पा कालातीतमैननु नूनॆ नॆय्यि सम्बन्धमुगल अन्नमु भुजिम्पव च्चुनु.—— वीट्लसम्बन्धमुलेक पोयिननु गोदुनुलु, यवलु, नॆय्यि, लु, तैरु, मोरु,कर्यमदुलु पलहारमुलु, परुपु, क्र सरमु अनगापुलगमु पालसम्बन्धमगुव स्तुवुलु, पायसं, तैरुतो कलपिनमावु, अटुकुलु, वॊरुगुलु मॊदलगुनवि परिग्रहिञ्चवच्चुनु. कञ्चुयन्दुञ्चिन नाळि केर मु, ताम्रपाश्रमुनन्दुञ्चिन तेनॆयु पालु मॊदलगु गव्यमुलु उप्पु
विस्तारः (दृष्टुं नोद्यम्)
- पर्युषितान्न भोजनं अत्रयाज्ञवल्क्य ः ॥ अन्नम्पर्युषितम्भोज्यं स्नेहाकं चिरसं स्थितं ! अ स्नेहालपीगोधूमायवगोर सविक्रियाः ॥ यमोपि ॥ शाकं मांसमपूपा श्चसूपङ्क्रसरमेवच । यवागूःपायसं चै ‘वयच्चा न्यत् स्नेहसंस्थितं! सर्वं पर्युषितम्भोज्यं स्नेहा कञ्चिन संस्थितं! अपू पाश्चकरम्भाश्च धानावटक सक्तवः । आश्रयदुष्टमाह। नाळिकेरं कांस्य पात्रेताम्रपात्रेस्थितम्मधु गव्यञ्चताम्रपात्रस्थं मद्यतुल्यतुतं विना ! तान्रुपात्रयुतङ्गव्यं क्षीरञ्चलवणान्वितं ! घृतंलवणसंयु
कंसु राकल्पं विवर्ण येत्॥विचिकित्सातुहृदये अन्नेयस्मिक् प्रजाय ते! सुहृलेख्यन्तुतत् ज्ञेयम् ॥ दिवारात्रं भानुवा रेस प्तन्यञ्चतथा दिवा ! धात्रीफलंसर स्स्वाद्य अलक्ष्मी कोभवेद्धृवन्तिकार्द्रकदधिश्राणातिल शाकानिनिश्यदन् । त्यज तेरूपवाक् श्रीभिःपुष्पिणीसुर ताद्यथा! क्षीरविषये विष्णुः॥गोजामहिषी व्यतिरि १ सर्वासांषीरं तद्विकारांश्चवर्ण येत् ।अजा ग्रहणात् आनिकं त्याज्यं आनिक मेळकङ्गोजामहिषुन अनिर्दशाहा सन्धिनी विवत्सायमु सूस्स्यन्दिनील शुन गृञ्जनवलाण्डुभगा अमेध्यभागानु क्षार हिताविकृतारुद्रादिव्य देशित दायुधाद्यन्ता तस्याः क्षीरन्तद्विका रांश्चवर्जयेत् । अनिद शाहा अनति क्रान्तदशाहा सन्धिनीया वृषेण सन्धीय तेया वेलामतिक्रम्य दुह्य तेयाचवत्सान्त रेणसन्धीयते या चविन त्सामृतव त्सायमसूःयम? प्रसवित्री स्यन्दि स्रवत् श्री रा॥ ब्राह्म
णव्यतिरिक्तानाङ्कपिला ‘क्षीरपासनी षेधमाह ॥ व्यासः ॥ क्षत्रियश्चापिवृत्त स्थोनैश्यश्शूद्रोधवापुनः । यःपि बेत् कपिलाक्षी रंसतन्यो स्तिपापकृत् ,
प्रपन्नानुष्ठानभास्करमु. अ चेरिन क्षीरमु उप्पुचेरिनघृतमु मद्यतुल्यमगुट चे परित्यजिञ्च वलयु येयन्नमैनदि भोज्यमो अभोज्यमोयनि संशयमुनकु विषयमगु नो यदिये सुहुर् लेख्यमनि चॆप्पबडुनुगान नदियुनु त्यजिञ्चवल यु_भानुवारमुन दिवारात्रुलन्दुनु सप्तमिनाटि पगटियन्दुनु उसि रिकाय भक्षिञ्च तगदु अट्लुभक्षिञ्चॆनेनि अ लक्ष्मीवासमैयुण्डुनु चे दुवस्तुवुलु अल्लं, तैरु, गञ्जि,नुव्वुलु सम्बन्धमगु शाकमुलु की रॆयिवि रात्रिकालमुलन्दु भक्षिञ्चुवारिकि पुष्पिणी स्त्रीसम्भोगमु चेसिन वारिवलॆ रूपहानियु वाक्कु—हानियु अलक्ष्मीवासमु कलुगुनु गॆवु तॆल्ल मेक यॆनुमु यिवितप्पतक्किन येजाति यॊक्क क्षीरमुलु मॊदलगु गव्यमुलु त्याज्यमु शॆम्बिलियाडु अनु मेकजाति क्षीरमु मॊदलगुनवि त्याज्यमु — पशुवु मॊदलगुनवि प्रसविञ्चिन दशरात्रुलकु लोबड्डवियु वृषभमुवल नतरमबडिनवियु दूडलु लेनवियु अमितदूडलु वेसिनवियु तनकुता नैस्रविञ्चिनवियु लशुनादुलु गञ्जामॊदलगु मत्तुगल वस्तुवुलु मलमु मॊदलगुनवि भक्षिञ्चिनवियु यजमानुनि अनुज्ञ लेनिवियु विकारमैन रू पमुगलवियु रुद्रादि चिन मुलु तन्नानुमुलु गलवियु यिट्टिपश्वादुल क्षीरमुमॊदलगु गव्यमुलु त्याज्यमुलु क्षत्रिय वैश्य शूद्रुललो li
68T प्रपन्नानुष्ठानभास्करमु. यॆवरुगानि कपिलाक्षीरपानमुचेशि लेनि महापातकमु कलुगुनु यिनिब्रा ह्मणुलकुमात्रमु ग्राह्यमु.