०९ व्रतोपवासादि

एकादशि-व्रतम्

विष्णुस्मृता॥ एकादश्यान्न भुञ्जीतकदाचिदपि मानवः । यदिभुञ्जीत मो हेन नरकेषुनि मज्जति ॥ ता एकादशियन्दॊकप्पुडुनु भुजिम्प गूडदु, मोहमुचे भुजिञ्चु वानिकि नर कानु भवमु कलुगुननि विष्णुस्मृति चॆप्पुचुन्नदि. सनत्कुमार संहितायां एकादश्यां मुनिश्रेष्ठ योभुञ्जे न्यूड चेतसः । प्रतिग्रासम सौभुक्ते किल्बिषं श्वादिविट्समं निष्कृतिर्म द्यप स्योक्तःधर्म शास्त्रेमनी षिभिः एकादश्यन्न कामस्य । निष्कृतिति क्वासि मोदिता । ता॥ नॆवडु मूढहृदयुडै एकादशियन्दु भुजिञ्चुमो वाडु भुजिञ्चुनुक्कॊ क्क कबळमुनु पापमुनु गलुगजेयुनु. मरियुनदि शुनकमु मॊदलगु निहीन जन्तुवुल विष्टकु सममगुनु. धर्म शास्त्रमुलन्दु मद्यपानमु जेसिन वानिकि प्रायश्चित्तमु विधिं चबडियुन्नदि; एकादशियन्दु भुजिञ्चुवानिकि नट्टिप्रायश्चित्तमु विधिञ्चबडलेदु. आनि सनत्कुमार संहित चॆप्पुचुन्नदि. कात्यायनः I अष्टवर्षाधि कोमर्तो॥ह्य पूर्णाशीतिवत्सरः । एकादश्या मुप वसे त्पक्षयोरुभ योरपि ता॥ ऎनिमिदि येण्ड्लकुपैबडि ऎनुबदि येण्ड्लकु लोबडिन वयस्सुगलवारु प्रतिमान मुन वच्चॆडु शुक्लकृष्ण पक्षमुलयन्दलि एकादसुल यन्दुप वसिम्प वलयुननि कात्या यन स्मृति चॆप्पुचुन्नदि. श्रीविष्णुधर्मेनब्रह्महास गोम्नळ्ळ स्तेयीच गुरुतल्पगः । एकादश्यां तु योभुज्कौ पक्षयो रुभयोरपि । मातुृहापितृ हाचैव भ्रातृहा गुरुहाकथा । ए कादश्यान्तु योभुक्ते शक्तिमा निरुपद्रवः । सुरापान समं पापं भवेत्तन्यन संशयः॥ ता॥ एकादशियन्दु भुजिञ्चुवाडु ब्रहहत्ययुनु गोहत्ययुनु स्वर्णापहारमुनु गुरुपत्नी गमनमुनु जेसिनवाडगुनु. मरियु शक्तिमन्तुडै, निरुपद्रवुडै युण्डुवाडे कादशियन्दु भुजिञ्चॆनेनि, तल्लिनि दण्ड्रिनि सहोदरुनि गुरिनि हत्यजेसिन वाडगुनु, अट्टिवा निकि सुरापान मुनकु सममगु पापमुकलुगुनु. निन्दुकु स्संळ्ळयमु लेदनि श्रीविष्णु धर्ममु चॆप्पुचुन्नदि. श्रीमहाभारते । वरं स्वमात्रुगमनं वरङ्गोमांसभक्षणं वरिञ्चापिसु रापानं हरिवासर भोजनात् ताः एकादशियन्दु स्वीकरिम्पबडु नन्नमुन कन्न, स्वमातृ गमनमुनु गोमान्न भक्षणमुनु सुरापानमुनु श्रेष्ठमु लगुनु. अनगा एकादशियन्दु भुजिञ्चॆडु अन्नमु यीमूटिकै ननु निषिद्धमनि तात्पर्यमु.

प्रपन्नानुष्ठानभास्करमु. पाद्मपुराणे । यानि कानिच पापानि ब्रह्महत्यादिकानिच अन्नमा श्रित्यतिष्ठन्ति सम्प्राप्ते हरिवास रे॥ ता एकादशि दिनमुन ब्रह्महत्य मॊदलगु नम सदोषमु लन्नमुनु नाश्रयिञ्चि युन्दुननि पाद्मपुराणमु चॆप्पुचुन्नदि. एकादशियन्दु इत्यादि प्रमाणमुलचे एकादशियन्दु शुद्धिपवासमु विधिञ्चबडि युन्नदि. पितृकर्म मुलनु विडिचॆडु उत्तमाश्रमुलु सयितमु यीविधिनि विडुवक ननुष्ठिञ्चुचुन्नारु. (परे हनि परित्यज्यचण्डाळः कोटिजन्मनु अनुप्रकारमु मॆकडु श्राद्धमुनु विडिचॆनेनि कोटिजन्म मु लन्दुचण्डाळुडु गा जनिञ्चुननि नतिक्रूरमुगा विधिञ्चबडिन श्रार्थमु वच्चॆनेनि एकादशि व्रतमुने मुख्यमुगा जेसिकॊनि श्रार्थमुनु द्वादशयन्दु चेयवलयु ननि विधिञ्चबडियुन्नदि. यिन्दुचे एकादशि आवश्यानुषेय मनियु आदिविडुचुनदि क्रूरनि षिद्ध मनियु बुद्धिमन्तुलु सुलभमुगा तॆलियन गुदुरु. एकादशिकि दशमिवेध कलिगॆनेनि ‘(द्वादश्या मुपवासन्तु त्रयोदश्यान्तु पारणं) अमप्रकारमु द्वादशियन्दुप वसिञ्चि त्रयोदशियन्दु पारणमु चेयवलयुनु. दशमिवेध यनुनदि (x) घडियलकु पैगा दशमि स्पर्शकलिगॆनेनि वेनयनि चॆप्पबडुनु. द्वादशि घडियलु सतिस्वल्पमुगा नुं डॆनेनि साध्य व्वादशियनि चॆप्पबडुनु, यी कालमुललो द्वादशि कालमुलन्दे पारणमु चेयवलयुनु. द्वावशि यधिकमुगा नुण्डॆनेनि आध्यन्त घडियललो मॊदटि पादमुनु तोसि पारणमु चेयवलयुनु. an श्लो आतसीतुल सी चैन धात्रीफलमथाच्युतं! द्वादश्यां प्रथमाहुतां! ब्रह्महत्यां व्यपोहतिकि ता॥ अनुप्रकारमु द्वादशि पारणमुनन्दु प्रधम कबळमुन आवशिकी यु, तुलसी, नॆल्लिकाय, उ स्तिकाय, यिवि चेरवलयु, श्लो॥ उत्था नेशय नेचैव मदङ्ग परिवर्तने, उपवासं नकुर्वाणः हृदिमे शङ्कु मर्पति ता॥ आषाडशुद्ध एकादशियगु शयन एकादशियन्दुनु, भाद्रपदशुद्ध एकादशियगु शरिव र्त नैकादशियन्दुनु, कार्तीकशुद्ध एकादशियगु उथ्थान एकादशि यन्दुनु, मिक्किलि यीमूटिलो नुपवसिञ्चलेनि यट्टिवारु आभगवन्तुनि श्रद्धतो नुपसिम्प वलयु. स्थापनजेशिन हृदय कमलमुन दुस्सहमैन शङ्कुअनगा गालमुलनु स्थापन जेशिन वारगुदुरनि भगवध्वाक्यमै यॊन्नदि. एकादशि व्रतमुनु काम्यमुगा ननुपिञ्चु वारलकु नियम मुलु मिक्किलि गलवु वाट्लनु रुक्ताङ्गद चरित्रमुनन्दु विस्तरिञ्चि चॆप्पियुण्डुनवि चूडव च्चुनु. एकादशियन्दु भुजिञ्चुवारलचे चूडबडिनवियु निव्वबडिनवियु आट्टिवारु भुजिं चिन शेषमुनु सन्नर्गदुष्ठमुलनि प्रपन्नुडु त्यजिञ्चवलयुननि हारित स्मृत्यादुलयन्दुन विधिञ्चबडुटचे यिट्टिदिवसमुनन्दु अन्नमुनु सीस्वीकरिञ्चुटचे गलिगॆडु क्रौर्यमुनु बुद्धिमन्तुलु तॆलियनगुदुरु. उपवास दिवसमुलन्दु आशक्तुलगुवारु, तीर्थं, क्षीरं, मोरु, फलमुलु, हविस्सु वीट्लनु स्वीकरिम्पवच्चुनु - हविस्सनुनदि पगलगॊट्टिन यमुदुपडिनि शोधिञ्चक गञ्जिवार्चक पचनमु चॆसि लवणमु मॊदलगु राजनपदार्थमुलु संसर्गमु लेक ननुष्ठिञ्चवलयु.

प्रपन्नानुष्ठानभास्करमु.

जयन्त्य्-उपवासमु

(परित्राणाय साधूनां) इत्यादि प्रमाणमुल प्रकारमु ऎम्बॆरुमाक् रानु कृष्णादि रूपमुलुगा तिरुव वतरिञ्चिन दिवनमुलन्दु “जयन्ति” यनि कॊनियाडबडुनु ; यिट्टिदिवसमु लन्दु पवसिञ्चि " उत्सवान्तेतु पारणं” अनुप्रकारमु तिरुनवतारो त्सव परिपालनमुन कनन्तरमु पारण चेयवलयु.

एक-भुक्तमु

मातृपितृश्रार्थमुलु, चैत्र आषाढ आश्वीज पुन्य सङ्क्रान्तुलु, अमावास्य महालय तिथि, अतिवासरमु बूदिवसमुलङ्क भुक्तमु विधिञ्चबडि युन्नवि. मातुृ पितुृवुलु जीवन्तुलै युण्डिलेनि तर्पणमु नन्दन्वयमु लेकपोयिननु अमावास्य मन्दवॆश्यमु एकभुक्तमुगा नुण्डवलयानु.

ग्रहणमु

सूर्यग्रहणमु पट्टुनपुडुनु, चन्द ग्रहणमु विडुचुनपुडुनु, तीर्थ गूडि तर्पणमु जेसि, शुद्धमणल दर्शनमैन तोडने शुद्धस्तानमु चेयवलयु. सूर्यग्रहणमुनकु मुन्दु नालुगु झामुलकु लोपलनु, चन्द ग्रहण मुनकु मुन्दु मूडु झामुलकु लोपलसु, ग्रहणमुपट्टि युण्डुकालमन्दुनु प्रसाध स्वीकारमु चेयतगदु.