अडिनडे १ नान्

१. नान् शेरुङ्गूल् पालिलात಼्उशडै, तॊहुत्त

वऱिया रिन्ऱा विलैतुणै, कुऱैकॊण्

डाङ्गारवार वाऴ् त्तुहवाय्.

२. वाळ् त्तुह मदित्ताय् वीडाक्कू नारायणन्,

पलदेवर् निलै मन्ऱु मालनिविल मऱाय,

तवनान्मूहनाल् नीयो इवैया.

३. इवैया अऴहियान् वित्तुम् निहऴ्न्दाय्,

वहैयाल् मदियादु मटृत्तॊऴु माल् तान्,

इदु विलङ्गुहप्पुरु अवनॆन्नैमेल्नान्.

४. मेल् नान् कदैप्पॊरु ळडिश्शहडम् कुऱिप्पॆन,

ताळुलह नाहत्तु वानुल वहैप्पिल्,

अऴैप्पान् तिरुवेम् वॆऱ्पॆन्ऱेन् काणल्.

५. काणलुऱु शॆन्ऱु वण मङ्गल् तोय् कॊण्डुकुडम्,

पुरिन्दुमलर् वैप्पन् नन् मणि वेङ्गडमे,

मलैयामै कूट्रमुम् ऎनक्कावार् वण्णने.

६. ऎनक्कु विलैक्काट् कल्लाद तेवराय्,

कडैनिन्ऱ वरिवर् ऒरुङ्गिरुन्दॆन् नॆञ्जिरुळ्,

अन् बावा याळ् पार् त्तुऴिमनक्केदम्

७. मनत्तिरु निन्ऱ तरित्तिरुन्देन् पोदान,

शूदिडमावदु वलमाहत्तिऱम् बेल्, शॆविक्किन्बम्

तानॊरुव नाहिच्चेयन्.

८. शेयनिल्लऱ मारेयऱिवार्,

पदिप्पहै नाक्कॊण्डु पाट्टुम् तऱपॆन्नै,

कण्डु वणङ्गाय्न्दुकॊण्डु विरैनदडैमिन् कदवु मनम्.

९. कदवु कलन्दान् वेन्दराय् पिदिरुम्,

तॊऴिलॆनक्कूळन् तन् इमय उयिर् कॊण्डु,

पऴिदाहादॆन्ऱु वीट्र्‍इरुन्दुतमरावार्.

१०. तमरॆन्ऱु मऱन्दऴि काप्पुमऱन्दऱि,

मॆय् शॆळिन्देन्ऱे निनियऴॆ नान् मुहन्.

****************