०१ पॊन्नुलहाळीरो पुवनिमुऴुदाळीरो,
विश्वास-प्रस्तुतिः - DP_३४२० - ०१
पॊऩ्ऩुल काळीरो? पुवऩिमुऴु ताळीरो?,
नऩ्ऩलप् पुळ्ळिऩङ्गाळ्। विऩैयाट्टियेऩ्नाऩिरन्देऩ्,
मुऩ्ऩुल कङ्गळॆल्लाम् पडैत्तमुगिल्वण्णऩ्कण्णऩ्,
ऎऩ्ऩलङ् गॊण्डबिराऩ् तऩक्कॆऩ् निलैमैयुरैत्ते? ६।८।१
मूलम् - DP_३४२० - ०१
पॊऩ्ऩुल काळीरो? पुवऩिमुऴु ताळीरो?,
नऩ्ऩलप् पुळ्ळिऩङ्गाळ्। विऩैयाट्टियेऩ्नाऩिरन्देऩ्,
मुऩ्ऩुल कङ्गळॆल्लाम् पडैत्तमुगिल्वण्णऩ्कण्णऩ्,
ऎऩ्ऩलङ् गॊण्डबिराऩ् तऩक्कॆऩ् निलैमैयुरैत्ते? ६।८।१
Hart - DP_३४२०
Her daughter says,
“O birds who do good for others, would you do me a favor?
I have done bad karma and I ask one thing of you:
The dark cloud-colored Kaṇṇan who created all the worlds
has taken my happiness away: Go and tell him how I suffer:
If you help me you will reach moksha
and rule the golden world there,
and you will rule this whole world also:”
प्रतिपदार्थः (UV) - DP_३४२०
नल् नल = सिऱन्द नऱ्कुणङ्गळैयुडैय; पुळ्ळिऩङ्गाळ्! = पऱवैक् कूट्टङ्गळे!; विऩैयाट्टियेऩ् = पाबङ्गळैयुडैय नाऩ्; नाऩ् इरन्देऩ् = उङ्गळै याचित्तुक् केट्किऱेऩ्; मुऩ् उलगङ्गळ् = तॊडक्क कालत्तिल् उलगङ्गळै; ऎल्लाम् पडैत्त = ऎल्लाम् पडैत्त; मुगिल् वण्णऩ् = मेग निऱप् पॆरुमाऩाऩ; कण्णऩ् = कण्णऩिडम्; ऎऩ् नलम् कॊण्ड = ऎऩक्कु नऩ्मैगळैच् चॆय्द; पिराऩ् तऩक्कु = स्वामियिडम्; ऎऩ् निलैमै = ऎऩ् निलैमै ऎडुत्तु; उरैत्ते = सॊल्लि नीङ्गळ् सॆय्युम् इन्द उदविक्कु; पॊऩ् उलगु = नीङ्गळ् परमबदत्तै; आळीरो = आळुम्बडियुम्; पुवऩि मुऴुदु = इन्द पूलोकत्तै; आळीरो = आळुम्बडियुम् नाऩ् सॆय्वेऩ्
गरणि-प्रतिपदार्थः - DP_३४२० - ०१
पॊन् उलहु आळीरो = परमपदवन्नु आळुवन्तागिरि, पुवनि मुऴुदु आळीरो = समस्त भूमण्डलवन्ने आळुवन्तागिरि, नल् नलम् = ऒळ्ळॆय सद्गुणगळुळ्ळ, पुळ् इनङ्गाळ् = पक्षिसमूहगळे,विनैयाट्टियेन् = महापापिष्ठळु नानु, नान् इरन्देन् = नानु (निम्मन्नु) प्रार्थिसुत्तेनॆ, मुन् = प्रारम्भदल्लि, उलहङ्गळ् ऎल्लाम् = समस्त लोकगळन्नू, पडैत्त = पडॆदुकॊण्ड (सृष्टिसिद), मुहिल् वण्णन् = मुगुलवण्णनाद, कण्णन् = अत्याकर्षकनु ऎन् नलम् कॊण्ड = नन्ननल्मॆगळन्नॆल्ला (ऒळ्ळॆय गुणगळन्नु) अपहरिसिद पिरान् तनक्कु = परमपुरुषनिगॆ, ऎन् निलैमै = नन्न दुस्थितियन्नु, उरैत्ते = बिन्नविसिये.
गरणि-गद्यानुवादः - DP_३४२० - ०१
ऒळ्ळॆय सद्गुणगळुळ्ळ पक्षिसमूहगळे, महापापिष्ठळाद नानु निम्मन्नु प्रार्थिसुत्तेनॆ. प्रारम्भदल्लि समस्तलोकगळन्नू सृष्टिसिद मुगिलवण्णनाद अत्याकर्षकनिगॆ, नन्न ऒळ्ळॆयगुणगळन्नॆल्ला अपहरिसिद परमपुरुषनिगॆ, नन्न दुःस्थितियन्नु नीवु भिन्नविसिये, परमपदवन्नुआळुवन्तागिरि, इल्लवे समस्तभूमण्डलवन्ने आळुवन्तागिरि.
गरणि-विस्तारः - DP_३४२० - ०१
ईतिरुवाय् मॊऴिय पाशुरगळल्लि आळ्वाररु नायकियागि तम्म विरहसङ्कटवन्नु, तम्म सर्वस्ववन्नू कसिदुकॊण्डिरुव परमपुरुषनाद भगवन्तनल्लि बिन्नविसुवन्तॆ, स्वच्छन्दवागि हाराडुव बगॆबगॆय पक्षिसमूहगळन्नु दौत्यनडॆसुवन्तॆ बेडिकॊळ्ळुत्ताळॆ.
पक्षिगळु भूमियन्नू आकाशवन्नू तम्मिष्टदन्तॆ बळसिकॊळ्ळतक्कवु. अवुगळ वास भूमिय मेलॆ, सञ्चार, हाराटगळॆल्ल आकाशदल्लि भूमिगॆ अण्टिरुवाग, अल्लिन कष्टकार्पण्यगळल्लि भागिगळागिद्दरू, भूमियन्नु बिट्टकूडले अदन्नॆल्ला मरॆतु आनन्ददिन्द इरतक्कवु. इदु अवुगळ सद्गुण.
’नायकि’ हेळुत्ताळॆ- पक्षिसमूहगळे, कष्टपडुववरिगॆ, दुःखगळिगॆ, विरहिगळिगॆ नीवु उपकारमाडुव ऒळ्ळॆय गुणस्वभाववन्नुळ्ळवरु.परमपददल्लिरुववनू, अत्याकर्षकनू, मुगिलवण्णनू, ऎल्ला लोकगळन्नू सृष्टिसिदवनू आद परमपुरुषनु नन्न सर्वस्ववन्नू कसिदुकॊण्डु होगिद्दानॆ. अवनिन्द अगलिरुव दुःस्थितिगॆ नन्नन्नु तन्दिट्टिद्दानॆ. नीवु अवन बळिगॆ होगिनन्नीदुःस्थितियन्नु बिन्नविसि, नन्नन्नु कनिकरिसुवन्तॆ माडिरि. निम्म ई उपकारक्कॆ भूमण्डलवन्नू परमपदवन्नू आळुवन्तागिरि.
उपकारक्कॆ प्रत्युपकार मादुवुदु धर्म. भगवन्तनिन्द अगलि, कॊरगुत्ता बन्धनदल्लिरुव नायकिगॆ उपकारमाडि, अवळु तन्नपरमपुरुषनन्नु सेरुवन्तॆ माडुव महदुपकारक्कॆ इह-परगळॆरडन्नू कॊट्टरू तीरदु ऎन्नलागुत्तदॆ.
०२ मैयमर् वाळ्
विश्वास-प्रस्तुतिः - DP_३४२१ - ०२
मैयमर् वाळ्नॆडुङ्गण् मङ्गैमार्मुऩ्पॆऩ् कैयिरुन्दु,
नॆय्यम रिऩ्ऩटिसिल् निच्चल्बालोडु मेवीरो,
कैयमर् सक्करत्तॆऩ् कऩिवाय्प्पॆरु माऩैक्कण्डु
मॆय्यमर् कादल्सॊल्लिक् किळिगाळ्।विरैन् दोडिवन्दे? ६।८।२
मूलम् - DP_३४२१ - ०२
मैयमर् वाळ्नॆडुङ्गण् मङ्गैमार्मुऩ्पॆऩ् कैयिरुन्दु,
नॆय्यम रिऩ्ऩटिसिल् निच्चल्बालोडु मेवीरो,
कैयमर् सक्करत्तॆऩ् कऩिवाय्प्पॆरु माऩैक्कण्डु
मॆय्यमर् कादल्सॊल्लिक् किळिगाळ्।विरैन् दोडिवन्दे? ६।८।२
Hart - DP_३४२१
Her daughter says,
“O parrots, fly quickly and go to see the highest lord
with a mouth as sweet as a fruit and a discus in his hand:
Go and tell him that my love is true:
If you do that I will keep you among my young friends
whose long sharp eyes are decorated with kohl
and feed you sweet rice mixed with ghee:”
प्रतिपदार्थः (UV) - DP_३४२१
किळिगाळ्! = किळिगळे!; कै अमर् = कैयिलिरुक्कुम्; सक्करत्तु = सक्करत्तुडऩुम्; ऎऩ् कऩि = कोवैक् कऩि पोऩ्ऱ; वाय् = अदरत्तुडऩुम् इरुक्कुम्; पॆरुमाऩैक् कण्डु = पॆरुमाऩैक् कण्डु; मॆय् अमर् = ऎऩ्ऩुडैय आऴ्न्द; कादल् सॊल्लि = कादलैच् चॊल्लि; विरैन्दु ओडिवन्दे = विरैन्दु ओडि वन्दु; मै अमर् वाळ् = मै पॊरुन्दिय वाळ् पोऩ्ऱ; नॆडुङ् गण् = नीण्ड कण्गळै उडैय; मङ्गैमार् मुऩ्बु = पॆण्गळिऩ् मुऩ्ऩाल्; ऎऩ् कै इरुन्दु = ऎऩ् कैयिलिरुन्दु; नॆय् अमर् = नॆय्योडुम्; पालोडु = पालोडुम् कूडिऩ; इऩ् अडिसिल् = इऩिय उणविऩै; निच्चल् मेवीरो = तिऩमुम् अङ्गीगरिक्क वेण्डुम्
गरणि-प्रतिपदार्थः - DP_३४२१ - ०२
मै अमर् = काडिगॆ तीडिरुव, वाळ् = सुन्दरवाद, नॆडुकण् = विशालवाद कण्णुगळ, मङ्गैमार् = युवतियर, मुन्बु = मुन्दॆ, ऎन् कै इरुन्दु= नन्नकैयिन्दले, नॆय् अमर् = तुप्पदिन्द कूडिद, इन् = इनिदाद, अडिशल् = अन्नवन्नू, निच्चल् = नित्यवू, पालॊडु = हालन्नू मेवीरो =उण्णुविरन्तॆ, कै अमर् = कैयल्लि धरिसिरुव, चक्करत्तु = चक्रायुधवन्नुळ्ळ, ऎन् = नन्न, कनिवाय् =तॊण्डेहण्णिनन्थ चॆन्दुटियुळ्ळ, पॆरुमानै कण्डु = परमपुरुषनन्नु कण्डु, मैय् अमर् = मैयल्लि तुम्बिरुव, कादल् शॊल्लि = प्रेमवन्नु तिळिसि, किळिहाल्= गिळिगळे, विरैन्दु = बेग, ओडि वन्दु = ओडि बन्दु.
गरणि-गद्यानुवादः - DP_३४२१ - ०२
गिळिगळे, कैयल्लि चक्रायुधवन्नु धरिसिरुव, तॊण्डॆहण्णिनन्थ ऎन्दुटिय परमपुरुषनन्नु कण्डु, नन्न मैयल्लि कण्डु, नन्न मैयल्लि तुम्बिरुव प्रेमवन्नु तिळिसि, बेग ओडिबन्दु, काडिगॆ तीडिरुव, सुन्दरवाद विशालवाद कण्णुगळ युवतियर ऎदुरल्लि नन्न कैयिन्दले तुप्प बॆरॆसिद इनिदाद अन्नवन्नू हालन्नू उण्णुविरन्तॆ.
गरणि-विस्तारः - DP_३४२१ - ०२
हिन्दिन पाशुरदल्लि पक्षिगळे (पक्षिगळ हिण्डुगळे) ऎन्दु सम्बोधिसलायितु. गगनदल्लि मेलमेलक्कॆ बलु ऎत्तरक्कॆ हारि होगुव हक्किगळु अवु ऎन्दु तोरुत्तदॆ. अवु परमपुरुषनिगॆ मुट्टिसुव तन्न व्यामोह वार्तॆगॆ अवक्कॆ ई लोकवन्नू, परलोकवन्नू नीडिद्दायितु. ई पाशुरदल्लि गिळिय हिण्डन्नु कुरितु हेळलागुत्तिदॆ. अवेनु पञ्जरद साकुगिळिगळो, सामान्यवाद स्वच्छन्द गिळिगळो काणॆ. अवु माडुव उपकारक्कॆ नडॆसुव औतणवन्नादरू गमनिसोण.
नायकि हेळुत्ताळॆ- गिळिगळे, नीवु चक्रायुधवन्नु धरिसिरुव (परमसमर्थनाद), तॊण्डॆहण्णिन तुटिगळ (अत्याकर्षक सुन्दरनाद) परमपुरुषन बळिगॆ होगि, नन्न भरिसलारद व्यामोहवन्नु अवनल्लि बिन्नविसि, बेग नन्नल्लिगॆ बन्दु बिडि. नीवु माडुव उपकारक्कॆ प्रतियागि, युवतियराद नन्न गॆळतियर कण्ण मुन्दॆये, नन्नकैयिन्दले, निमगॆ तुप्पान्नवन्नु उणिसुत्तेनॆ. हालन्नु कुडिसुत्तेनॆ. (तुप्पान्नवन्नू हालन्नवन्नू उणिसुत्तेनॆ). निमगॆ तृप्तियन्नू सन्तोषवन्नूनीडुत्तेनॆ.
०३ ओडिवन्दॆन् कुऴल्
विश्वास-प्रस्तुतिः - DP_३४२२ - ०३
ओडिवन् दॆऩ्कुऴल्मेल् ऒळिमामल रूदीरो,
कूडिय वण्डिऩङ्गाळ्। गुरुनाडुडै ऐवर्गट्काय्
आडिय मानॆडुन्देर्प् पडैनीऱॆऴ सॆऱ्ऱपिराऩ्,
सूडिय तण्डुळव मुण्डदूमदु वाय्गळ्गॊण्डे? ६।८।३
मूलम् - DP_३४२२ - ०३
ओडिवन् दॆऩ्कुऴल्मेल् ऒळिमामल रूदीरो,
कूडिय वण्डिऩङ्गाळ्। गुरुनाडुडै ऐवर्गट्काय्
आडिय मानॆडुन्देर्प् पडैनीऱॆऴ सॆऱ्ऱपिराऩ्,
सूडिय तण्डुळव मुण्डदूमदु वाय्गळ्गॊण्डे? ६।८।३
Hart - DP_३४२२
Her daughter says,
“O bees who fly together in a swarm,
won’t you taste the lovely shining flowers in my hair
after tasting and drinking honey from the cool thulasi garland
that the god wears who stood on a tall chariot on the battlefield
and destroyed his enemies for the five Pāndavas, the rulers of Kuruksetra?”
प्रतिपदार्थः (UV) - DP_३४२२
कूडिय = कूडिक् कळिक्कुम्; वण्डिऩङ्गाळ्! = वण्डिऩङ्गळे!; गुरुनाडु उडै = गुरु नाडु गुरु वंसत्तैच् चेर्न्द; ऐवर्गट्कु आय् = पाण्डवर्गळुक्काग; आडिय मा = वॆऱ्ऱि पॊरुन्दिय कुदिरैगळै पूट्टिय; नॆडुन् देर् = नीण्ड तेरै ओट्टि; पडै = तुर्योदऩऩिऩ् पडैगळै; नीर् ऎऴ सॆऱ्ऱ = पॊडियागुम्बडि अऴित्त; पिराऩ् = स्वामियिडम् सॆऩ्ऱु; सूडिय = अवऩ् अणिन्दुळ्ळ; तण् तुळवम् = कुळिर्न्द तुळसियिलुळ्ळ; उण्ड = तेऩैप् परुगि; तू मदु = तूय मदुवै उडैय; वाय्गळ् कॊण्डे = वाय्गळैक् कॊण्डु; ओडि वन्दु = ओडि वन्दु; ऎऩ् कुऴल् मेल् = ऎऩ् कून्दलिऩ् मेलुळ्ळ; ऒळि मा मलर् = ऒळि पॊरुन्दिय पूक्कळिल्; ऊदीरो = ऊदुवीर्गळाग
गरणि-प्रतिपदार्थः - DP_३४२२ - ०३
ओडि वन्दु= ओडिबन्दु, ऎन् कुऴल् मेल् = नन्न तलॆगूदलल्लि मुडिदिरुव, ऒळिमा मलर् = प्रकाशिसुव दॊड्ड हूगळ मेलॆ, ऊदीरो = ऊदिरि, कूडिय = ऒट्टुगूडिरुव, वण्डु इनङ्गाळ् = दुम्बिय हिण्डुगळे, कुरुनादु उडैय =कुरुनाडन्नुळ्ळ, ऐवर् हट्कु आय्= ऐवरिगॆ ऒदगिबन्दु, आडिय = ओडाडु (हरिदाडु)त्तिरुव मा =दॊड्ड, नॆडु= विस्तारवाद, तेर् पडै = तेरिन सैन्यवन्नु, नीऱु ऎऴ = पुडिपुडियागुवन्तॆ, शॆट्र = नाशमाडिद, पिरान् = परमपुरुषनु, शूडिय = मुडिदिरुव, तण् = तम्पाद, तुळवम् = तुलसियन्नु, उण्डक् = उण्ड, तू मदुवाय् हळ् कॊण्डे = परिशुद्धवाद जेनुसविद बायन्निट्टुकॊण्डे.
गरणि-गद्यानुवादः - DP_३४२२ - ०३
ऒट्टुगूडिरुव दुम्बिय हिण्डुगळे, कुरुनाडन्नुळ्ळ ऐवरिगॆ ऒदगि बन्दु, नुग्गि हरिदाडुव दॊड्ड विस्तारवाद तेरिन सैन्यवन्नु पुडिपुडियागुवन्तॆ नाशपडिसिद परमपुरुषनु मुडिदिरुव तम्पाद तुलसियन्नुण्ड शुद्धवाद जेनिन बायन्निट्टुकॊन्दे, ओडि बन्दु, नन्न तलॆगूदलिगॆ मुडिदिरुव प्रकाशिसुव दॊड्डहूगळमेलॆ ऊदिरि.
गरणि-विस्तारः - DP_३४२२ - ०३
हिन्दिन ऎरडु पाशुरगळल्लि ’नायकि’ तनगॆ उपकार माडिद पक्षिगळिगॆ प्रतियागि तानु तन्न कैयल्लि साध्यवादद्दन्नू साध्यवागिद्दन्नू सूरॆगॊळ्ळुवन्तॆ माडुवॆनॆन्दळष्टॆ. ई बगॆय कॊडुगॆय बगॆगॆ अवळिगॆ हेगॆन्निसितो काणॆ. ई पाशुरदल्लि तनगॆ भगवन्तन कडॆय ’प्रसाद’ ऒन्दु विधद (रूपदल्लि) सेरिदरॆ सन्तोषवागुवुदु ऎम्बन्तॆ, अवळु दुम्बिगळन्नु कुरितु हेळुत्ताळॆ.
नायकि हेळुत्ताळॆ- हिण्डुहिण्डागि चलिसुत्तिरुव सुन्दरवाद दुम्बिगळे, धर्मक्के जयतरुवन्तॆ पञ्चपाण्डवरिगॆ सहायकनागि निन्तु, कुरुक्षेत्रद महाभारत युद्धदल्लि, अवर मेलॆ नुग्गिबरुत्तिद्द बलुदॊड्ड चतुरङ्ग बलवन्नु नुच्चुनुरि माडिद परमपुरुषनु तन्न किरीटदल्लि मुडिदिरुव परिमळ तुम्बिद तुलसिय दण्डॆय मकरन्दवन्नु सवियुत्ता इरुव नीवु, हागॆये नन्न बळिगॆ बन्नि. नन्न तलॆयल्लि मुडिदिरुव हूविन मेलॆ, आ परिमळिसुव परागगळन्नु, अवन कृपाप्रसादवागि, उदुरिसि, ननगॆ हर्षवन्नु तन्नि.
०४ तूमदुवाय् हळ्
विश्वास-प्रस्तुतिः - DP_३४२३ - ०४
तूमदु वाय्गळ्गॊण्डु
वन्दॆऩ्मुल्लैगळ् मेल्दुम्बिगाळ्,
पूमदु वुण्णच्चॆल्लिल्
विऩैयेऩैप् पॊय्सॆय्दगऩ्ऱ,
मामदु वार्दण्डुऴाय्
मुडिवाऩवर् कोऩैक्कण्डु,
यामिदु वोदक्कवा
ऱॆऩ्ऩवेण्डुम्गण् डीर्नुङ्गट्के। ६।८।४
मूलम् - DP_३४२३ - ०४
तूमदु वाय्गळ्गॊण्डु
वन्दॆऩ्मुल्लैगळ् मेल्दुम्बिगाळ्,
पूमदु वुण्णच्चॆल्लिल्
विऩैयेऩैप् पॊय्सॆय्दगऩ्ऱ,
मामदु वार्दण्डुऴाय्
मुडिवाऩवर् कोऩैक्कण्डु,
यामिदु वोदक्कवा
ऱॆऩ्ऩवेण्डुम्गण् डीर्नुङ्गट्के। ६।८।४
Hart - DP_३४२३
Her daughter says,
“O thumbi flies that swarm around my mullai flowers
and drink honey from them,
if you go to drink the honey of flowers,
be sure to see the king of the gods
adorned with a cool thulasi garland
that drips with sweet honey:
Surely, I have done bad karma
for he lied to me and left me:
Ask him, ‘Is what you do fair? She loves you:
What do you want from her to love her back?’”
प्रतिपदार्थः (UV) - DP_३४२३
मुल्लैगळ् मेल् = मुल्लैक् कॊडियिल् वाऴुम्; ऎऩ् तुम्बिगाळ्! = ऎऩक्कुप् पिरियमाऩ तुम्बिगळे!; तू मदु = तूय मदुवैप् परुग; वाय्गळ् = वायै; कॊण्डु वन्दु ऎऩ् = कॊण्डु वन्दु; पू मदु = अन्द मुल्लैप् पूविलुळ्ळ मदुवै; उण्ण = उण्ण; सॆल्लिल् = सॆऩ्ऱाल् नीङ्गळ् सॆय्यवेण्डियदु; विऩैयेऩै = पावियाऩ ऎऩ्ऩुडऩ्; पॊय् सॆय्दु = पॊय्याऩ कलविगळैच् चॆय्दु; अगऩ्ऱ = नीङ्गिय पिरिन्दु पोऩ; मा मदु वार् = सिऱन्द मदु पॆरुगुम्; तण् तुऴाय् = कुळिर्न्द तुळसि मालै; मुडि = तरित्त मुडियै उडैयवऩुम्; वाऩवर् कोऩै = नित्यसूरिगळिऩ् तलैवऩुमाऩ; कण्डु = पॆरुमाऩैक् कण्डु; नुङ्गट्के = उङ्गळुक्के इदु; याम् इदुवो = अन्दप् पॆण्णै इप्पडि; कण्डीर् = तविक्कविडुवदु; तक्कवाऱु = तगुन्ददु ताऩो?; ऎऩ्ऩ वेण्डुम् = ऎऩ्ऱु नीङ्गळ् केळुङ्गळ्
गरणि-प्रतिपदार्थः - DP_३४२३ - ०४
तू मदुवाय् हळ् कॊन्डु वन्दु = परिशुद्धवाद (पवित्रवाद) मधुविनल्लिट्टिद्द बायन्नु तन्दु, ऎन् मुल्लैमेल् = नन्न (नानु मुडिदिरुव) मल्लिगॆ हूगळ मेलॆ, तुम्बिहाळ् = दुम्बिगळे, पूमदु उण्ण = हूविन मधुवन्नु उण्णुवुदक्कॆ, शॆल्लिल् = होदरॆ, विनैयेनै= दुःखियागिरुव नन्नन्नु, पॊय् शॆय्दु = वञ्चिसि, अहन्ऱ = अगलिरुव, मामदु वार् = धारॆयन्तॆ विपरीतवागि सुरियुत्तिरुव, तण् तुऴाय् मुडि = तम्पाद तुलसिय हारवन्नु मुडिदिरुव, वानवर् कोनैकण्डु = परमपदवासिगळ ऒडॆयनन्नु कण्डु, याम् = नावु, इदुवो = इदो, (ई मधुपानक्कॆ), तक्क आऱु = तक्क हागॆ (बन्दिद्देवॆ), ऎन्नवेण्डुम् कण्डीर् = ऎन्नबेकु कण्डिरा, नुङ्गट्के = नीवुगळे (निमगॆ नीवे).
गरणि-गद्यानुवादः - DP_३४२३ - ०४
परिशुद्धवू पवित्रवू आद मधुविनल्लिट्टिद्द बायन्नु, दुम्बिगळे, नन्नमल्लिगॆ हूविन मेलॆ, हू मधुवन्नुण्णलु होदरॆ, विरहदिन्द दुःखपडुत्तिरुव नन्नन्नु वञ्चिसिअगलिरुव, धारॆयन्तॆ मधुवन्नुसुरिसुत्तिरुव, तम्पाद तुलसिय हारवन्नु मुडिदिरुव, परमपदवासिगळ ऒडॆयनन्नु कण्डु, इदो नावु ई मधुपानक्कॆ तक्क हागॆ बन्दिद्देवॆ’ ऎन्दु निमगॆ नीवे ऎन्नबेकु कण्डिरा!
गरणि-विस्तारः - DP_३४२३ - ०४
ई पाशुरदल्लि नायकि तानु परमपदद ऒडॆयनन्नु कैहिडियलु तक्कवळु ऎम्बुदन्नु बहळ चमत्कारवागि दुम्बिगळ मूलक हेळिसबयसुत्ताळॆ, इल्लि दुम्बिगळु दौत्य नडॆसुत्तवॆ.
नायकि हेळुत्ताळॆ- दुम्बिगळे, परमपुरुषनाद भगवन्तनु मुडिदिरुव तुलसिय हारदिन्द परिशुद्धवू पवित्रवू आद मधुवन्नुण्डु बन्दवरु नीवु. इल्लिगॆ बन्दु ईग नानु मुडिदिरुव परिमळिसुव मल्लिगॆ हूविनल्लि हूमधुवन्नु उण्णुत्तिद्दीरि. नीवुमत्तॆ परमपुरुषन बळिगॆ होगुवुदादरॆ, अवनल्लि नन्न अगलिकॆय सङ्कटवन्नु तिळिसि, अल्लदॆ, नन्न बळि पान माडिद हू मधुविन रुचियू, परमपुरुषन बळियल्लि माडुव तुलसिय मधुविन रूचियू सरिसमवादुवॆन्दू, नीवु स्वामिय बळियल्लि मधुपानमाडलु तक्क हागॆ सिद्धवागि बन्दिरुवुदागियू अवनल्लि तप्पदॆ बिन्नविसि.
’नायकि’यु ऎल्ल विधदल्लू परमपुरुषनिगॆ तक्कवळॆन्दू, अवळन्नु स्वामियु स्वीकरिसलेबेकॆन्दू हेळिदन्तॆ.
०५ नुङ्गट्कुयानुरैक्केन् मम्मिन्
विश्वास-प्रस्तुतिः - DP_३४२४ - ०५
नुङ्गट्कि याऩुरैक्केऩ्
वम्मिऩ्याऩ्वळर्त् तगिळिगाळ्,
वॆङ्गट्पुळ् ळूर्न्दुवन्दु
विऩैयेऩैनॆञ् जम्गवर्न्द,
सॆङ्गट् करुमुगिलैच्
चॆय्यवाय्च्चॆऴुङ् गऱ्पगत्तै,
ऎङ्गुच्चॆऩ् ऱागिलुम्गण्
डिदुवोदक्क वाऱॆऩ्मिऩे। ६।८।५
मूलम् - DP_३४२४ - ०५
नुङ्गट्कि याऩुरैक्केऩ्
वम्मिऩ्याऩ्वळर्त् तगिळिगाळ्,
वॆङ्गट्पुळ् ळूर्न्दुवन्दु
विऩैयेऩैनॆञ् जम्गवर्न्द,
सॆङ्गट् करुमुगिलैच्
चॆय्यवाय्च्चॆऴुङ् गऱ्पगत्तै,
ऎङ्गुच्चॆऩ् ऱागिलुम्गण्
डिदुवोदक्क वाऱॆऩ्मिऩे। ६।८।५
Hart - DP_३४२४
Her daughter says,
“O parrots that I raised,
I want to tell you something—come:
I have done bad karma:
The god that rides on cruel-eyed Garuḍa
saw me and attracted my heart:
If you see that lord who is generous as the Karpaga tree,
with beautiful eyes, a color dark as a cloud and a red mouth,
ask him, ‘Is what you do fair?’”
प्रतिपदार्थः (UV) - DP_३४२४
याऩ् वळर्त्त = नाऩ् वळर्त्त; किळिगाळ्! = किळिगळे!; वम्मिऩ् = वारुङ्गळ्; नुङ्गट्कु याऩ् = उङ्गळुक्कु नाऩ्; उरैक्केऩ् = ऒऩ्ऱु सॊल्लुगिऱेऩ्; वॆम् कण् = कॊडिय कण्गळै उडैय; पुळ् ऊर्न्दु वन्दु = करुडऩ् मेल् ऊर्न्दु वन्दु; विऩैयेऩै = पावियाऩ; नॆञ्जम् कवर्न्द = ऎऩ् मऩदैक् कवर्न्द; सॆङ् गण् = सिवन्द कण्गळै उडैय; करु मुगिलै = मेगवर्णप् पॆरुमाऩै; सॆय्य वाय् = सिवन्द अदरत्तै उडैयवऩै; सॆऴुम् = सॆऴुमैयाऩ; कऱ्पगत्तै = कऱ्पगम् पोऩ्ऱवऩै; ऎङ्गुच् चॆऩ्ऱु आगिलुम् = ऎङ्गे सॆऩ्ऱागिलुम्; कण्डु = कण्डु वणङ्गि; इदुवो तक्क वाऱु? = इदुदाऩो तगुदि?; ऎऩ्मिऩे = ऎऩ्ऱु केळुङ्गळ्
गरणि-प्रतिपदार्थः - DP_३४२४ - ०५
नुङ्गट्कु = निमगॆ, यान् = नानु, उरैक्केन् = हेळुत्तेनॆ, वम्मीन् = बन्निरि, यान् = नानु, वळर् त्त = बॆळॆसिद किळिहाल् = गिळिगळे, वॆम् कण् पुळ् = कॆङ्गण्णिन पक्षियन्नु(गरुडनन्नु), ऊर्न्दु = वाहननागि, वन्दु = बन्दु, विनैयेनै = विरहदुःखितळाद नन्न, नॆञ्जै कवर्न्द = मनस्सन्नु अपहरिसिद, शॆम् कण् = (कॆन्दावरॆयन्तॆ) कॆम्पगॆ विशालवाद कण्णिन, करुमुहिलै= कार्मुगिलन्नु, शॆय्यवाय् = कॆम्पनॆय तुटिगळ, शॆऴुकऱ् पहत्तै= सुन्दरवाद कल्पवृक्षवन्नु, ऎङ्गु शॆन्ऱु आहिलुम् कण्डु = ऎल्लिगॆ होगियादरू कण्डु, इदुवो = इदे अल्लवे, तक्कआऱु = तक्क रीति, ऎन् मिने = ऎन्निरि.
गरणि-गद्यानुवादः - DP_३४२४ - ०५
नानु बॆळॆसिद गिळिगळे, बन्नि निमगॆ नानु हेळुत्तेनॆ. कॆङ्गण्णिन पक्षियन्नु वाहनवागि बन्दु विरहदुःखितळाद नन्न मनस्सन्नु अपहरिसिद कॆम्पगॆ (विशालवाद) कण्णिन, कार्मुगिलन्नु, चॆन्दुटिगळ सुन्दरवाद कल्पवृक्षवन्नु ऎल्लिगॆ होगियादरू कण्डु, ’इदेयो तक्क रीति?’ ऎन्निरि.
गरणि-विस्तारः - DP_३४२४ - ०५
हिन्दिन पाशुरगळल्लि, तन्नन्नु वञ्चिसि, विरहियन्नागिसि, हॊरटुहोद परमपुरुषनिगागि, पक्षिय हिण्डुगळन्नु, गिळिय हिण्डुगळन्नु, दुम्बियहिण्डुगळन्नु दौत्य बिडुत्ताळॆ. अवु परमपदवन्नु तपुपुवुवॆन्दु अवळु नम्बिद्दळु. अवु अल्लिगॆ होदुवो, स्वामियन्नु कण्डु नायकिय बिन्नहवन्नु अरिकॆमाडिदवो तिळियदु. आद्दरिन्द अवळु तन्न साकुगिळिगळन्ने ईग दौत्य-बिडुत्ताळॆ.
नायकि हेळुत्ताळॆ- नन्न साकु गिळिगळे, बन्नि, निमगॆ ऒन्दु मातन्नु हेळुत्तेनॆ. गरुडवाहननागि बन्दु, नन्नन्नु वञ्चिसि नन्न मनस्सन्नु अपहरिसिद, कॆन्दावरॆयन्तॆ कण्णुळ्ळ, चॆन्दुटिगळ, कार्मुगिल, सुन्दरवाद कल्पवृक्षवन्नु नीवु कण्डुकॊळ्ळलेबेकु. अवनु ऎल्ले इरलि, अल्लिगॆ होगि ’इदेयो निन्न तक्क (योग्यवाद) नडतॆ” ऎन्दु हेळि बन्नि.
(कॆन्दावरॆयन्तॆ कण्णु) ’शॆङ्गण्’ ’शॆव्वाय्’ ’शॆय्यवाय्’ ई पदगळु भगवन्तन अतुळ सौन्दर्य, आकर्षणॆगळन्नु सूचिसुत्तवॆ. ’करुमुहिल्’ ऎम्बुदु कार्मुगिलन्तॆ अपरिमित औदार्यवन्नु सूचिसुत्तदॆ. “कऱ् पहम्” ऎम्बुदु, कल्पवृक्षद हागॆ बेडिद्दन्नु नीडुव औदार्यवन्नु सूचिसुत्तदॆ.
“ऎङ्गुच्चॆन्ऱाहिलुम्” – ’ऎल्लिगॆ होगियादरू’ ऎन्दरॆ, भगवन्तनिरुव स्थळयावुदो अदन्नु हुडुकि, कण्डुकॊण्डु ऎन्दर्थ. सर्वेश्वरनिगॆ ’परमपद’, ’पाल्गडलु’, धरॆय मेलॆ दिव्यक्षेत्रगळु, ऎल्ल जीविगळान्तरङ्ग, मत्तु तन्नसृष्टिय ऎल्लॆल्लू स्थळवॆन्दु इल्लि परोक्षवागि सूचिसिदन्तॆ.
०६ ऎन् मिन्नु
विश्वास-प्रस्तुतिः - DP_३४२५ - ०६
ऎऩ्मिऩ्ऩु नूल्मार्व
ऩॆऩ्करुम्बॆरु माऩॆऩ्कण्णऩ्,
तऩ्मऩ्ऩु नीळ्गऴल्मेल्
तण्डुऴाय्नमक् कऩ्ऱिनल्गाऩ्,
कऩ्मिऩ्क ळॆऩ्ऱुम्मैयाऩ्
कऱ्पियावैत्त माऱ्ऱंसॊल्लि,
सॆऩ्मिऩ्कळ् तीविऩैयेऩ्
वळर्त्तसिऱु पूवैगळे। ६।८।६
मूलम् - DP_३४२५ - ०६
ऎऩ्मिऩ्ऩु नूल्मार्व
ऩॆऩ्करुम्बॆरु माऩॆऩ्कण्णऩ्,
तऩ्मऩ्ऩु नीळ्गऴल्मेल्
तण्डुऴाय्नमक् कऩ्ऱिनल्गाऩ्,
कऩ्मिऩ्क ळॆऩ्ऱुम्मैयाऩ्
कऱ्पियावैत्त माऱ्ऱंसॊल्लि,
सॆऩ्मिऩ्कळ् तीविऩैयेऩ्
वळर्त्तसिऱु पूवैगळे। ६।८।६
Hart - DP_३४२५
Her daughter says,
“O small puvai birds that I raised,
I have done bad karma:
The highest dark-colored Kaṇṇan
with a shining sacred thread on his chest
will not give the cool thulasi garland
that adorns his long body to anyone but me:
Wherever you fly say the words I have taught you:
When you see him ask him, ‘Is what you do fair?’”
प्रतिपदार्थः (UV) - DP_३४२५
तीविऩैयेऩ् = पावियाऩ नाऩ्; वळर्त्त = वळर्त्त; सिऱु पूवैगळे! = सिऱिय पूवैप् पऱवैगळे!; ऎऩ् मिऩ्ऩु नूल् = मिऩ्ऩुम् पूणूल् अणिन्द; मार्वऩ् = मार्बै उडैय; ऎऩ् करुम् = करुत्त निऱमुडैय; पॆरुमाऩ् = पॆरुमाऩ्; ऎऩ् कण्णऩ् = ऎऩ् कण्णऩ्; तऩ् मऩ्ऩु नीळ् = तऩ् नीण्ड; कऴल्मेल् = तिरुवडिगळिऩ् मीदु; तण् = कुळिर्न्दु; तुऴाय् = पॊरुन्दि इरुक्कुम् तुळसियै; नमक्कु अऩ्ऱि = ऎऩ्ऩैत् तविर वेऱु; नल्गाऩ् = ऒरुवरुक्कुम् कॊडुक्कक् कूडादु; ऎऩ्ऱु = ऎऩ्ऱु नाऩ् सॊल्वदै; कल्मिऩ्गळ् = कऱ्ऱुक् कॊळ्ळुङ्गळ्; उम्मै याऩ् = उङ्गळुक्कु नाऩ्; कऱ्पियावैत्त = कऱ्पित्तु वैत्तदै; माऱ्ऱम् सॊल्लि = इदुवो तक्कदु ऎऩ्ऱु; सॆल्मिऩ्गळ् = अवऩिडम् सॆऩ्ऱु केळुङ्गळ्
गरणि-प्रतिपदार्थः - DP_३४२५ - ०६
ऎन् = नन्न, मिन्नु= हॊळॆयुव, नूल्मार् वन् = यज्ञोपवीतवन्नुऎदॆयल्लि उळ्ळवनू, ऎन् करुपॆरुमान् = नन्न करिय परमपुरुषनु, कण्णन् = अत्याकर्षकनु, तन् मन्नु = तन्नन्नु आश्रयिसिद (आश्रयिसुव), नीळ् कऴल् मेल् = उद्दनाद (विशालवाद) तिरुवडिगळ मेलण, तण् = तम्पाद, तुऴाय् = तुलसियन्नु, नमक्कू अन्ऱि = नमगल्लदॆ, नल् कान् = (बेरॆयवरिगॆ) कॊडनु, कण्मिन् हळ् = (इदन्नु) कलितुकॊळ्ळिरि, ऎन्ऱु = ऎन्दु, उम्मै = निमगॆ, यान् = नानु, कऱ् पिया वैत्त = कलिसिकॊट्ट, माट्रम् = मात्रवे, शॊल्लि= हेळि, शॆन् मिन् हळ् = समीपिसिरि, तीविनैयेन् = महापापियाद नानु, वळर् त्त = बॆळॆसिद, पूवै हळे = मैनाहक्किगळे.
गरणि-गद्यानुवादः - DP_३४२५ - ०६
महापापियाद नानु बॆळॆसिद मैनाहक्किगळे, परमपुरुषनन्नु समीपिसि, नन्न हॊळॆयुव यज्ञोपवीतवन्नु ऎदॆयल्लि उळ्ळवनु, नन्नकरिय परमपुरुषनु, अत्याकर्षकनु, तन्नन्नु आश्रयिसुव विशालवाद तिरुवडिगळ मेलण तम्पाद तुलसियन्नु नमगल्लदॆ बेरॆयवरिगॆ कॊडनु ऎन्दु नानु कलिसिकॊट्ट मात्रवे हेळि.
गरणि-विस्तारः - DP_३४२५ - ०६
हिन्दिन पाशुरदल्लि भगवन्तनन्नु मूदलिसि आडिद्दायितु. ईग अवनन्नु स्तुतिसि, ऒलिसिकॊळ्ळलु प्रयत्ननडॆयुत्तिदॆ. अदक्कागि नायकि तानु साकिद मैनाहक्किगळिगॆ भगवन्तन बळियल्लि अवु आडबेकाद मातन्नु कलिसुत्ताळॆ.
नायकि हेळुत्ताळॆ- नानु साकिद मैनागळे, नीवु नन्न प्रियतमनाद परमपुरुषनन्नु समीपिसि, अवन मुन्दॆ, नानु कलिसिकॊट्टष्टु मातुगळन्नु मात्रवे हेळि- “नन्न हॊळॆयुव यज्ञोपवीतवन्नु धरिसिदवनु, नन्न कप्पुबण्णद पाम पुरुषनु, अत्याकर्षकनु, तन्नन्नु आश्रयिसुव विशालवाद तिरुवडिगळ मेलिरुव तम्पाद तुलसिय प्रसादवन्नु नमगल्लदॆ बेरॆ यारिगू कॊडनु- ऎन्दु मात्र हेळि.
०७ पूवैहळ् पोल्
विश्वास-प्रस्तुतिः - DP_३४२६ - ०७
पूवैगळ् पोल्निऱत्तऩ्
पुण्डरीगङ्गळ् पोलुम्गण्णऩ्,
यावैयुम् यावरुमाय्
निऩ्ऱमायऩॆऩ् आऴिबिराऩ्,
मावैवल् वाय्बिळन्द
मदुसूदऱ्कॆऩ् माऱ्ऱंसॊल्लि,
पावैगळ्। तीर्क्किऱ्ऱिरे
विऩैयाट्टियेऩ् पासऱवे। ६।८।७
मूलम् - DP_३४२६ - ०७
पूवैगळ् पोल्निऱत्तऩ्
पुण्डरीगङ्गळ् पोलुम्गण्णऩ्,
यावैयुम् यावरुमाय्
निऩ्ऱमायऩॆऩ् आऴिबिराऩ्,
मावैवल् वाय्बिळन्द
मदुसूदऱ्कॆऩ् माऱ्ऱंसॊल्लि,
पावैगळ्। तीर्क्किऱ्ऱिरे
विऩैयाट्टियेऩ् पासऱवे। ६।८।७
Hart - DP_३४२६
Her daughter says,
“The lotus-eyed god
who split open the beak of the Asuran that came as a bird
carries a discus and has the dark color of kaayam flowers:
He is everything and everyone:
O my friends lovely as dolls, I have done bad karma:
Go and tell the god Madhusudanan of my love
and ask him to take away my pain:”
प्रतिपदार्थः (UV) - DP_३४२६
पावैगळ्! = पावैगळे!; पूवैगळ् पोल् = कायाम्बू पोऩ्ऱ; निऱत्तऩ् = निऱमुडैयुवऩुम्; पुण्डरीगङ्गळ् = सॆन्दामरैगळ्; पोलुम् कण्णऩ् = पोऩ्ऱ कण्गळुडैयवऩुम्; यावैयुम् = असेदऩमुम्; यावरुम् आय् निऩ्ऱ = सेदऩमुमाय् निऱ्पवऩुम्; मायऩ् = मायऩुमाऩ; ऎऩ् आऴि = सक्करत्तैक् कैयिलुडैय; पिराऩ् = ऎऩ् स्वामियाऩवऩ्; मावै = केसि ऎऩ्ऩुम् कुदिरैयाग वन्द असुरऩिऩ्; वल् वाय् पिळन्द = वलिय वायैप् पिळन्द; मदुसूदऱ्कु = मदुसूदऩऩिडम्; विऩैयाट्टियेऩ् = पावियाऩ; ऎऩ् माऱ्ऱम् = नाऩ् सॊऩ्ऩदै; सॊल्लि = सॊल्वीर्गळाऩाल्; पासऱवे = ऎऩ् पसलै निऱमुम्; तीर्क्किऱ्ऱिरे = ऎऩ् तुक्कमुम् तीरुम्
गरणि-प्रतिपदार्थः - DP_३४२६ - ०७
पूवैहळ् पोल् = अगसॆय हूविन हागॆ, निऱत्तन्= बण्णवुळ्ळवनु, पुण्डरीकङ्गळ् पोलुम् = बिळिदावरॆगळन्नु होलुव, कण्णन् = कण्णुगळुळ्ळवनु, यावैयुम् = सकल अचेतनवस्तुगळू, यावरुम् = ऎल्ला चेतनवस्तुगळु, आय् = आगि, निन्ऱ = इरुव, मायन् = आश्चर्यकारियु, ऎन् आऴिप्पिरान् = नन्न चक्रायुधद परमपुरुषनु, मावै वल् वाय् पिळन्द = कुदुरॆय बलिष्ठवाद बायन्नु सीळिहाकिद, मदुशूदऱ् कु = मधुसूदननिगॆ, ऎन् माट्रम् = नन्न सङ्कटवन्नु, शॊल्लि= हेळि, पावैहळ् = आटद गॊम्बॆगळे, तीर् क्किट्रिरे = तीरिसिरि, विनैयाट्टियेन् = पापियाद, नन्नपाशऱवे = वर्णहीनतॆयन्नु.
गरणि-गद्यानुवादः - DP_३४२६ - ०७
आटदगॊम्बॆगळे, अगसॆय हूविनहागॆ बण्णवुळ्ळवनु, बिळिदावरॆयन्नु होलुव कण्णुगळुळ्ळवनु, ऎल्ला अचेतनवस्तुगळु, ऎल्ला चेतनवस्तुगळु आगिरुव आश्चर्यकारियु, नन्न चक्रायुधद परमपुरुषनु, आद कुदुरॆय बलिष्ठवाद बायन्नु सीळि हाकिद मधुसूदननिगॆ नन्न सङ्कटवन्नु हेळि पापियाद नन्न वर्णहीनतॆयन्नु (बिळिचिकॊण्डिरुवुदन्नु) तीरिसिरि.
गरणि-विस्तारः - DP_३४२६ - ०७
ई पाशुरदल्लि नायकि तन्नसङ्कटवन्नु तोडिकॊळ्ळुवुदक्कॆ तन्न आटदगॊम्बॆगळन्ने उपयोगिसिकॊण्डिद्दाळॆ. इदुवरॆगॆ हाराडुव हक्किगळन्नु, दुम्बिगळन्नु दौत्य नडॆसुवन्तॆ माडिकॊण्डिद्दळष्टॆ. ईग अचेतनवस्तुगळाद आटदगॊम्बॆगळन्नु सम्बोधिसुत्ताळॆ.
भगवन्तनु ऎल्ला चेतन अचेतन वस्तुगळ स्वरूपि ऎन्दु पाशुरदल्लि तानु हेळुव हागॆ ई आटद गॊम्बॆगळु तनगॆ सहाय माडुवुवॆम्ब आशॆ नायकिगॆ इद्दिरबहुदु. अल्लदॆ, दिनबळकॆय वस्तुगळु अवु आद्दरिन्द, अवु तन्न इङ्गितवन्नू चॆन्नागि अरितुकॊण्डिवॆ ऎम्ब भ्रमॆयू सह.
मावै वल् वाय् पिळन्द” – भगवन्तनु श्रीकृष्णावतारियागि नडॆसिद ऒन्दु प्रसङ्गविदु. कंसनिन्द प्रेरितनाद केशि ऎम्ब राक्षसनु बालकृष्णनन्नु कॊल्ललु कुदुरॆय वेषवन्नु धरिसि बन्दनु. तन्न बायन्नु चॆन्नागि अगलिसिकॊण्डु, कृष्णनन्नु कच्चिकॊल्ललु मुन्नुगिदाग, बालकृष्णनु तन्न पुट्टकैगळिन्दले आ कुदुरॆय दवडॆगळन्नु हिडिदु, अगलिसि, सीळि, अदन्नु कॊन्दु हाकिदनु.
मधु ऎम्ब राक्षसनन्नु कॊन्दद्दरिन्द, श्रीकृष्णनिगॆ ’मधुसूदन’ ऎन्दु हॆसरायितु.
नायकि हेळुत्ताळॆ- आटद गॊम्बॆगळे, चक्रायुधधारियागि, परम समर्थनाद, सृष्टिय समस्त वस्तुगळरूपदल्लि शोभिसुव नन्न परमपुरुषनिगॆ, नन्न विरहद सङ्कटवन्नु तिळिसि, अवन मनवॊलिसबारदे?
०८ पाशऱुवॆय् दियिन्ने
विश्वास-प्रस्तुतिः - DP_३४२७ - ०८
पासऱ वॆय्दियिऩ्ऩे
विऩैयेऩॆऩै यूऴिनैवेऩ्?,
आसऱु तूविवॆळ्ळैक्
गुरुगे।अरुळ् सॆय्यॊरुनाळ्,
मासऱु नीलच्चुडर्
मुडिवाऩवर् कोऩैक्कण्डु,
एसऱुम् नुम्मैयल्लाल्
मऱुनोक्किलळ् पेर्त्तुमऱ्ऱे। ६।८।८
मूलम् - DP_३४२७ - ०८
पासऱ वॆय्दियिऩ्ऩे
विऩैयेऩॆऩै यूऴिनैवेऩ्?,
आसऱु तूविवॆळ्ळैक्
गुरुगे।अरुळ् सॆय्यॊरुनाळ्,
मासऱु नीलच्चुडर्
मुडिवाऩवर् कोऩैक्कण्डु,
एसऱुम् नुम्मैयल्लाल्
मऱुनोक्किलळ् पेर्त्तुमऱ्ऱे। ६।८।८
Hart - DP_३४२७
Her daughter says,
“O white kurugu bird with faultless white feathers,
have pity on me:
I no longer have any love for my relatives:
How many eons can I suffer?
Go and see the king of gods adorned with a shining crown
and a faultless dark color and tell him,
‘She doesn’t want to think of anyone but you, the faultless one:
She is waiting for you to give her your grace:’”
प्रतिपदार्थः (UV) - DP_३४२७
आसु अऱु तूवि = कुऱ्ऱमऱ्ऱ सिऱगुगळै उडैय; वॆळ्ळैक् गुरुगे! = वॆळ्ळैप् पऱवैगळे!; विऩैयेऩ् = पावियाऩ नाऩ्; पासऱवु ऎय्दि = पिरिवाल् निऱमऴिन्दु; इऩ्ऩे = पसलै निऱत्तुडऩ्; ऎऩै ऊऴि = ऎत्तऩै कालम् ताऩ्; नैवेऩ्! = तुऩ्बुऱुवेऩ्; अरुळ् सॆय्दु ऒरु नाळ् = ऒरु नाळ् अरुळ् सॆय्दु; मासऱु नील = मासऱ्ऱ नील; सुडर् मुडि = ऒळिमयमाऩ मुडियै उडैय; वाऩवर् = नित्यसूरिगळिऩ्; कोऩैक् कण्डु = तलैवऩैक् कण्डु; एसऱुम् नुम्मै = पऴिप्पऱ्ऱ उम्मै; अल्लाल् = अल्लादु; पेर्त्तु मऱ्ऱे मऱु = वेऱु ऎदैयुम् पार्क्काद; नोक्कु इलळ् = निलैयिल् उळ्ळाळ् ऎऩ्ऱु सॊल्लुङ्गळ्
गरणि-प्रतिपदार्थः - DP_३४२७ - ०८
पाशऱवु ऎय्दि = देहद बण्णवन्नु कळॆदुकॊण्डु, इन्ने = ई रीतियल्लि, विनैयेन् = पापिष्ठळाद नानु, ऎनै = ऎष्टु, ऊऴि = कालवन्नु (युगगळन्नु), नैवेन् = कॊरगुत्तिरुवॆनु, आशु अऱ = स्वल्पवू कळङ्कविल्लद (कॊळॆयिल्लद), शूवि = रॆक्कॆगळ, वॆळ्ळै कुरुहे = बिळिय कॊक्करॆये, अरुळ् शॆय्दु = कृपॆमादि, ऒरुनाळ् = ऒन्दु दिन, माशु अऱु = स्वल्पवू कळङ्कविल्लद (परिशुद्धवाद), नीलम् शुडर् मुडि= नीलतेजस्सिन किरीटवन्नु धरिसिरुव, वानवर् कोनैकण्डु = परमपदवासिगळ ऒडॆयनन्नु कण्डु, एशु अऱुम् = अपहास्यक्कॆ (दूषणॆगॆ) अवकाशविल्लद (स्वल्पवू हास्यास्पदवल्लद), नुम्मै अल्लाल् = तम्मन्नल्लदॆ, मऱुनोक्कु = बेरॆ नोटवन्नु, इलळ् = इल्लदवळागिद्दाळॆ, पेर् त्तु मट्रे = अगलिद बळिक.
गरणि-गद्यानुवादः - DP_३४२७ - ०८
कॊळॆयिल्लद बिळिय रॆक्कॆगळ कॊक्करॆगळे, देहद बण्णवन्नु कळॆदुकॊण्डु ई रीतियल्लि इन्नॆष्टु काल (युगगळन्नु) कळॆयुत्तिरलि? (नीवु) कृपॆमाडि ऒन्दुदिन परिशुद्धवाद नीलकान्तिय किरीटवन्नु धरिसिरुव परमपदवासिगळ ऒडॆयनन्नु कण्डु, दूषणॆगॆ स्वल्पवू अवकाशविल्लद तम्मन्नल्लदॆ बेरॆ दृष्टि (नोट)वन्नु, अगलिद बळिक, इल्लदवळागिद्दाळॆ (ऎन्दु बिन्नविसि).
गरणि-विस्तारः - DP_३४२७ - ०८
ई पाशुरदल्लि नायकि, मत्तॆ बिळिय कॊक्करॆगळन्नु कण्डु, तन्न विरहद परिस्थितियन्नू, तन्न पारिशुद्धतॆयन्नू, तन्न निश्चलप्रेमवन्नू भगवन्तनल्लि बिन्नविसुवन्तॆ केळिकॊळ्ळुत्ताळॆ.
परमपुरुषनु नायकियन्नु तन्न कडॆगॆ आकर्षिसि, तन्न प्रेमवन्नु तोरिसि, अवळु तन्नल्लिपरिपुर्णवागि अनुरक्तळागुवन्तॆ माडि, आ स्थितियल्लि अवळन्नगलि कण्मरॆयादनष्टॆ. अन्दिनिन्द अवळु कॊरगुत्ता, बिळिचिकॊण्डु, कालकळॆयुत्तिद्दाळॆ, इष्टागि, अवळिगॆ तन्न स्वामियल्लि स्वल्पवू कोपविल्ल. अवनल्लि ऎळ्ळष्टू दोषवॆणिसुवुदिल्ल. ताने पापि. अवनु परिशुद्धनु ऎन्दु तिळियुत्ता, अवनन्ने नम्बि, अवनल्लि निश्चलवाद प्रेमवुळ्ळवळागिद्दाळॆ. ई विषयवन्नु तन्न स्वामियल्लि बिन्नविसबेकॆन्दु कॊक्करॆगळिगॆ हेळुत्ताळॆ.
नायकि हेळुत्ताळॆ- शुद्धवाद बिळिय रॆक्कॆगळ कॊक्करॆगळे, नानु कृशगॊळ्ळुत्ता, देहद बण्णवन्नु कळॆदुकॊण्डु, कॊरगुत्ता इन्नॆष्टु काल कळॆयुत्तिरलि? नीवु कृपॆमाडि, दिव्यकान्तियिन्द बॆळगुव किरीटवन्नु धरिसिरुव, परापदवासिगळ ऒडॆयन बळिगॆ ऒन्दु दिन होगि, आ नन्न प्रियतमनन्नु कण्डु, स्वामियु नन्नन्नगलिद बळिक, अवन बगॆगॆ ननगॆ स्वल्पवू कोपविल्लवॆन्दू, अवनल्लि दोषवन्नु नानु ऎणिसुवुदिल्लवॆन्दू, अवनु परिशुद्धनू दोषदूरनॆन्दू, अवननगलिद क्षणदिन्दलू नानु अवनन्नल्लदॆ अन्यदृष्टियुळ्ळवळागिल्लवॆन्दू, नन्नदु निश्चलप्रेमवॆन्दू बिन्नविसबेकु, कण्डिरा! इदे नन्न प्रार्थनॆ.
०९ पेर् त्तु
विश्वास-प्रस्तुतिः - DP_३४२८ - ०९
पेर्त्तुमऱ् ऱोर्गळैगण्
विऩैयाट्टियेऩ् नाऩॊऩ्ऱिलेऩ्,
नीर्त्तिरै मेलुलवि
यिरैदेरुम्बु ताविऩङ्गाळ्,
कार्त्तिरळ् मामुगिल्बोल्
कण्णऩ्विण्णवर् कोऩैक्कण्डु,
वार्त्तैगळ् कॊण्डरुळि
युरैयीर्वैगल् वन्दिरुन्दे। ६।८।९
मूलम् - DP_३४२८ - ०९
पेर्त्तुमऱ् ऱोर्गळैगण्
विऩैयाट्टियेऩ् नाऩॊऩ्ऱिलेऩ्,
नीर्त्तिरै मेलुलवि
यिरैदेरुम्बु ताविऩङ्गाळ्,
कार्त्तिरळ् मामुगिल्बोल्
कण्णऩ्विण्णवर् कोऩैक्कण्डु,
वार्त्तैगळ् कॊण्डरुळि
युरैयीर्वैगल् वन्दिरुन्दे। ६।८।९
Hart - DP_३४२८
Her daughter says,
“O flock of cranes searching for food
and wandering near the rippling water,
I have done bad karma: I have no refuge but him:
Go and see the beautiful thick cloud-colored Kaṇṇan,
the king of the gods in the sky, and tell him of my love sickness,
and then come back at dawn and tell me what he said to you:”
प्रतिपदार्थः (UV) - DP_३४२८
नीर्त्तिरै मेल् = नीर् अलैगळिऩ् मेले; उलवि इरै तेरुम् = उलावि इरै तेडुम्; पुदा इऩङ्गाळ्! = पऱवै इऩङ्गळे!; विऩैयाट्टियेऩ् नाऩ् = पावियाऩ नाऩ्; पेर्त्तु मऱ्ऱु = उङ्गळैत् तविर वेऱॊरु; ओर् कळैगण् = ऒप्पऱ्ऱ तञ्जम्; ऒऩ्ऱु इलेऩ् = इल्लादवळ्; कार्त्तिरळ् = कार्गालत्तिल् तिरण्ड; मा मुगिल् पोल् = पॆरिय मेगङ्गळ् पोऩ्ऱवऩाऩ; कण्णऩ् = कण्णऩ्; विण्णवर् = नित्यसूरिगळिऩ्; कोऩैक् कण्डु = तलैवऩैक् कण्डु; वार्त्तैगळ् = अवऩ् कूऱुवदै; कॊण्डु = केट्टुक् कॊण्डु वन्दु; अरुळि = तयवु सॆय्दु; वैगल् = इदैये; वन्दिरुन्दे = पॊऴुदु पोक्काग; उरैयीर् = ऎऩ्ऩिडम् वन्दु कूऱुङ्गळ्
गरणि-प्रतिपदार्थः - DP_३४२८ - ०९
पेर् त्तु = अगलि, मट्रु = बेरॆ, ओर् = ऒब्बरु, कळैकण् = सॊरगिदवरन्नु, विनैयाट्टियेन् नान् = पापियाद नानु, ऒन्ऱिलेन् (ऒन्ऱुइलेन्) = साटियिल्लदवळागिद्देनॆ, नीर् तिरैमेल् = नीरिन अलॆगळ मेलॆ, उलवि = सञ्चरिसुत्ता, इरै तेरुम् = आहारवन्नु हुडुकुव, पुदा इनङ्गाळ् = कॊक्करॆय (नीरुकोळिगळ) हिण्डुगळे, कार् = मळॆगालद,तिरळ् = दट्टवागि बरुव,मा मुहिल् पोल् = महामेघगळ हागॆ, कण्णन् =अत्याकर्षकनाद, विण्णवर् कोनै कण्डु = परमपदवासिगळ ऒडॆयनन्नु कुरितु, वार् त्तैहळ् कॊण्डु =समाचारवन्नु तिळिदु, अरुळि = कृपॆमाडि, उरैयीर् = ननगॆ हेळिरि, वैहल् = यावागलू, वन्दु इरुन्दे =(नन्न बळि) बन्दु इरुत्ता.
गरणि-गद्यानुवादः - DP_३४२८ - ०९
नीरिन अलॆगळ मेलॆ सञ्चरिसुत्ता आहारवन्नु हुडुकुव नीरु कोळिगळ गुम्पुगळे, (तन्न प्रियतमनिन्द) अगलि बेरॊब्ब सॊरगिदवरन्नु पापियाद ननगॆ साटियादवरन्नु कण्डिल्ल. मळॆगालद दट्टवाद महामेघगळ हागॆ अत्याकर्षकनाद परमपदवासिगळ ऒडॆयनन्नु कण्डु, समाचारवन्नु तिळिदु, कृपॆमाडि (नन्न बळि) यावागलू बन्दु इरुत्ता, ननगॆ हेळिरि.
गरणि-विस्तारः - DP_३४२८ - ०९
नायकि हेळुत्ताळॆ- नीरिन अलॆगळ मेलॆये सञ्चरिसुत्ता निम्म आहारवन्नु हुडुकिकॊळ्ळुव नीरुकोळिगळे, नानु नन्न प्रियतमनिन्द वञ्चितळाद विरहि. कडुपापि. नन्न हागॆ सङ्कटपडुववरन्नु बेरॆ यारन्नू नानु कण्डिल्ल. नन्न परमपुरुषनु मळॆगालद दट्टवाद दॊड्ड मोडदन्तॆ अत्याकर्षकनु. परमपदवासिगळ ऒडॆयनु. नीवु कृपॆमाडि अवनन्नु काणिरि. नन्न बगॆगॆ अवनिन्द समाचारवन्नु तिळिदु, यावागलू नन्न बळिये इरुत्ता, अदन्नॆल्ला ननगॆ तिळिसि. नन्न मनस्सन्नु नॆम्मदिगॊळिसि.
१० वन्दिरुन्दुम्मुडैय मणिच्चेवलुम्
विश्वास-प्रस्तुतिः - DP_३४२९ - १०
वन्दिरुन् दुम्मुडैय
मणिच्चेवलुम् नीरुमॆल्लाम्,
अन्तर मॊऩ्ऱुमिऩ्ऱि
यलर्मेलसै युमऩ्ऩङ्गाळ्,
ऎऩ्तिरु मार्वऱ्कॆऩ्ऩै
यिऩ्ऩावाऱिवळ् काण्मिऩॆऩ्ऱु,
मन्दिरत् तॊऩ्ऱुणर्त्ति
युरैयीर्वैगल् मऱुमाऱ्ऱङ्गळे। ६।८।१०
मूलम् - DP_३४२९ - १०
वन्दिरुन् दुम्मुडैय
मणिच्चेवलुम् नीरुमॆल्लाम्,
अन्तर मॊऩ्ऱुमिऩ्ऱि
यलर्मेलसै युमऩ्ऩङ्गाळ्,
ऎऩ्तिरु मार्वऱ्कॆऩ्ऩै
यिऩ्ऩावाऱिवळ् काण्मिऩॆऩ्ऱु,
मन्दिरत् तॊऩ्ऱुणर्त्ति
युरैयीर्वैगल् मऱुमाऱ्ऱङ्गळे। ६।८।१०
Hart - DP_३४२९
Her daughter says,
“O swans sitting happily on flowers with your beloved mates,
so close to them there is no space between you,
go to my lord who has lovely Lakshmi on his chest
and tell him, ‘Look at her condition: She suffers with love for you:’
Repeat that as if it were a mantra so he will understand it
and then come back in the morning and tell me his answer:”
प्रतिपदार्थः (UV) - DP_३४२९
वन्दिरुन्दु = वन्दिरुन्दु; उम्मुडैय = उम्मुडैय; मणिच् चेवलुम् = अऴगिय सेवल्गळुम्; नीरुम् ऎल्लाम् = नीङ्गळुम् आग ऎल्लाम्; अन्तरम् ऒऩ्ऱुम् इऩ्ऱि = इडैयूऱु ऒऩ्ऱुमिल्लामल्; अलर् मेल् = पूक्कळिऩ् मीदु उल्लासमाग; असैयुम् अऩ्ऩङ्गाळ्! = उलावुगिऱ अऩ्ऩङ्गळे!; ऎऩ् तिरुमार्वऱ्कु = लष्मीबदियाऩ ऎमबॆरुमाऩुक्कु; ऎऩ्ऩै इऩ्ऩवाऱु = उम्मैप् पिरिन्द इप्पॆण्; इवळ् काण्मिऩ् ऎऩ्ऱु = तऩक्किल्लै उमक्के ऎऩ्ऱु कूऱि; मन्दिरत्तु = पिराट्टियुम् अवऩुम् तऩियाग इरुक्कुम्बोदु; ऒऩ्ऱु उणर्त्ति = ऎऩ्ऩैप् पऱ्ऱि ऒरु पेच्चु अऱिवित्तु; मऱु = अदऱ्कु अवऩ् सॊल्लुम् मऱु; माऱ्ऱङ्गळे = मॊऴिगळै ऎऩ्ऩिडम्; उरैयीर् = वन्दु कूऱुङ्गळ्
गरणि-प्रतिपदार्थः - DP_३४२९ - १०
वन्दु इरुन्दु = सामान्यवागि (ऎदुरल्लि) बन्दिरुव, उम्मुडैय = निम्म, मणि = सुन्दरवाद, शेवलुम् =हॆण्णुहक्किगळू, नीरुम् = नीवू,ऎल्लाम् = ऎल्लवू, अन्दरम् ऒन्ऱुम् इन्ऱि = स्वल्पवू व्यत्यासविल्लदन्तॆ (स्वल्पवू अन्तरविल्लदन्तॆ – ऒन्दन्नॊन्दु हॊन्दिकॊण्डु ऒट्टॊट्टागि), अलर् मेल् = हूगळ मेलॆ, अशैयुम् = आडुत्तिरुव (सञ्चरिसुत्तिरुव), अन्नङ्गाळ् = हंसपक्षिगळे, ऎन् =नन्न (स्वामियाद), तिरुमार् वऱ् कु = लक्ष्मीदेवियन्नु ऎदॆयल्लि उळ्ळवनिगॆ (लक्ष्मीवल्लभनिगॆ), ऎन्नै = नन्नन्नु कुरितु, इन्न आऱु इवळ् काण्मिन् ऎन्ऱु = नन्नन्नु कुरितु, इन्न आऱु इवळ् काण्मॆन् ऎन्ऱु = ई रीतियवळु इवळु काणिरि ऎन्दु, मन्दिरत्तु = (एकान्त) मन्दिरदल्लि, ऒन्ऱु = स्वल्प, उणर् त्ति = तिळियपडिसि, उरैयीर् = हेळिरि, मरुमाट्रङ्गळे= प्रत्युत्तरवन्ने.
गरणि-गद्यानुवादः - DP_३४२९ - १०
सामान्यवागि ऎदुरल्लि निम्म सुन्दरवाद हॆण्णुहक्किगळू नीवू ऎल्लवू स्वल्पवू अन्तरविल्लदन्तॆ ऒट्टॊट्टागि हूगळ मेलॆ आडुत्तिरुव हंसपक्षिगळे, नन्न स्वामियाद लक्ष्मीवल्लभनिगॆ नन्नन्नु कुरितु ’इवळु ई बगॆयवळु काणिरि’ ऎन्दु (एकान्त) मन्दिरदल्लि स्वल्प तिळियपडिसि, अवन प्रत्युत्तरवन्नु ननगॆ हेळिरि.
गरणि-विस्तारः - DP_३४२९ - १०
ई पाशुरदल्लि नायकि तन्न नडतॆयल्लि पारिशुद्धतॆयन्नु तन्न नायकनिगॆ बिन्नविसबेकॆन्दु हंसपक्षिगळन्नु प्रार्थिसुत्ताळॆ.
हंसपक्षिगळल्लि गण्डु, हॆण्णुगळु ऒट्टॊट्टागि नीर्नॆलॆगळल्लि बॆळॆयुव तावरॆ हूगळल्लि वासिसुत्तदॆ. अवुगळ नडतॆयन्नु कण्डु नायकिगॆ हेगॆन्निसितो! मानव कुलक्के अनुमान, अपनम्बिकॆ मुन्तादवु अण्टि बन्दिदॆयो हेगो! तन्न शीलस्वभावगळल्लू सर्वेश्वरनिगॆ अनुमानिसदॆ इरुवने? तानु योचिसुव, नुडियुव (माडुव) ऎल्लक्कू, ऎल्ल कालक्कू अवनु साक्षियल्लवे? आदरू चिन्तॆयिल्ल. तन्न शुद्धतॆयन्नु कुरितु इतररिन्द (कण्डवरिन्द) हेळिसुवुदु उचितवॆन्दू फलकारियॆन्दू नायकिय मनस्सिगॆ बन्दिरबेकु.
“इन्नवाऱिवळ् काण्मिन्” – नायकि हंसगळ मूलक हेळि कळुहिसुव मातिदु? इवळ मनस्सॆन्थाद्दु, नडतॆ ऎन्थाद्दु, तन्न प्रियतमनिन्द अगलिद बळिक ऒन्दु क्षणकालवू बिडदॆ हेगॆ इवळु परितपिसुत्तिद्दाळॆ, हेगॆ कॊरगि कॊरगि कृशळागिद्दाळॆ, ऎम्ब विषयवन्नु कुरितु तन्न प्रियनाद लक्ष्मीवल्लभनिगॆ गुट्टागि तिळियपडिसि, अवन मनस्सन्नु प्रसन्नगॊळिसुवन्तॆ बेडुत्ताळॆ.
भक्तन मनस्सन्नु कॆदकि, कॆदकि, तानु अनुग्रहिसलु अवनु तक्कवने ऎन्दु भगवन्तनु कण्डुकॊळ्ळुत्तानॆन्दु तोरुत्तदॆ.
११ माट्रङ्गळाय्न्दु
विश्वास-प्रस्तुतिः - DP_३४३० - ११
माऱ्ऱङ्ग ळाय्न्दुगॊण्डु
मदुसूदबि राऩटिमेल्,
नाऱ्ऱङ्गॊळ् पूम्बॊऴिल्सूऴ्
गुरुगूर्च्चड कोबऩ्सॊऩ्ऩ,
तोऱ्ऱङ्ग ळायिरत्तुळ्
इवैयुमॊरु पत्तुंवल्लार्,
ऊऱ्ऱिऩ्कण् नुण्मणल्बोल्
उरुगानिऱ्पर् नीराये। ६।८।११
मूलम् - DP_३४३० - ११
माऱ्ऱङ्ग ळाय्न्दुगॊण्डु
मदुसूदबि राऩटिमेल्,
नाऱ्ऱङ्गॊळ् पूम्बॊऴिल्सूऴ्
गुरुगूर्च्चड कोबऩ्सॊऩ्ऩ,
तोऱ्ऱङ्ग ळायिरत्तुळ्
इवैयुमॊरु पत्तुंवल्लार्,
ऊऱ्ऱिऩ्कण् नुण्मणल्बोल्
उरुगानिऱ्पर् नीराये। ६।८।११
Hart - DP_३४३०
Sadagopan of Thirukuruhur
surrounded by fragrant blooming groves
composed a thousand pāsurams describing how the girls
who fall in love with Madhusudanan
send their birds to him as messengers:
If devotees learn these ten pāsurams and recite them
their hearts will melt for the god
like soft sand in a spring:
प्रतिपदार्थः (UV) - DP_३४३०
माऱ्ऱङ्गळ् = सिऱन्द सॊऱ्कळै; आय्न्दु कॊण्डु = आराय्न्दॆडुत्तु; मदुसूद पिराऩ् = मदुसूद पिराऩ्; अडिमेल् = तिरुवडिगळैक् कुऱित्तु; नाऱ्ऱङ् गॊळ् = मणम् कमऴुम्; पूम् पॊऴिल् सूऴ् = पूञ्जोलैगळ् सूऴ्न्द; गुरुगूरवर् = तिरुक्गुरुगूरिल् अवतरित्त; सडगोबऩ् = नम्माऴ्वार्; सॊऩ्ऩ = अरुळिच् चॆय्द; तोऱ्ऱङ्गळ् = तमक्कुळ् तोऩ्ऱिऩ; आयिरत्तुळ् = आयिरम् पासुरङ्गळुळ्; इवैयुम् ऒरु पत्तुम् = इन्दप् पत्तुप् पासुरङ्गळैयुम्; वल्लार् = ओद वल्लार्; ऊऱ्ऱिऩ् कण् = नीर् ऊऱ्ऱिल् उण्डागुम्; नुण् मणल् पोल् = नुण् मणल् पोल्; उरुगा निऱ्पर् नीराये = मऩम् करैन्दु उरुगुवार्गळ्
गरणि-प्रतिपदार्थः - DP_३४३० - ११
माट्रङ्गळ् = मातुगळन्नु, आय्न्दु कॊण्डु = आरिसिकॊण्डु, मदुशूद पिरान् अडिमेल् = मधुसूदननादस्वामिय तिरुवडिगळ मेलॆ, नाट्रम् कॊळ् = परिमळ तुम्बिरुव, पू पॊऴिल् शूऴ् = हूविनतोटगळिन्द सुत्तुवरिद, कुरुगूर् च्चडहोपन् = तिरुक्कूरुहूरिन शठगोपनु (नम्माळ्वाररु), शॊन्न = हेळिद, तेट्रङळ् = सत्यांशगळाद, आयिरत्तुळ् = ऒन्दु साविरदल्लि, इवैयुम् = इवुगळाद, ओर् = साटियिल्लद, पत्तुम् = हत्तुपाशुरगळन्नु, वल्लार् = बल्लवरु, ऊट्रिन् कण् = ऊटॆयल्लि, इरुव, नुण् मणल् पोल् = नुणुपाद मरळिन हागॆ, उरुहानिऱ् पर् नीराये = नीरागिये करगिहोगुत्तारॆ.
गरणि-गद्यानुवादः - DP_३४३० - ११
मातुगळन्नु आरिसिकॊण्डु, मधुसूदननाद स्वामिय तिरुवडिगळ मेलॆ, परिमळ तुम्बिद हूदोटगळिन्द सुत्तुवरिद तिरुक्कूरुहूरिन शठगोपनु(नम्माळ्वाररु) हेळिद सत्यांशगळाद ऒन्दु साविरदल्लि साटियिल्लद ई हत्तु पाशुरगळन्नु बल्लवरु ऊटॆयल्लिरुव नुणुपाद मरळिन हागॆ, नीरागिये करगि होगुत्तारॆ.
गरणि-विस्तारः - DP_३४३० - ११
ऊट्रिन् कण् मण् मणल् पोल् उरुहानिऱ् पर् नीराये” – इदु बलु सुन्दरवाद उपमान. नॆलदिन्द नीरु उक्कि हरियुवुदन्नु ’ऊटॆ’ अथवा ’चिलुमॆ’ ऎन्नुत्तारॆ. ऊटॆयिन्द नीरु रभसवागि, ऒन्दे समनागि, हरिदु बरुत्तिरुत्तदॆ. अदर बायल्लिरुव सण्ण मरळु चिम्मी हरियुव नीरिन रभसक्कॆ सिगुत्तवॆ. सवॆयुत्तवॆ. बरबरुत्ता आ कणगळे मायवागुत्तवॆ. ऎन्दरॆ, अवु सवॆदु सवॆदु आ नीरिनल्लिये करगि हरिदु होगुत्तवॆ. हागॆये, ऎडॆबिडदन्तॆ भगवद्गुणानुभावदल्लिये मुळुगिरुव भक्तनु, हृदयान्तराळदिन्द उक्किहरियुव आ गुणानुभावदल्लिये सवॆदु सवॆदु कडॆगॆ तानू अदरल्लि ऒन्दागि होगुत्तानॆ. ऎन्दरॆ, भगवन्तन गुणगळ मूलक भगवन्तनल्लिये अवनु कलॆतु होगुत्तानॆ.
भगवन्त सत्यस्वरूपि. अवनन्नु कुरितु हेळुवुदॆल्लवू सत्यांशगळे. तिरुक्कूरुहूरिन निवासियाद शठगोपनु (नम्माळ्वाररु) भगवन्तन गुणस्वभावगळन्नु ऎडॆबिडदॆ अनुभविसुत्ता, आ अनुभवगळनु कुरितु, आरिसि पोणिसिदन्तॆ, सुन्दरवाद मातुगळिन्द ऒन्दु साविर पाशुरगळन्नु रचिसि हाडिद्दानॆ. आ साविर पाशुरगळल्लि ई तिरुवाय् मॊऴिय हत्तुपाशुरगळन्नु मात्रवे आरिसिकॊण्डु, कलितु, अदर गूढार्थवन्नु यारु बल्लवरागुत्तारो, अवरु भगवद्गुणानुभावदल्लिये सेरि होगुत्तारॆ. भगवन्तनन्नु तप्पदॆ, सत्यांशगळ मूलक सत्यस्वरूपियन्नु, सेरिकॊळ्ळुत्तारॆ. हीगिदॆ ई तिरुवाय् मॊऴिय फलश्रुति.