०१

नवमशतकदल्लि प्रथमदशक. (ई दशकदल्लि-श्री शठारिमुनिवररु उत्तर मधुरॆयल्लि अवतरिसिद श्री कृष्ण रूपियाद भगवत्तने निरुपाधिक बन्धुवॆन्दू अवने सेवनॆन्दू हेळुत्तारॆ. (१) कॊणपॆ मक्कळु हार् शुलॆ हत्तवर कण्णदोडु पदाल् कादल् मरॆगॆ ऎण्णॆशैयुम् कीम् मेलुम् पिरुव, यादुमिल्फ्, मुख अवुमु पिर्रा, तरोमायुय्यललालि कण्णीर् तुण्णॆये, 382 नवम शतक, प्रति कॊण्ण नम्मिन्द आ०गीकरिसल्पट्ट, पॆण्‌‌-पत्निजनरू, मक्कळ्- पुत्रि पुत्र, उखार्-समृनिगळू, शुखन्त्रवर्-बन्नु गळू, रुम्- इतररू, कण्ण दोडु(नम्म कैयल्लि) प्रयोजनवु इद्दाग, पट्टदु अल्लाल्-आश्रयिसुत्तारल्लदॆ, मयादुम्- बेरॆ याव विधदल्लू स्वल्पवू, कादल् इ-स्नेहवळ्ळवरल्ल. (आदुदरिन्द) ऎण् दिशैयुम्-ऎण्टु दिक्कुगळॊडनॆ कूडिद, कीम्-अधोलोक गळन्नू, मेलुम् - र्ऊलोकगळन्नू, मुखवु - मत्तू समस्त लोकगळन्नू, उण्ण-भक्षिसिद, पिर्रा-महोपकारकनाद स्वामिगॆ, तॊण्ण रोमा - (नावु) दासभूतरागि, उय्यल् अल्लाल्-उद्बविसबेके हॊरतु, इतुण्णॆ-बेरॆ नमगॆ सहाय भूतरे इल्ल. कण्णी-नोडिरि. ( स-गा-र -

पत्निपुत्त सुतादिबनु परिवाराद्याः फलापेक्षि हो वित्ते हगले हि नः परिजा नैवान्यदा सादरः । तस्माददिकासु चोपरितले७धस्ताच्च सर्वत्र य द्विश्वं तत्परिभुज्य रक्षितुरबा नाथस्य दासा वयम् ॥ ता॥ पद्मपुत्रादि बन्नु परिवारगळु नम्म कैयल्लि द्रव्यविद्दाग बन्दु आश्रयिसुत्तारल्लदॆ वास्तववाद प्रीतियुळ्ळवरल्ल. आदुदरिन्द सर्वलोकेश्वरनाद स्वामिय दासभूतरागिये नावु उद्बविस बेकु ; बेरॆ रक्षणवे इल्ल. (२) तुण्णॆयु शार्वमाकुवार्‌ पोल् श्रु हॊत्तवर् पिआरुम, अयवन्न आक्क मुलकळ पोल शुवैप्प‌, कथॆयॊले ये, मरमुमॆय्‌द ऎच्चार्‌मुकि पुणॆयॆन्नय्य प्रोकलालि कण्णीर् पॊरुळे प्रथम दशक. 369 5 तुण्णॆयुम् - (सुखदुःखगळल्लि) सहायभूतरागियू, शार्वुम्-आपद्रक्षकरागियू, आकुवार्‌ पोल्-आगुववरन्तॆ, शुं इवर्-बन्नुगळू, पिरु- इतररू, अण्यवन्न आक्क-हस्तगत वाद प्रयोजनवु, उण्णॆल् - उ०टादरॆ, अट्टिकळफोल्-अट्टॆ हुळ गळन्तॆ, शुवैप्पर्-रसवन्नॆल्ला आकर्षिसि हीरिबिडुवरु. कण्णियॊनाले ऒन्दु बाणदिन्दले, एमरमुम् .. एळु मरगळन्नू, ऎन्द नाशपडिसिद, ऎम्-नम्म, कार्‌मुकि - काळमेघ स्वभावनन्नु, पुणॆयॆनु-रक्षकनॆन्दु नम्बि, उय्यकलल्लाल् - उद्बविसबेके हॊरतु, पॊरुळ् इल्लि बेरॆ प्रयोजनवे इल्ल. कण्णीर्- नोडिरि. इल्लॆ" ( स-गा-र ॥ - अप्पा बन्नु जना रक्षणपरा७ मा च नः पार्श्वग सर्वॆ स्वार्थपरायणा ओ नटनैः कर्ष सर्वं रसम् । तस्मादेकशरेण सव्वविटपिच्चॆत्तु ः परं स्वामिनो दास्यादेव भवाम नील जलदजीविता रक्षिताः ॥ ता॥ सकल बन्नु परिवारगळू हस्तगतवाद प्रयोजनवु उण्टा दरॆ अट्टॆगळन्तॆ बन्दु अण्टिकॊण्डु रसवन्नॆल्ला हीरिबिडुवरु, आदुद रिन्द ऒन्दु बाणदिन्दले सप्त वृक्षगळन्नू कत्तरिसिद काळमेघ सदृशनाद नम्म स्वामियन्ने रक्षकनॆन्दु नम्बि नावु उद्बविसबेके हॊरतु बेरॆ उपायवे इल्ल. इदन्नु चॆन्नागि तिळियिरि. (३) पॊरुळयुाम् चॆल्लक्काणिल् पोस्ट् सि यॆन् न हवर्, इरुळ्‌ळ् तुन्नत्ति काणिल् ऎन्नॆ यॆन्यारुमिल्लॆ, मरुळ् शकै यशुर‌ मण्ण वडमदुरै प्पियनाल्कु अरुळाळायुय्यलालि कण्णीररणे, 384

नवम शतक.

प्र! कैपॊरुळ उणाय् - कैयल्लि द्रव्यवु उण्टागि, शॆल्लक्का बॆल्-नडॆयुत्तिरुवन्तॆ कण्डरॆ, पोयॆनु - (निमगॆ स्वस्ति-ऎन्दु) स्तोत्रमाडि, एु - कॊट्टिद्दन्नु तॆगॆदुकॊण्डु, ऎवर् – ओडि होगुवरु, इरुळिकॊळ्” – अज्ञानान्य काराधिक्यदिन्द, तुत्तु- दुःखरूपवाद, इन्नॊ-दारिद्रवु, काणिल्-कण्णिगॆ कण्डरॆ, ऎन्नॆ ऎन्यारुमि - अय्यो ! ऎन्दु कृपॆमाडुववरे इल्ल. मरुळ् कॊळ् - ऎल्लर मनस्सन्नू केशपडिसुवन्तह, शॆ कै - घोर कृत्य गळुळ्ळ, आशरर्-राक्षसरु, मण्ण-नाशहॊन्दुवन्तॆ, वडमदुरैप्पि नाल्कु-उत्तरमधुरॆयल्लि अवतरिसिद कृष्णनिगॆ, अरुळ् कॊळ्-कृष्णा पात्रराद, आळाय्-किङ्कररागि उय्यल् अल्लाल् - उद्बविस बेकल्लदॆ, अरणॆ’ इल्लि - बेरॆ रक्षणवु इल्ल, कण्णीर् – नोडिरि (इदन्नु तिळियिरि). ( स-गार ! -

वि हस्तगते हि नः परिजनास्पति नानास्तुतिं कृत्वा, यानि धनहा न हि भजन्म र्स्मा दरिदायिर्ता । नानाक कराक्षस प्रमथनं नाथं श्रिताश्चद्वयं जातं श्रीमधुरापुरी हरिममुं नानच्छरण्यं हि नः ॥ ता!! निम्म कैयल्लि द्रव्यवु इद्दाग निम्मन्नु स्तोत्रमाडि सिक्किद्दन्नु तॆगॆदुकॊण्डु ओडिहोगुवरु. दुःखरूपवाद दारिद्रवु उण्टादरॆ “अय्यो!” ऎन्दु हेळि कृपॆमाडुववरे इल्ल. आदुद रिन्द घोरराक्षस ध्वंसकनाद उत्तरमधुरापुरियल्लि अवतरिसिद कृष्णन कृपॆगॆ पात्ररागि अवन किङ्कररागि उद्बविसबेकल्लदॆ बेरॆ उपायवे इल्ल ; तिळियिरि, P (४) अरणवावर- कालैक्कॆ नॆन मैक् पार्, इरणण्ण तेप्परावरि यिट्टालुम दे, वरुणिन्ने वडमदुरैप्पि अन्र्व वॆण्‌पुक शरणॆन्नय्य प्रोकलल्लालि कण्णीर् शदिर प्रथम दशक. 885 प्र॥ अ कालैकु - कैयल्लिरुवुदॆल्ला नष्टवादाग, अरणम आव‌ - नमगॆ रक्षकरागुवरु, ऎनॆनु - ऎन्दु हेळि हेळि, अमैक्क पट्टार्- द्रव्यादिगळिन्द वशीकृतरादवरु, इरणम् कॊण्ण-सिक्किद्दन्नु तॆगॆदुकॊण्डु होगुव, तेप्पर् आवर् - (वञ्चकराद) क्षुद्रजनराग वरु. इसि इट्टालुम्- नावु अवरन्नु दूरदल्लि बिट्टाग्यू, अ… दे- अवर कृत्यवु अदे आगुवुदु, वरुणित्तु ऎन्नॆ अदन्नु वर्णिसि एनु प्रयोजन ? वडमदुरैप्पि नर्व - ‘उत्तरमधुरॆयल्लि हुट्टिद स्वामिय, वण् पुक उदार गुणगळन्नॆ, शरण् ऎनु-रक्षकवॆन्दु नम्बि, उय्यक अल्लाल्-उद्बविसबेकल्लदॆ, इल्लि कण्णीर् शदिरॆ- बेरॆ उपायवे (उजीविसुव सामर्थ्यवे) इल्ल, नोडिरि. ( स-गा-र ॥ - आपत्कालसुकृता इति वृधा वित्तादिदानैर्वशे ये ये चात्र कृतास्त्र एव च ऋणग्राहा प्रयास्ति स्वयम् । आत्माकं न सहायका इति परं सत्यं वृधा वर्णनं! शील० श्रीमधुरोद्भवस्य शरणं! नााकमनवेत् ॥ ता॥ नम्म कैयल्लिरुव द्रव्यवॆल्ला नष्टवादाग नमगॆ आपत्काल दल्लि रक्षकरागुवरॆन्दु हेळि द्रव्यादिगळिन्द वशीकृतराद बनु परिवार गळू कूड सिक्किद्दन्नु तॆगॆदुकॊण्डु होगुव क्षुद्रराद वञ्चकरे आगुवरु. अदे अवर कृत्य. अदन्नु वर्णिसि एनु प्रयोजन ? उत्तर मधुरापुरियल्लि अवतरिसिद स्वामिय उदारगुणगळन्ने रक्षकवॆन्दु नम्बि नावु उद्बविसबेकल्लदॆ बेरॆ उपायवे इल्ल. नोडिरि, (५) शदिरनन्न तम्मॆत्ताये तम्म र्दि मॊतियार्, मदुरपोकम् तुण्णॆ अवरे मैक्कि मनॆ हॊम्मुुवर्, अदि‌कॊळ् शॆयकैयशुर‌ मण्ण ऎदिरकॊळाळायुय्यलल्लालि कण्णीरिनमे 386 नवम शतक.

प्र॥ शदिरमॆनु (शदुरम् ऎन्नु)-सामर्थ्यवुळ्ळवरॆन्दु, तम्मॆ ताने - तम्मन्नु तावे, शम्मदित्तु-गौरविसि (स्तुतिसि), इमॊनि यार्-मधुर भाषिणिगळाद स्त्रीजनर, मदुर पोकम्-प्रियवाद भोगवन्नु, तुणवरे - पूर्णवागि अनुभविसिदवरे, वैकि - काल क्रमेण, मनु - अवमानादि दुरवस्थॆयन्नु, उटवर् - हॊन्दुवरु. अदिर् कॊळ् - (लोकक्कॆ) भयजनकवाद, शिय कै- नडतॆयुळ्ळ, अशुर‌-राक्षसरु, मज्-नष्टरागुवन्तॆ, वडमदुरै पिनाल्कु-उत्तरमधुरापुरियल्लि हुट्टिद स्वामिगॆ, ऎदर्‌ कॊळ् आभिमुख्यवन्नु माडुव, आळाय्-कि०कररागि, उय्यल् अल्लाल् - उजीविसबेकल्लदॆ, इकण्णीर् इन्समॆ - बेरॆ आनन्नवे इल्ल नोडिरि. ( स गा-र । - चातुरं परमं निजं हि बहुधा समाव्य वाजधुरी- मेव श्रीनिवहा नटस्ति च सुखं तैः प्राप्य तुष्टा आपि । काले हन्न! पत दुःखजल तस्माद्गुरात्मासुर- ध्वंसं श्रीमधुरोद्भवं तु शरणं सम्मान्य यामस्सुखम् ॥ ता॥ ऒळ्ळे चातुरवुळ्ळवरॆन्दु तम्मन्नु तावे प्रशंसॆ माडि मधुरभाषिणिगळाद स्त्रीजनर प्रियभोगवन्नु चॆन्नागि अनुभविसि दवरू कूड कालक्रमेण (दारिद्ररोगादिगळिन्द) अवमानादि दुरवस्थॆयन्नु हॊन्दुवरु. आदुदरिन्द असुरध्वंसक्कागि उत्तर मधुरापुरियल्लि हुट्टिद स्वामिगॆ किङ्कररागि उद्बविसबेकल्लदॆ नमगॆ बेरॆ आनन्नवे इल्ल, तिळियिरि, (६) इल्ले कण्णीरिनल्लो उळ्ळदु निनैयादे तॊयार्‌कळॆनैवर् तोनि टॆतिस्टार्, ममदू‌ वडमदुरै प्पिआनर्व कॊल्लि युय्य पोलल्लाल् मलॆ द वणपुक, कुरुक्के प्रथम दशक

387 प्र। इन्सम् - सुखजीवनवु, इल्लि कण्णीर् - ( ई लोकदल्लि) इल्लवॆन्दु तिळियिरि. अन्नो-अय्यो !, उळ्ळदु-भगवत्सरूपवन्नु (नित्यनिरतिशयानन्द रूपियाद स्वरूपवन्नु, निनैयादे-स्मरिसदे, तॊयार् कळ्-पूर्व कालदवरु, ऎत्त नैवर् - ऎष्टु मन्दि, तोनि कन्नु ऒलिस्टार्-हुट्टि सत्तु होदवरु ! मल्फ्-समृपूर्ण वाद, मूदु-अनादियाद, ऊर्-नगरवाद, वडमदुरै- उत्तर मधुरॆयल्लि, पिन्र्व-अवतरिसिद स्वामिय, वण् पुक-उदारगुण वैभववन्नॆ, शोल्ल-कीर्तिसि, उय्यप्पो किल् अल्लाल्-उजीविस बेकल्लदॆ, मरु - बेरॆ, शुरुक्कु ऒनु इल्लॆ - सारसङ्ग्रहवादुदु यावुदू (ऒन्दू) इल्ल. ( स-गा-र ॥ - नावात्र सुखं जगत्यहह! हा! श्रीशस्कृतिं तां विना याता एव वृधा स्वयं गणिता जाता मृताः प्राक्तनाः । पूर्णश्रीमदनादिसिद्ध-मधुरापुरुव-श्रीहरे कल्याणात्मगुणस्तुतिर्हि शरणं! नान्यवेत्कारतः ॥ ता॥ ई लोकदल्लि सुखजीवनवे इल्लवॆन्दु तिळियिरि, अय्यो! भगवन्नन निरतिशयानन्न स्वरूपवन्नु स्मरिसदे ऎष्टो मन्दि पूर्व कालदल्लि हुट्टि, सत्तु होदरु. आदुदरिन्द, उत्तरमधुरापुरियल्लि अवतरिसिद स्वामिय उदारगुण कीर्तनदिन्दले उद्बविसबेकल्लदॆ बेरॆ सारवादुदु यावुदू इल्ल. हॊ (७) मनॆ शुरु चॆन्नॊम् मानिलयिर्‌कु, शिलॆ वेण्णा ति युम’ कण्णीरि कळन्नू, वडमदुरैप्पियनान, कुम्मक्कळ् पैसॆ तार्य क्यु मिल्‌शीर् कसॆ pु वैकल् र्वादल् कण्णी‌गुणमे, 388 नवम शतक. प्रति म,हनि - बेरॆ ऒन्दू इल्ल. शुरुङ्ग सङ्ग्रहवागि, तॊन्नॊम्-(निमगॆ) हेळिवॆवु. मानिलत्तु-विशालवाद भूमियल्लि, ऎव्वुयिर् कुम् – ऎल्ला चेतनरिगू, शिवेण्णा - आयासवे बेकादुदिल्ल. शिप्पॆ-स्मरणवे, अमैयुव कण्णीर्‌ कळ्-साकु ऎन्दु तिळियिरि, अन्नॊ-अय्यो!, कुम् अन्नु अनर्थ करवल्लवष्टॆ (नावु हेळुवुदु)! ऎब्बिळ् पैत्तार्य - नम्म गोवुगळ रक्षकनाद, वडमदुरै प्पिअर्ना - उत्तरमधुरॆयल्लि अवतरिसिद स्वामिय कुpमिल् शीर्-निर्दोषवाद कल्याणगुणगळन्नु, क - अभ्यास माडि, वैकल् - यावागलू, वादल्‌गुणमे कण्णिर्-बाळुवुदु (निमगॆ) श्रेयस्करवेयॆन्दु तिळियिरि. (-ña-8 11 )— n E

ל. नान्याति शरण्यमित्यपि वयं ब्रमयं सारतो युष्माकं हितमेव नात्र जगति कावकाश नृणाम् । नित्यं चिन्ननमेव भाति फलदं! नैपात्र हानिर्भवे दोपालं मधुरोद्भवं गुणनिधिं स्तुत्सानिशं जीवत ॥ ता॥ बेरॆ सारवादुदु यावुदू रक्षकवागुवुदिल्ल. इदन्नु निमगॆ हेळॆ इदेवॆ. ई विशालवाद भूमण्णलदल्लि सकल चेतनरिगू आयासवे इल्लदॆ भगवान स्मरणवे साकु, अदे रक्षकवॆन्दु तिळियिरि. नावु हेळुवुदु निमगॆ अनर्थकरवल्लवष्टॆ ! गोपालक नाद उत्तरमधुरापुरियल्लि हुट्टिद स्वामिय निर्दोषवाद कल्याण गुणगळन्नु सङ्कीर्तिसि यावागलू चॆन्नागि बाळुवुदे निमगॆ श्रेयस्करवॆन्दु तिळियिरि, (८) वाणदण्णीर गुणविद. मायवनडपरवि, पोटॊदुपोक वुळ्ळ किट्टुम् पुयिलादवर्‌ु, वाटि तुण्णॆया वडमदुरैप्पिजन्दर्व वण्‌पुक, वीतुण्णॆयाप्पोमिदनिल् यादुमि मिक्कदे प्रथम दशक. 389 प्र वादल्- बाळुव, इदु गुणम् कण्णी‌-इदु (ऎल्लरिगू) श्रेयस्करवॆन्दु तिळियिरि. अन्नो- अय्यो । (ई बाळुव रीतियन्नू तिळियलारिरि 1) मायर्व - आश्चरगुणचेष्टितगळुळ्ळ सर्वेश्वरन, अडि-पादगळन्नु, परवि-स्तोत्रमाडि, पोदुपोक-कालक्षेपवं माडबेकॆन्दु, उळ्ळकिट्टुम्-चिन्निसबल्लवराद, पुयिलादवर्‌क्कु- दोषरहितरादवरिगॆ, वा चॆन्नागि बाळुवुदक्कॆ, तुणैया-सहाय भूतनागुवुदक्कॆ वडमदुरैप्पि अन्नर्व-उत्तरमधुरॆयल्लि हुट्टिद स्वामिय, वण् पुक - उदारवाद कल्याणगुणगळन्ने, वी - आशॆपट्टु, तुयाम् इदनिल्-भोगसहायवागि नडॆयुव इदक्किन्तलू, मिक्कदु - अतिशयितवादुदु, यादु इ इ यावुदू इल्ल. ( स-गा-र ॥ लोकोजीवनमेतदेव हि वरु! सस्पृश्यतां हस्त! हा! मायिश्रीचरणस्तुतिं हि शरणं प्राप्याशनन्याश्रयाः । ये ये सन्नि सुहृच्च कास्ति मधुरापुरुद्भव हरि- षां! तद्दु णकीर्तनान्न हि परं सवनं रक्षकम् ॥ ता॥ ऒळ्ळॆ बाळुविकॆये श्रेयस्करवॆन्दु तिळियिरि, अय्यो ! (इदन्नू नीवु तिळियलारिरा ?), मायाचेष्टितनाद सर्वॆश्वरन चरणार निन्न स्तुतियिन्दले कालक्षेपवं माडबेकॆन्दु उद्देशिसि इरुव निर्दोषराद भक्रोत्तमरिगॆ रक्षकनागि तानु सहाय भूतनागबेकॆन्दु उत्तरमधुरॆयल्लि हुट्टिद स्वामिय कल्याण गुणानुभवक्किन्तलू श्रेष्ठवादुदु यावुदू इल्ल. (९) यादुमि, मिक्क दनिन्नदु करुदि, कादुशॆर्वा कूदैशॆय्दु कड्डि मुख्य 2 वायुम् पोम्, मातुकिर्लि कॊडिक्कॊळो माड वडमदुरैप्पि अन, तादुशेरि तोळ’ कण्णनल्लालिल्लि कण्णीर् तरणे 390 नवम शतक.

प्र अदनिल्-अदक्किन्त मिक्कु अधिकवादुदु, यादु इ यावुदू इल्ल, ऎनॆनु - ऎन्दु हेळि हेळि, अदु-प्रयोजनान्तर गळन्नु, करुदि - अपेक्षिसि, कादुशॆय र्वा - किवियन्नु बॆळॆसुववनु, कूदैतॆय्‌दु - मूळॆयागि बिडुवन्तॆ, कडॆमु वायुम् मॊदलु इद्द ऐश्वरवू, पोम्-नष्टवागि होगुवुदु. (आदुदरिन्द) मा-दॊड्डदाद, तुकर्लि-वस्त्रपटगळुळ्ळ, कॊडिक्कॊळ्-ध्वजगळॊडनॆ कूडिद, माड - उप्परिगॆगळुळ्ळ, वडमदुरै - उत्तर मधुरॆयल्लि -हुट्टिद, तादुशेर् - (तुळसी वैजयादि) मालालङ्कृत वाद, तोळ्-भुजगळुळ्ळ, कर्ण्ण- कृष्णनन्नु, अल्लाल् बिट्टरॆ, शरण् रक्षकवस्तुवु, इल्लि कण्णीर् इल्लवष्टॆ! नोडिरि, (1-0-811) नावात्र ततो७तिकायि! सततं चैश्वर कामास्तथा नीता एव दरिद्रतां किल यथा स्तोत्रप्रवृद्ध रताः । नीळ्कॊता हि भवन्ति हस्त! तत एवान्यन्न कृष्णातरं तं श्रीमधुरापुरे जनिजुषो मालाड्य बाहुद्वयात्॥ तागि वृथा अशॆपट्टु किवियन्नु बॆळॆसुववरु मळॆयागि बिडु वन्तॆ, मॊदलु इद्द समृत्तन्नू हाळुमाडिकॊण्डु अनेकरु सप्त रागुवरु. आदुदरिन्द महाध्वजपटालङ्कृत सौधभरितवाद मधुरा पुरियल्लि हुट्टिद दिव्यमालालङ्कृत बाहुयुगळवुळ्ळ कृष्णनन्नु बिट्टरॆ बेरॆ रक्षकवस्तु वे इल्लवष्टॆ! नोडिरि, (१०) कण्णनल्लालि कण्णीर् तरणदु निल्कवन्नु, मर्ण्णिपारम् नीक्कुद वडमदुरैप्पि अना९ तिण्ण मानुम्मुडैमैयुलवनडि शेर्‌तुम्‌मिनो, ऎण्णवेण्णा नम्मदादु मवनु मनिये, प्र कर्ण्ण अल्लाल्-कृष्णनन्नु हॊरतु, शरण् इल्लि कण्णीर्- बेरॆ रक्षक वस्तुवे इल्लवॆन्दु तिळियिरि. अदु निक्कि-आ तन्न रक्षकत्ववुप्रथम दशक. 891 स्थापितवागुवन्तॆ माडुवुदक्कू, मणिपारम् नीक्कु द-भूभार वन्नु होगलाडिसुवुदक्कू, नन्नु-(नागवरङ्कवन्नु बिट्टु) बन्दु, वडमदुरैप्पिन्हा - (आ कृष्णनु) उत्तर मधुरॆयल्लि हुट्टिदनु. (आदुदरिन्द) नु उडैमै - निम्म स्वत्तु, उण्णॆल् - एनादरू उण्टादरॆ, अर्व अडि-अवन पादगळल्लि, तिण आदृढवागि शे‌त्तु उय् मिनो - समर्पिसि उद्बविसिरि. ऎण्णण्णा - ई विषयदल्लि विचारमाडबेडिरि. नम्मदु आदु- निम्म समस्त पदार्थगळू, अर्व अनि-सर्वविध बण्णुवाद अवनन्नु बिट्टरॆ, मल इल्लिये बेरॆ ऒन्दु वस्तुवू इल्ल. (x-m-011)~- कृष्णानापरमस्ति वस्तु शरणं! स्वख्याति विख्यातये भूभारापनयाय सोत्र मधुरापुरां कृताविर्भवः । तस्माद्दन्नु यद वो७द्य सकलं तत्पादपद्मद्वये भक्ता चार्पयत भ्रमादिरहितास्सर्वं स एवा वः ॥ ता॥ कृष्णनन्नु बिट्टरॆ बेरॆ रक्षकवस्तुवे इल्ल. अवनु तन्न रक्षकत्व स्थापनक्कागियू भूभारनाशनक्कागियू बन्दु मधुरापुरि यल्लि अवतरिसिदनु. आदुदरिन्द निम्म स्वत्तु एनादरू इद्दरॆ अवन पादगळल्लि समर्पिसि उद्बविसिरि, विचार माडबेडिरि. अवनन्नु बिट्टरॆ याव वस्तुवू निमगॆ सेरिदुदु इल्लवे इल्ल. (११) आदुमि मनॆ अवनिल्लदुवॆ तुणिनु, तादुशेर तोळ् कण्ण कुरुक‌ तीदिलाद वॊण्‌तमिकळिवॆ. चडकोर्प शम्म, ओदवल्ल पिराक्कल् नम्म मायिरत्तुळिप्पत्तु, याळुडैयाकर् पण् प्र! अवनिल्-अवनन्नु हॊरतु, मलु-बेरॆ, आदु इल्लि यावुदू इल्ल, ऎनु अदुवे - ऎम्बुवुदन्ने, तुणिनु - निश्चयिसि, 51 892 नवम शतक. तादुशीर् - मालालङ्कृतवाद, तोळ्-भुजगळुळ्ळ, कण्णनै-कृष्ण नन्नु, कुरुकूर् शडकोर्प-कुरुकापुरिय शारिमुनियु, तॊन्न - स्तुतिसिरचिसिद, तीदुइलाद निर्दोषवाद, ऒण्‌ तमिकळिवै-श्लाघ वाद द्राविडभाषात्मकवाद ई, आयिरत्तु-सहस्र पद्यमालॆयॊळु, इप्पत्तुम् - ई दशकवन्नु, ओदवल्ल- अभ्यसिसबल्ल, पिराक्कळ् उप कारकराद महनीयरु, पण्णॆ-पूर्वदिन्दले, नम्म-नम्मन्नु, आळुडैयार् कळ्-किङ्कररन्नागि माडिकॊण्डवरु. ( सगर ॥ - ఒ BLA तस्मान्ना परमस्ति किळिदिति यत्तर्णयां हरिं श्रीकृष्णं कुसुमसगततनुं सोतु शठारिर्मुनिः । दिव्यद्राविडवायं सुरुचिरं साहस्र माहानघं !, तत्रदं दशकं पठस्ति भुवि ये तेषां ओ दासा वयम् ॥ ता॥ अवनन्नु हॊरतु बेरॆयावुदू रक्षकवे इल्लवॆन्दु निश्च यिसि, मालालङ्कृतभुजगळुळ्ळ कृष्णनन्नु स्तुतिसलु श्री शठारि मुनियु रचिसिद दिव्यद्राविडभाषात्मकवाद सहस्र पद्य मालॆयॊळु ई दशकवन्नु अभ्यसिसबल्ल महनीयरु पूर्वदिन्दले नमगॆ सेव रागिद्दारॆ, ( @-ev-to 11)- आद्रॆ चकार नवम शतके शठारि- सषतानुभवसन्मति सम्मतेन । निश्चत्य सर्वविधबन्नुतया तमाश - मापत्सखं प्रणमति परोपदेशम् ॥ ( द्र-उ-ता-र ॥ - आपन्नु त्वकीर्त्या दृढमतिजननात्यनाकाय भूव जातत्वादुत्तरां पुरि मधुरपदालतायां दयाः । बन्नूः कृष्ण स्य पादाश्रयणमिह विना नो सहायः पुमर्थ रह सामर्थ्यहानेर्भविन इति हितं कारिसनु र्बभाषे ॥ द्वितीय दशक. (ई प्रथमदशकद ‘सारांश) 393 ई मॊदलनॆय दशकदल्लि-श्री शठारि मुनिवररु उत्तरमधुरा पुरीश्वरनाद श्री कृष्णने निरुपाधिकटन्नुवॆन्दु निरूपिसि, अवन सेवॆयिन्दले उद्बविसबेकॆन्दू, अवनन्नु बिट्टरॆ बेरॆ यावुदू रक्षक वस्तुवे इल्लवॆन्दू अनेक प्रकारगळिन्द वर्णिसि, अवन कल्याण गुणकीर्तनवे सर्वश्रेयस्करवॆन्दु निर्णयिसि इरुत्तारॆ.