Page-१
सॆय्यदामरैत् ताळिणै
व्याख्याऩम्
श्रीमते रम्यजामातृमुनये विदधे नम:।
** यत्स्मृतिस्सर्वसिद्धीनामन्तराय निवारिणी॥**
श्रीमदे रम्यजामात्रु मुनये विददे⁴ नम: ।
यत् स्म्रुदिस् सर्वसिद्दी⁴नाम् अन्दराय निवारिणी ॥
श्रीशैलेशदयाबात्रमॆऩ्ऱु तॊडङ्गि अरुळिच् चॆय्द सेऩै मुदलियार् नायऩार्, जीयरुडैय कल्याण गुणङ्गळिले तोऱ्ऱु अडिमैबुक्कबडियै प्रगाशिप्पिक्किऱाराय् निऩ्ऱार्।
________________________________________________________________
यावरॊरुवरैप् पऱ्ऱिय निऩैवु ऎल्ला वॆऱ्ऱिगळुक्कुम् इडैयूऱुगळै नीक्किविडुमो अन्द श्रीमन् मणवाळमामुऩिगळै वणङ्गुगिऱेऩ्।
- “श्रीशैलेश तयाबात्रम् धीभक्त्यादि³ गुणार्णवम्। यदीन्द्रप्रवणम् वन्दे³ रम्यजामादरम् मुनिम्” (तिरुवाय्मॊऴिप्पिळ्ळैयिऩ् करुणैक्कु इलक्काऩवरुम्, ञाऩम् भक्ति पोऩ्ऱ गुणङ्गळुक्कुक् कडल् पोऩ्ऱवरुम् यदीन्द्रराऩ ऎम्बॆरुमाऩारिडत्तिल् मिगुन्द ईडुबाडु उडैयवरुमाऩ अऴगिय मणवाळमामुऩियै वणङ्गुगिऱेऩ्) ऎऩ्ऱु सेऩै मुदलियार् नायऩार् पॆरिय जीयराऩ मणवाळमामुऩिगळुडैय कल्याण गुणङ्गळुक्कुत् तोऱ्ऱु, ताम् अडिमैप्पट्टबडियै वॆळियिट्टार्। (सेऩै मुदलियारुक्कु नायऩार् (स्वामि) नम्बॆरुमाळ्। आगैयाल्, नम्बॆरुमाळे इङ्गु सेऩै मुदलियार् नायऩार् ऎऩ्ऱु कुऱिप्पिडप्पडुगिऩ्ऱार्।)*
Page-२
अवर्दम्मडियराऩ इवरुम् अक्गुणङ्गळुक्कुम् सौन्दर्यादि³गळुक्कुम् आश्रयमाऩ दिव्यमङ्गळ विग्रहत्तिले ईडुबट्टु, पादा³दि³गेशान्दमाग अऩुब⁴वित्तुत् तम्मुडैय परिविऩ् मिगुदियाले मङ्गळाशासनम् पण्णिऩपडियै अडैवे अरुळिच् चॆय्गिऱार् इदिल्। ‘सॆय्य तामरै पाडिय सीरण्णऩ्’ ऎऩ्ऱिऱे इवर्क्कु निरूबगम्। इप्पडि
मङ्गळाशासनम् पण्णुगिऱवर् तम्मुडैय शेषत्वानुगु³णमाग ‘उऩ् पॊऩ्ऩटि वाऴ्ग’ (पॆरियाऴ्वार् तिरुमॊऴि-५।२।८) ऎऩ्ऩुमाप्पोले पॊऩ्ऩटियाम् सॆङ्गमलप् पोदुगळुक्कु मुन्दुऱ मङ्गळाशासनम् पण्णुगैयिले प्रव्रुत्तरागिऱार्।
______________________________________________________________
“सॆय्य तामरैत् ताळिणै वाऴिये” ऎऩ्ऱु तॊडङ्गुम् इन्द वाऴित् तिरुनामत्तै अरुळियवरुम्, (पिरदिवादि पयङ्गरम् अण्णऩ्) गुणङ्गळ्, अऴगु मुदलियवैगळुक्कु इरुप्पिडमाऩ मामुऩिगळ् तिरुमेऩियिल् ईडुबट्टुत् तिरुवडि तॊडङ्गि तिरुमुडिवरै अऩुबवित्तु, तम्मुडैय परिविऩ् मिगुदियाल् मङ्गळाशासनम् सॆय्द पडियै मुऱैये अरुळिच्चॆय्गिऱार्। “सॆय्य तामरै पाडिय सीरण्णऩ्” ऎऩ्ऱऩ्ऱो इवर् पुगऴप्पडुगिऱार्। इव्वाऱु मङ्गळाशासनम् सॆय्बवर् तम्मुडैय अडिमैत् तऩ्मैक्कुच् चेर मुदलिल्, “उऩ् पॊऩ्ऩटि वाऴ्ग” ऎऩ्ऱु कूऱियुळ्ळदु पोल, “पॊऩ्ऩटियाम् सॆङ्गमलप् पोदुगळ्” ऎऩ्ऱु वऴङ्गप्पडुम् मणवाळमामुऩिगळुडैय तिरुवडिगळुक्कु मङ्गळाशासनम् सॆय्गिऱार्।
Page-३
(सॆय्य तामरैत् ताळिणै वाऴिये) प्रजै मुलैयिले वाय्वैक्कुम् ‘नाण्मलराम् अडित्तामरै’ (तिरुवाय्मॊऴि ३-३-९) इवैयाय्त्तु। “उऩ् इणैत् तामरैगट्कु अऩ्पुरुगि निऱ्कुमदु” (तिरुवाय्मॊऴि ७-१-१०) ऎऩ्किऱपडिये इदुवुम् स्वरूबमायिरुक्कुम्। ‘इऩ्पुऱुम् तॊण्डर् सेवडियेत्ति’ (पॆरुमाळ् तिरुमॊऴि २-५), वाऴ्त्तुगैयिऱे निलैनिऩ्ऱ स्वरूबम्। (सॆय्य तामरैत् ताळिणै वाऴिये) इवर् ‘अडियैत् तॊडरुम्बडि’ (इरामानुस नूऱ्ऱन्दादि ६३) रागसौमनस्य पदसौभ्रात्रङ्गळ् उण्डायिऱ्ऱु। अदावदु, अऴगियदाय्च् चिवन्द सॆव्वित्
_________________________________________________________
(सॆय्य तामरैत् ताळिणै वाऴिये) कुऴन्दै, तायिऩुडैय अवयवङ्गळल्लाम् किडक्क, मुलैयिलेये वाय् वैप्पदुबोल इवरुम् मामुऩिगळुडैय ‘नाण्मलराम् अडित्तामरै’ पोऩ्ऱ तिरुवडिगळैये मुदलिल् कूऱुगिऱार्। आऴ्वार् ‘उऩ् इणैत् तामरैगट्कु अऩ्पुरुगि निऱ्कुमदु‘ ऎऩ्ऱु अरुळिच् चॆय्दुळ्ळबडि। इदुवुम् स्वरूबमागवेयिरुक्कुम्। ‘इऩ्पुऱुम् तॊण्डर् सेवडियेत्ति वाऴ्त्तुम् ऎऩ् नॆञ्जमे’ ऎऩ्ऱु अरुळिच् चॆय्दुळ्ळबडि अडियवर्गळुडैय तिरुवडिगळै एत्तुगैये निलैनिऩ्ऱ स्वरूबम्। (सॆय्य तामरैत् ताळिणै वाऴिये) इवर् मामुऩिगळुडैय ‘अडियैत् तॊडरुम्बडि‘ अत्तिरुवडिगळुक्कु रागसौमनस्यमुम् (रागम्–सिवप्पु; अऩ्पु) पदसौभ्रात्रमुम् (पदम्– अडि, सॊऱ्कळ्) (सौभ्रात्रम्–सेर्त्ति) उण्डायिऱ्ऱु। (इवर् मामुऩिगळुडैय तिरुवडिगळिल् ईडुबडुम्बडियाग)
Page ४
तामरैप्पूप्पोले दर्शनीयमुमाय् भोग्यमुमाय्त् तामरैप्पूवै निऱैत्तु वैत्ताप्पोले सेर्त्तियऴगैयुमुडैत्ताय् उबायबूर्त्तियैयुम् उडैत्तायाय्त्तुत् तिरुवडिगळिरुप्पदु। ‘उन्मीलत् पद्मगर्बे⁴त्यादि³’ (उत्तरदि³नसर्या-५), ‘पोदच्चिवन्दु परिमळम् वीसिप् पुदुक्कणित्त सीदक् कमलत्तै नीरेऱवोट्टि’ (पादा³दि³गेशमालै) ऎऩ्ऱुम्, ‘सीरारुम् सॆङ्गमलत् तिरुवडिगळ् वाऴिये’ ऎऩ्ऱुमिऱे अडियऱिवार् वार्त्तै।
___________________________________________________________
अत्तिरुवडियिणैगळ् अऴगिय निऱमुम्, सेर्त्तियुम् उडैयऩवाग इरुन्दऩ ऎऩ्ऱुम्, इवर् अत्तिरुवडिगळिल् ईडुबडुम्बडियाग इवरुक्कु अऩ्पुम्, सॊऱ्कळिऩ् सेर्त्तियुम्, अमैन्दिरुन्दऩ ऎऩ्ऱुम् इरुबॊरुळ्बडुम्बडियाऩ नयवुरै काण्ग)। मामुऩिगळुडैय तिरुवडिगळ् मिगवुम् अऴगियदाय्, सिवन्द सॆव्वित्तामरै पोल् काण विरुम्बुमदाय्, इऩिमैयाऩतुमाय्, तामरैप् पूवै निऱैत्तु वैत्तदुबोलच् चेर्त्ति अऴगैयुम्, उबाय पूर्त्तियैयुम् उडैयदागवुम् इरुक्किऩ्ऱऩ ऎऩ्पदै ‘सॆय्य तामरैत् ताळिणै’ ऎऩ्ऱ सॊऱ्कळाल् कुऱिप्पिडुगिऱार्। ‘‘उन्मीलत् पद्मगर्ब⁴त्युदिदलम्‘ (अप्पोदलर्न्द तामरैयिऩ् उट्पुऱमुळ्ळ सॆव्विबोल् सिवन्दवै) ऎऩ्ऱु मामुऩिगळिऩ् तिरुवडिगळैप् पऱ्ऱिक् कूऱप्पट्टुळ्ळदऩ्ऱो! ‘पोदच्चिवन्दु परिमळम् वीसिप् पुदुक्कणित्त सीदक् कमलत्तै नीरेऱवोट्टि’ ऎऩ्ऱुम्, ‘सीरारुम् सॆङ्गमलत् तिरुवडिगळ् वाऴिये’ ऎऩ्ऱुमऩ्ऱो अडियऱिन्दवर्गळ् कूऱियुळ्ळार्गळ्! इप्पडि इत्तिरुवडिगळुडैय
Page-५
इप्पडि इदऩुडैय सौन्दर्यत्तैयुम्, भोग्यदाप्रगर्षत्तैयुम् अनुब⁴वित्त इवर् मङ्गळाशासनम् पण्णियल्लदु निऱ्कमाट्टारे। ‘उऩ् सेवडि सॆव्वित् तिरुक्काप्पु’ (तिरुप्पल्लाण्डु) ऎऩ्ऩुमाप्पोले। अऩ्ऱिये सॆय्य ऎऩ्किऱ इत्ताल् तिरुवडिगळुडैय सॆव्वियैच् चॊल्लिऱ्ऱाय्, आश्रिदरळवुम् वन्दु सॆल्लुगिऱ वात्सल्यत्तैयुडैत्तु ऎऩ्कै। इदु अण्णराय सक्रवर्त्तिक्कुप् प्रत्यक्षम्। मुदलडियिलेयिऱे ऎऴुन्दु रक्षित्तरुळिऱ्ऱु। ‘वन्दरुळि ऎऩ्ऩै ऎडुत्त मलर्त्ताळ्गळ् वाऴिये’ ऎऩ्किऱपडिये तम्मैयुम्
________________________________________________________
अऴगैयुम्, इऩिमैयिऩ् मिगुदियैयुम् अऱिन्द इवर् मङ्गळाशासनम् सॆय्दल्लदु निऱ्क माट्टामैयाल् ‘उऩ् सेवडि सॆव्वित् तिरुक्काप्पु‘ ऎऩ्पदुबोल मङ्गळाशासनम् सॆय्गिऱार्। सॆय्य ऎऩ्पदऱ्कुच् चिवन्द ऎऩ्ऱु पॊरुळ् कॊळ्ळामल्, सॆम्मै ऎऩ्ऱुम् पॊरुळ् कॊळ्ळलाम्। अदावदु अडियवर्गळ् इरुक्कुमिडत्तळवुम् ताऩे वन्दु अरुळ्सॆय्युम् वात्सल्यत्तै उडैय तिरुवडिगळ् ऎऩ्ऱु पॊरुळ्बडुम्। मामुऩिगळ् सरमदशैयिल् ऎऴुन्दरुळियिरुन्द पोदु अण्णराय सक्रवर्त्ति ऎऩ्पवर् सेवित्तु निऱ्क, मडङ्गिक् किडन्द मामुऩिगळ् तिरुवडिगळ् तामे नीण्डु अवर्दलैयिल् वैत्तु अरुळ्बुरिन्दमै इङ्गु निऩैक्कत्तक्कदु। ‘वन्दरुळि ऎऩ्ऩै ऎडुत्त मलर्त्ताळ्गळ् वाऴिये’ ऎऩ्ऱु अरुळिच् चॆय्दुळ्ळबडि, मुदऩ्मुदलिल्
**
Page-६
**मुन्दुऱ वन्दु विषयीगरित्तु तिरुवडिगळायिऱ्ऱु, ‘तिरुक्कमल पादम् वन्दु’ (अमलऩादिबिराऩ्), ‘अडियेऩै अङ्गे वन्दु ताङ्गु तामरैयऩ्ऩ पॊऩ्ऩारडि’ (पॆरिय तिरुमॊऴि ७-३-५) ऎऩ्ऩक् कडवदिऱे। इवरिप्पडित्तम्मै विषयीगरित्त सॆय्य तामरैत् ताळ्गळैक् कॊण्डु सॆऩ्ऩित् तरिक्कुम(तु)ळवा यिरुक्किऱ पॊऱ्कालाऩतु नम् सॆऩ्ऩित् तिडरिलेयेऱुम्बडि अरुळाले वैत्तरुळुवदे ऎऩ्ऱु अवऱ्ऱिऩुडैय पावनत्व भोग्यत्वङ्गळै यनुब⁴वित्तु अवऱ्ऱुक्कुत् तम्मोट्टै सम्ब³न्द⁴त्ताले ओर् अवद्यमुम् वारादॊऴिय वेणुम् ऎऩ्ऱु मङ्गळाशासनम्
______________________________________________________
तमक्कुम् वन्दु अरुळ् सॆय्ददु तिरुवडिगळे ऎऩ्किऱार् ‘तिरुक्कमल पादम् वन्दु’ ऎऩ्ऱुम्, ‘अडियेऩै अङ्गे वन्दु ताङ्गु तामरैयऩ्ऩ पॊऩ्ऩारडि’ ऎऩ्ऱुम् आऴ्वार्गळुम् तिरुवडिगळ् तामे वन्दु तङ्गळुक्कु अरुळ् पुरिन्दमैयैक् कूऱियुळ्ळार्गळऩ्ऱो! तमक्कु अरुळ् सॆय्द तामरैत् ताळ्गळ् तम्मुडैय सॆऩ्ऩियिले धरिक्कुमळवायिरुक्किऱपडियै ‘अरुळाले वैत्तरुळुवदे’ ऎऩ्ऱु अवऱ्ऱिऩिडैय पावऩत्वम् (ताऩ् पुऩिदमायिरुक्कच् चॆय्दे मऱ्ऱवर्गळैयुम् पुऩिदमाक्कुम् तऩ्मै)। भोग्यत्वम् (इऩिमै) आगिय इरण्डैयुम् अऩुब⁴विक्किऱार्। अत्तिरुवडिगळुक्कुत् तम्मोडु उण्डाऩ तॊडर्बाल् कुऱैयेदुम् उण्डागामल् इरुक्क वेण्डुम् ऎऩ्ऱु मङ्गळाशासऩम् सॆय्गिऱार्। आग, इवरुक्कु प्राप्यम् (अडैयत् तगुन्ददु) प्राबगम्
Page -७
पण्णुगिऱारागवुमाम्। आगैयालिवर्क्कुप् प्राप्य प्राबगङ्गळ् इरण्डुम् अडिदाऩेयायिरुक्कै।
इऩित् तिरुवडिगळुक्कु इव्वरुगु गन्दव्यबू⁴मियिल्लामैयाले (मेले) तिरुवरैयोडे सेर्न्दु सिवन्दु निऱ्पदाऩ तिरुप्परियट्टत्तिऩऴगिले सॆऩ्ऱु अच्चेर्त्तिक्कु (मङ्गळत्तै) आशासिक्किऱार् ‘सेलै वाऴि’ ऎऩ्ऱु। काल् वासियिले निल्लामल् अरैवासि तेडुमवरिऱे। “तिरुवरैयिल् सात्तिय सॆन्दुवराडै वाऴि” ऎऩ्ऱु तिरुवरैयिल् उडैयऴगुम् परबा⁴गमायिऱेयिरुप्पदु। सन्द्³रऩैच् चूऴ्न्द परिवेषम् पोलेयायिऱ्ऱुत् तिरुवरैक्कुत्
_________________________________________________________
(अडैविप्पदु) इरण्डुम् मामुऩिगळुडैय तिरुवडिगळे ऎऩ्किऱार्।
- इऩि, तिरुवडिगळुक्कुक् कीऴे सॆल्वदऱ्कु इडमिल्लामैयाल्, तिरुवडिगळुक्कु मेले तिरुवरैयुडऩ् सेर्न्दु निऱ्पदाऩ तिरुप्परिवट्टत्तिऩ् अऴगिले तिरुवुळ्ळम् सॆऩ्ऱु, तिरुप्परिवट्टमुम् तिरुवरैयुम् सेर्न्द सेर्त्तिक्कु मङ्गळत्तै विरुम्बुगिऱार् सेलैवाऴि ऎऩ्ऱु। काल्वासियोडु निऩ्ऱुविडामल्, अरैवासि तेडुबवरऩ्ऱो! (काल्गळोडु निऩ्ऱुविडामल् अरै (इडै)क्कुच् चॆल्गिऱार् ऎऩ्किऱ नयवुरै काण्ग) ‘तिरुवरैयिल् सात्तिय सॆन्दुवराडै वाऴि‘ ऎऩ्ऱु मामुऩिगळ् तामे अरुळिच् चॆय्दुळ्ळबडि, वॆळुत्त तिरुमेऩियिल् सात्तियुळ्ळ सिवन्दवाडै, पगैत्तॊडै (contraऽt) अऴगुडऩ् कूडियऩ्ऱो इरुप्पदु! सन्दिरऩैच्*
Page-८
तिरुप्परियट्टत्तोडे सेर्त्ति। “सुदा⁴निदि⁴मिव स्वैर स्वीक्रुदोग्र विग्रहम्” (पूर्वदि³नसर्या-३)ऎऩ्ऩक् कडवदिऱे। “ईऩमिलाद इळञायिऱारुम् ऎऴिलुम् सॆक्कर्वाऩमुमॊत्त तुवराडैयुम्” (पादा³दि³ केशमालै) ऎऩ्ऱुम्, “आदाम्रविमलाम्ब³रम्” (पूर्वदि³नसर्या-५)ऎऩ्ऱुम् अत्याश्सर्यमायिऱे इरुबप्तु। इत्ताल् “पीदगवाडैप् पिराऩार् पिरमगुरुवागि वन्दु” (पॆरियाऴ्वार् तिरुमॊऴि ५-२-८) वन्दमै तोऱ्ऱुगिऱतु। अदुक्कु मेले कण्डवर्गळैक्काल्
______________________________________________________________
सूऴ्न्दुळ्ळ ऒळिवॆळ्ळम् पोलऩ्ऱो मामुऩिगळ् तिरुवरैयिल् सात्तिय आडैयिरुप्पदु। “सुदा⁴निदि⁴मिव स्वैर स्वीक्रुदोग्र विग्रहम् प्रसन्नार्क्ख प्रदी³गाश प्रगाश परिवेष्टिदम्” (तेवरीरुडैय इच्चैयाल् ऎडुत्तुक् कॊळ्ळप्पट्ट अऴगाऩ तेवरीरुडैय तिरुमेऩि अमुदक्कडल्बोल् कुळिर्न्द प्रगाशत्तैयुडैय सूरियऩुडैय ऒळियुडऩ् कूडियदुबोल् उळ्ळदु) ऎऩ्ऱु मामुऩिगळुडैय तिरुमेऩियैप् पऱ्ऱिक् कूऱप्पट्टुळ्ळदऩ्ऱो! ईऩमिलाद इळञायिऱारुम् ऎऴिलुम् सॆक्कर्वाऩमुमॊत्त तुवराडै” ऎऩ्ऱुम् “आदाम्रविमलाम्ब³रम्” (सिवन्दुळ्ळ आडैयुडऩ् कूडियवर्) ऎऩ्ऱुम् कूऱप्पट्टुळ्ळबडि मिग अऴगागवऩ्ऱो मामुऩिगळिऩ् तुवराडै इरुबप्तु! “पीदगवाडैप् पिराऩार् पिरमगुरुवागि वन्दु” ऎऩ्ऱु अरुळिच्चॆय्दुळ्ळबडि पीदगवाडै अणिन्द ऎऩ्पॆरुमाऩे आसार्यराग वन्दवरित्तमै तोऱ्ऱुगिऱतु। अदऱ्कुमेल्,
Page-९
ताऴप् पण्णऱ्ऱवाऩ तिरुनाबि⁴यऴगिले पोन्दु अव्वऴगुक्कुप् पोऱ्ऱियॆऩ्किऱार्। (तिरुनाबि⁴वाऴि)यॆऩ्ऱु। तिरुप्परियट्टत्तुडऩे सेर्न्दिऱे तिरुनाबि⁴ इरुप्पदु। “अन्दिबोल् निऱत्ताडै” (अमलऩादिबिराऩ् -३) ऎऩ्ऱ अनन्दरम् “उन्दिमेलादु अऩ्ऱो” (अमलऩादिबिराऩ् -३) ऎऩ्ऱरुळिच् चॆय्गिऱार्। अदुदाऩ् अल्लाद अवयवङ्गळैक् काट्टिल् अऴगियदाय् “अऴगाऱ्ऱिल् तिगऴ्सुऴि पोलेयिऱे उन्दिच् चुऴि” (पादादिगेशमालै-५) यिरुप्पदु। सौन्दर्य सागरम् इट्टळप् पट्टु सुऴित्ताऱ्पोलेयिरुक्किऱ इदिऩुडैय वैलक्षण्यम् कण्ड इवर्क्कु वाऴ्त्तियल्लदु निऱ्कप् पोगादे। इदुदाऩ् मडवार्गळुन्दिच् चुऴियिले मनस्सै
_____________________________________________________
कण्णाल् कण्डवर्गळै मयङ्गि निऱ्कच् चॆय्युम् तिरुनाबि⁴यिऩ् अऴगिले सॆऩ्ऱु। अव्वऴगुक्कुप् पोऱ्ऱि ऎऩ्किऱार्। तिरुनाबि⁴ वाऴि ऎऩ्ऱु। तिरुप्परिवट्टत्तुडऩ् सेर्न्दऩ्ऱो तिरुनाबि⁴ इरुप्पदु। अऴगिय मणवाळऩुडैय वडिवऴगै अऩुबवित्त तिरुप्पाणाऴ्वारुम् “अन्दिबोल् निऱत्ताडैयुम् ” ऎऩ्ऱवुडऩ्, “अदऩ्मेल् अयऩैप् पडैत्तदोर् ऎऴिलुन्दि” ऎऩ्ऱरुळिच् चॆय्दारऩ्ऱो! मऱ्ऱ अवयवङ्गळैक् काट्टिलुम् अऴगुडऩ् कूडियदागवुम्, “अऴगाऱ्ऱिल्दिगऴ् सुऴिबोल् उन्दिच् चुऴि” ऎऩ्ऩुम्बडियागवुमऩ्ऱो तिरुनाबि⁴ इरुप्पदु! अऴगु वॆळ्ळमाऩतु इट्टळत्तिल् (कुऱुगिय इडत्तिल्) पट्टुच् चुऴित्ताऱ्पोल् इरुक्किऩ्ऱ नाबि⁴च्चुऴियिऩ् अऴगैक् कण्ड इवरुक्कु वाऴ्त्तियल्लदु निऱ्कमुडियादु। मेलुम् इदु
Page-१०
मीट्टुत् तऩ्ऩिडत्तिले आऴङ्गाऱ्पडुत्तवऱ्ऱायुमिरुक्कुम्।
अनन्दरम् तिरुनाबि⁴क्कु मेलाय् विशालमाय् विमलमाय् सुन्दरमायिरुक्किऱ तिरुमार्बैयुम् अत्तोडे सेर्न्द तिरुयज्ञोबवीदत्तैयुम् कण्डु काप्पिडुगिऱार्। (तुय्यमार्वुम् पुरिनूलुम्) ऎऩ्ऱु। मार्वुक्कुत् तूय्मैयावदु “ह्रुदयेन उद्वहन्हरिम्” (विष्णु पुराणम् १-१९-१२) ऎऩ्ऱु “नॆञ्जत्तु पेरादु निऱ्कुम् पॆरुमाऩै” (मूऩ्ऱाम् तिरुवन्दादि ८१) उडैत्तागै। अत्ताले अवर्गळ् ह्रुदयम् सौम्यरूबमाय् इरुक्कुम्। अव्वळवु मऩ्ऱियिले “मार्वमॆऩ्पदोर् कोयिलिले
______________________________________________________________
पॆण्गळुडैय उन्दिच् चुऴियिल् ईडुबट्टुच् चुऴलुगिऱ मऩत्तैयुम् मीट्टुत् तऩ्ऩिडत्तिल् ईडुबडुत्तुम्बडियाऩ अऴगैयुम् उडैयदाग इरुक्कुम्।
- अदऱ्कुप् पिऱकु, तिरुनाबि⁴क्कु मेले उळ्ळदाय्, विशालमागवुम्, तूयदागवुम् अऴगागवुम् उळ्ळ तिरुमार्बैयुम्, अदऩोडु सेर्न्द मुप्पुरिनूलैयुम् कण्डु काप्पिडुगिऱार्। (तुय्य मार्वुम् पुरिनूलुम्) मार्विऱ्कुत् तूय्मैयावदु, “ह्रुदयेन उद्वहन्हरिम्” (मार्विल् हरियैत् ताङ्गिक्कॊण्डु) ऎऩ्ऱु कूऱप्पट्टुळ्ळबडि। “नॆञ्जत्तु पेरादु निऱ्कुम् पॆरुमाऩै” उडैयदाग इरुत्तल्। अप्पडि ऎम्बॆरुमाऩै नॆञ्जिल् कॊण्डिरुक्किऩ्ऱपडियाल् नॆञ्जु कुळिर्न्दिरुक्कुम्। अदुवुमल्लामल् “मार्वमॆऩ्पदोर् कोयिलिले मादवऩ्*
Page-११
माद⁴वऩ् ऎऩ्ऩुम् तॆय्वम्” (पॆरियाऴ्वार् तिरुमॊऴि ४-५-३) ऎऩ्किऱपडिये इवर् तिरुवुळ्ळत्तैक् कोयिलागक्कॊण्डु “अरविन्दप् पावैयुम् ताऩुमाऩ” (पॆरियाऴ्वार् तिरुमॊऴि ५-२-१०)सेर्त्तियुडऩेयाय्त्तु अवऩॆऴुन्दरुळियिरुप्पदु। विशेषित्तु वक्षस्थलम् माद⁴वस्थानमागैयाले उळ्ळोडु पुऱम्बोडु वासियऱ माद⁴वऩ् उऱैयुमिडमाय्त्तु। “मङ्गळम् माद⁴वाराम मन: पद्माय मङ्गळम्” “श्रीमत् सुन्दर जामात्रुमुनि मानसवासिने श्रीनिवासाय” (वेङ्गडेश मङ्गळम्-१३) ऎऩ्ऱुम् सॊल्लक्कडवदिऱे।
______________________________________________________________
माद⁴वऩॆऩ्ऩुम् तॆय्वत्तै नाट्टि” ऎऩ्किऱपडिये। ऎम्बॆरुमाऩ् इवर् तिरुवुळ्ळत्तैये तऩक्कुक् कोयिलागक्कॊण्डु “अरविन्दप् पावैयुम् ताऩुम्” ऎऩ्ऱपडि। पिराट्टियुम् ताऩुमाऩ सेर्त्तियुडऩ् अऩ्ऱो ऎऴुन्दरुळियिरुप्पदु मेलुम्। तिरुमार्वु माद⁴वस्थानम् आगैयाल्, (पऩ्ऩिरु तिरुमण्गाप्पुगळिल् मार्विल् अणियुम् तिरुमण्गाप्पिऱ्कुत् तिरुनामम् माद⁴वऩ् आगैयाल्) मामुऩिगळुडैय तिरुमार्वु उळ्ळेयुम् वॆळियेयुम् माद⁴वऩ् ऎऴुन्दरुळियिरुक्कुम् इडमागुम्। “मङ्गळम् माद⁴वाराम मन: पद्माय मङ्गळम्” (माद⁴वऩ् उऱैयुम् मऩमागिऱ तामरैयै उडैयवरुक्कु मङ्गळम्) ऎऩ्ऱुम्, “श्रीमत् सुन्दर जामात्रुमुनि मानसवासिने श्रीनिवासाय मङ्गळम्” (अऴगिय मणवाळमामुऩिगळिऩ् तिरुवुळ्ळत्तिल् उऱैबवऩुम्, ऎल्लावुलगङ्गळिलुम्ऩुऱैबवऩुमाऩ श्रीनिवासऩुक्कु मङ्गळम्) ऎऩ्ऱुम् कूऱप्पट्टुळ्ळदऩ्ऱो! ऎम्बॆरुमाऩ्, वेऱु
Page १२
अवऩ्ऱाऩ् अनन्यप्रयोजनरुडैय ह्रुदयङ्गळिलुम् आसार्य परदन्द्ररुडैय ह्रुदयङ्गळिलुमाय्त्तु अत्यादरत्तुडऩे ऎऴुन्दरुळियिरुप्पदु। “विण्णाट्टिल् साल विरुम्बुमे वेऱॊऩ्ऱैयॆण्णादार् नॆञ्जत्तिरुप्पु” (ञाऩसारम् ९) “तऩ्ऩारियऩ् पॊरुट्टाच् चङ्गऱ्पञ् जॆय्बवर् नॆञ्जॆन्नाळुम् मालुक्किडम्” (ञाऩसारम् ३७)ऎऩ्ऩक् कडवदिऱे। अन्द अनन्यप्रयोजनदैयैयुम् आसार्य परदन्द्रदैयैयुमाय्त्तु इङ्गुत् तूय्मैयागच् चॊल्लुगिऱतु। अदुक्कु मेले “अऴगारुमॆदिरासर्क्कु अऩ्पु उडैयाऩ्” ऎऩ्ऩुम्बडि इवर् तिरुवुळ्ळम् यदीन्द्³रप्रावण्यत्तै युडैत्तायिरुक्कैयाले,
_______________________________________________________________
पयऩ्कळैक् करुदादवर्गळुडैयवुम्, आसार्यर् इट्ट वऴक्काग इरुप्पवर्गळुडैयवुम् नॆञ्जङ्गळिल् मिगविरुप्पत्तुडऩ् ऎऴुन्दरुळियिरुप्पाऩ्। “विण्णाट्टिल् साल विरुम्बुमे वेऱॊऩ्ऱैयॆण्णादार् नॆञ्जत्तिरुप्पु” (ञाऩसारम् ९) ऎऩ्ऱुम्, “तऩ्ऩारियऩ् पॊरुट्टाच् चङ्गऱ्पञ् जॆय्बवर् नॆञ्जॆन्नाळुम् मालुक्किडम्” (ञाऩसारम् ३७)ऎऩ्ऱुम् कूऱप्पट्टुळ्ळदऩ्ऱो! अप्पडिप्पट्ट वेऱुबयऩ् करुदामैयुम् आसार्यऩ् इट्ट वऴक्कायिरुक्कैयुमे इङ्गु तूय्मैयागच् चॊल्लप्पडुगिऱतु। अदऱ्कुम् मेल् मामुऩिगळ् यदीन्द्रराऩ ऎम्बॆरुमाऩिडत्तिल् ईडुबाडुडैयवर् आगैयाल् अवरुडैय तिरुमार्वु “अऴगारुमॆदिरासर्क्कु अऩ्पु उडैयाऩ्” ऎऩ्ऱुम्। “इऩ्ऱवऩ्
Page-१३
“इऩ्ऱवऩ् वन्दिरुप्पिडम् ऎऩ्ऱऩ् इदयत्तुळ्ळे तऩक्कु इऩ्पुऱवे” (इरामानुस नूऱ्ऱन्दादि-१०६) ऎऩ्किऱपडिये परमहंसराऩ ऎम्बॆरुमाऩार् ऎऴुन्दरुळियिरुक्किऱ मानसबद्मासनत्तै उडैयदायुमिरुक्कुम्।रागा³दि³ धूषिदमाऩ सित्तत्तिल् अवऩ् अनास्पदि³यायिरुक्कुमाबोले अङ्गरागरञ्जिदमाऩ इवरुडैय ह्रुदयत्तिलुम् आस्पदि³यायऩ्ऱियिराऩाय्त्तु। इप्पडियिवऩ् ऎऴुन्दरुळियिरुक्कैयाले सौम्यजामत्रुमुनियुडैय ह्रुदयम् अत्यन्द सौम्यरूबमाय्रुक्कुम् ऎऩ्कै। आगैयाल्, “निऩ् वलमार्बिऩिल् वाऴ्गिऩ्ऱ मङ्गैयुम् पल्लाण्डु” (तिरुप्पल्लाण्डु-२) ऎऩ्किऱपडिये इवरुम् इरुवरुमाऩ सेर्त्तिक्कु इरुप्पिडमाऩ
________________________________________________________________
वन्दिरुप्पिडम् ऎऩ्ऱऩ् इदयत्तुळ्ळे तऩक्कु इऩ्पुऱवे” (इरामानुस नूऱ्ऱन्दादि-१०६) ऎऩ्ऱुम् कूऱियुळ्ळबडि।परमहंसराऩ ऎम्बॆरुमाऩार् ऎऴुन्दरुळियिरुक्कुम् नॆञ्जत्तामरैयै उडैयदाग इरुक्कुम् पिऱ पॊरुळ्गळिल् रागम् (आसै) उडैयवर्गळ् नॆञ्जिल् ऎम्बॆरुमाऩ् ऎऴुन्दरुळियिराऩ्। अवऩिडम् आसैये वडिवॆडुत्तिरुक्कुम् मामुऩिगळुडैय तिरुवुळ्ळत्तिल् अवऩ् वीऱ्ऱिरुक्कामलिराऩ्। इप्पडि अवऩ् वीऱ्ऱिरुक्किऩ्ऱपडियाल् सौम्यजामत्रुमुनियाऩ मामुऩिगळुडैय तिरुवुळ्ळम् मिगवुम् सौम्यमाग (कुळिर्न्दु) इरुक्कुम् ऎऩ्किऱतु। आगैयाल्
“निऩ् वलमार्बिऩिल् वाऴ्गिऩ्ऱ मङ्गैयुम् पल्लाण्डु” (तिरुप्पल्लाण्डु-२) ऎऩ्ऱतु पोल् पॆरुमाळुम्
Page-१४
तिरुमार्वैत् तुय्यमार्वुम् पुरिनूलुम् वाऴि ऎऩ्ऱु मङ्गळाशासनम् पण्णुगिऱारागवुमाम्। इवर् मानसवासियायिरुक्किऱवऩुम् “पुलम्बुरि नूलवऩिऱे” (पॆरिय तिरुमॊऴि ९-९-९)। “अलर्मेल् मङ्गैयुऱै मार्बऩ्” (तिरुवाय्मॊऴि ६-१०-१०) ऎऩ्कैयाले अम्मावॊरुत्तिक्किडमुडैत्तायाय्त्तु अम्मार्वु। इम्मार्वु इरुवर्क्कुम् इडमुडैत्तायिरुक्कुम्। “तिरुमाऱ्करवु” (मुदल् तिरुवन्दादि ५३) इत्यादि। “मङ्गळम् पन्नगेन्द्³राय”, “अनन्दऩामवरे मणवाळमामुऩि” ऎऩ्ऩक्
___________________________________________________________
पिराट्टियुम् सेर्न्दु ऎऴुन्दरुळियिरुक्कुम् इडमाऩ तिरुमार्वुक्कु “तुय्य मार्वुम् पुरिनूलुम् वाऴि” ऎऩ्ऱु मङ्गळाशासनम् सॆय्गिऱार्। इवर् मऩत्तिल् ऎऴुन्दरुळियिरुप्पवऩुम् ‘पुलम्बुरि नूलवऩ्” अऩ्ऱो! “अगलगिल्लेऩ् इऱैयुम् ऎऩ्ऱु अलर्मेल् मङ्गै उऱैमार्बऩ्” ऎऩ्ऱु कूऱियुळ्ळबडियाल्। ऎम्बॆरुमाऩुडैय मार्वु अम् मा (पिराट्टि) ऒरुत्तिक्कु मट्टुमे इडम् कॊडुत्तदु। आऩाल् मामुऩिगळुडैय तिरुमार्बो ऎम्बॆरुमाऩ् पिराट्टि इरुवरुक्कुम् इडम् कॊडुत्तदु। “सॆऩ्ऱाल् कुडैयाम् इरुन्दाल् सिङ्गाशऩमाम् निऩ्ऱाल् मरवडियाम् नीळ्गडलुळ् ऎऩ्ऱुम् पुणैयाम् मणिविळक्काम् पूम्बट्टाम् पुल्गुमणैयाम् तिरुमाऱ्करवु” ऎऩ्ऱु कूऱियुळ्ळबडि तिरुवऩन्दाऴ्वाऩ् इरुवरुमाऩ सेर्त्तियिले ऎल्लाक् कैङ्गर्यङ्गळैयुम् सॆय्बवऩऩ्ऱो! “मङ्गळम् पन्नगेन्द्³राय” (आदि³शेषऩुक्कु मङ्गळम्) ऎऩ्ऱुम्, “अनन्दऩामवरे मणवाळमामुऩि”
Page-१५
कडवदिऱे। अद²वा (तुय्य मार्वुम्) “शुबे⁴न मनसाध्यादम्” (विष्णु पुराणम् ५-६-२८) ऎऩ्किऱपडिये आश्रिदरुडैय अबराद⁴ङ्गळैप् पॊऱुत्तु अवर्गळुक्कॆप्पोदु मॊक्क नऩ्मैयैच् चिन्दिक्किऱ सौहार्दत्तै उडैत्तागै। “उरसा धारयामास” (महाबा⁴रदम्) ऎऩ्ऱुम् “नऩ्ऩॆञ्जवऩ्ऩम्” (पॆरिय तिरुमॊऴि ७-२-७) ऎऩ्ऱुम् सॊल्लुगिऱपडिये इवैयिरण्डुक्कुम् ताऩेयायिरुक्कै। (तुय्य मार्वुम्) “एरारुम् सॆय्य वडिवु” (आर्त्तिप्रबन्द⁴म्- ३०) ऎऩ्ऩुमाप्पोले इङ्गुम् यावत् भोगत्तैप् पऱ्ऱच् चॊल्लवुमाम्। “मन्दरगि³रि मदि²त महार्णव उत्गीर्ण ______________________________________________________________
(अऩन्दऩ् ऎऩ्ऱ पॆयरुडैयवरे मणवाळमामुऩिगळ् ऎऩ्ऱुम् कूऱप्पट्टुळ्ळबडियाल्, अत्तिरुवऩन्दाऴ्वाऩे अऩ्ऱो मामुऩिगळाग अवदरित्तुळ्ळाऩ्। अलल्दु तुय्य मार्वुम् ऎऩ्पदऱ्कु, “शुबे⁴न मनसाध्यादम्” (नल्ल मऩत्तिऩाल् निऩैक्कप्पट्टु) (विष्णु पुराणम् ५-६-२८) ऎऩ्किऱपडि अडियवर्गळुडैय अबराद⁴ङ्गळैप् पॊऱुत्तु अवर्गळुक्कु ऎप्पोदुम् नऩ्मैयैये सिन्दिक्किऩ्ऱ मार्वु ऎऩ्ऱुम् पॊरुळ् कॊळ्ळलाम्। “उरसा धारयामास” (अर्च्चुऩऩ् मीदु विडप्पट्ट भाणङ्गळैत् तऩ् मार्विल् कण्णऩ् एऱ्ऱाऩ्) ऎऩ्ऱुम् “नऩ्ऩॆञ्जवऩ्ऩम्” (पॆरिय तिरुमॊऴि ७-२-७) ऎऩ्ऱुम् कूऱियुळ्ळबडि तीमैयैत् तविर्प्पदऱ्कुम् नऩ्मैयै उण्डाक्कुवदऱ्कुम् ताऩे कडवदाग निऩैत्तिरुक्कै। (तुय्य मार्वुम्) “एरारुम् सॆय्य वडिवु” (आर्त्तिप्रबन्द⁴म्– ३०)ऎऩ्पदु पोल इङ्गुम् पॊदुवाऩ अऴगैक् कूऱुगिऱार् ऎऩ्ऱुम् कॊळ्ळलाम्। “मन्दरगि,रि मदि²त महार्णव उत्गीर्ण
Page १६
फेनबिण्ड पाण्डरसुन्दर सुगुमार दिव्यविग्रह” ऎऩ्ऱिऱे इरुप्पदु। आग इवऱ्ऱाल् सॊल्लिऱ्ऱाय्त्तु बाह्याभ्यन्दरशुसियॆऩ्कै। इऩित् तिरुमार्वोडु सेर्न्दिऱे तिरुयज्ञोबवीदमिरुप्पदु। “तामरैत् तारिडङ्गॊण्ड मार्वुम् वण्बुरिनूलुम्” (पादा³दि³गेशमालै) अप्पडियोडे सेर्न्द तिरुयज्ञोबवीदम्। पडि = विग्रहम् (तुय्य मार्वुम् पुरिनूलुम्) “तुषारगरनिगर विशद तर विमलोबवीद परिशोबि⁴त विशाल वक्षस्थल” ऎऩ्किऱपडिये सन्द्³रऩुक्कुक् किरणङ्गळ् तेजस्करमाऩाप् पोलेयाय्त्तु तिरुमार्वुक्कुत्
______________________________________________________________
फेनबिण्ड पाण्डरसुन्दर सुगुमार दिव्यविग्रह” (मन्दर मलैयाले कडैयप्पट्ट कडलिलिरुन्दु उण्डाऩ नुरैयिऩुडैय वॆण्मैयिऩ् अऴगुडऩ् कूडिय मॆऩ्मैयाऩ तिरुमेऩि) ऎऩ्ऱऩ्ऱो तिरुमेऩि इरुप्पदु! इदऩाल् तिरुमार्बिऩ् उट्पुऱम् वॆळिप्पुऱम् इरण्डिऩ् सुत्तियुम् सॊल्लप्पडुगिऱतु। इऩित् तिरुमार्वोडु सेर्न्दिरुक्किऩ्ऱ तिरुयज्ञोबवीदत्तै अऩुबविक्किऱार्। “तामरैत् तारिडङ्गॊण्ड मार्वुम् वण्बुरिनूलुम्” (पादा³दि³गेशमालै) ऎऩ्ऱु तिरुमार्वुम् मुप्पुरिनूलुम् सेर्त्तु अऩुबविक्कप् पट्टिरुक्किऱतऩ्ऱो! “तुषारगरनिगर विशद तर विमलोबवीद परिशोबि⁴त विशाल वक्षस्थल” (सन्दिरऩुडैय किरणङ्गळैप् पोल् वॆण्मैयाऩ, परिसुत्तमाऩ मुप्पुरिनूलिऩाल् पिरगाशिक्किऩ्ऱ विशालमाऩ मार्बु) ऎऩ्किऱपडि। सन्दिरऩुक्कु अवऩुडैय
Page १७
तिरुयज्ञोबवीदमिरुप्पदु। “शोबि⁴तम् यज्ञसूत्रेण” (पूर्वदि³नसर्या ६) ऎऩ्ऩक्कडवदिऱे। अऩ्ऱिक्के इम्मुन्नूलाऩ मॆय्न्नूलालेयिऱे पॊय्न्नूल्गळैयुम् कळ्ळ नूल्गळैयुम् करुममऩ्ऱॆऩ्ऱु कऴिप्पदु। “वगुळद⁴र धवळ माला वक्षस्थलम् वेदबा³ह्य प्रवरसमयवादच्छेदनम्” ऎऩ्ऩक् कडवदिऱे। तम्मुडैय ब्रह्मसूत्रत्तालेयिऱे इवऩुडैय कामसूत्रङ्गळैक् कऴिप्पदु। राजेन्द्³र सोऴऩिले बाह्यरुडैय सङ्गत्ताले शिगा²यज्ञोबवीदङ्गळैक् कऴित्त ब्राह्मण पुत्रऩ् आऴ्वाऩैक् कण्डु मीण्डुम्
________________________________________________________________
किरणङ्गळ् ऒळियूट्टुवदु पोल। तिरुमार्वुक्कु वॆण्बुरिनूल् ऒळियूट्टुगिऱतु। “शोबि⁴तम् यज्ञसूत्रेण” (वॆण्बुरिनूलिऩाल् अऴगुबॆऱ्ऱु विळङ्गुगिऩ्ऱवर्) ऎऩ्ऱु कूऱप्पट्टुळ्ळदऩ्ऱो! इम्मुनूलाऩ मॆय्न्नूल्दाऩ् (मूऩ्ऱु वेदङ्गळाल् ताऩ् भेदश्रुदि अबे⁴दश्रुदि, घडग⁴श्रुदि ऎऩ्ऱ मूऩ्ऱु वगैयाऩ श्रुदिगळाल्दाऩ्) पॊय्न्नूल्गळैयुम् कळ्ळनूल्गळैयुम् उण्मैयल्ल ऎऩ्ऱु कऴिप्पदु। “वगुळद⁴र धवळ माला वक्षस्थलम् वेदबा³ह्य प्रवरसमयवादच्छेदनम्” (वॆण्मैयाऩ मगिऴ्मालैयै अणिन्द तिरुमार्वै उडैयवर्, वेदत्तिऱ्कुप् पुऱम्बाऩ समयत्तैच् चेर्न्दवर्गळै अऴिप्पवर्) ऎऩ्ऱु कूऱप्पट्टुळ्ळदऩ्ऱो! तम्मुडैय ब्रह्मसूत्रत्ताले, नम्मुडैय कामसूत्रत्तैक् कऴित्तु विडुगिऱार्। राजेन्दिर सोऴबुरम् ऎऩ्ऱ ऊरिल्, पुऱच्चमयिगळोडु पऴगि शिगै²यैयुम्
Page १८
अवऱ्ऱैत् धरित्तु वर अवऩ् पिदावाऩवऩ् आऴ्वाऩैक् कण्डायागादे ऎऩ्ऱाऩिऱे।
इऩित् तिरुमार्वोडु सेर्न्द तिरुत्तोळ्गळुक्कु अरण् सॆय्गिऱार्। (तिरुत्तोळिणै वाऴिये) “मल्लाण्ड तिण्दोळ् मणिवण्णा । । । पल्लाण्डु” (तिरुप्पल्लाण्डु-१) ऎऩ्ऩुमाप्पोले। (सुन्दरत् तिरुत्तोळिणै) “पुजद्वयविध्रुद विशददर शङ्गसक्र” लाञ्जऩङ्गळै उडैत्ताय्त्तुत् तिरुत्तोळ्गळ् इरुप्पदु। “तोळार् सुडर्त् तिगिरि
_____________________________________________________________
यज्ञोबवीदत्तैयुम् इऴन्दिरुन्द ऒरुवऩ् कूरत्ताऴ्वाऩैक् कण्डवाऱे।मऩम् तिरुन्दि अवऱ्ऱै धरित्तु वर, अवऩैक् कण्ड अवऩुडैय तन्दै। “इव्वळवु तिरुन्दि वन्दिरुक्किऱाये! ऒरुवेळै नी कूरत्ताऴ्वाऩै सेवित्तायो?” ऎऩ्ऱाऩाम्। (पॆरिय तिरुमॊऴि ८-१-१० पॆरियवाच्चाऩ्पिळ्ळै व्याक्याऩम् काण्ग)। इदुबोलवऩ्ऱो मामुऩिगळुम् तम्मै सेवित्तवर्गळैप् पवित्तिरर्गळाक्कियरुळियदु।
- इऩि तिरुमार्वोडु सेर्न्द तिरुत्तोळ्गळुक्कु अरण् सॆय्गिऱार्। (तिरुत्तोळिणै वाऴिये) ऎऩ्ऱु। “मल्लाण्ड तिण्दोळ् मणिवण्णा । । पल्लाण्डु” (तिरुप्पल्लाण्डु-१) ऎऩ्ऱु पॆरियाऴ्वार् मङ्गळाशासऩम् सॆय्ददु पोल इवरुम् सॆय्गिऱार्। (सुन्दरत् तिरुत्तोळिणै) सङ्गु सक्कर सिऩ्ऩङ्गळ् नऩ्कु विळङ्गुवदायऩ्ऱो इरण्डु तिरुत्तोळ्गळुम् तिगऴ्गिऩ्ऱऩ!*
Page-१९
सङ्गुडैय सुन्दरऩिऱे” (ञाऩसारम् ७) अवऩ्ताऩ्। “सिङ्गार मालैत् तिरुत्तोळ्गळुम् अवऱ्ऱे तिगऴुम् सङ्गाऴियुम्” (पादा³दि³गेशमालै-७) ऎऩ्ऱु अनुबा³व्यमायिऱे इरुप्पदु। (तोळिणै) “ऎप्पोदुम् कैगऴला नेमियाऩ्” (पॆरिय तिरुवन्दादि-८७) ऎऩ्किऱपडिये इवर्क्कुत् तिरुत्तोळ्गळाऩवै ऎप्पॊऴुदुम् सङ्गाऴि इलङ्गु पुयमायिरुक्कैयाले “वलत्तुऱैयुम् सुडराऴियुम् पाञ्जसऩ्ऩियमुम्” (तिरुप्पल्लाण्डु-२) इङ्गुमुण्डायिरुक्कै। अऩ्ऱिक्के तिरुत्तोळ्गळ् ताऩ् भगवल्लाञ्जऩत्तिल् प्रमाणमुमाय् अबवित्ररै सुबवित्रराक्कियुम् दुर्व्रुत्तरै व्रुत्तवाऩ्कळाक्कियुम् पोरुमदायिरुक्कुम्।
______________________________________________________________
“तोळार् सुडर्त् तिगिरि सङ्गुडैय सुन्दरऩ्” ऎम्बॆरुमाऩ्। इवरुडैय तोळ्गळुम्। “सिङ्गार मालैत् तिरुत्तोळ्गळुम् अवऱ्ऱे तिगऴुम् सङ्गाऴियुम्” (पादा³दि³गेशमालै-७) ऎऩ्ऱु अऩुब⁴विक्कत्तक्कदायिरुक्कुम्। (तोळिणै) “ऎप्पोदुम् कैगऴला नेमियाऩ्” (पॆरिय तिरुवन्दादि-८७) ऎऩ्किऱपडिये इवरुडैय तिरुत्तोळ्गळाऩवै ऎप्पोदुम् सङ्गु सक्कर सिऩ्ऩङ्गळ् इलङ्गुवदाल्, “वलत्तुऱैयुम् सुडराऴियुम् पाञ्जसऩ्ऩियमुम्” (तिरुप्पल्लाण्डु-२) इङ्गुम् उण्डायिरुक्कुम्। अऩ्ऱिक्के, तिरुत्तोळ्गळाऩवै भगवाऩुडैय सिऩ्ऩङ्गळैत् तॆरिविक्कुम् प्रमाणमुमाय्, अबवित्तिररै (पुऩिदरल्लादारै) पवित्तिरमाक्कियुम् (पुऩिदराक्कियुम्), तीयवरै नल्लवराक्कियुम् कॊडुक्कुम्।
Page-२०
अनन्दरम् तिरुत्तोळ्गळिलेगदे³शमाऩ तिरुक्कैयुम् अदिले धरित्त त्रिदण्डत्तैयुम् कण्डु अदुक्कुत् ताम् घडगा⁴क निऱ्किऱार्। (कैयुम् एन्दिय मुक्कोलुम् वाऴिये) वॆऱुङ्गै ताऩे पोरुमाय्त्तु आगर्षिक्कैक्कु। अदिले त्रिदण्डमुमाऩाल् अऴगिरट्टिक्कच् चॊल्ल वेण्डाविऱे। “अङ्गैत् तलत्तिडै आऴिगॊण्डाऩ्” (नाच्चियार् तिरुमॊऴि- १२-४) ऎऩ्ऩुमाप्पोले “कारुम् सुरबि⁴युम् पोले विळङ्गु कैत्तामरैयिले सेर्न्दिरुन्द तण्डुम्” (पादा³दि³गेशमालै-५) ऎऩ्ऱिऱे सेर्त्तियिरुप्पदु। इक्कैक्कण्ड इवरैक् कैविट्टिरुक्कमाट्टारे। अऩ्ऱिक्के “मुन्दै मऱैत् तमिऴ् विळक्कुम् मुत्तिरैक् कै
________________________________________________________________
पिऱकु, तिरुत्तोळ्गळिऩ् ऒरु पगुदियाऩ तिरुक्कैयुम् अदिले धरित्त मुक्कोलैयुम् कण्डु मङ्गळाशासनम् सॆय्गिऱार्। (कैयुम् एन्दिय मुक्कोलुम् वाऴिये) वॆऱुङ्गैये अऴगाल् ईर्क्कवल्लदायिरुक्क अदिले त्रिदण्डत्तैयुम् एन्दिऩाल् अऴगिरट्टिप्पागच् चॊल्ल वेणुमो? “अङ्गैत् तलत्तिडै आऴिगॊण्डाऩ्” (नाच्चियार् तिरुमॊऴि- १२-४) ऎऩ्ऱु ऎम्बॆरुमाऩैप् पऱ्ऱिक् कूऱियुळ्ळदु पोल् “कारुम् सुरबि⁴युम् पोले विळङ्गु कैत्तामरैयिल् सेरुम् तिरुत्तण्डुम्” (पादा³दि³गेशमालै-५) ऎऩ्ऱु मामुऩिगळ् तिरुक्कैयिल् त्रिदण्डम् अमैन्दुळ्ळ सेर्त्तियिऩै अऩुब⁴विक्किऱार्। इक्कै कण्डु इवरैक् कैविट्टिरुक्क माट्टार्। (साडूक्ति) अऩ्ऱिक्के। “मुन्दै मऱैत् तमिऴ् विळक्कुम् मुत्तिरैक् कै
Page-२१
वाऴिये” ऎऩ्किऱपडिये तऩतु तॊण्डक्कुलम् सूऴविरुक्क अवर्गळुक्कुत् तमिऴ् वेदमाऩ तिरुवाय्मॊऴियिऩुडैय वर्त्थत्तै हस्तमुद्रैयाले उबदे³शित्तरुळुवदुम् अनुबा⁴व्यमायिऱे इरुक्कुमिवर्क्कु। “उन्निद्र पद्म सुब⁴गा³म् उबदे³शमुद्राम्” (यदिराज सप्तदि-२५), “ऎऴिल् ञाऩ मुत्तिरै वाऴिये” (आर्त्तिप्रबन्द⁴म्-३०) ऎऩ्ऱु सॊल्लक् कडवदिऱे। (एन्दिय) पूवेन्दिऩाऱ्पोलेयिरुक्कै। (कैयुमेन्दिय मुक्कोलुम् वाऴिये) “निऩ्कैयिल् वेल् पोऱ्ऱि” (तिरुप्पावै-२४) ऎऩ्ऩुमाप्पोले। अऩ्ऱिक्के ‘कमलगरदल विध्रुद त्रिदण्ड दर्शनध्रुद
___________________________________________________________
वाऴिये” ऎऩ्किऱपडिये तमदु अडियवर्गळ् सूऴ्न्दुक् कॊण्डिरुक्क, अवर्गळुक्कु तमिऴ् वेदमाऩ तिरुवाय्मॊऴियिऩ् पॊरुळै हस्तमुद्रैयाल् उबदे³शित्तरुळुम् अऴगै अनुब⁴विक्किऱार्। “उन्निद्र पद्म सुब⁴गा³म् उबदे³शमुद्राम्” (यदिराज सप्तदि-२५) (अप्पॊऴुदलर्न्द तामरैयिऩ् अऴगुडैय ञाऩमुत्तिरै) ऎऩ्ऱुम्, “ऎऴिल् ञाऩ मुत्तिरै वाऴिये” (आर्त्तिप्रबन्द⁴म्-३०) ऎऩ्ऱुम् कूऱप्पट्टुळ्ळदऩ्ऱो! (एन्दिय) पूवेन्दिऩाऱ्पोलेयिरुक्कै। “निऩ्कैयिल् वेल् पोऱ्ऱि” (तिरुप्पावै-२४) ऎऩ्ऱु आण्डाळ् कण्णबिराऩ् कैयिलेन्दिय वेलुक्कु मङ्गळाशासनम् सॆय्ददुबोल् इवरुम्, मामुऩिगळ् कैयिल् एन्दिय मुक्कोलुक्कु मङ्गळाशासनम् सॆय्गिऱार्। ‘कमलगरदल विध्रुद त्रिदण्ड दर्शनध्रुद समस्त पाषण्ड
Page-२२
समस्त पाषण्ड सुदू³रबरिह्रुद निजावसद” ऎऩ्ऱु ऒरुक्कोलार् तुडक्कमाऩारैयॆल्लाम् ओट्टुमदायिरुक्कुम्।
(करुणै पॊङ्गिय कण्णिणै वाऴिये) कण्गाणक् कैविट्टार्। “कार्बोलुम् सॆङ्गैयुऱै मुक्कोलुम् वाऴिये, करुणै कुडिगॊण्डरुळुम् कण्णिणै वाऴिये” ऎऩ्ऱु तिरुक्कैक्कु अनन्दर भावियाय्प् पेसुवदु तिरुक्कण्गळैयिऱे। तिरुक्कैगळिऩाले स्पर्शित्तरुळिऩ पिऩ्पिऱे तिरुक्कण्गळाले कडाक्षित्तु रक्षित्तरुळुवदु। (करुणै
________________________________________________________________
सुदू³रबरिह्रुद निजावसद” (तामरै पोऩ्ऱ तिरुक्कैयिल् धरित्त त्रिदण्डत्तैक् कण्ड पाषण्डि³गळ् अऩैवरुम् वॆगुदूरम् ओडुम्बडियाऩ इरुप्पिडत्तैयुडैयवर्) ऎऩ्ऱपडि ऒरुक्कोलार् (अद्वैदि³गळ्) मुदलाऩोर्गळैयॆल्लाम् ओट्टुमदायिरुक्कुम् इम्मुक्कोलै एन्दियिरुक्किऩ्ऱ निलै ऎऩ्किऱार्।
- (करुणै पॊङ्गिय कण्णिणै वाऴिये) कण्गाणविट्टार्। (कण्णाल् कण्डु कॊण्डिरुक्कुम्बोदे कैविट्टार्) ऎऩ्ऱुम्, कण्णैक् कण्डवुडऩ् कैयै विट्टुविट्टार् ऎऩ्ऱुम् इरुबॊरुळ्बडुम् नयवुरै। “कार्बोलुम् सॆङ्गैयुऱै मुक्कोलुम् वाऴिये, करुणै कुडिगॊण्डरुळुम् कण्णिणै वाऴिये” ऎऩ्ऱु तिरुक्कैक्कु अडुत्तबडियागप् पेसुवदु तिरुक्कण्गळैये। तिरुक्कैगळिऩाले तॊट्टबिऩ्पऩ्ऱो तिरुक्कण्गळाले कडाक्षिप्पदु! (करुणै पॊङ्गिय कण्णिणै) करुणैक्*
Page-२३
पॊङ्गिय कण्णिणै)करुणैक् कडलाऩ इवरुडैय क्रुबै पॆरुगुम् आऩैत्ताळ्गळ् इरुक्किऱपडि “निरन्दर करुणाम्रुद तरङ्गि³णीबि⁴रार्द्रिदाबाङ्गै³रनुगूलमबि⁴षिञ्ज” ऎऩ्ऱारिऱे। इवरैप्पोले कण्णुडैयार् ऒरुवरुम् इल्लैये। इवर् कण्णिऱे ऎल्लार्क्कुम् कळैगण्। कण्णरुळालेयिऱे ऎल्लारैयुम् रक्षित्तरुळुवदु। (कण्णिणै) अलर्न्द सॆव्वित् तामरैप् पूविले इरण्डु वण्डुगळ् पडिन्दिरुक्कुमाप्पोलेयाय्त्तुत् तिरुक्कण्गळाऩवै तिरुमुग मण्डलत्तुक्कुम् कण्गाट्टिगळायिरुक्किऱपडि। “स्मयमान मुगा²म्बो⁴जम् दयमान
________________________________________________________________
कडलाऩ इवरुडैय करुणै पॆरुगुगिऩ्ऱ आऩैत्ताळ्गळ् (मदगुगळ्) इरुक्किऱपडि “निरन्दर करुणाम्रुद तरङ्गि³णीबि⁴रार्द्रिदाबाङ्गै³रनुगूलमबि⁴षिञ्ज” (ऎप्पॊऴुदुम् अमुदमऩ्ऩ करुणैयाऩतु पॆरुगुगिऩ्ऱ उमदु कडैक्कण् पार्वैयाल् अनुगूलऩाऩ ऎऩ्ऩै नऩैक्कवेण्डुम्) ऎऩ्ऱु वेण्डप्पट्टुळ्ळदऩ्ऱो! मामुऩिगळैप्पोले कण्णुडैयार् ऎवरुम् इलर्। इवरुडैय कण्णे ऎल्लार्क्कुम् कळैगण्। तम्मुडैय कण्णरुळालेये (दयैयिऩालेये) ऎल्लारैयुम् मामुऩिगळ् काप्पदु। (कण्णिणै) अलर्न्द सॆव्वित् तामरैप् पूविले इरण्डु वण्डुगळ् पडिन्दिरुप्पदु पोऩ्ऱु तिरुमुग मण्डलत्तिऱ्कुत् तिरुक्कण्गळाऩवै अमैन्दिरुक्कुम्। “स्मयमान मुगा²म्बो⁴जम् दयमान
Page-२४
द्रुगञ्जलम्” (पूर्वदि³नसर्या १०) ऎऩ्किऱपडियिऱे सेर्त्तियिरुप्पदु। तिरुक्कण्गळैयरुळिच् चॆय्ददु उत्तमाङ्गत्तिल् अऴगुक्कॆल्लाम् उबलक्षणम्। “वाऴि सॆव्वाय्” (पादा³दि³गेशमालै १०) ऎऩ्ऱुम्, “वार्गादुम् तिरुनाममणि नुदलुम् वाऴिये” ऎऩ्ऱुम् अवऱ्ऱैयुम् तिरुनामान्दरङ्गळिले काणलायिरुक्कुम्। अत्ताले अवैयिरण्डैयुम् मङ्गळाशासनम् पण्णियरुळिऩार्। इवर् जीयर् तिरुक्कण् मलरिलेयाय्त्तु जिदम् ऎऩ्ऱु तम्मै ऎऴुदिक्कॊडुत्तदु।
इव्वळवुम् सुरूबवैलक्षण्यत्तै अनुब⁴वित्तु मङ्गळाशासनम् पण्णिऩविवर् इऩि
______________________________________________________________
द्रुगञ्जलम्” (पूर्वदि³नसर्या १०) (पुऩ्मुऱुवलुडऩ् विळङ्गुम् तामरै पोऩ्ऱ मुगमुम् तिरुवुळ्ळत्तिल् पॊङ्गुम् करुणैयै वॆळिप्पडुत्तुगिऩ्ऱ तिरुक्कण्गळुम्) ऎऩ्ऱऩ्ऱो इवऱ्ऱिऩ् सेर्त्तियिरुप्पदु। तिरुक्कण्गळैयरुळिच् चॆय्ददु उत्तमाङ्गमाऩ शिरस्सिलुळ्ळ ऎल्ला अवयवङ्गळैयुम् सॊऩ्ऩतु पोलागुम्। “वाऴि सॆव्वाय्” (पादा³दि³गेशमालै १०) ऎऩ्ऱुम्, “वार्गादुम् तिरुनाममणि नुदलुम् वाऴिये” ऎऩ्ऱुम् तिरुमुगत्तिलुळ्ळ पिऱ अवयवङ्गळुक्कुप् पल्लाण्डु पाडियुळ्ळमैयै वेऱु वाऴित् तिरुनामङ्गळिले काणलाम्। ऎऩवे, तिरुक्कण्गळ् इरण्डैयुम् मङ्गळाशासनम् पण्णुगिऱार्।
इवर् जीयर् तिरुक्कण् मलरिले तोऱ्ऱु जिदम् (वॆल्लप्पट्टेऩ्) ऎऩ्ऱु ऎऴुदिक्कॊडुक्किऱार्।
- इदुवरै सुरूबत्तिऩ् (अऴगिय तिरुमेऩियिऩ्) पॆरुमैयै अनुब⁴वित्तु मङ्गळाशासनम् सॆय्दवर्। इऩि*
Page-२५
स्वरूबगु³णमाऩ ज्ञाऩ वैलक्षण्यत्तैयुम् अनुब⁴वित्तु मङ्गळाशासनम् पण्णुवाराग अदिले इऴिगिऱार्। “कट्कणॆऩ्ऱुम् उट्कण्” (पॆरियदिरुवन्दादि २८) ऎऩ्ऱुम् “नेत्रेणज्ञानेन” ऎऩ्ऱुम् ज्ञान सक्षुस्सुक्कळ् इरण्डुक्कुम् दर्शनत्वम् ऒत्तिरुक्कैयाले ऒरु सेर्त्तियुण्डिऱे। अत्ताले (पॊय्यिलाद मणवाळमामुऩि पुन्दि) ऎऩ्ऱु ज्ञाऩत्तैप् पेसुगिऱार्। पुलऩ्=पुद्दि⁴=ज्ञानम्। (पॊय्यिलाद) इवर् विषयत्तिल् सॊऩ्ऩ एऱ्ऱमॆल्लाम् यदा²र्त्तमागवुण्डॆऩ्कै। इऩिच्चॊल्लमाट्टदार् कुऱैयेयुळ्ळदु। अऩ्ऱिक्के आश्रिदराऩवर्गळुक्कु असत्वादि दोषङ्गळ्
________________________________________________________________
स्वरूबत्तिऩ् गुणमाऩ ज्ञाऩत्तिऩुडैय पॆरुमैयै अनुब⁴वित्तु मङ्गळाशासनम् पण्णुवदाग इऱङ्गुगिऱार्। “कट्कणॆऩ्ऱुम् उट्कण्” (पॆरियदिरुवन्दादि २८) ऎऩ्ऱुम् “नेत्रेणज्ञानेन” ऎऩ्ऱुम् कूऱियुळ्ळबडि ज्ञानम् कण्गळ् इरण्डुक्कुम् पार्क्कुम् तऩ्मैयुण्डागैयाल् ऒरु सेर्त्तियुण्डु। अदऩाल् पॊय्यिलाद मणवाळमामुऩि पुन्दि ऎऩ्ऱु ज्ञाऩत्तैप् पेसुगिऱार्। पुलऩ्=पुद्दि⁴=ज्ञानम्। (पॊय्यिलाद) इवरैप्पऱ्ऱिक् कूऱिय पॆरुमैगळ् ऎल्लाम् उण्मैयागवे इवरिडत्तिल् उण्डु ऎऩ्किऱार्। सॊल्ल मुडियादवर्गळुडैय कुऱैये तविरप् पॆरुमैगळुक्कुक् कुऱैवॊऩ्ऱुमिल्लै। अलल्दु, तम्मुडैय अडियवर्गळुक्कुप् पॊय् मुदलाऩ कुऱैगळ् एऱ्पडामल् तविर्प्पवर् ऎऩ्ऱुम् कॊळ्ळलाम्। “कामादि
Page-२६
वरामल् नोक्किप् पोरुगिऱवर् ऎऩ्ऩवुमाम्। “कामादि³ दोषहरम् आत्मबदा³श्रिदानाम्” (यदिराज विम्शदि-१) ऎऩ्किऱपडिये “सॆऱिन्दवर्दमेदत्तै माऱ्ऱुबवरायिरुप्पर्” (पादा³दि³गेशमालै १) (मणवाळमामुऩि) रक्षगरऩ्ऱिक्केयॊऴिन्दालुम् वडिविल् भोग्यदैयुम् तिरुनाम वैलक्षण्यमुम् विडवॊण्णदायिरुक्कै। पॊय्यिलामै पुन्दिक्कु विशेषणमागवुमाम्। अप्पोदु “इरामानुसऩ् मॆय्म्मदिक्कडल्” (इरामानुस नूऱ्ऱन्दादि-५८) ऎऩ्किऱपडिये “उण्मै नऩ्ञाऩमाऩ” (इरामानुस नूऱ्ऱन्दादि-७३)यदार्त्त ज्ञानत्तै उडैयवरॆऩ्कै। अदावदु, ‘मॆय्ञ्ञाऩ मिऩ्ऱि विऩैयिल् पिऱप्पऴुन्दि” (तिरुवाय्मॊऴि-३-२-७) ऎऩ्किऱपडिये संसारार्णव मग्नराऩवर्गळै
________________________________________________________________
दोषहरम् आत्मबदा³श्रिदानाम्” (यदिराज विम्शदि-१) (तम्मै अडैन्दवर्गळुडैय कामम् मुदलिय गुणङ्गळैप् पोक्कुबवर्) ऎऩ्ऱु कूऱियुळ्ळबडि अडियवर्गळ् एदत्तै माऱ्ऱुबवरायिरुप्पवर्। मणवाळमामुऩि काप्पवरागवे इल्लाविट्टालुम्, वडिविल् इऩिमैयुम् तिरुनामत्तिऩ् अऴगुम् कण्डाल् विडमुडियादबडि इरुक्कुम्। पॊय्यिलामैयैप् पुन्दिक्कु (ञाऩत्तिऱ्कु) अडैमॊऴियागवुम् कॊळ्ळलाम्। अप्पोदु “इरामानुसऩ् मॆय्म्मदिक्कडल्” (इरामानुस नूऱ्ऱन्दादि-५८) ऎऩ्किऱपडिये “उण्मै नऩ्ञाऩमाऩ” (इरामानुस नूऱ्ऱन्दादि-७३) उळ्ळबडिये अऱियुम् ज्ञानत्तै उडैयवरॆऩ्कै। अदावदु, ‘मॆय्ञ्ञाऩ मिऩ्ऱि विऩैयिल् पिऱप्पऴुन्दि” (तिरुवाय्मॊऴि-३-२-७) ऎऩ्किऱपडिये पिऱवियागिय
Page-२७
“ञाऩक्कैयाले” (तिरुवाय्मॊऴि २-९-२) उद्द⁴रित्तुप् पोरुमवरॆऩ्कै। सेदनर् पडुमाबत्तैक् कण्डाल् कैयालुम् कालालुमिऱे इवर् ऎडुत्तु रक्षिप्पदु। “ञाऩक्कै तन्दु वन्दरुळि ऎडुत्त पुन्दि वाऴि” ज्ञामप्रदा³नर्गळायिऱे इवर्गळिरुप्पदु। “धीभक्त्यादि³ गुणार्णवम्” (तऩियऩ्) ऎऩ्ऱुम् पुन्दि वाऴि ऎऩ्ऱुम् अरुळिच् चॆय्दु पोरुगैयाले ज्ञानम् सारबू⁴त गुणमागैयाले अत्तै प्रदा⁴नमागच् चॊल्लक् कडवदु। “तत्र सत्वम् निर्मलत्वात् प्रगाशगम्” ऎऩ्किऱपडिये सुद्द⁴ सत्वमयमाऩ विग्रहमागैयाले उळ्ळिल् प्रगाशित्वमॆऩ्ऩक् कडवदिऱे (उळ्ळुळ्ळवऱ्ऱै प्रगाशिप्पिक्क?)। पुन्दियॆऩ्ऱु ज्ञानमात्रत्तैयुञ्
________________________________________________________________
पॆरुङ्गडलिले अऴुन्दियवर्गळै “ञाऩक्कैयाले” (तिरुवाय्मॊऴि २-९-२) तूक्कि ऎडुप्पवर् ऎऩ्कै। सेदनर् पडुम् आबत्तैक् कण्डाल् तम्मुडैय तिरुक्कैगळालुम् तिरुवडिगळालुम् अऩ्ऱो इवर् ऎडुत्तु रक्षिप्पदु। “ञाऩक्कै तन्दु वन्दरुळि ऎडुत्त पुन्दि वाऴि” ऎऩ्किऱार्। ञानम् मिक्कवर्गळागवऩ्ऱो आसार्यर्गळ् इरुप्पदु। “धीभक्त्यादि³ गुणार्णवम्” (तऩियऩ्) (ञाऩम् पक्ति इवैगळुक्कुक् कडल् पोऩ्ऱवर्) ऎऩ्ऱुम् पुन्दि वाऴि ऎऩ्ऱुम् कूऱप्पट्टिरुक्कैयाले मामुऩिगळ् ञाऩमे वडिवॆडुत्तवर् ऎऩ्पदु कूऱप्पडुगिऱतु। “तत्र सत्वम् निर्मलत्वात् प्रगाशगम्” ऎऩ्ऱु कूऱियुळ्ळबडि उळ्ळे उळ्ळवऱ्ऱैयुम् काट्टक् कूडिय सुद्द⁴ सत्वमयमाऩ तिरुमेऩियै उडैयवर् अऩ्ऱो! पुन्दि
Page-२८
सॊऩ्ऩतु भक्त्यादि³गळुक्कुम् उबलक्षणम्। “मङ्गळम् निर्मल ज्ञाऩ भक्ति वैराग्य राशये” ऎऩ्ऩक् कडवदिऱे। (वाऴि) मङ्गळाशासनम् पण्णियरुळिऩार्। ज्ञान भक्त्यादि³गळिऱे आत्मालङ्गारमामॆऩ्पदु। “ज्ञान भक्त्यादि³ भूषिदम्” ऎऩ्ऩुमाप्पोले। अऩ्ऱिक्के आसार्ययऩुक्कडैयाळम् अऱिवुम् अनुष्ठानमुम् ऎऩ्ऱुम् “ञाऩमऩुट्टाऩमिवै नऩ्ऱागवे उडैयऩाऩ गुरु” (उबदेशरत्तिऩ मालै-६१) ऎऩ्ऱुमिऱे आसार्यलक्षणमरुळिच् चॆय्ददु। आगैयाल् आश्रिदरुडैय अज्ञानत्तैप् पोक्कि सम्ब³न्द⁴ ज्ञानत्तै विळैवित्तु कैङ्गर्य पर्यन्दमाग
_______________________________________________________________
ऎऩ्ऱु ञाऩत्तै मट्टुम् कूऱियिरुन्दालुम्, भक्ति मुदलिय गुणङ्गळैयुम् सेर्त्ते कॊळ्ळवेणुम्। “मङ्गळम् निर्मल ज्ञाऩ भक्ति वैराग्य राशये” ऎऩ्ऱु कूऱप्पट्टुळ्ळदऩ्ऱो! (वाऴि) मङ्गळाशासनम् पण्णियरुळिऩार्। ज्ञानम् भक्ति पोऩ्ऱवैगळ् ताऩ् आत्मालङ्गारमामॆऩ्पदु। “ज्ञान भक्त्यादि³ भूषिदम्” ऎऩ्ऱु कूऱप्पट्टुळ्ळदऩ्ऱो। अल्लदु आसार्ययऩुक्कडैयाळम् अऱिवुम् अदऱ्केऱ्ऱ अनुष्ठानमुम्। “ञाऩमऩुट्टाऩमिवै नऩ्ऱागवे उडैयऩाऩ गुरु” (उबदेशरत्तिऩ मालै-६१) ऎऩ्ऱुम् कूऱप्पट्टुळ्ळदऩ्ऱो! अडियवर्गळुडैय अज्ञानत्तैप् पोक्कि, ऎम्बॆरुमाऩोडुळ्ळ तॊडर्बैप् पऱ्ऱिय ज्ञानत्तै उण्डाक्कि, कैङ्गर्यम् सॆय्दल् वरै नडत्तिक् कॊण्डु
Page-२९
नडत्तिक् कॊण्डु पोरुवदॆल्लाम् तम्मुडैय ज्ञानानुष्टाऩङ्गळाले ऎऩ्कै। (मणवाळमामुऩि पुन्दि) ऎऩ्कैयाल् इवरुडैय ज्ञानम् अल्लादारुडैय ज्ञानत्तिऱ् काट्टिल् अत्यन्द विलक्षणमाय्, तत्वत्रयङळैयुम् अलगलागक् काणवल्लदाय् “तामरैयाळ् केळ्वऩ् ऒरुवऩैये नोक्कुम् उणर्वु” (मुदल् तिरुवन्दादि ६७) ऎऩ्किऱपडिये श्रिय:पदियै विषयमागवुडैत्ताय्, अदुदाऩ् तदी³यशेषत्वमागिऱ सरमावदियाऩ ऎल्लै निलत्तिले निलैनिऩ्ऱु पोरुमदायिरुक्कुम्। तत्वत्रयङ्गळोडु वसनबू⁴षणङ्गण्ड सगलशास्त्रासार्यरॆऩ्ऩक् कडवदिऱे। आग, इवैयॆल्लावऱ्ऱालुम्
______________________________________________________________
पोवदॆल्लाम् तम्मुडैय ज्ञान अनुष्टाऩङ्गळाले ऎऩ्किऱार्। (मणवाळमामुऩि पुन्दि) ऎऩ्कैयाल् मऱ्ऱवर्गळुडैय ञाऩत्तैक् काट्टिलुम् मिगवुम् पॆरुमै पॆऱ्ऱतायुम् सित्, असित्, ईश्वरऩ् आगिय मूऩ्ऱु तत्तुवङ्गळैयुम् अलगलागक् काणवल्लदायुम्, “तामरैयाळ् केळ्वऩ् ऒरुवऩैये नोक्कुम् उणर्वु” (मुदल् तिरुवन्दादि ६७) ऎऩ्ऱु कूऱियुळ्ळबडि पिराट्टियोडु कूडिऩ ऎम्बॆरुमाऩैये पऱ्ऱियदायुम् अदुवुम् ऎम्बॆरुमाऩुडैय अडियवर्गळिडत्तिल् अडिमैप्पट्टिरुत्तलिल् निलैबॆऱ्ऱिरुप्पदायुम् मामुऩिगळुडैय ञाऩम् इरुक्कुम् ऎऩ्किऱार्।
तत्वत्रयङ्गळोडु वसनबू⁴षणङ्गण्ड आसार्यरल्लरो मामुऩिगळ्! (तत्वत्रत्तिऱ्कुम् श्रीवसनबू⁴षणत्तिऱ्कुम् उरै कण्डवरऩ्ऱो!) आग, इवै
Page-३०
गीदैयै अरुळिय “कण्णऩॆऩ्को” (तिरुवाय्मॊऴि ६-८-६) ऎऩ्ऩुम्बडि, “निऱैञाऩत् तॊरुमूर्त्तियाऩ” (तिरुवाय्मॊऴि ३-४-६) गीदोबनिषदा³सार्यऩोडु विगल्बिक्कलाम्बडि ज्ञाननिदि⁴यायिरुक्किऱ इवरुडैय ज्ञानमाऩतु कलिदो³षम् तट्टामल् नित्यमङ्गळमाय्च् चॆल्ल वेणुमॆऩ्ऱु वाऴ्त्तियरुळिऩार् ऎऩ्कै। कलिदो³षत्तालेयिऱे सेदनरुडैय ज्ञानम् अल्बीब⁴वित्तुप् पोवदु। इवर् । । ।पल्लवरायरुक्के कलिगण्डित्त तिऱल् वाऴिये(?)” ऎऩ्ऩक् कडवदिऱे। कलिगऩ्ऱियाऩ् अरुळाल् उयर्न्दवरिऱे इवर्दाऩ्। इऩि इवर् इप्पडित् तम्मुडैय ज्ञाननुष्ठानङ्गळाले ज्ञान विबा⁴गमऱ सगल सेदनरैयुम् रक्षित्तुक्कॊण्डु
_______________________________________________________________
ऎल्लाम् निऱैन्दिरुप्पदाल्, “निऱैञाऩत् तॊरुमूर्त्ति” (तिरुवाय्मॊऴि ३-४-६) ऎऩ्ऱु कूऱियुळ्ळबडि गीदोबनिषत्तै अरुळिय कण्णबिराऩो इवर् ऎऩ्ऱु ऎण्णुम्बडियाऩ ज्ञाननिदि⁴याग इरुक्किऩ्ऱ इवरुडैय ज्ञानत्तिऱ्कुक् कलियिऩ् दोषत्तिऩाल् यादॊरु कुऱैयुम् वारामल् नित्यमङ्गळमाय्च् चॆल्ल वेणुमॆऩ्ऱु “मणवाळमामुऩि पुन्दि वाऴि” ऎऩ्ऱु मङ्गळाशासनम् सॆय्गिऱार्। कलिदो³षत्तालेये सेदनरुडैय ज्ञानम् कुऱैन्दु पोगिऱतु। इवर् पल्लवरायरुक्के कलिगण्डित्त तिऱलैउडैयवरऩ्ऱो! कलिगऩ्ऱि (तिरुमङ्गैयाऴ्वार् अल्लदु नम्बिळ्ळै) अरुळाल् उयर्न्दवरऩ्ऱो इवर्दाऩ्। इप्पडिप्पट्ट तम्मुडैय ज्ञानत्तालुम् अनुष्ठानत्तालुम् अऱिवुळ्ळवर्गळ् अऱिवऱ्ऱवर्गळ् ऎऩ्ऱु वेऱुबाडिल्लामल्
Page-३१
पोरुगैयाल् वन्द पुगऴैच् चॊल्लुगिऱतु। ञालमुण्ड पुगऴ्बोलेयिरुप्पदॊरु पुगऴाय्त्तिदु। तऩ्पुगऴ् नयवारुडैय पुगऴ्बोऱ्ऱि इरुक्किऱपडि। अदावदु ज्ञान वैब⁴वत्ताले वन्द पुगऴाऩतु “तॊल्बुगऴ् सुडर्मिक्कॆऴुन्ददु” (इरामनुस नूऱ्ऱन्दादि-६१) ऎऩ्किऱपडिये निरवदि⁴कदेजोरूबमाय् अप्रदिहदमाय् वाऴ्वेणुमॆऩ्कै। पुगऴ्वाऴि ऎऩ्ऱवनन्दरम् वाऴि ऎऩ्ऱिरट्टिप्पायिरुक्किऱतुक्कु प्रयोजनम् पल्लाण्डु पल्लाण्डॆऩ्किऱारागवुमाम्। अऩ्ऱिक्के “नीळ् पुवियिल् तऩ्पुगऴै निऱुत्तुमवऩ् वाऴिये” ऎऩ्किऱपडिये कीऴ्च्चॊऩ्ऩ यशस्सुक्कु आदारमाय् अनुक्तमाऩ आत्मस्वरूब
________________________________________________________________
अऩैवरैयुम् तिरुत्तिक् काप्पदाल् वन्द पुगऴैक् कूऱुगिऱार्। इप्पुगऴ् ऎम्बॆरुमाऩुडैय उलगमुण्ड पुगऴ्बोले इरुक्किऩ्ऱ पुगऴागुम्। पुगऴै विरुम्बाद मामुऩिगळुडैय पुगऴुक्कुप् पोऱ्ऱि ऎऩ्किऱार्। अदावदु, ञाऩत्तिऩुडैय पॆरुमैयाल् वन्द पुगऴाऩतु “तॊल्बुगऴ् सुडर्मिक्कॆऴुन्ददु” (इरामनुस नूऱ्ऱन्दादि-६१) ऎऩ्किऱपडि ऎल्लैयिल्लाद पेरॊळियुडऩ् ऒरु कुऱैयुम् एऱ्पडावण्णम् वाऴवेण्डुम् ऎऩ्किऱार्। पुगऴ्वाऴि ऎऩ्ऱवुडऩे मऱुबडियुम् वाऴिये ऎऩ्ऱु इरण्डाम् मुऱै कूऱुवदु “पल्लाण्डु पल्लाण्डु” ऎऩ्पदुबोल् आगुम्। अल्लदु, “नीळ् पुवियिल् तऩ्पुगऴै निऱुत्तुमवऩ् वाऴिये” ऎऩ्किऱपडि तम्मुडैय पुगऴुक्कु आदारमाग उळ्ळदुम्, इङ्गु वॆळिप्पडैयागच् चॊल्लप् पडाददुमाऩ मामुऩिगळिऩ् आत्मस्वरूबत्तिऩुडैय पॆरुमैयुम् नीडुऴियागच् चॆल्ल
Page-३२
वैलक्षण्यमुम् अनवरद भावियाय्च् चॆल्लवेणुमॆऩ्ऱु आशासिक्किऱारागवुमाम्। अडिये तॊडङ्गि इदुवेयिऱे इवर्क्कु यात्रै। इत्ताल् सरम पर्वमाऩ जीयर् विषयत्तिल् मङ्गळाशासनमे अनुगूलराऩवर्क्कु अनवरद कर्त्तव्यमॆऩ्ऱु अरुळिच् चॆय्दु तलैक्कट्टि अरुळिऩाराय्त्तु।
वाऴि सॆन्दामरैत्ताळ् तुवराडै मरुङ्गु कॊप्पूऴ्
वाऴि मुन्नूलुऱैमार्बु मुक्कोलङ्गै वाऴि तिण्डोळ्
वाऴि सॆव्वाय् विऴि वाऴि पॊऩ्नामम् मरुवुनुदल्
वाऴि पॊऱ्कोयिल् मणवाळमामुऩि वाऴ्मुडिये
जीयर् तिरुवडिगळे शरणम्
_________________________________________________________
वेण्डुम् ऎऩ्ऱु मङ्गळाशासनम् सॆय्गिऱार् ऎऩ्ऱुम् कॊळ्ळलाम्। अडिये पिडित्तु इवरुक्कु इदुवे पणि। इप्पडि मङ्गळाशासनम् सॆय्ददाल्,
सरम पर्वमाऩ मामुऩिगळ् तिऱत्तिल् मङ्गळाशासनम् सॆय्वदे अडियवर्गळुक्कु ऎप्पोदुम् सॆय्य वेण्डिय कैङ्गर्यम् ऎऩ्ऱु अरुळिच् चॆय्दु तलैक्कट्टिऩार्।
- (मामुऩिगळिऩ्) सिवन्द तामरै पोऩ्ऱ तिरुवडिगळ् वाऴि। तुवराडै (काषायवस्त्रम्) वाऴि। इडै वाऴि। कॊप्पूऴ् (तिरुनाबि⁴) वाऴि। यज्ञोबवीदम् विळङ्गुगिऩ्ऱ तिरुमार्बु वाऴि। मुक्कोल् एन्दिय अऴगिय तिरुक्कै वाऴि। तिण्णिय तोळ्गळ् वाऴि। सिवन्द तिरुप्पवळम् वाऴि। अऴगिय तिरुमण्गाप्पु अणिन्द तिरुनॆऱ्ऱि वाऴि। तिरुवरङ्गम् पॆरियगोयिलिल् उऱैयुम् मणवाळमामुऩिगळिऩ् तिरुमुडि वाऴि। (इदु पादा³दिगेशमालैयिल् उळ्ळ कडैसिप् पाडलागुम्)।*
जीयर् तिरुवडिगळे शरणम्