दिव्यप्रबन्दम् – मूरनॆय साविर – तिरुवाशिरियम्
०१ शॆक्कर् मा
विश्वास-प्रस्तुतिः - DP_२५७८ - ०१
सॆक्कर्मा मुगिलुडुत्तु मिक्क सॆञ्जुडर्प्
परिदिसूडि, अञ्जुडर् मदियम् पूण्डु
पलसुडर् पुऩैन्द पवळच् चॆव्वाय्
तिगऴ्बसुञ् जोदि मरगदक् कुऩ्ऱम्
कडलोऩ् कैमिसैक् कण्वळर् वदुबोल्
पीदग आडै मुडिबूण् मुदला
मेदगु पल्गलऩ् अणिन्दु, सोदि
वायवुम् कण्णवुम् सिवप्प, मीदिट्टुप्
पच्चै मेऩि मिगप्प कैप्प
नच्चुविऩैक् कवर्दलै अरविऩमळि येऱि
ऎऱिगडल्नडुवुळ् अऱिदुयिल् अमर्न्दु
सिवऩिय ऩिन्दिरऩ् इवर्मुद लऩैत्तोर्
तॆय्वक् कुऴाङ्गळ् कैदॊऴक् किडन्द
तामरै युन्दित् तऩिप्पॆरु नायग
मूवुल कळन्द सेवडि योये।
मूलम् - DP_२५७८ - ०१
सॆक्कर्मा मुगिलुडुत्तु मिक्क सॆञ्जुडर्प्
परिदिसूडि, अञ्जुडर् मदियम् पूण्डु
पलसुडर् पुऩैन्द पवळच् चॆव्वाय्
तिगऴ्बसुञ् जोदि मरगदक् कुऩ्ऱम्
कडलोऩ् कैमिसैक् कण्वळर् वदुबोल्
पीदग आडै मुडिबूण् मुदला
मेदगु पल्गलऩ् अणिन्दु, सोदि
वायवुम् कण्णवुम् सिवप्प, मीदिट्टुप्
पच्चै मेऩि मिगप्प कैप्प
नच्चुविऩैक् कवर्दलै अरविऩमळि येऱि
ऎऱिगडल्नडुवुळ् अऱिदुयिल् अमर्न्दु
सिवऩिय ऩिन्दिरऩ् इवर्मुद लऩैत्तोर्
तॆय्वक् कुऴाङ्गळ् कैदॊऴक् किडन्द
तामरै युन्दित् तऩिप्पॆरु नायग
मूवुल कळन्द सेवडि योये।
Hart - DP_२५७८
O lord, with red garments,
your crown is the sun that spreads bright rays
and the beautiful moon floats above your head:
Your mouth is as lovely as coral
and you shine like a light and an emerald hill:
You are adorned with golden clothes
and many precious ornaments
and your mouth and eyes shine,
adding to the luster of your dark body:
You rest on thousand-headed Adisesha
in the middle of ocean with rolling waves
as Shiva, Nānmuhan who stays on a lotus on your navel, Indra
and all the crowd of gods worship you:
O lord, you measured all the three worlds
with your divine feet:
प्रतिपदार्थः (UV) - DP_२५७८
सॆक्कर् मा = सिवन्द पॆरिय; मुगिल् उडुत्तु = मेगत्तै आडैयाग कट्टि; मिक्क सॆञ् जुडर् = मिगच् चिवन्द किरणङ्गळैयुडैय; परिदि सूडि = सूरियऩै तलैयिल् तरित्तु; अम् सुडर् = अऴगिय किरणङ्गळैयुडैय; मदियम् पूण्डु = सन्दिरऩै अणिन्दु; पल सुडर् = नक्षत्तिरङ्गळागिय इवैगळैयुम्; पुऩैन्द = तरित्तुळ्ळ; पवळ = पवऴङ्गळ् पोऩ्ऱ; सॆव्वाय् = सिवन्द वायैयुडैयदुम्; तिगऴ् पसुञ् जोदि = पसुमैयाऩ निऱत्तैयुडैयदुमाऩ; मरदगक् कुऩ्ऱम् = मरगद मलैयाऩदु; कडलोऩ् = कडल् अरसऩाऩ; कैम्मिसै = वरुणऩिऩ् अलैगळागिऱ कैयिऩ् मेल्; कण्वळर्वदु पोल = सयऩित्तिरुप्पदु पोल्; पीदग आडै = पीदाम्बर आडै; मुडि पूण् मुदला = किरीडम् कण्डि मुदलाऩ; मेदगु = सिऱन्द; पल् कलऩ् अणिन्दु = पल आबरणङ्गळै अणिन्दु; सोदि वायवुम् = ऒळियुळ्ळ पवळम् पोऩ्ऱ वायुम्; कण्णवुम् सिवप्प = कण्गळुम् सिवन्दिरुक्कुम्बडि; पच्चै मेऩि = पच्चै निऱमुडैय तिरुमेऩि; मीदिट्टुप् मिग = मऱ्ऱ ऒळिगळैविड मेलोङ्गि; पगैप्प मऱ्ऱ = पोट्टियिल् वॆऱ्ऱि कॊण्डु; ऎऱि कडल् = अलैगळैयुडैय कडलिऩ्; नडुवुळ् = नडुविल्; नच्चु विऩै = विषत्तॊऴिलैयुडैय; कवर्दलै = कविऴ्न्द तलैयैयुडैय; अरविऩ् = आदिशेषऩाऩ; अमळि एऱि = पडुक्कैयिल् एऱि; अऱिदुयिल् = योगनित्तिरैयिल्; अमर्न्दु = अमर्न्दु; सिवऩ् अयऩ् इन्दिरऩ् = सिवऩ् पिरमऩ् इन्दिरऩ्; इवर् मुदल् अऩैत्तोर् = आगिय ऎल्ला; तॆय्वक् कुऴाङ्गळ् = तेवर्गळिऩ् कूट्टङ्गळुम्; कैदॊऴ = कै कूप्पि वणङ्गुम्बडि; किडन्द = इरुन्दवऩुम्; तामरै उन्दि = नाबी कमलत्तैयुडैयवऩुम्; तऩिप् पॆरु = तऩिप् पॆरुम्; नायग = नायगऩाऩ पॆरुमाऩे!; मूवुलगु अळन्द = मूऩ्ऱु उलगङ्गळैयुम् अळन्द; सेवडि योये! = तिरुवडिगळैयुडैयवऩे!
गरणि-प्रतिपदार्थः - DP_२५७८ - ०१
शॆक्कर् = सञ्जॆगॆम्पाद, मा = बलुदॊड्ड, मुहिल् = मोडवन्नु, उडुत्तु = उट्टुकॊण्डु, मिक्क =बहळ, शॆम् शुडर् = कॆम्पुतेजस्सन्नुळ्ळ सूर्यन, परिदि = परिवे षवन्नु (सुत्तलिरुव विशिष्टवाद बॆळकन्नु) शूडि = मुड्दु (शिखरदल्लि धरिसि) अम् शुडर् = सॊबगिन तेजस्सिन, मदियम् = चन्द्रनन्नु, पूण्डु = (आभरणदन्तॆ) धरिसि, पलशुडर् = हलवारु ज्योति(नक्षत्र)गळन्नु, पुनैन्दु = अलङ्करिसिकॊण्डु, पवळम् = हवळदन्तॆ, शॆम् वाय् = चॆन्दुटिगळ, मरतहम् कुन्ऱम् = मरकतरत्नद पर्वतवु. कडलोन् = समुद्रराजन, कैमिशै = कैगळल्लि (तोळिनल्लि), कण् वळर् वदु पोल् = पवडिसिरुव हाऎ, पीतह = हळदिय, आडै = वस्त्रवन्नू (पीताम्बरवन्नू), मुडिपूण् = किरीट, मुदला = मॊदलाद, मेदहु = बलुश्रेष्ठवाद, पल् = हलवारु, कलन् अणिन्दु = आभरणगळन्नु धरिसि, शोदि = बॆळगुव, वाय् अवुम् = तुटिगळन्नू, कण् अवुम् = कण्णुगळन्नू, शिवप्प = कॆम्पगू, (कॆम्पागिरलु), मीदिट्टु = मेलॆ जोडिसिरुव, पच्चैमेनि = पच्चॆय बण्नदिन्द शोभिसुव देह(कान्ति)वु, मिह = बहुवागि, पहैप्प = वैविध्यमयवागि, नच्चु = विषद(नञ्जिन), विनै = कार्यवन्नु माडुव, कवर् तलै = हरडिरुव तलॆयन्नुळ्ळ, अरवु = सर्पद, इन् = इनिदाद (सुखकरवाद), अमळि = हासुगॆयन्नु एऱि = हत्ति, ऎऱिकडल् = अलॆगळिन्द तुम्बिद कडलिन, नडुवुळ् = नडुवॆ, अऱितुयिल् = योगनिद्दॆयन्नु, अमर्न्दु = हिडिदु, शिवन् = शिवनू, अयन् = चतुर्मुखनू (अजनू), इन्दिरन् = देवेन्द्रनू, इवर् मुदल् = इवरे मॊदलागि, अनित्तोर् = ऎल्लरू, दॆय्व कुऴाङ्गळ् = देवतॆगळ कूटगळू,कैतॊऴि = कैमुगियलु, किडन्द = पवडिसिरुव, तामरै उन्दि = तावरॆहूवन्नु हॊक्कुळल्लि उळ्ळ, तनि = विशिष्ठनाद, पॆरुनायह = सर्वेश्वरने, मू उलहु = मूरुलोकगळन्नु, अळन्द = अळॆदुकॊण्ड, शे अडियोये= कोमलवाद (सुन्दरवाद) तिरुवडिगळुळ्ळवने.
गरणि-गद्यानुवादः - DP_२५७८ - ०१
सञ्जॆगॆम्पिन बलु दॊड्ड मुगिलन्नुट्टु, बहळ कॆम्पुतेजस्सन्नुळ्ल सूर्यन सुत्तलिरुव विशिष्टवाद बॆळकन्नु शिखरदल्लि धरिसि, सॊबगिन तेजस्सिन चन्द्रनन्नु आभरणदन्तॆ धरिसि, हलवारु ज्योति(नक्षत्र)गळन्नु अलङ्करिसिकॊण्डु, हवळदन्तॆ चॆन्दुटिगळन्नुळ्ळ, मरकतरत्नद पर्वतवु समुद्रराजन कैगळल्लि पवडिसिरुव हागॆ, पीताम्बरवन्नुट्टु, किरीटवे मॊदलाद बहुश्रेष्ठवाद हलवारु आभरणगळन्नु धरिसि, बॆळगुव (कॆम्पगिरुव) तुटिगळन्नू कण्णुगळन्नू जोडिसिरुव पच्चॆबण्णदिन्द शोभिसुव देहवु अत्यन्त वैविध्यमयवागियू, विषद कॆलसद हरडिरुव तलॆयन्नुळ्ळ सर्पद सुखकरवाद हासुगॆयल्लि अलॆगळिन्द तुम्बिद कडलिन नडुवॆ योगनिद्दॆयन्नु हिडिदु, शिवनू, ब्रह्मनू (अजनू), देवेन्द्रनू, इवरे मॊदलाद ऎल्ल देवतॆगळ कूटगळू कैमुगियुवन्तॆ, पवडिसिरुव पद्मनाभनाद अतिश्रेष्ठनाद सर्वेश्वरने, मूरु लोकगळन्नू अळॆदुकॊण्ड कोमलवाद (सुन्दरवाद) तिरुवडिगळुळ्ळवने!
गरणि-विस्तारः - DP_२५७८ - ०१
सर्वेश्वरन दिव्यमङ्गळ स्वरूपवन्नु – ऎन्दरॆ, भगवन्तन साकार स्वरूपवन्नु – इल्लि आळ्वाररु विवरिसतॊडगिद्दारॆ. यावुदक्कू साटियिल्लद, ऎल्ल बगॆयल्लू सर्वश्रेष्ठनू, परमसुन्दरनू आद भगवन्तनन्नु नम्मन्थ सामान्य जनरिगॆ विवरिसि हेळुवुदादरू हेगॆ? नम्म अनुभवदल्लिये इरुव यावुदादरॊन्दु अपरूपवाद वस्तुवन्नु ऎत्तिकॊण्डु, अदर सॊबगन्नु ऊहॆयिन्द अनेकपट्टु हॆच्चिसिकॊण्डु, आ मूलक भगवन्तनन्नु अरियबहुदाद मार्गवन्नु इल्लि अनुसरिसलागिदॆ.
भगवन्तन ऒन्दॊन्दु अवयववन्नू, हीगॆ, बेरॆबेरॆ वस्तुगळॊडनॆ होलिसि, वर्णिसि हेळबहुदागिरुवाग, अवनन्नु परिपूर्णवागि वर्णिसि तिळियुवुदादरू साध्यवे? इदक्कागि, इल्लि आळ्वाररु ऒन्दु दीर्घवाद उपमानवन्नु बळसिकॊण्डिद्दारॆ. इतिहास, पुराणादि महाकाव्यगळल्लि बळसुव काव्योपमानगळ हागॆये इल्लिरुव उपमान. सामान्य उपमानदन्तल्लदॆ, इदर ऎरडु भागगळू बॆळॆयुत्ता होगुत्तवॆ. ऎरडु भागगळिगू निखरवाद होलिकॆ कॆलवॊम्मॆ कण्डु बरदिरबहुदु. अवु हागॆ अळ्ळकवागिये जोडणॆयागिरबहुदु.
इल्लि बळसिरुव काव्योपमानद वैशिष्ट्यवन्नु नोडोण. उपमानद पूर्वभागदल्लिरुवुदु; ऒन्दु दॊड्डबॆट्ट. (अदन्नु अस्ताचल ऎन्नबहुदेनो!) अदु बलु दूरदल्लिदॆ. सूर्यनु अदर हिन्दॆ मरॆयागुवुदरल्लिद्दानॆ. सूर्यन हॊम्बॆळकु अदन्नू अदर सुत्तलूइरुव मोडगळन्नू सञ्जॆगॆम्पिन सुन्दरवाद बण्णदिन्द हॊळॆयिसुत्तदॆ. सूर्यनु तन्न तेजस्सन्नु अदर शिखरदल्लि हरडि हॊळॆयुत्तिद्दानॆ. कॆम्बण्णद सीरॆयन्नुट्टु मरकतरत्नद हागॆ आ बॆट्ट आकर्षकवागि कङ्गॊळिसुत्तदॆ. चन्द्रनू तारॆगळु आ बळिक बॆळगुत्ता बॆट्टक्कॆ बगॆबगॆय आभरणगळनन्नु जोडिसिदन्तॆ कङ्गॊळिसुत्तवॆ. सञ्जॆय कॆम्बण्णवे शिखरवन्नु चॆन्दुटिगळन्तॆ माडिदॆ. आ बॆट्टद मुन्दुगडॆयल्लि अलॆगळिन्द तुम्बिरुव बलु विस्तारवाद सागरविदॆ. आ सागरदल्लि शान्तवागि आ बॆट्ट मलगिरुवन्तॆ (निद्रिसुत्तिरुवन्तॆ) शोभिसुत्तदॆ. इदॆल्ल उपमानद मॊदलभाग.
उपमानद उत्तरभागदल्लि (कडॆयभागदल्लि) सर्वेश्वरनाद भगवन्तन साटियिल्लद रूपद विवरणॆ कण्डु बरुत्तदॆ. भगवन्तन देह ऒन्दु दॊड्ड पच्चॆय बॆट्टवे. अवनु हॊळॆहॊळॆयुव पीताम्बरवन्नु उट्टिद्दानॆ. अवन तुटिगळु कॆम्पगॆ आकर्षकवागिवॆ. मैमेलॆ नानाबगॆय रत्नाभरणगळ अलङ्कार. अलॆगळिन्द तुम्बिद पाल्गडलल्लि, हॆडॆगळन्नु बिच्चि कॊडॆयन्तॆ हिडिदिरुव शेषन हासुगॆयल्लि स्वामियु पवडिसि, योगनिद्दॆयल्लिद्दानॆ. ब्रह्म, रुद्र, इन्द्र मुन्ताद देवतॆगळॆल्लरू अल्लिगॆ बन्दु, मूरुलोकगळन्नू अळॆदुकॊण्ड अवन पवित्रवाद पादगळन्नु पूजिसुत्तारॆ. अवन नाभियल्लि सुन्दरवाद कमलद हू इदॆ.
ई ऎरडु भागगळन्नू ऒन्दु बगॆयल्लि अळ्ळकवागि कूडिसि, दीर्घवाद रीतियल्लि जोडिसिरुवुदे ई काव्योपमान.
विवरणॆयन्नु नोडिदरॆ महाविष्णुवाद सर्वेश्वरन विभवावतारवन्नु इल्लि हेळलागुत्तिदॆ ऎनिसुत्तदॆ.
०२ उलहुपडाइत्तुण्डवॆन्दै, अऱैकऴल्
विश्वास-प्रस्तुतिः - DP_२५७९ - ०२
उलगुबडैत् तुण्ड ऎन्दै, अऱैगऴल्
सुडर्प्पून् दामरै सूडुदऱ्कु, अवावा
रुयिरुगि युक्क,नेरिय कादल्
अऩ्पि लिऩ्पीऩ् तेऱल्, अमुद
वॆळ्ळत् ताऩाम् सिऱप्पुविट्टु, ऒरुबॊरुट्कु
असैवोर् असैग, तिरुवॊडु मरुविय
इयऱ्कै, मायाप् पॆरुविऱ लुलगम्
मूऩ्ऱि ऩॊडुनल्वीडु पॆऱिऩुम्,
कॊळ्वदॆण्णुमो तॆळ्ळियोर् कुऱिप्पे?
मूलम् - DP_२५७९ - ०२
उलगुबडैत् तुण्ड ऎन्दै, अऱैगऴल्
सुडर्प्पून् दामरै सूडुदऱ्कु, अवावा
रुयिरुगि युक्क,नेरिय कादल्
अऩ्पि लिऩ्पीऩ् तेऱल्, अमुद
वॆळ्ळत् ताऩाम् सिऱप्पुविट्टु, ऒरुबॊरुट्कु
असैवोर् असैग, तिरुवॊडु मरुविय
इयऱ्कै, मायाप् पॆरुविऱ लुलगम्
मूऩ्ऱि ऩॊडुनल्वीडु पॆऱिऩुम्,
कॊळ्वदॆण्णुमो तॆळ्ळियोर् कुऱिप्पे?
Hart - DP_२५७९
You, our father, created the world and swallowed it:
My heart longs to worship your shining lotus feet
ornamented with sounding anklets, melting to receive you:
My love for you flows like sweet nectar:
Some people wish only for material things,
never thinking of being your devotee—
let them do whatever they want:
The nature of this illusionary world is to become rich:
Even if someone gets everything he needs in this world
and excellent moksha, the wise will not want a worldly life:
Their only aim will be to reach your feet:
प्रतिपदार्थः (UV) - DP_२५७९
उलगु = उलगङ्गळै; पडैत्तु = पडैत्तु; उण्ड = पिरळयत्तिल् उण्ड; ऎन्दै = पॆरुमाऩिऩ्; अऱै = सप्तिक्कुम्; कऴल् = तिरुवडिगळ्; सुडर्प् पून् दामरै = ऒळियुळ्ळ तामरैप्पू; सूडुदऱ्कु = अणिवदऱ्कु; अवावु आर् = आसैयुडैय; उयिर् उरुगि उक्क = आत्मावाऩदु उरुगि विऴ; नेरिय कादल् = अदऩाल् उण्डाऩ पक्ति; अऩ्बिल् = पक्तियिऩालुण्डाऩ परम पक्ति; इऩ्बु = इऩिमै; ईऩ् तेऱल् = इवैगळिऩ्; अमुद = अमुदक् कडलिऩ्; वॆळ्ळत्ताऩाम् = वॆळ्ळत्तिल् मूऴ्गि इरुक्कुम्बडियाऩ; सिऱप्पु विट्टु = मेऩ्मैयै विट्टु; ऒरु पॊरुट्टु = कीऴाऩ ऒरु पलऩुक्काग; असैवोर् = अलैगिऩ्ऱवर्गळ्; असैग = अलैयट्टुम्; तिरुवॊडु मरुविय = सॆल्वत्तोडु कूडिय; इयऱ्कै = स्वबावत्तोडुम्; मायाप् पॆरु विऱल् = अऴियाद पॆरुमिडुक्कोडु; उलगम् मूऩ्ऱिऩॊडु = मूऩ्ऱु उलगङ्गळोडु कूड; नल् वीडु पॆऱिऩुम् = मोक्षत्तैप् पॆऱ्ऱालुम्; तॆळ्ळियोर् = तॆळिन्द ञाऩिगळिऩ्; कुऱिप्पे = अबिप्रायम्; कॊळ्वदु = पॆऱ्ऱुक्कॊळ्ळ; ऎण्णुमो? = निऩैक्कुमो?
गरणि-प्रतिपदार्थः - DP_२५७९ - ०२
उलहु = लोकगळन्नु, पडैत्तु = सृष्टिसि, उण्ड = नुङ्गिद, ऎन्दै = सर्वेश्वरन, अऱै = सद्दुमाडुव, कऴल् =आभरणगळ, शुडर् = हॊळॆयुव, सुन्दरवाद, तामरै = कमलगळन्नु, शूडुदऱ् कु = (तलॆयल्लि) मुडियुवुदक्कॆ, अवावु = आशिसुव, आर् उयिर् = तुम्बु जीववु (आत्मवु), उरुहि = कागि, उक्क = कृशिसि, नेरिय = उण्टाद, कादल् = भक्तियॆम्ब, अन्बिल् = आशॆयिन्द, इन् बु = हितवन्नु (आनन्दवन्नु), ईन् = कॊडुव, (उण्टुमाडुव), तेऱल् = मधुवु आद, अमुदम् = अमृत्द, वॆळ्ळत्तान् = प्रवाहदिन्द, आम् = आघुव, शिऱप्पु = हिरिमॆयन्नु, विट्टु =बिट्टु (त्यजिसि), ऒरु पॊरुट्कु = ऒन्दु (कीळाद ऒन्दु) प्रयोजनक्कागि, अशैवोर् = अलॆदाडुववरु, अशैह् = (हागॆये) अलॆदाडुत्तिरलि, तिरुवॊडु = श्रीदेवियॊडनॆ, मरुविय = कूडिरुव, इयऱ् कै= (सहज) स्वभावद, माया = नाशवागद, पॆरु विऱल् = अत्यन्त समर्थवाद, उलहम् = लोकगळु, मून्ऱिनॊडु =मूररॊडनॆयू, (मूरक्किन्तलू), नल् वीडु = उत्तमवाद वासस्थळवन्नु, पॆऱिनुम् = पडॆदरू(पडॆयुवन्तादरू), कॊळ्वदु = अनुसरिसुवुदु (स्वीकरिसुवुदु), ऎण्णुमो = साध्यवो, तॆळ्ळियोर् = तिळिदवर, कुऱिप्पे = गुरिये.
गरणि-गद्यानुवादः - DP_२५७९ - ०२
लोकगळन्नु सृष्टिसुव मत्तु लयगॊळिसुव (उण्णुव) सर्वेश्वरन सद्दु माडुव आभरणगळ हॊळॆयुव सॊबगिन (पाद) कमलगळन्नु तलॆयल्लि मुडियुवुदक्कॆ आशिसुव तुम्बु जीववु (आत्मवु) करगि कृशिसि (बाडि) उण्टाद भक्तियॆम्ब आशॆयिन्द हितवन्नु (आनन्दवन्नु) तरुव मधुवाद अमृतद प्रवाहदिन्द आगुव हिरिमॆयन्नु बिट्टुकॊट्टु, कीळाद (अल्पवाद) ऒन्दु प्रयोजनक्कागि अलॆदाडुववरु हागॆये अलॆदाडुत्तिरलि. श्रीदेवियॊडनॆ कूडिरुव (सकलैश्वर्यदिन्द कूडिरुव), अत्यन्त समर्थवाद, मूरुलोकगळिगिन्तलू उत्तमवाद वासस्थळवन्नु (नॆलॆयनु) पडॆयुवन्तादरू तिळिदवरगुरियन्ने स्वीकरिसुवुदु साध्यवो?
गरणि-विस्तारः - DP_२५७९ - ०२
ई पाशुरवू हिन्दिन पाशुरदन्तॆ तॊडकिनिन्द तुम्बिदॆ. जागरूकतॆयिन्द विषयवन्नु विङ्गडिसिकॊण्डु, सारवन्नु ग्रहिसबेकागिदॆ.
याव बगॆय जीवन श्रेयस्कर? सामान्यगृहस्थजीवनवे? विवेकिय जीवनवे? सामान्यगृहस्थन आशॆ अल्पवादद्दु. प्रापञ्चिक सुखवन्नु पडॆदुकॊळ्ळुव आशॆमात्रवे. विवेकि बल्ल ई प्रापञ्चिक सुखक्षणिकवादद्दु ऎन्दू, शाश्वतानन्दवन्नु कॊडुव गुरियॊन्दिदॆयॆन्दू, अदन्नु साधिसिकॊळ्ळुवुदक्कॆ सतत प्रयत्न नडॆसुवुदे परमश्रेष्ठवॆन्दू, आ गुरियन्नु सेरलुतक्क मार्गवन्ने अवनु अनुसरिसुत्तानॆ. आ मार्ग यावुदु?
हिन्दिन पाशुरदल्लि सर्वेश्वरनाद भगवन्तन नित्यसौन्दर्यस्वरूपवन्नु स्वारस्यपूर्णवागि हेळलायितु. इल्लि आ स्वामिय हिरिमॆयन्नु हेळलागुत्तदॆ. भगवन्तनु सृष्टि, स्थिति, लय कालगळल्लॆल्ला सर्वरक्षकनागिरतक्कवनु. अवनन्नु दृढवागि, भक्तिपूर्वकवागि आश्रयिसुवुदरिन्द, अमरत्ववन्नू, सकलसौभाग्यगळन्नु अनुभविसि आनन्दिसुव श्रेष्ठवाद नॆलॆयन्नू पडॆयबहुदु. अदु हेगॆ?
भगवन्तनल्लि दृढवाद आशॆयन्नु तन्दुकॊळ्ळुवुदु हेगॆ? सर्वसमर्थनू, सर्वरक्षकनू आद अवन साटियिल्लद हिरिमॆयल्लि अचलवाद विश्वासवन्निडुवुदु. दिव्याभरणगळिन्द हॊळॆयुव अवन तिरुवडिगळन्नु तन्न तलॆय मेलॆ ऎडॆबिडदॆ धरिसुव आशॆयन्नु हॆच्चिसिकॊळ्ळुवुदु. अदक्कागि तनु मनगळन्नु सॊरगिसुवुदु. हीगॆ, भक्तियॆम्ब गाढवाद आशॆयन्नु हॆच्चिसिकॊळ्ळुवुदु. अदन्नु बॆळसिकॊळ्ळुत्ता, आ जीवनवन्ने ऎडॆबिडदंऎ सवियुत्ता होगुवुदु. हीगॆ माडुवुदरिन्द बरुव अमरत्वद हिरिमॆयेनॆन्दु अरितुकॊळ्ळुवुदु. हीगॆल्ल योचिसुत्ता इहजीवनवन्नु कळॆयुव ’तिळिदवर’ (ज्ञानिगळ) मार्गदर्शनवन्नू, गुरियन्नू चिन्तिसुत्ता, साधुवागि जीविसुवुदे ऒन्दु दिव्यानुभव. सामान्य गृहस्थन हागॆ हॊट्टॆ, बट्टॆ, अलङ्कार, इन्द्रियसुखगळॆम्ब क्षणिकवाद अल्पफलगळ कडॆगॆ गमनकॊडुवुदक्किन्तलू ऎल्लरू ’तिळिदवर’ गुरियन्नू मार्गवन्नू स्वीकरिसुवुदे युक्तवादद्दु.
०३ कुऱिप्पिल् कॊण्डु
विश्वास-प्रस्तुतिः - DP_२५८० - ०३
कुऱिप्पिल् कॊण्डु नॆऱिप्पड, उलगम्
मूऩ्ऱुडऩ् वणङ्गु तोऩ्ऱुबुगऴ् आणै
मॆय्बॆऱ नडाय तॆय्वम् मूवरिल्
मुदल्व ऩागि, सुडर्विळङ् गगलत्तु
वरैबुरै तिरैबॊर पॆरुवरै वॆरुवर,
उरुमुरल् ऒलिमलि नळिर्गडऱ् पडवर
वरसुडल् तडवरै सुऴऱ्ऱिय, तऩिमात्
तॆय्वत् तडियवर्क् किऩिनाम् आळागवे
इसैयुङ्गॊल्, ऊऴिदो ऱूऴियो वादे?
मूलम् - DP_२५८० - ०३
कुऱिप्पिल् कॊण्डु नॆऱिप्पड, उलगम्
मूऩ्ऱुडऩ् वणङ्गु तोऩ्ऱुबुगऴ् आणै
मॆय्बॆऱ नडाय तॆय्वम् मूवरिल्
मुदल्व ऩागि, सुडर्विळङ् गगलत्तु
वरैबुरै तिरैबॊर पॆरुवरै वॆरुवर,
उरुमुरल् ऒलिमलि नळिर्गडऱ् पडवर
वरसुडल् तडवरै सुऴऱ्ऱिय, तऩिमात्
तॆय्वत् तडियवर्क् किऩिनाम् आळागवे
इसैयुङ्गॊल्, ऊऴिदो ऱूऴियो वादे?
Hart - DP_२५८०
He, the first one of the three gods,
with shining jewels on his chest, rules all the three worlds,
leading them on a good path:
He churned the milky ocean using Mandara mountain
for a churning stick and the snake Vasuki for a rope,
and as the ocean was churned,
it roared with a a loud noise like thunder as its waves rolled:
May we serve the devotees of the matchless god
continuously, eon after eon:
प्रतिपदार्थः (UV) - DP_२५८०
उलगम् मूऩ्ऱु = मूऩ्ऱु उलगङ्गळुम्; नॆऱिप्पड = नल् वऴियिल् सॆल्लुम्बडियाग; कुऱिप्पिल् कॊण्डु = तिरुवुळ्ळम् पऱ्ऱि; उडऩ् = उलगङ्गळ् ऒऩ्ऱुबट्टु; वणङ्गु = वणङ्गुम्; तोऩ्ऱु पुगऴ् = पुगऴैयुडैय पॆरुमाऩ्; आणै मॆय् = तऩ् आणैयै सरिवर; पॆऱ नडाय = नडत्तुबवऩाय्; तॆय्वम् = पिरमऩ् रुत्रऩ् इन्दिरऩ्; मूवरिल् = मूवरिल्; मुदल्वऩ् आगि = मुदल्वऩाय्; सुडर् विळङ्गु = आबरणङ्गळिऩ् ऒळियुळ्ळ; अगलत्तु = मार्बैयुडैयवऩाय्; वरै पुरै तिरै = मलै पोऩ्ऱ अलैगळ्; पॊर पॆरु = मोदुम् पॆरिय; वरै वॆरुवर = मलैगळ् नडुङ्गुम्बडि; उरुम् मुरल् = इडिबोल् ऒलिक्किऩ्ऱ; ऒलि मलि = कोषम् निऱैन्ददुम्; नळिर् कडल् = कुळिर्न्द कडलै; पड अरवु = पडङ्गळैयुडैय सर्प्पमाऩ; अरसु उडल् = वासुगियिऩ् उडलै; तड वरै = मन्दिरमलैयिल्; सुऴऱ्ऱिय = सुऱ्ऱि कडैन्द; तऩिमा = ऒप्पऱ्ऱ तऩित्तलैमैयुडैय; तॆय्वत्तु = ऎम्बॆरुमाऩिऩ्; अडियवर्क्कु = अडियवर्गळुक्कु; इऩि नाम् = इऩि नाङ्गळ्; ऊऴिदोऱु ऊऴि = ऒव्वॊरु कल्पत्तिलुम्; ओवादे = इडैविडादु; आळागवे = कैङ्कर्यम् पण्ण वेण्डुमो?
गरणि-प्रतिपदार्थः - DP_२५८० - ०३
कुऴिप्पिल् कॊण्डु = गुरियागिट्टुकॊण्डु, (सङ्कल्पिसि), नॆऱि पड = सन्मार्गदल्ल् बीळुवुदन्नु, उलहम् = मून्ऱु = मूरुलोकगळू, उडन् = ऒट्टिगॆ, वणङ्गु = ऎरतुवुदरिन्द, तोन्ऱु = तोरुव (कण्डुबरुव), पुहऴ् = कीर्तियुळ्ळवनागि, आणै = (तन्न) आज्ञॆयन्नु, मॆय् पॆऱ = वास्तववागिरुवन्तॆ, (सत्यवागियू, सत्यवागि पडॆयुवन्तॆ), नडाय = नडॆसुववनागि, शॆय् वम् मूवरिल् = मूवरु देवरुगळल्लि, मुदल् वन् आहि = प्रधाननागिरुववनू, शुडर् विळङ्गु = ज्योति बॆळगुव, आहत्तु = ऎदॆयुळ्ळवनू, वरैपुरै = बॆट्टदहागॆ, तिरै = अलॆगळु, पॊरु = नुग्गिबरुव, पॆरुवरि = महत्ताद पर्वतगळू (कुलपर्वतगळू), वॆरुवरै = महत्ताद पर्वतगळू (कुलपर्वतगळू), वॆरुवर = अञ्जुवन्तॆ, उरुम् = सिडिलु, मुरल् = मॊळगुवन्तॆ, ऒलि = शब्ददिन्द, मलि = तुम्बिरुव, नळिर् = तम्पाद, कडल् = कडलल्लि, पडमरवु = हॆडॆय सर्पद, अरशु = आसन (वासुकिय), उडल् = देहवन्नु, तडवरै = बलुदॊड्डपर्वतक्कॆ (मन्दरपर्वतक्कॆ), शुऴट्रिय = सुत्तिदवनाद, तनि = साटियिल्लदवनाद (अद्वितीयनाद), मादॆय् वत्तु = महादेवन (सर्वेश्वरन), अडियवर् क्कु = भक्तरिगॆ, इनि = इन्नु, नाम् = नावु, आळ् आहवे = दासरागिये, इशैक्कूम् कॊल् = हॊन्दिकॊण्डिरुबेको? ऊऴिदोऱुऊऴि = युगयुगगळल्लियू, ओवादे = बिडदन्तॆ.
गरणि-गद्यानुवादः - DP_२५८० - ०३
मूरु लोकगळू सन्मार्गदल्लि नडॆयुवुदन्नु गुरियागिट्टुकॊण्डवनू, (अवु) ऒट्टिगॆ ऎरगुवुदरिन्द कण्डुबरुव कीर्तियुळ्ळवनू, तन्न आज्ञॆयन्नु सत्यवागिरुवन्तॆ (चाचुतप्पदन्तॆ) नडॆसुववनू, मूवरु देवरुगळल्लि प्रधाननागिरुववनू, हॊळॆहॊळॆयुव ऎदॆयुळ्ळवनू, कुलपर्वतगळू नडुगुवन्तॆ बॆट्टदहागॆ अलॆगळु नुग्गि बरुव, सिडिलु मॊळगुवन्तॆ शब्ददिन्द तुम्बिरुव, तम्पाद कडलल्लि हॆडॆय सर्पगळ अरसन देहवन्नु बलुदॊड्ड पर्वतक्कॆ सुत्ति कडॆदवनू, साटियिल्लदवनू, आद, सर्वेश्वरन भक्तरिगॆ इन्नु नावु युगयुगळल्लू बिडदन्तॆ दासरागिये हॊन्दिकॊण्डिरबेको?
गरणि-विस्तारः - DP_२५८० - ०३
भगवद्भक्तियन्नु परिपूर्णवागि पडॆदुकॊळ्ळुवुदक्कॆ यावुदु उपाय? अदर विषयदल्लि ज्ञानवन्नु सम्पादिसिकॊळ्ळुवुदे, अथवा भक्तिभाववन्नु चॆन्नागि अनुभविसि तिळिदवराद भगवद्भक्तर मार्गवन्नु कार्यतः अनुसरिसुवुदे? – ऎम्बुदन्नु हिन्दिन पाशुरदल्लि हेळलायितु.
अदे विषयवन्नु मुन्दुवरिसुत्ता – नावु भक्तर किङ्कररागि ऎष्टुकाल नडॆदुकॊळ्ळुवुदरिन्द नमगॆ भक्तिय फल लभिसुवुदु? युगयुगगळल्लू हीगॆये नडॆदुकॊळ्ळुत्तिरबेके? ऎन्दु प्रश्निसि, हेळलागुत्तदॆ.
भगवन्तन सङ्कल्प ऎष्टु उदात्तवादद्दु! तानु सृष्टिसिद मूरुलोकगळू सन्मार्गदल्लि नडॆयुत्ता, आ मूलक उज्जीवनगॊळ्ळबेकॆम्बुदे अवन सङ्कल्प. आ कारणदिन्दले अवनु मूरुलोकगळन्नू रक्षिसुवुदु. ब्रह्म, विष्णु, रुद्ररॆम्ब मूरु मूर्तिगळल्लि अवने प्रधाननादवनु. अवन आज्ञॆ (कट्टळॆगळु) चाचुतप्पदन्तॆ तन्न सृष्टियन्नु नडॆसतक्कवनु. सर्वैश्वर्यपूर्णवाद वक्षस्थलवुळ्ळवनु. भयङ्करवागि भोर्गरॆयुव पाल्गडलल्लि मन्दरपर्वतवन्निळिसि, वासुकियन्नु अदक्कॆ (हग्गवागि) सुत्ति, देवासुररिन्द कडॆयिसि, अमृतवन्नु पडॆदु, देवतॆगळिगित्तु, अवरन्नु अमररन्नागिसिदनु. अवनु स्वतः परिपूर्णनु. साटियिल्लदवनु. अन्थवन पादसेवकरागिरुववरु, अवनन्ने नम्बि, आश्रयिसि, ऎडॆबिडदन्तॆ अवनन्नु भजिसि पूजिसुववरु. अवर किङ्कररागि, नावु अवर सेवॆमाडुत्ता बरुवुदरिन्द, अवर मार्गवु नमगॆ अरिवागुवुदु. नम्मल्लू भक्ति परिपक्वगॊळ्ळुवुदु. नावू भगवन्तन अनन्यभक्तरागबहुदु.
०४ ऊऴिदोऱाऴि योवादु,
विश्वास-प्रस्तुतिः - DP_२५८१ - ०४
ऊऴिदो ऱूऴि ओवादु वाऴिये।
ऎऩ्ऱु याम्दॊऴ इसैयुङ् गॊल्लो,
यावगै युलगमुम् यावरु मिल्ला,
मेल्वरुम् पॆरुम्बाऴ्क् कालत्तु, इरुम्बॊरुट्
कॆल्ला मरुम्बॆऱल् तऩिवित्तु, ऒरुदाऩ्
आगित् तॆय्व नाऩ्मुगक् कॊऴुमुळै
ईऩ्ऱु, मुक्कण् ईसऩॊडु तेवुबल
_तलिमू वुलगम् विळैत्त उन्दि,
मायक् कडवुळ् मामुद लडिये?
मूलम् - DP_२५८१ - ०४
ऊऴिदो ऱूऴि ओवादु वाऴिये।
ऎऩ्ऱु याम्दॊऴ इसैयुङ् गॊल्लो,
यावगै युलगमुम् यावरु मिल्ला,
मेल्वरुम् पॆरुम्बाऴ्क् कालत्तु, इरुम्बॊरुट्
कॆल्ला मरुम्बॆऱल् तऩिवित्तु, ऒरुदाऩ्
आगित् तॆय्व नाऩ्मुगक् कॊऴुमुळै
ईऩ्ऱु, मुक्कण् ईसऩॊडु तेवुबल
_तलिमू वुलगम् विळैत्त उन्दि,
मायक् कडवुळ् मामुद लडिये?
Hart - DP_२५८१
Will he accept us as his devotees in all the eons
so that we may worship him?
At the time of terrible flood
when there was no world and no people, X
he, the seed from which everything came,
the only god at the end of the eon,
created Nānmuhan from his navel on a lotus,
and Nānmuhan created three-eyed Shiva
and the other gods and all the three worlds:
Let us worship the feet of Māyan:
प्रतिपदार्थः (UV) - DP_२५८१
यावगै उलगमुम् = अऩैत्तु उलगङ्गळुम्; यावरुम् = अऩैत्तु पिराणिगळुम्; इल्ला मेल् वरुम् = इल्लादवाऱु मुऩ्बे कऴिन्दुबोऩ; पॆरुम्बाऴ्क् कालत्तु = मिगवुम् नीण्ड पिरळय कालत्तिल्; इरुम् पॊरुट्कु ऎल्लाम् = ऎण्णऱ्ऱ जीवरासिगळुक्कॆल्लाम्; पॆऱल् अरुम् = अडैवदऱ्कु अरियवऩुम्; तऩि ऒरु वित्तु = ऒप्पऱ्ऱवऩुम् कारणमाऩवऩुम्; ताऩ् आगि = ताऩेयाग निऩ्ऱु; तॆय्व नाऩ्मुग = तॆय्वमाऩ पिरमऩ् ऎऩ्ऩुम्; कॊऴु मुळै = पूर्णमाऩ ऒरु मुळैयै; मुक्कण् = मूऩ्ऱु कण्गळैयुडैय; ईसऩॊडु = रुत्रऩुडऩ्; तेवु पल = पल तेवदैगळैयुम्; ईऩ्ऱु = पडैत्तु; नुदलि = आग इव्वगैयाले; मूवुलगम् = मूऩ्ऱु लोकङ्गळैयुम्; विळैत्त उन्दि = पडैत्त नाबियैयुडैय; मायक् कडवुळ् = आच्चर्यबूदऩाऩ पॆरुमाऩिऩ्; मा मुदल् = मूल कारणमाऩ; अडिये = तिरुवडिगळैये; ऊऴिदोऱु ऊऴि = कालङ्गळ् तोऱुम्; ओवादु वाऴिय = इडैविडामल् वाऴवेण्डुम्; ऎऩ्ऱु याम् तॊऴ = ऎऩ्ऱु नाम् सॊल्लि तुदित्तु; इसैयुङ्गॊल् = वणङ्गुवोम्!
गरणि-प्रतिपदार्थः - DP_२५८१ - ०४
ऊऴिदोऱाऴि =युगयुगगळल्लियू, ओ वादु = ऎडॆबिडदन्तॆ, वाऴिय ऎन्ऱु = बदुकुवन्तागलि ऎन्दु, यान् = नानु, तॊऴ = सेवॆमाडुवन्तॆ, इशैयुम् कॊल् = साध्यवागुवुदो? यावहै उलहमुम् = ऎल्ला विधवाद लोकगळू, यावरुम् = ऎल्ला जीविगळू, इल्ला = इल्लद, मेल् वरुम् = हिन्दॆ कळॆदुहोद (मुन्दॆ बरुव), पॆरुपाऴ् कालत्तु = महाप्रळयकालदल्लि, इरु = इरुव, पॊरुट्कु ऎल्लाम् = (आत्म)वस्तुगळिगॆल्ला, अरु = कारण्वागि, पॆऱल् = सृष्टिगॆ, तनिवित्तु = ऒण्टिबीज, ऒरु = साटियिल्लद, तान् आहि = ताने आगि, शॆय् वम् = दैवनाद, नान् मुहन् = चतुर्मुखनॆम्ब, कॊऴु = बलिष्ठवाद, मुळै = मॊळकॆयन्नु, ईन्ऱु= पडॆदु, मुख्खन् ईशनॊडु = मुक्कण्णनॆम्ब ईशनॊडनॆ, तेवु = देवतॆगळन्नु, पल = अनेकरन्नु, नुदलि = पडॆदु, मा उलहम् = मूरुलोकगळन्नू, विळैत्त = बॆळॆसिद, उन्दि = नाभियुळ्ळ, मायमा = आश्चर्यकारकनाद, कडवुळ् = भगवन्तन, मा = दिव्यसुन्दरवाद, मुदल् = परमश्रेष्ठवाद, अडिये = तिरुवडियन्ने.
गरणि-गद्यानुवादः - DP_२५८१ - ०४
ऎल्ला विधवाद लोकगळू, ऎल्ला जीविगळु इल्लद, हिन्दॆ कळॆदुहोद (मुन्दॆबरुव) महाप्रळयकालदल्लि इरुव आत्मवस्तुगळिगॆल्ला कारणवागि, सृष्टिगॆ साटियिल्ल्द ऒण्टि बीज ताने आगि, दैवनाद नाल्मुखनॆम्ब बलिष्ठवाद मॊळकॆयन्नु पडॆदु, मुक्कण्णनॆम्ब ईशनॊडनॆ अनेकानेक देवतॆगळन्नु पडॆदु, मूरुलोकगळन्नू बॆळॆसिद नाभियुळ्ळ आश्चर्यकारकनाद भगवन्तन दिव्यसुन्दरवाद परमश्रेष्ठवाद तिरुवडियन्ने युगयुगगळल्लियू ऎडॆबिडदन्तॆ बाळुवन्तागलि ऎन्दु नानु सेवॆमाडुवुदक्कॆ साध्यवागुवुदो?
गरणि-विस्तारः - DP_२५८१ - ०४
यावुदु परमश्रेष्ठवाद गुरि? हुट्टु-सावुगळ सुळियल्लि सिक्किबिद्दु, जरॆ, व्याधि, दुःख, सङ्कटगळन्नु अनुभविसुत्तले इरुवुदे? अथवा भगवन्तन अडिदावरॆगळन्नाश्रयिसि, हुट्टिनिन्द मुक्तनागि, भगवन्तनन्नु सेरि, अल्लि अवन नित्यकिङ्करनागि बाळुवुदे? इदक्कॆ उत्तरवागिदॆ ई पाशुर.
हिन्दॆ ऒन्दु महाप्रळय बन्तु. आग सर्वनाशवायितु. ऎल्लवू अळिदवु. आ जीविगळल्लॆल्ला नॆलसिद्द आत्मवस्तुगळिगॆ ऎडॆकॊडुवुदक्कागि, सर्वेश्वरनाद भगवन्तने अतपरूपवाद, ऒण्टियाद, बीजवाद तन्न नाभियिन्दले नाल्मुखनन्नु सृष्टिसिद. अवन मूलक मुक्कण्णने मुन्ताद समस्तदेवतॆगळन्नू पडॆद. आ मूलक मूरुलोकगळन्नू बॆळॆसिद. हीगॆये ऒन्दॊन्दु महाप्रळय बन्दाग अत्याश्चर्यकरवागि, भगवन्तनु ऎल्ल सृष्टियन्नू नडॆसुत्तानॆ. ऎल्लवन्नू रक्षिसुत्तानॆ.
आळ्वाररु हेळुत्तारॆ- साटियिल्लद आ सर्वेश्वरन दिव्यसुन्दरवू परमपवित्रवू श्रेष्ठवू आद तिरुवडिगळन्नु नानु ऎडॆबिडदन्तॆ ऎल्लकालदल्लू सेवॆमाडुत्ता बाळुव भाग्य ननगॆ लभिसुवुदे?
“नानु”, ऎन्दरॆ, प्रतियॊब्ब जीवियू. ई आशय ऎल्ला जीविगळिगू अन्वयिसुत्तदॆ. प्रतिजीविय उज्जीवनद गुरिये इदु!
०५ मामुदलडिप्पोदॊन्ऱु कविऴ्
विश्वास-प्रस्तुतिः - DP_२५८२ - ०५
मामुदल् अडिप्पो तॊऩ्ऱुगविऴ्त् तलर्त्ति,
मण्मुऴुदुम् अगप्पडुत्तु, ऒण्सुडर् अडिप्पोदु
ऒऩ्ऱुविण् सॆलीइ, नाऩ्मुगप् पुत्तेळ्
नाडुवियन् दुवप्प, वाऩवर् मुऱैमुऱै
वऴिबड नॆऱीइ, तामरैक् काडु
मलर्क्कण् णोडु कऩिवा युडैयदु
माय्इरु नायिऱा यिरम्मलर्न् दऩ्ऩ
कऱ्पगक् कावु पऱ्पल वऩ्ऩ
मुडिदो ळायिरम् तऴैत्त
नॆडियोय्क् कल्लदुम् अडियदो वुलगे?
मूलम् - DP_२५८२ - ०५
मामुदल् अडिप्पो तॊऩ्ऱुगविऴ्त् तलर्त्ति,
मण्मुऴुदुम् अगप्पडुत्तु, ऒण्सुडर् अडिप्पोदु
ऒऩ्ऱुविण् सॆलीइ, नाऩ्मुगप् पुत्तेळ्
नाडुवियन् दुवप्प, वाऩवर् मुऱैमुऱै
वऴिबड नॆऱीइ, तामरैक् काडु
मलर्क्कण् णोडु कऩिवा युडैयदु
माय्इरु नायिऱा यिरम्मलर्न् दऩ्ऩ
कऱ्पगक् कावु पऱ्पल वऩ्ऩ
मुडिदो ळायिरम् तऴैत्त
नॆडियोय्क् कल्लदुम् अडियदो वुलगे?
Hart - DP_२५८२
Your eyes are like lotuses blooming in a forest,
your mouth is as sweet as a fruit,
your feet are like a thousand suns shining together
and your thousand divine arms
are like many flourishing forests of the karpaga garden:
When you put one foot on the earth and measured the whole world
and raised your other shining lotus foot to the sky and measured it,
the world created by Nānmuhan was amazed and pleased
and the gods in the sky performed their worship:
O Thirumāl! Can anyone measure the world
with their feet like this except you ?
प्रतिपदार्थः (UV) - DP_२५८२
मा मुदल् = मूल कारणमाऩ; पोदु = तामरै पोऩ्ऱ; अडि ऒऩ्ऱु = ऒरु तिरुवडियै; कविऴ्त्तु अलर्त्ति = कविऴ्त्तुप् परप्पि; मण् मुऴुदुम् = पूमिप्परप्पै ऎल्लाम्; अगप्पडुत्तु = कैप्पऱ्ऱियुम्; ऒण् सुडर् = अऴगिय ऒळिमयमाऩ; पोदु = मलर् पोऩ्ऱ; ऒऩ्ऱु अडि = मऱ्ऱॊरु तिरुवडियै; नाऩ्मुगप् पुत्तेळ् = पिरमऩागिय तेवदैयिऩ्; नाडु = लोकमाऩदु; वियन्दु उवप्प = अदिसयप्पट्टु मगिऴवुम्; वाऩवर् नॆऱी इ = मऱ्ऱुमुळ्ळ तेवदैगळ्; मुऱै मुऱै = सास्तिर विधिप्पडि; वऴिबड = वणङ्गुम्बडियागवुम्; विण् सॆली इ = आगासत्तिल् सॆलुत्तियुम्; तामरैक् काडु = तामरैप् पूक्कळ् निऱैन्द काडु; मलर् = मलर्न्ददु पोऩ्ऱ; कण्णॊडु = कण्गळैयुम्; कऩि वाय् = पऴम् पोऩ्ऱ सिवन्द अदरत्तै; उडैयदुम् आय् = उडैयवऩायुम्; इरु आयिरम् नायिऱु = आयिरम् सूर्यर्गळ् सेर्न्दु; मलर्न्दऩ्ऩ = उदित्ताऱ्पोऩ्ऱ; मुडि = किरीडमुडैयवऩुम्; पऱ्पल = पलवगैप्पट्ट; कऱ्पग = कऱ्पग; कावु अऩ्ऩ = सोलैगळ् पोल्; तऴैत्त = ओङ्गि वळर्न्दुळ्ळ; तोळ् = तोळ्गळ्; आयिरम् = आयिरङ्गळ् उडैयवरुम्; नॆडियोय्क्कु = परम पुरुषऩाऩ उऩ्ऩैत् तविर; अल्लदु = वेऱु यारुक्कु; अडियदो = अडिमैप्पडक् कूडियदु; उलगे = इन्द उलगम्
गरणि-प्रतिपदार्थः - DP_२५८२ - ०५
मा = बलुदॊड्ड, मुदल् अडि पोदु = मॊदल तिरुवडि ऎम्ब पुष्प, ऒन्ऱु = ऒन्दन्नु, कविऴ् त्तु = प्रसरिसि, मण् मुऴुदुम् = भूमण्डलवन्नॆल्ला, अहप्पडुत्तु = स्वाधीनपडिसिकॊण्डु, ऒण् = सुन्दरवाद, शुडर् = तेजस्सिनिन्द कूडिद, अडि पोदु = तिरुवडिपुष्प, ऒन्ऱु = मत्तॊन्दन्नु, नान् मुहन् = नाल्मुखन, पुत्तोळ् = पवित्रवाड (देवतॆगळ), नाडु = लोकवु, वियन्दु= आश्चर्यपडुवन्तॆयू, उवप्प = आनन्दिसुवन्तॆयू, वानवर् = देवतॆगळु, मुऱै मुऱै = शास्त्रगळ रीतियल्लि विधिवत्तागि, (शास्त्रोक्तवागि), वऴिपड = पूजिसुवन्तॆयू, विण् = आकाशक्कॆ, शॆलीइ = एरिसि, (कळुहिसि), निऱे इ = निल्लिसि, तामरैक्कादु = तावरॆय दण्टिन, मलर् = हूविनन्तॆ इरुव, कण्णॊडु = कण्णुगळन्नू, कनिवाय् = (तॊण्डॆ) हण्णिनन्तॆ तुटिगळन्नू, उडैयदुम् आय् = उळ्ळवनागि, इरु = बलुदॊड्ड, नायिऱु = सूर्यरु, आयिरम् = साविर, मलर्न्दन्न = उदयिसिदन्तॆ, मुडि = किरीटवन्नू (तलॆयन्नू) (उळ्ळवनागि), पल् पल = अनेकानेक, कऱ् पहम् = कल्पवृक्षगळ, कावुअन्न = काडुगळन्तॆ, तोळ् आयिरम् = साविरतोळुगळन्नु, तवैत्त = पडॆदवनाद, नॆडियोय् क्कू = सर्वेश्वरनिगॆ (सर्वेश्वरनाद निनगॆ), अल्लदु = अल्लदॆ, अडियदो = सेवॆमाडदो, उलहे = लोकवे?
गरणि-गद्यानुवादः - DP_२५८२ - ०५
बलुदॊड्ड मॊदलनॆय पादपुष्पवॊन्दन्नु प्रसरिसि, भूमण्डलवन्नॆल्ला स्वाधीनपडिसिकॊण्डु, अति दिव्यवाद तेजस्सिनिन्द कूडिद मत्तॊन्दु पादपुष्पवन्नु नाल्मुखन मत्तु देवतॆगळ पवित्रवाद नादु (लोक) आश्चर्यपडुवन्तॆयू, आनन्दिसुवन्तॆयू, देवतॆगळु विधिवत्तागि पूजिसुवन्तॆयू आकाशक्कॆ एरिसि, निल्लिसि, तावरॆयदण्टिन हूविनन्तिरुव कण्णुगळन्नू, तॊण्डेहण्णिनन्तिरुव तुटिगळन्नू उळ्ळवनागि, बलुदॊड्ड साविरसूर्यरु उदयिसिदन्तॆ किरीट(त्तलॆ)वन्नुळ्ळवनागि, अनेकानेक कल्पवृक्षगळ काडुगळन्तॆ साविरतोळुगळन्नू पडॆदवनाद सर्वेश्वरनाद निनगल्लदॆ लोकवे (बेरॊब्बनिगॆ) सेवॆ माडुवुदे?
गरणि-विस्तारः - DP_२५८२ - ०५
भगवन्तन त्रिविक्रमावतारवन्नु ऎष्टॆष्टु बगॆयल्लि वर्णिसि हेळिदरू, आळ्वाररिगॆ तृप्तियागुवुदिल्लवो ऎन्तॊ! ई पाशुरवू सह आ दिव्याद्भुत अवतारद वर्णनॆनॆये मीसलु?
आळ्वाररु हेळुत्तारॆ- भगवन्त, नीनु महाद्भुतकारियाद त्रिविक्रमने! निन्न आ अद्वितीयवाद सॊबगन्नू, निन्न सर्वव्यापकत्ववन्नू कण्डुकॊण्डवरु निनगल्लदॆ बेरॊब्बरिगॆ सेवॆ माड्बयसुवरे? ऎल्ला लोकगळू निनगेये ऎल्ला बगॆय सेवॆयन्नू माडुत्तारॆ खण्डित.
०६ ओओ उलहिनदियल्वे,
विश्वास-प्रस्तुतिः - DP_२५८३ - ०६
ओओ। उलगिऩ तियल्वे ईऩ्ऱो ळिरुक्क
मणैनी राट्टि, पडैत्तिडन् दुण्डुमिऴ्न्
दळन्दु, तेर्न्दुल कळिक्कुम् मुदऱ्पॆरुङ्
गडवुळ् निऱ्प पुडैप्पल ताऩऱि
तॆय्वम् पेणुदल्, तऩादु
पुल्लऱि वाण्मै पॊरुन्दक् काट्टि,
कॊल्वऩ मुदला अल्लऩ मुयलुम्,
इऩैय सॆय्गै यिऩ्पु तुऩ्पळि
तॊऩ्मा मायप् पिऱवियुळ् नीङ्गा
पऩ्मा मायत् तऴुन्दुमा नळिर्न्दे।
मूलम् - DP_२५८३ - ०६
ओओ। उलगिऩ तियल्वे ईऩ्ऱो ळिरुक्क
मणैनी राट्टि, पडैत्तिडन् दुण्डुमिऴ्न्
दळन्दु, तेर्न्दुल कळिक्कुम् मुदऱ्पॆरुङ्
गडवुळ् निऱ्प पुडैप्पल ताऩऱि
तॆय्वम् पेणुदल्, तऩादु
पुल्लऱि वाण्मै पॊरुन्दक् काट्टि,
कॊल्वऩ मुदला अल्लऩ मुयलुम्,
इऩैय सॆय्गै यिऩ्पु तुऩ्पळि
तॊऩ्मा मायप् पिऱवियुळ् नीङ्गा
पऩ्मा मायत् तऴुन्दुमा नळिर्न्दे।
Hart - DP_२५८३
Is this the nature of this world?
Some ignorant people worship small gods
and it is if they were worshiping a wooden plank
when they have a mother who gave birth to them:
When they have their own ancient first god
who created, split open, and measured the earth,
giving them his grace,
they do not worship him but they worship small gods
thinking that they are the real gods:
They offer them meat and then eat it
and do many wrong things,
worshiping in a way that will give them only sorrow:
As they enjoy their lives,
they are involved in the illusions of this world,
only to be born again and suffer again in life:
प्रतिपदार्थः (UV) - DP_२५८३
उलगु पडैत्तु = उलगङ्गळैप् पडैत्तुम्; इडन्दु = वरागमाग पूमियै कुत्ति ऎडुत्तुम्; उण्डु उमिऴ्न्दु = पिरळयत्तिल् उण्डु उमिऴ्न्दुम्; अळन्दु = तिरुविक्किरमऩाय् अळन्दु; तेर्न्दु = सिन्दित्तु; अळिक्कुम् = काप्पाऱ्ऱुम्; मुदऱ् पॆरुम् = आदि कारणऩुम् नारायणऩुमाऩ; कडवुळ् निऱ्प = कडवुळाग ऎम्बॆरुमाऩ् इरुक्क; पुडैप् पल = अवऩै विट्टु पलवगैप्पट्ट; ताऩ् अऱि = ताऩ् अऱिन्द; तॆय्वम् पेणुदल् = सिल तॆय्वङ्गळै आदरिप्पदु; तऩादु पुल्लऱिवु = तऩ्ऩुडैय कीऴाऩ पुत्तियै; आण्मै पॊरुन्द = पॆरियवर्गळुक्कु; काट्टि = विळङ्गक् काण्बित्तु; ईऩ्ऱोळ् इरुक्क = पॆऱ्ऱ ताय् इरुक्कुम् पोदु; मणै = अऱिवऱ्ऱदॊरु मणैक्कु; नीराट्टि = नीराट्टुवदु पोल् इरुक्किऱदु; सॆय्गै = अत्तेवदैगळिऩ् सॆय्गैगळ्; कॊल्वऩ मुदला = कॊऩ्ऱु पलियिडुम् ताऴ्न्द; अल्लऩ मुयलुम् = सॆयल्गळिल् ईडुबडुबवर्गळुक्कु; इऩैय अळि = अत्तेवदैगळ् अळिक्कुम् पलमाऩदु; तुऩ्बु इऩ्बु = तुक्कत्तुडऩ् कूडिय सुगमागुम्; तॊल् मा माय = अनादियाऩ पॆरिय आच्चर्यमाऩ; पिऱवियुळ् = तॊऩ्मैयाऩ पिऱवियिल् मूऴ्गि; नीङ्गा पल् मा मायत्तु = नीङ्गाद मायत्तिल्; नळिर्न्दे! अऴुन्दुमा = आऴ्त्ति अऴुन्दुवदे इच्चॆयल्; उलगिऩदु = अन्दो इदु ताऩ् उलग; इयल्वे! ओ ओ! = इयल्बो?
गरणि-प्रतिपदार्थः - DP_२५८३ - ०६
ओओ = अय्यो, उलहिनदु = लोकद, इयल्वे =स्वभाववे,ईन्ऱोळ् = हडॆदवळु, इरुक्क = इरलागि, मणै = (अवळु कुळितुकॊळ्ळुव) मणॆगॆ, नीराट्टि = स्नानमाडिसि (उपचारगळन्नु माडि), पडैत्तु = लोकगळन्नु पडॆदु (सृष्टिसि), इडर्न्दु = उद्धरिसि, उण्डु = उण्डु, उमिळ्न्दु = उगुळि (मत्तॆ हॊरहाकि), अळन्दु = (अदन्नु) अळॆदुकॊण्डु, तेर्न्दु = अरितुकॊण्डु, अळिक्कुम् = रक्षिसुव, मुदल् = आदिकारणनाद, पॆरु = परात्परनाद (अतिश्रेष्ठनाद), कडवुळ् = भगवन्तनु, निऱ् प = इरलागि, पुडै= याव मूलॆयल्लोइरुव, पल = हलवारु, तान् अऱि = तानु अरितुकॊळ्ळबहुदाद, तॆय् वम् = दैववन्नु, पेणुदल् = आराधिसुवुदू, तनदु = तन्न, पुल् अऱिवाण्मै = अल्पज्ञानवन्नु पॊरुन्द = हॊन्दिकॊळ्ळुवुदन्नु, काट्टि= तोरिसि, कॊल् वन = कॊल्लुविकॆ (बलिकॊडुविकॆ), मुदला = मॊदलाद, अल्लन = अल्लद (माडबारद), मुयलुम् = प्रयत्नगळन्नू, इनैय शॆय् है = इन्थ कॆलसगळन्नू (माडि), इन्बु तुन्बु = हितवॆन्नुव सङ्कटवन्नु, अळि = कॊडुव, शॊल् = पुरातनवाद, मा = महत्ताद, मायम् = वञ्चनॆय, पिऱवियुळ् = हुट्टिनल्लि, नीङ्गा = ऎन्दॆन्दिगू नीगदन्तॆ (बिडुगडॆयागदन्तॆ), पल् = हलवारु (अनेकानेक), मा = विचित्रवाद, मायत्तु = मायजालदल्लि, अमिन्दुम् = मुळुगुत्तारॆ, आ = आहा,(अय्यो), नळिर्न्दे = व्यर्थवागिये (निरर्थकवागिये),
गरणि-गद्यानुवादः - DP_२५८३ - ०६
अय्यो, लोकद स्वभाववे! हडॆदवळु इरलागि, (अवळु उपयोगिसुव) मणॆगॆस्नानमाडिसु (उपचारगळन्नु माडु)त्तारॆ. लोकगळन्नु पडॆदु (सृष्टिसि), उद्धरिसि, उण्डु, मत्तॆ सृष्टिसि, अदन्नळॆदुकॊण्डु, अरितु, रक्षिसुव आदिकारणनू परमश्रेष्ठनू आद भगवन्तनिरलागि, यावुदो मूलॆय दैववन्नु आराधिसुवुदू, तन्न अल्पमतिगॆ हॊन्दिकॊळ्ळुवुदन्नु तोरिसि, बलिकॊडुविकॆ मॊदलाद माडबारद प्रयत्न (कार्य)गळन्नू, इन्थवे इतर कॆलसगळन्नू माडि, हितवॆन्नुव सङ्कटवन्नु कॊडुव पुरातनवू महावञ्चनॆयदू आद हुट्टिनल्लि, अनेकानेक चित्रविचित्रनाद मायजालदल्लि व्यर्थवागिये (निरर्थकवागिये) मुळुगुत्तारल्ल, अय्यो!
गरणि-विस्तारः - DP_२५८३ - ०६
ई पाशुर स्पष्टवू स्वारस्यपूर्णवू आदद्दु. हृदयङ्गमवू सुन्दरवू आद साम्य(उपमान)वॊन्दन्नु बळसिकॊण्डु, आळ्वाररु तम्म मुख्य उपदेशवन्नु इल्लि नीडुत्तिद्दारॆ.
“ईन्ऱोळिरुक्क मणैनीराट्टि” – तनगॆ जन्मकॊट्ट तायिये कण्णॆदुरल्लिरुवाग, अवळिगॆ सल्लबेकाद अग्रमर्यादॆयन्नू, उपचारगळन्नू सल्लिसदॆ, अवळु उपयोगिसुव निर्जीव वस्तुवॊन्दक्कॆ ऎल्ला बगॆय उपचारगळन्नू नडॆसुवुदु ऎन्थ नगॆपाटलिन विचार! इदॆन्थ लोकस्वभाव!
आळ्वाररु लोकद जनर स्वभावक्कॆ मरुगुत्तारॆ. जन हॆत्ततायियन्ने अलक्षिसुत्तारॆ. अवळिगॆ बदलागि, अवळु बळसुव यावुदो ऒन्दु अल्पवस्तुविगॆ ऎल्ल बगॆय उपचारगळन्नू नडॆसुत्तारल्ल! निजवस्तु यावुदॆन्दु कण्डुकॊळ्लदॆ, यावुदो ऒन्दु असमर्थवाद अल्पवस्तुवन्नु पूजिसुत्तारॆ. इदरिन्द अवरिगॆ बरुवुदादरू एनु? वञ्चनॆयिन्द कूडिद, क्षणिकवू नश्वरवू आद ’हित’ऎम्ब सङ्कटदिन्द कूडिद ’हुट्टि’ न मायाजालदल्लि सिक्किकॊण्डु नरळुत्तारल्ल! एनु विचित्र स्वभाव अवरदु!
आळ्वाररु हेळुत्तारॆ- लोकद (जनर) स्वभाववन्नु एनॆन्नबेकु? हॆत्ततायियन्नु कडॆगणिसि, आकॆ बळसुव यावुदो ऒन्दु आळवाद निर्जीववस्तुवन्नु आदरदिन्द काणुत्तारल्ल! इदे रीतियल्लि, सृष्टि, स्थिति, लयगळिगॆ आदिकारणनाद, सर्वसमर्थनाद, ऎल्ल कालगळल्लू रक्षकनाद भगवन्तनन्नु कडॆगणिसुत्तारॆ. बदलागि, यावुदो ऒन्दु असमर्थवू अल्पवू आद दैववन्नु आदरदिन्द पूजिसुत्तारॆ! इदरिन्द अवरिगॆ ’बिडुगडॆ’ बरुवुदे? संसारद बन्धन बिडुगडॆयागुवुदे? बदलागि, अवरिगॆ संसारद सङ्कोलॆयु इन्नष्टु बलवागि बिगिसिकॊळ्ळुवुदु, अष्टॆ!
इहलोकदल्लि ’तायि’ प्रत्यक्षदैव. अवळिगॆ नडॆसुव आदरद सेवॆयिन्द तानु तृप्ति सन्तोषगळन्नु पडॆयबहुदु. हागॆये, सर्वेश्वरनाद भगवन्तनन्नु आश्रयिसि, आदरदिन्द पूजिसि सेवॆ माडुवुदरिन्द, तनगॆ संसारबन्धनदिन्द बिडुगडॆयू नित्यानन्द सुखवू लभिसुवुदु. इदे आळ्वारर अति मुख्य उपदेश.
०७ नळिर् मदि
विश्वास-प्रस्तुतिः - DP_२५८४ - ०७
नळिर्मदिच् चडैयऩुम् नाऩ्मुगक् कडवुळुम्
तळिरॊळि यिमैयवर् तलैवऩुम् मुदला,
यावगै युलगमुम् यावरुम् अगप्पड,
निलनीर् तीगाल् सुडरिरु विसुम्बुम्
मलर्सुडर् पिऱवुम् सिऱिदुडऩ् मयङ्ग,
ऒरुबॊरुळ् पुऱप्पा टिऩ्ऱि मुऴुवदुम्
अगप्प्पडक् करन्दुओर् आलिलैच् चेर्न्दवॆम्
पॆरुमा मायऩै यल्लदु,
ऒरुमा तॆय्वम्मऱ् ऱुडैयमो यामे?
मूलम् - DP_२५८४ - ०७
नळिर्मदिच् चडैयऩुम् नाऩ्मुगक् कडवुळुम्
तळिरॊळि यिमैयवर् तलैवऩुम् मुदला,
यावगै युलगमुम् यावरुम् अगप्पड,
निलनीर् तीगाल् सुडरिरु विसुम्बुम्
मलर्सुडर् पिऱवुम् सिऱिदुडऩ् मयङ्ग,
ऒरुबॊरुळ् पुऱप्पा टिऩ्ऱि मुऴुवदुम्
अगप्प्पडक् करन्दुओर् आलिलैच् चेर्न्दवॆम्
पॆरुमा मायऩै यल्लदु,
ऒरुमा तॆय्वम्मऱ् ऱुडैयमो यामे?
गरणि-प्रतिपदार्थः - DP_२५८४ - ०७
नळिर् = तण्णनॆय, मदि = चन्द्रनन्नु, चडैयनुम् = जडॆयल्लि उळ्ळवनू, नान्मूहक्कडवुळुम् = नाल्मुखनॆम्ब दैववू, तळिर् = हसनाद, ऒळ् = तेजस्सिन, इमैयवर् = देवतॆगळ, तलैवनुम् = ऒडॆयनू, मुदला = मॊदलागि, यावहै = याव बगॆय (ऎल्ला), उलहमुम् = लोकवू, यावरुम् = याव बगॆय (ऎल्ला) प्राणिगळू, अहप्पड = ऒळपट्ट, निलम् = नॆल, नीर् = नीरु, ती = बॆङ्कि, काल् = गाळि, शुडर् = तेजस्सिनिन्द कूडिद, इरु = विस्तारवाद, विशुम्बुम् = आकाश,(इवुगळू) मलर् शुडर् पिऱवुम् = बलहुच्चु सङ्ख्यॆय (पद्म ऎम्बष्टु) तेजो वस्तुगळू (सूर्य, चन्द्र, नक्षत्रादिगळू), शीऱदु = चिक्कदरल्लि उडन् = ऒट्टिगॆ, मयङ्ग = अडगिकॊळ्ळुवन्तॆ, ऒरु = यावॊन्दु, पॊरुळ् = वस्तुवू, पुऱप्पाडु = हॊरक्कॆ बरुविकॆ, इन्ऱि = इल्लदॆ, मुऱुवदुम् = ऎल्लवू (सम्पूर्णवागि), अहप्पड = अडगिरुवन्तॆ, करन्दु = मरॆमाडि, ओर् आल् इलै = ऒन्दु आलद ऎलॆयन्नु, शेर्न्द = सेरिद, ऎम् = नम्म पॆरुमामायनै= बलु दॊड्ड आश्चर्यकारियन्नु, अल्लदु = अल्लदॆ, ऒरु = ऒन्दु, मा = महा, तॆय् वम् = दैववन्नु, मट्रु = बेरॆ, उडैयमो = पडॆदिरुवॆवे, यामे = नावे.
गरणि-गद्यानुवादः - DP_२५८४ - ०७
तण्णनॆय चन्द्रनन्नु जडॆयल्लुळ्ळवनू, नाल्मुखनॆम्ब दैववू हसनाद तेजस्सिन देवतॆगळ ऒडॆयनू मॊदलागि याव बगॆय (ऎल्ला) लोकगळू, याव बगॆय (ऎल्ला) प्राणिगळू ऒळपट्ट नॆल, नीरु, बॆङ्कि, गाळि, मत्तु तेजस्सिनिन्द कूडिद विस्तारवाद आकाशवू, बलु हॆच्चु सङ्ख्यॆय (पद्मसङ्ख्यॆय) तेजोवस्तुगळु चिक्कदरल्लि ऒट्टिगॆ अडगिकॊळ्ळुवन्तॆयू, यावॊन्दु वस्तुवू हॊरबीळदॆ सम्पूर्णवागि अडगिरुवन्तॆ मरॆमाडि, ऒन्दु आलद ऎलॆयमेलॆ सेरिद नम्म बलु दॊड्ड आश्चर्यकारियल्लदॆ ऒन्दु महादैववन्नु नावु बेरॆ पडॆदिरुवॆवे?
गरणि-विस्तारः - DP_२५८४ - ०७
हिन्दिन पाशुरदल्लि लोकजनर अल्पतनक्कागि, अज्ञानक्कागि, मरुगुत्तारॆ. अवर उद्धारवन्ने मनस्सिनल्लिट्टुकॊण्डु तम्म उपदेशवन्नु ई मूलक माडुत्तिद्दारॆ. संसारवॆम्ब सङ्कोलॆयिन्द बिडिसलु सर्वेश्वरनाद भगवन्तनॊब्बनिन्दले साध्य. अवनन्ने ऎल्लरू आश्रयिसि उज्जीवनगॊळ्ळबेकु. इतर देवरुगळन्नु आश्रयिसुवुदरिन्द याव बगॆय पूर्णफलवू लभिसुवुदिल्ल- इदन्नु हिन्दिन पाशुरदल्लि हेळलायितु.
ई पाशुरदल्लि आ सर्वेश्वरन हिरिमॆ (सामर्थ्य)येनॆन्दु हेळलागुत्तदॆ.
“नळिर् मदिच्चडैयनुमा” – ऎन्दरॆ तलॆयल्लि (जडॆयल्लि) चन्द्रनन्नु मुडिद शिवनु.
“तळिरॊळियिमैयवर् तलैवनुम्’ – ऎन्दरॆ, ऎल्ला देवतॆगळ ऒडॆयनाद देवेन्द्रनु ’मुदला’ – ऎन्दरॆ इतर दिक्पालकरु मरुत्तुगळु आदित्यरु मुन्तादवरु.
“यावहैयुलहमुम्’ – ऎन्दरॆ, ऎल्ला मेलण लोकगळू, अधोलोकगळू, भूलोकवू, कूडिरुव ब्रह्माण्डवे.
’यावरुम्’ – ऎन्दरॆ, ऎल्ला लोकगळल्लिरुव चेतनरू.
आळ्वाररु हेळुत्तारॆ- ब्रह्म, रुद्र, इन्द्र, इतर दिक्पालकरु, सिद्ध साध्यचारणरे मुन्तादवरॆल्लरन्नू, आवरिरुव लोकगळन्नू, पञ्चभूतगळन्नू, सूर्यचन्द्रनक्षत्रादि ऎल्ला तेजोवस्तुगळन्नू, भूलोक मत्तु इरत लोकगळ ऎल्ला चेतनरन्नू सर्वेश्वरनाद भगवन्तनु, प्रळयकाल बन्दाग, तानॊन्दु पुट्ट शिशुवागि, तन्न पुट्टहॊट्टॆयल्ले ऎल्लवन्नू अडगिसि इट्टुकॊण्डु, कल्पगळ काल, रक्षिसुत्ता, ऒन्दु पुट्ट आलदॆलॆय मेलॆ कडलल्लि (जलराशियल्लि) पवडिसि योगनिद्दॆयल्लिरुत्तानॆ. अन्थ परमसमर्थनाद सर्वेश्वरन हॊरतु बेरॆ यारू नम्मन्नु उद्धरिसलाररु. नावु अवनन्ने परिपूर्णवागि शरणुहोगबेकु. बेरॆ यारन्नु आश्रयिसिदरू याव प्रयोजनवू इल्ल.
ई पाशुरदॊडनॆ ’तिरिवाशिरियम्’ पूर्णगॊळ्ळुत्तदॆ. केवल एळु पाशुरगळल्ले आळ्वाररु तावु लोकक्कॆ माडबेकाद उपदेशामृतवन्नु दॊरकिसिकॊट्टु, ऎल्लरू उद्धारगॊळ्ळलॆन्दु हारैसुत्तारॆ.
**************