०४

पञ्चमशतकदल्लि-चतुर्थदशक. (ऊरॆल्ला तुळ्ळि- ई दशकदल्लि श्री शरारिमुनिवररु नायिकावस्थॆयल्लि भगवन्नन विशेषवन्नु सहिसलारदॆ रात्रिकालवु अति दीर्घवागिदॆयॆन्दु मॊरॆयिट्टु, सर्वजगद्रक्षकनाद अवन संश्लेषवे तमगॆ रक्षकवॆन्दु हेळुत्तारॆ (१) ऊरॆलॆं तु युलकॆल्ला नळ्ळिरुळायर्, नीरॆलां तेति योर् नीळिरवाय्ति नीणदाल्, पारॆल्ला मुण्ण नन्नॊब्बर्या वारानाल्, आरॆ वयेनावि काप्पारिनिये प्रश्नॆ ऊरॆल्लाम् – ऊरिनवरॆल्ला, तुण्णि - निद्रॆमाडि, उल कॆल्ला-लोकवॆल्ला, नळ् इरुळाय्-कग्गत्तलॆयागि, नीरॆल्लाम् जलवॆल्ला, तेति - अलॆयिल्लदॆ शानवागि, ओ‌ नीळ् इरवाय- (दिनवॆल्ला) ऒन्दु दीर्घवाद रात्रिये आगि, नीदु-ई प्रकार बॆळॆदु इदॆ. (इष्टरल्लि पारॆल्लाम्-भूमियन्नॆल्ला, उण्ण-(प्रळय दल्लि भक्षिसि तन्न उदरदल्लिट्टु रक्षिसिद, नम् पाम्‌र्या - नम्म शेषशायियाद स्वामियु, वार्रा-बन्दु दर्शनवङ्कॊट्टु रक्षिसुवु 536 पञ्चम शतक. दिल्ल. ऎल्ले-अय्यो! इनि -हीगादरॆ, वलविनैर्य-महापापि याद नन्न, आवि - आत्मतत्त्ववन्नु, काप्पार् - रक्षिसुववरु, आर् यारु ? ( स-गार ॥ सुस्ताः पौरजनाः किलाद सकलासर्वत्र रात्रि यं गाढास्लं तम एव भाति सलिलान्यद प्रकान्तानि हि । दीर्घ रात्रिरियं दिवानिशमपि व्याप्ता जगध्यक्ष को विष्णु श्रेषक न मामयमुत्याः ! को७ मे रक्षकः ता॥ पौरजनरॆल्ला निद्रॆमाडुत्तिदारॆ. लोकवॆल्ला कग्गत्तलॆ यागिदॆ. नीरॆल्ला अलॆयिल्लदॆ प्रशान्यवागिदॆ. हगलू रात्रियू बेरॆ बेरॆ इल्लदॆ ऒन्दु दीर्घरात्रियागिये इदॆ. (ई प्रकार इरुवल्लि नम्म शेषशायियु बन्दु रक्षिसदॆ कैबिट्टु इदानॆ, अय्यो ! पापिनियाद नन्नन्नु रक्षिसुववरु यारु इदारॆ ? (२) आविकप्पारिनि याराणि कडल मण्‌णमूडि, माविकारमायोर्‌नल्लिरवाय् नीदाल्, काविशेर्‌वण्णन कण्णनुम् वारानाल्, पाविर्ये नॆये नीरुम् पान्गये प्रति आ-आगाधवाद, कडल्-मुद्रवन्नू, मण्-भूमियन्नू विण्-आकाशवन्नू, मूडि-मरॆसि, मा-महा, विकारमाय्-विकार वुळ्ळ, वल् - प्रबलवाद, ओ‌ इरवाय् - ऒन्दु तमोमयवाद रात्रिये आगि, नीदु-(दीर्घवागि बॆळॆदु इदॆ. काविशेर्-क दिलॆयन्तॆ इरुव, वर्ण्ण-शरीरकान्तियुळ्ळवनाद, ऎकण्णनुम्-नन्न श्रीकृष्णनू, वारा- बरुवुदिल्ल. पाविर्ये-इन्नह पापवुळ्ळ नन्न, नॆ मे-मनस्से ! (अवनहागॆ) नीरुम्-नीनू, पालै-(ननगॆ) अनुकूलवागि इल्ल. इनि-हीगादरॆ, आवि-प्राणवन्नु, काप्पार्- रक्षिसुववरु, आर्-यारु ? (-10-811)- चतुर्थ दशक. अज्ञं भूमित० किलाद्य गगनं सर्वं च रात्रियं व्याप्यातीन तमोमया च विकृता दीर्घा७ 537 !सर्वतः ! पापिनीं कृष्ण नीलमणिप्रभस्तु न हि मामायात्य हे चित्र ! त्वमपीह तद्विशतया नैवानुकूलं मम ॥ ता॥ समुद्रवन्नू, भूमियन्नू, आकाशवन्नू व्यापिसि ऒन्दु गाढान कारवुळ्ळ रात्रिये अति दीर्घवागि बॆळॆदु इदॆ हीगिरुवल्लि नीलवर्णनाद नम्म कृष्णनू बन्दु रक्षिसुवुदिल्ल, ऎलै नन्न मनस्से! नीनू (अवनिगॆ वश्यवागिरुवुदरिन्द) ननगॆ अनुकूलवागिल्ल. इन्नह पापिनियाद नन्न प्राणवन्नु रक्षिसुववरु इन्नु यारु इदारॆ ? (३) नीयुम् पा काण् नमे नीळिरवुम ओयुवर् पॊन्दि ऊतियाय नीदाल्, कायुम् कडु शिल्पि ऎक्‌काकुत्त वारानाल्, मायु वकैयणिर्ये वल्लि नैर्य । नॆ मे !-मनस्से 1 नीरु सर्वकारगळिगू मुख्य कारणवाद नीनू, पाकाण्- (ननगॆ) अनुकूलवागि इल्ल. नीळ्- अति दीर्घवाद इरवु-रात्रियू, ओयुम् पॊदु इनि-मुगि युव कालवे इल्लदॆ, ऊयाम् - ऒन्दु कल्पवागि, नीणदु- बॆळॆदुबिट्टितु. कायु-शत्रुध्वंसकवाद, कडुशिलॆ-तीव्रवाद धनुस्सन्नु धरिसिरुव, ऎ काकुत्तॆ - नन्न काकुत्सनाद श्रीराम चन्दनु, वारा-ननगॆ रक्षकनागि बन्दु दर्शनवं कॊडुवुदिल्ल वल् विनैर्य- महापापवुळ्ळ नानु हॆण् नु - (स्वातत्त्वविल्लद) हॆण्णागि हुट्टि, मायुववक्कॆ - (नन्न जीवमानवु मुगियुव रीतियन्नू, अतिर्ये-तिळियलारॆनु, 8 ( स-गार ॥ - पञ्चम शतक हे मुच्चित्र ! न मे७नुकूलविदया भाषि त्वमस्य हा। रात्रि काव्य युगायत निरवधिक्का ९ तु नायाति माम काकुत् हरिरच्युतः प्रबलदुष्करावृत्तां, हन्न ! हा! नारीजन्नुवा त्वहं । न किल मे पश्यामि रीतिं मृतः ॥ ता। ऎलै नन्न मनस्से ! नीनू ननगॆ अनुकूलवागि इल्ल रात्रियू अति दीर्घवागि ऒन्दु कल्पदन्तॆ बॆळॆयुत्तिदॆ. नन्न कोडण्ण पाणियाद काकुत्सनू बन्दु रक्षिसुवुदिल्ल. महा पापवन्नु माडिरुव हॆण्णागिहुट्टि ईप्रकार नन्न आयुःपरिणामवन्नू तिळियदॆ भानॆयागिद्देनॆ ऎन्दु भाववु. (४) पॆण्‌पिनारॆयु म् पॆरुम् तुयर् काण्‌किलेनन्नु, बण्‌नुडरो वाराळित्ता, इम्मण्णळन्न कण्पॆरिय न्यायमकारेळु वारानाल्, फरिय शिफ्ट्‌ तीरप्पारारॆये, प्र पॆण् स्टार्-हॆण्णागि हुट्टिदवरु, ऎष्टु -हॊन्दुव, पॆरुम् तुयर् महा दुःखवन्नु, काण्‌किलो नानु नोडलारॆन्नु ऎनु-ऎन्दु, ऒण् शुदर्रो-(उदयकालदल्लि दर्शनीयनाद तेज सुळ्ळ सूरन्नू वाराजु-बारदॆ ऒळिर्त्ता-मरॆसिकॊण्डनु. इ मण अळन-ई भूमियन्नु अळॆद, पॆरियकण् – विशालवाद नेत्रगळुळ्ळ शिव्वाय्-बिम्बाधरवुळ्ळ, ऎम्- नम्म, कार् एणु-नीलमेघश्याम नाद वृषभदन्तॆ वीरवुळ्ळ त्रिविक्रमनाद स्वामियु, वार्रा-बरुवु दिल्ल. ऎण्णॆ पॆरिय-मनस्सिगॆ अगोचरवागि महत्ताद, शिनोम्- चित्तारोगदिन्द, ऎर्प्पार् - नन्नन्नु रक्षिसुववरु (नन्न ई रोगवन्नु परिहरिसुववरु), आर्-यारु ? -( 2-112–8 ॥ )— चतुर्थ दशक. 539 न द्रष्टु नैव सहे७ दुःखममितं नारीजनानामिति क्यापि श्रीदिनकृष्ण लीन इह मे दृश्य न नीलामृुदः । पद्माक्षॆ हरिरच्युतो ७ष्यवनिजिम्याधरो वामनः को वा हन ! मनो७तिगां च महतीं चिन्तारुजं मे हरेत् ? ॥ ता। हॆण्णागि हुट्टिदवर महादुःखवन्नु नानु नोडलारॆनॆन्दु सूरनू कूड बारदॆ ऎल्लियो मरॆसिकॊण्डिद्दानॆ. ई भूमियन्नु अळॆद (पद्माक्षनागि बिम्बाधरवुळ्ळ) नीलमेघश्यामनाद वृषभदन्तॆ वीरवुळ्ळ त्रिविक्रमनाद स्वामियू बन्दु नन्नन्नु रक्षिसुवुदिल्ल. ई नन्न चिन्ना महाव्याधियन्नु परिहरिसुववरु यारु ? (५) आरॆयाराय्याररु तोटियरु नीरन्ने यॆन्नादे नीळिरवु तुट्टुवराल्, कारन्न मेनि नम् कण्णनु वारानाल्, मायादाल् वनैर्ये पिन्नि पेरॆ प्र अयरु-जननियरू, तोरियरुम् - सखियरू नीर्-(इवळ) शीलवु, ऎन्नॆ ऎन्तहुदु, ऎन्नादे ऎन्दु आलोचिसदॆ,, नीळ्-दीर्घवाद, इरवु-रात्रियॆल्ला, तुंवर् - निद्रॆमाडु वरु. आल्-अय्यो!, कारन्न मेनि काळमेघदन्तॆ शरीरवुळ्ळ, नम् कण्ण नु-नम्म श्रीकृष्णनू, वारानाल्-बारनु, अय्यो, व नैर्य-महापापवं माडिद ननगॆ, र्पिनिनु-हिन्दॆ निन्तु, पेर् -साम मात्रवु, ऎन्नॆ नन्नन्नु, मायादु - मुगियुवन्तॆ माडुवुदिल्ल ऎ-नन्नन्नु, (नाशहॊन्दलु अवकाशवं कॊडुवुदिल्ल). (हीगिरुवल्लि) ऎ आराय्कार्-परिशीलिसि कूगि रक्षिसुववरु, आर्-यारु ? 7 नन्नन्नु, 540 ( स-गा-र ॥ - पञ्चवु शतक किं मे साथिति नैव हन्म! जननी वर्गास्टखीनां गणा प्रच्छन्नद निकासु दिर्घसमयास्तोते हि सुष्मास्वयम् । नीलादतनुर्हरिर्मम विभुः कृष्ण७ नायात्य हो? पापिन्या मम नाम शेषयति मां ! को वा७द मामुद्धरेत् ? । ता॥ जननियरू सखियरू नन्न शीलवु ऎन्तहुदु नन्न गति एनागुवुदु ऎन्दु आलोचिसदॆ रात्रियॆल्ला तम्म पाडिगॆ निद्रॆ माडुत्तारॆ. अय्यो ! काळमेघदन्तॆ शरीरकान्तियुळ्ळ नम्म कृष्णनू बरुवुदिल्ल. महापापव माडिद ननगॆ हिन्दॆ निन्तिरुव हॆसरू कूड नन्नन्नु मुगियुवन्तॆ माडुवुदिल्ल हीगिरुवल्लि नन्नन्नु विचारिसि रक्षिसुववरु यारु ? (६) पिन्निन कादल्‌नोम् नॆम् परिदडुमाल्, मुरावू कण पुदैय मूडिगॆ हाल्, *मन्नि शक्करायवनु वारानाल्, इन्नि नीळावि काप्पारारिड प्र॥ र्पिनिन- हिन्दॆ अनुसरिसि बिडदॆ इरुव, कादल्‌- अभिनिवेशवॆम्ब व्याधियु, नॆवन् - मनस्सन्नु, पॆरिदु अधिकवागि, अडु-केशवडिसुत्तिदॆ मर्ण निनु- मुन्दॆ निन्तु, इरा-रात्रियॆम्ब ऊट-कल्पवु कण्पुदय-कण्णु हूतुहोगुवहागॆ, मडिलल ऎल्लवन्नू मरॆसिबिट्टिदॆ. (हीगॆ हिन्दॆमुन्दॆ सह विरोधिगळिन्द नावु पीडितरागिरुवल्लि मन्निन-नित्य सन्निहितवाद, शक्करम् - चक्रवुळ्ळ ऎम् मायवनुम् - नम्म आश्चरगुणचेष्टितगळुळ्ळ स्वामियु, वार्रा-बरुवुदिल्ल आल्-अय्यो !, निन - अवशिष्टवाद, ऎ-नन्न, नीळ्- नित्यवाद, इ आवि-ई आत्मवस्तुवन्नु’ इडत्तु - ई दशॆयल्लि, काप्पार् आर्-रक्षिसुववरु यारु ? (4-1-8 11 )—— चतुर्थ दशक, 541 पक्षानामनुयाति कामुरुगियं चित्रं तु सा मे !, रात्रिर्य पुरतो७स्ति, कल्प सदृशी चक्षस्तिरोधाय मे । च मे प्रभुरद मां न समुत्याः! को ७ सर्वात्मना ७पैवर निर्गतिकन्नु पालयति मे जीवं दशायामि ? । ता॥ नन्न अभिनिवेशवॆम्ब व्याधियु नन्नन्नु हिन्दॆ अनुसरिसि बिडदॆ अधिकवागि केशपडिसुत्तिदॆ. रात्रियो मुन्दॆ निन्तु अति दीर्घवागि ऒन्दु कल्पदन्तॆ बॆळॆदु गाढान्यकारदिन्द कण्णु हॊतु होगुवहागॆ ऎल्लवन्नू मरॆसिबिट्टिदॆ. इन्तह दशॆयल्लि चक्रपाणि याद नम्म मायाचेष्टितनु (श्रीकृष्णनु) बरुवुदिल्ल. अय्यो! हीगॆ उळिदु इरुव नन्न ई आत्मवस्तुवन्नु रक्षिसुववरु यारु ? (७) कप्पारारिडत्तु कण्मरुर्ळि नुण् तुळियाय्, न तूप्पाल वॆण शब्दु शक्कर्र तोनाल्, तीप्पाला वल्विये तय्यच्चळशॆय केनो, B प्र इद्विषत्तु - ई अवस्थॆयल्लि कप्पार्-रक्षिसुववरु, आर्- यारु ? कण्णु इरुळ-अति निबिडवागिरुव अन कारवन्नू, नुण्‌ तुळि सूक्ष्म वाद हनियन्नू, आय्-पडॆदिरुव शेण्(ळ्)-अतिदीर्घवाद पालदु (पालादु)- स्वभाववुळ्ळ, ऊटियाय्-कल्पवागि, शॆट्किन नडॆयुत्तिरुव कण्णुल्‌वाय्-रात्रियल्लि, तू-परिशुद्धवाद, पाल- स्वभाववुळ्ळ वॆण्‌शब्बु-बिळेशङ्खवन्नू, तर्क्क-चक्रवन्नू धरिसि रुव स्वामियु तोर्सा-ऎदुरिगॆ बरुवुदिल्ल ती-अग्नियन्तॆ पाल- (दहिसुव) स्वभाववुळ्ळ, वल् विनैर्य-महा पापवन्नु माडिरुव नानु, ऎण्णॆ शर्ट् एनुमाडबल्लॆनु ? तय्यब्बाळ्-देवतॆगळिरा ! (नीवु अनिमिषरादुदरिन्द कण्णु मुच्चरॆ नोडिकॊण्डु इद्दरू, ई नन्न अवस्थॆयल्लि हीगॆ उदासीनरागिरुत्तीरि ऎन्दु भावद्दु ) now 542 (x-1-811)- पञ्चम शतक को वा स्यादिह रक्षिता मम ? निका सेयं हि दीर्घ स्वयं भावाद्य तु कल्पव तु हरिर्नायाति मां मत्रियः । दीघ्रश्वेतसुकळ्ळि चक्रदहो ! पापानि मे दाहका “वं तापकराणि हन्न! किमहो! कुामहं देवताः ? । ता॥ ई अवस्थॆयल्लि ननगॆ रक्षकरु यारु ? गाढान्य कारवुळ्ळ मत्तु सूक्ष्मवाद हनियुळ्ळ ई रात्रियु कल्पदन्तॆ अदीर्घवागि बॆळॆदु नडॆयुत्तिद्दाग्यू शङ्खचक्रधारियाद नम्म स्वामिय प्रत्यक वागि,बरुवुदिल्ल. महापापवं माडिरुव नानु एनुमाडबल्लॆनु? देवतॆगळिरा 1 नीवुगळु अनिमिषरागि ई नन्न अवस्थॆयन्नु सन्नतवागि कण्णु मुच्चदॆ नोडुत्तिद्दरू हीगॆ उदासीनरागि इरबहुदे ? ऎन्दु तात्पय्य. (८) तॆय्यच्चार्ळशॆयनूरिरवेळॆयाय, मॆल्बवन्नु निनदावि मॆलिविक्कुम्, कैवन तक्करत्तॆ कण्णनु वारानाल् तैवन्न तण्‌ल वॆुडल् तानडु प्रक तय्यब्बाळ्-देवतॆगळिरा !, ऎं शॆर्य - (नानु) एनु माडलि ? ओर् इरवु-ऒन्दु रात्रियु, एु ऊधियाय्-एळु कल्प गळागि, मॆल्बवन्नु - बुद्धिपूर्वकवागि बन्दु, निनु-ऎदुरिगॆ निन्तु, ऎनदु आवि-नन्न प्राणवन्नु, मॆलिविक्कुम्-कृशमाडुत्तिदॆ कैवन्न- हस्तगतवाद, शक्करत्तु - चक्रवन्नु धरिसिरुव, ऎ कण्णनुम्-नन्न श्रीकृष्णनू, वारा-बरुवुदिल्ल. आल्-अय्यो ! तैवन-मुट्टि नोडि (हिंसिसुवुदक्कॆ) बन्द, तण्-अतिशीतळवाद, तन ल्-गाळियु, वन शुडरिल् - दहिसुव अग्निगिन्त अडु - तापवन्नु हॆच्चागि उण्टु माडुत्तिदॆ. ఱ ( 1-170-8 11 ) - चतुर्थ दशक. 543 देवाः किं करवाणि रात्रिररुना मे सप्तकायते ! प्रार्णा मे कृतयत्य! बहुतमानरे भव स्वयम्। नायाव मम प्रभुः प्रियतमः कृष्णस्तु चक्री हरि- र्मामष्य हि चन्नि कापि दहति ज्वालामय भाति मे ॥ ता॥ देवतॆगळिरा ! नानेनु माडलि ? ऒन्दु रात्रियु एळु कल्पगळागि बॆळॆदु ऎदुरिगॆ बन्दु निन्तु नन्न प्राणवन्नु कृशमाडुत्तिदॆ. चक्रपाणियाद श्री कृष्णनु इन्नू बरुवुदे इल्ल. अय्यो ! नन्नन्नु हिंसिसुवुदक्कागि अति शीतळवाद गाळियु बन्दु सवरिनोडि अग्निगिन्त हॆच्चागि सस्तापवन्नु उण्टुमाडुत्तिदॆ (एनु माडलि ? - ऎन्दु तात्पय्य.) (९) मॆमॆ शुडरिलॆ तानडुमाल् वीजि रुर्चि

नुण्ुळियाय्, अमुडरवॆयॊनणिनॆडुम् तेर् तोदाल्, शिव शुड‌ तामरॊक्कण् शॆल्वनु वारानाल्, नॆड‌ ‌प्पारिनिया‌’ निन्नुरुक किन्नेने, प्रति नी इरुर्ळि-अति निबिडवागि उब्बि इरुव अनकारवुळ्ळ, नुण्‌ुळि आय् - सूक्ष्मवाद हनिय कणगळुळ्ळदुदागि (रात्रियु), र्ता-तानु, वम् शुडरिल्-तपिसुव अग्निगिन्त, अडुम् हॆच्चागि दहिसु तिदॆ. आल्-अय्यो ! अम् शुडर-रम्यवाद का०तियुळ्ळ, वॆर्य्यो- आदित्यन अणि-अलङ्कारप्रायवाद, नॆडुम् - उन्नतवाद, तेर्- रधवू, तोनादु-कण्णिगॆ काणुवुदिल्ल. आल्-अय्यो ! शॆम् शुड‌ -रक्तवर्णवुळ्ळ कायॊडनॆ कूडिद, तामरैक्कण् - तावरॆयन्तॆ कण्णु गळुळ्ळ, शॆल्वनु-(नम्म) श्रीमन्नाद स्वामियू, वार्रा- बरुवुदिल्ल. आल् - अय्यो ! (आदुदरिन्द) निनु - ई प्रकार निन्तु, उरुकुकिर्ने-करगिहोगुत्तिदेनॆ इनि-हीगिरुवल्लि, नॆडर्-(नन्न) मनोदुःखवन्नु, ती‌प्पा-निवारणमाडुववरु, आर्-यारु ? مع 544 (x-10-8 ॥ )—— पञ्चम शतक सेयं हन ! निका हि सान्स् तमसा शीता हिमेनावृता ७पैवं मां दहति स्वयं दहनवन्नाद्यापि दृश्य रथः । भानोरुत्तव तेजसा ! मव विभुः कृष्णस्तु नायात्य हो! पद्माक्षः किल भाग्यवानिक’ मह मे७ दुः३० हरेत् ?। ता॥ अति निबिडवागिरुव अनकारवुळ्ळ मत्तु सूक्ष्मवाद हनिय बिन्दुगळुळ्ळ रात्रियु अग्निगिन्त हॆच्चागि दहिसुत्तिदॆ अय्यो । रमणीयकान्तियुळ्ळ अदित्यन (दिव्यालङ्कारभूतवागि उन्नतवाद रधवू कण्णिगॆ काणुवुदिल्ल (सूदय सूचनॆयू इल्ल) अय्यो पुण्डरीकाक्षनाद श्रीमन्नू (स्वामियू) बरुवुदिल्ल अय्यो ! ई अवस्थॆयल्लि निन्तु करगिहोगुत्तिदेनॆ ई नन्न मनोदुःखवन्नु परिहरिसुववरु यारु इदारॆ ? (१०) निन्नुरुकुकिन्नेने पोल नॆडुवानम्, शॆन्नुरुकि नुण्‌ुळियाय चॆल्‌किन कण्णुल्‌वाय्, अरुकाल वैयळन्न परर्स वारनॆन्नु, ऒरुकाल’ चॊल्लादु उलवुद्दु मे مم K प निन्नु-निन्तु, उरुकुकिनेनेपोल - नानु करगि होगुवन्तॆ ये, नॆडुवानम् – महावकाशवुळ्ळ आकाशवू, शॆनु-क्षयसिहोगि, उरुकि नुण् तुळियाय् - करगिहोगि सूक्ष्मवागुव हनिय बिन्दु गळुळ्ळदुदागि, शॆट् किन -नडॆयुव, कण्णु वाय्-रात्रियल्लि अनु-आ पूर्वकालदल्लि, ऒरुकाल् ऒन्दु समयदल्लि, वैयम् अळन्न-भूमि यन्नु अळॆद, पिर्रा - लोकोपकारकनु वार्रा – बरुत्तानो बरुवुदिल्लवो, ऎनु-ऎन्दु, ऒनु-ऒन्दु मातन्नु, ऒरुकाल्- ऒन्दु सल कॊल्लादु हेळदॆ, उलकु लोकवॆल्ला, उब्बु म्-निद्रॆमाडु तिदॆ. ओ- इदेनु मौड्य ? (ऎन्दु भाववु

( *-na-8 ॥ )— चतुर्थ दशक. 545 सप्पा यदहं द्रवीकृततनुयं च रात्रिथा ह्याकाश तुहिनदमैरुपगता भाव दीर्घ स्वयम् । लोर्का पादतन यः प्रभुरहो! चक्राम पूर्वं हरि- र्नायाव स इत्यपीठ न वदवं हि सुप्पं जगत् ॥ ता । नानु करगिहोगुवन्तॆये ई रात्रियल्लि विशालवाद आकाशवॆल्ला क्षयिसि, सूक्ष्मवाद हनिय बिन्दुगळू करगिहोगुत्तिवॆ. इन्नह रात्रियल्लू त्रिविक्रमावतारवु माडिद नम्म स्वामियु बरुत्तानो बरुवुदिल्लवो ? ऎन्दु ऒन्दु मातन्नादरू हेळदॆ ई लोकवॆल्ला निद्रॆ माडुत्तिदॆ. इदेनु मौड्यवो !~ ऎन्दु तात्सर, (११) उच्चुर्वापोल् योगुशॆय्द पॆरुमान्य, शिवन पॊटॆल्‌ कुरुकू‌ चडर्पल्, शेरावाहनेयो, निम्‌किळर्‌न वनादि आयिरुळिप्पत्ताल्, इवन्नु पोयम् वैकुन प्रति ऎष्टु र्नावोल्-निद्रॆ माडुववनन्तॆ, योगु-जगद्रक्षण चित्तारापवाद योगध्यानवन्नु, शब्द माडि (शयनदल्लि) इरुव पॆरुमानै - सर्वॆश्वरनन्नु कुरितु, शिन-समृद्धवाद, पोल्- उद्यानगळिन्द, शू - परिवृतवाद, कुरुकूर् - कुरुकापुरिय, शडकोर्प-श्री शठारिमुनियु, शूल् - हेळिदॆ (रचिसिद), निम्- गानरीतिय कळर्‌न-अधिकवागि प्रकाशिसुव, अन्नाडि-अस्तादि पद्य रूपवाद, आयिरुळ्-सहस्रगाधावळियल्लि इप्पत्ताल्-ई दशकदिन्द इवनु-शरीरवियोगवाड ऒडने, फोम् (अर्चिरादि मार्गदिन्द होगि, वैकुम्- परमपदवन्नु, शेरावायु-सेरदॆ इरोगवु, ऎण्णनेयो-हेगो? (परमपददल्लि सेरोणवु निश्चितवॆन्दु भाववु. 546 (-811 )— पञ्चम शतक. क्षीराबौ शयितं च योगशयनं नाथं हरिं श्रीधरं. तुं श्रीकुरुकापुरप्रभुरियं चक्र शठारिर्मुनिः । साहस्रं शुभमुत्तमं सुरुचिरं त्वादिरूपं सुधी सत्रदं दशकं शरीरविरहे दिव्यं पदं प्रापयेत् ॥ तागि (ई दशकवन्नु अनुसस्थानमाडिदरॆ शरीरवियोगवाद ऒडनॆ परमपद प्राप्तियुण्टागुवुदु सिद्धवॆन्दु हेळुत्तारॆ). निद्रॆ माडुववनन्तॆ (क्षीराब्बियल्लि) जगद्रक्षणचिन्तारूपवाद योगध्यान वन्नु माडुत्तिरुव सर्वॆश्वरनन्नु कुरितु श्री कुरुकापुरिय शठारि मुनियु (स्तोत्ररूपवागि) अन्नादि गानरूपवागि रचिसिद सहस्र पद्यमालॆयॊळु ई दशकवु परनमाडुववरिगॆ शरीरवियोगवाद ऒडनये परमपदप्राप्तियन्नुण्टुमाडुवुदु सिद्धवॆन्दु तात्प ( द्र-उ-सं- तां च त्वरां सिदधति सकलेयाणां - माच्छादिका सविधगांश्च विसञ्ज्ञ । वेलातिगा विरहिणी जुषो मुनेस्तु मॊहान्वय रजनिरभ्युदिता चतुर्थे ॥ ( द्र-उ-ता-र)- 1 अपनु इकीर्त्या यदुकुलजननारवीरत्व कीत्या लोकानां विक्रमाच्चाश्रितदुरितकृतेरुतैश्चष्टि तैश्य चक्राद्यातत्वात्कमलनयनतासष्टुदा वामनत्वात् क्षीराब्‌ शेष काया जगदवनमहादीक्षितो७ज्ञायि तेन ५ (ई चतुर्थदशकद सारांश) ई नाल्कनॆय दशकदल्लि श्री शठारिमुनिवररु नायिकावस्थॆयं पडॆदु अति तीव्रवाद विरहवेदनॆयिन्द रात्रियु कल्प सदृशवागि तोरुवुदरिन्द तन्न दुस्सहवाद आर्तियन्नू अवन आपद्भष्णुत्वादि गुणातिशयवन्नू सौन्दरादि पूर्तियन्नू अवतारचेष्टितगळन्नू स्मरिसि स्मरिसि “नानु हेगॆ जीविसलि ?’ ऎन्दु मॊरॆयिडुत्तारॆ.. पञ्चम दशक