०५ अग्निपरिचर्याविधिः

विश्वास-प्रस्तुतिः

ततः प्रक्षाल्य चरणौ
स्वाचान्तस् सुसमाहितः
ब्रह्मचारी गृहस्थो वा
वानप्रस्थोऽथ वा यतिः ॥ 83

मूलम्

ततः प्रक्षाल्य चरणौ स्वाचान्तस्सुसमाहितः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ वा यतिः ॥ 83

विश्वास-प्रस्तुतिः

स्व-वर्ण-स्वाश्रमार्हेण
विधिना श्रद्धया ऽन्वितः
समिद्-आज्यादिभिर् द्रव्यैः
मन्त्रैर् अपि यथोदितैः ॥ 84

मूलम्

स्ववर्णस्वाश्रमार्हेण विधिना श्रद्धयान्वितः ।
समिदाज्यादिभिर्द्रव्यैः मन्त्रैरपि यथोदितैः ॥ 84

विश्वास-प्रस्तुतिः

हुत्वाग्नीन् अग्निहोत्रादौ
उक्तं कालम् अपि क्षिपन् ।
पराराधन-रूपेण
कृतेनैव स्वकर्मणा ॥ 85 +++(5)+++

मूलम्

हुत्वाग्नीन् अग्निहोत्रादौ उक्तं कालमपि क्षिपन् ।
पराराधनरूपेण कृतेनैव स्वकर्मणा ॥ 85