ततो वारि-पूरित-पात्रं गृहीत्वा, गृहम् आसाद्य - प्रातः कालवत् आहिताग्निर् अग्नि होत्रं कुर्यात्। अन्-आहिताग्निर् औपासनं कुर्यात्, ततः श्री-विष्णु-सहस्र-नाम-पारायणं कुर्यात्।