०९

प्रथमशतकदल्लि नवमदशक, (इवैयु वैयुमुनैयुवर्) (ई दशकदल्लि - श्री शठारिमुनिवररु भगवत्तनु तम्मॊडनॆ माडिद सर्वावयवसंश्लेषवन्नु वर्णिसुत्तारॆ. इदे भगवन्तन साक्ष्यभोगप्रदत्ववॆम्ब गुणवु (१) इयुमवैयुमुनैयुमिवरुमवरु मुवरु, वैयुम् यवरु तन्नुळ्ळे याकियु माक्कियु काक्कु, अवैयुक् तनिमुदलॆर्मा कण्ण पिरानॆन्न मुद शुवैर्य तिरुर्वि मणाळनन्नु चूलुळाने 92 प्रथम शतक, प्र॥ इवैयुम्-सापदल्लिरुव वस्तुगळू, अनैयुव- दूरद इरुव वस्तुगळू, उवैयु-नडुवॆ इरुव वस्तुगळू, इवरु समासदल्लिरुव चेतनरू, अवरु-दूरदल्लिरुव चेतनरू, उव रुम् - नडुवॆ इरुव चेतनरू यवैयुम्-सकल अचॆतनगळू, यवरु-सकल चेतनरू, तन्नुळ्ळ - (प्रळयकालदल्लि तन्नॊळगॆ, आकियु इरुवन्तॆ इट्टु कॊण्डू, आक्कियुम्-(पुनः अवुगळन्नॆल्ला ) सृष्टि माडियू, काक्कु म्-रक्षिसुव, अवैयुक्-अवुगळॆल्ला (अन्न फ्यामियागि निन्तिरुव), तनिमुदल्- असदृशनागि कारणवस्तुवागिरुव, ऎम्मा-नन्न स्वामियु कण्ण पिर्रा-कृष्ण रूपियाद उपकारकनू, ऎं अमुदम्-ननगॆ अमृतस्वरूपियादवनू, तुवैर्य-रसिकाग्रगण्यनू, तिरुर्विमणार्ळ-लक्ष्मीदेविगॆ पतियादवनू, (इन्तह सर्वॆश्वरने), ऎन्नु डैचल्-नन्न समासदल्लि (बन्दु सेरि), उर्ळा इरुत्तानॆ. ( सार !! - सर्वाचेतनसन्ततिं निकटतो७रे७पि दूरे स्थिता मेवं चेतनसन्ततिं च सकलां र्स्व विधायापि यः । सृष्टाचापि पुनः रक्षणपरसर्वान्त रात्मा स्वयं स्वामि कृष्ण विभुर्ममामृतरस शो७ चाग्रे मम ॥ ता॥ (सर्वस्मात्परनाद भगवत्तने सर्वसुलभवागि नन्न समप दल्लिद्दु कॊण्डु ननगॆ भोग्यतमनागिद्दानॆन्दु हेळुत्तारॆ). समपदल्ल दूरदल्लू, नडुवॆयू इरुव सकल चिदचिद्वर्गगळू तन्नॊळगे इरु वन्तॆ प्रळयकालदल्लि रक्षिसि, पुनः सृष्टि माडि अवुगळन्नॆल्ला परिपालि सुत्त, अरामियागियूनिन्तु, सर्वकारणभूतनागिरुव परात्परनॆ, नन्न स्वामियागि, श्री कृष्ण रूपियागि, ननगॆ अमृतदन्तॆ भोग्य तमनागियू, रसिकाग्रगण्यनागियू, श्रीयःपतियागियू प्रकाशिसुत्त, नन्न समासदल्लिये इद्दु कॊण्डु नन्नन्नु बिडदॆ इरुत्तानॆ. नवम दशक. (२) शूलॆ सलसल वर्ल्ला, तॊलॆयव कालत्तुलक्ष्मि, कैलॊन् तन्न केशवनन्नु यवा वेत मरुप्पॆ, हॊ निण्णवरिर्या आ नॆडुव कडल् चॆ‌नान नन्नरु कानॆ, 93 प्र! शूल्- अवतारगळु, पलसल अनेकाक, ऎल्ला- माडबल्लवनु, तॊ वर्दकदॆ, अनु कत्तु..यकालदल्लि (वराहकल्पादियल्लि), उलकै – भूमियन्नु, इन्नु - आद्वितीयवाद, केल्-वराहरूपियागि, आ-आगि, इदन - तर मलक्कॆ ऎत्तिद केशर्व - (प्रळयजलवल्ल सिक्तवाद कूदलुगळु) करारु, ऎन्नु डै अर्मा-नन्न स्वामियु, न कुवलयादव आनॆ, मरु * ऒशिता – कॊम्बन्नु मुरिदवनागि, एण्णर्व देवतिगळिगू, ऎण्णल् - चिन्निसलु, अरिर्या - अशकनागि, आ न” - गाढवाद, नॆडुम्-एशालवाद, कडल्-समुद्रदल्ल, शेर् न - शयनमाडिदव नागि, अवने – आ सर्वॆश्वरने, ऎ अरक - नन्न पारदल्लि – आ ऎ रुववनु,

(5-770-811)— कुर्वंामवशालॆ सतिपि स्वच्छाबलात्मारने काले दिव्यवराहमूर्तिरवनीमुद्र यः केशवः । मन्नाथः किल हस्तिदसौ देवैरवेद्यं गम्यारामृतवारिधे महति ते स पाश्व९ ७ मे ॥ ता॥ (हीगॆ समापवर्तियागिद्दवनु ईग नन्न पक्कदल्लिये बन्दु निन्तिदानॆन्दु हेळुत्तारॆ.) अनेकानेरावतारगळन्नु माडबल्लवनाद सर्वेश्वरनु वराहरूपियागि पूर्व कल्पदल्लि आवरिसि भूमियन्नु उद्धरिसि, कृष्णावतारदल्लि कुवलयापीठवॆम्ब आनॆय कॊम्बन्नु मुरि दु, देवतॆगळिगू अचिन वाद सहिमॆयुळ्ळवनागि, रार्णवशायि यागियू इरुव अवने नन्न स्वामियागि ईग नन्न पार्श्वदल्लि नि०तिदानॆ. 94 प्रथम दशक. E (३) अरुकलिलाय पॆरुंशीरमर कळादि मुर्द, करुकिय नीलनन्मनि वण्ण कामरैक्कण्ण, पॊरुशिप्पुळ्ळु वस्थॆ (सम्’ पॊमकळार् तनिक्के ऒरुकदिर्यि सुनै तट्टो विलनॆन्नॊ डुडने प्र॥ अरुकलिल्-न्यूनतॆयिल्लद, आय-नित्यवाद, पॆरुम-अपरि च्छिन्नवाद, शीर्-कल्याणगुणगळुळ्ळ, अमर‌क - नित्यसूरिगळिगॆ, आदि-कारणभूतनाद, मुर्द-प्रधानपुरुषनु, करुकिय-करि, नील- नीलरत्नदन्तॆ, नमॆनिर्व-रम्यवाद देहकान्तियुळ्ळवनु, श मरैक्कण्ण. कॆन्दावरॆयन्तॆ इरुव कण्णुगळुळ्ळवनु, पॊरु-सेरिकॊण्डि रुव, शिष्य-रॆक्कॆगळुळ्ळ, पुर-गुद पत्नियन्नु, उवनु-प्रीतियॊडनॆ, एम्-हत्तुववनाद, मकळा‌-पद्रोद्यवॆयाद लक्ष्मी देविगॆ, तर्नि- अन्यादृशनाद नायकनादवनु, ऎन्नॊडु उडने-नन्नॊ डनॆ सेरि संश्लेषिसि, ऒरुकविर्य - ऒन्दु मार्गदल्लिरुव, शुवैरस वन्नु (भोग्यतॆयन्नु), तन्दिट्टु उण्टुमाडि, ऒवु इर्ल बिट्टु होगदॆ इरुत्तानॆ. (-10-811) – नित्यानन्म सुनिर्मलात्मविभवन्नू रीननाथस्सयं चादिर्निलमणिप्रभस्सुरुचिराजाक्षियुगो हरिः । दीव्यवृक्षगरुत्मदाश्रय इह श्री वल्लभोप्यच्युत संष्याद्य मया सहाद्भुतरसं दत्वा न मानु त्यजेत् ॥ ता (नन्न पार्श्वदल्लि निन्तु इरुवुदु मात्रवल्लदॆ नन्नॊडनॆ सर्व प्रकारगळल्लियू संश्लेषिसि रसानुभववन्नु इटुमाडुत्तिबानॆन्दु हेळु तारॆ.) निर्दोषवाद समस्यॆ कल्याणगुणगळिगू आश्रयनागि, नित्य सरीश्वरनागि, नीलमणिवर्णनागि, रक्तास्फोजनेत्रनागि, गरुडा रूढनागिरुव श्रीवल्लभनॆ, ईग नन्नॊडनॆ सर्व प्रकारगळल्लू बिडदॆ संश्लेषिसुत्त नन्नन्नु आनन्न पडिसुत्तिदानॆ, नवम दशक. (४) उडनमर् कादल् मकळिद्द तिरुमकळ मण्ण 95 कळाय‌‍ मडमक, वर् मराळुमुलकमुख’ मू उडनयॊक्क विनियालि चेर्‌न्दवनर्म्या कडल्‌मलि मायप्पॆरुव ९९ कण्णनॆन्नॊक्कयाने प्र उर्ड-कूडि इरुत्त, अम‌-ऒन्दागि सेरि इरलु, कादल्- आशॆयुळ्ळ, मकळि-पत्नियराद, तिरुमक - श्रीदेवियू, मण् मकळ्-भूदेवियू, आयर्‌मडमक-नीळादेवियू(गोपकुलदल्लि हुट्टि दिव्य गुणसन्नॆ याद नन्नॆ यम्ब नीतियू), ऎ ऎन्दु प्रसिद्धराद, इव‌मूवर्-ईमूवरू, आळुम्-तन्निन्द आळल्पडुव, उलकमुम्- लोकगळू, म मूरु प्रकारवागिये इवॆ (भू, भुवः, सुव-ऎम्बि कृतकलोक, मर्ह ऎम्ब कृतका कृतक कवू, जनः, तपः, सत्यम्-ऎम्बि अकृतकलोकवू – ईप्रकार मूरु विधवागिये इवॆ), अ-अवुगळन्नु, उर्ड-तारतम्यनिल्लदॆ ऎल्लवन्नू, ऒक्कवि- एककालदल्लिये (प्रळयदल्लि) भक्षिसि, आलि वटपत्रदल्लि (आलद ऎलॆयल्लि), शेर्‌नर्व -सेरि शयनमाडुववनागि, ऎर्मा-नन्न स्वामियु, कडल-क्षीरसमुद्रदल्लि, मलि-शयनमाडि, अदन्नु अभि वृद्धि पडिसुववनागि, माय-आश्चरगुण चेष्टितगळिन्द, पॆरुर्मा- निरवधिकमहिमॆयुळ्ळवनाद, कर्ण-श्री कृष्णनु, ऎ ऒक्क लैयाने (यशोदॆय मग्गलल्लिरुवन्तॆ) नन्न पार्श्वदल्लि मग्गलल्लॆ) इरुत्तानॆ. (4-13-811)- संश्लेषकर सास्त्र यस्य कमला भूमि नीळा स्वयं यस्मादुदरे जयनु सि ! स्वामि तयानो७मु मायि यो वटवृक्ष पत्रशयितः कृष्णः प्रभु धर सोयं भाति हि पार्श्वतो मम तनौ नित्यं यशोदा d सुतः ॥ 96 प्रथम दशक. श्रीकृष्णरूपि ता॥ (अन्तह सर्वॆश्वरनु यशोदॆय मग्गलल्लि हेगॆ इरुति द्दनो हागॆ नन्न मग्गलल्लि ईग सेरिकॊण्डिद्दानॆन्दु हेळुत्तारॆ), श्री भू नीळादेविगळु मूवरू, मूरु लोकगळू मुन्तादुवुगळन्नॆल्ला ऒन्दे सल न वटुत्ततायियागिद्दवनॆ तन्न ऒडॆयनागि, क्षीरार्णव शायियागिदॆ, निरवधिकमहिमॆयुळ्ळ वागि, यागियू बन्दु ईग नन्न मग्गलल्लि सेरिकॊण्डिद्दानॆ. (५) ऒक्कलॆ नैत्तु मुलॆप्पालुन्नु तडवा शॆक्कम्‌ शॆवॆवळ पालु‌ लॆक पुण्य पॆरुर्मा, नक्कपिलानोडनुमिरनुव मुदलाक, ऒक्कवुम तॊतिय वीर्ण मायनॆन्नॆनुळाने प्र नक्सपिरानॊडु - (ननागि ईश्वरनॆन्दु हॆसरुळ्ळ) रुद्र नॊडनॆ, अनु अजनॆन्दु (आयोजनॆन्दु प्रसिद्धनाद ब्रह्मनू इन्निरनुम् (परश्वर विशिष्ट नॆन्दु तन्नन्नु भाविसिकॊण्डिरुव) इन्द्र नू, मुदलाकन्नड मॊदलाद समस्त पदार्थगळन्नू, ऒक्क-ऒ०दॆ, सलक्कॆ, तॆ - उदॆ निवन्तॆ माडिद, ईश -सर्वेश्वरनाद भग नन्ननु, ऒक्कलै नैत्तु (यशोदॆयन्तॆ) सॊण्टदल्लिट्टु कॊण्डु, मुलॆ पालुण्णॆन्नु-प्रपान माडॆन्दु, तन्नड - (सैनवन्नु त्वरॆयिन्द बायल्लि) इडलु, ना -(अदन्नु स्वीकरिसि हिडिदुकॊण्डु, शिक्क- (आ भूतनॆय दुस्वभाववु, रॆक अवळॊडनॆ नष्टवागुवन्तॆ, अण्णु- आ दिन, असा. अवळ (विषमिश्रवाद हालन्नू, उयिर्-प्राण नन्नू, शक-सारहॊन्दुवन्तॆ, उ-आकर्षिसि भक्षिसिद, पॆरुर्मा- स्वामियाद, मार्य आश्चरभूतनादवनु, ऎ-नन्न, नॆट्ट नुर्ळा- हृदयदॊळगॆ प्रविश्वनागिद्दानॆ. (3-m-31 )— रुद्रक्षासि चतुरुर्खक मुखव७पि चोत्पादिता येनेशन स एव मायि यां : सदां चावधीत् । तद्दुर्भावकरॆ : सरिर्विषय. सं सिपिय स्वयं. स्वामी काद तवैभव भगवाना हृदये मम ॥ नवम दशक. 97 ता॥ (सर्वदेवादि सृष्टियन्नू माडि विरोधिसिरसनशीलनागि यू इरुव श्री कृष्णने नन्न हृदयदॊळु ईग प्रविष्टनागिद्दानॆन्दु हेळुत्तारॆ. ब्रह्मरुद्रादि समस्त बगतृष्टियन्नू माडिद भग नन्नने पूतनास्तन्यपानवं माडि अवळ दुस्वभाववु अवळॊडनॆ नष्ट वागुवन्तॆ अवळ प्राणवन्नु अपहरिसिद अद्भुतचेष्टितनाद नन्न स्वामि यागि (श्रीकृष्णरूपियागि ईग नन्न हृदयदॊळु प्रविष्टनागिद्दानॆ. (६) मायनॆन्नॆञ्जिनुळ्ळा९ मह् म् यवर्क्कु मदुवॆ, कायमुम, श्रीवनु ताने कालुमरियुमवने, श्रेयनणिर्य यवर्कु शिक्कुमर् गोचर मर्ल्ल, तूर्य तुयर्क मयक्कन्नॆन्नु तोळि याने प्र। मार्ज-आश्चरभूतनादवने, ऎनॆञ्जिनुळ्ळा-नन्न मनस्सि नल्लिरुववनु, मम् यवरुम्-मिक्क ऎल्लरिगू, अदुवे-हागॆये इरुत्तानो ? (इल्ल.) कायमुम्-शरीरवू, शिवनु-जीवनू, ताने तानॆ, कालुम्-वायुवू, ऎरियुम् -अग्नियू, अवने- अवने. शीर्य-(अनाश्रितरिगॆ) दूरस्थनागियू, आणिय (आश्रितरिगॆ) समिपनागियू, यवर्क्कु-ऎन्तह ज्ञानाधिकरिगू शिक्कुम् चिन्निसुवुदक्कू (मनस्सिगू), गोचरमर्ल्ल गोचरवल्लदॆ इरुवनु, तूर्य-परिशुद्धनागियू, तुयक्ष-असाश्रितरिगॆ मनःकोभवन्नुण्टु माडुववनागियू, मयर्क्ष - भ्राजनकनागियू, इरुववनु (इन्तह भगवने, ऎन्नुडैय-नन्न, तोळ् इ.र्या ऎरडु तोळु गळमेलू व्यापिसिद्दानॆ. 13 98 ( सगार ॥ - प्रथम शतक. माया मे हृदयस्थितः किमितरैरेवं विधस्सादसौ ? देहे चात्मनि मे शरीध्यनिलवक्का त्यापि दूरे७सताम् । भक्तानां सुलभश्च दृप्तमनसां चिन्नातीतयं शुद्धस्संशयमोहकृच्च जगतां बाहूपरिष्टू मम ॥ ता॥ (सर्वान्यरात्मनादवनु नन्न तोळुगळल्लियू सेरिद्दानॆन्दु हेळुत्तारॆ. मायाचेष्टितनाद भगवन्नने नन्न हृदयदल्लि वास माडुत्तिद्दानॆ. हीगॆये इतरर विषयदल्लि इरुत्तानो ऎन्दरॆ (इल्ल.) ताने शरीर-देव वायु-अग्नि-इत्यादि रूपनागियू, अना श्रितरिगॆ दूरस्थनागियू आश्रितरिगॆ समीपस्थनागियू, मनोवागतीत नागियू, परिशुद्धनागियू, अन्य पररिगॆ मनःशोभ, सनेह, मोहादि जनकनागियू इरुवनु इन्तह सर्वॆश्वरने, ईग नन्न ऎरडु तोळ गळमेलू कुळितिद्दानॆन्दु भाववु. (७) तोळि मेलुम् न मार्बि९मेलुम् शुडरुडिमेलुम्, ताळिमेलु पुष्ठिन्न तण्णन्नु युडै यर्म्मा, केळियॊन्नुमिलार्दा किळरु तुडरॊळिमूर्ति, नाळन्नॊन्नु मकलानॆन्नु नाविनुळाने प्रति तोळि मेलुम् - (लोकरक्षकवाद) ऎरडु तोळुगळ मेलू, नल्‌मार्बि्रमेलुम् - (लक्ष्मिवासस्थलवाद) वक्षस्थलद मेलू, शुडर्‌ मुडिमेलुम्(सर्वशीषित्व सूचकवाद) उज्वल किरीटदमेलू, ताळि मेलुम्-(भक्तरिगॆ आश्रयस्थानवाद पाद युगळदमेलू, पुनै - अलङ्कारवागि समर्पिसल्पट्ट, तण् अम् तुनियुडै - शीतलवागि रम्यवाद तुळसी मालॆगळन्नु धरिसि इरुव, `अर्मा - स्वामियु, केळ् इच्छॆ - उचितवाद उपमानवु, ऒ इलार्दा यावुदू इल्लदवनागियू, किळरुवुड‌ अतिशयितकान्ति युक्तवाद, ऒळमूर्ति - तेजोमयवाद दिव्यमङ्गळविग्रहवुळ्ळव J नवम दशक. 99 नागियू, साळ्-प्रतिदिनवू, अन्नु सेरिकॊण्डु, ऒनु-स्वल्पवू (ऒन्दु क्षणवू), अकर्ला बिडदॆ इरुववनागि, ऎन्नुडॆ -नन्न, नाविन र्ळा-नालिगॆयन्नु आश्रयिसिद्दानॆ. (x-7-811)- बाहूनामुदरि प्रियोरसि शुभे मळिले चोले पादामोजयुगे चरम्य तुलसीमालातधरः स्वामि निस्समवैभवस्सु महसा दीपमूर्ति स्पदा सम्भ्रव्यापि मया सहानवरतं जिह्वां प्रविष्टो मम । ता॥ (दिव्यालङ्कारभूषितनागि बन्दु नन्न नालिगॆयल्लि ईग नित्य वासवु माडुत्तिदानॆन्दु हेळुत्तारॆ. तोळुगळमेलू, पक्षस्थल दल्लू, दिव्य किरीटदमेलू, पादगळमेलू समर्पिसल्पट्ट तुळसी मालॆगळन्नु धरिसि नम्म स्वामियु उपमानरहितनागि निरवधिक दिव्य तेजोमूर्तियागि प्रकाशिसुत्त, नन्न नालिगॆयल्लि ईग नित्यवासवं माडुत्तिदानॆ. (८) नाविनु निन्न मलरु इरानक्कॆ कळुक्कॆल्ला, अवियुवायुम् ताने अळिस्रो डतिप्पर्व ताने, पॊवियल् नाल् तडर्ळ पॊरुपड्डॆ याति शक्केनु मुख्, काविननि कमलक्कण्णनॆ कण्णिनुळाने. प्र॥ नाएनु निन्नु-नालगॆयॊळगॆ निन्तु, मलरुम्-विकासवन्नु हॊन्दुव, नक्क कळुक्कॆल्ला-ज्ञानवन्नुण्टुमाडुव विद्यॆगळ गॆल्ला, अवियु-आत्मस्थानीयवाद अर्थवू, आक्ट्ुम्-शरीर स्थानीयवाद शब्दवू, ताने ताने आगि, अळिडु रक्षिसोणवॆम्ब काव्यदॊडनॆ, अर्व ताने-संहरिसोणवॆम्ब काव्यवुळ्ळवनू ताने आगि, पूइयल्-पुष्पमालॆगळॊडनॆ यावागलू कूडिरुव, नाट् नाल्कु, तडम्तोर्ळ-महाभुजगळुळ्ळवनू, पॊरुपडै-शत्रुनाशक वाद आयुधगळाद, अ-चक्रवन्नू, शब्दु-शङ्खवन्नू, एनु म्-100 प्रथम शतक, धरिसिरुव, कावि-नीलोत्पलदन्तॆ, नमेनि-रमणीयवाद शरीर वुळ्ळवनू, कमलक्कर्ण्ण - कमलदन्तॆ कण्णुगळुळ्ळवनू - (आद भग वनु), ऎ कण्णिनुळाने (इन्तह सौरदॊडनॆ- नन्न कण्णिसॊळगॆ इदानॆ. ( सगार । - विद्या स्वस्य खिलासु चात्मतनुरूपो७यं स्वयं चोद्भव ध्वंसादेरपि कारणं च कुसुमावळ्या चतुर्बाहुधृत् । वैरिध्वंसकचक्रशब्धद नीलोत्पलक्कामलः पद्माक्ष७द्य चकास्ति चोलत मन्नेत्रयुगे हरिः ॥ ता॥ (सकलविद्यावेद्यनाद सर्वेश्वरनु तन्न दिव्य रूपवन्नु ईग ननगॆ चक्षुर्गोचरवागुवन्तॆ माडिदानॆन्दु हेळुत्तारॆ.) सकल विद्यॆगळिगू आश्रयभूतनागि ताने शब्दार्थस्वरूपियागियू, सृष्टि संहारादिगळिगॆ कारणभूतनागियू, चतुर्भुजनागियू, तब्बचक्र धारियागियू, नीलोत्पलश्यामलनागियू, पद्माक्षनागियू प्रका शिसुत्तिरुव सर्वॆश्वरने ईग नन्न कण्णिनॊळगॆ इदानॆ. (९) कमलक्कण्णन कण्णिनुर्ळा काण्णनर्व कण् कळा, अमलङ्गळाक वितिक्कु मैमुलनुमर्व मूर्ति कमलय नम्मि तन्नॆ, कण्णुदलाडुमु अमलत्तॆयडुलकवाक्कि यॆन्नॆ युळाने

प्र कमलक्कण्ण - तावरॆ सूविनन्तॆ नेत्रगळुळ्ळवनु, ऎङ्कण्णि नुर्ळ्ळा-नन्न कण्णिनॊळगॆ इदानॆ कार्ण – (अदृश्यनॆन्दु वेदादि शास्त्र गळल्लि हेळल्पडुववनन्नु) नानु ईग कण्णिनिन्द साक्षात्तागिये नोडु तिदेनॆ. (अदक्कॆ कारणवेनॆन्दरॆ- अर्व-आ कमलनयननु, कण् कळाले तन्न कण्णुगळिन्द, अमल ळाक-अज्ञानादि दोषगळु हॊ गुवन्तॆ, विक्कु-कक्षिसुत्तिरुवनु; (अदरिन्द) ऐम् पुलनुम्- - नवम दशक. 101 (नन्न) ऐदु इन्द्रियगळू(चक्षुरियदन्तॆयॆ), अर्वमूर्ति-अव निग 3 सभूतवागिवॆ (अवनु यारॆन्दरॆ… कमलत्तु – कमलदिन्द उद्भविसि, अर्य-अज (अयोनिज) नॆन्दु हॆसरुळ्ळ ब्रह्मनॆम्ब, नम्मि तन्नै-ज्ञानादिपूर्णनादवनन्नु, कण्णु दलानॊडु - ऒन्दु कण्णन्नु ललाटदल्लियू उळ्ळ रुद्रनॊडनॆ, तोरि-प्रकाशपडिसि (सृष्टिसि), (अवरे मॊदलाद) अमलन-निर्मलचित्तराद, तॆय्यतॊडु-देवतॆ गळॊडनॆ, उलकमाक्कि-लोकगळन्नॆल्ला सृष्टिसिदवने, ऎ-नन्न, नॆ युर्ळा- हणॆयल्लि (ललाटदल्लि) इनॆ. ( स-गार : पद्माक्ष मम नेत्रगोचरितया भाति स्वयं! यक्षमां कृत्वा दिव्यकटाक्ष पात्रमसि मे र्पयाणं प्रभुः । आविर्भाव्य सरोजसम्भवमजं फालाक्षयुक्तं विधिं देवानस्यमलांश लोकसरं कृष्का ललाटे७ मे तागि (नन्न कण्णुगळल्लि निन्तिद्दवनु ईग नन्न हणॆयल्लि बन्दु प्रका शिसुत्तिद्दानॆन्दु हेळुत्तारॆ. आ कमलनेत्रने ननगॆ चुर्गॊचर नागि नन्न अज्ञानादि दोषगळु होगुवन्तॆ नन्नन्नु कटाक्षिसुत्त नन्न पञ्चेयगळन्नू वरीकरिसि इरुत्तानॆ. पूर्वदल्लि ब्रह्म रुद्रादिदेवतॆगळन्नू सकल लोकगळन्नू सृष्टिसिद आ सर्वॆश्वरने ईग नन्न ललाटस्थलदल्लि बन्दु सेरि इवानॆ. (१०) नॆ’यु निन्नॆयाळु निरैमल‌ पादङ्गळडि, क कृत्तुड्‌ मुडि कॊलक्कण्ण पिरानॆ तॊण ऒ प्पियनानु नानु कनुमिरनु, मलॆ मररुमॆल्लाम, वनदुच्चियुळाने प्र” ऎन्नैयाळु - नन्नन्नु आळुववनॆन्दु, निरैमल‌-पुष्प गळिन्द अलङ्कृतवाद, पाद-पादगळन्नु, कूडि तम्म शिरस्सिनल्लि 102 प्रथम शतक धरिसि, कश्यत्तुाय्-निबिडवागि सेरिरुव तुळसीरूपवाद, मुडि लम्-किरीटद अलङ्कारवुळ्ळवनागिरुव, कण्ण पिरा-श्री कृष्ण स्वामियन्नु, तॊरुवार्-अञ्जलिबन्धादिगळिन्द सेविसुववरु, ऒन्दागि प्पि-ऒन्दे कलॆयुळ्ळ चॆन्ननन्नु, अणिानुम्-शिरोभूषणवागि युळ्ळ रुद्रनू, नानुकनुम्-चतुरुखनू, इन्निरनुम्-इन्द्रन मुमत्तु-इरुव, अमररुल्लाम्-देवतॆगळॆल्लरू (हीगॆ देव वर्गसंसेवितनाद सर्वॆश्वरनु) नॆयुळ्‌नि- ललाटदल्लि निन्तिद्द वनु, ऎनदु उच्चॆर्यु (ईग नन्न तिरस्सिनल्लि इदानॆ ( सगार ॥ तं भक्तानां शिरसि प्रयुक्त चरणं मट् तुळस्या७ कृष्णं देवमिमं भज हि सुरासर्वे७पि भक्ता स्वयम्। रुद्रन कलाधरो७पि च चतुर्व७पि चेनादयः! प्रत्यक्ष मम मस्त केन्द्र नितां भाति स्वयं तादृतः ॥ ता॥ : ब्रह्मादि देवतॆगळॆल्ला यावनन्नु सेविसुवुदक्कागि काल निरीक्षणवमाडि कादुकॊण्डिरुत्तारॆयो अन्नह सर्वॆश्वरनु ईग नन्न मुन्दॆ निन्तु समय निरीक्षणवमाडि कादुकॊण्डु, नन्न हणॆ यन्नु बिट्टु शिरस्सिनल्लि सक्तनागिद्दानॆन्दु हेळुत्तारॆ. ब्रह्मरुद्रेनादि देवतॆगळॆल्लरू पुष्पालङ्कृतचरणनाद) दिव्यतुळसीमालालङ्कृत किरीटधारियाद श्रीकृष्णनन्नु साञ्जलिबन्धरागि सेविसुत्तिरुवरु. अन्नह सर्वॆश्वरने ईग नन्न हणॆयन्नु बिट्टु तिरस्सिगॆ बन्दिद्दानॆ. (११) उच्चियुळ्ळ निक्कुव तेवते कण्ण पिराट्टु, इच्चॆयुळिकॆल्लवुदरि वण्‌कुरुकर चौडकोर्प, इष्टॊन्ननायिरत्तुळिवैयुमो‌पम्मिरा निच्चलुम् विण्णप्पम् शॆणै नीळकल् शॆन्नि पॊरुमॆ, प्रश्नॆ उच्चियुळ्ळ निम्-शिरस्सिनल्लिरुव, तेवतेवु-देवदे वनादवनिगॆ, कण्ण पिराल्कु- (परत्व सौलभ्यगळुळ्ळ कृष्णस्वामिगॆ, इच्चॆ- नवम दशक. 103 तम्मल्लि अवनिगॆ उण्टाद प्रीतियु, उळि शॆल्ल-तम्म हृदयदॊळु प्रवे शिसलु, उणरि-अवनिगॆ अदन्नु तिळिसि, वण्-उदारवाद, कुरुकूर शडकोर्प-कुरुकापुरिय श्री शठारि मुनिवररु, तॊन्न-हेळिद (रचि सिद), इन्वायिरु. ई सहस्रपद्यगळु, इवैयुम् ओ‌ पत्तु- ई अन्यादृशवाद दतकवु, ऎम् पिराक्कु-नम्म स्वामिगॆ, विण्णप्पम् शॆय्य-विज्ञापिसि अनुसानमाडिदरॆ, नील्(आश्रितरिरुव स्थान दवरॆगॆ बरुव) अवन दीर्घवाद पादगळु, निच्चलुव-प्रतिदिनवू (नित्यवू), कॆन्नि फोरुमॆ-(इवर शिरस्सिनल्ले सक्तवागिरुवुवष्टॆ 1 ( सगार ॥ एवं मस्तकसुप्रतिष्ठितमिमं देवाधिदेवं हरिं कृष्णं प्रेमभरेण शन्तुमयं भक्तश्यतारिर्मुनिः । साहस्रं कुरुकेश्वर मतनोद्यका निवेद्य स्वयं तदं दशकं वहन्ति शिरसा तत्वादयुगं सदा ॥ ता॥ (ई दशकवन्नु श्री भगवन्नन सन्निधियल्लि विज्ञापिसिदरॆ अन्नह भक्तर तलॆयल्लि अवन पादारविन्नद्वयवु यावागलू इरुवुदॆन्दु श्री शठारिमुनिवररु फलश्रुतियन्नु हेळुत्तारॆ), सर्वदेवाधिदेव नाद श्री कृष्णनिगॆ (तम्मल्लि अवनु माडिद प्रीतिगागि) तम्म मनो भावदल्लिरुव कृतज्ञतॆयन्नु तिळिसुवुदक्कागि नन्नारिन्द रचिसल्पट्ट सहस्रपद्यगळॊळु ई दशकनन्नु यारु अनुसस्थानमाडि श्री भगवन्न निगॆ विज्ञापिसुवरो अवर शिरस्सिनल्लि अवन पादारविनयुगळवु नित्य वागियू इरुवुदु ऎन्दु तात्पर, (3 ev-do.)- आत्मार्जवानुभवकौतुकिनो७स्यकौरि- रात्रोपभोगरुचिभ्यधिकं ददानः । देवादिवद्र सयिता क्रमतो७खिलाप्पा- न्याशिश्रयदवदन्नवने शठारिः ॥ 104 प्रथम शतक, ( द्र- उ-ता-र, पठ्यने७८क्के च दृष्टं स्वविर कविमुखं डिम्मवत्पार्श्वलीनं चित्र क्रश्नॆ प्रवेशं भुजशिखरगतं तालुसिंहासनम् । शिक्षम्मध्यॆ निविष्यं स्मितमळि कतपी मस्तके तस्थिवांसं प्रत्याहारोक्त रीत्या विभुमनुबुभुज् सात्म भोगप्रदा (ई नवमदशकद सारांश) श्रीयःपतियाद भगवनु तन्न भोगरसवन्नु ई कारिगॆ उण्टुमाडुवुदक्कागि क्रमेण इवर परक्कू, समासक्कू बन्दु निन्तु, इवरन्नु बिट्टु होगलु इष्टविल्लदवनागि, इवर पार्श्वदल्लियू, चित्रदल्लियू, भुजगळल्लियू, नालिगॆयल्लियू कण्णुगळल्लियू, ललाट दल्लियू, शिरस्सिनल्लियू प्रवेशिसि नायिकानुभववम्माडुव नायक नन्तॆ इद्दानॆन्दु अवन अनुभव प्रकारगळन्नु वर्णिसि ई दशकवन्नु अनुसान माडुववर शिरस्सिनल्लि अवन पादारविगळु नित्यवागियू इरुवुदॆन्दु इल्लि निरूपिसिरुत्तारॆ.