०८ आरावमुदे आरावमुदेयडियेनुडलम्

आरावमुदे

०१ आरावमुदेयडियेनुडलम् निन्

विश्वास-प्रस्तुतिः - DP_३३१० - ०१

आरा अमुदे। अडियेऩ् उडलम् निऩ्पाल् अऩ्पाये,
नीराय् अलैन्दु करैय वुरुक्कुगिऩ्ऱ नॆडुमाले,
सीरार् सॆन्नॆल् कवरि वीसुम् सॆऴुनीर्क् तिरुगुडन्दै,
एरार् कोलम् तिगऴक् किडन्दाय्। कण्डेऩ् ऎम्माऩे। ५।८।१

मूलम् - DP_३३१० - ०१

आरा अमुदे। अडियेऩ् उडलम् निऩ्पाल् अऩ्पाये,
नीराय् अलैन्दु करैय वुरुक्कुगिऩ्ऱ नॆडुमाले,
सीरार् सॆन्नॆल् कवरि वीसुम् सॆऴुनीर्क् तिरुगुडन्दै,
एरार् कोलम् तिगऴक् किडन्दाय्। कण्डेऩ् ऎम्माऩे। ५।८।१

Hart - DP_३३१०

You are my sweet nectar:
O Neḍumāl, this slave’s body dissolves, melts
and becomes water with love for you
who shine and rest beautifully on the water in Thirukuḍandai
surrounded by the ocean with rolling waves
where rich paddy plants blow in the wind like fans:
O my father, I saw you there:

प्रतिपदार्थः (UV) - DP_३३१०

आरा = ऎव्वळवु अनुबवित्तालुम् तिरुप्ति पिऱवाद; अमुदे! = अमुदमागिय; ऎम्माऩे! = ऎम्बॆरुमाऩे!; अडियेऩ् उडलम् = अडियेऩुडैय शरीरमाऩदु; निऩ्बाल् = उऩ् विषयत्तिल्; अऩ्बाये = अऩ्बु ताऩे वडिवॆडुत्तु; नीराय् = तण्णीरागि; अलैन्दु = ऒरु निलैयिल् निल्लामल्; करैय = करैयुम्बडियाग; उरुक्कुगिऩ्ऱ = उरुक्कुगिऩ्ऱ; नॆडुमाले! = ऎम्बॆरुमाऩे!; सीरार् = सिऱप्पुप् पॊरुन्दिय; सॆन्नॆल् = सॆन्नॆऱ्पयिर्गळ्; कवरि वीसुम् = सामरम्बोल् वीसुगिऩ्ऱ; सॆऴुनीर् = सॆऴुमैयाऩ नीरैयुडैय; तिरुक्कुडन्दै = तिरुक्कुडन्दैयिल्; एरार् = अऴगु पॊरुन्दिय; कोलम् = ऒप्पऩै विळङ्ग; तिगऴक् किडन्दाय्! = सयऩित्तिरुप्पवऩे!; कण्डेऩ् = कण्गळाल् कण्डु अनुबविक्कप्पॆऱ्ऱेऩ्

गरणि-प्रतिपदार्थः - DP_३३१० - ०१

आराअमुदे = ऎन्दॆन्दिगू तृप्तितारद अमृतवे, अडियेन् = पादसेवकनाद नन्न उडलन् निन् पाल् = देहवु निन्न विषयदल्लि, अन् बु आये = प्रेमरूपवे आगि, नीर् आय् अलैन्दु = नीरागि (स्वभावतः) द्रवरूपवागि, करैय = (कागि) होगुवन्तॆ, उरुहुक्किन्ऱ = करगिसुवन्थ स्वभावद, नॆडुमाले = सर्वेश्वरने, शीर् आर् = श्रेष्ठतॆ (सम्पत्तु) तुम्बिरुव, शॆन्नॆल् = कॆम्बत्तवु, कवरि = चमरियन्तॆ, वीशुम् = बीसुव, शॆऴुनीर् = परिशुद्धवाद तीर्थगळिन्द कूडिरुव, तिरुकुडन्दै = पवित्रवाद कुम्भकोण क्षेत्रदल्लि, एरार् = नेगिलुगळु तुम्बिरुव, कोलम् = सुन्दरवाद, तिहऴ् = तेजस्सिनिम्द, किडन्दाय् = इरुववने, कण्डेन् = कण्डॆनु, अम्माने = स्वामिये.

गरणि-गद्यानुवादः - DP_३३१० - ०१

ऎन्दॆन्दिगू तृप्तितारद अमृतवे, पादसेवकनाद नन्न देहवु निन्न विषयदल्लि प्रेमवे आगि करगिरुवन्तॆ करगिसुव स्वभावद सर्वेश्वरने, सम्पत्तु तुम्बिद कॆम्बत्तवु चवरियन्तॆ बीसुव परिशुद्धवाद तीर्थगळिन्द कूडिरुव पवित्रवाद नेगिलुगळु तुम्बिरुव कुम्भकोन क्षेत्रदल्लि सुन्दरवाद तेजस्सिनिन्द इरुववने, (पवडिसुववने), स्वामिये कण्डॆनु.

गरणि-विस्तारः - DP_३३१० - ०१

आळ्वाररु दक्षिणनाडिन इन्नॊन्दु सुप्रसिद्धवाद पवित्रक्षेत्रवाद कुम्भकोणदल्लि अर्चावतारियाद भगवन्तनन्नु सन्दर्शिसि सन्तोषिसुत्तारॆ.

“आरा अमुदे (आरावमुदे)” – भगवन्तन दिव्यनामगळ परिणामावन्नु ’आरावमदु’ ऎम्ब पदस्पष्टपडिसुत्तदॆ. ई सुन्दरॆ समानपद हेळुवुदेनॆन्दु गमनिसोण. समुद्रमथनदिन्द पडॆदुकॊण्ड ’अमृत’ देवतॆगळिगॆल्ला तृप्तियन्नू, अमरत्ववन्नू, स्वर्गसुखवन्नू उण्टुमाडिरु अल्लवे? अवरु अदक्कागि मत्तॆ बेडलिल्ल. ऒन्दु सल अदन्नु भगवन्तन कैयिन्दले उण्डु तृप्तिपडॆदरु. भगवन्नामवादरो अन्थाद्दल्ल. ऎष्टॆष्टु उच्चरिसिद्रू, ऎष्टॆष्टु किवियार केळिदरू, ऎष्टॆष्टु कॊण्डाडिदरू, ऎष्टॆष्टु बगॆयागि हेळिकॊण्डरू, अदरिन्द तृप्तियागुवुदे इल्ल. मत्तॆमत्तॆ हेळबेकु, केळबेकु, आनन्दिसबेकु, आस्वादिसबेकु ऎनिसुत्तदॆ. आद्दरिन्दले भगवन्तनिगॆ ’आरावमदु’ ऎन्दु हॆसरायितु. अमृतद हागॆ अदु अमरत्ववन्नु कॊडुवुदु दिट. आदरॆ तृप्तियन्नो? अदन्नु मात्र भगवन्नाम कॊडुवुदे इल्ल. ऎडॆबिडदन्तॆ अदन्नु पानमाडुत्तले इरबेकु, आनन्दिसुत्तले इरबेकु.

“निन् पाल्………………..नॆडुमाले” – ई दासन विषयदल्लि निन्न प्रेमवॆष्टु अपार! आद्दरिन्दले इवन देहवे करगि होगुवन्तॆ अवनन्नु कनिकरिसिरुत्ती. अदल्लवे निन्न अद्वितीयवाद दिव्यस्वभाव!

“शीरार्………………….कुडन्दै” – भगवन्त, कुम्भकोणवॆम्ब पवित्रक्षेत्रदल्लि नीनु नॆलसिद्दी. अदु सुन्दरवाद स्थळ. कॆम्बत्तद गद्दॆगळिन्दलू, चवरियन्तॆ बीसुत्तिरुव हसुरु बत्तद पैरिनिन्दलू, परिशुद्धवाद अनेक तीर्थगळिन्दलू कूडि अदु दिव्यक्षेत्रवॆनिसिकॊण्डिदॆ.

“एरार् कोलम् तिहऴ्” – ऎल्लि नोडिदरू नेगिलुगळु गद्दॆगळन्नु उळुवुदरल्लि हरिदाडुत्ता, सौन्दर्यवन्नू अलङ्कारवन्नू तुम्बिसि हॊळॆयुत्तवॆ.

आळ्वाररु हेळुत्तारॆ- सर्वेश्वरा, निन्न आश्रितर विषयदल्लि निनगॆ अपारवाद कनिकर. आ कनिकरवे निन्न भक्तर देहवन्नु करगिसि हाकि बिडुत्तदॆ. अवरिगॆ निन्न बळिय वासवन्नु तरुत्तदॆ. पवित्रतीर्थगळिन्दलू, कॆम्बत्तद गद्दॆगळिन्दलू, अवुगळल्लि हरिदाडुव नेगिलुगळिन्दलू सुत्तुवरिदु अलङ्कृतवागिरुव तिरुक्कूडन्दै (कुम्भकोण ऎम्ब) क्षेत्रदल्लि नॆलसि बॆळगुत्तिरुव स्वामिये (सर्वेश्वरने), निन्नन्नु कण्णु तुम्ब नोडि आनन्दिसुव भाग्य. निन्न पादसेवकनाद ननगॆ ऒदगि बन्दिदॆ.

०२ ऎम्माने! ऎन्

विश्वास-प्रस्तुतिः - DP_३३११ - ०२

ऎम्मा ऩे।ऎऩ् वॆळ्ळै मूर्त्ति। ऎऩ्ऩै आळ्वाऩे,
ऎम्मा वुरुवुम् वेण्डु माऱ्ऱाल् आवाय् ऎऴिलेऱे,
सॆम्मा कमलम् सॆऴुनीर् मिसैक्कण्मलरुम् तिरुक्कुडन्दै,
अम्मा मलर्क्कण् वळर्गिऩ् ऱाऩे।ऎऩ्नाऩ् सॆय्गेऩे। ५।८।२

मूलम् - DP_३३११ - ०२

ऎम्मा ऩे।ऎऩ् वॆळ्ळै मूर्त्ति। ऎऩ्ऩै आळ्वाऩे,
ऎम्मा वुरुवुम् वेण्डु माऱ्ऱाल् आवाय् ऎऴिलेऱे,
सॆम्मा कमलम् सॆऴुनीर् मिसैक्कण्मलरुम् तिरुक्कुडन्दै,
अम्मा मलर्क्कण् वळर्गिऩ् ऱाऩे।ऎऩ्नाऩ् सॆय्गेऩे। ५।८।२

Hart - DP_३३११

You, my ruler strong as a bull,
take whatever form you please with your pure form:
You close your beautiful lotus eyes
and rest in divine Kuḍandai
where lovely red lotuses bloom on fertile water:
What should I do?

प्रतिपदार्थः (UV) - DP_३३११

ऎम्माऩे! = ऎऩक्कु स्वामियाऩवऩे!; ऎऩ् वॆळ्ळै = परिशुद्धमाऩ वडिवुडैय; मूर्त्ति! = पॆरुमाऩे!; ऎऩ्ऩै आळ्वाऩे = ऎऩ्ऩै अडिमै कॊण्डवऩे!; ऎम्मा = ऎत्तऩै पॆरुमै पॊरुन्दिय; उरुवुम् = उरुवङ्गळैयुम् अवतारङ्गळैयुम्; वेण्डुम् = अडियार्गळै काक्क उऩ् विरुप्पप्पडि; आऱ्ऱाल् आवाय् = मेऱ्कॊळ्गिऩ्ऱवऩे!; ऎऴिल् एऱे = अऴगिय काळै पोऩ्ऱवऩे!; सॆम्मा कमलम् = सिवन्द पॆरिय तामरैगळ्; सॆऴुनीर् मिसैक् कण् = सॆऴुमै पॊरुन्दिय नीरिल्; मलरुम् तिरुक्कुडन्दै = मलरुम् तिरुक्कुडन्दैयिल्; अम्मा मलर्क् कण् = तामरै पोऩ्ऱ कण्गळै; वळर्गिऩ्ऱाऩे! = मूडिक्कॊण्डु उऱङ्गुबवऩे!; ऎऩ् नाऩ् सॆय्गेऩे? = उऩ् अऴगु कण्डु ऎव्वळवु अनुबवित्तालुम् तिरुप्ति पिऱवाद नाऩ् ऎऩ् सॆय्वेऩ्

गरणि-प्रतिपदार्थः - DP_३३११ - ०२

ऎम्माने = नन्न स्वामिये, ऎन् वॆळ्ळै मूर्त्ति = नन्न परिशुद्धवाद मूर्तिये, ऎन्नै आळ् वने = नन्नन्नु आळुववने, ऎम्मा उरुवुम् = ऎन्थ रूपवन्नादरू, वेण्डुम् आट्राल् = बेकॆन्दु मनस्सु माडिदरॆ, आवाय् = धरिसुववने, ऎऴिल् एऱे = सुन्दरवाद वृषदन्थवने, शॆम् माकमलम् = दॊड्ड कॆम्पाद कमलगळु, शॆऴु नीर् मिशै = शुद्धवाद नीरिनल्लि, कण् मलरुम् = कण्डकडॆयल्लॆल्ला अरळुव, तिरुक्कूडन्दै = पवित्रवाद कुम्भकोणदल्लि, अमामलर् = अन्थ दॊड्ड हूगळन्तॆ, कण् वळर् हिन्ऱाने = निद्रिसुत्तिरुववने, ऎन् नान् शॆय् हेने = नानेनु माडबल्लॆ? (निन्न रूपसौन्दर्यवन्नु कण्डु नानु हेगॆ आनन्दिसलि?)

गरणि-गद्यानुवादः - DP_३३११ - ०२

नन्न स्वामिये, नन्न परिशुद्धनाद मूर्तिये, नन्नन्नु आळुववने, नीनु बेकॆन्दु मनस्सुमाडिदरॆ ऎन्थ महारूपवन्नादरू धरिसतक्कवने, सौन्दर्यतुम्बिद वृषभदन्थवने, दॊड्डदॊड्ड कॆन्दावरॆगळु शुद्धवाद नीरिनल्लि ऎल्लि बेकॆन्दरल्लि (कण्डकडॆयॆल्ला) अरळुव पवित्रवाद कुम्भकोणदल्लि अन्थ दॊड्डहूगळन्तॆ कण्णु मुच्चि निद्रिसुववने, नानेनु माडबल्लॆ? निन्न दिव्यसौन्दर्यवन्नु नानु हेगॆ अनुभविसि आनन्दिसलि?

०३ ऎन्नान् शॆय्

विश्वास-प्रस्तुतिः - DP_३३१२ - ०३

ऎऩ्नाऩ् सॆय्गेऩ्। यारे कळैगण्?
ऎऩ्ऩैयॆऩ् सॆय्गिऩ्ऱाय्?
उऩ्ऩाल् अल्लाल् याव रालुम्
ऒऩ्ऱुम् कुऱैवेण्डेऩ्,
कऩ्ऩार् मदिळ्सूऴ् कुडन्दैक् किडन्दाय्।
अडियेऩ् अरुवाऴ्णाळ्,
सॆऩ्ऩा ळॆन्नाळ्। अन्ना ळुऩ्ताळ्
पिडित्ते सॆलक्काणे। ५।८।३

मूलम् - DP_३३१२ - ०३

ऎऩ्नाऩ् सॆय्गेऩ्। यारे कळैगण्?
ऎऩ्ऩैयॆऩ् सॆय्गिऩ्ऱाय्?
उऩ्ऩाल् अल्लाल् याव रालुम्
ऒऩ्ऱुम् कुऱैवेण्डेऩ्,
कऩ्ऩार् मदिळ्सूऴ् कुडन्दैक् किडन्दाय्।
अडियेऩ् अरुवाऴ्णाळ्,
सॆऩ्ऩा ळॆन्नाळ्। अन्ना ळुऩ्ताळ्
पिडित्ते सॆलक्काणे। ५।८।३

Hart - DP_३३१२

What can I do in this life?
Who is my refuge?
What do you want to do with me?
I will not go to anyone to tell my troubles except you
who rest in Thirukuḍandai surrounded by strong walls:
Give me your grace so that I, your slave,
may spend all the days of my life worshiping your feet:

प्रतिपदार्थः (UV) - DP_३३१२

नाऩ् = अडियेऩ् उऩ् तिरुवडिगळैप् पॆऱ; ऎऩ् सॆय्गेऩ्? = ऎऩ्ऩ सॆय्वेऩ्?; यारे कळैगण्? = ऎऩ्ऩैक् काप्पार् यार्?; ऎऩ्ऩै = ऎऩ्ऩै ऎऩ्ऩ; ऎऩ्सॆय्गिऩ्ऱाय्? = सॆय्वदाग निऩैत्तिरुक्किऱाय्?; उऩ्ऩाल् अल्लाल् = उऩ्ऩैत् तविर्त्तु; यावरालुम् = वेऱु ऎवॆरालुम्; ऒऩ्ऱुम् कुऱै = ऒरु उपायत्तैयुम्; वेण्डेऩ् = वेण्डेऩ्; कऩ् आर् = वेलैप्पाडु अमैन्द; मदिळ्सूऴ् = मदिळ्गळाल् सूऴ्न्द; कुडन्दै = तिरुक्कुडन्दैयिल्; किडन्दाय्! = सयऩित्तिरुप्पवऩे!; अडियेऩ् अरु = अडियेऩुडैय आत्मा; वाऴ्नाळ् = वाऴुम् नाट्कळ्; सॆल् नाळ् = कऴिगिऩ्ऱ नाट्कळ्; ऎन्नाळ् = ऎत्तऩै नाळो; अन्नाळ् = अन्द नाळ्गळॆल्लाम्; उऩ् ताळ् = उऩ् तिरुवडिगळै; पिडित्ते = पऱ्ऱिक् कॊण्डे; सॆलक् काणे = नडक्कुम्बडि अरुळ वेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३१२ - ०३

ऎन् नान् शॆय् हेन् = नानेनु माडबल्लॆ? यारे = यारिद्दारॆ, कळै कण् = ननगॆ ऒदगि बरुववरु, ऎन्नै = नन्नन्नु, ऎन् शॆय् हिन्ऱाय् = माडबेकॆन्नुवॆ? उन्नाल् अल्लाल् = निन्निन्द मात्रवल्लदॆ, यावरालुम् = यारिन्दलू, ऒन्ऱुम् = एनॊन्दन्नू, कुऱै = स्वल्पवन्नू, वेण्डेन् = बेडनु, कन् आर् = कुशलकॆलसगळु तुम्बिरुव, मदिळ् = कोटॆयिन्द, शूऴ् = सुत्तुवरिदिरुव, कुडन्दै = कुम्भकोणदल्लि, किडन्दाय् = पवडिसिरुववने, अडियेन् अरु = पादसेवकन जीववु (आत्मवु), वाऴ् नाळ् (वाऴ्+नाळ् = वाणाळ्) इल्लिरुवष्टु काल (इल्लि बदुकिरुवष्टु काल), शॆल् नाळ् (शॆल्+नाळ् = शॆन्नाळ्) = कळॆदुकाल, ऎनाळ् = ऎष्टु कालवो, अनाळ् = अष्टु कालवू, उनताळ् = निन्न पादगळन्नु, पिडित्ते = हिडिदे, शॆलक्काणे = नडॆसुवन्तॆ कटाक्षिसु.

गरणि-गद्यानुवादः - DP_३३१२ - ०३

नानेनु माडबल्लॆ? ननगॆ ऒदगि बरुववरु यारिद्दारॆ? नन्नन्नु एनु माडबेकॆन्नुवॆ? निन्निन्द मात्रवल्लदॆ नानु यारन्नू एनॊन्दन्नू बेडॆनु. कुशल कॆलसगळिन्द तुम्बिरुव कोटॆयिन्द सुत्तुवरिदिरुव कुम्भकोणदल्लि पवडिसिरुववने, पादसेवकन जीववु (आत्मवु) इल्लिरुवष्टु (बदुकिरुवष्टु) काल, इदुवरॆगॆ कळॆद काल, ऎष्टु कालवो अष्टु कालवू निन्न पादगळन्नु हिडिदे नडॆसुवन्तॆ कटाक्षिसु.

गरणि-विस्तारः - DP_३३१२ - ०३

ई ऎरडु पाशुरगळ मूलकवू हेळुत्तिरुवुदु ऒन्दे विषय. भगवन्तनन्नु पडॆदुकॊळ्ळुवुदक्कॆ अवन कृपॆ अत्यगत्य. अदरिन्द मात्रवे अवनु नमगॆज् अवनन्नु पडॆदुकॊळ्ळुव मार्गवन्नु तोरिसुवनु. अदन्नु बिडदॆ अनुसरिसुवुदरिन्द, अवनन्नु तप्पदॆ सेरबहुदु. ई विषयवन्नु ऒत्तिऒत्तिहेळुत्तदॆ.

आळ्वाररु हेळुत्तारॆ- भगवन्त, नानु ऎल्ल रीतियल्लू अशक्त. सर्वशक्तनू सर्वज्ञनू आगिरुव निन्नन्नु नानु आश्रयिसिद्देनॆ. नीनादरो बेकॆन्दाग बेकाद रूपवन्नु कळॆयबल्लॆ. निन्न पादगळन्नु नानु बिडदॆ आश्रयिसिद्देनॆ. नीनु कृपॆमाडिद हॊरतु, नन्नन्नुरक्षिसिद हॊरतु ननगॆ बेरॆ दारिये इल्ल. हीगिरुवागि, नीनु दिव्यवाद कोटॆयिन्द सुत्तुवरिदिरुव, ऎल्लॆल्लू दॊड्डदॊड्ड कॆन्दावरॆगळिन्द तुम्बिरुव कुम्भकोणदल्लि कमलदन्तॆ विशालवाद निन्न कण्णुगळन्नु मुच्चि पवडिसिरबहुदे? स्वामी, निन्न पादसेवकन मेलॆ कृपॆ दोरि उद्धरिसु. नीनु कनिकरिसदिद्दरॆ नानेनु माडियेनु?

०४ शॆलक्काण् हिऱ्

विश्वास-प्रस्तुतिः - DP_३३१३ - ०४

सॆलक्काण् किऱ्पार् काणुम् अळवुम्
सॆल्लुम् कीर्त्तियाय्,
उलप्पि लाऩे। ऎल्ला वुलगुम्
उडैय ऒरुमूर्त्ति,
नलत्ताल् मिक्कार् कुडन्दैक् किडन्दाय्।
उऩ्ऩैक् काण्बाऩ्नाऩ्
अलप्पाय्,आगा सत्तै नोक्कि
अऴुवऩ् तॊऴुवऩे। ५।८।४

मूलम् - DP_३३१३ - ०४

सॆलक्काण् किऱ्पार् काणुम् अळवुम्
सॆल्लुम् कीर्त्तियाय्,
उलप्पि लाऩे। ऎल्ला वुलगुम्
उडैय ऒरुमूर्त्ति,
नलत्ताल् मिक्कार् कुडन्दैक् किडन्दाय्।
उऩ्ऩैक् काण्बाऩ्नाऩ्
अलप्पाय्,आगा सत्तै नोक्कि
अऴुवऩ् तॊऴुवऩे। ५।८।४

Hart - DP_३३१३

No one can describe you or your measureless fame:
You have no end: O god, lord and owner of all the world,
you rest on the water in Kuḍandai where many good people live:
Yearning to see you, I look at the sky, cry and worship you:

प्रतिपदार्थः (UV) - DP_३३१३

सॆलक् काण्गिऱ्पार् = मेऩ्मेलुम् काणवल्लवर्गळ्; काणुम् अळवुम् = काणुम् अळवुम् अदऱ्कुम्; सॆल्लुम् = अप्पालुम् पोगुम्बडियाऩ; कीर्त्तियाय्! = कीर्त्तियै उडैयवऩे!; उलप्पु इलाऩे! = मुडिवु इल्लादवऩे!; ऎल्ला उलगुम् = ऎल्ला उलगङ्गळैयुम्; उडैय ऒरु मूर्त्ति = उडैय ऒप्पऱ्ऱ मूर्त्तिये!; नलत्ता मिक्कार् = पक्ति मिगुन्दवर्गळ् वाऴुम्; कुडन्दै = तिरुक्कुडन्दैयिल्; किडन्दाय्! = कण्वळर्बवऩे!; उऩ्ऩै काण्बाऩ् = नाऩ् उऩ्ऩै काण; अलप्पु आय् = अलैन्दु तिरिन्दु; आगासत्तै नोक्कि = आगासत्तै नोक्कि; अऴुवऩ् = अऴुवदुम्; तॊऴुवऩ् = तॊऴुवदुमाग इरुक्किऱेऩ्

गरणि-प्रतिपदार्थः - DP_३३१३ - ०४

शॆल काण् हिऱ् पार् = मेलिन्द मेलॆ (होगि होगि) नोडुववरु, काणुम् अळवुम् = काणुवष्टु हॆच्चागि, शॆल्लुम् = बॆळॆयुव, कीर्तियाय् = कीर्तियुळ्ळवने, उलप्पु इराने = निन्न कीर्तिगॆ कॊनॆये इल्लदवने, ऎल्ला उलहुम् = ऎल्ला लोकगळन्नू, उडैय = निन्न ऒडॆतनदल्लि उळ्ळ, ऒरु = साटियिल्लदवनाद, मूर्त्ति = मूर्तिये, नलत्ताल् = भक्तियिन्द, मिक्कार् = अतिशयवादवरु (अतिशयवाद भक्तियुळ्ळवरु), बाळुव, कुडन्दै = कुम्भकोणदल्लि, किडन्दाय् = पवडिसिरुववने, उन्नै = निन्नन्नु, काण्बान् = काणुवुदक्कागि, नान् = नानु, अलप्पु आय् = सङ्कटपट्टवनागि (अलॆदाडि), आकाशत्तै = आकाशवन्नु, नोक्कि = नोडुत्त, अऴुवन् = अळुत्तेनॆ, तॊळुवने = नमस्करिसुववने आगिद्देनॆ.

गरणि-गद्यानुवादः - DP_३३१३ - ०४

मेलिन्द मेलॆ नोडुववरु काणुवष्टू हॆच्चागि वृद्धिहॊन्दिरुव कीर्तियुळ्ळवने, आ निन्न कीर्तिगॆ कॊनॆयॆम्बुदे इल्लदवने, ऎल्ला लोकगळन्नू निन्न ऒडॆतनदल्लि उळ्ळ साटियिल्लद मूर्तिये, अतिशयवाद भक्तियुळ्ळवरु बाळुव कुम्भकोणदल्लि पवडिसिरुववने, निन्नन्नु काणुवुदक्कागि अलॆदलॆदु सङ्कटपट्टवनागि, आकाशवन्नु नोडुत्ता अळुत्तेनॆ, नमस्करिसुत्तेनॆ.

गरणि-विस्तारः - DP_३३१३ - ०४

“शॆलप्पार्……………….कीर्त्तियाय्” – अनन्तगुणस्वभावगळ कीर्तियुळ्ळवनाद साटियिल्लद स्वामियन्नुअपरिमित भक्तरु मेलिन्द मेलॆ सन्दर्शिसि आनन्दिसलॆन्दु कुम्भकोणदल्लि पवडिसिरुव स्वामियन्नु अवरु कण्डागलॆल्ला स्वामिय कीर्तियु बॆळॆयुत्तले होगुत्तदॆ.

“ऎल्ला उलहुम् उडैय ऒरु मूर् त्ति” – अनन्त गुणस्वभावगळ कीर्तियुळ्ळवनाद साटियिल्लद स्वामियन्नु अपरिमित भक्तरु मेलिन्द मेलॆ सन्दर्शिसि आनन्दिसलॆन्दु कुम्भकोणदल्लि पवडिसिरुव स्वामियन्नु अवरु कण्डागलॆल्ला स्वामिय कीर्तियु बॆळॆयुत्तले होगुत्तदॆ.

“ऎल्ला उलहुम् उडैय ऒरुमूर् त्ति” – ऎल्ला लोकगळिगू ऒडॆयनादवनु नीनु. निनगॆ साटियादवरु बेरॊब्बरिल्ल. नीनॊब्बने अद्वितीयनु.

“उन्नै काण्बान्…………………तॊळुवने” – स्वामी, निन्नन्नु नोडबेकॆम्ब अत्याशॆ ननगिदॆ. आदरॆ ननगॆ दिक्कु तोचुवुदिल्ल. आद्दरिन्द आकाशवन्नु (ऎल्लॆ काण्द आकाशवन्नु) नोडुत्ता, निन्नन्नु स्मरिसिकॊळ्ळुत्त, अळुत्ता, कैमुगियुत्ता कालकळॆयुत्तेनॆ.

आळ्वाररु हेळुत्तारॆ- सर्वेश्वरा, नीनु सुन्दरवाद कुम्भकोणक्षेत्रदल्लि निन्न अपारकीर्तियॊडनॆ पवडिसिद्दी. निन्न अनन्यभक्तरु निन्नन्नु मेलिन्द मेलॆ कण्डु आनन्दिसलि ऎम्ब कारणदिन्द. अवरु बन्दु निन्नन्नु ऒन्दॊन्दु सल सन्दर्शिसिदागलू निन्न हॊसहॊस गुणस्वभावगळन्नु अवरु कण्डुकॊण्डु आनन्दिसुत्तारॆ. निन्न गुणकीर्तिगळिगॆ पारवुण्टे? ऎल्ला लोकगळिगू नीने ऒडॆयनु. निनगॆ साटियागदवरु बेरॆ यारिगू इल्ल. नीने अद्वितीयनु. निन्नन्नु नानु कण्णारकण्डु आनन्दिसबेकॆन्दु आशॆयिन्द, दिक्कु काणदन्तागि, आकाशद कडॆगॆ नोडुत्ता अळुत्तेनॆ. निनगॆ ऎरगुत्तेनॆ. निन्न कृपॆगागिये.

०५ अऴुवन् तॊऴुवन्

विश्वास-प्रस्तुतिः - DP_३३१४ - ०५

अऴुवऩ् तॊऴुवऩ् आडिक् काण्बऩ्
पाडि अलऱ्ऱुवऩ्,
तऴुवल् विऩैयाल् पक्कम् नोक्कि
नाणिक् कविऴ्न्दिरुप्पऩ्,
सॆऴुवॊण् पऴऩक् कुडन्दैक् किडन्दाय्।
मरैक्कण्णा,
तॊऴुवऩ् ऩेऩै युऩ्ताळ् सेरुम्
वगैये सूऴ्गण्डाय्। ५।८।५

मूलम् - DP_३३१४ - ०५

अऴुवऩ् तॊऴुवऩ् आडिक् काण्बऩ्
पाडि अलऱ्ऱुवऩ्,
तऴुवल् विऩैयाल् पक्कम् नोक्कि
नाणिक् कविऴ्न्दिरुप्पऩ्,
सॆऴुवॊण् पऴऩक् कुडन्दैक् किडन्दाय्।
मरैक्कण्णा,
तॊऴुवऩ् ऩेऩै युऩ्ताळ् सेरुम्
वगैये सूऴ्गण्डाय्। ५।८।५

Hart - DP_३३१४

I cry for you, I worship you, I dance for you, prattle and sing:
Looking for you and yearning to embrace you,
I feel shy and lower my head:
O lord with lovely lotus eyes, you rest on the water in Kuḍandai
surrounded by beautiful flourishing fields:
Show me how I, your slave, can join your feet:

प्रतिपदार्थः (UV) - DP_३३१४

अऴुवऩ् = कलक्कत्ताले अऴुवदु; तॊऴुवऩ् = तॆळिवाले तॊऴुवदु; आडिक् काण्बऩ् = मयक्कत्ताले आडुवदु; पाडि = कुणङ्गळुक्कुप् परवसप्पट्टु पाडुवदु; अलऱ्ऱुवऩ् = तुऩ्बत्ताल् अलऱ्ऱुवदु पोऩ्ऱु; तऴु = ऎऩ्ऩैत् तऴुवि निऱ्कुम्; वल् विऩैयाल् = वलिय पावत्ताल्; पक्कम् = वरुवाऩो ऎऩ्ऱु अङ्गुमिङ्गुम्; नोक्कि = पार्त्तु; नाणिक् कविऴ्न्दु = वॆट्कप्पट्टुत् तलै कुऩिन्दु; इरुप्पऩ् = इरुप्पेऩ्; सॆऴु ऒण् पऴऩ = सॆऴुमैयाऩ निलङ्गळैयुडैय; कुडन्दै = तिरुक्कुडन्दैयिल्; किडन्दाय्! = कण्वळर्बवऩे!; सॆन्दामरै = सिवन्द तामरै पोऩ्ऱ; कण्णा = कण्गळैयुडैय कण्णऩे!; तॊऴुवऩेऩै = वेऱु गतियिल्लामल् तॊऴुम् ऎऩ्ऩै; उऩ् ताळ् सेरुम् = उऩ् तिरुवडिगळिल् सेर्त्तुक्कॊळ्ळुम्; वगैये = वगैयै; सूऴ्गण्डाय् = ऒरु वऴियै नीये काट्टवेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३१४ - ०५

अऴुवन् = अळुत्तेनॆ, तॊऴुवन् = नमस्करिसुत्तेनॆ, आडि = कुणिदाडि, काण्बन् = नोडुत्तेनॆ, पादि = हाडि, अलट्रुवन् = गोळाडुत्तेनॆ (किरिचाडुत्तेनॆ), तऴु = नन्नन्नु चॆन्नागि तब्बिकॊण्डिरुव, वल् = बलिष्ठवाद, विनैयाल् = पापकर्मगळिन्द, पक्कम् नोक्कि = मग्गुलल्लि (अक्कपक्कगळल्लि) नोडि, नाणि = नाचिकॆयिन्द, कविऴन्दु इरुप्पन् = तलॆयन्नु नॆलक्कॆ सोकिसिरुत्तेनॆ (बारलु बिद्दिरुत्तेनॆ), शॆऴु = परिशुद्धवाद, ऒण् = सॊगसाद, पलनम् = नीर् नॆलॆगळन्नुळ्ळ, कुडन्दै = कुम्भकोणदल्लि, किडन्दाय् = पवडिसिरुववने, शॆम् तामरै कण्णा = कॆन्दावरॆयन्तॆ कण्णुगळुळ्ळवने, तॊऴुवनेनै = सेवॆ माडुववनाद नन्नन्नु, उनकाळ् शेरुम् = निन्न तिरुवडिगळन्नु सेरुव, वहैये = रीतियन्ने, शूऴ् कण्डाय् = सुत्तुवरियुत्तिरु कण्डॆया (चिन्तिसुत्तिरु, गमनिसुत्तिरु, हुडुकुत्तिरु कण्डॆया!)

गरणि-गद्यानुवादः - DP_३३१४ - ०५

अळुत्तेनॆ, नमस्करिसुत्तेनॆ. कुणिदादि नोडुत्तेनॆ. हाडि ऒदरुत्तेनॆ. नन्नन्नु बिडदॆ तब्बिकॊण्डिरुव पापकर्मगळिन्द अक्कपक्कगळन्नु नोडि नाचि, बारलु बिद्दिरुत्तेनॆ. परिशुद्धवाद, सॊगसाद, नीर्नॆलॆगळन्नुळ्ळ कुम्भकोणदल्लि नॆलसिरुववने, कॆन्दावरॆयन्तॆ (विशालवू सुन्दरवू आद) कण्णुळ्ळवने, सेवॆ माडुववनाद नन्नन्नु निन्न तिरुवडिगळन्नु सेरिसिकॊळ्ळुव रीतियन्ने चिन्तिसुत्तिरु (गमनिसुत्तिरु) कण्डॆया!

गरणि-विस्तारः - DP_३३१४ - ०५

भक्तिय अतिरेकदिन्द भक्तनु माडुवुदेनॆन्दु इल्लि परिष्करवागि हेळलागिदॆ.

आळ्वाररु हेळुत्तारॆ- भगवन्त, नीनु ननगॆ प्रत्यक्षनागलिल्लवल्ल ऎन्दु अळुत्तेनॆ. नीनु ननगॆ तोरिकॊण्डु, ननगॆ करुणिसबेकॆन्दु दिक्कुदिक्किगू आकाशदत्त नोडुत्त नमस्करिसुत्तेनॆ. निन्न दिव्यसुन्दररूपवन्नु नॆनॆनॆनॆदु आनन्ददिन्द कुणिदाडुत्तेनॆ. निन्न दिव्यनामगळन्नु बायि तुम्ब हाडुत्तेनॆ. नानु कडुपापियॆन्दु ननगॆ मनवरिकॆयाद कूडले नानु नाचुत्तेनॆ. अक्कपक्कगळल्लि नोडि, नन्न तलॆतग्गिसिकॊळ्ळुत्तेनॆ. भगवन्त, कॆन्दाअरॆयन्तॆ विशालवू, सुन्दरवू, आकर्षकवू आद कण्णुगळुळ्ळवने, कॆन्दावरॆगळिन्द तुम्बिद सॊबगिन कुम्भकोणदल्लि नॆलसिरुववने, निन्न तिरुवडिगळन्नु चिरकाल सेवॆमाडुव बगॆयन्नु ननगॆ तोरिसिकॊट्टु पापियाद नन्नन्नु कृपॆमाडु.

०६ शूऴ् कण्डायॆन्

विश्वास-प्रस्तुतिः - DP_३३१५ - ०६

सूऴ्गण् डायॆऩ् तॊल्लै विऩैयै
अऱुत्तुऩ् अडिसेरुम्
ऊऴ्गण् डिरुन्दे, तूराक् कुऴिदूर्त्तु
ऎऩैनाळ् अगऩ्ऱिरुप्पऩ्?,
वाऴ्दॊल् पुगऴार् कुडन्दैक् किडन्दाय्।
वाऩोर् कोमाऩे,
याऴि ऩिसैये। अमुदे। अऱिविऩ्
पयऩे। अरियेऱे। ५।८।६

मूलम् - DP_३३१५ - ०६

सूऴ्गण् डायॆऩ् तॊल्लै विऩैयै
अऱुत्तुऩ् अडिसेरुम्
ऊऴ्गण् डिरुन्दे, तूराक् कुऴिदूर्त्तु
ऎऩैनाळ् अगऩ्ऱिरुप्पऩ्?,
वाऴ्दॊल् पुगऴार् कुडन्दैक् किडन्दाय्।
वाऩोर् कोमाऩे,
याऴि ऩिसैये। अमुदे। अऱिविऩ्
पयऩे। अरियेऱे। ५।८।६

Hart - DP_३३१५

Even though I know how to remove the fruits of my bad karma
I am still involved in the pleasures of my five senses:
How long can I live like this away from you?
O king of the gods in the sky,
resting on the water in ancient, famed Kuḍandai
you are the sweet music of the yazh,
you are nectar, you are the fruit of knowledge, you are a lion:

प्रतिपदार्थः (UV) - DP_३३१५

तॊल् पुगऴार् = तॊऩ्मैयाऩ पुगऴैयुडैय; वाऴ् = अडियार्गळ् वाऴुम्; कुडन्दै = तिरुक्कुडन्दैयिल्; किडन्दाय्! = कण्वळर्बवऩे!; वाऩोर् = नित्यसूरिगळिऩ्; कोमाऩे! = तलैवऩे!; याऴिऩ् इसैये! = याऴिऩ् इसैये!; अमुदे! = अमुदम् पोऩ्ऱवऩे!; अऱिविऩ् पयऩे! = अऱिविऩ् पयऩे!; अरिएऱे! = अरिय काळै पोऩ्ऱवऩे!; ऊऴ्गण्डु इरुन्दे = पऴमैयाऩ; तूराक्कुऴि = कॆट्ट आसैगळागिऱ कुऴियै; तूर्त्तु = निऱैत्तुक्कॊण्डु; ऎऩै नाळ् = ऎत्तऩै नाळ् नाऩ् उऩ्ऩै; अगऩ्ऱु इरुप्पऩ् = पिरिन्दु इरुप्पेऩ्; ऎऩ् = ऎऩ्ऩुडैय; तॊल्लैविऩैयै = अनादियाऩ पाबङ्गळै; अऱुत्तु = अऱुत्तु; उऩ् अडि सेरुम् = उऩ् तिरुवडिगळै अडैयुम्; सूऴ्गण्डाय् = ऒरु उपायत्तैच् चॆय्दरुळ वेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३१५ - ०६

शूऴ् कण्डाय् = नन्नन्नु आलङ्गिसु (स्वीकरिसु) कण्डॆया, तॊल्लैयै अऱुत्तु = हिन्दिनिन्दलू बन्द नन्न पापकर्मगळन्नु नीगिसि, उन् अडि = निन्न तिरुवडिगळन्नु, शेरुम् = सेरुव, ऊऴ् = मार्गवन्नु, कण्डु इरुन्दे = (नानु) कण्डुकॊण्डिद्दरू सह, तूरा = प्रवेशिसबारद, कुऴितूर् त्तु = गुण्डियन्नु प्रवेशिसि, ऎनैनाळ् = ऎष्टु काल, अहन्ऱि इरुप्पन् = (निन्नन्नु) अगलि इरबल्लॆ? वाऴ् = बाळुवॆयल्लि, तॊल् पुहऴ् आर् = पुरातनकीर्ति तुम्बिरुव, कुडन्दै = कुम्भकोणदल्लि, किडन्दाय् = पवडिसिरुववने, वानोर् कोमाने = कोमाने = नित्यसूरिगळ (मेलण लोकदवर) ऒडॆयने, याऴिन् = विणॆय, इशैये = नादवे, अमुदे = अमृतवे, अऱिविन् पयने = ज्ञानद फलवे, अरि एऱे = सिंहदन्तॆयू वृषभदन्तॆयू इरुववने (परम समर्थने).

गरणि-गद्यानुवादः - DP_३३१५ - ०६

नन्नन्नु आलिङ्गिसु (स्वीकरिसु) कण्डॆया! हिन्दिनिन्दलू बन्द निन्न पापकर्मगळन्नु नीगिसि, निन्न तिरुवडिगळन्नु सेरुव मार्गवन्नु नानु कण्डुकॊण्डिद्दरू सह, प्रवेशिसबारदाद गुण्डियल्लि तूरि, ऎष्टु काल (निन्नन्नु) अगलि इरबल्लॆ? बाळुवॆयल्लि पुरातन कीर्ति तुम्बिरुव कुम्भकोणदल्लि पवडिसिरुववने, मेलणलोकदवर ऒडॆयने, वीणॆयनादवे, अमृतवे, ज्ञानद फलवे, सिंह वृषभगळन्तॆ इरुववने!

गरणि-विस्तारः - DP_३३१५ - ०६

हिन्दिन पाशुरदल्लि, तावु भगवन्तनन्नु सेरुव मार्गवन्नु तोरिसबेकॆन्दू, तम्मन्नु कैबिडदन्तॆ स्वीकरिसबेकॆन्दू गुण्डियल्लि तूरि, ऎष्टु काल (निन्नन्नु) अगलि इरबल्लॆ? बाळुवॆयल्लि पुरातनकीर्ति तुम्बिरुव कुम्भकोणदल्लि पवडिसिरुववने, मेलण लोकदवर ऒडॆयने, वीणॆयनादवे, अमृतवे, ज्ञानद फलवे, सिंह वृषभगळन्तॆ इरुववने!

हिन्दिन पाशुरदल्लि तावु भगवन्तनन्नु सेरुव मार्गवन्नु तोरिसबेकॆन्दू, तम्मन्नु कैबिडदन्तॆ स्वीकरिसबेकॆन्दू भगवन्तनल्लि आळ्वाररु प्रार्थिसिकॊण्डरष्टॆ. अन्थ ऒन्दु मार्गवन्नु अवरीग अरितुकॊण्डिद्दारॆ, दिट. आदरू, अवर इन्द्रियगळु अवरन्नु प्रपञ्चक्कॆ कट्टिहाकिवॆ. आद्दरिन्द, अवरीग आ बन्धनवन्नू बिडिसि, तम्मन्नु स्वामियु अवनल्लि सेरिसिकॊळ्ळबेकॆन्दु इल्लि बेडुत्तारॆ.

“तॊल्लैयैयऱुत्तु……………….कण्डिरुन्दे” – तम्मन्नु सृष्टिसिद कालदिन्दलू तम्मन्नु अनुसरिसिकॊण्डु बन्दिरुव पापपुण्यगळ हॊरयन्नु कळॆदुकॊळ्ळुव मत्तु भगवन्तनन्नु सेरुव मार्ग (उपाय)वन्नु नानु तिळिदुकॊण्डिद्दरू सह –

“तूराक्कूऴि तूर् त्तु” – ऎन्दरॆ, तूरबारद (प्रवेशिसबारद) गुण्डियन्नु प्रवेशिसि’ ऎन्दु अर्थवागुत्तदॆ. याव मार्गवन्नु अनुसरिसबारदो, भगवन्तनन्नु सेरुवुदक्कॆ अदक्कॆ अड्डियागुवुदो अदे “तूराक्कूऴि” – ऎन्दरॆ, इन्द्रियगळु. अवु भगवन्तनन्नु मरॆसि, मनुष्यवन्नु प्रपञ्चद कडॆगॆ, विषय सुखगळ कडॆगॆ सॆळॆयुत्तवॆ. भगवन्तनन्नु अवनु दूर माडुवमार्गवे अदु! इन्द्रियगळन्नु हॊरगॆ होगगॊडदन्तॆ, अन्तर्मुखमाडुव दारि भगवन्तनन्नु सेरुव दारि. अवुगळन्नु हॊरमुखमाडिदरॆ बरुवुदु विषयगळ सॆळॆत – पापपुण्यगळ हॊरॆ.

“ऎनैनाळ् अहन्ऱु इरुप्पन्” – भगवन्तनन्नु सेरलेबेकॆम्ब आशॆ उत्कटवाद हॊरतु, अवनन्नु सेरुव मार्गवन्नु कण्डुकॊळ्ळलु साध्यवागुवुदिल्ल. इन्द्रियगळ हिडितक्कॆ सिक्कि, विषयसुखवॆम्ब अल्पक्कॆ बिद्दु तिळलुवुदन्नु कलित बळिक, मनुष्यनु अमरत्ववन्नु साधिसिकॊळ्ळुवुदादरू हेगॆ?

“वाऴ्…………………किडन्दाय्” – इल्लि भगवन्तन अर्चावतारद स्वरूपवन्नू सूचिसलागिदॆ. पुरातन कालदिन्दलू, उत्तमवाद पारमार्थिक बाळ्वॆगॆ हॆसरान्त पवित्र क्षेत्रगळल्लि ऒन्दु कुम्भकोण. अल्लि भगवन्तनु दिव्यसुन्दरनागि पवडिसिद्दानॆ.

“याऴिन् इशैये” – ’याऴ्’ ऎन्दरॆ, वीणॆ, सरस्वती देविय कैयल्लि अलङ्कृतवागिरुव पवित्रवाद्य. अदरल्लि हॊरडुव सप्तस्वरगळु “ॐकार रूपवॆन्दू, अदे परब्रह्मवाच्यवॆन्दू हेळुत्तारॆ. आद्दरिन्द, भगवन्तनु ॐकारस्वरूपि अथवा ’नादस्वरूपि’.

“अमुदे” – समुद्रमथनकालदल्लि उण्टाद अमृतवु देवतॆगळन्नु अमररन्नागिसितु. भगवन्तनु तन्न आश्रितरन्नु बिडदॆ अमररन्नागिसुवनाद्दरिन्द अवने ’अमृत’.

“अऴिविन् पयने” – पडॆदुकॊळ्ळुव ऎल्ला बगॆय ज्ञानक्कु फलविदॆ. ऒन्दु बगॆय ज्ञानदिन्द भगवन्तनन्नु कण्डुकॊळ्ळुवुदु, अवनन्नु सेरुव उपायवन्नु कण्डुकॊळ्ळुवुदु मत्तु साधनॆयिन्द अवन तिरुवडिगळन्नु सेरुवुदु. ज्ञानक्कॆ बरबेकाद फल अदे.

“अरि, एऱे” – सिंह मृगराज ऎनिसिकॊण्डिदॆ. अदक्कॆ तक्कन्तॆ अदर नडतॆयू सह. अरण्यद मृगगळॆल्लवू अदक्कॆ हॆदरुत्तवॆ. आदरॆ अदर गाम्भीर्य, नडतॆ स्तुत्यर्हवादद्दु. हागॆये भगवन्तनू, ’नरहरि’ रूपवन्नु कळॆदु दुष्टहिरण्यकशिपुवन्नु निग्रहिसि, तन्न प्रियभक्तनाद प्रह्लाद बालकनन्नु उद्धरिसिदनु. कॊब्बिद गूळिय हागॆ भगवन्तनु परमसमर्थनु.

आळ्वाररु हेळुत्तारॆ- सर्वेश्वरा, नन्नन्नु निन्न अन्तरङ्ग भक्तनन्नागि स्वीकरिसु. नन्न जन्मान्तरगळ पापराशियन्नु नाशमाडुवन्थ मत्तु निन्नन्नु सेरिकॊळ्ळुवन्थ मार्गवन्नु नानु अरितुकॊण्डिद्दरू सह, नानु दुरदृष्टवशनागि, इन्द्रियगळिगॆ ईडागि, अधःपतन हॊन्दुत्तिद्देनॆ. निन्नन्नु अगलिरुवुदु ननगॆ तुम्ब कष्टवागिदॆ. ऎष्टु काल नानु हीगॆये बिद्दिरुवुदु? नीनु बगॆबगॆय रूपगळल्लि प्रकटवागतक्कवनु. निन्नन्नु सेरलु अवकाश माडिकॊट्टु ननगॆ कृपॆमाडु.

०७ अरियोऱे! ऎन्नम्

विश्वास-प्रस्तुतिः - DP_३३१६ - ०७

अरिये ऱे।ऎऩ् अम्बॊऱ् सुडरे।
सॆङ्गट् करुमुगिले,
ऎरिये। पवळक् कुऩ्ऱे। नाऱ्ऱोळ्
ऎन्दाय्। उऩतरुळे,
पिरिया अडिमै यॆऩ्ऩैक् कॊण्डाय्
कुडन्दैत् तिरुमाले,
तरिये ऩिऩियुऩ् सरणन् दन्दॆऩ्
सऩ्मम् कळैयाये। ५।८।७

मूलम् - DP_३३१६ - ०७

अरिये ऱे।ऎऩ् अम्बॊऱ् सुडरे।
सॆङ्गट् करुमुगिले,
ऎरिये। पवळक् कुऩ्ऱे। नाऱ्ऱोळ्
ऎन्दाय्। उऩतरुळे,
पिरिया अडिमै यॆऩ्ऩैक् कॊण्डाय्
कुडन्दैत् तिरुमाले,
तरिये ऩिऩियुऩ् सरणन् दन्दॆऩ्
सऩ्मम् कळैयाये। ५।८।७

Hart - DP_३३१६

You are the lion king, a shining golden light,
a dark cloud with lovely eyes,
a coral mountain as bright as fire,
my father with have four arms:
You, the Thirumāl of divine Kuḍandai ,
accepted me as your slave
and I do not want to be apart from you ever:
I cannot stay in this world any more:
Give me your grace so I will not be born again on this earth:

प्रतिपदार्थः (UV) - DP_३३१६

अरि एऱे! = अऴगिय काळै पोऩ्ऱवऩे!; ऎऩ् अम् पॊऩ् = अऴगिय पॊऩ्बोऩ्ऱ; सुडरे! = ऒळियुडैयवऩे!; सॆङ्गण् = सिवन्द कण्गळैयुडैय; करुमुगिले! = काळमेगम् पोऩ्ऱवऩे!; ऎरिये! = अक्ऩि पोऩ्ऱवऩे!; पवळक् कुऩ्ऱे! = सिवन्द पवळमलै पोऩ्ऱवऩे!; नाल्दोळ् = नाऩ्गु तोळ्गळैयुडैय; ऎन्दाय्! = ऎऩ् तन्दैये!; उऩदरुळे = उऩ् अरुळै; ऎऩ्ऩैप् पिरिया = ऒरुक्कालुम् पिरियादबडि; अडिमै = कैङ्कर्यङ्गळै; कॊण्डाय् = कॊण्डवऩाय्; कुडन्दै = तिरुक्कुडन्दैयिल्; तिरुमाले! = वाऴुम् तिरुमाले!; तरियेऩ् इऩि = इऩि आऱि इरुक्कमाट्टेऩ्; उऩ् सरणम् = उऩ् तिरुवडिगळै; तन्दु ऎऩ् = तन्दु ऎऩ्ऩुडैय; सऩ्मम् = शरीरत् तॊडर्बै; कळैयाये = तविर्त्तरुळ वेणुम्

गरणि-प्रतिपदार्थः - DP_३३१६ - ०७

अरि = परमसमर्थनाद, एऱे = वृषभवे, ऎन् = नन्न, अम्= सुन्दरवाद, पॊन् शुडरे = चिन्नदन्थ प्रकाशवुळ्ळवने, शॆम् कण् = कॆन्दावरॆयन्तॆ कण्णुळ्ल, करुमुहिले = कार्मुगिलिनन्थवने, ऎरि एय् = पामोन्नतवाद, पवळम्कुन्ऱे = हवळद बॆट्टदन्तॆ शोभिसुववने, नाल् तोळ् = नाल्कु तोळुगळ, ऎन्दाय् = नन्नस्वामिये, उनदु अरुळे = निन्न कृपॆयिन्द, पिरिया = अगलदन्थ, अडिमै = कैङ्कर्यवन्नु, (माडलु), ऎन्नै = नन्नन्नु, कॊण्डाय् = स्वीकरिसिरुववने, कुडन्दै तिरुमाले = कुम्भकोणद सर्वेश्वरने, तरियेन् इनि = इन्नु नानु सहिसलारॆ, उन् = निन्न, चरणम् तन्दु = निन्न चरणगळन्नु दयॆनीडि, ऎन् शन्मम् = नन्न जन्मवन्नु, कळैयाय् = कळॆयबेकु. (कळॆयुवन्तॆ, मत्तॆ बरदन्तॆ, माडु).

गरणि-गद्यानुवादः - DP_३३१६ - ०७

परमसमर्थनाद वृषभवे, नन्न, सुन्दरवाद हॊन्निन हॊळपुळ्ळवने, कॆन्दावरॆयन्तॆ कण्णुळ्ळवने, कार्मुगिले, परमोन्नतवाद हवळद बॆट्टदन्थवने. नाल्कुतोळुगळ्ळ स्वामिये, निन्न कृपॆयिन्द अगलदन्थ कैङ्कर्यक्कागि नन्नन्नु स्वीकरिसुववने, कुम्भकोणदल्लिरुव सर्वेश्वरने, इन्नु नानु सहिसलारॆ. निन्न चरणगळन्नु दयॆनीडि, नन्न जन्मवन्नु कळॆयबेकु.

गरणि-विस्तारः - DP_३३१६ - ०७

कॆलवु सुन्दरवाद रूपकगळिन्द भगवन्तनन्नु कीर्तिसि, तम्मन्नु उद्धरिसि, मुक्तिनीडबेकॆन्दु आळ्वाररु प्रार्थिसुत्तारॆ.

भगवन्त कॊब्बिद गूळियन्तॆ परमसमर्थ. अप्पटवाद हॊन्निन हॊळपुळ्ळवनु. कॆन्दावरॆयन्तॆ विशालवू आकर्षकवू आद कण्णुगळुळ्ळवनु. कार्मुगिलिनन्तॆ अवनु महोपकारि, परम उदारि. अत्युन्नतवाद हवळद बॆट्टदन्तॆ अवनु दिव्यसुन्दर. अवन कृपॆयू हागॆये. तन्न आश्रितरन्नु कैबिडदॆ उद्धरिसि, तन्न नित्यकैङ्कर्यदल्लि तॊडगिसुववनु. अवन कृपॆयुण्टादरॆ पुनर्जन्मविल्लदन्तागुवुदु.

ई पाशुरद मूलक आळ्वाररु बेडुवुदु अदन्ने – ऎन्दरॆ, अवरिगॆ भगवन्तनन्नु अगलिरलु सहिसलारद सङ्कट. आदष्टु बेग अवरिगॆ स्वामिय पादारविन्दगळन्नु दयॆ नीडि, तन्न आन्तरिकभक्तनन्नागि माडिकॊण्डु, तन्न नित्यकैङ्कर्यवन्नु स्वीकरिसुत्तिरबेकु ऎन्दु प्रार्थिसुत्तारॆ.

०८ कळैवाय् दुन्

विश्वास-प्रस्तुतिः - DP_३३१७ - ०८

कळैवाय् तुऩ्पम् कळैया तॊऴिवाय्
कळैगण् मऱ्ऱिलेऩ्,
वळैवाय् नेमिप् पडैयाय्। कुडन्दैक्
किडन्द मामाया,
तळरा वुडलम् ऎऩ्ऩ तावि
सरिन्दु पोम्बोदु,
इळैया तुऩताळ् ऒरुङ्गप् पिडित्तु
पोद इसैनीये। ५।८।८

मूलम् - DP_३३१७ - ०८

कळैवाय् तुऩ्पम् कळैया तॊऴिवाय्
कळैगण् मऱ्ऱिलेऩ्,
वळैवाय् नेमिप् पडैयाय्। कुडन्दैक्
किडन्द मामाया,
तळरा वुडलम् ऎऩ्ऩ तावि
सरिन्दु पोम्बोदु,
इळैया तुऩताळ् ऒरुङ्गप् पिडित्तु
पोद इसैनीये। ५।८।८

Hart - DP_३३१७

I do not know whether you wish
to take away my sorrow or not,
but I have no refuge except you with your round discus
the wonderful Māyan resting on the water in Kuḍandai:
When my body grows weak and life leaves my body,
give me your grace to hold to your feet tightly,
not leaving them and joining you:

प्रतिपदार्थः (UV) - DP_३३१७

वळैवाय् = वळैन्द वायैयुडैय; नेमि = सक्करत्तै; पडैयाय्! = आयुदमागवुडैयवऩे!; कुडन्दैक् किडन्द = तिरुक्कुडन्दैयिलिरुक्कुम्; मा माया! = मा मायऩे!; तुऩ्बम् = ऎऩदु तुऩ्बङ्गळै; कळैवाय् = नी कळैन्दालुम् सरि; कळैयादु ऒऴिवाय् = कळैयाविट्टालुम् सरि; कळै कण् = तुऩ्बङ्गळैप् पोक्कुम्; मऱ्ऱु = सरण् ऎऩक्कु; इलेऩ् = वेऱु ऒरुवरुम् इल्लै; तळरा उडलम् = शरीरम् तळर्न्दु; ऎऩदु आवि = ऎऩ् उयिरुम्; सरिन्दु = शरीरत्तै विट्टु; पोम्बोदु = पोगुम् कालम् आयिऱ्ऱु; इळैयादु = तळरामल्; उऩ् ताळ् = उऩ् तिरुवडिगळै; ऒरुङ्ग पिडित्तु = ऒरुमिक्कप् पिडित्तु; पोद = कॊण्डु पोग; इसै नीये = नीये अनुमति अरुळवेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३१७ - ०८

कळैवाय् = कळॆयुवॆयो, तुन्बङ्गळै = सङ्कटगळन्नु, कळॆयादु ऒऴिवाय् =कळॆयदॆ बिडुवॆयो, कळैकण् = शरण्यरन्नु, मट्रु इलेन् = बेरॊब्बरन्नु इल्लवागिद्देनॆ, वळैवाय् = बग्गिरुव (मॊनचागिरुव), नेमि पडैयाय् = चक्रायुधवन्नुळ्ळवने, कुडन्दैकिडन्द = कुम्भकोनदल्लि पवडिसिरुव, मामाय = महाश्चर्यकारिये, तळरा = शक्तिगुन्दिद, उडलम् = देहवु, ऎनदु आवि = नन्न प्राणवु, शरिन्दु = सरिदु, पोम् पोदु= होगुवाग, इळैयादु = शक्तिपूर्णवाद, उनताळ् = निन्न पादगळन्ने, ऒरुङु पिडित्तु = भद्रवागि हिडिदु, पोद = नडॆसुव, इशैनीये = कीर्तिवन्त नीने.

गरणि-गद्यानुवादः - DP_३३१७ - ०८

शरणागतियन्नु पडॆयुव भक्तनिगॆ इरबेकाद ऎरडु मुख्यवाद लक्षणगळन्नु (गुणगळन्नु) कुरितु इल्लि हेळलागुत्तिदॆ. ’शरणागति’ अथवा ’प्रपत्ति’यल्लि – ’अकिञ्चनत्व’ मत्तु ’अनन्यगतित्व’ ऎम्बिवु मूलभूतवादवु. “नानु दीन. अज्ञानि. रक्षकनिल्लदवनु. दरिद्र, नीच, पापि” – इत्यादि तन्न गुणगळन्नु भगवन्तनल्लि बहुनम्रतॆयिन्द निवेदिसिकॊळ्ळुवुदु ’अकिञ्चनत्व’. सर्वेश्वरनॊब्बनन्ने मनसार परिपूर्णवागि नम्बुवुदु. बेरॆ यारन्नू योचिसदॆ इरुवुदु. अवन हॊरतु तन्नन्नु उद्धरिसुववरे इल्ल ऎन्दु तिळियुवुदु. अदरन्तॆये नडॆदुकॊळ्ळुवुदु, इदु ’अनन्यगतित्व’. ई पाशुरदल्लि ई ऎरडु विषयगळन्नु निखरवागि हेळलागुत्तदॆ.

गरणि-विस्तारः - DP_३३१७ - ०८

’कळैवाय् तुन्बङ्गळै………………………..मट्रिलेन्’ – हुट्टु-सावुगळ सङ्कोलॆयन्नु नीनु परिहरिसुवॆयो इल्लवो? अदन्नु नानु गमनिसुवुदे इल्ल. ननगॆ नीने गति. नीने उपाय. नीने शरण्य. निन्न हॊरतु ननगॆ बेरॆ रक्षकरे इल्ल. निन्नन्नु मात्रवे नानु परिपूर्णवागि नम्बिद्देनॆ. नीने नन्न कैहिडिदु उज्जीवनगॊळिसबेकु. – इल्लि हेळिरुवुदॆल्ल ’अनन्यगतित्व’

“तळरावुडलमे………………………पोदु” – नन्न देह बरबरुत्त कृशवागि बिद्दु होगुव समय बरुत्तदॆ. नन्न प्राणदेहवन्नु बिट्टु होगुत्तदॆ. आग नन्न गति नीने आगि निन्तु, निन्न तिरुवडिगळन्नु बिडदॆ दृढवागि हिडियुवन्तॆ माडुव आश्चर्यकरवाद शक्ति निन्नल्लिदॆ. अदन्नु नीने नन्निन्द माडिसबेकु. ऎल्ला बगॆयल्लू नानु अशक्त. ननगॆ बेरॆ याव बगॆय आसरॆयू इल्ल. आद्दरिन्द, निन्नन्नॊब्बनन्ने नानु नम्बिद्देनॆ – इदे अकिञ्चनत्व.

आळ्वाररु हेळुत्तारॆ- हरितवाद चक्रायुधवन्नु हिडिदिरुव परमाश्चर्यकारिये, कुम्भकोणदल्लि पवडिसिरुव अर्चावतारिये, नीनु परमाश्चर्यकारि. नीनु एनन्नु बेकादरू नीनु माडबल्लवनु. नानादरो ऎल्ल विधदल्लू अशक्त. नन्निन्द एनेनू नडॆयदु. आद्दरिन्द, ननगॆ ऎल्ल रीतियल्लू नीने गति ऎन्दु नानु परिपूर्णवागि नम्बिद्देनॆ. नन्न पुनर्जन्मद सङ्कटदिन्द नीनु नन्नन्नु बिडुगडॆ माडिदरू सरियॆ. माडदॆ बिट्टरू सरियॆ. कृपॆमाडि नीनु नन्नल्लि ऒलियदिद्दरू सरियॆ. ई नन्न देह शिथिलवागि, नन्न प्राण अल्लिन्द हारिहोगुवाग, निन्न तिरुवडिगळन्नु बिडदॆ हिडिदिरुवन्तॆ माडुव कीर्तिवन्तनॆन्दु निन्नन्नु नानु दृढवागि नम्बिद्देनॆ. नीने ननगॆ गति. नीने नन्न उद्धारक, दयॆनीडुस्वामी.

०९ इशैवित्तॆन्नैयुन् ताळिणैक्कीऴ्

विश्वास-प्रस्तुतिः - DP_३३१८ - ०९

इसैवित् तॆऩ्ऩै युऩ्ताळ् इणैगीऴ्
इरुत्तुम् अम्माऩे,
असैविल् अमरर् तलैवर् तलैवा
आदि पॆरुमूर्त्ति,
तिसैविल् वीसुम् सॆऴुमा मणिगळ्
सेरुम् तिरुक्कुडन्दै,
असैविल् उलगम् परवक् किडन्दाय्।
काण वाराये। ५।८।९

मूलम् - DP_३३१८ - ०९

इसैवित् तॆऩ्ऩै युऩ्ताळ् इणैगीऴ्
इरुत्तुम् अम्माऩे,
असैविल् अमरर् तलैवर् तलैवा
आदि पॆरुमूर्त्ति,
तिसैविल् वीसुम् सॆऴुमा मणिगळ्
सेरुम् तिरुक्कुडन्दै,
असैविल् उलगम् परवक् किडन्दाय्।
काण वाराये। ५।८।९

Hart - DP_३३१८

O my father, you, the lord of the everlasting gods,
make me accept you and keep me beneath your feet:
As the everlasting world sings praises,
you, the great ancient god, rest on the water in divine Kuḍandai
where the waves bring precious diamonds
and leave them on the banks of the river:
Come to me, I yearn to see you:

प्रतिपदार्थः (UV) - DP_३३१८

ऎऩ्ऩै = ऎऩ्ऩै; इसैवित्तु = इसैयुम्बडि सॆय्दु; उऩ् ताळ् इणैक्कीऴ् = उऩ् तिरुवडिक्कीऴ्; इरुत्तुम् = कैङ्कर्यम् पण्णुम्बडि अरुळिऩ; अम्माऩे! = अम्माऩे!; असैवु इल् = असैवु इल्लाद; अमरर् तलैवर् = नित्यसूरिगळुक्कुळ् तलैवराऩ; तलैवा! = विष्वक्सेऩरुक्कुम् तलैवऩे!; आदिप् पॆरुमूर्त्ति! = मुऴुमुदऱ्कडवुळे!; तिसै विल् = ऎल्ला इडङ्गळिलुम्; वीसुम् सॆऴुमा = ऒळि वीसुम् सॆऴुमैयाऩ; मणिगळ् सेरुम् = रत्तिऩङ्गळ् सेरुमिडमाऩ; तिरुक्कुडन्दै = तिरुक्कुडन्दैयिल्; असैवु इल् = ओय्विल्लामल्; उलगम् परव = उलगम् ऎल्लाम् वणङ्गि; किडन्दाय्! = तुदिक्कुम्बडि सयऩित्तरुळ्बवऩे!; काण = नाऩ् कण्डु अनुबविक्कुम्बडि; वाराये = नी वरवेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३१८ - ०९

इशैवित्तु = ऒप्पिकॊण्डु, ऎन्नै = नन्नन्नु, उन् = निन्न, ताळ् इणैक्कीऴ् = पादगळ बळियल्लि, इरुत्तुम् = इरिसुव (इरिसिकॊण्डिरुव), अम्माने = स्वामिये, आशैवु इल् = अगलिकॆयिल्लद, अमरर् = अमरर, तलैवर् = देवेन्द्रन (ऒडॆयनाद), तलैवा = ऒडॆयने, तशैविल्लि = ऎल्लॆल्लूकान्तितुम्बिद, शॆमि = सुन्दरवाद, मामणिहळ् = महामणिगळु (रत्नगळु), शेरुम् = कूडिकॊण्डिरुव, तिरुक्कूडन्दै = पवित्रवाद कुम्भकोणदल्लि, अशैवु इल् = बिडुविल्लदन्तॆ, उलहम् = लोकगळॆल्ला, परव = स्तुतिसुवन्तॆ, किडन्दाय्= पवडिसिरुववने, काणलाराये = काणलारॆयल्ल!

गरणि-गद्यानुवादः - DP_३३१८ - ०९

ऒप्पिकॊण्डु नन्नन्नु निन्न पादगळ बळियल्लि इरिसिकॊण्डिरुव स्वामिये, अगलिकॆयिल्लद अमरर ऒडॆयन ओदॆयने, सुन्दरवाद श्रेष्ठरत्नगळु कूडिरुव कुम्भकोणदल्लि बिडुविल्लदन्तॆ लोकगळॆल्ला स्तुतिसुवन्तॆ पवडिसिरुववने, नीनु काणलारॆयल्ल!

गरणि-विस्तारः - DP_३३१८ - ०९

भगवन्तन अडिदावरॆगळन्नु सेवॆ माडलु अवकाशवन्नित्त स्वामियु कृपॆदोरि तम्मकण्णमुन्दॆ अर्चावतारियागि काणुत्तिरुवने हॊरतु निजस्वरूपदल्लि तोरिकॊळ्ळलिल्लवल्ल ऎन्दु परितपिसुत्तारॆ.

“इशैनित्तु………………अम्मने” – भगवन्तनिगू आळ्वाररिगू ऒन्दु बगॆय स्थिरवाद ऒप्पन्दवागिदॆयॆन्दू, अदरन्तॆ तावु स्वामिय अनवरत पादसेवॆ माडलु अवकाशवागिदॆयॆन्दू हेळुत्तारॆ. इदे आ ऒप्पन्द. आदरॆ, भगवन्तनु तमगॆ प्रत्यक्षनागि स्वस्वरूपवन्नु इन्नू तोरिसलिल्लवल्ल ऎम्बुदु अवर पेचाट.

“तिशैवु इल्………………….किडन्दाय्’ – ब्रह्मलोकदिन्द हिडिदु भूमण्डलदवरॆगॆ इरुव ऎल्ला लोकगळवरु तन्नन्नु पूजिसि कृतार्थरागलॆन्दु भगवन्तनु कुम्भकोणक्षेत्रदल्लि अर्चामूर्तियागि नॆलसिद्दानॆ. इदु कुम्भकोणक्षेत्रद हिरिमॆयन्नु प्रसिद्धपडिसुव विषय ऎन्दन्तॆ.

आळ्वाररु हेळुत्तारॆ- स्वामी, कुम्भकोण क्षेत्रदल्लि पवडिसिरुव अर्चावतारिये, नीनु नन्नल्लि माडिकॊण्ड ऒप्पन्दक्कॆ तक्कन्तॆ नन्नन्नु निन्न अनवरत पादसेवकनन्नागि स्वीकरिसिरुवुदु दिटवे. आदरॆ, निन्न स्वस्वरूपदल्लि नन्न कण्ण मुन्दॆनीनु काणिसिकॊळ्ळलारॆया? हागॆ माडलिल्लवल्ल ऎन्नुत्तारॆ.

१० वारावरुवाय् वरुमॆन्

विश्वास-प्रस्तुतिः - DP_३३१९ - १०

वारा वरुवाय् वरुमॆऩ् माया। माया मूर्त्तियाय्,
आरा अमुदाय् अडियेऩ् आवि अगमे तित्तिप्पाय्,
तीरा विऩैगळ् तीर ऎऩ्ऩै आण्डाय्। तिरुक्कुडन्दै
ऊराय्।उऩक्काट्पट्टुम् अडियेऩ् इऩ्ऩम् उऴल्वेऩो? ५।८।१०

मूलम् - DP_३३१९ - १०

वारा वरुवाय् वरुमॆऩ् माया। माया मूर्त्तियाय्,
आरा अमुदाय् अडियेऩ् आवि अगमे तित्तिप्पाय्,
तीरा विऩैगळ् तीर ऎऩ्ऩै आण्डाय्। तिरुक्कुडन्दै
ऊराय्।उऩक्काट्पट्टुम् अडियेऩ् इऩ्ऩम् उऴल्वेऩो? ५।८।१०

Hart - DP_३३१९

You, formless, are my Maayan and divine nectar,
living sweetly in the heart of me, your slave:
Ruling me, you have removed the karma
that seemed impossible to remove
and you have made me your devotee, O god of divine Kuḍandai:
How can I suffer any more in this world?

प्रतिपदार्थः (UV) - DP_३३१९

वारा = तिरुवुरुवत्तोडु वरामल्; अरुवाय् = अरुवमाय्; वरुम् = ऎऩ् मऩक्कण् मुऩ् तोऩ्ऱुबवऩे!; ऎऩ् माया! = ऎऩ् मायऩे!; माया मूर्त्तियाय्! = माय मूर्त्तियाय्त् तोऩ्ऱुबवऩे!; आरा = ऎव्वळवु अऩुबवित्तालुम् तिरुप्ति पिऱवाद; अमुदाय्! = अमुदम् पोऩ्ऱवऩे!; अडियेऩ् आवि = ऎऩ् मऩदुक्कुळ्ळे; अगमे तित्तिप्पाय्! = तित्तित्तिरुक्कुमवऩे!; तीरा विऩैगळ् = तीराद विऩैगळै; तीर ऎऩ्ऩै = तीरुम्बडियाग अडियेऩै; आण्डाय्! = आट्कॊण्डु अरुळिऩवऩे!; तिरुक्कुडन्दै = तिरुक्कुडन्दैयै; ऊराय्! = ऒप्पऱ्ऱ ऊराय्क् कॊण्डवऩे!; अडियेऩ् उऩक्कु = अडियेऩ् उऩक्कु; आट्पट्टुम् = अडिमैप्पट्टुम्; इऩ्ऩम् = इऩ्ऩमुम् इङ्गु; उऴल्वेऩो? = अलैन्दु तिरिवेऩो?

गरणि-प्रतिपदार्थः - DP_३३१९ - १०

वारा = सरूपियागि बरदॆ इद्दरू, अरु आय् = अरूपियागि, वरुम् = बरुव, ऎन्= नन्न, आश्चर्यकारिये, माया मूर्त्ति आय् = आश्चर्यकरवाद मूर्तियादवने, आरा अमुदु आय् = तृप्तितारद अमृतवे आदवने, अडियेन् आवि = नन्न प्राणद (आत्मन), अहमे = मनॆयन्ने, तित्तिप्पु आय् = मधुरवन्नागि माडिदवने, तीरा = मुगियद (कॊनॆगाणद), विनैहळ् = पापगळु, तीर = कॊनॆगाणुवन्तॆ, ऎन्नै = नन्नन्नु, आण्डाय् = आळुववने, तिरुक्कूडन्दैलूरा = पवित्रवाद कुम्भकोण क्षेत्रदल्लि नॆलसिरुवने, उनक्कु= निनगॆ, आट्टट्टुम् = दासनागियू (आळ्+पट्टुम् = आट्टट्टुम्), अडियेन् = पादसेवकनु, इन्नम् = इन्नु मुन्दॆयू, उऴल् वेनो = क्लेशपडुवॆनो?

गरणि-गद्यानुवादः - DP_३३१९ - १०

सरूपियागि बरदॆ इद्दरू, अरूपियागि बरुव नन्न मायाविये, आश्चर्यकारकवाद मूर्तियादवने, तृप्तितारद अमृतवे आदवने, पादसेवकनाद नन्न प्राणद मनॆयन्ने मधुरवन्नागि माडिदवने, पवित्रवाद कुम्भकोण क्षेत्रदल्लि नॆलसिरुववने, कॊनॆगाणद पापगळु कॊनॆगाणुवन्तॆ नन्नन्नु आळिदवने (रक्षिसिदवने) निनगॆ दासनागियू, पादसेवकनाद नानु इन्नू मुन्दॆयू क्लेशपडुवॆनो?

गरणि-विस्तारः - DP_३३१९ - १०

’भगवन्तन पादसेवकराद तमगॆ इन्नॆष्टुकाल तमगॆ इहलोकद क्लेश अण्टिकॊण्डिरुवुदु? ऎन्दु उद्गरिसुत्तारॆ. ई जीवनवन्नु बेगलॆ तडॆमाडि तम्मन्नु स्वामियु अवन सान्निध्यक्कॆ सेरिसिकॊळ्ळबेकॆम्ब आशॆयन्नु ई मूलक व्यक्तपडिसुत्तिद्दारॆ.

’वारा……………………माया” – अर्चावतारियू, दिव्यसुन्दर विग्रहवू आगिरुव भगवन्तनन्नु आळ्वाररु कुम्भकोणदल्लि कण्डु आनन्दिसिदरू, अदरिन्द तृप्तरागदॆ, स्वामिय निजरूपवन्नु कण्णार काणबेकॆन्दु हम्बलिसिदरष्टॆ. अदु अवरिगॆ लभिसलिल्लवागि, मनस्सिगॆ क्लेशवे आयितु. आदरॆ, भगवन्तनु आश्चर्यकरवाद मायारूपदिन्द बन्दु तम्म आत्मनॊडनॆ कलॆतु आनन्दवन्नु तन्दुदक्कागि आळ्वाररिगॆ आनन्दवागुत्तदॆ.

“अडियेन् आवि…………………..तित्तिप्पु आय्” – पाद सेवकनाद तन्न प्राणवन्नू आत्मवन्नू स्वामियु मनॆ माडिकॊण्डु, अदन्नु अत्यन्त मधुरगॊळिसिदनल्ल!

“तीराविनैहळ्…………………….आण्डाय्” – मानवनागि इहलोकदल्लि इरुववरॆगॆ, अवनु पडॆदुकॊण्ड अनेक कन्मगळ पापद हॊरॆयु हॆच्चुत्तले होगुत्तदॆ. अदु कॊनॆगाणद (तीरद) हॊरॆये आगुत्तदॆ. आ बगॆय पापसङ्कलनवन्नू भगवन्तनु कॊनॆगाणिसि कृपॆतोरिदनल्ल! तम्मन्नु रक्षिसिदनल्ल!

“उनक्काट्टाट्टुम् आदिये निन्न मुम् उऴल् वेनो”? – स्वामि, नीनु कृपॆमाडि नन्नन्नु पादसेवकनन्नागि माडिकॊण्डिद्दी. ई लोकद क्लेशगळु इन्नु मुन्दॆयू अण्टिकॊण्डिरुवुदक्कॆ साध्यवे? इवुगळिन्द इन्नु मुन्दॆयू बाधॆपडबेके? ई क्लेशगळु नन्नन्नु अण्टिकॊण्डिरुवुदक्कॆ साध्यवे? ऎल्लवू तीरा नानु परमपददल्लि निन्न नित्यकैङ्कर्यक्कॆ योग्यनागिरुवन्तॆ माडि नन्नन्नु करुणिसलारॆया?

आळ्वाररु हेळुत्तारॆ- जन्मजन्मगळल्लू पापमाडुत्ता, नानु भरिसलारद पापद हॊरॆयिन्द क्लेशपडुत्तिद्देनॆ. कुम्भकोण क्षेत्रदल्लि नॆलसिरुव दिव्यसुन्दरनाद अर्चावतारिये निन्नदु बलु विचित्रवाद रीति. ननगॆ निन्न निजरूपवन्नु तोरदॆ इद्दरू सह, नीनु अरूपियागि याव मायॆयिन्दलो बन्दु नन्न अन्तरङ्गवन्नु मनॆमाडिकॊण्डिद्दी. नन्नप्राण आत्मगळ मनॆयन्ने मधुरगॊळिसिद्दी. नन्नन्नु निन्न पादसेवकनन्नागि स्वीकरिसिद्दी. स्वामी, इन्थ ननगॆ, इन्नु मुन्दॆयू ई लोकद क्लेशगळु नन्नन्नु बाधिसुवन्तॆ माडुवॆया? अथवा, परमपददल्लि निन्न नित्यकिङ्करनन्नागि माडिकॊण्डु, आनन्ददिन्द निन्न पाद सेवॆयल्लि तॊडगुवन्तॆ माडिकॊळ्ळुवॆयो? ऎल्लवू निन्न इच्छॆगॆ सेरिद्दु.

११ उऴलैयॆन् पिन्

विश्वास-प्रस्तुतिः - DP_३३२० - ११

“उऴलैय्+++(=दण्ड)+++-ऎन्बिन्+++(=अस्थि-)+++ पेय्च्चि+++(=राक्षसी)+++,, मुलैय् ऊडु+++(=सह)+++ अवळै उयिर् उण्डान्,
कऴल्गळ्+++(=चरणौ)+++-अवैये शरणागक् कॊण्ड कुरुगूर् शाठकोपन्,
कुऴलिन् मलियच्चॊन्न ओरायिरत्तुळिप्पत्तुम्,
मऴलै तीरवल्लार् कामर् मानेय् नोक्कियर् क्के.

मूलम् - DP_३३२० - ११

उऴलै यॆऩ्पिऩ् पेय्च्चि मुलैयूडु
अवळै युयिरुण्डाऩ्,
कऴल्गळ् अवैये सरणाक् कॊण्ड
गुरुगूर्च् चडगोबऩ्,
कुऴलिल् मलियच् चॊऩ्ऩ ओरायिरत्तुळ् इप्पत्तुम्
मऴलै तीर वल्लार् कामर् माऩेय् नोक्कियर्क्के। ५।८।११

Hart - DP_३३२०

Sadagopan of Kuruhur took refuge in the feet of the lord
and composed a thousand pāsurams sweeter than the music of the flute
to the god who drank milk from the devil Putana and killed her:
If devotees learn and recite these ten pāsurams
they will be like Kama, the god of love,
for women with lovely doe-like eyes:

प्रतिपदार्थः (UV) - DP_३३२०

उऴलै ऎऩ्बिऩ् = तडिबोऩ्ऱ ऎलुम्बुगळैयुडैय; पेय्च्चि मुलैयूडु = पूदऩैयिऩ् पालोडु; अवळै उयिर् = अवळ् उयिरैयुम्; उण्डाऩ् = उण्डवऩाऩ कण्णऩिऩ्; कऴल्गळ् अवैये = तिरुवडिगळैये; सरणागक् कॊण्ड = सरणमागप् पऱ्ऱिऩ; गुरुगूर् = तिरुक्गुरुगूरिल् अवतरित्त; सडगोबऩ् = नम्माऴ्वार्; कुऴलिऩ् मलिय = कुऴलोसैयैक् काट्टिलुम् इऩिदाग; सॊऩ्ऩ = अरुळिच् चॆय्द; ओर् आयिरत्तुळ् = ऒप्पऱ्ऱ आयिरम् पासुरङ्गळुळ्; इप् पत्तुम् = इन्दप् पत्तुप्पासुरङ्गळुम्; मऴलै तीर = इवर् सॊऩ्ऩ आऱ्ऱामैयोडे; वल्लार् = ओद वल्लवर्गळ्; माऩ् एय् = माऩ्बोऩ्ऱ पार्वैयुडैय; कामर् = पॆण्गळाल्; नोक्कियर्क्के = आदरिक्कत् तक्कवर् आवर्

गरणि-प्रतिपदार्थः - DP_३३२० - ११

उऴलै = नॊगदन्तॆ बलिष्ठवाद, ऎन्पिन् = ऎलुबुगळुळ्ळ, पेय्च्चि = राक्षसिय, मुलै ऊडु = मॊलॆय नडुवॆ (मॊलॆयन्नुण्णुवुदरॊळगॆ), अवळै = अवळ, उयिर् उण्डान् = प्राणगळन्ने उण्डवन, कऴल्हळ् अवैये = तिरुवडिगळन्ने, शरण् आह = शरण्यवागि, कॊण्ड = स्वीकरिसिद, कुरुगूर् शडहोपन् = तिरुक्कूरुहूरिन शठगोपनु (नम्माळ्वाररु), कुऴलिन् मलिय् = कॊळलिन नादक्किन्तलू इनिदागि, शॊन्न = हेळिद, ओर् आयिरत्तुळ् = ऒन्दु साविरदल्लि, इपत्तुम् = ई हत्तन्नू, मऴलैतीर = अज्ञानवु तीरुवन्तॆ, वल्लार् = बल्लवरु, कामर् = इष्टवाद्वरु, मान् एय् = जिङ्कॆयन्तॆ, नोक्कियर् क्के = नोटवुळ्ळवरिगे.

गरणि-गद्यानुवादः - DP_३३२० - ११

नॊगदन्तॆ बलिष्ठवाद ऎलुबुगळुळ्ळ राक्षसिय मॊलॆयन्नुण्णुव नडुवॆ, अवळ प्राणगळन्ने उण्डवन तिरुवडिगळन्ने शरण्यवागि स्वीकरिसिद, तिरुक्कूरुहूरिन शठगोपनु (नम्माळ्वाररु) कॊळलिन नादक्किन्तलू इनिदागि हेळिद ऒन्दु साविरदल्लि ईहत्तन्नू अज्ञानवु तीरुवन्तॆ बल्लवरु जिङ्कॆयन्तॆ नोटवुळ्ळवरिगॆ बहळ इष्टवादवरु आगुत्तारॆ.

गरणि-विस्तारः - DP_३३२० - ११

ई तिरुवाय् मॊऴिय कडॆय पाशुर इदु. भगवन्तन गुणस्वभावगळन्नु कीर्तिसुत्ता, अवनन्नु पडॆदुकॊळ्ळुवुदक्कॆ बेकाद भक्तिप्रपत्तिगळ स्वरूपवन्नू मुख्यवागि इदु तिळिसुत्तदॆ. भक्तनादवनु भगवद्विषयवाद चिन्तनॆगळन्नु मनस्सिनल्लि तुम्बिट्टुकॊळ्ळबेकु. पवित्रक्षेत्रगळल्लि भगवन्तन सम्मुखदल्लि निन्तकूडले अन्तरङ्गवु करगि नीरागुवन्तिरबेकु. स्वामियन्नु अवन निजस्वरूपदल्लिये कण्डु आनन्दिसलिल्लवल्ला, अवन तिरुवडिगळ सेवॆगॆ अवकाश दॊरॆयलिल्लवल्ला ऎम्ब कॊरगु हत्तिरबेकु. भगवन्तनन्नु अनन्यवागि भजिसि, पूजिसि, चिन्तिसुत्ता अवन कृपॆयन्नु पडॆदुकॊळ्ळुवुदक्कॆ सर्वप्रयत्न माडबेकु. तन्न दीनतॆयन्नू, अशक्ततॆयन्नू भगवन्तनल्लि तोडिकॊण्डु, अवनन्नु ऒलिसिकॊळ्ळलु यत्निसबेकु. स्वामियु तन्नन्नु अवन अनन्यभक्तनन्नागि माडिकॊण्डु तन्निन्द नित्यकैङ्कर्यवन्नु ऎडॆबिडदन्तॆ स्वीकरिसिकॊळ्ळुवन्तागबेकु मुख्यवागि, भगवन्तनन्नु ऒलिसिकॊळ्ळुवुदक्कॆ माडबेकादद्दॆल्ला माडुत्ता, स्वामिय पूर्णकृपॆगॆ पात्रनागि, भक्तनु तन्न प्रापञ्चिक क्लेशगळन्नु नीगिसिकॊण्डु, परमपददल्लि अवन नित्यकिङ्करनागि, अवन पादसेवॆयन्नु अनवरत माडुवन्तागबेकु. अनन्यभक्तन लक्षणगळे इवु.

भगवन्तनु अत्यन्त आश्चर्यकारि. श्रीकृष्णावतारियागि भगवन्तनु इन्नू ऎळॆयकण्डनागिरुवागले, पूतनियॆम्ब राक्षसियु कंसनिम्द प्रेरितळागि, अवनन्नु कॊल्लुवुदक्कागि नन्दगोकुलक्कॆ बन्दळु. अल्लि अवळु तायि यशोदॆय रूपवन्नु तळॆदु, वञ्चनॆयिन्द अवनन्नॆत्तिकॊण्डु कपटद प्रीतियन्नु तोरिसुत्ता, तन्न विषद मॊलॆयन्नूडिसिदळु. अवळ कपटवन्नरित स्वामियु, सन्तोषदिन्द अवळ मॊलॆहालन्नु चप्परिसि कुडियुत्तले, अदरॊडनॆ अवळ प्राणगळन्ने हीरि अवळन्नु कॊन्दु हाकिदनु मत्तु अवळ कपटवन्नु बयलुमाडिदनु.

दुष्टदमननाद भगवन्तन तिरुवडिगळन्ने शरण्यवागि स्वीकरिसि, अवुगळन्नु पट्टागि हिडिदु, तन्न जन्मवन्नु सार्थकगॊळिसिकॊण्ड (परमपदवासियाद) तिरुक्कूरुहूरिन निवासियाद शठगोपनु (नम्माळ्वाररु) भगवन्तन अनन्तकल्याण गुणस्वभावगळन्नु कॊण्डाडलु रचिसिद ऒन्दु साविर पाशुरगळु श्रीकृष्णपरमात्मन कॊळलिन नादक्किन्तलू इनिदागिवॆ. अवुगळल्लि ई हत्तु पाशुरगळन्नादरू कलितु चॆन्नागि अरितुकॊण्डवरु, तम्म कामिगळन्नु आकर्षिसुव जिङ्कॆय कण्णुळ्ळ युवतियरु आकर्षिसुवन्तॆ, परमपुरुषनॆडॆगॆ आकर्षितरागि, अवनिगॆ अत्यन्त प्रियरागुत्तारॆ. हीगिदॆ ई तिरुवाय् मॊऴिय फलश्रुति!