०६ इक्षु-रसादि

इक्षु-जलस्य हिम-जलस्य च
शूद्राहृतत्वे ऽपि न दोषः ।
इक्षु-रस-हरिद्रा-क्रमुकानां
शूद्र-पक्वानाम् अपि न दोषः ।