इक्षु-जलस्य हिम-जलस्य च शूद्राहृतत्वे ऽपि न दोषः । इक्षु-रस-हरिद्रा-क्रमुकानां शूद्र-पक्वानाम् अपि न दोषः ।