१७ करः

… शिंखाण-त्यागन् तु वाम-करेण कृत्वा
करं प्रक्षालयेत् ।

कर्ण-नासा-नेत्र-मल-स्पर्शे तद्-विवरे ऽङ्गुलि-प्रवेशे च
करं क्षालयेत् ।

कर्म-काले शिखा-वस्त्र-देह-स्पर्शे
हस्तं क्षालयेत् ।

गोमयंधयोः+++(=??)+++ स्पर्शे
च क्षालयेत् ।