०६ औपासनादि

ततो वारि-पूरित-पात्रं गृहीत्वा, गृहम् आसाद्य - प्रातः कालवत् आहिताग्निर् अग्नि होत्रं कुर्यात्।
अन्-आहिताग्निर् औपासनं कुर्यात्,
ततः श्री-विष्णु-सहस्र-नाम-पारायणं कुर्यात्।