१५ दण्डः


ब्रह्मचारिणाम् आकेशम् उन्नतो दण्डः।
तन्-न्यूनस् त्याज्यः।