नवमशतकदल्लि नवमदशक. (मल्लिकै कम९-) (ई दशकदल्लि श्रीशठारिमुनिवररु नायिकावस्थॆयं हॊन्दि श्री भगवान कल्याणगुणगळन्नू दिव्य रूपादिसौन्दरवन्नू अनुसन्मानमाडि, उत्कटवाद संश्लेषाभिलाषॆयिन्द गोपीजनरन्तॆ विश्लेषं सहिसलारदॆ स्मारक वस्तुगळन्नु नोडि मॊरॆयिडुत्तारॆ. (१) मल्लिकैकवु तन्नलीरुमा! वण् कुतियि तवरुमालो! शॆल्कदिमालैयुव मयक्कु मालो शॆक्क’न मेङ्गळ शिक्कु मालो! अल्लियनामरैक्कण्ण नॆम्मानायर्कळेरि- पल्लिमुलैकळु तोळु कॊट्टु पुकलिडमटॆकिलम् तमियमालो प्र॥ मल्लिकै कम-मल्लिगॆय परिमळवुळ्ळ, तॆनल्-मन्न मारुतवु ईरुव आलो-(विषभक्षणदोपादियल्लि चैतन्यवन्नु नाशपडिसुत्तिदॆ. (आलो-अय्यो!) वण् कुत्तिइ-उदारवाद कुयॆम्ब स्वरवुळ्ळ, इकै-गानवु, तवरुम् आलो कोभवन्नु उण्टुमाडुत्तिदॆ. शॆल् कदिर्-अस्तमयवन्नु हॊन्दुव सूरैनुळ्ळ, मायुव-सन्मा कालवू, मयक्कु आलो-मोहवन्नु उण्टुमाडुत्तिदॆ. शॆक्क सारागवुळ्ळ, नल्-रम्यवाद, मेक४-मेघगळु, शिदैक्कुम् आलो-(शरीरवन्नु) छेदिसुत्तिवॆ. (ई प्रकार विरोधगळु उण्टाद मेलॆ) अल्लि-विकसितवाद, अम् - रमणीयवाद, तामरैक्कण्ण तावरॆयन्तॆ इरुव नेत्रगळुळ्ळ, ऎर्मा-नम्म स्वामियु, आयर् नवम दशक. 473 कळ् ए-गोपरिगॆ वृषभप्रायनाद, अरि एसिंहदन्तॆ श्रेष्ठनाद, ऎम्मार्यो - नम्म मायाचेष्टितनु, पुल्लिय-संश्लेषिसिद, मुलै कळु तोळु - स्तनगळन्नू भुजगळन्नू, कॊण्णु-धरिसि, तमि यम्-बेरॆ इरुव नावु, पुकलिडम्-आश्रयिसुव स्थानवन्नु, अति किलम् आल्-नावु तिळियॆवु, अय्यो । (x-18-811)- मल्लीसौगन्यपूर्णॆ ७स्यनिल इह हि मे शस्त्रवाति! दिव्यं गानं रम्यं च शल्यं! जनयति नितरां मोहमेवास्तसन्या। सा रक्ताः पयोदा अपि च विशसना हस्त! कां विना मे पद्माक्षं गोपसिंहं स्तनभुजुगळे काद्य धृत्वा प्रयामि? । ता॥ मल्लिगॆय परिमळवुळ्ळ मन मारुतवु नम्म चैतन्यवन्नु नाशपडिसुत्तिदॆ. अय्यो ! उदारवाद कुवॆयॆम्ब स्वरवुळ्ळ गानवु मनःक्षेभवन्नु उण्टुमाडुत्तिदॆ. अस्तमयिसुव सूर नॊडनॆ कूडिद सन्या कालवु मोहवन्नु उण्टुमाडुत्तिदॆ. सन्या रागवुळ्ळ रम्यवाद मेघगळु शरीरवन्नु छेदिसुत्तिवॆ. हीगादमेलॆ पद्मनेत्रनाद नम्म स्वामियु सिंहदन्तॆ वीरवुळ्ळवनागि नम्मॊडनॆ संश्लेषिसिद (सुखवन्नु अनुभविसिद) ई स्तनगळन्नू बाहुगळन्नू धरिसिकॊण्डु, विश्लेषवं हॊन्दिरुव नावु ईग याव स्थलदल्लि होगि इरोण ? (नावु तिळियवु.) ex (२) पुकलिडव किलम् तमियमालो! पुलमु मणि लामृलालो! पकलडुमालै वणशान मालो! पञ्च मम् मुण् वाडैयालो! अकलिडम् पडॆत्तिडन्नुण्णु मिषन्गळन्गट्टु- मळिक्किन्हवार्य मार्यो, इकलिडत्तशुरर्ळ् कम् वारानिनि यिरुन्दन्नु यिरि’ काक्कु मार्त ? 474
नवम शतक. प्र! तमियम् - बेरॆयागिरुव नावु पुकलिडम-आश्रयिस बेकाद स्थानवन्नु, अतिकिल’ तिळियलारॆवु, पुलमु-वृषभ गळ कत्तिनल्लि शब्बिसुव, मणि-घण्टॆयू, तॆनल् - मनमारुतवू, आम्बलालो - ऎलॆगळ शब्दवू कूडिकॊण्डु घोषिसिदुवु. प्रकल् अडुमालै-हगलन्नु नाशपडिसुव सायङ्कालवू, वण्शान्दमालो- रम्यवाद चन्ननवू सेरिकॊण्डुवु. पञ्चाम - पञ्चमरागवू मु-मॊल्लॆ हूविन मालॆयू, तण्वाडैयालो - शीतळवाद गाळियू ऒन्दागि सेरिदुवु. (ई दशॆयल्लि) अकलिडम्-विस्तीर्णवाद प्रपञ्चवन्नु, पड्डॆत्तु-सृष्टिसि इदन्नु-कित्तु ऎत्ति, उण्णु-भक्षिसि, उमिद्दु उगिदु, आळन्नु अळॆदु, ऎद्दु म्-ऎल्लॆल्लू, अळिक्किन- उपकारमाडुव आर्य-गोपालकनाद कृष्णस्वामियाद, मार्यो आश्चर चेष्टितनाद, इकलिडत्तु-युद्धदल्लि ऎदुरिगॆ निन्तिरुव, अशुर कळ्-राक्षसरिगॆ, कूम्-यमनादवनु, वार्रा-(ननगॆ रक्षकनागि) बरुवुदिल्ल. इनि-हीगाद मेलॆ, ऎं उयिर्-नन्न प्राणवन्नु, इरुनु- सत्तॆयॊडनॆ, काक्कुम् आ-रक्षिसुव प्रकारवु ऎ-यावुदु ? (2-10-011)- प्राप्यं देशं न वे स्वयमयमनि हन! घारवैश्य कावास्त्र सन्या बत! सपदिच मामङ्गरागैस्समेता । रागो७यम्पञ्च मो भात्यनिलकुटजमालातो हन्न! ♡ गोपालो लोकपालो न हि समुपगतः! प्राणरक्ष कथं मे ? । ता॥ विश्लेषनं हॊन्दिरुव नावु आश्रयिसबेकाद स्थानवन्ने तिळियलारॆवु वृषभगळ कणदल्लि शब्बिसुव घण्टॆगळू, मन मारुतवू, ऎलॆगळ शब्दवू ऎल्ला सेरिकॊण्डु घोषिसुत्तिवॆ. हगलन्नु मुगिसिद सा०यङ्कालवू रम्यवाद चन्दनवू सेरिकॊण्डिवॆ. पञ्चमरागवू मॊल्लॆ हूविन मालॆयू शीतळवाद गाळियू ऒन्दागि सेरिवॆ, विस्तीर्ण वाद प्रपञ्चवन्नु सृष्टिसि, अदन्नु मत्तु ऎत्ति, अदन्नु भक्षिसि, अदन्नु उगिदु, अदन्नु अळॆदु, सर्वविधोपकारकनाद श्री कृष्णनु असुर नवम दशक. 475 नाशकनागि ईग ननगॆ रक्षकनागि बरुवुदिल्ल. नन्न प्राणवन्नु हेगॆ रक्षिसुवॆनु? (३) इनियिरुन्दन्नुयिर् काक्कु मात मुलै नमुक नुण्णिडॆनुडज्जि, तुनियिरुव कलविशॆयदाकम् तोन्सन्नु तुन्नॆयिट्टकल् कर्ण्णकर्ळ, तनियिळम्शि मॆम्मार्य वार्रा तामरैक्कण्णु म् शवायुम् नील- प्रतियिरु कुल्कळु नानु तोळु पाविर्य मनत्त निनीरुमालो
प्र॥ इनि-हीगादमेलॆ, इरुन्नु - इद्दु, ऎं उयिर् - नन्न प्राणवन्नु, काक्कु मातु ऎ - रक्षिसुवप्रकारवु यावुदु ? इच्छॆ मुलै जॊतॆयागि सेरि इरुव स्तनगळु, नमुक-शिथिलवागुवन्तॆयू, नुण् इडो - सूक्ष्मवाद मध्यवु, नुडण्ण – ऒडॆदुहोगुवन्तॆयू, तुनि इरुव - दुःखवुण्टागुवन्तॆ बहुमुखवागि, कलविशॆदु- संश्लेषवं माडि, आकम् तोय्तु नन्न शरीरदल्लि प्रवेशिसि ऒन्दागिसेरि, (हीगॆल्ला माडि) ऎम्मॆ तुनु-नन्नन्नु बिट्टु, इट्टु- अचेतनवागिमाडि, अकल् कर्ण्ण - हॊरटुहोद कृष्णनाद, र्क वकनाद, तनि - अद्वितीयनाद, इळम् म् - बालसिंहदन्तॆ इरुव, ऎम्मार्य - नम्म मायाचेष्टितनु, वार्रा बरुवुदिल्ल. तामरैक्कण्णु म् - तावरॆयन्तॆ कण्णुगळू शॆव्वायुम् - कॆम्पाद बायियू, नील - नीलवर्णवाद, पनि-शीतळवाद, इरुम्-निबिड वाद, कुल् ळु-केशगळू, नानु तोळु - नाल्कु तोळु गळू, पाविर्ये-पापिनियाद नन्न, मन - मनस्सिनल्लि निनु निन्तु, ईरुम्-हिंसिसुत्तिवॆ.
476 ( स-गार ॥ - नवम शतक. अत्र प्रार्णा कथं मे सपदि बत! वहाम्यद्य संश्लेषतो मे कृत्वा नक्षॆजयुग्धं शिथिलमिव कटं चापि भुगामिवासौ। हित्वा मां चोर एव स्वयमहह! हरिस्तत्र नायाति कृष्ण. सस्याक्षिदन-वाद्यलकरुचि-चतुर्बाहवो मां तुद ॥ ता॥ हीगाद मेलॆ नन्न प्राणवन्नु रक्षिसुव प्रकारवे तिळियुवु दिल्ल. स्तनगळु शिथिलवागि, सूक्ष्मवाद मध्यवु भग्नवागि, केशवुण्टा गुवन्त संश्लेषवं माडि, नन्न शरीरदल्लि प्रवेशिसि ऒन्दागि सेरि, हीगॆल्ला माडि नन्नन्नु बिट्टु हॊरटुहोद कृष्णरूपियाद व कनु बालसिंहदन्तॆ मायाचेष्टितनागिद्दवनु ईग नम्म समीपक्कॆ बरुवु दिल्ल. तावरॆयन्तॆ कण्णुगळू, कॆम्पाद वक्तवू, नीलवर्णवुळ्ळ केश गळू, चतुर्भुजगळू पापिनियाद नन्न मस्सिनल्लि निन्तु हिंसिसुत्तिवॆ. (४) पाविर्ये मन रुमालो! वाडै तण्वाड्रॆ वॆवाडॆयालो ! मेवु तण मदियव नॆम्मदियमालो ! मॆन्मलर्प्पळ्ळि वॆम्नळ्ळियालो 3. तूवियम’पुळ्ळुडै तॆय्ववण्णु तुन्न वॆम्शॆणैयम’ भूविदालो आविर्यि परमल्ल वकळागि यामुडै नञ्चमुव तुण्णॆयन्नलो ! प्र पाविर्येमन - पापिनियाद नन्न मनस्सिनल्ले, निनु- निन्तु, वाडॆ - बिरुगाळियु, ईरुम् - हिंसिसुत्तिदॆ. तण्ाडॆ - शीतळवादगाळियु, वॆन्साडै बॆङ्कियन्तॆसुडुव गाळियागिदॆ. मेवु- आह्लादकरवागि अनुकूलवाद, तण्-शीतळवाद, मदियम्-चन्ननु, तम मदियम-सनापकरनाद चन्ननागिद्दानॆ. मॆ९ मलर् पळ्ळि- मृदुवाद पुष्पशयनवु, वॆम्पळ्ळि-अग्नि यन्तॆ तापकरवाद शयन वागिदॆ. अम्-रम्यवाद, तूवि-रॆक्कॆगळुळ्ळ, पुळ्-गरुहनन्नु, उड्क- ! नवम दशक. 477 वाहनवागि उळ्ळ, तॆय्वम् - परदैवतवाद स्वामियॆम्ब, वण्णु- भ्रमरवु, तुदैन-व्यापिसि इरुव, ऎम् ण्म- नन्न स्त्रीत्वरूपवाद, इदु-इदु, अम्द्रू आलो! रम्यनाद पुष्पदन्तॆ इदॆयष्टॆ! व कळ् -(संश्लेषविश्लेषादि) नाना प्रकारगळु, आविर्यि परमल्ल - नन्न आत्म वस्तुविगॆ सह्यवागिल्ल. यामुड्डॆ - नम्म, नॆञ्चमु-मनस्स, तुण्णॆ यनु-नमगॆ अनुकूलवागुवुदिल्ल. ( स-गा-र -
पापिन्या वॆ७द्य चित्रं तुदति च पवनो हन्न! शीतो७द्य डाही चन्नस्सन्तापकारि दहनवदहह! जालिनी पुष्पशय्या । साक्षात्कार्काधिरूढं तदपि च परमं दैवतं नृज्ञ तुल्यं ! भुक्ता तेना पुष्पसहमतिकृका! दुर्दशा दुस्सहा मे! ॥ ता॥ पापिनियाद नन्न मनस्सिनल्लि निन्तु गाळियु नन्नन्नु हिंसि सुत्तिदॆ. शीतळवाद मन्द मारुतवू कूड अग्नियन्तॆ सस्तापकरवाद गाळियागिवॆ. आह्लादकरनाद चनू ईग सन्यापकरनागिद्दानॆ. मृदुवाद पुष्पशयनवू ईग ननगॆ तासकरवाद शयनवागिदॆ. रम्य वाद रॆक्कॆगळुळ्ळ गरुडनन्नु वाहनवागि उळ्ळ परदैवतवॆम्ब भ्रमरवु नम्म प्रीत्ववॆम्ब रम्यवाद पुष्पदल्लि व्यापिसि भोगिसुत्तिदॆयष्टॆ ! नानाविधवाद संश्लेषादिगळु ननगॆ सहिसलु शक्यवागिल्ल. (नम्म मनसू कूड नमगॆ अनुकूलवागिल्ल. (५) यामुडै नॆमुम तुण्णॆयन्न ! आ पुकुमायुमाकिनिलो! यामुडै यार्यत्र मनकल्ला! अवनुडै तीव्रकुलीरुमालो! यामुद्रॆ तुण्णॆयॆन्नु तोतिमारुमॆम्मिल् मुन्नवनुक्कु मारा! यामुडै, यात्रॆयिर् काक्कु मापनवनुडै 13 यरुळपॆम सोदरिदे, 478 नवम शतक. प्र॥ यामुडै-नम्मदाद, नॆनुम् - मनस्सि, तुण्णॆयन्नु आलो-सहायवागुवुदिल्ल. आपशुगळु, पुकुम्-बन्दु प्रवेशिसुव, मालैयुम्-सायङ्कालवू, आकिनालो - आगुत्तिदॆ. यामुडै आर्य र्त-नमगॆ सुलभनाद गोपालकनाद कृष्णन, मनम्-मृदु वाद मनस्सु, कल् आलो - कल्लागिबिट्टितो!, अवनु - अवन, तीम् कुल्-रम्यवाद कॊळलु, ईरुमालो-नम्मन्नु हिंसिसुत्तिदॆ. यामुडै-नम्म, तुण्णॆ ऎन्नुम्- सहायभूतराद तोमारु- सजनरू, ऎम्मिलर्म-ननगॆ मुञ्चॆ, अवनुक्कु अवनिगॆ, मा रालो-वश्यरागुत्तिरुवरु. अवनुडै अवन, अरुळ मदु कृपॆयन्नु हॊन्दुव कालवु, अरिदे दुर्लभवागिदॆ. यामु-नम्म आरुयि - आत्मवस्तुवन्नु, काक्कु माट - रक्षिसुव प्रकारवु, ऎ यावुदु ? ( सगार ॥ चित्तं चेदं न विक्रं मम! सपदि पशनाह्वयव सन्मा! गोपालो नातो७स् कठिनहृदय एवास्य वेणुस्तुदेन्माम् हा! हा! तं चाभियाता मम किल पुरतो हन्न! मे प्राणसख्यः ! कारुण्यं तस्य मृग्यं मयि! कथमधुना प्राणर भवेनो? ता॥ नम्म मनस्से नमगॆ सहायवागिल्ल. पशुगळु ब०दु प्रवेशिसुव सायङ्कालवू बरुत्तिदॆ. नमगॆ सुलभनाद गोपाल कृष्णन मनस्सु ईग कल्लागिबिट्टितो? अवन रम्यवाद कॊळलु नम्मन्नु हिंसिसुत्तिदॆ. नमगॆ सहायभूतराद सखिजनरू ननगॆ मुञ्चॆ अवनिगॆ वश्यरागुत्तिरुवरु. अवन कृपॆयन्नु हॊन्दुव कालवु दुर्लभवागिदॆ. नम्म आत्मवस्तुवन्नु रक्षिसुव प्रकारवु यावुदो तिळियलिल्ल. नवम दशक. 479 (६) अवनुडैयरुळ् पॆम् पोदरिदालप्परुळल्लन वरुळुमल्ल, अवनरुळ् पॆरुमळवावि निल्ला दडुपकल् मायुमरि’ नॆम् कार्णे, शिवनॊडु पिरॆर्म वण तिरुमडन्स् शेर् तिरुव कमॆम्मावियारु, ऎवमिनिप्पुकुमिडमॆव सॆयर्केनो
आर्रु तॊल्लुकेनार काळ्, प्रति अवनुड्डॆ - अवन अरुळ् - (संश्लेषक्कॆ) उपकारवन्नु, प्रैम्पोदु हॊन्दुव कालवु, अरिदु दुर्लभवागिदॆ, अव्वरळन आ उपकारवल्लदॆ बेरॆ कारणगळु, अरुळुमल्ल - उपकारगळे अल्ल. अर्व अरुळ् अवन उपकारवन्नु, पॆम् अळवु – लभिसुववरॆगू, आवि-प्राणवु निल्लादु-निल्ललारदु. मालॆयम्-सन्याकालवू, अडुपकल्-नाशवन्नु हॊन्दुव हगलुळ्ळदुदु, नॆञ्ञ -मनस्स, कार्णॆ- सहायवागि तोरुवुदिल्ल. शिवनॊडु-रुद्रनॊन्दिगॆ, पिरम नॊडु ब्रह्मनॊन्दिगॆ, वण् - समस्त कल्याणगुणभरितॆयाद, तिरु - लक्ष्मीदेवियाद, मड-स्त्रीरत्नवू शेर्-आश्रयिसुवन्तह, तिरु आकम्-शीलसमृ द्विशिष्टनाद श्री भगवन्यन मूर्तियु, ऎम् आवि- नम्म प्राणवन्नु, ईरु-कॊल्लुत्तिदॆ. इनि - हीगिरुवल्लि, पुकुम् इडम्- आश्रयिसलु स्थानवु, ऎवम्-(नमगॆ) यावुदु?, कॆम् केनो-नानु याव उपकारवन्नु माडबल्लॆनु? अन्नो मा काळ्- जननियरे, आरुक्कु यारिगॆ, ऎ ल्लुर्के-एनु हेळलि? ( स गा-र ॥ - दुष्टापो मे७ तण्ण मसमय इह! श्रीहरेसस्य विष्ण कारुण्यं तद्विना मे न हि भुवि तु भवेजीवितं! चाद्य सन्या। चित्तं मे नानुकूलं! विधिशिवसहिता सा७पि लक्ष्मीस्तनुं च प्रापोत्यति नाहं बत! शरणमहो! प्रास्नयां ! किन्नु कुराम् ? ॥ 480 नवम शतक. ता॥ अवन संश्लेषक्कॆ उपकारकवाद अवन कृपॆयन्नु हॊन्दुव समयवु दुर्लभवागिदॆ. आ उपकारवल्लदॆ बेरॆ कारण गळु उपकारगळे अल्ल. अवन उपकारवन्नु लभिसुववरॆगू नन्न प्राणवु निल्ललारदु. सन्याकालवू हगलन्नु नाशपडिसुत्तिदॆ. मनसू ननगॆ सहायवागि तोरुवुदिल्ल. ब्रह्मरुद्रादिगळिन्दलू लक्ष्मी देवियिन्दलू आश्रयिसल्पट्ट, शीलसमृ द्विशिष्टनाद श्री भग वन्नन दिव्यमूर्तियु नम्म प्राणवन्नु हीरुत्तिदॆ. हीगिरुवल्लि आश्रयिसलु ननगॆ स्थानवु यावुदो? नानु याव उपकारवन्नु माडबल्लॆनु ? जननियरे ! नानु यारिगॆ एनु हेळलि ? (७) आरुर्क्कॆ सॊल्लुकेनन्नॆ माङ्काळारुयिरळवनि क्रूरतणवाड, कारॊक्कु मेनि नम् कर्ण्ण कळ्ळम् कवनवासिनॆञ्चमर्व कण. दे, शीरु ३ वकिट्टु यानरन्नु पञ्चमव तण्पशुशनन्नु, पोरु, वाड तन’मल्लि प्रॊप्पदुमण E- मुकन्नु कॊण्णॆतियुमालॆ ! प्र कार्’ ऒक्कुम् - काळमेघसदृशवाद, मेनि - शरीरद कान्तियुळ्ळ, नम् कर्ण्ण- नम्म कृष्णनु, कळ्ळ-वनॆयिन्द, कवर्न्न- अपहरिसिद, अनि नॆ-नम्मन्नु बिट्टु होद आ मनस्सु, अर्व कण् अ.. दुअवन समीपदल्लि होगि सेरिदॆ. (ई समयदल्लि) शीर् उ परिमळविशिष्टवाद, अकि-अगिलुगन्धद हॊगॆयन्नू, यानरम्मु - वीणॆयतन्तिय ध्वनियन्नू, पञ्च मम् - पञ्चम स्वरवन्नू, तण् पशुम् नन्नु - शीतळवाद आद्र्रचन्ननवन्नू, अन्नु-चॆन्नागि स्वीकरिसि तॆगॆदुकॊण्णु, पोरुpp-युद्धोन्मुखवाद, वाडै-गाळियु, तण्-शीतळवाद, मल्लिकैप्प-मल्लिगॆ हूविन, पुदु मणम्-नवनवपरिमळवन्नू, मुकन्नु कॊण्णु तुम्बिकॊण्डुबन्दु, ऎत्तियुमालो-बीसुत्तिदॆ. इक्कूर् - ई सामग्रिगळॊडनॆ सेरिदनवम दशक 481 तण्वा-शीतळवाद गाळियु, आरुयिरळवन्नु - नन्न आत्मवस्तुविन परिमाणवुळ्ळदुदल्ल. अमाकाळ-जननियरे, आरुक्कु-यारिगॆ, र्ऎ तॊल्लुकट्-एनु हेळुवॆनु ? ( सगार - नीलादाभमूर्ति० ननु मम हृदयं कृष्ण मेवाश्रितं त न्यायावश्यं! सुगन्ध स्वरसमधुरगीतादिभिर्वाति वातः । नानाम सुमा परिमळभरितो हन्न! वातो७यमेवं मर्मस्पर्शी तुदेां ! कथमहह! जन७ मे वच वृत्तम ॥ ता॥ काळमेघवर्णनाद नम्म कृष्णनु मनॆमाडि अपहरिसिद नम्म मनस्सु अवनल्लि होगिसेरिदॆ. इन्तह समयदल्लि परिमळ भरितवाद गन्धदहॊगॆयन्नू वीणॆय तन्तिय ध्वनियन्नू, पञ्चम स्वरवन्नू, शीतळवाद चन्ननवन्नू स्वीकरिसि तॆगॆदुकॊण्डु बन्दु युद्दोन्मुखवाद प्रबलवाद गाळियु ननगॆ प्रतिकूलवागि नवनव मल्लिका सौरभदॊडनॆ बन्दु बीसि हॊडॆयुत्तिदॆ. ई सामग्रिगळॊडनॆ कूडिद गाळियु नन्न आत्मवस्तुविगॆ सह्यवागिल्ल. जननियरे ! नानु यारिगॆ एनु हेळबल्लॆनु ? (८) पदुमणमुकन्नु कण्णॆतियुमालो ! पॊळवाडॆ पुष्पशॆक्करागो ! अदु मान्सकन्न नु कळ्ळ कण्णनिल् कॊडिदिनि यदनिलुमैर्, मदुमणमल्लि कै मन वण पशु- शानि पञ्चमम् वैत्तु अदुमणनरुळायच्चियर्क्के 482 69 नवम शतक. E प्र। पॊ-मेलक्कॆ व्यापिसि, इळ- प्रवर्धमानवाद, वाड्- गाळियु, पुदुमणम्-अभिनवपरिमळवन्नु, मुकन्नु कॊट्टु-तुम्बि कॊण्डुबन्दु, ऎतियुम्-बीसुत्तिदॆ. (सन्ध्याकालवु अतिक्रमिसि) पु-तीव्रवाद, शॆक्कर्-सन्यारागवु व्यापिसुत्तिदॆ. अदु मणनु-अदु हागॆये कूडि, अकन-हॊरटुहोयितु. नन्न कर्ण्ण- नम्म कृष्णन, कळ्ळम-वनॆयु, कण्णनिल्-कृष्णनिगिन्त, कॊडिदुतीव्रवागि इदॆ, इनि- इन्नू, अदनिलुमृर् - अदक्कॆ मेले, मदुमणमल्लिकै - मधु सौरभगळिन्द कूडिद मल्लिगॆय, मन वै रम्यवाद मालॆगिन्तलू, वण्शुम् शान्सिनिक् - ऒळ्ळॆ आद्र्रचन्ननक्किन्तलू, पञ्च मम्- रम्यवाद पञ्च मस्वरवन्नु, वैत्तु इट्टु, अदुमणन्नु आ संश्लेष वन्नु माडि, इ९ अरुळ् भोग्यवाद कृपॆगॆ पात्रराद, आच्चि- यर् कै-गोपिगळिगॆ, ऊदुम्-ऊदुव, अम् क-आ रम्य वाद कॊळलिन ध्वनिगे, र्ना-नानु, उर्य्य- बदुकलारॆनु, (x-13-811)- वातो७यं दिव्यगन्नू नवनवविभवो वाति! सन्मा च रक्ता तीव्रा हा! हन्न! कृष्णः कुटिलगतिरहो! तस्य मायान्ति तीवा सौरभोपेतवल्लीपरिमळविसरच्चन्दनाच्चापि वेणॆ- र्ना७यं पञ्चमस्थः किल मम सपदि प्राणपिकाजित् ॥ ता॥ मेलक्कॆ व्यापिसि प्रवर्धमानवाद गाळियु अभिनव परिमळवन्नु तुम्बिकॊण्डु बन्दु बीसुत्तिदॆ. सन्याकालवु अतिक्रमिसि, तीव्रवाद सारागवु व्यापिसुत्तिदॆ. अदू सेरि क्रमेण हॊरटुहोयितु. नम्म कृष्णन वनॆयो अवनिगिन्त तीव्रवागिदॆ. इदू अल्लदॆ मधुसौरभभरितवाद मल्लिगॆयमालॆ गिन्तलू ऒळ्ळॆ आद्र्रचननक्किन्तलू रम्यवाद पञ्चमस्वरवन्नु इट्टु संश्लेषमाडिद अवन कृपॆगॆ पात्रराद गोपियरिगॆ अवनु ऊदुव कॊळलिन रम्यवाद ध्वनियन्नु केळि नानु बदुकले आरॆनु. नवम दशक, (९) ऊदुमक्क३क्कॆ युर्यो नानदु 488 मॊळॆडॆयिर्त, शॆयल तूदुशॆय कण्कळ कॊणो न्नु पेशि @ee मॊतियिसैकल् कॊडॊनुनोक्कि, पेदुमुकम्शॆय्दु नन्नु नन्नु पेदैनॆव प्पाडुपा यादुव वकिलमम्मवम्म मायुम् ऎन्नदु मार्य नार्रा, प्रगि इडैयिडै-मध्य मध्यदल्लि, अदु – नैच्य सूचकवाद गीत गळन्नु, मॊतिन्नु हेळि, ऊदु-ऊदुव, अतीम् क-२ भोग्यवाद कॊळलिन शब्दक्कॆ, र्ना-नानु, उर्य्यो जीविसलारॆनु, त-तनगॆ ताने, शॆय- माडल्पट्ट, कोलम् अलङ्कारवुळ्ळ, तूदु शॆम्-दूतकृत्यवन्नु माडुव, कण् कण्णु-कण्णुगळन्नु वहिसि, ऒनुपेशि-स्वाभिप्रायवन्नु स्पष्टवागि हेळि, तूति-परिशुद्धवाद सूक्तिगळुळ्ळ, इशैकल् कॊट्टु-गानगळन्नु अङ्गीकरिसि, ऒन्नु नोक्कि- स्वापेक्षितवस्तुगळन्नु नोडि, पेदुुमुकम्शॆय्दु - तन्न रसि कतॆयु तन्न मुखभावदल्लि तोरुवन्तॆ माडि, नन्नु नॊन्नु मेलॆ मेलॆ खिन्नतॆयिन्द, पे - मुग्धगळाद स्त्रीयर, नॆण्णु-मनस्सु, अवु-केशदिन्द कूडिद विश्लेषवू, अ-नाशहॊन्दुवन्तॆ, पाडुम् पाट्य- अनुभविसुव केशवन्नु, यादुमॊनु - याव प्रकारदल्लू, अतिकिल-नावु तिळियलारॆवु. अम्म अम्म-अय्यो ! अय्यो !, मालैयुम् वनदु - रात्रियु बन्दुबिट्टितु. मार्य - आश्चय्य चेष्टितनाद स्वामियु, वारि- इन्नू बरुवुदिल्ल. (एनुमाडोण?) 484 (x-m-811)- नवम शतक. मध्यॆ मध्यॆ मनोहार भिनवभत्वर्वेणुनादैर्ग तासु. क्षाहं हा ! हन्न ! वीकामसि रुचिरतमां सूक्ति सद्गत मालाम । कास्त्राचिताभिरामामहह! न हि परां वेद्य वाचा७पि वक्कुं चेष्टां तस्याद्य रात्रिर्भवति! बत! न मां काव्य-आयाति माया ता॥ मध्यमध्यदल्लि नैच्यसूचकवाद मनोहारि गीतगळन्नु सेरिसि ऊदुव आ भोग्यवाद कॊळलिन ध्वनिगॆ नानु बदुकले आरॆनु, अवन दिव्यालङ्कारसहितवाद वीक्षा कटाक्षगळॊडनॆ कूडिद रसिकतम वाद मुखभाववु खिन्नॆगळाद मुग्धयराद अबलाजनर मनस्सन्नु केशपडिसुव प्रकारवन्नु वर्णिसलारवु, अय्यो ! अय्यो ! ! रात्रियु बन्दुबिट्टितु. मायाचेष्टितनाद कृष्णनु बरुवुदिल्ल, एनुमाडोण ? (१०) मायुव वद्ददु वार्य वार्रा मामणि पुलमृवल्लेअन्द, कोलना कळुकळुमात्र कॊडियन कुल्ळुव कुलुमा, वाल्गॊळिवळ मुक्करुमुकैकळ् मल्लिकैयलमिवण्णालुमालो, वेलैयुम् विशुम्मिल् विण्णलुमालो ! र्ऎल्लि युवनिङ्ग वन्य विच्छे प्र मालै युम् वन्नदु- रात्रियू बन्तु, मार्यवार्रा आश्चय्य करनाद अवनु इन्नू बरलिल्ल. मामणि- दॊड्ड दॊड्ड घण्टॆ गळु, पुलम-ध्वनिसुवन्तॆ, वल् ए - बलिष्ठवाद वृषभगळन्नु,
नवम दशक. 485 अजैन् - सेरिकॊण्डिरुव, कोलम्-सुन्दरवाद, नल् - रम्यवाद भोग्यतॆयुळ्ळ, नाकुकळ् – पशुगळु, उकळु - सम्भ्रमदॊडनॆ सञ्चरिसुत्तिवॆ. कुल्कगळु-कॊळलुगळू, कॊडियन-सहिसलारद हागॆ, कुम्-अस्पष्टवागि ध्वनिमाडुत्तिवॆ. वाल् ऒळि-शुभ वाद प्रकाशवुळ्ळ, वळगॆ- बॆळॆयुत्तिरुव, मु-मॊल्लॆलतॆगळन्नू, करुमुकै-करुमुकै पुष्पलतॆगळन्नू, मल्लि कै कळ्-मल्लिगॆ बळ्ळिगळन्नू अल-आश्रयिसि, मण्णु - भ्रमरगळु, आलु-शब्द माडुत्तिवॆ. वेलैयुम्-समुद्रवू, विशुब्बल्-आकाशदल्लि, निण्णु अलुम् - सविापिसि बायिबिट्टु कूगुत्तिदॆ. इष्टु-ई अवस्थॆयल्लि, अवस्थॆ विट्ल अवनन्नु बिट्टु, ऎण्णॆ -एनु हेळि, उर्व-जीविसुवॆनु ? ( स-गा-र । आयाव निशान्धुना न तु हरिर्मायि समायात्य हो! गावश्चापि नृश्चर सहिता लीलाविलासाकुर्ला । शूयन्ने बहुधा च वेणुविनदा दीपा लता- र्मल्या द्या जलधि खेचररवो ! जीवामि किं तं विना ? । ता॥ रात्रियु बन्दुबिट्टितु, मायाचेष्टितनाद अवनो इन्नू बरले इल्ल. घण्टानादगळॊडनॆ कूडिद वृषभगळॊडनॆ सेरिकॊण्डु सुन्दरवाद पशुगळु सम्भ्रमदॊडनॆ मनॆय कडॆगॆ सञ्चरिसुत्तिवॆ. कॊळलुगळू नमगॆ सहिसलारदहागॆ अस्पष्टवागि ध्वनिमाडुत्तिवॆ. शुभ्रवागि प्रकाशिसुव मॊल्लॆ मल्लिगॆ मुन्ताद लतॆगळल्लि भ्रमरगळु पुष्पगळल्लि सेरि शब्द माडुत्तिवॆ. समुद्रवू आकाशदल्लि व्यापिसि मेलक्कॆ ऎद्दु गर्जिसुत्तिदॆ. नानु ई अवस्थॆयल्लि अवनन्नु बिट्टु हेगॆ बदुकुवॆनु ? 14 486 नवम शतक, (११) अव विकयिरा अकिल्ला अणियित्र याच्चिय मालैफूशल्, अवस्थॆ विट्ट कल्पदक्कॆ यिरलि यणिकुरुक चडकोर्प मार्य, अवनियुट्टु मिनर्व मेलुरै वायिरत्तुळ्ळि वैपत्तु कॊण्णु, अवनियुळलहॆ 8 निन्नयर्मि
1 रचनमालॆ नण्णित्तॊदे, उयि प्र॥ अवनैविट्टु अकनु अवनन्नु बिट्टु अगलि, आ किल्ला-प्राणधारणवं माडलारदे इरुव, अणि इ-अलङ्करि सल्पट्ट आभरणगळुळ्ळ, आ चियर् - गोपिजनरु, मालॆ-सन्या कालदल्लि पूशल्-मॊरॆयिडुव प्रकारवन्नु हेळि, अवनै - अवनन्नु, विट्ट कलव - बिट्टिरुव निमित्तवागि, इरस्ट् - दुःखपट्टु, अणि कुरुकूर् – रम्यवाद कुरुकापुरियल्लि वासमाडुव, शडकोर्प मा-नारॆम्ब शठारिमुनियु, अवनि-भूमियन्नु, उण्णु- भक्षिसि, उमिनर्व मेल् - उगिदु पुनसृष्टि माडिद स्वामियन्नु उम्मिनर्वमेल् कुरितु, उरै - रचिसिद, आयिरतुळ् - सहस्रपद्य मालॆयॊळु इवै पत्तुम् कॊण्णु - ई दशकवन्नु अङ्गीकरिसि, अवनियुळ् - भूमि यल्लि, अलनिनु - प्रीतियिन्द कूगि निन्तु, तॊण्णूर् – चपलराद भक्तरे!, अन्न – आ कीर्तितनाद, मालै - कृष्णनन्नु, नण्ण दे-आश्रयिसि सेविसि, उर्मि- उद्बविसिरि. ( सगार 1 - तद्विश्लेषसहा न यॆ निशि नृतं गोपीजनाः कन्न- सेषामेव शरप्रहह! तद्विषदुःखासकः । साहसी परमं जगौ च! दशकं चेदं पठन्नो भुवि प्री भक्तजनास्तमेव शरणं प्रसस चॊजीविताः॥ ता॥ अवनन्नु बिट्टु प्राणधारणवं माडलारदे इरुव दिव्या भरणालङ्कृतॆगळाद पिजनरु सायङ्कालदल्लि विश्लेषदिन्द मॊरॆ नवम दशक. 487 यिडुव प्रकारवन्नु वर्णिसि, अवनन्नु स्तुतिसुवुदक्कागि अवन विश्लेषदिन्द सप्तराद श्री कुरुकापुरिय शठारिमुनियु रचिसिद सहस्रपद्यमालॆयॊळु ई दशकवन्नु पठिसि – भक्तरे ! नीवॆल्लरू अत्यन प्रीतियिन्द आ कृष्णनन्ने भजिसि उद्बविसिरि. (B-e-zo 11)- स्वप्राप्ति कलमविभावय तीरेश कृष्ण गवामवनधरिणि गोपिकानाम् । सायंसमागमविलम्पिनि यो७वसाद आसीत्व एन नवमे सुरितथरेः ॥ ( द्र- उ-ता- र 1 )- पद्माक्षत्वप्रसिद्दा… जगदवनतया भव्यताश्च सार- ग्राहित्वाद्वेणुनादैर्तृषितजनतय स्वादानादजादेः । क्यामत्वाद व्यचोरत उत सरसरचेष्टत्वभूम्मा नः कूटत्र सिद्दु न्मुख समयतया व्यापयामास (ई नवमदशकद सारांश) कृष्णम् ॥ ई ऒम्बत्तनॆय दशकदल्लि - श्री शठारिमुनिवररु नायिकाव यन्नु हॊन्दि श्री भगवन दिव्यरूप - शील - वृत्तादिगळन्नु अनु सन्मानमाडि, क्रमेण श्रीकृष्णावतारद कॊळलिन ध्वनिगळिगॆ वश्यराद गोपिजनरन्तॆ विश्लेषदिन्द सप्तरागि, मन्दमारुत पञ्चमस्वर- दिव्य परिमळभरितवाद चन्नन-साराग-वृषभ घण्टानाद-साप करनाद चन्न-तापकरवाद पुष्पशयन - पुष्पशयनगळल्लि रमिसुव भ्रमरसमूह-दिव्यवेणुनाद दिव्यपरिमळभरितवाद चण्ण मारुत श्रीकृष्ण वीक्षाकटाक्ष - रसिकतम मुखभावादिगळन्नु स्मरिसि स्मरिसि, “साकालवु सापिसिदाग्यू मायाचेष्टितनाद अवनु बरले इल्ल-नानु हेगॆ बदुकलि ?” ऎन्दु आर्तस्वरदिन्द नायि कारूपवुळ्ळ तम्म मनोभावगळन्नॆल्ला विशदपडिसि, सर्वचेतोहरवाद आ वेणु गानद महिमॆयन्ने चॆन्नागि वर्णिसि इरुत्तारॆ. 488 नवम शतक.