+२० तिरुवॆऴुकुऱ्ऱिरुक्कै तिरुमङ्गै-आऴ्वार् २६७२

०१ ऒरु पेरुन्दियिरुमलर्

विश्वास-प्रस्तुतिः - ०१

ऒरु पेरुन्दियिरुमलर् त्तविहिल्’
ऒरु मुऱै ययनै यीन्ऱनै,

मूलम् - ०१

ऒरु पेरुन्दियिरुमलर् त्तविहिल्’
ऒरु मुऱै ययनै यीन्ऱनै,

गरणि-प्रतिपदार्थः - ०१

ऒरु= अपूर्ववाद, पेर् = प्रसिद्धवाद, उन्दि = नाभियल्लि, इरु = विस्तारवाद (दॊड्ड), मलर् = (कमलद) हूविन, तवि हिल्= पीठदल्लि, ऒरुमुऱै = ऒन्दु कालदल्लि, अयनै = अजनन्नु (चतुर्मुखनन्नु), ईन्ऱनै = पडॆदवनन्नु (पडॆदवनागि)

गरणि-गद्यानुवादः - ०१

अपूर्ववू प्रसिद्धवू आद नाभियल्लि दॊड्ड कमलद हूविन पीठदल्लि, ऒन्दु कालदल्लि, अजनन्नु पडॆदवनागि.

गरणि-विस्तारः - ०१

सृष्टिय आरम्भद बगॆयन्नु इल्लि ऎत्तिकॊळ्ळलागिदॆ. महाप्रळयद बळिक, भगवन्तनु इडिय ब्रह्माण्डवन्ने तन्न हॊट्टॆयल्लि अडगिसिट्टुकॊण्डु, ऒन्दु पुट्ट शिशुवागि, पुट्ट आलदॆलॆय मेलॆ, जलराशियल्लि पवडिसि योग निद्दॆयल्लि कल्पगळन्नु कळॆद बळिक, मरुसृष्टियन्नु नडॆसबेकॆन्दु स्वामियु सङ्कल्पिसिदनु. आ कूडले, तन्न नाभियल्लि अपूर्ववाद दॊड्ड कमल (हुट्टि) बॆळॆयितु. आ कमलदल्लि स्वामियु चतुर्मुख ब्रह्मनन्नु पडॆदनु.

०२ इरुशुडर् मीदिनि

विश्वास-प्रस्तुतिः - ०२

इरुशुडर् मीदिनि लियङ्गू, मुम्मदिळ्
इलङ्गै इरुकाल् वळैय, ऒरु शिलै
ऒन्ऱिय ईरॆयिट्रऴल् वाय् वाळियिन्
अट्टनै.

मूलम् - ०२

इरुशुडर् मीदिनि लियङ्गू, मुम्मदिळ्
इलङ्गै इरुकाल् वळैय, ऒरु शिलै
ऒन्ऱिय ईरॆयिट्रऴल् वाय् वाळियिन्
अट्टनै.

गरणि-प्रतिपदार्थः - ०२

ऒरुमुऱै = ऒन्दु कालदल्लि, इरु शुडर् = ऎरडु ज्योतिगळु, मीदिन् = मेलॆ (आकाशदल्लि), इयङ्गू = सञ्चरिसलारद, मुम्मदिळ् = मूरु बगॆय कोटॆगळुळ्ळ, इलङ्गै = लङ्कापट्टणवन्नु, मूरु बगॆय कोटॆगळुळ्ळ, इलङ्गै = लङ्कापट्टणवन्नु, इरुकाल् = ऎरडु तुदिगळु, वळैय = (बळॆयन्तॆ) बग्गिसुव हागॆ, ऒरु शिलै = साटियिल्लद ऒन्दु बिल्लन्नु, ऒन्ऱिय = हॊन्दिकॊण्डिरुव, ईर् ऎयिऱु = ऎरडु हल्लुगळुळ्ळ, अविल् वाय् = बॆङ्कियन्नुगुळुव (ज्वालॆय बायुळ्ळ), वाळियिन् = बाणदिन्द (आयुधदिन्द), अट्टनै = नाशपडिसिदवनागि.

गरणि-गद्यानुवादः - ०२

ऒन्दु कालदल्लि, ऎरडु ज्योतिगळु मेलॆ सञ्चरिसलारद, मूरु कोटॆगळुळ्ळ लङ्कापट्टणवन्नु, ऎरडु तुदिगळु बळॆयन्तॆ बग्गिसि, साटियिल्लद ऒन्दु बिल्लन्नु हॊन्दिकॊण्डिरुव ऎरडु हल्लुगळुळ्ळ ज्वालॆय बायुळ्ळ अम्बिनिन्द नाशपडिसिदवनागि.

गरणि-विस्तारः - ०२

हिन्दिन पाशुरवाक्यदल्लि भगवत्सङ्कल्पदन्तॆ सृष्टि हेगॆ मॊदलायितु ऎन्दु सूचिसलायितु.

तानु सृष्टिसिद बळिक अदन्नु रक्षिसुव हॊणॆ तन्नदे अल्लवे? अदक्कॆ ऒन्दु निदर्शन इल्लिदॆ. मूरु लोकगळू हॆदरि नडुगुवन्थ दुष्टरावणनन्नु निग्रहिसि, लोकक्कॆ शान्ति तरबेडवे?

इदु इन्नॊन्दु काल. भगवन्तनु दशरथरामनागि अवतरिसिद. तन्न मडदि सीतॆ, तम्म लक्ष्मण – इवरॊडनॆ पितृवाक्यपरिपालनॆगागि वनवासवन्नु कैकॊण्ड. लङ्कॆगॆ ऒडॆयनाद रावणासुरनु, सीतादेवियन्नु मोसदिन्द अपहरिसिकॊण्डु होगि लङ्कॆयल्लि सॆरॆयिट्ट. आ लङ्कॆयादरो दुर्भेद्यवादद्दु अदक्कॆ मूरु बगॆय कोटॆगळु – मूरनॆयदु दट्टवाद काडिनकोटॆ. लङ्कॆय मेलॆ सञ्चरिसुवुदक्कॆ सूर्यचन्द्ररिगू भय. अन्थ दुर्गमवाद लङ्कॆयन्नु श्रीरामनु प्रवेशिसि, तन्न बिल्लुबाणगळिन्दले रावणनन्नु कॊन्दु निर्मूलगॊळिसिदनु.

०३ मूवडि नानिलम्

विश्वास-प्रस्तुतिः - ०३

……………………मूवडि नानिलम् वेण्डि
मुप्पुरि नूलॊडु मानुरि यिलङ्गु
मार् विनि निरुपिऱप्पॊरु माणाहि
ऒरुमुरै यीरडि मूवुल हळन्दनै.

मूलम् - ०३

……………………मूवडि नानिलम् वेण्डि
मुप्पुरि नूलॊडु मानुरि यिलङ्गु
मार् विनि निरुपिऱप्पॊरु माणाहि
ऒरुमुरै यीरडि मूवुल हळन्दनै.

गरणि-प्रतिपदार्थः - ०३

मूअडि = मूरु हॆज्जॆगळष्टु, नानिलम् = भूमियन्नु (नॆलवन्नु), वेण्डि = मुप्पुरि = मूरु हुरिय, नूलॊडु = दारदिन्दलू, मान् उरि = जिङ्कॆय चर्मदिन्दलू, इलङ्गु = शोभिसुव, मार् विनिन्= ऎदॆयिन्दलू (कूडिद), इरुपिऱप्पु = ऎरडु हुट्टुगळ (द्विजनाद), ऒरु = अद्वितीयनाद (दिव्यसुन्दरनाद), माण् आहि = ब्रह्मचारियागि, ऒरु मुरै = ऒन्दुकालदल्लि, ईर् अडि = ऎरडे हॆज्जॆगळिन्द, मू उलहु = मूरु लोकगळन्नू, अळन्दनै = अळॆदवनागि.

गरणि-गद्यानुवादः - ०३

ऒन्दु कालदल्लि, मूरु हुरिय दारदिन्दलू (जनिवारदिन्दलू), जिङ्कॆयचर्मदिन्दलू (कृष्णाजिनदिन्दलू) शोभिसुव ऎदॆयिन्द कूडिद, अद्वितीयसुन्दरनाद ब्राह्मण ब्रह्मचारियागि, मूरु हॆज्जॆगळष्टु नॆलवन्नु याचिसि, ऎरडे हॆज्जॆगळिन्द मूरु लोकगळन्नू अळॆदुकॊण्डवनागि.

गरणि-विस्तारः - ०३

हिन्दिन पाशुरवाक्यदल्लि, भगवन्तनु अद्वितीय बिल्लुगारनागि कङ्गॊळिसिदनु. इल्लि, अत्याकर्षक सुन्दरनाद ब्राह्मणवटुवागि शोभिसुत्ता, तानु महाद्भुतकारियॆन्दू तोरिसिकॊडुत्तानॆ.

इदु मत्तॊन्दु काल. बलिचक्रवर्तिय काल. तानु माडुव यागगळिन्दले बलिचक्रवर्ति मूरुलोकगळ आधिपत्यवन्नु पडॆदुकॊळ्ळुवुदन्नु तप्पिसुवुदक्कागियू, अवनन्नु अनुग्रहिसुवुदक्कागियू, भगवन्तनु महातेजस्वियू दिव्यसुन्दरनू आद वामनवटुवागि बन्दु, यङ्ञशालॆयल्लि मूरु हॆज्जॆगळ नॆलवन्नु बलिचक्रवर्तियिन्द याचिसि पडॆदुकॊण्ड कूडले, महाद्भुत त्रिविक्रमनागि बॆळॆदु, तन्न ऎरडे हॆज्जॆगळिन्द भूमण्डलवन्नू मेलण लोकगळन्नू अळॆदुकॊण्डु, तन्न मूरनॆय हॆज्जॆयन्नु बलिचक्रवर्तिय तलॆय मेलिट्टु, अवनिगॆ पूर्णानुग्रह माडिदनु.

याव समयदल्लि, यारन्नु, याव रीतियल्लि निग्रहिसबेको, अनुग्रहिसबेको अदक्कॆ तक्क रूप, सामर्थ्यगळुळ्ळवनु भगवन्त.

०४ नाट्र्‍इशै नडुङ्ग

विश्वास-प्रस्तुतिः - ०४

नाट्र्‍इशै नडुङ्ग अञ्जिऱैय परवै
एऱि, नाल् वाय् मुम्मदत्तिरुशॆवि
ऒरु तनि वेऴत्तरन्दैयै ऒरुनाळ्
इरु नीर् मडुवुळ् तीर् त्तनै………..

मूलम् - ०४

नाट्र्‍इशै नडुङ्ग अञ्जिऱैय परवै
एऱि, नाल् वाय् मुम्मदत्तिरुशॆवि
ऒरु तनि वेऴत्तरन्दैयै ऒरुनाळ्
इरु नीर् मडुवुळ् तीर् त्तनै………..

गरणि-प्रतिपदार्थः - ०४

नाल् दिशै = नाल्कु दिक्कुगळू, नडुङ्ग = नडुगुवन्तॆ, अम् = सुन्दरवाद, शिऱैय = रॆक्कॆगळ, परवै = पक्षियन्नु, एऱि = हत्तिकॊण्डु, नाल् वाय् = जोलुबिद्द (जोलाडुव) बायन्नुळ्ळ, मुम्मदम् = मूरु (स्थळद) मदजलवुळ्ळ, इरु शॆवि = दॊड्ड किविगळुळ्ळ, ऒरु = विशिष्टवाद ऒन्दु बगॆयल्लि तनि = विलक्षणवाद, वेळत्तु = आनॆय, अरन्दैयै = सङ्कटवन्नु, ऒरु नाळ् = ऒन्दु कालदल्लि, इरु नीर् मडुवुळ् = विस्तारवाद नीरिन मडुविनल्लि, तीर् त्तनै = तीरिसिदवनन्नु.

गरणि-गद्यानुवादः - ०४

ऒन्दु कालदल्लि, नाल्कु दिक्कुगळू नडुगुवन्तॆ, सुन्दरवाद रॆक्कॆगळ पक्षियन्नेरि, विस्तारवाद नीरिन मडुविनल्लि, जोलाडुव बायन्नुळ्ळ, मूरु स्थळगळल्लि मदजलसुरिसुव, दॊड्ड किविगळुळ्ळ बहळ विलक्षणवाद आनॆय सङ्कटवन्नु तीरिसिदवनन्नु.

गरणि-विस्तारः - ०४

भगवन्तन कारुण्य मत्तु भक्तर रक्षणॆगळिगॆ इल्लि इन्नॊन्दु निदर्शनवन्नु कॊडलागिदॆ.

इदु गजेन्द्र मोक्षद विषय. काडिनल्लि, सुन्दरवाद तिळिनीरिन सरोवरदल्लि गजेन्द्रनु आनन्ददिन्द क्रीडिसुत्ता, तन्न दणिवन्नारिसिकॊळ्ळुत्तिरुवाग, अदरल्लि अडगिद्द मॊसळॆयॊन्दु अदर कालन्नु हिडिदु सॆळॆयतॊडगितु. ऎष्टॆष्टु प्रयत्निसिदरू, अदर हिडितदिन्द तप्पिसिकॊळ्ळलारदॆ, होराट नडॆसलारदॆ, अदु भगवन्तनल्लि दीनवागि मॊरॆयिट्टितु. कूडले, भगवन्तनु गरुडारूढनागि अल्लिगॆ धाविसि बन्दु, तन्न चर्कायुधदिन्द मॊसळॆयन्नु तुण्डरिसि, आनॆय सङ्कटवन्नु नीगिसिदनु.

०५ मुत्ती अन्दणर्

विश्वास-प्रस्तुतिः - ०५

…………………………………….मुत्ती
अन्दणर् वणङ्गुन्तन्मैयै ………………..

मूलम् - ०५

…………………………………….मुत्ती
अन्दणर् वणङ्गुन्तन्मैयै ………………..

गरणि-प्रतिपदार्थः - ०५

मुत्ती = मूरु अग्निगळन्नू, नाल् मऱै = नाल्कु वेदगळन्नू, ऐवहै = ऐदु बगॆय, वेळ्वि = यज्ञगळन्नू, अऱुतॊऴिल् = आरु कर्मगळन्नू,नडॆसुववराद, अन्दणर् = ब्राह्मणरु, वणङ्गुम् = नमस्करिसुव (पूजिसुव), तन्मैयै = हिरिमॆयुळ्ळवनन्नु,

गरणि-गद्यानुवादः - ०५

मूरु अग्निगळन्नू, नाल्कुवेदगळन्नू, ऐदु बगॆय यज्ञगळन्नु, आरु कर्मगळन्नू माडुव ब्राह्मणरु नमस्करिसि पूजिसुव हिरिमॆयुळ्ळवनन्नु.

गरणि-विस्तारः - ०५

ब्राह्मणनु माडबेकाद कर्मगळन्नु इल्लि स्मरिसिकॊळ्ळलागिदॆ.

मूरु अग्निगळु – आहवनीय, गार्हपत्य, दाक्षिणाग्नि ऎम्बवु.

नाल्कुवेदगळु – ब्रह्मयज्ञ, देवयज्ञ, भूतयज्ञ, पितृयज्ञ मनुष्ययज्ञ – ऎम्बवु. ’ब्रह्मयज्ञ प्रश्नम्’ ऎम्ब वेदभागवन्नु दिनवहि पठिसुवुदु, ’ब्रह्मयज्ञ’ ऎनिसुवुदु. प्रतिदिनवू देवतॆगळिगॆ अग्निय मूलक हविस्सन्नु नीडुवुदु – ऎन्दरॆ अग्निहोत्र कार्यवन्नु माडुवुदु ’देवयज्ञ’वागुवुदु. भूतगळिगॆ ऎन्दरॆ प्राणिगळिगॆ अन्न मुन्ताद रूपदल्लि ’बलि’कॊडुवुदु ’भूतयज्ञ’ वागुवुदु. पितृदेवतॆगळन्नु स्मरिसुत्ता अवरिगॆ जलतर्पणवन्नु कॊडुवुदु ’पितृयज्ञ’वागुवुदु. मनुष्यरिगॆ उणिसन्नु नीडुवुदु ’मनुष्ययज्ञ’ ऎनिसुवुदु.

आरु कर्मगळु – यजन, याजन, अध्ययन, अध्यापन, दान, प्रतिग्रह – इवु. मेलॆ हेळिद ’यज्ञ’गळन्नु तप्पदॆ माडुवुदु ’यजन’. इतरर कैयल्लि यज्ञगळन्नु माडिसुवुदु ’याजन’. वेदगळन्नु तप्पदॆ ओदुवुदु (पठिसुवुदु) ’अध्ययन’. अवुगळन्नु इतररिगॆ हेळिकॊडुवुदु ’दान’. अन्तॆये, इतररिन्द अन्थवुगळन्नु पडॆदुकॊळ्ळुवुदु ’प्रतिग्रह’.

’ब्राह्मण’ ऎन्निसिकॊळ्ळुववनु (यारे आगलि) अवनु ई मेलॆ हेळिद कर्मगळन्नॆल्ला तप्पदॆ नडॆसलेबेकु. ई कर्मगळन्नु नडॆसुवाग ब्राह्मणनु सर्वेश्वरनाद भगवन्तनिगॆ, तन्न कर्मगळन्नॆल्ला याव बगॆय आशॆयू इल्लदन्तॆ, समर्पिसबेकु. ऎल्ल कर्मगळन्नू भगवन्दर्पण बुद्धियिन्द नडॆसुवुदरिन्द, भगवन्तन सर्वश्रेष्ठतॆयन्नु अवनु प्रकटगॊळिसुत्तानॆ.

०६ ऐम्बुलन् अहत्तिनुळ्

विश्वास-प्रस्तुतिः - ०६

……………………………….ऐम्बुलन्
अहत्तिनुळ् शॆऱुत्तु नान् हुडनडक्कि
मुक्कुणत्तिरण्डवै यहट्रि ऒन्ऱिनिल्
ऒन्ऱिनिन्ऱाङ्गिरु पिऱप्पऱु प्पोर्
अऱियुन्तन्मैयै ………………………

मूलम् - ०६

……………………………….ऐम्बुलन्
अहत्तिनुळ् शॆऱुत्तु नान् हुडनडक्कि
मुक्कुणत्तिरण्डवै यहट्रि ऒन्ऱिनिल्
ऒन्ऱिनिन्ऱाङ्गिरु पिऱप्पऱु प्पोर्
अऱियुन्तन्मैयै ………………………

गरणि-प्रतिपदार्थः - ०६

ऐम्बुलन् = पञ्चेन्द्रियगळन्नु, अहत्तिन् उळ् = देहदल्लिये, शॆऱुत्तु = सेरिसिट्टु, नान् हु =नाल्कन्नु, उडन् = कूडले अडक्कि = अडगिसिट्टु, मुक्कणत्तु = मूरुगुणगळल्लि, इरण्डु = ऎरडाद, अवै = अवुगळन्नु, अहट्रि= ओडिसि (दूरमाडि), ऒन्ऱिनिल् = ऒन्दरल्लिये, ऒन्ऱि= हॊन्दिकॊण्डु, निन्ऱु = इरुत्ता, आङ्गु = आ स्थितियल्लि, इरु = कडॆ मॊदलिल्लद (विस्तारवाद) पिऱप्पु = हुट्टन्नु, अऱुप्पोर् = नीगिकॊळ्ळुववरु, अऱियुम् = अरितुकॊळ्ळुव, तन्मैयै = हिरिमॆयन्नु.

गरणि-गद्यानुवादः - ०६

पञ्चेन्द्रियगळन्नु देहदल्लिये सेरिसिट्टु, नाल्कन्नु कूडले अडगिसिट्टु, मूरुगुणगळल्लि ऎरडादवुगळन्नु ओडिसि, दूरमाडि, ऒन्दरल्लिये हॊन्दिकॊण्डु इरुत्ता, आ स्थितियल्लि, कडॆ मॊदलिल्लद हुट्टन्नु नीगिकॊळ्ळुववरु अरितुकॊळ्ळुव हिरिमॆयन्नु.

गरणि-विस्तारः - ०६

हिन्दिन पाशुर वाक्यदल्लि ब्राह्मण कर्मगळन्नू, अवुगळन्नु तप्पदॆ नडॆसुव ब्रह्मज्ञानियन्नू, अवनु तन्न ज्ञान निष्ठॆगळिन्द अरितुकॊण्डिरुव भगवन्तन गुणस्वभावगळन्नु कुरितु सूचिसलायितु.

तम्म निष्ठॆय साधनॆगळिन्द भगवन्तन तिळिवळिकॆगॊण्ड योगिगळन्नु कुरितु इल्लि हेळलागुत्तदॆ.

पञ्चेन्द्रियगळु – कण्णु, किवि, मूगु, बायि (नालगॆ), चर्म(मै) – इवु ऐदु ज्ञानेन्द्रियगळु. इवुगळल्लि ऒन्दॊन्दू मनस्सन्नु आकर्षिसुत्तदॆ. मनस्सन्नु प्रापञ्चिक सुखचापल्यगळ कडॆगॆ सॆळॆद बळिक भगवच्चिन्तनॆगॆ अवकाशवॆल्लि? आद्दरिन्द देहदल्लिरुव पञ्चेन्द्रियगळु तम्म सुत्तल प्रपञ्चद कडॆगॆ चलिसदन्तॆयू, प्रापञ्चिक वस्तुगळल्लि आसक्ति वहिसदन्तॆयू अवुगळन्नु तडॆगट्टि, अवुगळन्नु देहदल्लि नॆलसिरुव भगवन्तन कडॆगॆ तिरुगिसुवुदु ऒन्दु हिरिय साधनॆ.

’नाल्कन्नु कूडले अडगिसिट्टु’ – ’नाल्कु’ ऎन्दरॆ प्राणिगळॆल्लक्कू स्वभावाः अन्वयिसतक्क नाल्कु कर्मगळु- ऊट, निद्दॆ, भय, मैथुन (विषय सुखदल्लि तॊडगुवुदु). इवुगळन्नु निग्रहिसुवुदु साधनॆ.

’मूरु गुणगळल्लि ऎरडाद अवन्नु ओडिसि, दूरमाडि’ – सत्व, रजस्सु, तमस्सु ऎम्बिवु मूरुगुणगळु. पशुत्ववन्नु हॆच्चिसुवुदु तमोगुण. दम्भ, दर्प, अहङ्कार, लोभ, कोप, द्वेष इत्यादि गुणगळन्नु प्रचोदिसि, हॆच्चिसुवुदु रजोगुण. सत्य, अहिंसॆ, इन्द्रिय निग्रह, इतरर वस्तुगळिगॆ आशॆपडदिरुवुदु, निस्वार्थतॆ, परोपकार, सेवॆ इत्यादि ऒळ्ळॆय गुणगळे सत्वगुणवन्नु सूचिसुवुदु. मूरु गुणगळल्लि सत्वगुणवन्नु मात्रवे बॆळॆसिकॊण्डु, मिक्कॆरडु ऎन्दरॆ रजोगुणवन्नू तमोगुणवन्नू निर्नामगॊळिसुवुदु साधनॆयिन्द.

हीगॆ, इन्द्रियगळन्नु प्रापञ्चिक सुखदिन्द निग्रहिसि, प्राणिय स्वाभाविकवाद गुणगळन्नु तडॆगट्टि, सत्वगुणवन्नु बॆळॆसिकॊण्डवरु योगिगळु. अवरु तम्म शुद्धवाद मनस्सिन मूलक भगवन्तन गुणस्वभावगळन्नू, अवन सर्वश्रेष्ठतॆयन्नू, अवनन्नु आश्रयिसि मुक्तरागबेकॆम्बुदन्नू (ऎन्दरॆ, हुट्टु, सावु ऎम्ब पाशुरदिन्द बिडुगडॆ हॊन्दबेकॆम्बुदन्नू) अरितुकॊण्डवरु.

०७ मुक्कण् नाट्रोळ्

विश्वास-प्रस्तुतिः - ०७

…………………………..मुक्कण् नाट्रोळ्
ऐवायरवोडाऱु पॊदि शडैयोन्
अऱिवरुन्दन्मैप्पॆरुमैयुळ् निन्ऱनै

मूलम् - ०७

…………………………..मुक्कण् नाट्रोळ्
ऐवायरवोडाऱु पॊदि शडैयोन्
अऱिवरुन्दन्मैप्पॆरुमैयुळ् निन्ऱनै

गरणि-प्रतिपदार्थः - ०७

मुक्कण् = मूरु कण्णुगळन्नू, नाल् तोळ् = नाल्कु तोळुगळन्नू, ऐवाय् = ऐदु हॆडॆगळ, अरवोडु = सर्पवन्नू, आऱु = नदि(गङ्गॆ)यन्नु सेरिसिट्टिरुव, शडैयोन् = जडॆयवनू सह, अऱिवु अरु = अरितुकॊळ्ळलु साध्यवागद, तन्मै = स्वभावद, पॆरुमैयुळ् = हिरिमॆयिन्द, निन्ऱानै = कूडिरुवनन्नु.

गरणि-गद्यानुवादः - ०७

मूरु कण्णुगळन्नू नाल्कु तोळुगळन्नू ऐदु हॆडॆगळ सर्पवन्नू, गङ्गॆयन्नु हिडिदिट्टिरुव जडॆयन्नू उळ्ळवनू सह अरितुकॊळ्ळलु साध्यवागद स्वभावद हिरिमॆयिन्द कूडिरुवनन्नु.

गरणि-विस्तारः - ०७

ई पाशुरवाक्यदल्लि शिवदेवन वैशिष्ट्यवेनॆम्बुदन्नु हेळलागिदॆ. स्वाभाविकवाद ऎरडु कण्णुगळल्लदॆ, शिवनिगॆ हणॆयल्लि ऒन्दु विचित्रवाद कण्णिदॆ. आ कण्णन्नु तॆरॆद कूडले, आदर दृष्टि यार मेलॆ बीउवुदो अवरु सुट्टु बूदियागुत्तारॆ. मन्मथनु शिवनन्नु कॆणकलु होगि बूदियादद्दु हागॆये. प्रळयकालदल्लि तॆरॆयुव कण्णु अदु. आद्दरिन्द, शिवनिगॆ मुक्कण्ण, हणॆगण्ण विरूपाक्ष, ऎम्ब हॆसरुगळिवॆ.

ब्रह्म विष्णुगळिगिरुवन्तॆ शिवनिगू नाल्कु तोळुगळु. ऐदु हॆडॆगळ विषसर्पवन्नु शिवनु तन्न आभरणवन्नागि माडिकॊण्डिद्दानॆ. विषवन्नु जयिसिदवनु शिव. आद्दरिन्द शिवनिगॆ नागभूषण, सर्पभूषण ऎम्ब हॆसरुगळु.

ब्रह्मलोकदल्लि हुट्टि देवलोकदल्ले हरियुव देवगङ्गॆयन्नु भगीरथनु घोरतपस्सु माडि, भूमिगॆ इळिसबेकादाग, अल्लिन्द इळिदु बरुव गङ्गॆयु रभसवन्नु तडॆयुवुदक्कॆ शिवदेवनॊब्बने समर्थनॆन्दु तिळिदु, आतनन्नु कुरितु तपस्सु माडि अदक्कॆ ऒप्पिसिदनु. देवगङ्गॆ बरुव रभसवन्नु शिवनु तन्न जडॆय मूलक तडॆदु, अवळन्नु (आ नदियन्नु) अल्लिये कट्टिहाकिदनु. आद्दरिन्द शिवनिगॆ गङ्गाधर ऎम्ब हॆसरु.

महाज्ञानियू शक्तनू आद शिवनिगॆ सर्वेश्वरनाद भगवन्तन हिरिमॆयेनॆन्दु तिळिदद्दु, तनगॆ बन्दिद्द ब्रह्महत्यादोषवन्नु नीगिसिदागले. बेरॆ यारिन्दलू, मूरु लोकगळल्लू, नडॆयद आ कॆलस भगवन्तनिन्द आयितु. शिवन कैगॆ अण्टिकॊण्डिद्द ब्रह्मकपाल तुम्बि कॆळक्कॆ बिद्दुहोयितु. अन्थाद्दु भगवन्तन हिरिमॆ.

०८ एऱुल हॆयिट्रिनिऱ्

विश्वास-प्रस्तुतिः - ०८

एऱुल हॆयिट्रिनिऱ् कॊण्डनै, कूऱिय
अऱुशुवैप्पयनुमायिनै, शुडर् विडुम्
ऐम्बडै अङ्गैयुळमर्न्दनै शुन्दर
नाट्रोळ् मुन्नीर् वण्ण! निन्नीरडि
ऒण्ऱिय मनत्ताल्, ऒरुमदिमुहत्तु
मङ्गैयरिरुवरुम् मलरन वङ्गैयिन्
मुप्पॊऱुदुम् वरुदु अऱितुयिलमर्न्दनै.

मूलम् - ०८

एऱुल हॆयिट्रिनिऱ् कॊण्डनै, कूऱिय
अऱुशुवैप्पयनुमायिनै, शुडर् विडुम्
ऐम्बडै अङ्गैयुळमर्न्दनै शुन्दर
नाट्रोळ् मुन्नीर् वण्ण! निन्नीरडि
ऒण्ऱिय मनत्ताल्, ऒरुमदिमुहत्तु
मङ्गैयरिरुवरुम् मलरन वङ्गैयिन्
मुप्पॊऱुदुम् वरुदु अऱितुयिलमर्न्दनै.

गरणि-प्रतिपदार्थः - ०८

एऴ् उलहु = एळु लोकगळन्नू, ऎयिट्रिल् = कोरॆहल्लिनिन्द, कॊण्डनै = उद्धरिसिदवनन्नु, कूऱिय = हेळल्पडुव, अऱु शुवै = आरु रसगळू, पयनुम् = अवुगळ फलवू, आयिनै = आगिरुववनन्नु, शुडर् विडुम् = तेजस्सन्नु हरिसुव, ऐ पडै = ऐदु दिव्यायुधगळन्नु, अम् कैयुळ् = सॊबगिन कैयल्लि, अमर्न्दनै = हिडिदिरुववनन्नु, शुन्दर = दिव्यसुन्दरनू, नाट्रोळ् (नाल् तोळ्) = नाल्कु तोळुगळुळ्ळवनू, मुन्नीर् वण्ण = मूरुबगॆय नीरिन (कडलिन), वण्ण = बण्णदवने, निन् =निन्न, ईरडि = ऎरडु पादगळन्नु, ऒन्ऱिय = आश्रयिसुव, मनत्ताल् = मनस्सिनिन्द, ऒरु = अपूर्ववाद (साटियिल्लद) मदि = चन्द्रनहागॆ, मुहत्तु = मुखदवराद मङ्गैयर् = देवियरु, इरुवरुम् = इब्बरन्नू, मलरन = हूविनन्थ, अम् कैयिन् = सुन्दरवाद कैगळिन्द, मुप्पॊऴुदुम् = मूरुहॊत्तू, वरुदु = हिडिदु, अऱितुयिल् = ज्ञाननिद्दॆयल्लि, अमर्न्दनै = कूडिरुववनन्नु.

गरणि-गद्यानुवादः - ०८

एळुलोकगळन्नू कोरॆहल्लिनिन्द उद्धरिसिदवनन्नु, हेळल्पडुव आरु रसगळू अवुगळ फलवू आगिरुववनन्नु, तेजस्सन्नु हरिसुव ऐदु दिव्यायुधगळन्नु सॊबगिन कैगळल्लि हिडिदवनन्नु, दिव्यसुन्दरवाद नाल्कुतोळुगळुळ्ळवनन्नु, मूरुबगॆय नीरिन (कडलिन) बण्णदवने, निन्न ऎरडु पादगळन्नु आश्रयिसुव मनस्सिनिन्द, अपूर्ववाद चन्द्रनन्तिरुव मुखदवराद इब्बरु देवियरन्नु हूविनन्थ सॊबगिन कैगळल्लि मूरुहॊत्तू हिडिदु, ज्ञाननिद्दॆयल्लि कूडिरुववनन्नु (पवडिसिरुववनन्नु).

गरणि-विस्तारः - ०८

“एळुलोकगळु………………….” – ऎम्बल्लि ’एळु’ ऎम्बुदक्कॆ ’समस्तवाद’ भूलोक ऎन्दु अर्थवन्नु नीडबेकागुत्तदॆ. आग, भगवन्तन महावराहावतारद वैभववन्नु हेळलुसाध्य. हिरण्यकशिपुविन सोदरनाद हिरण्याक्षनु तन्न शक्तियिन्द भूमण्डलवन्नु कद्दु नीरिनल्लि ऎल्लियो कॊण्डिय्दु तानू अडगिकॊण्डाग, भगवन्तनु भूदेवियन्नु उद्धरिसुव सलुवागि, महावराहनागि अवतरिसि, कडलल्लि मुळुगि घुडिघुडिसुत्ता, हिरण्याक्षनिरुव स्थळवन्नु कण्डुकॊण्डु अवनन्नु तन्न कोरॆहल्लिनिन्द संहरिसि, भूमियन्नु तन्न ऒन्दु कोरॆहल्लिनिन्द हिडिदु मेलक्कॆत्ति, अदर स्थानदल्लिरिसिदनु.

“आरु रसगळूइत्यादि” – उप्पु, हुळि, खार, सिहि, कहि, ऒगरु इवु आरु रसगळु. तिन्नुव याव वस्तुवादरू, सृष्टिय याव वस्तुवादरू, ई आरु रसगळल्लि ऒन्दन्नादरू पडॆदे इरुत्तदॆ. ’रसवे’ इल्लद ऎन्दरॆ रुचिये इल्लद वस्तुवन्नु ’नीरस’ वस्तुवॆन्नुत्तारॆ. रुचियिल्लद्दन्नु तिन्नुवुदादरू हेगॆ? भगवन्तनु ’रसवे आगिरुववनु’ ऎन्दु विवरिसलागुत्तदॆ.

भगवन्तन ऐदु दिव्यायुधगळु – चक्र(सुदर्शन), शङ्ख(पाञ्चजन्य), गदॆ (कौमोदकी) खड्ग(नन्दक), बिल्लु(शार्ङ्ग) ऎम्बवु.

’मुनीर्’ – ऎन्दरॆ, मूरु बगॆय नीरन्नु – नदिय नीरु, ऊरि बरुव नीरु’ मळॆय नीरु – कूडिरुव कडलु.

इब्बरु देवियरु – श्रीदेवि, भूदेवि – भगवन्तन उभयपार्श्वगळल्लि ऎडॆबिडदन्तॆ इरुववरु.

ई पाशुरवाक्यदल्लि भगवन्तन स्वरूप स्वभावगळन्नू, अवन सेवॆगागि सिद्धवागिरुव पञ्चायुधगळन्नू, देवियरन्नू स्वारस्यपूर्णवागि विवरिसि हेळलागुत्तदॆ.

०९ नॆऱि मुऱै

विश्वास-प्रस्तुतिः - ०९

नॆऱि मुऱै नान् वहै वरुणमु मायिनै
मेदहु मैप्पॆरुम् पूदमुम् नीये
अऱुपद मुरलुम् कून्दल् कारणम्
एऴ् विडै यडाङ्ग शॆट्रनै अऱुवहै
च्चमयमु मऱिवरु निलैयिनै ऐम् बाल्
ऒदियै आहत्तिरुत्तिनै अऱमुदल्
नान् ह वैयाय् मूर् त्तिमून्ऱाय्
इरुवहै प्पयना यॊन्ऱाय् विरिन्दु
निन्ऱनै …………………………..

मूलम् - ०९

नॆऱि मुऱै नान् वहै वरुणमु मायिनै
मेदहु मैप्पॆरुम् पूदमुम् नीये
अऱुपद मुरलुम् कून्दल् कारणम्
एऴ् विडै यडाङ्ग शॆट्रनै अऱुवहै
च्चमयमु मऱिवरु निलैयिनै ऐम् बाल्
ऒदियै आहत्तिरुत्तिनै अऱमुदल्
नान् ह वैयाय् मूर् त्तिमून्ऱाय्
इरुवहै प्पयना यॊन्ऱाय् विरिन्दु
निन्ऱनै …………………………..

गरणि-प्रतिपदार्थः - ०९

नॆऱॆमुऱै = शास्त्रगळ रीतियल्लि, नाल् वहै = नाल्कुबगॆय, वरुणमुम् = वर्णगळू, आयिनै = आगिरुववनन्नु, मे = श्रेष्ठवागि, तहुम् = हॊन्दिकॊण्डिरुव, ऐ = ऐदु, पॆरु = दॊड्ड, पूदमुम् = भूतगळू, नीये = नीने, अऱुपदम् = आरु कालुगळ दुम्बिगळु, मुरलुम् = झेङ्करिसुव, कून्दल् = कूदलिनवळ, कारणम् = कारणवागि, एऴ् = एळु गूळिगळन्नु, अडङ्ग = अडगिसि, शॆट्रनै = कॊन्दवनन्नु (कट्टिदवनन्नु) अऱुवहै = आरु बगॆय, शमयमुम् = मतगळू सह, अऱिवु = अरु = अरितुकॊळ्ळलारदन्थ, निलैयिनै = स्थितियल्लिरुववनन्नु, ऐम् बाल् = ऐदु बगॆय, ऒदियै = श्रेष्ठतॆयन्नु, आहत्तु = ऎदॆयल्लि (वक्षदल्लि), इरुत्तिनै = इरिसिकॊण्डवनन्नु, अऱम् = धर्मद, मुदल् = मॊदलिन, नान् हु अवै = नाल्कु अवु (पुरुषार्थगळु), आय् = आगि, मूर् त्ति = मूर्तिगळु, मून्ऱु आय् = मूरु आगि, इरुवहै = ऎरडु बगॆय, पयन् आय् = फलवूआगि, ऒन्ऱाय् = ऒब्बने आगि, विरिन्दु = व्यापिसि, निन्ऱानै = इरुववनन्नु.

गरणि-गद्यानुवादः - ०९

शास्त्रगळ रीतियल्लि नाल्कु बगॆय वर्णगळागि, श्रेष्ठवागि हॊन्दिकॊण्डिरुव ऐदु महाभूतगळागि, नीने, आरुकालुगळ दुम्बिगळु मॊळगुव कूदलिनवळ कारणदिन्द एळुकूळिगळ कॊब्बन्नडगिसिदवनागि, आरुबगॆय मतगळन्नू(अवु) अरितुकॊळ्ळलारद स्थितियल्लिरुववनागि ऐदु बगॆय श्रेष्ठतॆयन्नु वक्षदल्लि इरिसिकॊण्डवनागि, धर्मद मॊदलिन नाल्कु पुरुषार्थगळागि, मूर्तिगळु मूरागि, ऎरडु बगॆय फलगळु आगि, ऒब्बने आगि, व्यापिसि इरुववनन्नु.

गरणि-विस्तारः - ०९

ई पाशुर वाक्यदल्लि, ऒब्बने आद भगवन्तनु, विविधरीतियल्लि व्यापिसिहेगॆ तन्न कार्यवन्नु निर्वहिसुत्तानॆ ऎम्बुदन्नू जॊतॆयल्ले अवन विशिष्टवाद हिरिमॆयन्नू हेळलागिदॆ.

नाल्कु वर्णगळु – वेदशास्त्रगळल्लि हेळिरुव ब्रह्म, क्षत्रिय, वैश्य, शूद्र ऎम्ब नाल्कु वर्णगळू भगान्तन स्वरूपवे ऎन्दिदॆ.

पञ्चमहाभूतगळु – नॆल, नीरु, बॆङ्कि, गाळि, बानु – ई ऐदू अपरूपवाद रीतियल्लि परस्पर हॊन्दिकॊण्डु इडिय सृष्टिये आगिदॆ ऎन्दू, अवु भगवत्स्वरूपगळागि, अवन सर्वव्यापित्ववन्नु सारुत्तवॆ ऎन्दू हेळलागिदॆ.

’दुम्बिगळु मॊळगुव कूदलिनवळु इत्यादि’ – इदुभगवन्तन श्रीकृष्णावतारद विषय. कुम्भनॆम्ब यादव राजनु एळु गूळिगळन्नु कॊब्बिसि बॆळॆसि, अवुगळन्नॆल्ला यारु एकाङ्गियागिये ऎदुरिसि, अडगिसि कट्टि हाकुवनो अवनिगॆ तन्न मगळाद सत्यॆ (नप्पिन्नैदेवि) ऎम्बवळन्नु कॊट्टु मदुवॆ माडिकॊडुवुदागि फणतॊट्टिद्दनु. श्रीकृष्णनु ऒब्बने अल्लिगॆ होगि, अवुगळन्नु अडगिसि, सत्यॆयन्नु मदुवॆयादनु. सत्यॆपरमसुन्दरि ऎम्बुदन्नु ’दुम्बि’गळु मॊळगुव कूदलिनवळु’ ऎन्नलागिदॆ. कूदलिगॆ नुणुपु(मृदु), कॆम्पु, कप्पु, तम्पु (इम्पु), बॆळवु (उद्दनागि बॆळॆदिरुविकॆ) – इवु ऐदु श्रेष्ठगुणगळॆन्नलागिदॆ.

आरु मतगळु – शाक्य, उलूक्य, बौद्ध, चार्वाक, पाशुपत्य, काणाद – ई आरु मतगळु वैदिक मतगळिगॆ भिन्नवादवु. इवु वेद शास्त्रगळन्नु ऒप्पुवुदिल्ल. आद्दरिन्द इवन्नु वेदबाहिर मतगळु ऎन्नलागिदॆ. इवु यावुदरिन्दलू भगवन्तन हिरिमॆ तिळियलु साध्यविल्ल.

ऐदु श्रेष्ठतॆ – सौन्दर्य, ऐश्वर्य, पारिशुद्ध्य (अयोनिजत्व), कारुण्य, पुरुषाकार – इवॆल्लवू पाल्गडलल्लि कमलद हूविनल्लि जनिसिद श्रीदेविगॆ सल्लतक्क श्रेष्ठतॆ. आद्दरिन्दले भगवन्तन वक्षस्थलक्कॆ आकॆ तक्कवळु.

नाल्कु पुरुषार्थगळु – धर्म, अर्थ, काम, मोक्ष. मॊदल मूरु इहजीवनवन्नु सुगमवागि नडॆसुवुदक्कू कडॆयदु जीवनद अन्तिम गुरियन्नु साधिसुवुदक्कू कारणवादवु.

मूरु मूर्तिगळु – ब्रह्म, विष्णु, रुद्र.

ऎरडु फलगळु – जीवनद ऎरडु फलगळॆन्दरॆ पाप पुण्य,

१० कुन्ऱामदुमलर् च्चोलै

विश्वास-प्रस्तुतिः - १०

…………………………………..कुन्ऱामदुमलर् च्चोलै
वण् कॊडिप्पडप्पै वरुपुनल् पॊन्नि
मामणि यलैक्कूं जॆन्नॆलॊण् कऴनि
तिह ऴ् वन मुडुत्त कऱ् पोर् पुरिशॆय्
कनक माळिहै निमिर् कॊडि विशुम्बिल्
इळम् पिऱै तुवक्कूम् शॆल् वम् मल्हु तॆन्
तिरुक्कूडन्दैयन्दणर् मन्दिर मॊऴियुडन्
वणङ्ग वाडर वमळियि लऱि तुयिल्
अमर्न्द परमनिन् नडियिणै पणिवन्
वरुमिडरहल माट्रो विनैये.

मूलम् - १०

…………………………………..कुन्ऱामदुमलर् च्चोलै
वण् कॊडिप्पडप्पै वरुपुनल् पॊन्नि
मामणि यलैक्कूं जॆन्नॆलॊण् कऴनि
तिह ऴ् वन मुडुत्त कऱ् पोर् पुरिशॆय्
कनक माळिहै निमिर् कॊडि विशुम्बिल्
इळम् पिऱै तुवक्कूम् शॆल् वम् मल्हु तॆन्
तिरुक्कूडन्दैयन्दणर् मन्दिर मॊऴियुडन्
वणङ्ग वाडर वमळियि लऱि तुयिल्
अमर्न्द परमनिन् नडियिणै पणिवन्
वरुमिडरहल माट्रो विनैये.

गरणि-प्रतिपदार्थः - १०

कुन्ऱा = कडिमॆयागद, मदु = जेनन्नुळ्ळ, मलर् शोलै = हूविन उपवनगळुळ्ळद्दू, वण् कॊडि पडप्पै = वीळॆयदॆलॆय बळ्ळिय तोटगळुळ्ळद्दू, वरु = हरियुव, पुनल् = प्रवाहद, पॊन्नि = कावेरियु, मामणि = महारत्नगळन्नु, अलैक्कुम् = अलॆगळिन्द चिम्मुवुदू, शॆन्नॆल् = कॆम्बत्तद, ऒण् = सुन्दरवाद, कऴिनि = गद्दॆगळन्नुळ्ळद्दू, तिहऴ् = बॆळगुव, वनम् = वनगळिन्द, उडुत्त = सुत्तिकॊण्डिरुवुदू, कऱ् पोर् = पण्डितरु, पुरिशॆय् = नगरवन्नु माडिरुव, कनकम् = चिन्नद, माळिहै = महडिगळिन्द, निमिर् = (ऎत्तरक्कॆ) ऎद्दु काणुव, कॊडि = ध्वजगळु, विशुम्बिल् = गगनदल्लि, इळम् पिऱै = बालचन्द्रनन्नु, तुवक्कूम् = स्पर्शिसुवुदू, शॆल् वम् = ऐश्वर्यवु, मल् हु = तुम्बिरुवुदू (तुम्बितुळुकुत्तिरुवुदू) (आद), तॆन् तिरुक्कुडन्दै = सॊबगिन पवित्रवाद कुम्भकोणदल्लि, अन्दणर् = ब्राह्मणरु, मन्दिरम् = मन्त्रद, मॊऱियुडन् = भाषॆयॊडनॆ, वणङ्ग = नमस्करिसुवन्तॆ (पूजिसुवन्तॆ), आडु अरवु= हॆडॆयाडिसुव सर्पद, अमळियिल् = हासुगॆयल्लि, अऱितुयिल् = ज्ञाननिद्दॆयल्लि, अमर्न्द = कूडिरुव, परम = सर्वेश्वरने, निन् = निन्न, अडि इणै= ऎरडुपादगळन्नु, पणिवन् = आश्रयिसुत्तेनॆ, वरुम् = बरुव, इडर् = सङ्कटगळ, अहल = नीगुवन्तॆ, विनैये = (संसारद) कर्मगळन्नॆल्ला (जन्मजन्मान्तरगळ पापगळन्नॆल्ला), माट्रॊ = इल्लदन्तॆ माडबेकॆन्दु बेडुत्तेनॆ.

गरणि-गद्यानुवादः - १०

जेनु तुम्बिरुव हूविन वनगळिन्दलू, वीळॆयदॆलॆय बळ्ळिय तोटगळिन्दलू, ऎडॆबिडदन्तॆ हरियुव कावेरिय प्रवाहवु अनर्घरत्नगळन्नु रत्नगळन्नु दडक्कॆ चिम्मुवुदरिन्दलू, कॆम्बत्तद सुन्दरवाद गद्दॆगळिन्दलू, बॆळगुव काडुगळिन्दलू सुत्तुवरिदिरुव, पण्डितरिन्द कट्टल्पट्ट नगरद चिन्नद महडिगळिन्द ऎद्दु मॆरॆयुव ध्वजगळु गगनदल्लि बॆळगुव बालचन्द्रनन्नु स्पर्शिसुव, सम्पत्तु तुम्बितुळुकुत्तिरुव सॊबगिन पवित्रवाद कुम्भकोणदल्लि, ब्राह्मणरु मन्त्रद भाषॆयॊडनॆ पूजिसि नमस्करिसुवन्तॆ हॆडॆयाडिसुव सर्पद हासुगॆयल्लि ज्ञान निद्दॆयल्लि पवडिसिरुव सर्वेश्वरने, निन्न तिरुवडिगळन्नु आश्रयिसुत्तेनॆ. बरुव सङ्कटगळु नीगुवन्तॆयू, जन्मजन्मान्तरगळ पापगळॆल्लवू नाशवागुवन्तॆ माडॆन्दु बेडुत्तेनॆ.

गरणि-विस्तारः - १०

“तिरुवॆऱुक्कूट्रिरुक्कै” प्रबन्धद कडॆय पाशुर वाक्यविदु. इदर मूलक जीवनद आकाङ्क्षॆयेनॆम्बुदन्नु ऎल्लरिगू उपदेश माडबेकॆम्बुदु स्पष्टगॊळ्ळुत्तदॆ.

जीवनद गुरिये सांसारिक तापत्रयगळिन्द, ऎन्दरॆ, सुलभवागि बिडिसिकॊळ्ळलारद ’हुट्टु-सावु’गळ सङ्कोलॆयिन्द बिडुगडॆ. अदन्नु साधिसिकॊळ्ळुवुदक्कॆ, हिन्दिनिन्दलू नानाप्रयत्नगळु नडॆदुबन्दिवॆ. ऒन्दॊन्दू ऎल्लरिगू अब्बतक्कदल्ल. इदन्नॆल्ला कण्डुकॊण्ड आळ्वाररु ऒन्दु सुलभोपायवन्नुजनर मुन्दिट्टिद्दारॆ. भगवन्तन तिरुवडिगळन्नु पट्टागि हिडिदु, उद्धरिसॆन्दु अवनन्नु बेडुत्ता सरळवाद जीवनवन्नु नडॆसुवुदे आ सुलभोपाय ऎल्लक्कू कारणनाद भगवन्तनु, चेतनन रक्षणॆगू उद्धारक्कू कारणनल्लवे!

ई प्रबन्धदल्लि जीवनद गुरियन्नूअदन्नुसाधिसुव बगॆयन्नु बहळ स्पष्टवागि हेळलागिदॆ. आळ्वाररु भगवन्तनल्लि तम्मन्नु उद्धरिसॆन्दु बेडिकॊळ्ळुव रीतियल्लि. तम्मन्तॆ ऎल्लरन्नू उद्धरिसि कापाडबेकॆम्बुदन्नु तोरिसिकॊट्टिद्दारॆ. आळ्वाररु सूचिसिरुवुदु ’सम्पूर्णशरणागति’ ऎम्ब मार्ग. सर्वेश्वरनाद भगवन्तन तिरुवडिगळन्नु आश्रयिसुवुदु, अवन कारुण्यदल्लि पूर्णनम्बिकॆ इडुवुदु, अवन हॊरतु तनगॆ बेरॆगतियिल्लवॆन्दु अवनन्नु पूर्णविश्वासदिन्द (भक्तियिन्द) भजिसुवुदु – इदे शरणागति. इदक्कॆ जाति, कुल, विद्यॆ, ज्ञान मुन्ताद याव कट्टुपाडू इल्ल. अगत्यवागि बेकादद्दु ऎन्दरॆ सर्वेश्वरनल्लि पूर्णनम्बिकॆ, अवन तिरुवडिगळ आश्रयदल्लि श्रद्धॆ मत्तु भक्तिगळु.

मनुष्यनु उद्दारगॊळ्ळुवुदक्कू (ऎऴु), भगवन्तनॊडनॆ ऎन्दॆन्दिगू कडिदु हाकलारद सम्बन्धवन्नु बॆळॆसिकॊळ्ळुवुदक्कू (कूट्रु) मत्तु ’हुट्टि’ निन्द बिडुगडॆ हॊन्दिद बळिक, परन्धामदल्लि अवनिगॆ नित्यकिङ्करनागि इरुवुदक्कू (इरुक्कै)- पूर्णशरणागतिये मार्ग.

तिरुमङ्गै आळ्वाररु अद्वितीय कविगळॆन्दू, महामेधाविगळॆन्दू, अदन्नु भगवन्तनिन्दले अवरु पडॆदुकॊण्डरॆन्दू अवर जीवन सारि हेळुत्तदॆ. ’तिरुवॆऴुक्कूट्रिरुक्कै’ प्रबन्धवन्नु चक्रबन्धद रीतियल्लि बरॆयलागिदॆयॆन्दु प्रारम्भदल्लि हेळलायितष्टॆ! प्रबन्धवन्नु पूर्तियागि ओदिद बळिक, ओदुगरिगॆ इदर रचनॆय स्वारस्यवेनॆम्बुदर अरिवागिरबहुदु. ऒन्दु, ऎरडु, इत्यादि सङ्ख्यापदगळन्नु अवरु प्रबन्धदल्लि बळसिरुव क्रमवन्नू, अवक्कॆअवरु सूचिसुव अर्थवन्नू, स्वल्प गमनिसिदरॆ, चक्रबन्धक विश्वद दाटियेनॆन्दु अरिवागुत्तदॆ.

ऎष्टॆष्टु बगॆयल्लि विवरिसि हेळिदरू सर्वेश्वरनॊब्बने? अवनु त्रिमूर्तिगळागि तोरबहुदु. नाना अवतारगळन्नॆत्तबहुदु. सृष्टिय समस्तरूपगळू आगबहुदु. नानालीलॆगळन्नु तोरिसबहुदु. कालकालक्कॆ ऒदगि बरुव सङ्कटक्कॆ अनुगुणवागि दुष्टशिक्षण, शिष्टरक्षणवन्नु माडुवुदु, अवनन्नु अनन्यवागि नम्बियारु आश्रयिसिदरू अवरन्नुद्धरिसुवुदु, ’हुट्टु’ ऎम्ब सङ्कटदिन्द अवरन्नु बिडिसि मुक्तियन्नु नीडुवुदु भगवन्तन कॆलस. प्रळयद बळिक कल्पगळ काल आलदॆलॆय मेलॆ पुट्टशिशुवागि पवडिसि योगनिद्दॆयल्लिरलि, पाल्गडलल्लि श्रीभूदेवियरॊडनॆ वैभवदिन्द कूडिरलि, भगवन्तनिगॆ तन्न सृष्टिय सर्ववस्ववन्नू रक्षिसुव हॊणॆयन्नु तप्पदॆ पालिसुवुदर मेलॆयेगमन. इदन्नु कॆलवु प्रसिद्ध निदर्शनगळ मूलकप्रबन्धदल्लि तोरिसलागिदॆ. आद्दरिन्दले सर्वेश्वरन कृपॆगॆ सृष्टिय सकलवस्तुगळू पात्ररागलेबेकु. इदे प्रबन्धद तत्त्व!