०७ नोट्रनोन्बु नोट्रनोन्बिलेन्

नोट्रनोन्बु

०१ नोट्रनोन्बिलेन् नुण्णऱिविलेन्

विश्वास-प्रस्तुतिः - DP_३२९९ - ०१

नोऱ्ऱ नोऩ्पिलेऩ् नुण्णऱि विलेऩागिलुम्
इऩि युऩ्ऩैविट्टु,ऒऩ्ऱुम्
आऱ्ऱ किऩ्ऱिलेऩ् अरविऩणै यम्माऩे,
सेऱ्ऱुत् तामरै सॆन्नॆ लूडुमलर् सिरीवर मङ्गलनगर्,
वीऱ्ऱिरुन्द ऎन्दाय्। उऩक्कु मिगैयल्ले ऩङ्गे। ५।७।१

मूलम् - DP_३२९९ - ०१

नोऱ्ऱ नोऩ्पिलेऩ् नुण्णऱि विलेऩागिलुम्
इऩि युऩ्ऩैविट्टु,ऒऩ्ऱुम्
आऱ्ऱ किऩ्ऱिलेऩ् अरविऩणै यम्माऩे,
सेऱ्ऱुत् तामरै सॆन्नॆ लूडुमलर् सिरीवर मङ्गलनगर्,
वीऱ्ऱिरुन्द ऎन्दाय्। उऩक्कु मिगैयल्ले ऩङ्गे। ५।७।१

Hart - DP_३२९९

However much tapas I may have done,
I am not wise and will never be able
to do anything without your grace:
My father, our god, rests on a snake bed
and stays in auspicious Srivaramangalam
where lotuses grow in the mud among the good paddy:
O lord, you are the highest god—
there is no god higher than you:

प्रतिपदार्थः (UV) - DP_३२९९

नोऱ्ऱ = नाऩागच् चॆय्द; नोऩ्बु इलेऩ् = कर्म योगम् इल्लै; नुण् = आगैयाल् सूक्ष्ममाऩ; अऱिवु इलेऩ् = अऱिवुम् इल्लै; आगिलुम्इऩि = आगिलुम्इऩि; उऩ्ऩै विट्टु = उऩ्ऩै विट्टु; ऒऩ्ऱुम् आऱ्ऱ = ऒरु क्षणमुम्; किऱ्किऩ्ऱिलेऩ् = पिरिन्दिरुक्क इयलादवऩ्; अरविऩ् = आदिशेषऩै; अणै = पडुक्कैयागक्कॊण्ड; अम्माऩे! = ऎम्बॆरुमाऩे!; सेऱ्ऱु = सेऱ्ऱु निलङ्गळिले; सॆन्नॆल् ऊडु = नॆऱ्पयिर्गळिडैये; मलर् तामरै = तामरैगळ् मलर्गिऩ्ऱ; सिरी वर मङ्गल = सिरीवरमङ्गलमॆऩ्ऩुम्; नगर् वीऱ्ऱिरुन्द = नगरिल् वीऱ्ऱिरुक्कुम्; ऎन्दाय्! = ऎऩ् तन्दैये!; अङ्गे उऩक्कु = काप्पाऱ्ऱुम् उऩक्कु काक्कप्पड वेण्डिय; मिगै अल्लेऩ् = नाऩ् मिगै अल्लेऩ्

गरणि-प्रतिपदार्थः - DP_३२९९ - ०१

नोट्रनोन्बिलेन् = व्रतगळन्नु माडिदवनल्ल् (माडिद व्रतगळिल्ल), नुण् = सूक्ष्मवाद (सम्पूर्णवाद), अऴिविलेन्= तिळिवळिकॆयुळ्ळवनल्ल (ज्ञानियल्ल), आहिलुम् = आदरू, (हीगिद्दरू), इनि = इन्नु, उन्नैविट्टु = निन्नन्नु बिट्टु, आट्र = बहळवागि, किऱ् किन्ऱेन् = स्वतन्तिर्सि बाळुववनल्ल (अहङ्कारपडुववनल्ल), अरवु अणै अम्माने = सर्पद हासुगॆ स्वामिये, शेट्रु = कॆसरिन, तामरै = तावरॆयु, शॆन्नॆल् ऊडु = कॆम्बत्तद नडुवॆ, मलर् = अरळुव, शिरीवर मङ्गळ् नहर् = तिरुशीर्वर मङ्गळनगरदल्लि, वीट्रिरुन्द = नॆलसिरुव, ऎन् दाय् = नन्न स्वामिये, उनक्कु = निनगॆ, मिशै अल्लेन् अङ्गे = अल्लिये निन्नन्नु अनुभविसिदवनल्ल.

गरणि-गद्यानुवादः - DP_३२९९ - ०१

हाविन हासुगॆय स्वामिये, कॆम्बत्तद नडुवॆ कॆसरिनल्लि अरळुव तावरॆयु तिरुशीर्वरमङ्गळ नगरदल्लि नॆलसिरुव ऎन्न तन्दॆये, नानु व्रतगळन्नु माडिदवनल्ल. सूक्ष्मवाद (सम्पूर्णवाद) ब्रह्मज्ञानियल्ल. (तिळिवळिकॆयुळ्ळवनल्ल). आदरू, इन्नु निन्नन्नु बिट्टु बहळवागि स्वतन्त्रिसि बाळुववनल्ल (अहङ्कारपडुववनल्ल.)

गरणि-विस्तारः - DP_३२९९ - ०१

तिरुशीर्वर मङ्गळ क्षेत्रदल्लि नॆलसिरुव अनन्तशयननाद स्वामियन्नु कुरितु आळ्वाररु हेळुत्तारॆ मत्तु आ स्वामियल्लि तम्म बिन्नहवन्नु हेळिकॊळ्ळुत्तारॆ.

“नोट्रनोन्बिलेन्” – ’नोन्बु’ ऎन्दरॆ व्रत – विधिपूर्वकवाद कर्म. व्रतक्कॆ माडबेकाद विधियन्नु चाचुतप्पदन्तॆ आचरिसुवुदरिन्द सत्फल लभिसुवुदॆन्दु हेळुत्तारॆ. फलापेक्षॆयिल्लदन्तॆ माडुव कर्मगळु इवॆ. अवु भगवत्प्रीतियादवु. अन्थ व्रतगळु श्रेष्ठवादवु ऎन्नुत्तारॆ. आळ्वाररु हेळुवुदु कर्मबन्धनदल्लि अवरु सिक्किबीळलिल्ल ऎन्दु. सत्कर्मगळन्नु तावु माडलिल्ल ऎन्नुत्तारॆ.

“मण् अऱिवु इलेन्” – भगवन्तन बगॆगॆ ज्ञानवन्नु सम्पादिसलु वेद शास्त्र पुराण इतिहासादि ज्ञानभण्डारवे इदॆ. गुरुविन मूलक अवुगळन्नु अभ्यासमादि ब्रह्मज्ञानवन्नु पडॆदुकॊळ्ळबेकु. इदन्ने ’नुण्णऱिवु” ऎन्नलागिदॆ. प्रापञ्चिक ज्ञानवन्नु सूक्ष्मज्ञानवॆन्नुवुदिल्ल.

“आहिलुम्” – व्रताचरणॆ अथवा सत्कर्मगळ मूलकवागलि, भगवद्विषयिकवाद ज्ञानदिन्दलागलि, भगवन्तनन्नु अरितुकॊळ्ळुवुदक्कॆ आगदॆ होदरू सह – तावु अज्ञानियागिद्दरू सह.

“उन्नैविट्टु ऒन्ऱुम् आत्रहिर् किन्ऱेन्” – निन्नन्नु हॊरतु नानु याव रीतियल्लू स्वतन्त्रिसि वर्तिसुववनल्ल. ’नानु’ ’नन्नदु’ ऎन्दु हॆम्मॆपडुववनल्ल.

“अरवणैयम्माने” – हावन्नु हासुगॆयन्नागि माडिकॊण्डु इरुव स्वामि ऎन्दरॆ श्रीमन्नारायण – महाविष्णु.

“शेट्रुतामरै शॆन्नॆल्लूडु मलर् शिरिवर मङ्गळनहर् वीट्रिरुन्द वॆन्दाय्” – तिरुश्रीवर मङ्गळम् ऎम्बुदु पवित्रक्षेत्र. अल्लि नॆलसिरु जगद्रक्षकनाद अर्चावतारियाद स्वामि.

“उनक्कू मिशै इल्लेन् अल्लेन्” – निन्न रक्षणॆगॆ ऒळपडदॆ इरुववनल्ल – ऎन्दरॆ, निन्न रक्षणॆगॆ नानु तप्पदॆ ऒळपट्टवनु.

आळ्वाररु हेळुत्तारॆ- शेषशयननागिरुववने, तिरुश्रीवरमङ्गळवॆम्ब पवित्रक्षेत्रदल्लि नॆलसिरुव अर्चावतारिये, नानु व्रतळे मुन्ताद सत्कर्मगळन्नु माडिदवनल्ल. ब्रह्मज्ञानियल्ल. आदरू, निन्न हॊरतु ननगॆ बेरॆ याव रक्षकरन्नू यारन्नू कण्डिल्ल. याव बगॆयल्लू स्वतन्त्रिसि नडॆदुकॊण्डवनल्ल. अहङ्कारपट्टवनल्ल. नीने नन्नन्नु कैहिडिदु रक्षिसबेकु.

०२ अङ्गुट्रेनल्लेनिङ्गुट्रेनल्लेन् उन्नैक्काणुमवाविल्

विश्वास-प्रस्तुतिः - DP_३३०० - ०२

अङ्गुऱ्ऱे ऩल्ले ऩिङ्गुऱ्ऱे ऩल्लेऩ्
उऩ्ऩैक् काणुम् अवाविल् वीऴ्न्दु,नाऩ्
ऎङ्गुऱ् ऱेऩुमल् लेऩिलङ्गैसॆऱ्ऱ अम्माऩे,
तिङ्गळ् सेर्मणि माडम् नीडु सिरीवर मङ्गल नगरुऱै,
सङ्गु सक्करत् ताय्।तमि येऩुक् करुळाये। ५।७।२

मूलम् - DP_३३०० - ०२

अङ्गुऱ्ऱे ऩल्ले ऩिङ्गुऱ्ऱे ऩल्लेऩ्
उऩ्ऩैक् काणुम् अवाविल् वीऴ्न्दु,नाऩ्
ऎङ्गुऱ् ऱेऩुमल् लेऩिलङ्गैसॆऱ्ऱ अम्माऩे,
तिङ्गळ् सेर्मणि माडम् नीडु सिरीवर मङ्गल नगरुऱै,
सङ्गु सक्करत् ताय्।तमि येऩुक् करुळाये। ५।७।२

Hart - DP_३३००

I can do nothing there,
I can do nothing here:
My only desire is to see you, but there is nowhere I can have that:
My father with a conch and discus in your hand,
destroyer of Lanka, who stay in Srivaramangalam
where tall palaces studded with jewels touch the moon,
I am lonely: Give me your grace:

प्रतिपदार्थः (UV) - DP_३३००

अङ्गुऱ्ऱेऩ् = ऎन्द ऒरु सादऩैयुम् सॆय्दु परमबदत्तिल्; अल्लेऩ् = इरुप्पवऩ् अल्लेऩ्; इङ्गुऱ्ऱेऩ् = इङ्गु संसारिगळोडु सेर्न्दु; अल्लेऩ् = इरुप्पवऩुम् अल्लेऩ्; उऩ्ऩैक् काणुम् = उऩ्ऩैक् काणवेण्डुम् ऎऩ्ऱ; अवाविल् वीऴ्न्दु = अवाविल् वीऴ्न्दु; नाऩ् ऎङ्गुऱ्ऱेऩुम् = एदावदु उपायम् सॆय्बवऩुम्; अल्लेऩ् = अल्लेऩ्; इलङ्गै सॆऱ्ऱ = इलङ्गैयै अऴित्त; अम्माऩे = पॆरुमाऩे!; तिङ्गळ् सेर् = सन्दिरऩ् अळवु उयर्न्द; मणि माड = मणिमयमाऩ माडङ्गळैयुम्; नीडु = विसालमाऩ वीदिगळैयुम् उडैय; सिरीवर मङ्गल = सिरीवरमङ्गलमॆऩ्ऩुम्; नगर् उऱै = नगरिल् इरुक्कुम्; सङ्गु सक्करत्ताय्! = सङ्गु सक्करम् उडैयवऩे!; तमियेऩुक्कु = अडियेऩुक्कु; अरुळाये = अरुळ् पुरिय वेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३०० - ०२

अङ्गु = अल्लि (परमपददल्लि, मेलण लोकगळल्लि), उट्रेन् अल्लेन् = कूडिकॊण्डवनल्ल, इङ्गु = इल्लि (ई लोकदल्लू, सज्जनर नडुवॆ), उट्रेन् अल्लेन् = कूडिकॊण्डवनल्ल, उन्नै काणुम् = निन्नन्नु काणबेकॆम्ब अपाविल् = महदाशॆयल्लि, वीऴ्न्दु = बिद्दु, नानु = नानु, ऎङ्गु = ऎल्लियू (यार नडुवॆयू), उट्रेनुम् अल्लेन् = कूडिकॊण्डवनू अल्ल, इलङै = लङ्कॆयन्नु, शॆट्र = नाशपडिसिद, अम्माने = स्वामियो, तिङ्गळ् शेर् = चन्द्रनन्नु निलुकुवन्थ, मणि माड = रत्नगळिन्द कूडिद (सुन्दरवाद) महडिमनॆगळिन्दलू, नीडु= विशालवाद नेरवाद रस्तॆगळिन्दलू, कूडिरुव, शिरीवरमङ्गलनहर् = तिरुशिरीवरमङ्गळ नगरदल्लि, उऱै = नॆलसिरुव, शङ्गु शक्करत्ताय् = शङ्खचक्रगळवने, तमियेनुक्कु = गतिहीननाद ननगॆ, अरुळाय् = कृपॆमाडु.

गरणि-गद्यानुवादः - DP_३३०० - ०२

लङ्कॆयन्नु नाशपडिसिद स्वामिये, चन्द्रनन्नु निलुकुवन्थ रत्नगळिन्द तुम्बिद, सुन्दरवाद महडिमनॆगळिन्दलू, विशालवाद नेरवाद बीदिगळिन्दलू कूडिरुव तिरुशिरीवरमङ्गळ नगरदल्लि नॆलसिरुव शङ्खचक्रगळन्नु धरिसिदवने, नानु मेलिन लोकगळल्लू कूडिकॊण्डवनल्ल. ई लोकदल्लू कूडिकॊण्डवनल्ल. निन्नन्नु काणबेकॆम्ब महदाशॆयल्लि बिद्दु, ऎल्लियू, यार नडुवॆयू कूडिकॊण्डवनल्ल. ऒण्टिगनागिरुव, गतिहीननागिरुव ननगॆ कृपॆमाडु.

गरणि-विस्तारः - DP_३३०० - ०२

“अङ्गुट्रेनल्लेन्” – ’अङ्गुं’ ऎम्बुदु दूरद प्रदेशवाद मेलणलोकगळन्नु, परमपदवन्नू सेरिसि सूचिसुत्तदॆ. ई लोकदल्लि बाळुववरु तुम्ब पुण्यशालिगळागि मेलण लोकगळन्नु सेरुत्तारॆन्दू, अल्लिनवरॊडनॆ कूडि बाळुत्तारॆन्दू, अल्लिन सुखसन्तोषगळल्लि सालुगॊळ्ळुत्तारॆन्दू हेळलागुत्तदॆ. आदरॆ, आळ्वाररु अन्थ भाग्यशालियल्लवॆन्दु इल्लि हेळिकॊळ्ळुत्तारॆ.

“इङ्गुट्रेनल्लेन्” – “इङ्गु” ऎन्दरॆ इहलोक. इल्लिन सुखसन्तोषगळु क्षणिक. इल्लि बाळुववरल्लि सज्जनरु ब्रह्मज्ञानिगळु अतिविरळ. मिक्कवरॆल्लरू प्रापञ्चिकदल्लि मुळुगि तेलुववरु. भक्त सज्जनर सहवास सिक्कुवुदागलि, अवरॊडनॆ कूडि बाळुवुदागलि बहळ अपरूप. अदक्कू भगवत्कृपॆ बेकेबेकु. ई शोचनीयवाद सङ्गतियन्नु आळ्वाररु इल्लि हेळिकॊळ्ळुत्तारॆ.

“ऎङ्गुम् उट्रेनुम् अल्लेन्” – ऎम्ब मातिनल्लि, तमगॆ उभयभ्रश्ठत्ववुण्टागिदॆयॆन्दू, तावु यार सज्जनसहवासक्कागलि सुखसन्तोषगळिगागलि कूडिकॊळ्ळद हागॆ आगिद्दारॆन्दु हेळुत्तारॆ.

“ऎङ्गुम् उट्रेनुम् अल्लेन्” – ऎम्ब मातिनल्लि, तमगॆ उभयभ्रष्ठत्ववुण्टागिदॆयॆन्दू तावु यार सज्जनर सहवासक्कागलि सुखसन्तोषगळिगागलि कूडिकॊळ्ळद हागॆ आगिद्दारॆन्दु हेळुत्तारॆ.

“तमियेनुक्कु अरुळाये” – ऎम्बुदरिन्द, तावु ऒण्टिगरॆन्दू, तमगॆ यारॊब्बर ऒत्तासॆयू इल्लवॆन्दू, तमगॆ भगवन्तनॊब्बने ऎल्ल बगॆयल्लू नॆण्टनॆन्दू, अवन कृपॆयन्नु कोरुत्तानॆ.

आळ्वाररु हेळुत्तारॆ- सर्वेश्वरा, दुष्टराक्षसरिन्द तुम्बिद्द लङ्कॆयन्ने नाशपडिसिद समर्थने, सुन्दरवाद मत्तु पवित्रवाद तिरुशिरीवर मङ्गळ नगरदल्लि (अर्चावतारियागि) नॆलसिरुववने, नानु पुण्यजीवियल्ल. आद्दरिन्द, मेलणलोकद जीविगळ सहवासक्कॆ योग्यनागिल्ल. कडुपापियागिद्दारिन्द, इहलोकदल्लिरुव अल्प स्वल्प भक्तसज्जनर सहवासवू ननगॆ दॊरॆयुवुदिल्ल. हीगॆ, नानु अल्लू इल्लदन्तॆ, इल्लू इल्लदन्तॆ, उभयभ्रष्ठनागि, ऒण्टिगनागिद्देनॆ. नीनॊब्बने ननगॆ गतियॆन्दु निन्नल्लि ईग अङ्गलाचि बेडुत्तिद्देनॆ. कृपॆमाडि नन्नल्लि करुणिसु.

०३ करुळप्पुट् कॊडिचक्करप्पडैवाननाड!

विश्वास-प्रस्तुतिः - DP_३३०१ - ०३

करुळ पुट्कॊडि सक्क रप्पडै
वाऩ नाड।ऎङ् गार्मुगिल् वण्णा,
पॊरुळल् लाद ऎऩ्ऩैप् पॊरुळाक्कि
अडिमै कॊण्डाय्,
तॆरुळ्गॊळ् नाऩ्मऱै वल्लवर् पलर्वाऴ्
सिरीवर मङ्गलनगर्क्कु,
अरुळ्सॆय्दङ्गिरुन् दायऱि येऩॊरु कैम्माऱे। ५।७।३

मूलम् - DP_३३०१ - ०३

करुळ पुट्कॊडि सक्क रप्पडै
वाऩ नाड।ऎङ् गार्मुगिल् वण्णा,
पॊरुळल् लाद ऎऩ्ऩैप् पॊरुळाक्कि
अडिमै कॊण्डाय्,
तॆरुळ्गॊळ् नाऩ्मऱै वल्लवर् पलर्वाऴ्
सिरीवर मङ्गलनगर्क्कु,
अरुळ्सॆय्दङ्गिरुन् दायऱि येऩॊरु कैम्माऱे। ५।७।३

Hart - DP_३३०१

You with an eagle flag and a discus,
the dark cloud-colored god of the sky,
abide giving your grace in Srivaramangalam
where many Vediyars live who know well
all the four Vedas that are sources of wisdom:
I was useless and you gave me worth and made me your slave:
I do not know what I can give to repay you:

प्रतिपदार्थः (UV) - DP_३३०१

करुळ पुळ् कॊडि = करुडऩैक् कॊडियाग उडैयवऩुम्; सक्करप् पडै = सक्करत्तै आयुदमाग उडैयवऩुमाऩ नी; वाऩ नाड! ऎऩ् = परमबदत्तिल् इरुप्पवऩे! ऎऩ्; कार् मुगिल् = काळमेगम् पोऩ्ऱ; वण्णा! = वडिवऴगै उडैय कण्णऩे!; पॊरुळ् अल्लाद = पॊरुळ् अल्लाद; ऎऩ्ऩैप् पॊरुळाक्कि = ऎऩ्ऩै ऒरु पॊरुळाक्कि; अडिमै = कैङ्कर्यम् अळित्तु ऎऩ्ऩै अडिमै; कॊण्डाय्! = कॊण्ड पॆरुमाऩे!; तॆरुळ् कॊळ् = मिगुन्द ञाऩमुडैयवर्गळुम्; नाऩ्मऱै = नाऩ्गु वेदङ्गळिलुम्; वल्लवर् = वल्लवर्गळुमाऩ; पलर् वाऴ् = वैदिगर्गळ् पलर् वाऴुम्; सिरीवरमङ्गल = सिरीवरमङ्गल नगर्क्कु; अरुळ् सॆय्दु = अरुळ् पुरिन्दु; अङ्गु इरुन्दाय्! = अङ्गु इरुप्पवऩे!; ऒरुगैम्माऱे = ऎऩक्कु नी अरुळ् सॆय्ददऱ्कु; नाऩ् = ऎऩ्ऩ कैम्माऱु; अऱियेऩ् = सॆय्वेऩ् ऎऩ्ऱु तॆरियविल्लैये!

गरणि-प्रतिपदार्थः - DP_३३०१ - ०३

करुळ पुळ् कॊडि (पुळ्+कॊडि = पुट्कॊडि) = गरुड पक्षियन्नु ध्वजवागियू, चक्करप्पडै = चक्रायुधवन्नुळ्ळवनागियू, वानम् नाड = परमपदवन्ने तन्न नाडागियू उळ्ळवने, ऎन् = नन्न, कार् मुहिल् वण्णा = कार्मुगिलबण्णदवने, पॊरुळ् अल्लाद = (शाश्वतवाद) वस्तुवे अल्लद, ऎन्नै = नन्नन्नु, पॊरुळ् आक्कि = नित्यवस्तुवन्नागि माडि, अडिमै = दास्यवन्नु, कॊण्डाय् = कॊळ्ळुववने (कॊण्डवने), तॆरुळ् कॊडि = परिष्कारवागि अरितुकॊळ्ळुव्न्थ ज्ञानभण्डारवाद (कॊडि = ऎन्दरॆ, बङ्गारद सर, कोमलवाद बळ्ळि ऎन्दागुत्तदॆ), नाल् मऱै = नाल्कुवेदगळन्नु, वल्लवर् = बल्लवरु, पलर् = हलवरु (अनेकरु), वाऴ् = बाळुव (वास माडुव), शिरीवर मङ्गळनहरुक्कु = तिरुशिरीवर मङ्गळ नगरक्कॆ, अरुळ् शॆय्दु = कृपॆमाडि, अङ्गु = अल्लिये, इरुन्दाय् = नॆलसिरुववने (अर्चावतारिये), अऴियेन् = अरियॆनु, ऒरु = बेरॊन्दु कैम्माऱे = (निनगॆ) प्रतियादवरन्नु (हॆच्चिनवरन्नु).

गरणि-गद्यानुवादः - DP_३३०१ - ०३

गरुडपक्षियन्नु ध्वजवागियू चक्रायुधवन्नुळ्ळवनागियू, परमपदवन्ने तन्न नाडन्नागियू, उळ्ळवने, नन्न कार्मुगिलवण्णने, शाश्वतवाद वस्तुवे अल्लद नन्नन्नु नित्यवस्तुवन्नागि माडि, नन्न दास्यवन्नु कॊण्डवने, परिष्कारवागि अरितुकॊळ्ळुवन्थ ज्ञानभण्डारद नाल्कुवेदगळन्नु बल्लवरु अनेकरु बाळुवन्थ तिरुशिरीवर मङ्गळ नगरक्कॆ कृपॆमाडि, अल्लिये, अर्चावतारियागि नॆलसिरुववने, निनगॆ प्रतियादवनन्नु (हॆच्चिनवनन्नु) बेरॆ यारन्नू काणॆनु.

गरणि-विस्तारः - DP_३३०१ - ०३

भगवन्तन अपारवाद कृपॆयन्नु इल्लि हेळलागिदॆ. अदक्कॆ ऒन्दु निदर्शनवन्नू कॊडलागिदॆ.

“पॊरुळल्लाद ऎन्नै पॊरुळाक्कि” – ’पॊरुळ्’ ऎन्दरॆ ’वस्तु’. इन्द्रियगळिन्द अनुभविसतक्कद्दु. सृष्टियल्लि ऎल्ला वस्तुगळू शाश्वतवादवल्ल. अवु क्षणिक. इल्लवे नश्वर. भगवत्कृपॆगॆ पात्ररादरॆ मात्र अवक्कॆ शाश्वत स्वरूप दॊरकुत्तदॆ. आळ्वाररु अन्थवरल्लि ऒब्बरु. भगवन्तनु अवरन्नु कृपॆयिन्द तन्नवनन्नागि स्वीकरिसि, अवर कैङ्कर्यवन्नु कैगॊळ्ळुवुदरिन्द, अवरू ऒन्दु ’शाश्वत वस्तु’वे आदरु.

“तॆरुळ् कॊडि” – सुन्दरवाद रूपक. बळ्ळिय कोमलवाद कुडि अड्डियिल्लदन्तॆ मुन्दुमुन्दक्कॆ बॆळॆयुत्ता कण्णिगॆ हब्बवन्नुण्टु माडुवन्तॆ, कॊनॆयिल्लद ज्ञानभण्डारवादद्दु मनस्सिगॆ तप्पदॆ आह्लादवन्नुण्टु माडुवुदु.

“नान् मऱैवल्लवर्…………………अङ्गिरुन्दाय्” – नाल्कुवेदगळन्नु चॆन्नागि बल्लवरु तमगॆ ऒदगि बन्दिरुव ज्ञानदिन्द भगवन्तनन्नु बाय्तुम्ब स्तुतिसुवन्थ अनेकरु वासिसुवुदक्कॆ तक्कन्तॆ अवरिगॆ कृपॆमाडलु शिरीवर मङ्गळ नगरवॆम्ब पवित्रस्थळदल्लि नॆलसिद्दानॆ.

“अऱियेनॊरुकैम्माऱे” – भगवन्तनिगॆ सरिसाटियादवरन्नागलि, अवनिगिन्त हॆच्चादवरन्नागलि बेरॆ यारन्नू काणॆनाद्दरिन्द, आ स्वामियन्ने पूर्तियागि, अनन्यवागि, आश्रयिसिद्दारॆ आळ्वाररु.

आळ्वाररु हेळुत्तारॆ- भगवन्तनिगॆ गरुडपक्षिये ध्वजद लाञ्छन. अवन कैयल्लि तीक्ष्णवाद चक्रायुधविदॆ. परमपदवे आतन नाडु. अवनु कार्मुगिलिनन्तॆ आकर्शक सुन्दरनु. अष्टॆ उदारियू. अवनु कृपॆमाडिदनॆन्दरॆ, ऎन्थ अनित्य वस्तुवादरू नित्यवस्तुवे आगुत्तदॆ. भगवत्कैङ्कर्यदल्लि तॊडगुवन्तागुत्तदॆ. तिरुशिरीवरमङ्गळ नगरवॆम्ब पवित्रक्षेत्रदल्लि स्वामियु अर्चावतारियागि नॆलसिद्दानॆ. अवन कृपॆगॆ पात्ररागतक्कवरु अनेकरु. वेदपारङ्गतरू, ब्रह्मज्ञानिगळू, भक्तरू अल्लि बाळुत्तारॆ. आळ्वाररन्नू अवरल्लि ऒब्बनन्नागि दणिसि, भगवन्तनु कृपॆमाडिद्दानॆ. कृपामूर्तियाद आ भगवन्तन सरिसाटियादवरु मत्तॊब्बरिल्ल.

०४ माऱुशेर् पडैनूट्रुवर्

विश्वास-प्रस्तुतिः - ०४

माऱुशेर् पडैनूट्रुवर् मङ्ग ओरैवर् क्कायन्ऱुमायप्पोर् पण्णि,
नीऱुशॆय्द वॆन्दाय्! निलङ्केण्डवम्माने!
तेऱु ञानत्तार् वेदवेळ्वियऱा च्चिरीवरमङ्गळनहर्,
एऱिवीट्रिरुन्दाय्! उन्नैयॆङ्गॆय्दक्कूवुवने!

मूलम् - ०४

माऱुशेर् पडैनूट्रुवर् मङ्ग ओरैवर् क्कायन्ऱुमायप्पोर् पण्णि,
नीऱुशॆय्द वॆन्दाय्! निलङ्केण्डवम्माने!
तेऱु ञानत्तार् वेदवेळ्वियऱा च्चिरीवरमङ्गळनहर्,
एऱिवीट्रिरुन्दाय्! उन्नैयॆङ्गॆय्दक्कूवुवने!

गरणि-प्रतिपदार्थः - ०४

माऱु = विरोधिगळागि, शेर् = सेरिकॊण्ड, परै = सैन्यगळ, नूट्रुवर् = नूर्वरु, मङ्ग = नाशवागलु, ओर् ऐवर् क्कु = ऒन्दु ऐवरिगॆ, आय् = ऒदगि बन्दु, अन्ऱु = अन्दु, मायम् पोर् पण्णि= आश्चर्यकरवाद युद्धवन्नु नडॆसि, नीऱु शॆय्द = धूळु (बूदि) माडिद, ऎन् ताय् = नन्न तन्दॆये (रक्षकने), निलम् = भूमियन्नु, कीण्ड = हिडिद, अम्माने = स्वामिये, तेऱु = तिळियाद, ञानत्तार् = ज्ञानवुळ्ळवरु, वेदम् = वेदाभ्यासवन्नू, वेळ् वि = यज्ञयागादिगळन्नू, अऱा = ऎडॆबिडदॆनडॆसुव, शिरीवर मङ्गळनहर् = तिरुशिरीवर मङ्गळनगरद, एऱि = उन्नत स्थळदल्लि, वीट्रिरुन्दाय् = नॆलसिरुववने, उन्नै = निन्नन्नु, ऎङ्गु = याव स्थळदल्लि, ऎय्दु = होगि, कूवुवने = कूगलि!

गरणि-गद्यानुवादः - ०४

विरोधिगळागि सेरिकॊण्ड सैन्यगळ नूर्वरु नाशवागुवन्तॆ ऒन्दु ऐवरिगॆ ऒदगि बन्दु, अन्दु, आश्चर्यकरवाद युद्धवन्नु नडॆसि, बूदि मादिद नन्न रक्षकने, भूमियन्नु हिडिद स्वामिये, तिळियाद ज्ञानवुळ्ळवरु वेदाभ्यासवन्नू यज्ञयागादिगळन्नू ऎडॆबिडदन्तॆ नडॆसुव शिरीवरमङ्गळ नगरद उन्नतस्थळदल्लि नॆलसिरुववने, निन्नन्नु ऎल्लिगॆ होगि कूगि करॆयलि?

गरणि-विस्तारः - ०४

भगवन्तनिगॆ ममतॆ ऎल्लिरुत्तदॆ. एकॆ? ऎम्बुदन्नु कुरितु इल्लि हेळलागुत्तदॆ.

“माऱुशेर् पडै……………………मङ्ग” – इदु महाभारत युद्धक्कॆ सम्बन्धिसिद्दु. ऎल्ला शत्रुगळन्नू कूडिसि, भारि, हन्नॊन्दु अक्षोहिणि सैन्यवन्नु माडिकॊण्डु, अनेक महारथरन्नु तन्न ऒत्तागि इट्टुकॊण्डु, तावे प्रबलरु, तम्म कडॆगे जयसिद्ध ऎन्दु नम्बि युद्धक्कॆकालुकॆरॆदु सिद्धरादवरु मूढराद दुर्योधनादिगळु ऎल्लरू ऒट्टागि बूदियागुवन्तॆ-

“अन्ऱु ओर् ऐवर् क्काय्……………………….नीऱुशॆय्द” – अन्दु, आ महाभारतयुद्ध ऒदगि बन्दाग धर्मवन्ने नम्बिद्द ऐवरिगॆ (पञ्चपाण्डवरिगॆ) ऒत्तासॆयागि निन्तु, अत्याश्चर्यकरवागि, तानु अर्जुनन सारथियागि मात्रवे इद्दुकॊण्डु, युद्धदल्लि अवर ऎदुराळिगळन्नु भस्ममाडिदवनु परमात्म.

“निलम् कीण्डवम्माने” – हिरण्याक्षनु भूमियन्नु अपहरिसि कडलल्लि ऎल्लियो अडगिकॊण्डाग, जगद्रक्षकनाद भगवन्तनु महावराहनागि अवतरिसि, कडलल्लि मुळुगि, अडगिकॊण्डिद्द हिरण्याक्षनन्नु संहरिसि, भूमियन्नु तन्न ऒन्दु कोरॆ हल्लिनिन्द हिडिदु मेलक्कॆत्ति, अदर स्थानदल्लि निल्लिसिदनु ऎम्बुदु कतॆ.

“तेऱु ञानत्तार्………………………वीट्रिरुन्दाय्” – तिळियाद, परिशुद्धवाद, सत्यपूर्णवाद, ज्ञानिगळू, वेदविद्वांसरू, यज्ञयागादिगळाद वेदोक्त कर्मगळन्नु विधिवत्तागि नडॆसुववरू वासवागिरुव स्थळवॆन्दरॆ तिरुशिरीवर मङ्गळ नगर. भगवन्तनु अल्लि इष्टपट्टु ऒन्दु ऎत्तरवाद स्थळदल्लि अर्चावतारियागि नॆलसिद्दानॆ.

आळ्वाररु हेळुत्तारॆ- शत्रुगळु ऎष्टु हॆच्चिन सङ्ख्यॆयल्लिद्दरेनु? अवा सैन्य ऎष्टु दॊड्डदादरेनु? भगवन्तन कृपॆगॆ पात्ररागदिद्दरॆ, अवरॆल्ल सुट्टुबूदियागुत्तारॆ. कॆलवरिन्दले अवरु हागॆ नाशवागुवरु ऎम्बुदक्कॆ महाभारतयुद्धवे साक्षि. तन्न आश्रितरु प्रबलशत्रुविन कैगॆ सिक्कि, हिंसॆगॆ ऒळगादाग, अन्थवरन्नु रक्षिसुवुदु भगवन्तन हॊणॆ ऎम्बुदक्कॆ भगवन्तन महावराहावतारवे साक्षि. नीतिनियमगळन्नु चाचु तप्पदन्तॆ, धर्मिष्ठरागि, परिशुद्धवाद ज्ञानसम्पन्नराद सज्जनरु ऎल्लि वासिसुत्तारो अल्लि भगवत्सान्निध्यविदॆ ऎम्बुदक्कॆ तिरुशिरीवर मङ्गळनगरवे साक्षि. आळ्वाररिगॆ भगवत्सान्निध्य लभिसबेकादरॆ अवरु ऎल्लिगॆ होदरॆ ऒळ्ळॆयदु? तिरुशिरीवर मङ्गळ नगरवे अल्लवॆ?

०५ ऎय्दक्कूवुदलावदेयॆनक्कु ऎव्वदॆव्वत्तुळायुमाय्

विश्वास-प्रस्तुतिः - DP_३३०२ - ०५

ऎय्दक् कूवुदल् आवदे ऎऩक्कु?
ऎव्वदॆय् वत्तु ळायुमाय् निऩ्ऱु,
कैद वङ्गळ्सॆय् युम्गरु मेऩियम् माऩे,
सॆय्द वेळ्वियर् वैयत् तेवरऱाच्
चिरीवर मङ्गलनगर्,
कैत्तॊऴ इरुन्दाय् अदुनाऩुम् कण्डेऩे। ५।७।५

मूलम् - DP_३३०२ - ०५

ऎय्दक् कूवुदल् आवदे ऎऩक्कु?
ऎव्वदॆय् वत्तु ळायुमाय् निऩ्ऱु,
कैद वङ्गळ्सॆय् युम्गरु मेऩियम् माऩे,
सॆय्द वेळ्वियर् वैयत् तेवरऱाच्
चिरीवर मङ्गलनगर्,
कैत्तॊऴ इरुन्दाय् अदुनाऩुम् कण्डेऩे। ५।७।५

Hart - DP_३३०२

You, my father, who fought a magical war with the hundred Kauravas
when they opposed the Pandavas and you destroyed them
and who split open the earth and brought forth the earth goddess:
abide in Srivaramangalam
where wise men know the Vedas well
and recite them always and perform sacrifices:
I want to reach you: How can I call you to come?

प्रतिपदार्थः (UV) - DP_३३०२

माऱु सेर् पडै = पडैयुडऩ् वन्द पगैवर्गळाऩ; नूऱ्ऱुवर् = तुरियोदनादिगळ् नूऱु पेर्गळुम्; मङ्ग = अऴियुम्बडि; अऩ्ऱु ओर् ऐवर्क्कु आय् = अऩ्ऱु पाण्डवर्गळुक्काग; माय पोर् पण्णि = वञ्जऩैप् पोर् पुरिन्दु; नीऱु सॆय्द = साम्बलागुम्बडि सॆय्द; ऎन्दाय्! = ऎऩ् तन्दैये!; निलम् कीण्ड = पूमियै पिरळयत्तिलिरुन्दु ऎडुत्तु वन्द; अम्माऩे! = पॆरुमाऩे!; तेऱु ञाऩत्तर् = तॆळिन्द ञाऩत्तैयुडैयवर्गळ्; वेद वेळ्वि = वेद ऒलियुम् यागङ्गळुम्; अऱा = इडैविडामल् नडत्तुम्; सिरीवर मङ्गल नगर् = सिरीवर मङ्गल नगरिल्; एऱि वीऱ्ऱिरुन्दाय्! = पॆरुमै तोऱ्ऱ इरुप्पवऩे!; उऩ्ऩै ऎङ्गु = उऩ्ऩै अडैय; ऎय्दक् कूवुवऩे? = ऎन्द विद मुयऱ्सि सॆय्वेऩ्?

गरणि-प्रतिपदार्थः - DP_३३०२ - ०५

ऎय्द = निन्नन्नु सेरलु, कूवुदु = कूगुवुदु, आवदे = आगुवुदे, ऎनक्कु = ननगॆ, ऎव्व दॆव्वत्तुळायुम् = शत्रुसमूहदल्लियू, आय् = आगि, निन्ऱु= कूडिकॊण्डु, कतवङ्गळ् = कृत्रिमगळन्नु, शॆय्युम् = माडुव, करुमेनि = करियरूपवुळ्ळ, अम्माने = स्वामिये, शॆय्दवेळ्वियर् = कर्मगळन्नु (यज्ञयागादिगळन्नु) मादि कृतार्थरादवरु, वैयम् = भूमिय, तेवर् = देवरुगळु, अऱा = ऎडॆबिडदन्तॆ नडॆसुव, शिरीवर मङ्गळ नहर् = तिरुशिरीवरमङ्गळनगरदल्लि, कैतॊऴ = कैजोडिसलु, इरुन्दाय् = नॆलसिरुववने, अदु = आ आशॆयन्नु(अदन्नू), नानुम् = नानू सह, कण्डेन् = कण्डुकॊण्डिद्देनॆ.

गरणि-गद्यानुवादः - DP_३३०२ - ०५

निन्नन्नु सेरबेकॆन्दु (निन्नन्नु) कूगि करॆयुवुदु ननगॆ साध्यवागुवुदे? याव शत्रुसमूहदल्लियादरू सेरिकॊण्डु कृत्रिमगळन्नु माडुवन्थ करिय रूपवुळ्ळस्वामिये, यज्ञायागादि कर्मगळन्नु नडॆसि कृतकृत्यराद भूदेवतॆगळु ऎडॆबिडदन्तॆ तिरुशिरीवर मङ्गळनगरदल्लि कैमुगियुवन्तॆ नडॆसुवुदक्कागि नॆलसिरुववने, आ आशॆयन्नु (अदन्नु) नानू सह कण्डुकॊण्डिद्देनॆ.

गरणि-विस्तारः - DP_३३०२ - ०५

भगवन्तनु भक्तवत्सलनॆम्बुदन्नु इल्लि सूचिसलागुत्तदॆ.

“ऎवदॆव्वत्तुळायुमाय्……………..करुमेनियम्माने” – इल्लि ’करुमेनियम्माने’ ऎम्बुदन्नु श्रीकृष्णपरमात्मनॆन्दो अथवा कलियुगदल्लि भगवन्तन कप्पुबण्णदवनॆन्दु भागवत वाक्यवन्नो उद्धरिसि हेळलागिदॆ ऎन्नबहुदु. ऎन्थ कृत्रिमवन्तराद, बलिष्ठराद शत्रुगळादरू अवरन्नु उपायदिन्दले जयिसि, निग्रहिसबल्लवनु परमात्म.

“शॆय्द वेळ्वियर्……………………विरुन्दाय्” – यज्ञयागादिगळन्नु तप्पदॆ कालकालक्कॆ सरियागि नडॆसुत्ता इरुव वैदिक विद्वांसरु सेवॆमाडलॆन्दे, तन्नन्नु ऎडॆबिडदन्तॆ कण्डु नमस्करिसलॆन्दे भगवन्तनु तिरुशिरीवरमङ्गळनगरवॆम्ब क्षेत्रदल्लि अर्चावतारियागि बन्दु नॆलसिद्दानॆ.

“अदुनानुम् कण्डेन्” – भक्तसज्जनरु भगवन्तनन्नु कूगि करॆद कूडले अवर बळिगॆ तप्पदॆ स्वामियु बरुत्तानॆम्बुदक्कॆ निदर्शनवागि तिरुशिरीवरमङ्गळ नगरदल्लि अवनु अर्चावतारियागि अल्लिन वैदिक सज्जनरु अवनन्नु सदा ऎडॆबिडदन्तॆ सेविसलि ऎम्ब कारणदिन्द बन्दु नॆलसिद्दानॆ. ई विषयवन्नु, ऎन्दरॆ, भक्तरल्लि भगवन्तनिगॆ ऎष्टु वात्सल्यविदॆ ऎम्बुदन्नु तिळिदुकॊळ्ळुवन्तॆ, आळ्वाररू सह कण्डुकॊण्डरु.

आळ्वाररु हेळुत्तारॆ- ऎन्थ कृत्रिमशत्रुगळन्नादरू अवरवर कृत्रिमगळिगॆ तक्क उपायदिन्दले अवरन्नु निग्रहिसबल्ल सामर्थ्य भगवन्तनिगॆ इदॆ ऎम्बुदन्नु तोरिसुवुदक्कॆ श्रीकृष्णावतारियाद भगवन्तने साक्षि. यज्ञयागादि सत्कर्मगळन्नु तप्पदॆ माडुव वैदिक सज्जनर सेवॆयन्नु ऎडॆबिडदन्तॆ स्वीकरिसुवुदक्कागि तिरुशिरीवर मङ्गळ नगरदल्लि अर्चावतारियागि नॆलसिद्दानॆ ऎम्बुदन्नु, सज्जनरु कूगि करॆदरॆ, अवर करॆगॆ ओगॊट्टु अवर बळिगॆ बरुत्तानॆम्बुदन्नु तोरिसलु भगवन्तन सदासिद्धनागिद्दानॆन्दु तोरिसुवुदन्नु तावु तिरुशिरीवर मङ्गळ नगरदल्लि कण्डुकॊण्डुदागि इल्लि हेळुत्तारॆ.

०६ एनमाय् निलम्

विश्वास-प्रस्तुतिः - DP_३३०४ - ०६

एऩ माय्निलङ् गीण्डवॆऩ् अप्पऩे।
कण्णा। ऎऩ्ऱु मॆऩ्ऩै याळुडै,
वाऩना यगऩे। मणिमा णिक्कच् चुडरे,
तेऩ माम्बॊऴिल् तण्सिरी वरमङ्गलत्
तवर्क्कै तॊऴवुऱै
वाऩ मामलै ये।अडि येऩ्तॊऴ वन्दरुळे। ५।७।६

मूलम् - DP_३३०४ - ०६

एऩ माय्निलङ् गीण्डवॆऩ् अप्पऩे।
कण्णा। ऎऩ्ऱु मॆऩ्ऩै याळुडै,
वाऩना यगऩे। मणिमा णिक्कच् चुडरे,
तेऩ माम्बॊऴिल् तण्सिरी वरमङ्गलत्
तवर्क्कै तॊऴवुऱै
वाऩ मामलै ये।अडि येऩ्तॊऴ वन्दरुळे। ५।७।६

Hart - DP_३३०४

O my father, my lord of the sky and my ruler always,
who became a boar and split open the earth,
you are Vanamamalai, god of cool Srivaramanagalam
surrounded by mango groves dripping with honey
where your devotees fold their hands and worship you:
O Kaṇṇan, jewel that shines like a diamond,
come and give your grace to me, your slave,
so I may worship you:

प्रतिपदार्थः (UV) - DP_३३०४

एऩमाय् = वराग अवतारम् ऎडुत्तु; निलम् = पूमियै; कीण्ड = कुत्ति ऎडुत्तु वन्दु कात्त; ऎऩ् अप्पऩे! = ऎऩ् अप्पऩे!; कण्णा! ऎऩ्ऱुम् = कण्णा! ऎऩ्ऱुम्; ऎऩ्ऩै आळुडै = ऎऩ्ऩै अडिमै कॊण्ड; वाऩ नायगऩे! = नित्यसूरिगळिऩ् नायगऩे!; मणि माणिक्क = माणिक्क मणि पोऩ्ऱ; सुडरे! = ऒळियुडैवयऩे!; तेऩ माम्बॊऴिल् = तेऩैयुडैय मान्दोप्पु सूऴ्न्द; तण् = कुळिर्न्द; सिरीवरमङ्गलत्तवर् = सिरीवरमङ्गलत्तिलुळ्ळवर्गळ्; कै तॊऴ उऱै = वणङ्गुम्बडियाग इरुक्कुम्; वाऩ मामलैये! = वाऩ मामलैप् पॆरुमाऩे!; अडियेऩ् तॊऴ = अडियेऩ् वणङ्गुम्बडियाग; वन्दु अरुळे = वन्दरुळवेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३०४ - ०६

एनम् आय् = महावराहनागि, निलम् कीण्ड = भूमियन्नु हिडिदु ऎत्तिद, ऎन् अप्पने = नन्न तन्दॆये, कण्णा = आकर्षकने (श्रीकृष्णस्वरूपिये) ऎन्ऱुम् = ऎल्ल कालक्कू, ऎन्नै = नन्नन्नु आळ् उडै= किङ्करनागि स्वीकरिसुव, वानम् = परमपदद, नायहने = ऒडॆयने, मणि मानिक्क = मणि माणिक्यद हाघॆ, शुडरे = तेजस्सुळ्ळवने, तेन = जेनुतुम्बिरुव, माम् पॊऴिल् = माविन तोपन्नुळ्ळ, तण् = तम्पाद, शिरीवर मङ्गळत्तवर् = तिरुशिरीवर मङ्गळ नगरद निवासिगळु, कैतॊऴ = कैमुगियलु, उऱै = अल्लि वासिसुव वानमामलैये = वानमामलॆय स्वामिये, अडियेन् = ई दासनु, तॊऴ = कैङ्कर्य नडॆसुवन्तॆ, वन्दु = बन्दु, अरुळे = कृपॆमाडु.

गरणि-गद्यानुवादः - DP_३३०४ - ०६

महावराहनागि भूमियन्नु हिडिदॆत्तिद नन्न तन्दॆये, आकर्षकने (श्रीकृष्ण स्वरूपिये), नन्नन्नु ऎल्ल कालक्कू किङ्करनागि स्वीकरिसुव परमपदद ऒडॆयने, मणिमाणिक्यदन्तॆ बॆळगुव तेजस्सुळ्ळवने, जेनुतुम्बिद माविनतोपन्नुळ्ळ तम्पाद शिरीवर मङ्गळ नगरद निवासिगळु कैमुगियलु अल्लि वासिसुव वानमामलैस्वामिये ई दासनु कैङ्कर्यनडॆसुवन्तॆ बन्दु कृपॆ माडु.

गरणि-विस्तारः - DP_३३०४ - ०६

भगवन्तन गुणस्वभावगळन्नु कॊण्डाडुत्ता तनगॆ अवनु बन्दु ऒदगबेकॆन्दु भगवन्तनल्लि आळ्वाररु निवेदनमाडिकॊळ्ळुत्तारॆ.

“एनम् आय्……………..प्पने!” – भूमियन्नुद्धरिसलु महावराहनागि महोपकार माडिदवनु भगवन्त.

मणिमाणिक्कच्चुडरे” – सुन्दरवू श्रेष्ठवू आद माणिक्यदन्तॆ आकर्षकवागि हॊळॆहॊळॆयुव प्रभावपूर्णवाद तेजस्सुळ्ळवनु भगवन्त.

“कण्णा” – कण्णिगॆ आकर्षणॆयन्नू आनन्दवन्नू तुम्बुववनु. श्रीकृष्णनागि अवतरिसि, तन्न मधुर लीलॆगळिन्दलू, वेणुनाददिन्दलू ऎल्लरन्नू आकर्षिसिदवनु. आश्चर्याद्भुतकारियादवनु.

“वानमामलैये” – ’वानमामलॆ’ ऎम्बुदॊन्दु ऎत्तरवाद बॆट्ट. अदर शिखरदल्लि भगवन्तनु दिव्यसुन्दरवाद अर्चावतारियागि नित्यवासमाडुत्तानॆ. अदर तप्पलल्लिरुवुदे शिरीवर् मङ्गळनगर’. अदक्कॆ ’शिरीवर मङ्गै’ ऎन्तलू हॆसरिदॆ. अल्लि वासमाडुव जनरिगॆ वानमामलैय भगवन्तने आश्रय. ’शिरीवरमङ्गळनगर’ ऎम्बुदक्किन्तलू ’वानमामलै’ ऎम्बुदे सुप्रसिद्धि.

आळ्वाररु हेळुत्तारॆ. इडिय भूमियन्नु उद्धरिसिद महोपकारिये, आकर्षक सुन्दरॆने, अप्रतिम तेजस्विये, परमपदक्कॆ नायकने, वानमामलैयल्लि नॆलसि भक्तजनरिन्द सेवॆयन्नु स्वीकरिसुववने, कृपाळुवे, दासनाद नन्नन्नू निन्न किङ्करनन्नागि माडिको.

०७ वन्दरुळियॆन्नॆञ्जडङ्गॊण्ड वानवर्

विश्वास-प्रस्तुतिः - DP_३३०५ - ०७

वन्दरुळि यॆऩ्ऩॆञ् जिडङ्गॊण्ड वाऩवर्
कॊऴुन्दे, उलगुक्कोर्
मुन्दैत् ताय्दन्दै ये।मुऴु एऴुलगु मुण्डाय्,
सॆन्दॊ ऴिलवर् वेद वेळ्वियऱाच्
चिरीवर मङ्गलनगर्,
अन्दमिल् पुगऴाय्। अडियेऩै अगऱ्ऱेले। ५।७।७

मूलम् - DP_३३०५ - ०७

वन्दरुळि यॆऩ्ऩॆञ् जिडङ्गॊण्ड वाऩवर्
कॊऴुन्दे, उलगुक्कोर्
मुन्दैत् ताय्दन्दै ये।मुऴु एऴुलगु मुण्डाय्,
सॆन्दॊ ऴिलवर् वेद वेळ्वियऱाच्
चिरीवर मङ्गलनगर्,
अन्दमिल् पुगऴाय्। अडियेऩै अगऱ्ऱेले। ५।७।७

Hart - DP_३३०५

You, the tender shoot of the gods in the sky,
came, entered my heart and gave me your grace:
You, the first father and mother of this world,
who swallowed all the seven worlds,
are god of Srivaramanagam where Vediyars whose work is pure
recite the Vedas and perform unceasing sacrifices:
You have endless fame: Do not leave me:

प्रतिपदार्थः (UV) - DP_३३०५

वन्दु अरुळि = परमबदत्तिलिरुन्दु वन्दु अरुळि; ऎऩ् नॆञ्जु = ऎऩ् मऩदिल्; इडम् कॊण्ड = इडम् कॊण्ड; वाऩवर् कॊऴुन्दे! = नित्यसूरिगळ् नादऩे!; उलगुक्कु = इन्द उलगत्तिलुळ्ळवर्गळुक्कु; ओर् मुन्दै = ओर् ऒप्पऱ्ऱ पऴमैयाऩ; ताय् तन्दैये! = ताय् तन्दैये!; मुऴु एऴ् = अऩैत्तु उलगङ्गळैयुम्; उलगुम् उण्डाय् = वयिऱ्ऱिल् वैत्तुक् कात्ताय्; सॆन्दॊऴिलवर् = पयऩ् करुदाद कैङ्कर्यबरर्गळिऩ्; वेद वेळ्वि = वेद ऒलियुम् वेळ्वियुम्; अऱा = कुऱैविऩ्ऱि नडक्कुम्; सिरीवर मङ्गल नगर् = सिरीवर मङ्गल नगरिल्; अन्दम् इल् = मुडिविल्लाद; पुगऴाय्! = पुगऴैयुडैयवऩे!; अडियेऩै = उऩक्कु अडिमैप्पट्टिरुक्कुम् ऎऩ्ऩै; अगऱ्ऱेले = पुऱक्कणिक्कामल् इरुक्कवेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३०५ - ०७

वन्दु = (परमपददिन्द) बन्दु, अरुळि = कृपॆमाडि, ऎन् नॆञ्जु = नन्न मनदल्लि, इडम् कॊण्ड = ऎडॆमाडिकॊण्ड, वानवर् = मेलणलोकदवर (नित्यसूरिगळ), कॊऴुन्दे = ऒडॆयने, उलहुक्कु = लोकक्कॆ, ओर् = साटियिल्लद (ऒब्बने आद), मुन्दै = अनादिकालदिन्दलू, ताय् तन्दैये = तायितन्दॆगळादवने, मऴु = पूर्तियागि, एऴ् उलहुम् = एळु लोकगळन्नू, उण्डाय् = उण्डवने, शॆम् = श्रेष्ठवाद, तॊऴिलवर्= कर्मानुष्ठानमाडुववरू, वेदम् वेळ्वियर् = वेदाध्ययनवन्नू यज्ञयागादिगळन्नु माडुववरू, अऱा = नडॆसुव, शिरीवरमङ्गलनहर् = शिरीअर मङ्गळनगरदल्लि, अन्दम् इल् = अनन्तवाद (अन्तविल्लद), पुहुऴाय् = हॊगळिकॆयुळ्ळवने, अडियेनै = दासनन्नु (पादसेवकनन्नु), अहट्राले = तळ्ळि हाकदन्तॆ (तळ्ळि हाकबेड).

गरणि-गद्यानुवादः - DP_३३०५ - ०७

परमपददिन्द बन्दु, कृपॆमाडि, नन्न मनदल्लि ऎडॆमाडिकॊण्ड, मेलणलोकावर (नित्यसूरिगळ) ऒडॆयने, लोकदल्लि साटियिल्लद ऒब्बने आद, अनादिकालदिन्दलू तायितन्दॆगळादवने, पूर्तियागि एळु लोकगळन्नू उण्डवने, श्रेष्ठवाद कर्मानुष्ठान माडुववरू, वेदाध्ययनवन्नू यज्ञयागादिगळन्नु माडुववरू नडॆसुव शिरीवरमङ्गळ नगरदल्लि अन्तविल्लद हॊगळिकॆयुळ्ळवने, पादसेवकनन्नु तळ्ळिहाकबेड.

गरणि-विस्तारः - DP_३३०५ - ०७

हिन्दिन पाशुरगळ हागॆये इल्लियू अद्वितीयवाद भगवन्तनल्लि आळ्वाररु तम्म विनम्र प्रार्थनॆयन्नु सल्लिसुत्तिद्दारॆ. कैबिडदॆ तम्मन्नु उद्धरिसबेकॆन्दु प्रार्थिसुत्तारॆ.

आळ्वाररु हेळुत्तारॆ- भगवन्त, नीनु परमपददल्लिरुववनु. मेलण लोकदवरिगू, नित्यसूरिगळिगू ऒडॆयनादवनु. अनादियागि इडिय सृष्टिगे तायितन्दॆयागिरुववनु. महाप्रळयबन्दाग एळुलोकगळन्नू ऒट्टिगॆ नुङ्गि, निन्न हॊट्टॆयल्लिकॊण्डु रक्षिसुववनु. लोकदल्लि निनगॆ बेरॊब्बरु सरिसाटियल्ल. नीने अद्वितीयनु. सकलसद्गुणसम्पन्ननागि धर्मकर्मगळन्नू, वेदाध्ययनवन्नू निष्ठॆयिन्द तप्पदॆ नडॆसिकॊण्डु बरुवन्थवर सेवॆयन्नु स्वीकरिसलु अर्चावताररूपियागि वानमालॆयन्थ पवित्रक्षेत्रगळल्लि नॆलसिरुववनु. नीने कृपॆमाडि बन्दु मनदल्लि नॆलसिरुव, पादसेवकनाद नन्नन्नु तळ्ळिहाकदन्तॆ कैबिडदॆ उद्धरिसु.

०८ अहट्रनीवैत्त मायवल्लैम्बुलन्

विश्वास-प्रस्तुतिः - DP_३३०६ - ०८

अगऱ्ऱ नीवैत्त मायवल् लैम्बुलङ्गळाम्
अवै नऩ्कऱिन्दऩऩ्,
अगऱ्ऱि ऎऩ्ऩैयुम् नीअरुञ् जेऱ्ऱिल् वीऴ्त्ति कण्डाय्,
पगऱ्गतिर् मणिमाडम् नीडु सिरीवर मङ्गै
वाणऩे, ऎऩ्ऱुम्
पुगऱ्करिय ऎन्दाय्।पुळ्ळिऩ्वाय् पिळन्दाऩे। ५।७।८

मूलम् - DP_३३०६ - ०८

अगऱ्ऱ नीवैत्त मायवल् लैम्बुलङ्गळाम्
अवै नऩ्कऱिन्दऩऩ्,
अगऱ्ऱि ऎऩ्ऩैयुम् नीअरुञ् जेऱ्ऱिल् वीऴ्त्ति कण्डाय्,
पगऱ्गतिर् मणिमाडम् नीडु सिरीवर मङ्गै
वाणऩे, ऎऩ्ऱुम्
पुगऱ्करिय ऎन्दाय्।पुळ्ळिऩ्वाय् पिळन्दाऩे। ५।७।८

Hart - DP_३३०६

I know well that you have created the five illusionary senses
that keep people away from you,
and I am worried that you will keep me away from you
and make me fall into a happiness
that is only the unclean mud that the five senses give,
O lord who split open the beak of the Asuran that came as a bird,
you stay in Srivaramangalam where the sun shines
on the palaces studded with shining jewels:
O father, no one can tell who you are, ever:

प्रतिपदार्थः (UV) - DP_३३०६

पगल् गतिर् = मिक्क ऒळियुळ्ळ; मणि = माणिक्कङ्गळ् पदित्त; नीडु माडम् = उयर्न्द मळिगैगळैयुडैय; सिरी वरमङ्गै = सिरी वरमङ्गैक्कु; वाणऩे! = निर्वाहगऩे!; पुगऱ्कु = उऩ्ऩै विरुम्बादवर्गळ्; ऎऩ्ऱुम् अरिय = ऎऩ्ऱुम् उऩ्ऩै अडैय मुडियाद; ऎन्दाय्! = ऎऩ् तन्दैये!; पुळ्ळिऩ् वाय् = पगासुरऩिऩ् वायै; पिळन्दाऩे! = पिळन्दवऩे!; अगऱ्ऱ = उऩ्ऩिडत्तिल् अऩ्बु इल्लादवरै अगऱ्ऱ; नी वैत्त = नी उण्डाक्कि वैत्त; माय वल् = वञ्जऩै पॊरुन्दिय कॊडिय; ऐम्बुलऩ्गळाम् = ऐन्दु इन्दिरियङ्गळै; अवै नऩ्गु = नऩ्ऱागवे नाऩ्; अऱिन्दऩऩ् = अऱिन्देऩ् अवऱ्ऱिऩ् तऩ्मैयै; ऎऩ्ऩैयुम् नी = अऱिन्दिरुक्कुम् अडियेऩैयुम् नी; अगऱ्ऱि = अगलच्चॆय्दु; अरुञ्जेऱ्ऱिल् = करैयेऱ अरिदाऩ सेऱ्ऱिल्; वीऴ्त्ति = वीऴ्त्ति विडुवायो ऎऩ्ऱु; कण्डाय् = अञ्जुगिऱेऩ्

गरणि-प्रतिपदार्थः - DP_३३०६ - ०८

अहट्र = दूरतळ्ळलु, नी = नीनु, वैत्त = उण्टुमाडिरुव (इट्टिरुव), मायम् = वञ्चकराद, वल् = बलवाद, ऐम्बुलन् हळ् आम् अवै = पञ्चेन्द्रियगळागिरुववुगळन्नु, नन् हु= चॆन्नागि, अऱिन्दनन् = अरितुकॊण्डिद्देनॆ, अहट्रि= दूरतळ्ळि, ऎन्नैयुम् = नन्नन्नू, नी = नीनु, अरु = असाध्यवाद, शेट्रिल् = कॆसरिनल्लि, वीऴ्त्ति = कॆडवि, कण्डाय् = कण्डवने, पहर् कदिर् = बॆळगुव बॆळकिन, मणि माडम् = सुन्दरवाद (रत्नमयवाद) महडिमनॆगळ, नीडु = विशालवाद् बीदिगळ, शिरीवर् मङ्गैवाणने = शिरीवरमङ्गैनगरदल्लि नॆलसिरुववने, ऎन्ऱुम् = ऎन्दॆन्दिगू, पहर् क्कु = वर्णिसि हेळुवुदक्कॆ, अरिय = असाध्यनाद, ऎन् दाय् = नन्न स्वामिये, पुळ्ळिन् वाय् = पक्षिय बायन्नु, पिळन्दवने = सीळिदवने.

गरणि-गद्यानुवादः - DP_३३०६ - ०८

दूरतळ्ळि नन्नन्नू नीनु अरिदाद कॆसरिनल्लि बीळिसिकण्डवने, बॆळगुव बॆळकिन रत्नमयवाद (सुन्दर) महडिमनॆगळ, विशालवाद बीदिगळ तिरुशिरीवरमङ्गै नगरदल्लिनॆलसिरुववने, ऎन्दॆन्दिगू वर्णिसि हेळुवुदक्कॆ असाध्यनाद नन्न स्वामिये, पक्षिय बायन्नु सीळिदवने, दूरतळ्ळलु नीनु इट्टिरुव वञ्चकराद, बलवाद, पञ्चेन्द्रियगळागिरुवुवुगळन्नु चॆन्नागि अरितुकॊण्डिद्देनॆ.

गरणि-विस्तारः - DP_३३०६ - ०८

हिन्दिन पाशुरदल्लि “नन्नन्नु तळ्ळिहाकबेड” ऎन्दु आळ्वाररु भगवन्तनन्नु प्रार्थिसिद्दरष्टॆ. अदक्कॆ पुष्टिकॊडुवन्तॆ अवरु इल्लि हेळुत्तिद्दारॆ.

“अहट्र नीवैत्त…………………….अऴिन्दनन्” – भगवन्तनु पञ्चेन्द्रियगळन्नु मनुष्यनिगॆ एतक्कागि कॊट्टिद्दानॆ? अवनन्नु उद्धरिसबेकॆन्तलो, इल्लवे, अवनन्नु अधोगतिगॆ तळ्ळि तमाषॆ नोडबेकॆन्तलो? पञ्चेन्द्रियगळिन्द ई ऎरडू साध्य. इन्द्रियगळु मनस्सिन बागिलुगळु. अवु तॆरॆदवॆन्दरॆ, अवुगळ मूलक मनस्सु प्रकृति सम्बन्धवाद आशॆगळ कडॆगॆ ओडुत्तदॆ. आत्मनन्नु वञ्चिसुत्तदॆ. आत्मद बळियल्ले साक्षीस्वरूपियाद परमात्मनन्नु मरॆसुत्तदॆ. इदरिन्द मनुष्यनु संसारवॆम्ब कॆसरिनल्लि सिक्किबीळुत्तानॆ. हॊरक्कॆ बरलु, अदरिन्द बिडिसिकॊळ्ळलु आगदन्तॆ तॊळलुत्तानॆ. आदरॆ, लोकसेवॆ, भगवत्सेवॆगळिगागिये पञ्चेन्द्रियगळन्नु बळसिकॊळ्ळुवुदरिन्द, मनुष्यनु संसारबन्धनदिन्द बिडुगडॆ हॊन्दुवन्तागुत्तदॆ.

“अहट्रियॆन्नैयुम्………………………..कण्डाय्” – मनुष्यनल्लि पञ्चेन्द्रियगळन्निट्टु, अवु नडॆसुव कृत्रिमगळ मूलक अवनन्नु संसारकूपदल्लि तळ्ळुवुदु भगवन्तन लीलॆये? अवनु अल्लिये बिद्दु, निरन्तरवू ऒद्दाडुत्तिरलि ऎन्दो? ज्ञानियादवनु इदन्नरितु, पञ्चेन्द्रियगळ मोस (वञ्चनॆ)रिन्द पारागुवुदक्कॆ भगवन्तनन्नाश्रयिसबेकु. अवुगळन्नु बळसिकॊण्डु भगवत्कृपॆगॆ पात्ररागलु सर्वप्रयत्नमाडि, उज्जीवनगॊळ्ळबेकु.

“पुहर् करियवॆन्दाय्” – भगवन्तनु मातिगॆ ऎटुकुववनल्ल. अवनन्नु मनःपूर्वकवागि स्तुतिसबेकु, दिट. अवनन्नु ऎष्टॆष्टु बगॆयल्लि वर्णिसहोदरू अवनन्नु इरुवुदु इरुव हागॆ हेळुवुदक्कॆ याव रीतियल्लू साध्यविल्ल. मातिगू, मनस्सिगू, बुद्धिगू मीरिदवनु स्वामि.

“पुळ्ळिन् वाय् पिळन्दवने” – इदु भगवन्तन श्रीकृष्णावतारद प्रसङ्ग. बालकृष्णनन्नु कॊल्लिसलु अवन कडुशत्रुवाद कंसनु नानाप्रयत्नगळन्नु नडॆसिदनष्टॆ. अवुगळल्लि बकासुरन प्रसङ्गवू ऒन्दु. भगवन्तनु बालकृष्णनागि नन्दगोकुलदल्लि बॆळॆयुत्तिद्दाग, अवनु गोवळर सङ्गड दनकरुगळन्नु मेयिसलु दिनवहि काडिगॆ होगुत्तिद्दनु. ऒन्दु सल, बकासुरवॆम्बवनु बकपक्षिय रूपदल्लि बन्दु, बालकृष्णनन्नु तिन्दु हाकबेकॆम्ब बायि तॆरॆदुकॊण्डु मुन्नुग्गिदनु. अवन कृत्रिमवन्नु तिळिद कृष्णनु आ पक्षियकॊक्कुगळन्नु तन्न ऎरडु कैगळिन्दलू हिडिदु, बलवागि अगलिसि, सीळि, अदन्नु कॊन्दु हाकिदनु. भगवन्तन सर्वज्ञतवन्नू, दुष्टनिग्रह सामर्थ्यवन्नू इदु सूचिसुत्तदॆ.

आळ्वाररु हेळुत्तारॆ- भगवन्त, नीनु ननगॆ पञ्चेन्द्रियगळन्नु दयॆनीडिद्देकॆ? संसारवॆम्ब कॆसरिनल्लि बिद्दु, अल्लिन्द तप्पिसिकॊण्डु हॊरबन्दन्तॆ नानु अल्ले ऎडॆबिडदन्तॆ कॊळॆयुत्तिरबेकॆन्तलो? नन्नन्नू ई रीतियिन्द दूरतळ्ळि हाकबेकॆन्दो? अथवा, अवुगळन्नु चॆन्नागि बळसिकॊण्डु, निन्न गुणस्वभावगळन्नु ऎडॆबिडदन्तॆ कीर्तिसबेकॆन्तलो? आदरॆ, सर्वज्ञानू, सर्वरक्षकनू, सर्वसमर्थनू आद निन्नन्नु ई इन्द्रियगळिन्द, नीनु इरुवन्तॆ इरुवुदन्नु कीर्तिसुवुदक्कॆ साध्यवागुवुदे? नीनु इन्द्रियातीतनल्लवे? स्वामि, निन्न कृपॆयॊन्दरिन्दले नानीग वञ्चकरू, बलिष्ठरू अधोगतिगॆ कॊण्डॊय्युववरू आद ई इन्द्रियगळ चेष्टॆगळन्नु नानु कण्डुकॊण्डॆ. नीनु नन्नन्नु कैबिडबेड, दूरतळ्ळिबिडबेड.

०९ पुळ्ळिन् वाय्

विश्वास-प्रस्तुतिः - DP_३३०७ - ०९

पुळ्ळिऩ्वाय् पिळन्दाय्। मरुदिडै पोयिऩाय्।
ऎरुदेऴ् अडर्त्त,ऎऩ्
कळ्ळ मायवऩे।करुमाणिक्कच् चुडरे,
तॆळ्ळियार् तिरुनाऩ् मऱैगळ् वल्लार्
मलिदण् सिरीवर मङ्गै,
उळ्ळिरुन्द ऎन्दाय्। अरुळाय् उय्युमा ऱॆऩक्के। ५।७।९

मूलम् - DP_३३०७ - ०९

पुळ्ळिऩ्वाय् पिळन्दाय्। मरुदिडै पोयिऩाय्।
ऎरुदेऴ् अडर्त्त,ऎऩ्
कळ्ळ मायवऩे।करुमाणिक्कच् चुडरे,
तॆळ्ळियार् तिरुनाऩ् मऱैगळ् वल्लार्
मलिदण् सिरीवर मङ्गै,
उळ्ळिरुन्द ऎन्दाय्। अरुळाय् उय्युमा ऱॆऩक्के। ५।७।९

Hart - DP_३३०७

You split open the beak of the Asuran,
you entered between the two marudam trees and destroyed the Asurans
and you are a thief who defeated the seven bulls
and shine like a dark diamond:
My father, who abide in Srivaramangalam
where wise Vediyars live,
knowing well and reciting the divine four Vedas,
give me your grace so I may survive:

प्रतिपदार्थः (UV) - DP_३३०७

पुळ्ळिऩ् वाय् = पगासुरऩिऩ् वायै; पिळन्दाय्! = पिळन्दवऩे!; मरुदु इडै = मरुद मरङ्गळिऩिडैये; पोयिऩाय्! = तवऴ्न्दु सॆऩ्ऱवऩे!; ऎरुदु एऴ् अडर्त्त = एऴु ऎरुदुगळैयुम् कॊऩ्ऱ; ऎऩ् कळ्ळ मायवऩे! = ऎऩ् कळ्ळ मायवऩे!; करुमाणिक्क = करुत्त माणिक्कत्तैप् पोऩ्ऱ; सुडरे! = ऒळियुळ्ळ वडिवऴगै उडैयवऩे!; तॆळ्ळियार् = तॆळिन्द ञाऩमुडैय; तिरु नाऩ्मऱैगळ् = नाऩ्गु वेदङ्गळिलुम्; वल्लार् = वल्लवर्गळाऩवर्गळ्; मलि = निऱैन्दु वाऴुम्; तण् सिरीवर मङ्गै उळ् = कुळिर्न्द सिरीवर मङ्गैयिल्; इरुन्द = नाऩ् अनुबविप्पदऱ्काग इरुक्कुम्; ऎन्दाय्! = ऎऩ् तन्दैये!; उय्युमाऱु ऎऩक्के = उय्युम् वगैयै ऎऩक्कु; अरुळाय् = अरुळ वेण्डुम्

गरणि-प्रतिपदार्थः - DP_३३०७ - ०९

पुळ्ळिन् वाय् = पक्षिय बायन्नु, पिळन्दाय् = सीळिदवने, मरुदिन् इडै = अर्जुनवृक्षगळ नडुवॆ, पोयिनाय् = होदवने, कळ्ळम् मायवने = वञ्चकनाद आश्चर्यकारिये, करुमाणिक्कम् = कप्पनॆय (श्रेश्ठ) माणिक्यद, शुडरॆ, ज्योतिये, तॆळ्ळियार् = परिशुद्धवाद ज्ञानिगळादवरू, तिरु = पवित्रवाद, नाल् मऱैहळ् वल्लार् = नाल्कुवेदगळन्नु बल्लवरू, मलि = तुम्बिरुव, तण् = तम्पाद, शिरीवर मङ्गैउळ् = शिरीवर मङ्गैयल्लि, इरुन्द = इरुव, ऎन्दाय् = नन्न स्वामिये, अरुळाय् = कृपॆमाडु, उय्युम् आऱु = उज्जीवनगॊळ्ळुवन्तॆ, ऎनक्के = ननगे.

गरणि-गद्यानुवादः - DP_३३०७ - ०९

पक्षिय बायन्नु सीळिदवने, अर्जुन वृक्षगळ नडुवॆ नुसुळिदवने, वञ्चकनाद आश्चर्यकारिये, श्रेष्ठवाद करिय माणिक्यद ज्योतिये, परिशुद्धवाद ज्ञानिगळू, पवित्रवाड नाल्कु वेदगळन्नु बल्लवरू तुम्बिरुव तम्पाद शिरीवरमङ्गैयल्लि नॆलसिरुव नन्न स्वामिये, ननगॆ उज्जीवनगॊळ्ळुवुदक्कॆ कृपॆमाडु.

गरणि-विस्तारः - DP_३३०७ - ०९

हिन्दिन पाशुरद विषयवन्ने इल्लियू मुन्दुवरिसुत्तिद्दारॆ.

“पुळ्ळिन्वाय् पिळन्दाय्” – कपटदिन्द पक्षिय रूपदल्लि बन्द बकासुरनन्नु कॊन्द विषयवन्नु हिन्दिन पाशुरदल्लि हेळलागिदॆ.

“मरुदिन् इदैपोयिनाय्” – भगवन्तनु बालकृष्णनागि नन्दगोकुलदल्लि बॆळॆयुत्तिरुवाग, गॊल्लतियरु हेळुत्तिद्द चाडिय मातन्नु सहिसदॆ, ताने बॆण्णॆयन्नु तिन्दु, कोतिय बायिगॆ सवरुत्तिद्दद्दन्नु कण्डु तायि यशोदॆ कोपगॊण्डु, अवनन्नु तुण्डुहग्गगळिन्द मनॆय मुन्दिन ऒरळिगॆ कट्टिहाकि, तन्न कॆलसक्कागि ऒळक्कॆ होदळु. बालकृष्णनु मॆल्लमॆल्लगॆ अम्बॆगालिक्कुत्ता, आ ऒरळन्नू तन्न हिन्दॆ ऎळॆदुकॊण्डु, ऎत्तरवागि बॆळॆदिद्द अवळि मत्तीमरगळ नडुवॆ नुसुळिदनु. ऒरळन्नू तन्न कडॆगॆ सॆळॆदुकॊळ्ळबेकॆन्दु प्रयत्निसुत्तिद्दाग, आ ऎरडु मत्तीमरगळु पटपटनॆ मुरिदुबिद्दवु. भयङ्करवाद आसद्दिगॆ हॆदरि, ऊरिनवरॆल्लरू अल्लिगॆ बन्दु नोडुत्तारॆ! मुरिदुबिद्दिरुव मरगळ नडुवॆ नगुनगुत्ता आडुत्तिरुवुदन्नु कण्डु आश्चर्यपट्टरु! इदु यमळार्जुन भञ्जनद कतॆ.

“कळ्ळमायवने” – भगवन्तन श्रीकृष्णावतारद तुम्ब इरुवुदॆल्ल कपटद आश्चर्याद्भुतगळे. कपटपूतनिय विषद हालन्नु कुडिदु अवळन्नु कॊन्दद्दु, मण्णुतिन्दनॆन्दु दण्डिसिद तायिगॆ, तन्न बायि तॆरॆदु ब्रह्माण्डान्ने तोरिसिद्दु, अवळि मत्तीमरगळन्नुमुरिदद्दु, काळिङ्ग मडुविनिन्द काळीयनॆम्ब विषसर्पदॊडनॆ सॆणसि, अदर हॆडॆगळ मेलॆ कुणिदाडि, अल्लिन्द अदन्नु ओडिसिद्दु, काळ्किच्चन्नु नुङ्गिद्दु, बकासुर, वृषासुर, धेनुकासुररन्नु निग्रहिसिद्दु, कुवलयापीडवॆम्ब मद्दानॆयन्नु कॊन्दद्दु, मल्लरन्नु जयिसिद्दु, कंसनन्नु कॊन्दद्दु, शिशुपालनन्नु कॊन्दद्दु, एळुगूळिगळन्नु ऒब्बने हिडिदु पळगिसिद्दु, महाभारत युद्धवन्नु तॊडगिसि, अदरल्लि पाण्डवरिगॆ जयगळिसि कॊट्टद्दु – इत्यादि ऒन्दॊन्दू कृत्रिमदिन्द कूडिद आश्चर्याद्भुत कार्यगळे!

“करुमाणिक्कच्चाडरे” – श्रीकृष्णन बण्ण कप्पादरू, अत्याकर्षक सुन्दरनाद्दरिन्द, अवनन्नु माणिक्यद प्रतिभॆ (प्रकाशद)यॊडनॆ होलिसलागिदॆ.

आळ्वाररु हेळुत्तारॆ- स्वामी, नानाबगॆय कृत्रिमगळन्नु कृत्रिमगळिन्दले गॆद्दु, आश्चर्यकारियॆनिसिकॊण्डवनु. दुष्टरन्नु निग्रहिसि, भूभारवन्निळिसि, दिव्यसुन्दरनाद, अर्चावतारियागि, शिरीवरमङ्गै क्षेत्रदल्लि नॆलसिरुव स्वामिये, नानु उज्जीवनगॊळ्ळुवन्तॆ ननगॆ कृपॆमाडु.

१० आऱिनक्कु निन्पादमे

विश्वास-प्रस्तुतिः - DP_३३०८ - १०

आऱॆ ऩक्कुनिऩ् पादमे सरणागत्
तन्दॊऴिन्दाय्, उऩक् कोर् कैम्
माऱु नाऩॊऩ् ऱिलेऩॆऩ तावियु मुऩते,
सेरु कॊळ्गरुम् पुम्बॆरुञ् जॆन्नॆल्लुम्
मलिदण् सिरीवर मङ्गै
नाऱु पून्दण् तुऴाय्मुडि याय्।तॆय्व नायगऩे। ५।७।१०

मूलम् - DP_३३०८ - १०

आऱॆ ऩक्कुनिऩ् पादमे सरणागत्
तन्दॊऴिन्दाय्, उऩक् कोर् कैम्
माऱु नाऩॊऩ् ऱिलेऩॆऩ तावियु मुऩते,
सेरु कॊळ्गरुम् पुम्बॆरुञ् जॆन्नॆल्लुम्
मलिदण् सिरीवर मङ्गै
नाऱु पून्दण् तुऴाय्मुडि याय्।तॆय्व नायगऩे। ५।७।१०

Hart - DP_३३०८

Whom do I have except you?
You, the divine lord of the gods,
gave me your feet as refuge
but I have nothing to give back to you:
My life is yours:
Adorned with a fresh fragrant thulasi garland,
you stay in flourishing Srivaramangai
where abundant good paddy and sugarcane grow in the earth:

प्रतिपदार्थः (UV) - DP_३३०८

सेरु कॊळ् = सेऱ्ऱु निलङ्गळिले वळर्गिऩ्ऱ; करुम्बुम् = करुम्बुम्; पॆरुञ् जॆन्नॆलुम् = पॆरिय सॆन्नॆऱ् पयिर्गळुम्; मलि तण् = मिगुन्दिरुक्किऩ्ऱ कुळिर्न्द; सिरीवरमङ्गै = सिरीवरमङ्गैयिल्; नाऱु पून् दण् = मणम् कमऴुम् कुळिर्न्द; तुऴाय् मुडियाय्! = तुळसिमालै अणिन्दवऩे!; तॆय्व नायगऩे! = तॆय्व नायगऩे!; ऎऩक्कु = अडियेऩ् वणङ्गि उय्य; आऱु = उपायमाग; निऩ् पादमे = उऩ् तिरुवडिगळैये; सरण् आग = पुगलिडमाग; तन्दु ऒऴिन्दाय् = तन्दु अरुळिऩाय्; उऩक्कु = अव्वाऱु तन्द उऩक्कु; ओर् कैम्माऱु = पिरदि उपकारम् सॆय्य; नाऩ् ऒऩ्ऱु इलेऩ् = ऎऩ्ऩिडम् ऒऩ्ऱुम् इल्लै; ऎऩदु आवियुम् = इन्द आत्मावुम्; उऩदे = उऩ्ऩुडैयदे आयिऱ्ऱु

गरणि-प्रतिपदार्थः - DP_३३०८ - १०

आऱु = गतियु (उपायवु), ऎनक्कु = ननगॆ, निन् पादमे = निन्न पादगळन्ने, शरण् आह = शरण्यवॆन्दु, तन्दु ऒऴिन्दाय् = तन्दु कृपॆमाडि, उनक्कु = निनगॆ, ओर् = बेरॊन्दु, कैम्माऱु = रीतियदु, नान् = नानु, ऒन्ऱु = ऒन्दू, इलेन् = इल्लदवनु, ऎनदु आवियुम् = नन्न प्राणवू (आत्मवू, उसिरू), उनदे = निन्नदे, शेऱुकॊळ् = कॆसरु तुम्बिरुव, करुम्बुम् = कब्बन्नू, पॆरुशॆन्नॆल्लुम् = दॊड्ड कॆम्बत्तवन्नू, मलि = समृद्धियागि उळ्ळ, तण् = तम्पाद, शिरीवरमङ्गै = शिरीवरमङ्गैयल्लि, नाऱु = परिमळतुम्बिद, पू = हूगळुळ्ळ, तण् तुऴाय् = (तण्+तुऴाय् = तण्डुऴाय्) = तम्पाद तुलसियन्नु, मुडियाय् = किरीटदल्लि धरिसिरुववने, दॆय् वनायहने = देवतॆगळिगॆल्ला ऒडॆयने.

गरणि-गद्यानुवादः - DP_३३०८ - १०

कॆसरु तुम्बिरुव नॆलदल्लि कब्बू, कॆम्बत्तवू हुलुसागि बॆळॆयुव तम्पाद शिरीवर मङ्गैयल्लि, परिमळिसुव हूगळुळ्ळ तुलसियन्नु किरीटदल्लि धरिसिरुववने, देवतॆगळ ऒडॆयने, ननगॆ गतियू(दारियू) निन्न पादगळे शरण्यवॆन्दु तोरिसि कृपॆ माडिदॆ. निन्न हॊरतु बेरॊन्दु रीतियदन्नु नानु यावुदन्नू इल्लदवनु. ई नन्न उसिरू(प्राणवू, आत्मवू) निन्नदे. (नीने नन्नन्नु उद्धारमाडबेकु).

गरणि-विस्तारः - DP_३३०८ - १०

ई पाशुरदल्लि अतिमुख्यवाद विषयवन्नु हेळलागिदॆ. भगवन्तने चेतननन उज्जीवनक्कॆ कारण. अदक्कॆअवने दारि. अवने गुरि. इदन्नु नम्बि, तप्पदॆ अनुसरिसुवुदे प्रपत्तिय लक्षण.

भगवन्तन कृपॆये ऎल्लक्कू मूल. अवन कृपॆ उण्टायितॆन्दरॆ, तन्नन्नु सेरलु अवने मार्गवन्नु तोरुवनु. अदन्नु भक्तनु तप्पदॆ अनुसरिसि नडॆदनॆन्दरॆ, अन्तिम गुरियाद भगवन्तनन्ने सेरलु साध्य. अदु फलिसुत्तदॆ.

आळ्वाररु हेळुत्तारॆ- सर्वेश्वरा, देवतॆगळ ऒडॆया, हुलुसागि बॆळॆदु निन्तिरुव ऎत्तरवाद कब्बिन तोटगळिन्दलू, कॆम्बत्तदिन्दलू, कूडिद कॆसरु नॆलदिन्द सुत्तुवरिदिरुव शिरीवर मङ्गैयल्लि अर्चावतारियाद दिव्यसुन्दरनागि नॆलसिरुववने, नीने ननगॆ उज्जीविसलु कृपॆ माडिदवनु. अदक्कॆ निन्न पादगळन्नु दृढवागि हिडि’ ऎन्दु उपायवन्नु तोरिसिकॊट्टवनु. कडॆगॆ, निन्नन्ने नानु सेरबेकॆम्ब गुरियन्नु सूचिसिरुववनू नीने. ई नन्न उसिरू, नन्न प्राणवू नन्न आत्मवू – ऎल्लवू निन्नदे. नानु, नन्नदु ऎम्बुदु इल्लवे इल्ल. निन्न हॊरतु ननगॆ शरण्यरु बेरॆ यारन्नू काणॆ. नीने ननगॆ गौरियू गुरियू आगिरुवुदरिन्द, नीने नन्न कैहिडिदु, नन्नन्नु उद्धरिसबेकु.

विशेष सूचनॆ- पाशुरदल्लि “दैवनायक” स्वामि ऎन्दु हेळिरुवुदु, वानमामलैय अर्चावतारिय हॆसरु ऎन्नुत्तारॆ.

११ दॆय्वनायहन नारणन्

विश्वास-प्रस्तुतिः - DP_३३०९ - ११

तॆय्व नायगऩ् नारणऩ् तिरिविक्किरमऩ् अडियिणैमिसै,
कॊय्गॊळ् पूम्बॊऴिल् सूऴ्गुरु कूर्च्चड कोबऩ्
सॆय्द आयिरत् तुळ्ळिवै तण्सिरी वरमङ्गै
मेय पत्तुडऩ्,
वैगल् पाड वल्लार् वाऩोर्क् कारा अमुदे। ५।७।११

मूलम् - DP_३३०९ - ११

तॆय्व नायगऩ् नारणऩ् तिरिविक्किरमऩ् अडियिणैमिसै,
कॊय्गॊळ् पूम्बॊऴिल् सूऴ्गुरु कूर्च्चड कोबऩ्
सॆय्द आयिरत् तुळ्ळिवै तण्सिरी वरमङ्गै
मेय पत्तुडऩ्,
वैगल् पाड वल्लार् वाऩोर्क् कारा अमुदे। ५।७।११

Hart - DP_३३०९

Sadagopan of Thirukkuruhur
surrounded by groves blossoming with bunches of flowers
composed a thousand poems
worshiping the feet of the divine god of the gods,
Thirivikraman, Nāraṇan:
If devotees recite these ten pāsurams every day
they will become sweet nectar for the gods in the sky:

प्रतिपदार्थः (UV) - DP_३३०९

तॆय्व नायगऩ् = तॆय्व नायगऩुम्; नारणऩ् = नारायणऩुम्; तिरिविक्किरमऩ् = तिरिविक्किरमऩुम् आगिय; अडि इणैमिसै = ऎम्बॆरुमाऩिऩ् तिरुवडिगळिल्; कॊय् कॊळ् = पूक्कळ् परित्तुक् कॊळ्ळुम्बडि; पूम् पॊऴिल् सूऴ् = पूञ्जोलैगळाल् सूऴ्न्द; तण् = कुळिर्न्द; सिरीवरमङ्गै मेय = सिरीवरमङ्गैयैक् कुऱित्तु; गुरुगूर् = तिरुक्गुरुगूरिल् अवतरित्त; सडगोबऩ् सॆय्द = नम्माऴ्वार् अरुळिच्चॆय्द; आयिरत्तुळ् = आयिरम् पासुरङ्गळुळ्; इवै पत्तुडऩ् = इन्दप् पत्तैयुम्; पाड = अर्थ ञाऩत्तुडऩ् पाड; वल्लार् = वल्लवर्गळ्; वाऩोर्क्कु = नित्यसूरिगळुक्कु; वैगल् = ऎप्पोदुम्; आरा अमुदे = आराद अमुदम् पोऩ्ऱवर् आवर्

गरणि-प्रतिपदार्थः - DP_३३०९ - ११

दॆय्वनायहन् = देवनायक स्वामियू (देवतॆगळ ऒडॆयनू,) नारणन् = नारायणनू, तिरिविक्किरमन् = त्रिविक्रमनू आदवन, अडि इणै = ऎरडुपादगळ मिशै = मुन्दॆ, कॊय् कॊळ् = आरिसि बिडिसिकॊळ्ळबहुदाद, पू पॊऴिल् = हूविन उपवनगळिन्द, शॊऴ् = सुत्तुवरिदिरुव, कुरुगूर् शडहोपन् = तिरुक्कूरुहूरिन शठगोपनु (नम्माळ्वाररु), शॆय्द = रचिसि हाडद, आयिरत्तुळ् = साविरदल्लि, इवै = इवुगळु, तण् = हितकरवाद, शिरीवामङ्गै = तिरुशिरीवरमङ्गैय (भगवन्तन) मेय = विषयवागिरुव, पत्तुडन् = हत्तरिन्दले, वैहल् = ऎडॆबिडदन्तॆ, पाडवल्लाल् = हाडबल्लवरु, वानोर् क्कु = मेलण लोकदवरिगॆ (नित्यसूरिगळिगॆ) अराअमुदे = तृप्तितारदन्थ अमृतवे आगिरुत्तारॆ.

गरणि-गद्यानुवादः - DP_३३०९ - ११

देवनायकनागिरुव, श्रीमन्नारायणनाद, त्रिविक्रमनाद सर्वेश्वरन ऎरडु अडिगळ मुन्दॆ, आरिसिबिडिसिकॊळ्ळबहुदाद हूगळ उपवनगळिन्द सुत्तुवरिदिरुव तिरुक्कूरुहूरु शठगोपनु (नम्माळ्वाररु) रचिसिद साविरदल्लि, ई शिरीवरमङ्गैय भगवन्तन विषयवागिरुव हत्तन्नु ऎडॆबिडदन्तॆ हाडबल्लवरु मेलण लोकदवरिगॆ (नित्यसूरिगळिगॆ) तृप्तितारदन्थ अमृतवे आगुत्तारॆ.

गरणि-विस्तारः - DP_३३०९ - ११

ई तिरुवाय् मॊऴि सर्वेश्वरन तिरुवडिगळल्लि समर्पिसबेकाद प्रपत्तिगॆ (सम्पूर्ण शरणागतिगॆ) मीसलागिदॆ ऎन्नबहुदु. शिरीवर मङ्गै अथवाद् वानमामलैयल्लि, दिव्यवाद प्रकृतिय नडुवॆ, समृद्धवाद कॆम्बत्त कब्बिनगद्दॆगळिन्दलू, परिमळपूर्णवाद हूविन तोटगळिन्दलू सुत्तुवरिदिरुव वेदाध्ययन सम्पन्नरू, भगवद्भक्तरू ऎडॆबिडदन्तॆ पूजिसलु अनुकूलवागि नॆलसिरुव ’देवनायक’नॆन्दु हॆसरु पडॆदिरुव अर्चावतारियू दिव्यसुन्दरनू आद स्वामियल्लि आळ्वाररदु प्रपत्तिय पाशुरगळिवु. प्रपत्तिय मुख्य लक्षणगळाद भगवन्तन हिरिमॆयन्नु कॊण्डाडुवुदू, भक्तन (तन्न) अल्पतॆयन्नु हेळि हळिदुकॊळ्ळुवुदू, भगवन्तन हॊरतुतनगॆ अन्यशरण्यरल्लवॆम्बॆ दृढविश्वासवन्नु बॆळॆसिकॊळ्ळुवुदू, भगवन्तन तिरुवडिगळन्नु दृढवागि आश्रयिसुवुदु, प्राप्यनू, प्रापकनू, उपायवू अवने ऎन्दु नम्बुवुदु, तन्नन्नु कैबिडदन्तॆ उद्धरिसबेकॆन्दु जम्मनदिन्द बिन्नविसिकॊळ्ळुवुदु,तन्न ऎल्ल भारवन्नू भगवन्तनिगे वहिसिबिडुवुदु, ऎडॆबिडदन्तॆ भगवन्तन चरणारविन्दगळन्नु स्मरिसुत्तिरुवुदु – इवुगळॆल्लवन्नू सङ्ग्रहवागि, अतिसरळवागि सुन्दरवागि इल्लि हेळलागिदॆ.

भगवन्त्कन गुणस्वभावगळन्नु अत्यन्त सुन्दरवागि, स्वारस्यपूर्णवागि विवरिसुत्तदॆ ई तिरुवाय्मॊऴि. सर्वेश्वरनागि, आश्रितरक्षकनागि, दुष्टनिग्रहकनागि सर्वसमर्थनागि, सर्वज्ञनागि, भक्तवत्सलनागिरुव भगवन्तनल्लि आळ्वाररु तम्म आर्तियन्नु निवेदिसिकॊळ्ळुत्तारॆ, तम्मन्नु संसारवॆम्ब आळकाणद कॊचॆगुण्डियिम्द उद्धरिसि, आत्मकिङ्करर जॊतॆयल्लि तम्मन्नू सेरिसिकॊळ्ळबेकॆन्दु प्रार्थिसुत्तारॆ.

ई परियल्लि नम्माळ्वाररु रचिसि हाडिरुव ऒन्दु साविर पाशुरगळल्लि, आळवागि मत्तु अर्थवत्तागि अरितुकॊण्डु अदरन्तॆ अनुसरिसुव यारे आगिरलि, अवनु उत्तम भक्तरल्लि ऒब्बनागुत्तानॆ. भूमिय मेलॆ ऒळ्ळॆय हॆसरु गळिसिकॊळ्ळुत्तानॆ. इतररिगॆ मेल्पङ्क्तियागि बाळुत्ता, गतिसिद बळिक मेलण लोकदवरिगॆल्ला तृप्तितारदन्थ अमृतप्रायनागि, अवरिगॆ परमप्रियनागि, भगवत्कैङ्कर्यदल्लि तॊडगि परमपददल्लि नित्यवासमाडुत्तानॆ. हीगिदॆ ई तिरुवाय्मॊऴिय फलश्रुति!