०१

द्वितीयशतकदल्लि प्रथमदशक. (वायुव तिरैयु कळु म्) (ई दशकदल्लि- कथारिमुनिवररु नायिकावस्थॆयं पडॆदु भगवन्न नॊडनॆ बाह्य संश्लेषवन्नपेक्षिसि अत्यन्तार्तरागि स्थावर अरगादिगळॊडनॆ कूडि आक्रन्नन माडुत्तारॆ) (१) वायुम तिरैयुकळु कानल् मडनाराय्, आयुममरुलकु तुञ्जिलुम् नी तुञ्जायाल्, नोयु पयु मैयुम् मादूर वॆम्मॆपोल्, नीयुव तिरुमालाल्’ नॆञ्जम् कोळ्ळट्टाये श्री शारिमुनर्णवासह भोग्यता हरेः । द्वितीये शतक भाषि तात्या क्रियतेधुना ॥ १ ॥ श्रीर्मा कनैसिंहारः प्रतिवादिभयरत । द्वितीयशतकव्याख्या कुर्न कर्णाटभाषॆया ॥ २ 8 118 प्रथम दशक, प्रति वायुम् - मेलुमेलॆ ऎद्दु बरुत्तिरुव, तिरॆ - अलॆगळु, उकळु-हायुत्तिरुव, कानल् - समुद्रतीरदल्लिरुव तोटगळल्लि मडम्-सुकुमारवाद (ऎळॆ), नाराय् साराय ऎम्ब पक्षिये (बकविशेष), आयुम् - (निन्न) तायियू, अमर् उलकुम-देव लोकवू, तुञ्जिलुम्-निद्रॆ माडिदरू, नी तुञ्जाय् - नीनु निद्रॆ माडुवुदिल्ल; आल् - आदुदरिन्द, नोयुम् - मनोव्याधियू (चिन्नॆयू), वयलैमैयुम्- ( अदरिन्द उण्टाद) देहवैवर्ण्यवू (बॆळ्ळिगॆ रक्त शोषदिन्द निस्सारवागिरोणवू), मादूर-मेलक्कॆ काणु तिरलु(काणुवुदरिन्द), ऎम्मॆपोल्-नम्मन्तॆये, नीयुम्-नीनू, तिरुमलाल्-श्रियःपतियाद भगवन्ननिन्द, नॆञ्जम् कॊळ्ळट्टाये अपहरिसल्पट्ट मनस्सुळ्ळदुदागिद्दीयो ? (–311)- उद्यत्तरङ्गजलधेर्बक! तीरवार्सि ! मातुश्च देवनिवहस्य च निद्रयापि । निर्निद्र एव हि भर्वा ! किरु पीडितोसि ? किं पाण्डरो७स्यहमिवाद हरेर्वियोगात्? ॥ तागि मेलक्कॆ एळुत्तिरुव तरङ्गगळळ समुद्रदतीरदल्लि तोट दल्लिरुव नाराय् ऎम्ब (ऎइ) पक्षिये ! (नीनु निद्रॆ माडिदरू तानु निद्रॆ माडदॆ इरुव) निन्न तायिदॆ (ऎन्दिगू निद्रॆ माडदॆ इरुव) देवलोकवू निद्रॆ माडिदाग्यू नीनु निद्रॆ माडुवुदिल्ल. आदु दरिन्द निनगू नन्नन्तॆये (निरहदिन्द मनोव्याधियू ई देहद बिळी बण्णवू इरुवहागॆ तोरुत्तदॆ. नीनू नन्नन्तॆये श्रीयः पति याद भगवन्ननिन्द अपहृतचित्तवागिद्दीयो ? ( नानु भगवद्विरह सन्नष्ठॆयागि ई अवस्थॆयन्नु हॊन्दिरुवुदरिन्द नीनू नन्नन्तॆये आगिरुत्तीयो - ऎन्दु भाववु. (२) कोल्पट्ट शिक्षॆयाम् कॊर्‌नायवल्‌ केळ्ळट्ट यामळ् शेरादिरन्नु दियाळ्‌, वॆम्मॆपोल् नीयुमरवर्या, कामु नाय आ ताळ्मॆट्ट तण्णुताम द्वितीय शतक, 119 । कोळ्ळट्ट-अपहृतवाद, शिलैयाम्-मनस्सुळ्ळदुदागि, कूर्‌वाय-आ आर्तियिन्द गद दस्वरवुळ्ळ, आले-अन्सिल् (चक्रवाक) पक्षिये ! शेल्पट्ट-दीर्घवाद, यान झामगळल्लॆल्ला, शेरादु- (हासिगॆयल्लि) सेरदॆ, इरु दि - दुःखिसुत्तीयॆ. आल्- आदुदरिन्द, आल्पट्ट-दास्यवन्नु हॊन्दिद, ऎम्मॆवोल्-नम्महागॆये, नीयुम् (विरहदुःखवुळ्ळ) नीनू, अरवणॆ र्या-शेषशायियाद भगवन्नन ताळ्-चरणगळल्लि, पट्ट-मर्दितवाद, तण्-शीतळवाद (भोग्यवाद), तुनिय् ताम्-तुळसी मालॆयन्नु, कामुखये-आजिपट्टि यो ( स-गार ॥ ) - हे ! सुन्दरद्विज ! महार्तरवो७सि दीन यावेषु सतमहो ! विलर्प किल त्वम् । अस्मादृशस्वि विरहार्तिवशो भवा?’ किं श्रीशेषकायिपदसत्तुलसी सहाद्र्र ? । ता॥ ऎलै ! एरहसप्तवागि गदस्वरवुळ्ळ अपक्षिये अत्यन्तदीर्घवागि तोरुव यामगळल्लॆल्ला (हासिगॆयल्लि सेरदॆ) निद्रॆये इल्लदॆ प्रलाप माडुत्तिरुव निनू नम्म हागॆये (दास्य दिन्द) ई दुर्दशॆयन्नु हॊन्दि श्री शेषशायियाद भगवन्नन पाद मर्दितवाद (भोगकालदल्लि चरणमर्दितवागि भोग्यवागिरुवु तुळसीमालॆयन्नु अपेक्षिसि सन्मान पडुत्तीयो (३) कामु, कैयुवोडॆ इराप्पकल्, नीमुख -कण्‌तुयिलाय नॆरुकि ये दियाल्, मुख त्तॆल यूट्टि र्ना ताळ् नयन यावुदु कायो वा कन्यकडले प्र॥ कामु अपेक्षितवाद भोगगळु, कै अवॊडु हस्तगळ नागदॆ मनोरथभङ्गवुण्टादन्तॆ, नी-नीनु इराष्ट्रकल् मुख रात्रि हगलॆल्ला, कण्‌तुयिलाय्-कण्णु मुच्चि निद्रॆ माडुवुदिल्ल; नॆट्टु- मनस्सु (आरव), उरुकि- द्रवीभूतवागि ( नीरुनीरागि ), एु दि 120 प्रथम दशक, बिक्कि बिक्कि अळुत्तिद्दीये (मेल्मलॆ रोदनमाडुत्तिद्दीयॆ); आल्- आदुदरिन्द र्तॆइल-दक्षिण दिक्किनल्लिरुव लङ्कापट्टणवन्नु मुख पूर्तियागि ती ऊट्टि र्ना-अग्निगॆ आहारवन्नागि माडिदवन ताळ् पादगळन्नु, नय-आशॆपट्टि, याम-नावुगळु, उदु पडॆदु दन्नॆ, उपायो-(नीनू) नडॆदॆयो ? कनै घोषिसुव, ऎल्लॆ कडले !-ओ समुद्रवे !, व्यालॆ-(निन्न मनोदुःखशानियिन्द) नीनु चॆन्नागि बाळु. (-2-811;- भोगैर्विहीन इव हस्त! दिवानिशं त्वं निर्निद एव विलसस्यहहाद्र्रचित्त- । लङ्काप्रदायपदसदकां मदीयां किं प्राप्तवानसि समुद्र ? तवास्तु भद्रम् । ता। ऎलै घोषिसुत्तिरुव समुद्रवे ! अपेक्षितगळु कैगूडदॆ आशाभङ्गवुण्टादन्तॆ नीनू रात्रिहगलॆल्ला निद्रॆयिल्लदॆ, निन्न अन्नरङ्ग वॆल्ला नीरु नीरागि (बिक्कि बिक्कि अळुत्त) मेलॆ मेलॆ रोदन माडुत्ति स्त्रीयॆ. आदुदरिन्द लङ्कापट्टणवन्नॆल्ला अग्निगॆ तुत्तागि माडिद श्रीरामन चरणयुगळवन्नु आश्रयिसलु अपेक्षिसिद नम्मन्तॆये नीनू मनोरथभङ्गवं पडॆदॆयो ? निन्न ई मनोदुःखशास्त्रियिन्द निण दरू चॆन्नागि बाळु, (नन्नन्तॆये आगिबिडदॆ निनादरू चॆन्नागि बाळु, ऎन्दु तात्पर. (४) कडलु’ मलैयुम् विशुक्षुम् तुयॆट्रोल्, शुड‌कॊळिराप्पकल् तुळ्ळायाल् तण् वाडाय अडकॊळ् पच्छिया युमान् कार्स्टा नी उडलम् नोयुव हायो वूतोटिये प्रति तण्-शीतळ वाद, वाडा-गाळिये, कडलु - समुद्र वन्नू, मलैयु - पर्वतवन्नू, विरुवम् - आकाशवन्नू, द्वितीय शतक, 121 तुय्-स्पर्शिसिकॊण्डु (हुडुकिकॊण्डु), ऎम्रल्- नम्म हागॆ, शुडर् कॊळ्-चनादित्यरॆम्ब तेजस्सु गळुळ्ळ, इरा पॆकल्- रात्रियल्लू हगलल्ल, तुाय्(नीनु) निद्रॆ माडुवुदिल्ल; आ-आदुदरिन्द अडल्कॊळ् – भारतयुद्धदल्लि आयुधवन्नु ऎत्तुवुदिल्लवॆन्दु हेळि ऎत्तिद, पडै अनि-चक्रायुधवुळ्ळ, अमान्य-सर्वॆश्वरनन्नु, काणा काणबेकॆन्दु, नी-नीनू, ऊतो ऊट-अनेक कल्प ळादाग्यू आशॆयन्नु बिडदॆ, उडलम्-शरीरदल्लॆल्ला नोय्तु pायो - व्याधि यन्नु पडॆदॆयो? (नोवु पडॆदॆयो ?) ( नन्न हागॆये नीनू अव नन्नु आशॆपट्टु मनोरथभङ्गदिन्द हीगॆ शरीरदल्लि व्याधिग्रस्तवागि दीयो ?-ऎन्दु भाववु.) ( स-गार 11 - शीताङ्गवाश ! जलधावचले७रि सर्वत्र तं किल विचित्य तु मादृशो७सि । निर्निद्र एव च दिवानिशमच्युतं तं द्रष्टुं हि चणमहो ! सततं बृहार्शः ॥ ता॥ (सन्निपातज्वरदिन्द शीतळवाद शरीरवुळ्ळवरन्तॆ) शीतळवाद गाळिये ! निनु समुद्रवन्नू, पर्वतवन्नू, आकाशवन्नू मुट्टुत्त (अल्लॆल्ला सञ्चरिसुत्त), (क्षीरसमुद्रदल्लि, वेङ्कटाद्रियल्लू, परम पददल्लू अवनन्नु हुडुकुत्तिरुव नम्मन्तॆये रात्रियू हगलू निद्रॆ माडदॆ इरुत्तीयॆ. आदुदरिन्द चक्रपाणियाद अ सर्वॆश्वर नन्नु काणबेकॆन्दु अनेक कल्पगळिन्द आशॆपट्टु नीनू नन्नन्तॆये हीगॆ शारीररोगपीडितवागिद्दीयो -ऎन्दु भाववु. (५) ऊतो युलकुक्कु नीर् कॊट्टु, तोटियरुम् यामुव पोल् नीराय" नॆक्कि, वाणिय वानम नीयुव मदुशूर्द, पाटिमैयिल् पट्टर्वकण् पाशाल् नैवाय प्र तोरुम्-समानदुःखिगळाद सखियरू, यामुम् पोल्-नावुगळू इरुवन्तॆ, उलकुक्कु लोकक्कॆल्ला, नीर् कॊण्णु 122 प्रथम दशक नीरन्नु धरिसिकॊण्डु, ऊ तोटु ऊi- कल्प कल्पगळल्लू (सर्व काल दल्ल), नीराय्-जलमयवागि, नॆकिन-( भिन्न भिन्नवागि - बिन्दु बिन्दुवागि) बीळुत्तिरुव, नानमे- मॆघवे ! नीयुम्-नीनू मदुशूर्द- मधुसूदनन, पामैयिल्-महापौरुषदल्लि पट्टु- सिक्कि (आ पौरुषगुणदल्लि मोहपट्टु); अर्व कण्-अवनल्लि, पारत्ताळ् व्यामोहदिन्द नैवाय-जैफल्यवम्पडॆदु अळुत्तिद्दीयॆयल्लवे!, व्यानिय-(ई दुःखशानवागलि नीनु चन्नागि बाळु, (2-12-311)– हे वारिद ! त्वमसि भासि महापात्रॆ- रष्यादृशः किल सदापि च वर्षवाहि ! । च किं वा विचिन्न मधुसूदनपौरुषं तत् खिन्‌७सि तत्परव बत । तेस्तु भद्रम् ॥ ता। ऎलै मेघवे ! नावू नन्न सखियरू परोपकारक्कागि नीरुहॊत्तु सर्वकालदल्लू जलमयवागि बीळुत्तिरुवन्तॆ नीनू सह मळॆयरूपदिन्द बीळुत्तिद्दीयॆ नीनू नम्मन्तॆये मधुसूदनन पौरुषगुणदल्लि व्यामोहदिन्द जैफल्यवन्नु हॊन्दि अळुत्तिद्दीयल्लवॆ ? ई दुःखवु शान्यनागलि, नीनादरू चॆन्नागि बाळु ऎन्दु तात्पर (६) नैवायवॆम्मॆपोल् नाळमदिये नी यिन्नाळ्, मैवानिरुळ हाय् माड्रन्नु तेय्दुदियाल्, ऐवायरवणॆमेलाटॆ प्पॆरुमानार्, मॆय्‌वाशकम् केर्ट्टु मॆनी तोह हये प्र नैवु आय - कैथिल्यवे स्वभाववागि उळ्ळ, ऎम्मॆपोल - नम्महागॆये नामदियॆ-(दिनगळु अतीतवागि कलामात्रवाद चन्द्रने नि-तेजोरूपियाद नीनु इन्नु - ई कालदल्लि, मै- काडिगॆयन्तिरुव, र्वा-आकाशदल्लिरुव, इरुळ्-कत्तलॆयन्नु, आक शराय्-नाशपडिसुवुदिल्ल, माानु निस्तेजनागि, तम्मुदि क्षीण नागुत्तिद्दीयॆ, आल्-आदुदरिन्द ऐनाय्-बहुमुखगळुळ्ळ (आ नालिगॆ द्वितीय शतक. 123 युळ्ळ), अरव मेल्-शेषनॆम्ब शयनदमेलॆ, आ-चक्रधरनाद, पॆरुमानार् - स्वामिय, मॆय्-सत्यवाद (भावदल्लि-बरी सुळ्ळाद), वाशकम-मातन्नु केट्टु-केळि, र्उमॆय्-निन्न शरीरदल्लि, नी तेजस्वित्ववन्नु, तोणाये होगलाडिसिकॊण्डॆयो? ( सगार ॥ हे चन्न ! किं क्षयवशो७सि कलावशेष सं मादृशो७ गगने न तमो७पहारी । किं त्वं द्विजि शयनस्य सुचक्रिणस्तत् सत्यं वचो बत ! निशम्य कलाविहीनः ? ॥ ता॥ ऎलै चने !, नीनू नन्न हागॆये शैथिल्यवन्नु हॊन्दि कलामात्रनागिद्दीये, आकाशदल्लिरुव अन्धकारवन्नु नीनु नाशपडिस लारॆ, निजस्कनागि क्षीणनागुत्तिद्दीयॆ, इदन्नॆल्ला नोडिदरॆ सुळ्ळु प्रतिज्ञॆगळन्नु माडिद आ शेषशायियाद चक्रपाणिय मातन्नु सत्य वॆन्दु नम्बि नन्न हागॆये नीनू निन्न तेजस्सन्नॆल्ला नाशपडिसिकॊण्डिरु वन्तिदॆ-ऎन्दु भाववु. (७) तो म् मडनॆवॆरुर्मा नारणर्‌क्कु, ऎम् अन् मै तॊल्लियवॊम्मॆ नी नडुवे, वेर् नकैयिल् कॊडिद यॆनै य, म्या सा निसि जियो वाटि कनैयिरुळे, प्रति ऎम्म् पॆरुर्मा-नम्म स्वामियाद, नारणर्‌क्कु-श्रीमन्ना रायणनिगॆ, मडव - (नमगॆ) विधेयवाद, नॆ म् - मनस्सन्नु, तोहि म्-सोतॆवु (अर्पिसिदॆवु) (आदुदरिन्द) ऎम् आहामै नम्म सन्तापवन्नु, कॊल्लि बायिन्द वर्णिसि, आवो-अळुत्तिरुव नम्मन्नु कुरितु, कन्नै - बिडवाद, इरुळे-कत्तलॆये, नी - नीनु, नडुवे मध्यॆ प्रवेशिसि, वेण्डिर्‌नकैर्यि-शत्रुगळु हिंसिसुव प्रकार क्किन्तलू, कॊडिदाम्-क्रूरवागि, ऎनैऊट-कालतत्त्वविरुववरॆगू, माला-वैरवन्नु बॆळॆसुवुदरल्लि, नियो-निन्तिरुत्तीयो ? ना-नीनु हीगॆ केशपडिसदॆ (नमगॆ अनुकूलवागि) बाळु, 124 (-na-811)- प्रथम वशक नारायणस्य विभवे वयमद्य चित्रं भव्यं समर्थ्य नितरां विरहातुरा हि । काम एवमहह । त्वमह ! निशे ! किं क्रूरा७सि वैरिवदनारमत्तु भद्रम् ॥ ता। ऎलै अनकारवे ? नम्म स्वामियाद श्रीमन्नारायणन विषयदल्लि नम्म चित्रवन्नु आर्पिसि, नम्म सस्तापवन्नु हेळिकॊण्डु अळुत्तिरुव नम्मन्नु कुरितु नीनु बन्दु मध्यॆ प्रवेशिसि अनवरतवू नम्मन्नु हिंसिसुवुदक्कागि वैरवन्नु बॆळॆसुत्तिरुत्तियो ? ई वैरवन्नु बिट्टु नमगॆ अनुकूलवागि बाळु-ऎन्दु तात्सर, (८) इरुर्ळि तिणिवण्ण मानीये पोवर्, मरुळुहराप्पकल् इालु नी तुयाल्, उरुळु शकडमुद्र, पॆरुमानाथ्, अरुळि पॆरुनशॆयालाड्‌न्नु नोस्टाये प्र॥ इरुर्ळि- अन्धकारद, तिणिवण्ण-निबिडवाद (कप्पु बण्ण वुळ्ळ, मा- दॊड्डदाद, नी‌-नीरु, कये-कन्दकवे ! पोय्- अधिकवागि, मरळ् उ-भायम्पडॆदु, इराष्ट्रकल् -रात्रिय हगलू, तुलुम्-मुगिदाग्यू नीत-नीनु निद्रॆ माडुवु दिल्ल आल्-आदुदरिन्द उरुळु - सुत्तितिरुगुत्तिरुव शकट- गाडियन्नु (शकटासुरनन्नु ), उदैत्त-(कालिनिन्द ऒद्दु चूर माडिद, पॆरुमानार्-स्वामिय, अरुर्ळि-कृपागुणदल्लि उण्टाद, पॆरुन याट्-अपारवाद आशॆयि०द, आन्नु (अदरल्लि मग्ननागि, नोन्साय -नोवु (व्यसन) पट्टॆयो ? ( स-गार ॥ कु ! निशेव सततं बहुनीलवर्ण ! निद्रिसि नैव हि दिवानिशमुद्र मान्या । देवस्य तस्य शकटासुरमर्दनस्य त्वं किं कृपागुणजिता हृदि कर्शितारिसि ? ॥ द्वितीय शतक, 125 ता। ऎळ्ळॆ कन्नकवे ! । कालुवॆये 1) नीनु इरुळिनन्तॆ अत्यन निलवागि काइ रात्रि. ह निद्रॆयिल्लदॆ हरियुत्तले ह इद्दीयॆ. ई निन्नॆ भानन्नु नोडिदरॆ नीनू कूड (नन्नन्तॆये) शकटासुरमर्दननाद नरन कृपागुणदल्लि उण्टाद आशासमुद्र दल्लि मुळुगि वुट्टिरुवन्तॆये काणुत्तदॆयल्लवॆ ऎन्दु नीरु भारवु. (*) नॆन्सारा काडर्‌ वॆल्लावि युळ्ळुल, नाविळक्कमे नी युवळियत्ताय, तॆनामरॆडङ्कण् शॆनिवायॆवरुर्मा, अन्न मत्तण तुयात्रॆयाल् वेवाये, श्र श्र नन्ना-अविच्छिन्नवागि प्रकाशिसुत्तिरुव, विळक्कनॆ दीपवे!, अ यत्ताय- इष्टु प्रसन्नवाद, नीरुम्-नीनू, नॊन्नु आरा-ऎष्टु अनुभविसिदरू तृप्तियिल्लदॆ मितिमीरिद, कादल- आशॆयॆम्ब, नोय् नोवु, मॆल्- सुकुमारवाद, आवि-प्राणवन्नु, उळि उल‌-ऒळगॆ शुष्कवागुवन्तॆ माडुत्त, कॆम’ -कॆम्पाद, ताम-तावरॆहूविनन्तॆ तद कण्- विशालवाद नेत्रगळुळ्ळ, कॆम्-कॆम्पाद, कनिवाय्-बिम्बा धरवुळ्ळ ऎम् पॆरुर्मा- नम्म स्वामिय, अम् – रमणीयवाद, तण्तुा तामम्-शीतळवाद तुळसीमालॆयल्लि, आशॆयाल्- व्यामोहदिन्द, वेवाय -(बॆन्दुहोगुत्तीये ?) सप्तवागिरु तियो? (2-73-8 !! हे दीपिक ! सततमुलविग्रह ! त्वं सप्त चित्र विकला नितरां हि खिन्ना । किं पुण रीकनयन कै तु मत्सभोग्य बिद्दाधरस्य तुलसिमभिलष्य तप्पा ? ॥ तः॥ ऎलै नारिदिगॆयॆ? ! कूड नम्मन्तॆये मितिमारिद आशॆयि०द शुष्क प्राणवागि, आ पद्माक्षनाद बिम्बाधरवुळ्ळ भगवन्नन 2126 प्रथम दशक. रमणीयवाद तुळसीमालॆगॆ आशॆपट्टु, अदरिन्द इष्टु सस्तापवं पडॆ दिरुत्तीयो? (हीगॆ बॆन्दुहोगुत्तिद्दीयो ?) ऎन्दु भाववु. (१०) नेवारा वेळ्वॆ नम् मॆल्लावि युळ्ळुल’. ओवादिराप्पकलुन्सालॆ नी नाय्, मा वाय्‌ट्गळन्नु मरुदिद्रॆ फो मूवा मुद्रा विनियम्मॆ मण्णळन्न. रे, प्र वेवारा - शापपडिसि तृप्ति हॊन्दद, वेळॆ - आशॆयॆम्ब नोम्-नोवु, मॆल्-विरहदिन्द दुर्बलवाद, आवि-आत्मनन्नु, उळ उलर्-ऒळगॆल्ला दग्ध (शुष्क वागुवन्तॆ माडि, इराष्ट्रकल्-रात्रि यू हगलू, ओवादु-ऎडॆबिडदॆ, र्उपाले-निन्नल्लिये (निन्न गुणगळ आयॆ), वित्तु ऒन्साट्-मग्नवागुवन्तॆ माडिदॆ. मा - (केति

  • यॆम्ब असुररूपियाद कुदुरॆयन्नु, वाय्पिळन्नु - बायि सीळॆ मरुदु-यमळार्जुन वृक्षगळ, इत्यॆ-मध्यदल्लि पोन् - प्रवेशिसि, मण्-भूमियन्नु, आळन्न अळॆदुकॊण्ड, मूवा - नित्ययौवनशालि याद, मुदल्वा-जगत्कारणभूतने !, इनि-इन्नु मेलॆ, ऎम्मॆ -नम्म न्नु, शोरॆल्- ऎन्दिगू कैबिडबेड, ( सगार ॥ - आका हि तापजननी नितरां कृतां मां नक्तवं च तुदति ! त्वमहो ! हयं तम् । हत्ता च केशिनमतीव हठात्मविश्य द्वा सुरत्न ! पृथिवीहर ! मां न मुः ॥ ता॥ अपारवाद आशॆयॆम्ब नोविनिन्द नन्न आत्मनन्नु दग्धवागु वन्तॆ माडि, अनवरत (हगलू रात्रियू) निन्नल्लिये मग्नवागिरुवन्तॆ माडिदॆ. केशियन्नु ध्वंसमाडि, यमळार्जुनभङ्गमाडि, भूमि यन्नॆल्ला पाददिन्द अळॆदुकॊण्ड जगत्कारणभूतने ! नम्मन्नु इन्नु मेलॆ ऎन्दिगू कैबिडदॆ रक्षिसु ऎन्दु भाववु, द्वितीय शतक, 127 (११) शोराद नॆप्पोरुळुमादियाम् शोदिक्के आरादकादल् कुरुकूर् चडकोर्प, ओरायिरम् न्न वव उळिवैपत्तुव, श्रीरा‌ विडा‌कण्णीर् वैकुन्न तिण्णनवे, प्र शोराद ऒन्दन्नू बिडद, ऎरुळ्ळु - ऎल्ला वस्तु गळिगू आदियाम्-मूलकारणवाद, तोदिक्के-तेजोरूपियाद भगवनिगोस्कर (अवन स्तुतिरूपवागि), आराद – ऎन्दिगू तृप्ति हॊन्दद, कादल्-आशॆयुळ्ळ, कुरुकूर् शडकोर्प – कुरुकापुराधि पतियाद श्रीशठारिमुनियु, ओ‌-अद्वितीयवाद, आयिरम्-सहस्र पद्यरूपवागि, तॊन्नवन - रचिसिरुव अवुगळॊळु, इपत्तु- ई हत्तु पद्यगळन्नु, शोरार् - बिडदॆ अनुसन्मानमाडुववरु, वैकुन-वैकुण्ठवॆम्ब परमपदवन्नु, तिण्णन-सत्यवागि (दृढवागि), विडार् कण्णीर् -बिडदॆ आश्रयिसुवरष्टॆ. (2-7-311)– सर्वात्मनामपि च मूलमनादि तेज प्रापं परं शरिपुः कुगुकापुरेशः । साहसमाह ! तदिदं दशकं मान्य- सूत्र प्रया परमं पदमेव धन्या ॥ ता॥ सकलवस्तुगळिगू मूल कारणभूतनाद दिव्यतेजोरूप नाद भगवन्नन एषयदल्लि अपारवाद आसॆयुळ्ळ श्री शतारियु रचिसिरुव अद्वितीयवाद सहस्र पद्यमालॆयॊळु ई दशकवन्नु बिडदॆ अनुसन्मान माडुववरु सत्यवागि वैकुण्णवन्नु (ऎन्दिगू बिडदॆ) आश्रयिसुवरष्टॆ (ई विषयदल्लि यावसन्नॆहवू इल्लवॆन्दु भाववु ) (3-W-2011) पूर्वानुभूतमुरवैरिगुणाभिवृद्ध तद्भाह्य सङ्गमरुचिस्तदलाभखिन्न सर्वानपि स्वसमदुःखिन एव भावा- नाह द्वितीयशतकस्य शठारा ॥ 128 द्वितीय दशक ( द्र- उ- ता र 11 ) निद्रादिच्छेदकत्वादरतिजनतो जसङ्क्षॆभकत्वा- दष्टु प्रेरकालविरणात्यार्शदैन्यादि कृत्यात्! चित्ताक्षेपाद्विसञ्ज्ञकरण, उपसन्तोषण वर्जनाभ्यां दृष्टा स्वादस्य कौरे क्षणवि-कादशादस्थ पत्वं जगद । द्वितीयशतकदल्लि ई प्रथमदशकद सारांश) इल्लि श्री शतारिमुनिवररु नायिकावस्थॆयम्पडॆदु नालै-आल् मुन्ताद पक्षिगळन्नू, समुद्र, वायु मेघ, चन्न, अन्नकार, कालुवॆ, दीप - ई वस्तुगळन्नू सम्बोधिसि तन्न हागॆ अव्रगळू भगव द्विरह सप्तवागिरबहुदॆन्दु भाविसि अनुशोचिसुत्त बहु शास्त्रियं पडॆदाग भगवन्ननु प्रत्यक्षनागलु इन्नु मेलॆ नीनु नन्नन्नु ऎन्दिगू बिडकूडदु ” ऎन्दु प्रार्थिसि - ई दशकपतनदिन्द परमपद प्राप्तियागुवुदॆन्दु फलवन्नू निरूपिसिरुत्तारॆ.