चॆल्लिलु स्त्री लॆल्ल प्पुडु प्रबोधकालमुन लेचि, हरिस्मरणचेसि जलमलविसर्जना नन्तरमु, शास्त्रचोदितमगु शौचादुलु आचमनमु, दन्त धावनमुख प्रक्षाळनमुलनु आचरिञ्चि, परिशुद्धलै पात्रशुद्धि चेसि, यन्दुशुद्धोदकमु चे तमतम भर्तलपादप्रक्षाळनमु चेसि, यातीर्थमुनु तामुशिरस्सुनप्रोक्षिञ्चु कॊनि, रॆण्डुमारुलु आतीर्थमुनु स्वीकरिञ्चि दण्डमु समर्पिञ्चि पिदप तम यत्तमामलकु भक्तिपूर्वकमुतो दण्डमु समर्पिञ्चवलयु. तदनन्तरमु गृहमुनन्दन्तट गोमयजलमुचल्लि सम्मार्जनमु चेसि चाटलुमॊदलगुवानिनिकडिगि, रोलु रोकलि मॊदलगु. तिरुमडप्पळि उप करणमुलनु जलमुचे शोधिञ्चि आयास्थानमुलं दुनचवलयु, जलमु चे
विस्तारः (दृष्टुं नोद्यम्)
वासिष्ठ संहितायां स्त्रीधरे सततं प्रातरुत्थाय कीर्तये च्चजनार्दनं I. शौचादिकयतो केन कृत्वाचम्य समाहिता॥ १॥ दन्त धावनमास्यादि शोधयित्वाशुचिव्रताः प्रकाश्यपादौ भर्तुश्च पात्रेशु द्धोद केनच ।२॥प्रोत्या त्मानन्ततःपीत्वा प्रणम्यचवु नःपुनः ।श्वशूश्वशुर योःपादवं दनं भक्तितत्परा ॥ ३॥ कुर्यान्नित्यं गृहं सर्वंसे चयेन्गोमयोदकैः । गृहं समार्तयित्वाद तूर्पादीनवि शोधयेत् ॥ ४॥ उलूखलादिमुसलं गृहॆूप करणादिकं! प्रळ्यशोधयित्वातु तत्तत् स्थानेषविस्य सेत् ॥× 1 जलाहरणरङ्ञ्वादिशूद्रस्पृष्टं परित्य जेत् ! एवङ्गृहादि संशोध्य स्नानार्थन्निर्ग मेद्बहिः ॥ ६ । उदयानन्त
रङ्कार्यं स्त्रीणांस्नानन्दि नेदिने । शूद्राणामन्त राणाञ्च श्रुतिस्मृ तिम ताम्परम् ॥ ७ ॥ प्रणाळ्य पाणिपादौ चदन्त धावनपूर्वकम् । हरि द्रालेपनङ्कृत्वा कण्ठस्नानं समाचरेत् ॥ ८ १ शिरसि प्रोक्षणङ्कुर्यात् हरिद्राजलमात्मनः । शिरस्स्नानं नकुर्वीत प्रत्यहं स्त्रीसुपावनी । F॥ यदि मो हेनकुर्वीत सापतिघ्नी नसंशयः। शिर स्स्नानन्तु विधवाकण्ठस्ना संसुवासिनी॥१०॥कुर्वीत प्रत्यहं विप्राः शुद्ध्यर्थमितिपै स्म ृतिः । नैमित्तिके शिरस्नानङ्कुर्वीत प्रत्यहंसती ॥ ११ ॥ विधवायदिलो भेनकण्ठस्नानंसमा चरेत् । पतिताचपतिघ्नीचभव त्येवनसंशयः ॥ १२ ॥ मन्त्रहीनंस्त्री पतिघ्नीचभवत्येवनसंशयः ॥ या कार्यमिति स्नानं सनाधया । तद्वद्विध वया कार्यं शूद्रेणापिविशे षतः ॥ १३ ॥ एवंस्ना त्वाविधानेन बध्वाक बरि काङ्कचै-1द्विराचम्यहरिं नत्वास्त्रो क्रैस्त्सुत्वागृहम्प्रजेत् ॥ १४॥ गृहमागत्य देवेशं प्रणम्य स्वपठिन्ततः 1 जला न्याहृत्यकुम्भेषुत त्तत्सा नेषुविन्य सेत् ॥ १५। पाका
र्थ मेक पात्रेतु क्षाळ नार्ध मधै कतः पूजार्थ मधपानार्थं शा बादञ्चतदै कतः।॥ १६॥ एजंविन्यस्यपात्राणिजलपूर्णानिवै सती । शोधयि त्वातण्डुला दीक्षा शाकादीनपिचश्रमात् ॥ १७ पाचये देव देवस्यनै वेद्यार्थं सुवा सिनी 1 ऊर्थ्वपुण्ड्राङ्किततनुश्चक्राङ्किततनु स्तथा ॥ १८॥ मन्त्ररत्नानु सं थानसहितापाच येद्धविः । ध्यायन्ती देव देवस्यमनसापादपङ्कजम् ॥ OFII मौनव्रतं समास्थायपाकङ्कु र्याच्छुचिव्रता! एवंहविःपाचयि त्वा देवायविनि वेद्यच ॥ २० ! भोजयित्वातु भर्तारं पुत्रमित्रादि सं युतम् । स्वयम्भुञ्जीतनियता भर्तुरु च्छिष्टपूर्वकम् ॥ २१ ॥ ततःप्रणा श्यपादौच पाणीचाचम्यवाग्यतः । ततस्स्वाङ्गमलङ्कृत्य ताम्बूलम्भक्ष येत्ततः ये त्ततः ॥ २२ ॥ चन्दनङ्कुङ्कुमं पुष्पं नेत्रयोरञ्जनन्तथा । कञ्चुकं कबरीखड्गं कटकादिविछूषितम् ॥ २3 ॥ एतत्सुवासिनीनित्यं धारयेद्विध वा नतु ।दीपं प्रज्वाल्यसायाह्नेनिषि पेद्देवतागृहे॥ २८ ॥ महान सेच गे हश्याङ्गृ हेशय्यागृ हेसती! पूर्ववत्पाचयेदन्नं देव तार्थं
धाविधि ॥ २५ ॥ पाचयित्वातु देवायविनि वेद्यय धाविधि। भर्तारम्भो जयित्वाधस्वयभुञ्जीतवाग्यता ॥ २६॥ भर्तुःपाद समी पेतुशयि ताविजि तेन्द्रिया! साध्वीना मेव नारीणां एवङ्कृत्यमु दाहृतं २७॥ आचरन्ति स्त्रीयो प्येवं पूज्यन्ते दिविदैवतैः। मरणानन्तरं भर्तुस्ताम्बूलादि विवर्जयेत् ! नित्यमभ्यर्चये देवन्नासु देवंसनातनम् ॥ २८ []
[30].
प्रपन्नानुष्ठान भास्करमु. दॆडु त्राडुनु _ अमुमुक्षुवुलु ताकि रेनि अवि मुमुतुवुलकु त्याज्यमै युण्डुनु. इट्लु गृहशुद्धियैन पिदप अनुकूलनुय्यॆ नेनि स्नानार्थमु नदीतटाकमुलकु पोयि गानि गृहमुलयन्दुण्डु कूपमुलयन्दु जलहार णमु चेसिगानि यधाविधिगा स्नानमु चेयवलयुनु. सुमङ्गलुलु पसु पुपूसिकॊनि पसुपुतीर्धमु प्रोक्षिञ्चुकॊनि कण्ठस्नानमु चेयवलयु. वितं तुवुलुनित्यमु शिर स्स्नानमु चेयवलयु. सुमङ्गलुलु शिरस्स्नानमु चेसि ननु विधवलुकण्ठस्नानमु चेसिननु तमतम भर्तलनु हत्य चेसिन वारगुदु रुगान सुमङ्गलुलुनु उपवासव्रतादि नैमित्तिकमुलयन्दु मात्रमु शिरस्स्नानमु चेयवलयु, ईरीतिनि स्नानानन्तरमु रॆण्डाचमनमुलु चेसि स्तोत्र पाठमुलन नुसन्धिञ्चुकॊनुचु वेरुवस्त्रमुधरियिञ्चि तिरुगा रॆण्डाचमनमुलु चेसिय थाविधिगा ललाटादुलन्दु अर्धचन्द्राकृतिगा तिरुमणियुनुनन्दुकु मध्य र क्तवर्ण हरिद्राचूर्ण मुतो श्रीचूर्ण रेखयुनु धरिञ्चि जपमुचेसि यॊक याचमनमुचेसि पॆरुमाळ्ळकुनु तमतम भर्तलकुनु चण्डमु समर्पिञ्च वलयु. 1
प्रपन्नानुष्ठानभास्करमु. पिदप द्वयानुसन्धानमुतो पात्रशोधनमु चेसि, पाकमुनकु षाळनमुनकु, तिरुवाराधनमुनकु, पानमुनकु, शौचमुनकु प्रत्येक प्रत्ये कमुगा अयिदुपात्रलयन्दुतीर्थमु पूरिञ्चि, अमुधुपडि, करियमुदुलु शोधिञ्चि द्वयार्धविवरणम्बगु तिरुप्पावुयनु सन्धानमुतो भगवन्निवे दनार्धमु तळिग चेयवलयु. अनन्तरमु पॆरुमाळ्ळकु तळिग समर्पिञ्चि तिरुवाराधनान्तरमु पुत्रमित्रादुलतोड तमतम भर्तलनु भुजिम्पिम्पवलयुनु. पिदप करचर ण प्रक्षाळनमुचेसिकॊनि तमतम भर्तलयॊक्क उच्छिष्टान्नमुनु यथावि धिगा भुजिञ्चि, नोरुपुक्किलिञ्चि तिरुगा करचरण प्रक्षाळनमु चेसि रॆण्डु मनमुलु चेयवलयुनु. तदनन्तरमु चन्दन पुष्प अञ्जनादुलनुधरिञ्चि शिरोजमुलनुनलं करिञ्चि, आभरण भूषितलै ताम्बूल चर्वणमु चेयवलयु. सूर्या स्तमयमुलन्दु गृहसन्निधिनि, तिरुमडप्पळिलोनु, नडव लोनु, तक्किनस्थळमुलयन्दुनु, शय्यागृहमुनन्दुनु क्रमक्रममुगा
895 प्रपन्नानुष्ठानभास्करमु. तिरुविळक्कुलुञ्चि, यथाविधिगा तळिग चेसि पॆरुमाळ्ळकु तळिग समर्पिञ्चि, भर्तनु भुजिम्पचेसि, तानुनु भुजिञ्चि तमतम भर्तल पाद समीपमुन अन्य चिन्तलेक भगवद्ध्यानमुतो शयिनिम्पवलयुनु. इट्लु क्रममुचॊप्पुननड चुकॊनु स्त्रीलु देवतल चेतनुन्नु पूजिम्पबडुदुरु. तमतम भर्तल नेतम पालिटि दैवमुलुगा भाविञ्चि तदधीनमगु सर्ववृत्तुलु कलिगियुण्डवलयु. ई विषयमै नम्बिळ्ळ गारिकी वारि देवुलकु जरिगिनवृत्तान्तमुनु स्मरिम्पवलयुनु भर्तमनस्सु नॊप्पिञ्चुवारिकण्टे अधमुराण्ड्रु प्रपञ्चमुनलेरु. भर्त शि श्रूषापरयगु स्त्रीभर्तचॆन्दु नुत्तमलोकमुनु ननायासमुगा जॆन्दुन ननि वेदव्यासमहर्षि ऋषुल गॆष्टियन्दुपन्यसिञ्चॆनु.
वितन्तुवुल विषयमु
वितन्तुवुलगु स्त्रीलु आभरणमुलनु, चाय चीरलनु धरिञ्चतगदु. चन्दनकुसुम ताम्बूलमुलस्वीकरिम्परादु. रात्रिभोजनमु चेयरादु. मध्याह्नमु पदुनैदु गडियलकुमुन्दु भुजिम्परादु. शिरोजमुलनलं करिम्परादु, पुरुषुलतो पलुमारु अनुचित भाषणमुलनु चेयुटयु वा रल यॆदुट निलुचुटयु वर्णिम्पवलयु.
बहिष्ठल विषयमु
OF स्त्रीलुबहिष्ठ लै युण्डु मूडुदिनमुलु आचमनमुनु रात्रिभोजन मुनुवर्णिञ्चवलयु. चन्दनकुसुम ताम्बूलाद्यलङ्कारमुलु चेयन्दगदु. नालवदिनमुप्रातः कालमुनमुप्पदि रॆण्डुमारुलु मृत्तिकल चेत शौचमु चेसिकॊनि, उदयमुन पण्ड्रॆण्डु घडियलकु पिम्मटनदुलयन्दैननु तटा कमुल यन्दैननुस्नानमुचेसि मुप्पदि रॆण्डु यावर्तुलु स्नानमु चेसि आ र वेसिन वस्त्रमैननु कट्टुकॊनि रॆण्डचमनमुलु चेसि, शुद्धस्नानमुचेसि तिगु
प्रपन्नानुष्ठान भास्करमु. गॊ रॆण्डाचमनमुलु चेयवलयु. बावुललो स्नानमु चेयुटचे शुद्धिकलु गनेरदु. ईरीतिग स्नानमु चेसितोड ने पतिदर्शनमु चेयवलयु अट्लनुकूलिं पनियडल पतिनिस्मरिञ्चि सूर्यदर्शनमु चेयवलयु. ई कालमुलयन्दु परपुरुष दर्शनमु चेयुटचे व्यभिचारिदोषमु सिद्धिञ्चुनु, नालवदिनमुन चेसिनपाकमुनु स्पर्शिञ्चिन पात्रलुनु सॊन्तमुनकुतप्प इतरुलकनर्हमुलु बहीष्ठलुगानुण्डि यिण्टिलोयितरुलतो गलसिकॊनियुण्डुवारु रौरवादि नरकमुल जॆन्दुदुरु. ऐदवदिनमु उदयानन्तरमु शिरस्स्नानमु चेसिपिदप गृहकार्यमुल यन्दन्वयिम्प वलयु.
अऴगियमणवाळ जीयरु आह्निकमुनन्दुण्डि सङ्ग्रहिञ्चिन गृहिणीधर्ममुलकु तात्पर्यमु
गृहिणीलु मॊदलगु वारन्दरु कृष्णबाल क्रीडादीचरित्रमुलु गानमु चेयुचु, जागरूकुलै गृहकृत्यकैङ्कर्यमुल यन्दुन्वयिञ्चवलयु— तमतमपशुपुत्रादि सकलमुनकुनु, शङ्खचक्रादि लाञ्चनमुलधरिञ्चि, वै ष्णवनाममु लुञ्चवलयु सुवर्णमुतो श्रीहरिपञ्चायुध गणमुलनु चेयिञ्चि सूतिकागृहमुनन्दे तमतम चालुलकु कण्ठमुनं दुनचवल यु— वृद्धुलकु, बालुलकु, स्त्रीलकु, पूर्वाह्लमुनन्दे भोजनमु से यिञ्चवलयु—— सुृतपात्रमुतप्प जलक्ष्मी रान्न सेचनमैन पात्रमुलु पगटिकालमुनन्दे गालियॆण्डललो नुञ्चि तापिम्पचेसि, गृहमुलयन्दु
विस्तारः (दृष्टुं नोद्यम्)
अङ्गियमणवाळजीयरु आह्निकमुनन्दुण्डि सङ्ग्रहिञ्चिनदि. गृहिणीध र्माः. - गृहिणी प्रमुखा स्सर्वाः गायन्त्यः पुरुषोत्तमम् । बालक्रीडादि चरितैःकर्मकुर्युरतन्द्रिताः॥ पशुपुत्रादिकं सर्वङ्गृ हॆूप करणानिच । अङ्कये च्छङ्खचक्राभ्यां नामकुर्याच वैष्णवम् ॥ कारयित्वासुव र्णेन पञ्चायुधगणं हरेः श्री कण्ठदेशेतु चालानां बुर्नीयात् सूतिकागृ हे ॥ वृद्दबालाङ्ग नादीनां पूर्वा भॊजनं भवेत् ॥ मृतलिंविना सर्वं जलक्षी रान्न सेचित्रं ! कर्तव्यन्दिन से भाण्डम्मारु तात पतापितं!!
गृहिण्यनुपयु क्रैषु पूर्वस्मिक् दिव सेनिशाम् । परस्मि दिवसे कुर्यात् पात्रेषु पचनादिकम् ॥ गृहॆूपकरणं सर्वं मुसलो लूखलादिकं। प्रळयेज्जगन्नाध यागोपकरणानिच ॥ कर्मण्यन्त्रि विधंवारि शुद्धभा जनसम्भृतम् । आच्छाद्यस्थापयेच्चि तेनिर्बाध परिमार्जिते ॥ काकपश्वादि भूतानामप्राप्ये संवृताम्बरे । उपलिपेशुचौदेशे शुद्धॆश्शूर्पादि साधनैः । व्रीहि मुद्दादिकं सर्वमवहन्युः कलाः अस्पृशन्त्यो निजं देहमजल्पं श्यस्तधास्त्रियः । अवहन्युश्रमाम्बूनिजीणव स्त्रै र्निमृज्यच॥ निर्म लीकृतमुक्ताभन्नि शुद्धि कृत्य तण्डुलं विकीर्यफल कापृष्टेश र्कि राजीन् समाहरेत् ॥ यत्नेन सर्वशाकानां क्रिमिकीटादि वीक्षणं विधायाहत्य बहुशः पुनः पुनरुदीक्षयेत् । चतुः प्रक्षाळ्यशुद्धाभिरथ्भि श्चक्षाळये त्ततः ॥ गव्यं मुद्दञ्च शाल्यन्नं शस्तंळाकं तुळस्यपि तण्डु लाम्भः कणन्तद्वत् अन्नस्त्रावणमेवच ! संविभागात् पुरासर्वमुप 1
- योगं नचा ग ति॥अपर्युषितलि स्तेषु तापि तेष्वात पाग्निभि :1 मृण्मयेषु चतामेषुपचॆयुः श्रीळि तॆषुच ॥ पदर्ध्वं नकर्तव्यं वृण्मयेप चनक्रियां ! पदूर्थ्वं ससङ्ग्राह्यं मुद्दसारं मृतन्तिलं तां बूलं तण्डुलञ्चैव मासादूर्थ्वं न सञ्चयेत् ॥ वस्त्रं केशं हृ षीकंवास्पृष्ट्वा प्रळयेत्करम् । नासोदकं नेत्र वारि स्वेदाम्बूनित दैवच।नस्पृशेन्नच वस्त्रेण मार्जयेछोध येद्बहिः । नोपशाम्योसशा म्याग्निं समन्दं ना पिसत्वरं! नाव तार्याव तार्याधो नान्य बुद्धिकि पचे
- चपि ॥ व्यञ्जनानिच शस्त्रानि शाकादीन्यपि पाचयेत् । कदळीजातीयस्सर्वाः चूतं. चपन सद्वयं।उर्वारुकञ्च बृहतीङ्कारवल्ली त्रयन्त धा॥कर्कं धुन्तुद्रबृहतीं कूश्माण्डं तिन्त्रिणीन्तधा! नाळि केरञ्च सिंहीञ्चकर्को
ॐ वत्सकं तथा .! अशर्कं क्षुद्रकं दञ्चमहाकन्दं तधैवच । माष मुद्गं महामुद्गं अतसींशाकिनीं तधा । शकुटं शिम्बुकं जीवन्त्या ग स्त्यपल्ल वाक् ॥ शृङ्गि बेरं कुळुद्धं व्याघ्रं सिंह्मीन्तथैवच । शस्ता न्यन्या न्यदुष्टानि संश्रितं कारयेत् बुधः : कोशातकमलाबुञ्चदूर तः परिवद्दयेत् I पयोमिश्राणि शाकानिहिङ्गुमिश्राणि साधयेत् ॥ आसु रंस्याद्विदग्धन्तु अपक्वं रौद्रमेवच । दैवं सुशृतमेवातः कर्तव्यंसु श्रितं हविः]] केशकीटादिभि र्दुष्ट विदग्धन्त श्रिन्तुवा शाशोदनादिकं सर्वं सर्वधापरिवज९येत् II सङ्क्रान्ति र्जन्मनक्षत्रं श्रवण द्वादशीद्वयं ! पर्वद्वयं समुर्दिष्टं सविशेषक्रियाविधौ । चन्द्रसूर्योपरागेवप्रा दुर्भावदि नेपिच । नसर्लेषु महाहरे विशेषाराधनं विदुः ॥ ऊर्ध्व पुणॆ रलङ्कृत्य समे द्यागालयं हविः । पाकस्थानं गृहं सर्वन्नि मृज्याछ्युत्यवारिणा ! आच्छाद्यव स्त्रमन्य च्च समाचामेत् कुटुम्बिनी
प्रविश्यभगव देहन्दी पम्प्रज्वाल्य गेहिनी । काङ्क्षन्तीभर्तुरा यानन्ति षे त्स परिचारिका । स्काञ्चे II शालिव्रीहृदयश्चैवगोधूमाद्याय, वा यः । प्रियं ग्वा दीनि धान्यानि योज्यान्येतानि सर्वदा ! ब्रह्मणा परि सृष्टानि हव्यकव्यार्ध मादरात् निष्पावाः कुशिकाश्चैवकुशुल्दाराजुन षकाः । रूपमु द्गादयश्चैन आढकाश्चण कादयः । तिलाद्या स्तत्र लं भाद्या इत्येते काश्यपोद्भवाः ॥ सर्ष पाजीर कामॆं त्याःपिप्पलि नागरा दयः ॥ मरीचि राम ठादीनिभोज्या न्यॆतानि सर्वदा ॥ त्रिव ्वतीत धान्यानि नप्रशस्तानिवैदिके । (कोशातकी चिञ्चाला बूपटोलिका श्वेतवार्ताक काळिङ्ग श्लेष्मातक भाण्ड नारदफल तॊलफलश्रीफल ह स्तितुण्डादीनि तिलपिष्टमूलका दीन्यपि त्याज्यानिस्म ृतिषुद्रष्टव्यान्नि ग्राह्येष्वपि आमेध्य प्रभववल्ली फलानि त्याज्यानिवृक्ष फलान्यपि त्याज्यानिकुम्भाण्डऔ षरलवणादी नित्याज्यानि भृगुः॥ आशौचवद्भिरपरैरपक्वाशिकळनूदयः । शस्यं तेचरुपा केषुशस्ता [ 30 ] वाद
श्चतदलाभतः ॥ (कळनूनीवार भेदाःतदलाछितः अपक्वाश्च शस्यन्ते महा हविर्योग्याः) II माधविय्ये ॥ जातिदुष्ट क्रियादुष्टं कालान्तर विग तं। संसर्गाश्रयदुष्टञ्च सुहृल्लेख्यं परित्यजेत् II लशुनादिक मन्नंयत् तत् ज्ञेयञ्जातिगतम् । अभोज्यं त्वद्विजादी ना नुन्नमाश्रयगतं! नभक्षयेत् क्रियादुष्टंयदृष्टं पति तैः पृथक् । कालदुष्टन्तुतत् ज्ञेयं अन्नुतञ्चिर संस्थितम् ॥ अस्नुतं आस्नेहा कं.)
अण्ट
1 प्रपन्नानु स्थानभास्करमु . 11 पूर्वदिव समुन, ननुपयुक्तमगु पात्रमुललो मऱुसटिदिवसमुन पच नादुलु चेयदगु — रोलु रोकलि मॊदलगु सर्वगृ हॆूपकरणमुलनु जगन्नाधुनियागोपकरणादुलनुजलमु चेप्रक्षाळनमु चेसि, शुद्धमगुपात्र ललो मूडुविधमुलगुजलमुलनिम्पि नानि परिशुद्धमै निरुपद्रुव मै चल्लनगु प्रदेशमुन मूसियुञ्चवलयु काकमुलु पशुवुलु मॊदलगु भूत सम्प्रा प्तमु गाकुण्डुनट्लुण्डॆडु प्रदेशमुन, पैन मूयबडि, दिगुव अल कबडिन शुद्धमगु स्थळमुलन्दु परिशुद्धमैन चेटलु मॊदलगु उपकरणमु लचेकुलाङ्गनलु तमशरीरमुनण्टक चॆमटबॊडमॆनेनि जीर्ण वस्त्रमु चेतुडिचि कॊनक, कडिगीकॊनि मौनमुगा नुण्डि वड्लुपप्पुदिनुसुलु मॊदलगु वानिनिदं चिचॆऱिगि शोधिञ्चवलयु. मट्टुकडिगिन मुत्यमुवलॆ बिय्यमु विशुद्ध परचि पलक पैनुञ्चि राळ्ळुमॊदलगुनवि लेकुण्डुनट्लु शोधिञ्चवलयु — सकलशा कमुललो पुरुगुलुमॊदलगुनवि लेकुण्डुनट्लु प्रयत्नमुतो चूचि भूमि यन्दुकॊट्टितट्टि पलुमारुचक्कगा वीक्षिञ्चि नालुगुमार्लु कडिगि शुद्धजलमु चे प्रतिळनमु चेयवलयु नॆय्यि तैरुपालु मॊदलगुनवियु पॆसलप प्पु शाल्यन्नमु, प्रशस्तमैन शाकमुलु, तुळसि मॊदलगुनवि तिरुवा राध
Funding: Tattva Heritage Foundation, Kolkata. Digitization eGangotri. प्रपन्नानुष्टान भास्करमु. 1 302 नकु जाग्रतपरचवलयु बिय्यपुकडुगु, अन्नपु गञ्जी मॊदलगुनविभग वदाराधनमुनकुमुन्दु येविषयमुनकुनुपयोगिम्पतगदु — पर्युषित “संसर्ग मु लेनिदि, ऎण्डयग्नुलचे शोषिम्पचेयबडिनदियु, शुद्धि चेयबडिन दियगु, ताम्रमृण्मय पात्रललो पचनादुलु चेयवलयु मृत्पा ‘त्रमुललो नॊकपक्षमुनकु पैगा पचनादुलु चेयकूडदु पप्पुदिनुसुलु नॆय्यि तिलवस्तुवुलु नॊक पक्षदिन समुलकु पैन सङ्ग्रहिञ्चियुञ्चकूडदु—— ताम्बूलमु बिय्यमु मासमुनकु पैननुञ्चुकॊनकूडदु — वस्त्रमु, वॆण्ट्रुकलु, निन्द्रियमुलु, स्पृशिञ्चॆनेनि प्रक्षाळनमु चेयवलयु _मु क्कुनीरुकन्नीरु चॆमटयु ताककूडदु वस्त्रमुतो तुडवकूडदु, बैटतीसि पार वै चिकडुगुकॊनवलयु तिरुमडप्पळिलो पॊय्यिमण्टनु अप्पुडप्पु डुचल्लार्चि चल्लार्चि मण्ट चेयुटयु, अधिकमण्टचेयुटयु, आत्रमुतो क्रिं ददिञ्चिदिञ्चि पराकुगा पाकमुचेयुटयु तगनि कार्यमुलु व्यञ्जन मुलु प्रश स्तशाकमु लेपचनमु चॆयवलयु, अवियेनियनगा विविधमुलगु नरटिकायलु, मामिडिकायलु, द्विविधमुलगु पनसकायलु अनगा वेरुप नस, वृक्ष पनस, दोसकायलु, नेल मॊलक अनगा मुळ्ळ वङ्काय, त्रिविध मुलगु काकरकायलु अनगा तीग सबन्धपुकाकर, अडविकाकर, भूमिका कर, गुम्मडिकाय, पॆड्लि गुम्मडिकाय, रेगुपण्ड्लु, चिन्न नेल मॊलक्कायलु,
प्रपन्नानुष्ठानभास्करमु. चिन्तकायलु, नाळि केरमु, मुळ्ळ मु स्तिकी रॆ, दुरदकन्द, तीयकन्द, उद्दुलु, पॆसलु, पॆद्द पॆसलु, नल्ल पॆसलु, तोटकूर, पालकूर, अविशिकी रै, सल्ल अ विशिकी, कामलु, चेमगड्डलु, अल्लमु, तिप्पतीगॆ, उलवलु, वङ्कायलु, यिवि मॊदलगुप्रशस्तमुलै, दुष्टमुलु कानि पदार्थमुले विलक्षुणुल कङ्गीका रमुलु-बीरकायसॊर काय मॊदलगुनवि अत्यन्तमुदूरमुगापरित्यजिञ्च वलयु —जलमु चेद्रविञ्चुचुण्डुनदियुनु. यिङ्गुव चेरिनदियुनु पाकमु चेयवच्चुनु.—अन्नमु अडुगण्टिनदि आसुरमु, अपक्वान्नमुरौद्रमु, चक्य गापाकमैनदि देवार्हमुगनुक चक्कगा पाकमु चेयवलयु — वॆण्टुकलु पुरुगुलु मॊदलगुनवि पडिनवियु दुष्ट संस्पर्शमुकलिगिनवियु अडुगण्टिनवि युअपक्वमैनवियु व्यञ्जनमुलु गानि अन्नमु गानि सर्वदापरित्यजिञ्चवल यु—सङ्क्रान्तिनीआचार्युनि जन्मनक्षत्रमुन तनजन्मनक्षत्रमुन श्रवणनक्षत्र मुन रॆण्डु द्वादशुलयन्दु अमावास्य पौर्णवमि चन्द्र सूर्य ग्रहणमु लु श्रीजयन्ति मॊदलगु अवतार दिवसमुलु मास तिरुनक्षत्रमुलु तनकुम हासन्तोषदिवसमु मासप्रवेशमु यीदिन समुलयन्दुनु विशेषाराधन चेयवलयु —गृहिणि उर्ध्वपुण्ड्रमुनु धरिञ्चित ळियपात्रमुलकुतिरु
प्रपन्नानुष्ठानभास्करमु. 90F मणिकाप्पु समर्पिञ्चि भगवत्सन्न दिन समर्पिञ्चि तिरुमडप्पळि चक्कगा शोधिं चिप्रोक्षिञ्चि तानु वेरु शुद्धवस्त्रमुनु धरिञ्चि आचमनमु चेसि भगवत्सन्नि धिकि पोयितिरुवीळक्कु प्रज्वलिम्पजेसि तानु परिचारकुलतो कूडाभर्त रा क नॆदुरु चूचुचुण्डवलयु सञ्चावड्लुमॊदलगुनवियु गोदुम कॊऱ्ऱलु मॊदलगु धान्यमुलु हव्यकव्यार्धमु आदरमुतो ब्रह्मचे सृष्टिम्पबडि ये—अनुमुलु अडविगोदुमुलु, कारामणि उलवलु उद्धुलु पॆसलु कन्दु लु नुव्वुलुशनगलु मॊदलगु कास्यपोद्भवमुलुनु; आवालु जिलकर्र मॆन्तु लु पिप्पळ्ळु शॊण्टि मिरियालु इङ्गुव यिनियन्नियुभोज्यवस्तुवुलु — मू डुसंवत्सरमुलकु मिञ्चिन दान्यमु वैदिक कार्यमुलयन्दु प्रशस्तमुलु कावु — बीर काय दॊण्डकाय सॊरकाय पॊट्लकायलो नॊक दिनुसु तॆल्ल वङ्कायलु कॊडिसॆ बाण्डारि नारिज कायलु ताटिकायलु श्रीफलमु हस्तितुण्डमु पुच्चकाय तिलपिष्ठमु मुल्लङ्गि मॊदलगुनवि त्याज्यमुलनि स्मृ तुलुव क्षीणिञ्चॆडु_मुन्दुभोज्यमुलुगा चॆप्पिनवस्तुवुलुविष्ठलो पै रै नतीग यन्दुकासि नवैननु ‘ब्रूनुयन्दु त्प त्तिवैननु भोजनार्हमुलु कानेर वु. कुञ्चाण्ड ऊषणभूमिनि फलिञ्चिन लवणमु त्याज्यमु धान्य
प्रपन्नानुष्ठानभास्करमु. मुलु आशौचमुलु कलवारलु ताकिनवि त्याज्यमुवारु ताकिन वैननु अप क्वमैनदिगा युण्डॆनेनि वैदिक क्रियलकु योग्यमुलु — जाति दुष्टमुलु क्रीयादुष्टमुलु, कालदुष्टमुलु, संसर्ग दुष्टमुलु, आश्रयदुष्टमुलु, सु हुर् लेख्यमुलु, भोज्यमुलु कानेरवु - तॆल्ल गॆड्डलु मॊदलगुलशुना दुलु जाति दुष्टमुलु.—पतितादुलु अन्नमु आश्रयदुवमुलु पतितादुलु चूचिन अन्नमु क्रियादुष्टमु नूनॆ नॆय्यि सम्बन्धमु लेनिकालातीत मैन अन्नमु कालदुष्टमु. 114