०८ शुद्धिः

सूतिक-चण्डालाद्य्-अदिष्ठित-गृह-शुद्धि

चेयुटचेत सूतिकागृहमु मृतिपॊन्दिन स्थानमु दहनभूमि चण्डाळवासस्धळ मु विष्णसम्बन्धमैन स्धलमु अशुर्थप्रदेशमुयिवि यन्तयु अग्नि चेदहिं पचेयुट चेतनु अच्चट मट्टिनि त्रॊव्वि बैट वेसि वेरुमट्टिनि वेयुट चेतनु गोमयमु चेनुकुट चेतनु, पशुवुलना स्थळमुनन्दु सञ्चरिँप चेयुट चे तनु यीयलु)दुविधमुलु चेत ना भूमि परिशुद्धियगुनु यगुनु – विष्टचे अशु द्धमैनस्थळमुनकु पैनचॆप्पिन अयिदु विधमुललो कॊन्तमट्टुके चेयुट चे शुद्धियगुनु—— प्रातः कालमुनन्दु गोमयजलमुचे गृहमन्तयु चि लकरिञ्चि मार्जनमु चेसि सायङ्कालमुन तिरु वॆळ्ळक्कु ज्वलिम्प नु, धभकाजलमुचे प्रोक्षिञ्चुट चेतनु नागृहमु शुद्धियगुनु यनि हारित ऋषि चेजॆप्पबडियॆ - एगृहमुनन्दु चण्डाळुलु पतितुलु वासमु चे यागृहमुनन्दलि मृत्पात्रमुलनु परित्यजिञ्चि, पशुवुलनु मू डुरोजुलुकट्टियुञ्चुट चे नास्थळमु शुद्धियगुनु — नॊक मास मुनकु पैन

विस्तारः (दृष्टुं नोद्यम्)

-सूतिकाचण्डालाधिष्ठितगृहशुद्धि- तुलो द्रव्यशुद्धि ः ॥ ः ॥ महा देवलः ॥ यात्रप्रसूय ते नारीम्रिय तेदह्य ते धवा ! चण्डालाध्यासितंयत्रयत्रविष्ठादि सङ्गतिः । एवङ्कश्मल संयुक्ता भूरमेध्याप्रकीर्तिता ! दहनात् खननाच्चैव उपलेपन धावनात् । पर्जन्यवर्षात् धूमेस्तुशौचम्पञ्च विधंस्मृतम् ॥ एतैर्व्य सैस्सम स्थैर्वा अमेध्यादुष्टामलिनाच भूश्शुद्यति ॥ गृहशुद्धिः प्रातः प्रातद्दिनं गेहं सिञ्चेत् गोमयवारिभिः ! मार्ज येच्चतधासायन्दी पैरु ज्वालये दृ हम् । सेचनङ्कुशवारिणा ॥ सर्वमभ्युक्ष ये द्वेश ततश्शुद्यत्य संशयः॥ इतिहारीतः ॥ गृ हेचण्डालादि प्रवेशे एकद्विता दिन सभेदेनशुद्धिमा ह ! चण्डालः पतितो वापियस्मिक् गेहे समाव सेत् । त्यक्त्वामृण्मय भाण्णादीक्षा शोभिस्सङ्क्रमयेत्तसं! मासागर्ध्वन्दशाहन्तु द्विमा

सात्पक्ष मेवच। षाण्मा सन्तुत थामासगवां बृन्दन्नि वेशयेत् ।ऊर्ध्वं तुदहनम्पो क्तंलाङ्ग लेनच खादनमिति ॥ तद्गृहवासिनामपिशोधनमा हसएव II तत् गृहन्तु परित्यज्यद ्वचान्यत्र संस्थिताः । संसर्लो क्त प्रका रेणप्रायश्चि त्तंसमाच रेत् II

प्रपन्नानुष्ठानभास्करमु. 903 वा समु चेसियुण्डि रेनिनास्थळमुन दशरात्रुलुनु, रॆण्डुमासमुलु वसिञ्चि युण्डि रेनि नॊक पक्षमु, आरुमासमुलय्येनेनि, नॊकमासमु, यीतीरु ननास्थळमुलन्दु पशुवुलनु कट्टि युञ्चुट चेत शुद्धियगुनु आरुमास मुलकुपैगा वसिञ्चियुण्डि रेनि यागृहमु अग्नि चेदहिम्पचेसि, दुन्नुट चे शुद्धि यगुनु—— अट्टिगृहमुनन्दे अट्टिवारितो कलिसि वसिञ्चिनवारलु, आस्थळमुविडचि बैटपोयि संसर्गमुनकु चॆप्पियुण्डॆडु प्रायश्चित्तादुलु चेसिकॊनुटचे परिशुध्धुलगुदुरु. ण

पात्र-शुद्धि

नूनॆ नॆय्यि पालु तैरु मॊदलगु रसवस्तुवुलकु आशुद्धि कलिगॆनेनि आवस्तुवुललो कॊन्तबैट चिलकरिञ्चुट चेतनु अग्नियन्दु वॆच्च चेयुट चेत. नु शुद्धियगुनु—स्वर्ण मु, रजतमु, शङ्खमु, दारुवुल चेचेयबडिनवियु शाकमुलु, ताडु, कन्दमूलमुलु, फलमुलु, वस्त्रमुलु, बॆत्तमुचे चेयबडिनवियु कृष्णाजनमु मॊदलगु चर्ममुलु, याग पात्रमुलु, गज दन्तमु, गजास्त्रिचे चेयबडिनवियु मृगमुल यॊक्क कॊम्मुचे चेयबडि नवियु रत्नपात्रमुलु, यीउपकरणमुलनु जलमुचे शोधिञ्चुटये

विस्तारः (दृष्टुं नोद्यम्)

— पात्रशुद्धिः — 1 1 रसशुद्धि माह॥ पराशरः ॥ स्नेहॆूनागोरसोवापितश्रशुद्धिःक थम्भ वेत् । अल्पं परित्यजेत्तत्र स्नेहस्यपच नेननु ! अनलज्वालया शुद्धिः गोरसस्यविधीयते । स्नेह सैलादिःगोरसः । श्री राजः पात्रशुद्धिमाह॥ याज्ञवल्क्यः ॥ सौवर्ण रजताब्दा नां दारु पात्रगृहात्मनाम् । शाकरण्णु मूलफलवासॊविदळ चर्मणां पात्राणाञ्चमसानाञ्च नारिणा शुद्धि रिष्य ते दन्तमस्थि तधाशृङ्गंरौस्यं सौवर्ण भाजनम् । मणिपात्राणिशङ्खाश्चे श्ये तत् प्रळयेज्जलैः । पाषाणेतुवुनु वात् शुद्धि रेपामु दाहृता ॥ अस्थि ता॥

शब्दानगजास्थ्यादि निर्मितकरण्डादि । जलैःळनन्नि श्लेपविषयम् ॥ अतएव 1 मनुः ॥ यावन्ना पैत्यमेथ्या गन्धो लेपश्चतत्कृतः । तावन्मृ द्वारि चेयं स्यात् सर्वासुद्रव्यशुद्धिषु ॥ यदातुमृ दादिभिरपिले पानप गमः तदा शुभ्यन्तरन्दर्शयति ॥ याज्ञवल्क्यः॥ तकुणादारुशृङ्गानां गोवा लै ःफल सम्भवम् । नाळिकेरादिपात्रम् ॥

प्रपन्नानुष्ठानभास्करमु. शुद्धि — रातिनिमरियॊक रातिचे राचुट चेशुद्धि - उच्छिष्ठ लेपनमु लेनि वस्तु वुलकु जलमुचे शोधिञ्चुटचेतनेशुद्धि - उच्छिष्ट लेपमुगलवस्तुवुलकु अट्टि लेपमु, अट्टिगन्धमु पोवुनट्लु मृत्तु, जलमु वीट्लचे शोधिञ्चुटचे परिशु द्धमगुनु—मृत्तु, जलमुवीट्ल चेपोनटुवण्टि ले पादुलकुशुद्धियट्लनगा, धा रुपात्रमु, शृङ्गपात्रमु वीट्लनु तरिमॆन पॆट्टुट चेतनु, नाळी केरमुयॊ क्क चिप्प मॊदलगु पात्रमुलु पशुवुतोक वॆण्ट्रुकलु चेतुडुचुट चेतनु शुद्धियगुनु.

ताम्रादुल-शुद्धि

ताम्म पि त्तळि, यिनुमु, सीसमु, कञ्चु, वीट्लकु. बूडिदॆ चिन्त पण्डु जलमु वीट्लचे यधोचितमुगा तोमि शोधिञ्चुटचे शुद्धियगुनु—— अल्पदोषमुनकु नॊकमारु शुद्धि चॆयुट चेत नेशुद्धियगुनु—पशुवुवासन चूचिनदियु, शूद्रुनि उच्चिष्टमैनदियु, शुनकमु, काकमु, वीट्ल चॆदूषि तमगु कञ्चुपात्रमुलु पदियाव र्तुलु बूडि दॆचेरुद्धि जलमु चेशोधिञ्चुट चे त ने शुद्धियगुनु—मल मूत्रमुलु, शवमु, रक्तमु वीट्ल सम्बन्धमगु ताम्मादि पात्रमुलु करिगि पोयुट चेतनु तरिमिणि पॆट्टुट चेतनु अग्नि यन्दु काचुट चेतनु यिरुवदियॊक्कमारु भस्म जलमु चेशुद्धि चेयुट

विस्तारः (दृष्टुं नोद्यम्)
  • ताम्रादि शुद्धिः. 1 अधकांस्यादिशुद्धिः!! ताम्रायस्कान्त नै क्यानां त्रवुणासीसकां स्ययोशौचंयधाग्रंवक्तव्यन्ताराम्लोदक वारिभिः श्रीरं भस्म ऐदङ्कां स्यादेवि/भस्मादिना सकृच्छुद्यभिधानमु च्छिष्टाद्यल्पोपहतविषयं॥ बहू सह ते॥ग नाघातानि कांस्यानिशूद्रोच्चिष्टानियानिच । शुद्ध्यन्तिदशभिक्षा रैश्वकाको पह तानिच ॥ विष्णुः । विण्मूत्र लेपश्शवर कलि प । मावर्तनोल्लॆख

नतापनै र्वा!त्रिस्स प्तकृत्वःपरिमार्जनै र्वा।भस्माम्बु ना शुद्ध्यति तैजसानि आवर्तनम्पुनःकरणं I गण्डूषं पादशौचं कुर्यात्कांस्यभाजने ! षाज्मा सञ्छु विनिक्षिप्य । पुनराकारमाविशेदिति ॥ आयसादीनां कटाहादी नाम् । सीसस्यचात्यन्तोप हताशुद्धि माहपराशरः ॥ घर्ष साध नेनाय सानाङ्घर्ष णेनशोधनं सीसस्यत्वग्नौ प्रविलापनं अयस्सङ्घर्षण मळ्मी सं घर्ष स्याप्युपलक्षणम् । तछायसानान्तो येनाळ सङ्घर्ष णेनचेति॥

प्रपन्नानुष्ठानभास्करमु. चेतनु परिशुद्धमगुनु__कञ्चुपात्रमुचे पादप्रक्षाळनमु गानि पुक्किलिञ्च डमुगानि चेयन्तगदु अट्लु चेशेनेनि ना पात्रमुनु आरुमासमुलु भूपतनमु चेयुटचेतनु तिरु गावार्पडमुपोसुट चेत नुशुद्धियगुनु यिनुमु सीसमु वीट्लचे चेयबडिन गॊप्प पात्रमुलकु नतिकदोषमुकलिगॆ नेनि यिनपपात्रमुलनु मरियॊक यिनुमुचेनैननु रातिचेनैननुरुद्दु टचेतनु, सीसपात्रमुलु कर्गि पोयुटचेतनु शुद्धियगुनु,

वस्त्र-धान्यादि-शुद्धि

पराशरमहर्षि चे चॆप्पबडिनवि वॆदुरुचे चेयबडिन विसनकर्रलु बुट्टलु मॊदलगुनवियु अरण्यवासुलगु ऋषुलु धरिञ्चेडु नार पञ्चलु, तॆल्ल पट्टुवस्त्रमुलु, कम्बळिचे चेयबडिन शालवलु मॊदलगुनवियु, भुजप त्रमुमॊदलगु वाट्लकु अल्प उच्छिष्टदोषमु कलिगॆनेनि प्रॊक्षण चेनू त्रमुचे शुद्दि यगुनु———पैन चॆप्प बडिनवस्तुवुलु अपरिशुद्धवस्तुदोषमुकलिगिनट्लुदृड मय्ये नेनि वाट्लनु तवुडु उमक क्षारमु अनगा चवुडुजलमु वीट्लचे तडिपि

विस्तारः (दृष्टुं नोद्यम्)

. — वस्त्रधान्यादिशुद्धि :.

अधव स्त्रधान्याधिशुद्धिः ॥ पराशरः ॥ वेणुवल्कल चीराणां मकार्पासवाससां ! ऊर्ल नेत्रपटानाञ्च प्रोक्ष णाच्चुद्धि रिष्यते इति (वेणु शब्देनव्यजना दीनित्व क्का र्याणि गृह्यं तेवलं शब्धानची राण्यरण्य वासिनां प्रसिद्धानि । मन्दुकूलं कार्पासंवस्त्राणि ऊर्णःकम्बळः नेत्रपटाः अरण्यवासिना मेव प्रसिद्धाःभूर्जत्वगादयः एतेषामुच्छिष्टाद्यल्पोपह ताप्रोक्षणाच्छुद्धि ः॥) ता न्येवा मेध्ययुगानियोळयेच्चोधनैस्स्वकैः रा न्यक लै ्कस्तुवजलैर सैटॆरानु गैरविति॥ (कौसुम्भारी नाञ्चण्डालादिस्पर्शे

पिनताळनम् । किन्तुप्रोक्षणमेव) । कौसुम्भङ्कुङ्कुमंर क्तन्तधा लार सेनवा! प्रोक्षणेनै वशु धृतचण्डाल स्पर्श नेसदा n देवलः ॥ तूलिकामुप धानञ्च पुष्परक्ताम्बराणिच । शोषयित्वात पेकिञ्चित् करै रुन्मार्ज येनु हुः । पश्चात्तुवारिणाप्रोक्ष्यविनियुञ्जीतकर्मणि ॥ राशीकृतानाम्बहू नान्धान्यवाससां चण्डाल पतितशसूतिकोद क्याश वादिस्पर्शे प्रोक्षणेनैव शुद्धिमाह ॥ मनुः ॥ अर्चिस्तु प्रोक्षणंशाचं बहूनां धान्य वाससां। प्रक्षाळ नेनत्वल्पानां अदि रेवंविधीयते इति ॥ अत्रैवमाख्यायिव्या ख्याकृता ।॥ धान्यानान्द्रोणाधिकश्वम्बहुत्वं अनेकै र्धार्यमिति केचित् ! वाससाम्बहुत्वन्द शाधिकत्वमिति न द्याश्शुद्धि ः ॥ देवलः ॥ अति ध्यानितटा ः॥ कानिन दीवापीस रांसेच ।कश्मलेसचयुक्तानि तीर्धतः परिवर्ण येत् ॥ वापीकूपत त् टा केषुदूषि तेषुविशोधनं! घटानां शत मुद्द ृत्य पञ्च गव्यण्डि. पेत्ततः ॥

उपानत् स्पर्शवीणूत्र (स्त्री रजोमल एवच । पतितेदूषि ते कूपे कुम्भानां शतमुद्ध रेत् ॥मृतपञ्चनखेकूपे अन्त्यजो सहतेतदा ! अप स्समुद्धरेत्सर्वाः शेषाळ्ळ स्त्रेण शोधयेत् । वन्हि प्रज्वालनं कृत्वा कूपे त पेष्ट काचि ते । पञ्चगव्यं न्यसेत्तत्र नवतोय समुद्भवः ॥ इति मनुष्यशवह रणे ष्वेव मेवशुद्धिः ॥ उदृताश्चापि शुद्ध्यन्ति शुद्धः पा पै स्स मुद्धृताः।एक दात्रोषिता आपः त्याज्यश्शुद्धा अपिस्मृताः पतितं सूतिकान्तधा 1 शवन्तत् स्पृष्टिनञ्चैन स्पृष्ट्वास्ना नेन शुध्यति ॥ अनेन पतितादि स्पृस्टिमारभ्य त्रितीयस्यापि सचेल स्नान मिति सिद्धं I चन्द्रिकायाम् ॥ अबुद्धिपूर्व संस्पर्शेद्व योस्नानं विधी यते। त्रयाणां बुद्धिपूर्वेतु तत् सवेलं भवेदिति

अण्ट

प्रवन्नानुस्थानभास्करमु . आर वेय गाशुर्थि यगुनु—कौसुम्भमु अनगाकुनुञ्चाचायवस्त्रमुलुकुं कुमवर्ण मुअन गालाक्षारसमुचे चेयबडिन यॆर्रटिवस्तुवुलु वीट्लकुचण्डाळ स्पर्शमुकलि गॆ नेनिप्रोक्षणमु चेशुद्धियगुनुवीट्लनुतडपवलशिनदि लेदु—दूदि तलगडपुष्पमुशालुव चायव स्त्रमुलु मॊदलगुवाट्लकुअशुद्धि कलिगॆ नेनिवाट्ल नुकॊन्तदडवु सूर्यरश्मि तगुलुनट्लु यॆण्ड पॆट्टिह स्तमुलतो चक्कगातुडि चिजलमु चेप्रोक्षिञ्चुट चे शुद्धि यगुनु. — द्रोणमुअनगा अर्धचेटकॊलतकुन धिक मगु धान्यमुनकुनु पदिकि पैनुण्डु नूतनवस्त्रमुलकुनु चण्डालुलु पातकु लुप्रसविञ्चिन स्त्रीलु बहिष्टुलगु स्त्रीलु पेतमु वीरल स्पर्शमु कलिगॆनेनि प्रो क्षणमात्रमु चेशुद्धि यगुनु द्रोणमनु कॊलतकण्टे तक्कुव कॊलतगल धान्यमुनकुनुकॊद्दि वस्त्रमुलकुनु अट्टिदोषमुकलिगॆनेनि जलमुचे तडिपि अ र वेयुटचे शुद्धि यगुनुयनि मनुवचनमु.

अगाधमगु तटाकमुलु नधुलु नडचावुलु गुण्टलु कस्मलमु’ तोकूडिनदैन यडल आकस्मलमैन तीर्धप्रदेशमुनु वर्जिञ्चवलयु. नडचावि बावि गुण्ट वीट्लकु दोषमु सम्भविञ्चॆनेनि नूरुघटमुल तीर्थमुयॆत्तिपारवैचि पिदप अन्दुन पञ्चगव्यमु चेर्चुटचे शुद्धि यगुनु.

प्रपन्नानुष्ठान भास्करमु. बावुलकु पादरक्षस्पर्शमु कलिगिननु, मलमूत्रमुल चेत यशुद्धि कलिगिननु, बहिष्ठुल मयिलनन्दु कलिशिननु नूरुघटमुलु तीर्थमुनॆत्ति चल्लि वेयुटचे शुद्धियगुनु. पॆद्दपुलि येनुगु ताम्बेलु उडुमु मॊद लगु मृगमुलु नूतियन्दु पडिमृतिचॆन्दिननु, चण्डाळ स्पर्शमैननु निश्शेषमुगा जलमुनु चल्लि वेसि, अग्निज्वालचे बाविकट्टडमन्तयु शोषिं पचेसि अन्दु पञ्चगन्य प्रक्षाळनमु चेसिन पिदप नन्दु क्रॊत्त तीर्थमु स्रविं प चेयुटचे शुद्धियगुनु. अट्टिनूतियन्दु मनुष्युलुपडि मृतुलै रेनि, पैन चॆप्पिन मेरकु चेयुटचे शुद्धियगुनु. शुद्धिगल पात्रमुलचे नॆत्ति यञ्चिन तीर्थमुनाटिके शुद्धमु, अवि नॊक रात्रि अय्यॆनेनि नदिपर्यु षित दोषमुचे त्याज्यमु. पतितुनि प्रसविञ्चिनस्त्रीनि प्रेतमुनु, वीरुलु स्पर्शिञ्चिन वाडु, अट्टि वानि स्पृशिञ्चिनवाडु, स्पृशिञ्चिनवानि ताकिनवाडु यी मुग्गुरु बुद्धिपूर्व कमुगा वॊकरिनॊकरु स्पृशिञ्चिनयडल सचेलस्नानमुचेयुटचे परिशुद्धु लगुदुरु. अबुद्धिपूर्वमुगा ताकि रेनि, मॊदटि रॆण्डववाँडु मात्रमु सचेलस्नानमु चेयुटचे परिशुद्धुलगुदुरु.

अ प्रपन्ना नुष्ठान भास्करमु. नित्यनैमित्तिक रूपमगु भगवदाज्ञा कैङ्कर्यमुलु.