०३

दशमशतकदल्लि तृतीयदशक. (वेयिमरुळ्- (ई दशकदल्लि श्री शठारिमुनिवररु नायिकावस्थॆयम्पडॆदु श्री भगवन्नन कल्याणगुणगळन्नु स्मरिसि अवन विश्लेषवं सहिसलारदॆ, गोपिगळु श्रीकृष्णन विरहदिन्द सप्त रागि अनुभविसिद रीतियल्लि तावू अनुभविसि मॊरॆयिडुत्तारॆ.) 525 (१) वेमरुतोळिनलियुवा, मॆलिवुर्मॆ तनिमैयु यादु नोक्का, कामरु कुयिल्‌कळु कूवुमालो, कणमयिल कलनालुमालो, आमरुविननि मे नी पोरु पकलायिरमतिया, तामरैक्कण्‌कळ् कॊट्टेर्‌दिया कुयिल् कळु तकविलै तकविद्यॆये नी कण्णा प्र। वे‍मरु - बॊं बिनन्तॆ दुण्डागिद्द, तोळि – तोळु गळॆरडू, मॆलियुम् - कृशवागुत्तिवॆ. ऎ मॆलिवु-नन्न शरीरद कार्श्यवन्नू, ऎ तनिमैयुम्-नन्न विरहवेदनॆयन्नू यादुम् नोक्का - यावुदन्नू (स्वल्पवू) नोडदॆ, कामरु - रम्यवाद, कोकिलॆगळु, कूवु आलो - कूगुत्तिवॆ. कणमयिल् अवै - गुम्पु गुम्पागिरुव नविलुगळु, कलन्नु आलु मालो-कूडि आडुत्तिवॆ. आवरु-पशुगळॆल्ला सेरि, इननिरै - जोडियाद सङ्घगळन्नु, मे -मेयिसलु, नीपोकु-नीनु होगुत्तिरुव, ऒरुपकल्-ऒन्दु हगलु, आयिर ऊ आलो साएर कल्पगळिगॆ समानवागुत्तिदॆ. तामरैक्कण्‌ कॊण्णु -तावरॆ 4 526 दशम शतक. यन्तॆ इरुव कण्णुगळ मूलक, ईर् डियालो - नम्मन्नु सीळुत्ति दीयॆ, कण्णा-ऎलै कृष्णने! (श्रीगळन्नु आशपडिसुववने), नी तकवु इलै-नीनु सामान्य कृपॆयुळ्ळवनू अल्ल, तकविये-(नोवु अनुभविसिदवरन्नु हिंसिसबारदॆम्ब) विशेष कृपॆयन्नू उळ्ळवनल्ल. ( सगार ॥ बाहुद्वन कृशं हा! बति! तनुकृशतां मे पठ्ययोगं कूज कोकिलाळिसपदि बत! मयूरावळिर्नृत सक्ता । गोसङ्घानुप्रयाते त्वयि मम हि दिनं कल्प साहस्रमेव ! तन्नॆ तां मां सुदति बत! हरे! कृष्ण! न त्व दयाळुः । ता॥ नन्न तोळुगळॆरडू पुष्टि यागिद्दुवु, ईग कृशवागिवॆ. नन्न शरीरद कार्श्यवन्नू एरहवेदनॆयन्नू नोडदॆ कोकिलॆगळु स्वच्छ यिन्द कूगुत्त इन्नू वेदनॆयन्नु उण्टुमाडुत्तिवॆ. नविलुगळू गुम्पुगुम्पागि परस्पर सेरि आडुत्तिवॆ. पशुगळ सङ्घगळन्नु मेयि सलु नीनु होगुव ऒन्दु हगलु अनेक कल्पगळागि तोरुत्तिदॆ. तावरॆयन्तॆ इरुव निन्न कण्णुगळु नम्मन्नु सीळुवन्तॆ इवॆ. ऎलै कृष्णने! नीनु नम्मल्लि कृपॆयन्ने माडुवुदिल्ल. (२) तकवि तकविये नी कर्ण तडमुल्य शुकवॆळ्ळम् विशु प्रण‌तोडु पुणर्‌ क्यारा, नवैमयक्कॆ र्चूनदु कनवन नीयाजि अकवुयिरकमकनॆ : मुळपुक्काविर्यि परमल्लवेळॆ यन्नो, मिकमिक नियुन्नॆ, रिमैयामाल् वीव र्निमुनि मेयप्पोक्कॆ तृतीय दशक.

527 प्र। कण्णा - कृष्णने !, नीतकवि - नीनु कृपॆयुळ्ळवनल्ल, तकविये - (याव प्रकारदल्ल) कृपॆयुळ्ळवनल्ल, तडमु-दॊड्ड स्तनगळन्नु, पुणर म् .. आलिङ्गिसुव समयदल्लॆल्ला, पुणर् चिक्कु - आ आलिङ्गनक्कॆ, आथा – वश्यवागदॆ हॆच्चागि प्रवहिसुव, शुक वॆळ्ळम्- आ नन्न परिवाहवु, विशुवु इन्नु आकाशवन्नॆल्ला मारि, अतिवै मूक्क - ज्ञानवन्ने होगलाडिसुवन्तॆ शून्नु सुत्तलू व्यापिसि, अदु कनवु ऎन-अदु स्वप्नवो ऎम्बन्तॆ नी-नष्टवागि, आ-आ अवस्थॆयल्ले, अकवुयि‌ ऒळगॆ इरुव प्राणवु, अकम् अक तोटम् - निन्त निन्त स्थलगळल्लॆल्ला, उळपुक्कु – ऒळगॆ प्रवेशिसि, आविर्यि-आश्रयवाद आत्मनिगॆ, परमल्ल-सहिसलारदन्तॆ इदॆ. मिकमिक-मेलॆ मेलॆ, उ - निन्नन्नु, पिरिवैयामाल् - अगलि इरोणवन्नु नावु हॊन्दि इरुवन्तॆ, वे - आशॆयु हॆच्चुत्तिदॆ. अन्नो-अय्यो!, इनि इन्नु मेलॆ, र्नि-निन्न, पशुनि मेय् क प्रोक् - हसुगळन्नु मेयिसलु होगोणवु, वीव - निन्तु होगबेकु,

(x-na-dll)- कारुण्यं ते न कृष्णा हक! नहिनहि श्रेषकाले७पि ते मे जद्वमेतत्पथ भवति! महान पाथोधिरेव । आकाशं चाप्यतीत्य भ्रमयति सुतरां बुद्धि मेवं दशा स्यात् “प्पावस्था हि! जीवन विरहसहो नैव ! गा नानुयाहि ॥ ता। ऎलै कृष्णने ! नीनु कृपॆयुळ्ळवनल्ल. नम्म स्तनगळन्नु नीनु आलिङ्गिसुवाग अवु इन्नू दॊड्डवुगळागि बॆळॆयुत्त आनन्न परी वाहवन्नु हॆच्चिसि स्वप्न प्रायवागि आ आननवू नष्टवागुवन्तॆ माडिरुवुदरिन्द प्राणवे निल्ललारदन्तॆ आगि इदॆ. निन्न विरहदिन्द आशॆयु इन्नू हॆच्चुत्तिदॆ. अय्यो ! इन्नु मेलॆ नीनु हसुगळन्नु मेयिसलु होगलेकूडदु. 528 दशनु शतक. (३) वीवर्नि पशुनिरमेयप्पोक्कु नॆव्वुयि‌’कॊनदावि वेमाल्, इन ावरु तुण्णॆयि यानिरुनुन्न न मेनि याम् कार्णॆ, पोवदरुपकल् नीयकनाल् पूरुकयल् कण्णि नीरु निल्ला, शावदिव्वाय’क्कुलत्तानच्चियोमाय् स्पिन विइयो तनिम्मॆ ताने प्र र्निपशुनिरॆ-निन्न पशुसङ्घवन्नु, मेम् क्कप्पोक्कु -(नीनु) मेयिसुवुदक्कॆ होगुवाग, वीर्व-नानु नाशहॊन्दुवॆनु. बॆन्न यि‌कॊण्णु - उष्णवाद उसुरुबिट्टु, ऎनदु आवि - नन्न आत्मवु, वेम् आल् - दग्धवागुवुदु. तुण्णॆ - (ननगॆ) सहायभूतरु, यावरु इ-यारू इल्ल. र्या इरुन्नु नानु इद्दुकॊण्डु, र्उ अनमेनिय्य - निन्न नीलवाद दिव्य शरीरवन्नु, आट्ट म् कार्णॆ-सञ्चारदल्लि कण्डिल्ल. नी आकनाल् - नीनु हॊरटुहोदरॆ, ऒरुपकल्-ऒन्दु हगलू, पोवदु अनु - कळॆयुवुदे इल्ल. पॊरु कयल् - परस्पर स्पर्धॆयुळ्ळ मानुगळन्तॆ इरुव, कण् इ-कण्णु गळॆरडू नीरु निल्ला - सुरियुव नीरु निल्लुवुदे इल्ल. इ आ‍ कुलत्तु- ई गोपकुलदल्लि, आय्‌च्चियोमाय् पिन्न-गोपिगळागि हुट्टिद, तॊयोम् - दोषवुळ्ळ नम्म इ तनि ताने-ई विश्लेषदरॆयु शावदु नष्टवागबेकु. ( स-गा- र ॥ - धेनूनां घासकाले तव विरह सहा ना ! सीदामि ! हन- च्या स्सॆस्सन प्त चित्ता७हह! न हि सहायोद मे नीलमूर्त । सारस्ते न दृश्य मम भवति! दिनं चैकमेवं न याति ! द्विषे७शुपातो न विरमति! दकां तामिमां हन्न गोप्यः ॥ तृतीय दशक, 529 ता॥ नीनु पशुसङ्घवन्नु मेयिसुवुदक्कॆ होगुवाग नानु बदुकलारदन्तॆ सन्तापवन्नु हॊन्दुवॆनु. नन्न आत्मवु दग्धवागु वुदु. ननगॆ सहायभूतरुयारू इल्ल. नानु निन्न दिव्यशरीरद सञ्चारवन्नु काणदॆ ऒन्दु हगलन्नु कळॆयुवुदे कष्टवागिदॆ मानु गळन्तॆ चलिसुत्तिरुव नन्न कण्णुगळॆरडू बाष्पभरितवागिरुवुदरिन्द कण्णु नीरिन प्रवाहवु निल्लुवुदे इल्ल. ई गोपकुलदल्लि गोपिगळागि हुट्टिद नम्म ई विरहवेदनॆयु (नष्टवागबेकु) निन्तुहोगबेकु (४) तोयो तनिमैयु तुणैपिरिन्सा‌ तुयरु निनैकि गोविन्हा, र्नि तोटत्तनिल् पशुक्कळ्ळिये निरुम्मि तुअम्मॆ- यिट्ट मेयप्पोदि, पत्र नल्लमुदिर्नि शाक्स् वॆळ्ळम् पाविर्ये मनमकम् तोलुमुळ’पु- कत्र, र्नि शनिवार्य कप्पणिवति निनृतोमाविनेमाल्, प्र॥ गोविना-गोविन्नने !, तॊयोम्-दासभूतराद नम्म, तनिष्क्रियुम्-बेरॆ इरोणवन्नू (विश्लेषवन्नू), तुण्णॆ- सहायभूतनाद निन्नन्नु, पिरिन्हार् - अगलिदवरु, तुयरमुम्- दुःखवन्नू, निनैकिलै (नीनु) स्मरिसुवुदिल्ल. उ-निन्न, तॊत्त निल्- उद्योगदल्लि, पशुक्कये एरुब्ब - हसुगळन्ने आदरिसि, ऎम्मॆ तुन्निट्टु - नम्मन्नु अनादरदिन्द त्यजिसिबिट्टु, अवै - अवुगळन्नु, मे - मेयिसुवुदक्कागिये पोदि-होगुत्तिद्दीयॆ, पुत्त पक्षवाद, नल् अमुर्दि - शुद्धवाद अमृतद र्इ शालॆलुवॆळ्ळम्- भोग्यवाद रसप्रवाहवु, पाविर्ये - पापिनियाद नन्न, मनम् अकम् तोम्-मनस्सिन ऒळगॆल्ला, उळि सुक्कु – ऒळगॆ प्रवेशिसि अुत्त-स्थिरवागि निल्लुवन्तॆ माडुवाग, र्नि-निन्न, शॆम् कनिवार्यि कॆम्पाद पक्वफलदन्तॆ इरुव बायल्लि, कळ्ळ कृत्रिमवाद, पणिमॊ- दुष्टोक्तिगळन्नु, निनै तॊम् - स्मरिसिदहागॆल्ला. आवि - (नन्न) प्राणवु, वेमाल्-परितप्तवागुत्तिदॆ. -530 (4-2-811)- दशम शतक दासीनां ते दकां न पृथगिह विरह हन्न! नैव स्मरें! गोविन्स्वं पशंस्थाननुसरसि वने ह! मुनि हार्स्टा । मायास्वादूक्ति-सारामृत-सरिति च ते मानसं मे७ मग्नं पापिन्या हन्न! हस्त! स्मृतमपि वचनं ते दहत्येव मे७र्सू ॥ ता। ऎलै गोविन्नने ! दासभूतराद नम्म ई विरहवेदनॆ यन्नू नीनु स्मरिसुवुदिल्ल. निन्नन्नु अगलिदवर दुःखवन्नू नीनु स्मरिसुवुदिल्ल. नीनु पशुगळन्नु मेयिसुवुदरल्ले आदरवं माडि नम्मन्नु त्यजिसिबिट्टु, अवुगळॊडनॆ होगुत्तिद्दीयॆ, निन्न अमृत सदृशवाद मातुगळु निन्न बिम्बाधरदिन्द हॊरडुवागलॆल्ला वञ्च कोक्तिगळागि परिणमिसुवुदरिन्द अवुगळ स्मरणवू नन्न प्राणवन्नु सप्तवागुवन्तॆ माडुत्तिदॆ. (५) पणिमॊ निनैतोलुमाविवे माल्’ पकल् निरैमेक्किय पोयकण्णा, पिणियवि मल्लिकैवाडॆतॊव पॆरुमदवायुम् वस्ट्‌नलो, मणिमि कुमार्पिल् मुलॆप्पोर्दॆवनमुलै कर्मविर्त्तु वायमुदम् तन्नु, अणिमिकु तामरैक्कॆय्कॆयन्ने अडिच्चि योन तलैमिशै नीयणिया प्र पणिमॊति - निन्न सूक्तिगळन्नु, निनै तॊ

– स्मरिसिदाग लॆल्ला, आविवेम् - मनस्सु सन्मप्तवागुत्तिदॆ. पकल् - हगलॆल्ला, निरैमेय्क्किय - पशुगळन्नु मेयिसुवुदक्कागि, पोय - होद, कण्णा-कृष्णने !, पिणि बन्मनदल्लिसिक्कि, आवि-विकसितवाद, मल्लिकै- मल्लिगॆय हूगळन्नु वादैव - वायुवु उदुरिसिदाग, पॆरुमद - महामद (दिव्य परिमळ) दॊडनॆ, मालैयुम् - सन्मा कालवु, वनु बन्दुबिट्टितु. मणि-कौस्तुभरत्नवु, मिकुम्-महालावण्य दॊडनॆ प्रकाशिसुव, मार्पिनिल् (निन्न) वक्षस्थलदल्लिरुव, मु तृतीय दशक. 531 मैदु-मॊल्लॆय मॊग्गुगळु, ऎवनमुलै नन्न रम्यवाद स्तनगळल्लि, कम्रवित्तु - परिमळिसुवन्तॆ माडि, उ९ वायमु दम्-निन्न अधरा मृतवन्नु, तन्नु तन्दु अणि मिकु-अलङ्कारदिन्द चॆन्नागि भरितवागि रुव तामर् तावरॆयन्तॆ इरुव, कैय्य-(निन्न) हस्तवन्नु, अडिच्चि यो तलैमिशै-दासभूतराद नम्म तलॆय मेलॆ, नी अणियाय्- नीनु अलङ्कार रूपवागि इडु अन्नो अय्यो ! ( ई प्रकार नावु प्रार्थिसबेको ? ऎन्दु भाववु) ( स-गा-र ॥ R- 1 तैता दूतिर्मा० दहति बत! दिनं कृष्ण ! गोघासकाले मलीस्‌गन्यवातान्वितम! समायाति सायं च सन्मा । द्यासे ति वोरभिनव टच्छे कुट्टर्वासितं मे भूया क्षीज मुग्धं धरमधुरसो मेस्सु! हस्तु मस्तॆ ॥ ता॥ निन्न मधुरवाद सूक्तिगळन्नु स्मरिसिदागलॆल्ला नन्न मनस्सु सप्तवागुत्तिदॆ. हगलॆल्ला पशुगळन्नु मेयिसुवुदक्कॆ होद कृष्णने ! विकसितवाद मल्लिगॆय पुष्पगळन्नु गाळियु उदुरिसिदाग दिव्य परिमळदॊडनॆ महा मदयुक्तवाद सन्ध्याकालवु बन्दुबिट्टितु कौस्तुभरत्नदिन्द प्रकाशिसुव निन्न वक्षस्सलदल्लिरुव मॊल्लॆयमॊग्गु गळु नन्न रम्यवाद स्तनगळल्लि परिमळिसुवन्तॆ माडि, निन्न अधरामृत वन्नु तन्दु, अलङ्कारभरितवाद निन्न पद्महस्तवन्नु निन्न दासि याद नन्न तलॆयमेलॆ भूषणवागि इट्टु अनुग्रहिसु. (इदन्नु नानु प्रार्थिसबेको ? अय्यो! निनगॆ तिळियदो निन्न कर्तव्यवु?) (६) अडियोलैमिशै नीयणिया आयु था र्उकोलप्पाद, पिडित्तदु नडुवनक्करियरुम् पलरदुनि वडिडम् कण्णि नीरुनिल्ला मनमुम्- निल्ला नॆमक्कदुतन्नाले, नॆडुप्पु र्निपशुविगॆ मेलक्कॆ प्रोक्कु वेमॆनदुयिरल् मॆकिलुक्कॆ, 532 दशम शतक.

प्र। अ-समुद्रदन्तॆ, अम्-रम्यवाद, कण्णा - कण्णुगळुळ्ळ वने ! (नीलवर्णनाद कृष्णने!), र्उ कोलप्पादम्-निन्न सुन्दर वाद पादगळन्नु, अडिच्चि योम् तमिशै अनन्यार्हगळाद नम्म तलॆयमेलॆ, नी अणियाय्-नीनु अलङ्कारवागि इडु. नडुवु निन्न कारद नडुवॆ, अदुपिडित्तु-आ पादगळन्नु आश्रयिसि, अरिवैयरुम् – तम्म महिमॆयुळ्ळवरू, उनक्कु-निनगॆ, पलर्- अनेकरु इरुवरु. अदुनि-अदू अदू इरुवल्लि, ऎम् पॆस्ट् आम् - नम्म स्त्रीत्ववन्ने सहिसलारवु (जीविसलारॆवु), वडि-तीक्ष्मवाद, तडम्-विशालवाद कण्णि - (नम्म) नेत्रयुगदल्लि, नीरुम् निल्ला-नीरू निल्लुवुदिल्ल, मनमुम्निल्ला मनसू स्थिरवागि निल्लुवुदिल्ल, अदुतन्ना ले-आदुद रिन्द, ऎमक्कु-नमगॆ, र्नि-निन्न, पशुनिरैमेट् वॊक्कु-पशुसङ्घ वन्नु मेयिसलु होगोणवु वॆडिप्पु-उद्वेगकरवागिदॆ (असह्य वागिदॆ), ऎमदुयिर्-नम्म आत्मा, अल्- अग्नि यल्लि मैकिल्- मेणदन्तॆ, उक्कु-करगि, वेम्-कुदियुत्तिदॆ. (2-m-8 ॥ )— गाराम्मोधिनेत्र स्वयमिह चरण्‌ ते कुरुषोत्तमा त्वत्माकं कृष्ण ! कान्तास्तव किल परितस्तत सव बः । स्त्रीत्वं हा! दुस्सहं नः किल नयनयुगं त्वशुपूर्ण० ! मनश्च भां! नन्न पशूनामनुगमनम! दुस्सहं! तन्न आत्मा ॥ ता॥ गारवाद समुद्रदन्तॆ रम्यवाद नेत्रगळुळ्ळवने! (नील वर्णनाद श्री कृष्णने !) निन्न सुन्दरवाद पादगळन्नु दासिगळाद नम्म तलॆयमेलॆ नीनु अलङ्कारवागि इडु, निन्न पादगळन्नु आश्रयसि महनीयरादवरु अनेकरु इरुवरु. नम्म स्त्रीत्ववन्ने नावु सहिसलारॆवु. नम्म विशालवाद नेत्रगळल्लि नीरु निल्लुवुदे इल्ल, नम्म मनसू स्थिरवागि निल्लुवुदिल्ल. आदुदरिन्द नीनु पशु गळन्नु मेयिसलु होगोणवु नमगॆ दुस्सहवागिदॆ. नम्म आत्मा बॆङ्कियल्लि मेणदन्तॆ करगि कुदियुत्तिदॆ. तृतीय दशक, (७) नेमॆमदुयिरल् मॆकिलुक्कु बॆळ्ळुळ्ळ मेकॆ 533 कन्नु वीटि, तूमलर् कण्णि मुत्तम् शोर तुमुलै पयण्णिन तोळिकळ्याड, मामणिवण्णा र्वुशॆ मलवण्णर्मॆ मलरडि- नोव नीपो, आमकियन्नु कन्नवै मेयनुनोडशुरर्‌ कळ तप्पॆल् यवला,

प्रति वॆळवळ्ळि-बॆळ्ळगॆ इरुव कै बळॆगळू, मेक-ऒड्याणवू, कनवी-सडिलवागि बिळुवन्तॆयू, तूमलर्-परिशुद्धवाद तावरॆ हूविनन्तॆ इरुव, कण्णि-कण्णुगळॆरडू मुत्तम शोर - शोका श्रुबिन्नुगळन्नु सुरिसुवन्तॆयू, तुण्णॆ मुलै-ऎरडु स्तनगळू, पयन्नु- विवर्णवागि, ऎनतोळ् कळ् - नन्न तोळुगळु, वाड - शुष्कवागु वन्तॆयू, मामणिवण्णा-श्ला नीलमणिवर्णने, शॆट्टि मलवण्ण कॆन्दावरॆयन्तॆ रम्यवाद मॆ मलर् - मृदुवाद पुष्पदन्तॆ इरुव उ९ अडि-निन्न पादगळु, नोव - नोयुवन्तॆ, नीफोम् - नीनु होगि, आ - पशुगळ विषयदल्लि, मनॆगॆ नु उकन्नु - अत्यादरदिन्द सस्तुष्टनागि, अवैमेकिनु - अवुगळन्नु मेयिसुव स्थ स्थलदल्लि उन्नॊडु-निन्नॊडनॆ, अशुरर् कळ्-राक्षसरु, तलैय्यल् - बन्दरॆ, आज्जु-अल्लि, आज्जु - अल्लि, यर्वकॊल् - एनागुवुदो ऎन्दु, ऎमदु उयिर् - नम्म आत्मा, अल् किल् बॆङ्कियल्लिट्ट मेणदन्तॆ, उक्कु-करगि, नेम-तप्तवागुवुदु. (x-na-011)~

शैथिल्यं या काञ्च्यद वलय मुखान्यद्य! नेत्राब्बयं रम्यं बाष्टाम्यु पूर्णं ! स्तनयगव पि मे ह हा ! शुष्क तीदम् । बाहू चैत् कृशौ मे! मणिनिभ! तव दिव्याङ्घ्र पद्मद्वयं च किन्नं स्यात्यानने! त्वं पशुगणमनुयास्यासुरैः किं भवेद्वा? 5 594 दशन शतक. ता॥ नम्म कै बळॆगळू ऒड्याणवू सडिलवागि कॆळगॆ बिळुवन्तॆ इवॆ नम्म कण्णुगळॆरडू नीरुतुम्बि प्रवहिसुत्तिवॆ. स्तनगळॆरडू विवर्ण वागि होगिवॆ. नम्म तोळुगळु बाडिहोगिवॆ. ऎलै नीलमणि वर्णने ! सुकुमारवाद निन्न पादारविद्दगळु नोयुवन्तॆ नीनु नडॆदुहोगि पशुगळ विषयदल्लि अत्यादरदिन्द अवुगळन्नु मेयिसलु होदरॆ अल्लि राक्षसरु बन्दरॆ निनगॆ एनु अपायवु सम्भविसुवुदो ऎन्दु नम्म आत्मा बॆङ्कियल्लिट्ट मेणदन्तॆ करगि तप्तवागुवुदु. (८) अशुर‌’कळ् तप्पॆल् यवलाज्‌- मॆन्यारुयिर्रा र्पि पोकेल्, कशिकैयुम् वेळॆयुमुक्‌कलन्नु कलवियुम् नलियुर्म कैकट्टियेल्, वशिशॆर्यु तामरैक्कण्णु म‌ वायु कैकळुव पीतकवुडैयु काट्टि, ऒशॆनुण्णि यिळवायि चियर् नीमुकक्कु नल्लवरॊडुमुतराय प॥ अशुरर् कळ्- राक्षसरु, तप्पॆय्यल् - बन्दु सविापिसिदरॆ, यर्वकला अल्लि एनु प्रमादवु सम्भविसुवुदो, ऎनु-ऎन्दु ऎ आरुयिर्-नन्न आत्मा, आम्-केशामग्नवागुवुदु. (आदुद रिन्द) आर्पि पोकेल्-(नीनु) हसुगळ हिन्दॆ होगबेड, (मत्तु) कशिकैयुम्-संश्लेषदल्लि आदरवू, नेयुम् - आशॆयू, कलवि युम् - संश्लेषभोगवू, उळि कलन्नु - नन्न मनस्सिनल्लि सेरि, नलियुव - हिंसिसुत्तिवॆ. र्ऎकैकतियेल् - नन्न कैबिट्टु नीनु होगकूडदु, वशिशॆय - वशीकरिसुव, उ९- निन्न, ताम-तावरॆ यन्तॆ इरुव, कण्णु वायुम् कैकळुम्-नेत्र वस्त्र हस्तगळन्नू, पीतकवुडैयुम् - सीतारद सनरवन्नू, काट्टि-तोरिसि, ऒति तृतीय दशक, 535 कॆय्-(ननगॆ) शानियन्नु उण्टुमाडुत्त, नुण्णिडै-कृशवाद मध्य वुळ्ळ, इळ आय्‌चीयर्-मुग्धराद गोपिगळाद, नी उकक्कुम् निनगॆ भोग्यवागिरुव, नल्लवरॊडु - ऒळ्ळॆयवरॊडनॆ, उतराये सञ्चरिसु. (-ñ-811)- आयाता राक्ष साक्षेत्कथमहह! भवेदित्यहं हन्न! चिन्ना- पारावारे७ मग्ना! पशुगणमनु मैवाद्य याहीति व आकापाशाभिस-प्रयतन-रतयक्षार्तिमूलं ममाद ! त्वं मे हस्तस्थिताः! पुरत इह चरेर्गोपिकाभिः प्रियाभिः॥ ता॥ राक्षसरु निन्न समीपक्कॆ बन्दरॆ निनगॆ एनु अपायवु सं भविसुवुदो ऎन्दु नन्न आत्मा केशामृधि मग्नवागुवुदु, आदुद रिन्द नीनु पशुगळ हिन्दॆ होगबेड, संश्लेषदल्लि आदरवू आशॆयू भोगवू नन्न मनस्सिनल्लि सेरि पीडिसुत्तिवॆ. आदुदरिन्द नन्न कै बिट्टु नीनु होगकूडदु. कमलगळन्तॆ इरुव निन्न नेत्र वस्त्र हस्त गळन्नू पीतारद सौरवन्नू तोरिसि ननगॆ आर्तियन्नु उण्टुमाडुत्त-निनगॆ भोग्यरागिरुव कृशमध्यॆगळाद गोपिगळॊडनॆ नीनु सञ्चरिसु (९) उकक्कु नल्लवॆरॊडुमुतन्नु९र्त तिरुवुळ्ळविड‌ कॆडुतोु, नाळ् वियक्कॆ विनु दुमॆम् पॆयागि - मॆमॆरुर्मा पशुमेयक्कॆ प्रोकेल्, मिकप्पलवशुरर्‌कळ वेणुरुवण्णु निन्नुटितरुव‌ कण्मनेव, अकप्पडिलवरॊडु निन्नॊडा यवळ् विळ्ययुर्मॆ तॊ ळन्नू 536 दशम शतक. प्र। उकक्कु-नीनु आदरिसुव, नल्लवरॊडुम् - ऒळ्ळॆ स्त्री जनरॊडनॆ उत्तितन्नु- सञ्चरिसि, उर्ततिरुवुळ्ळ-निन्न हृदयदल्लि उण्टाद, इडर् कॆडुम् तोटु-दुःखवु तीरुवागलॆल्ला, नाण्णु नावु, वियक्क-अधिकवागि, इन्नु दु-सनोषपडुवॆवु. ऎम् पॆद्म-नम्म स्त्रीत्ववन्नु, आम्-सहिसलारॆवु. ऎम्मॆरुर्मा नम्म स्वामिये!, पशुमे पोकेल्-हसुगळन्नु मेयिसुवुदक्कॆ होगबेड. कण्ण एव - कंसन प्रेरणॆयिन्द, पल अशुरर् कळ् अनेक राक्षसरु, वेण्णु रुवम् कॊण्णु - (कामरूपिगळादुदरिन्द) निनगॆ इष्टवाद वञ्चकरूपगळन्नु धरिसि, मिक - प्रबलवागि, निनु उतरुव‌ अल्लल्लि निन्तु सञ्चरिसुवरु. अकप्पडिल् - कैगॆ सिक्किदरॆ, अवरॊडु-अवरॊडनॆयू, निन्नॊडु-निन्नॊडनॆयू, आ-अल्लिये, अवत्तङ्गळ्-अवद्यकरवाद कूटियुद्धगळु, विळ्ळॆ युम्-बॆळॆयुवुवु. र्ऎ शोल् - नन्न मातन्नु, कॊळ्-अ०गीकरिसु, अन्नो - अय्यो ! ( सगार ! - प्रीताभिः कामिनीभिरदि चरसि सुखं प्राप्पदे वीतदुःख- ं मे नाथ! प्रियं मे महदिति विदितं! मास्सु 69 मे स्त्रीत्व दोषः । विश्लेषो दुस्स हो मे पशुगणमनु मायाहि! कंसेरितै नानायुद्धानि च सुर्निशिचरनिवहै र्हन! मे७नुवुजोक्तिम् ॥ ता॥ नीनु आदरिसुव ऒळ्ळॆ जनरॊडनॆ नीनु सञ्चरिसि, निन्न हृदयदल्लिद्द दुःखवु तीरुवागलॆल्ला नावु बहु सषपडुवॆवु. नावु नम्म स्त्रीत्ववन्नु सहिसलारॆवु. नम्म स्वामिये ! हसुगळन्नु मेयिसुवुदक्कॆ नीनु होगबेड, कंसन प्रेरणॆयिन्द अनेक राक्षसरु माया वेषगळन्नु धरिसि अल्लल्लि सञ्चरिसुवरु. कैगॆ सिक्किदरॆ अवरिगू निनगू घोरयुद्धगळु सम्भविसुवुवु. नन्न मातन्नु केळु, अय्यो ! (नीनु ऎल्लू होगबेड,) तृतीय दशक (१०) अवत्तङ्गळ् विद्यॆयुर्मॆ शोळन्नॊ 537 अशुर‌कळ् र्वकैय‌ क नेव, तवत्तव‌ मलुकन्नु तरुव‌ तनिवॆयुम पॆरिदुनक्किरामनैयुवम्, उवलै, उर्डरिकियुम्मॆ नडुगि वॆन्नुडै याविवेमाल्, तिवलु पशुनिरमेयप्पु कत्ति शॆनिवायॆज्जळायर्‌तेने प्र॥ प्र शॆम् कनिवाय् - कॆम्पाद बिम्बाधरवुळ्ळ, ऎळ् - नम्म, आयर् तेवे - गोपकुलनाथने !, र्वकैयर् - प्रबलहस्तराद, अशुरर् कळ्-राक्षसरु, कनेव-कंसन प्रेरणॆयिन्द बरुत्तिरुवुद रिन्द, तवत्तव-तपस्विगळाद ऋषिगळु, मुक(निनगेनु अपायवु बरुवुदो ऎन्दु मनःक्षॆभदिन्द, निनु उत्ति तरुवर्-अल्लल्लि निन्तु सञ्चरिसुत्तिरुवरु. उनक्कु-निनगॆ, तनिमै युम् - निस्सहायत्ववु पॆरिदु अधिकवागिये इदॆ. इरामनैयुम्-प्रबलनाद निन्न अण्ण नाद बलरामनन्नू, उवर्‌ - (नीनु) बिट्टु इरोणदरिन्द उर्डतिरिकि युम्-अवनॊडनॆ सञ्चरिसुवुदू इल्ल. (आदुदरिन्द) अवळ-अपायगळु, विळ्ळॆयुम् - सम्भविसुवुवु, ऎनु ऎनु ऎन्दु अनेकावृत्ति चिन्निसि, ऎन्नुडै आवि - नन्न मनस्सु, ऊडु - ऒळगे, वेम्-सप्तवागुत्तिदॆ. अन्नो - अय्यो !, ऎण्णॆ शॆल् - नन्न मातन्नु, कॊळ् - अ०गीकरिसु तिवलुम् - परमपदवास क्किन्तलू, पशुनि मेय् प्पु-पशुगळ सङ्घवन्नु मेयिसोणवन्ने उकत्ति-नीनु अपेक्षिसुत्तीयॆ अल्लवे ?

588 ( स-गा-र ॥ - दशनु शतक. गोपानां नायको नः कुलमणिरसि भो देव! बिम्बधरस्व क्रूरा कंसेरितश्चा सुरभटगणा मौनिभी, चर । एकं निस्सहाये बलमसि च विहाय्कॆव रामं प्रयासि ! शास्त्र स्यु र्वचो मे शृणु ! परमपदात् किं वरं गोपकृत्यम् ? । ता॥ बिम्बाधरवुळ्ळ नम्म गोपकुलनाथने ! प्रबलहस्तराद राक्षसरु कंसन प्रेरणॆयिन्द बरुत्तिरुवुदरिन्द तपस्विगळाद ऋषिगळु (निनगेनु अपायवु बरुवुदो ऎन्दु) मनः कोभदिन्द अल्लल्लि निन्तु सञ्चरिसुत्तिरुवरु, नीनु असहायनागिये सञ्चरिसुत्तीय, बलिष्ठनाद निन्न अण्णनाद बलरामनन्नू नीनु बिट्टु इरोणद रिन्द अवनॊडनॆ सञ्चरिसुवुदू इल्ल; आदुदरिन्द अपायगळु सम्भविसु वुवु ऎन्दु चिन्निसि चिन्निसि नन्न मनस्सु ऒळगे सन्मप्तवागुत्तिदॆ. अय्यो ! नन्न मातन्नु केळु, नीनु परमपदवासक्किन्तलू पशु गणगळन्नु मेयिसोणवन्ने अपेक्षिसुत्तीयॆ अल्लवॆ ? (११) शॆणै सवायॆङ्गळायर्‌तेव तिरुवडितिरुवडिमेल्, पॊरुनल् शङ्गणितुर्व वज्रर्तॆ कुरुकूर् वण शडकोर्प सॊल्लायिरत्तु, मॆराच्चियराम्‌ मालैयव नोडुव पिरिवदट्टिर, तैयल् अण्णर्व पशुनिरै मे प्रॊतिप्पानुन्तन विद्यॆयुम’ पत्रव्य ५९ शार्व प्र शॆणै निवास् - कॆम्पाद बिम्बफलदन्तॆ अधरवुळ्ळ, ऎक् आयर्‌तेवु-नम्म गोपालकुलतिलकनाद, अतिरुवडि-आ सर्वॆश्वरन, तिरुवडिमेल्-पादगळमेलॆ, पॊरुनल्-ताम्रपर्णियल्लि, शब्दु शगळु सेरुव तुर्व-घट्टद स्वामियाद, वण्-समृद्विशिष्टवाद, तृतीय दशक. 639 र्तॆ-रम्यवाद, कुरुकर्-कुरुकापुरिय, वण्-उदारहृदयराद, शडकोर्प शूल् - शठारिमुनिवररु स्तुतिरूपवागि रचिसिद, आयिरत्तु४ - सहस्रपद्यमालॆयॊळु मर् - यौवनवुळ्ळ, आय्च्चियर्-गोपिगळु, आ‌मा लै-अनुसनिसिद मालॆयाद अवनॊडुम्-अवनॊडनॆ, पिरिवद-विश्लेषव हॊन्दलु, इर- केशपट्टु, अक्कु - आ गोष्ठियल्लि, तैयल् - प्रबलॆयाद ऒन्दु गोपियु, अर्व-अवन, पशुनिरैमेय प्पु - पशुसङ्घवन्नु मेयि सोणवन्नु, ऒप्पा-बिडिसुवुदक्कागि, उरैतन-हेळिद, इवैयुम् पत्तु-ई हत्तु पद्यगळु, अवर्णि कार्वे-आ पद्यगळ फलवाद अवन संश्लेषवन्नु हॊन्दुवन्तॆ माडुवुवु. (x-m-8)- आद्योपान्वयेन्तोश्चरणयुगळ मेवात्र बिट्टाधरस्य सोतुं चोदारभावक्कठरिपुरवद मालासहस्र । गोपीनां वाक्य रीत्या पशुगणमनु मागच्छ काय्तां विहाय श्रीर्म मामित्यपीदं दशकमपि नयेद्वाचकांस्य ता॥ बिम्बाधरवुळ्ळ नम्म गोपकुलतिलकनाद आ सर्वॆश्वरन (श्रीकृष्णन) पादगळ विषयदल्लि स्तुतिरूपवागि-ताम्रपर्णिनदी तीरवासियाद कुरु कापुरीश्वरनाद श्री शठारिमुनियु रचिसि इरुव सहस्रपद्यमालॆयॊळु, युवतियराद गोपिगळु अनुसन्धिसिद मालॆयाद ई दशकवु अवन विश्लेषवं सहिसलारद गोपियु- “नीनु पशुसङ्घवन्नु मेयिसुवुदक्कॆ होगबेड” ऎन्दु अवनन्नु तडॆदु संश्लेषवन्ने अपेक्षिसुवुदरिन्द पठिसुववरिगॆ अवन संश्लेषवन्ने उण्टुमाडुवुदु.640 दशनु शतक. (3-ev-2011)- गोपीनियुक्तमपि गोचपलं वियुक्तं दास्यं तमस्य चिरमेव हरिं निजेष्ट । स्पोपेक्षकं तमतिश मुनि तेन विश्रमितो विपुलकृष्ण तया तृतीये * (-ev-a-811)— अमोजाक्षत्व कीर्त्या यदुकुलजतया चात्मनश्यामला- दोविन त्वात् प्रियोद्यद्वचनपरतया चक्रराजायुधात्।* श्रीनिलाक्ष्यप्रभत्वादतिसुभगतया गोपनिर्वाहकत्वा, दानस्नेहशज्ञास्पदरस उदित श्रीपतिः कारिजेन ॥ (ई तृतीयदशकद सारांश) ई मूरनॆय दशकदल्लि-श्री शठारिमुनिवररु-नायिकादशियन्नु हॊन्दि गोपकुलतिलकनाद स्वामिय विश्लेषवन्नु सहिसलारदॆ “नीनु पशुगळन्नु मे यिसलु होगबेड, होदरॆ नानु प्राण वन्नु धरिसलारॆनु. नन्न मेलॆ नीनु कृपॆमाडुवुदे इल्ल. नीनु वञ्चकोक्तिगळिन्द ननगॆ इन्नू सन्तापवन्नु हॆच्चिसुत्तीयॆ. हीगॆ माडदॆ नीनु ननगॆ संश्लेषसुखवन्नु आलिङ्गनादिगळिन्द उण्टुमाडि नन्न तलॆयमेलॆ निन्न दिव्य हस्तवन्नु इदु. नीनु पशुगळन्नु मेयिसलु होदरॆ राक्षसरॊडनॆ युद्धवु प्राप्तवागि अपायगळु सम्भविसुवुवु. अय्यो ! नन्न मातन्नु केळु. नीनु इल्लिये इद्दुकॊण्डु ननगॆ संश्लेषसुखवन्नु उण्टुमाडु”-ऎन्दु मॊरॆ यिडुत्त तम्म विरहवेदनॆयन्नु वर्णिसि इरुत्तारॆ.

  • चक्रराजायुधत्वादित-रम्म नेत्राभिरूप्यादिन सुवचम् ॥ आ शब्बॊत्र समुद्रहरः, न तु चक्रपरः-इति व्याख्यानेनु सुव्यक्तम् । (क) चतुर्थ दशक.