००१ तिरुक्कण्डेन् पॊन्
विश्वास-प्रस्तुतिः - DP_२२८२ - ०१
तिरुक्कण्डेऩ् पॊऩ्मेऩि कण्डेऩ्, तिगऴुम्
अरुक्कऩ् अणिनिऱमुम् कण्डेऩ्, - सॆरुक्किळरुम्
पॊऩ्ऩाऴि कण्डेऩ् पुरि सङ्गम् कैक्कण्डेऩ्,
ऎऩ्ऩाऴि वण्णऩ्पाल् इऩ्ऱु। (२) १
मूलम् - DP_२२८२ - ०१
तिरुक्कण्डेऩ् पॊऩ्मेऩि कण्डेऩ्, तिगऴुम्
अरुक्कऩ् अणिनिऱमुम् कण्डेऩ्, - सॆरुक्किळरुम्
पॊऩ्ऩाऴि कण्डेऩ् पुरि सङ्गम् कैक्कण्डेऩ्,
ऎऩ्ऩाऴि वण्णऩ्पाल् इऩ्ऱु। (२) १
गरणि-प्रतिपदार्थः - DP_२२८२ - ०१
ऎन् = नन्न आवॆवण्णन् पाल् = कडलिन बण्णदवनल्लि, इन्ऱु = इन्दु, तिरु = श्र्रीदेवियन्नु, कण्डेन्, = कण्डॆनु, पॊन् = दिव्यसुन्दरवाद, मेनि = रूपवन्नु, कण्डेन् = कण्डॆनु, तिहमिम् = प्रकाशिसुव, अरुक्कन् = सूर्यन हागॆ, अणि = भव्यवाद (उज्वलवाद), नीऱमुम् = प्रभॆयन्नू, कण्डेन् = कण्डॆनु, शॆरु = युद्धरङ्गदल्लि, किळरुम् = (शौर्यवन्नु प्रचोदिसुव) प्रकोपगॊळ्ळुव, पॊन् आवि = सुन्दरवाद चक्रायुधवन्नु, कण्डेन् = कण्डॆनु, पुरिशङ्गम् = बलमुरिशङ्खवन्नुळ्ळ, कै = कैयन्नु, कण्डेन् = कण्डॆनु.
गरणि-गद्यानुवादः - DP_२२८२ - ०१
नन्न कडलिन बण्णदवनल्लि, इन्दु, श्रीदेवॆयन्नुकण्डॆ. आकॆय दिव्यसुन्दरवाद रूपवन्नु कण्डॆ. हॊळॆयुव सूर्यन हागॆ भव्यवाद (उज्वलवाद) प्रभॆयन्नू कण्डॆ. युद्धरङ्गदल्लि शौर्यवन्नु प्रचोदिसुव सुन्दरवाद चक्रायुधवन्नु कण्डॆ. बलमुरिशङ्खवन्नुळ्ळ कैयन्नु कण्डॆ.
गरणि-विस्तारः - DP_२२८२ - ०१
इदु पेयाळ्वारर मॊदल पाशुर. अवर अण्णन्दिराद पॊय् है मत्तु पूदत्ताळ्वाररु तम्मतम्म मॊदल पाशुरगळन्नु हेळिद शैलिये बेरॆ.
पॊय् है आळ्वाररु भगवन्तन सम्यक् दर्शनवागलॆन्दु भव्यराद हणतॆयन्नु हच्चि बॆळगिसिदरु. भगवन्तन सृष्टिय वस्तुगळे आद भूमि. कडलु, सूर्य – इवुगळन्ने अवरु तम्म हणतॆ, तुप्पमत्तु ज्वालॆयन्नागि माडिकॊण्डरु. ज्ञानद आ बॆळकिनिन्द अज्ञानद कत्तलॆयन्नु नीगिसि, उज्वलकिरणगळ चक्रायुधवन्नु हिडिदवन तिरुवडिगळिगॆ तम्म नूरु पाशुरगळ मालिकॆयन्नु अर्पिसिदरु.
पूदत्ताळ्वाररू सह हागॆये भगवद्दर्शनक्कॆ अनुकूलवाद दीपवन्नु हॊत्तिसि तोरिसिदरु. भक्तिये अवर हणतॆ. भगवन्तनन्नु पडॆयबेकॆम्ब आशॆये अदक्कॆ तुप्प. भगवच्चिन्तनॆयिन्द कूडिद मनस्से ज्ञानज्योति, दीपवन्नु हॊत्तिसि, तम्म पाशुरमालॆयन्नु भगवन्तन शिरुवडिगळिगॆ समर्पिसिदरु.
पेयाळ्वाररु अवरिब्बरिगिन्तलू तावु भिन्नवॆन्दु मॊदलल्लिये तोरिसिकॊण्डरु. इब्बरु आळ्वाररुगळु हॊत्तिसिट्ट ज्ञानप्रभॆयल्लि तावु भगवन्तन दिव्यरूपवन्नू, अदरल्लि भगवन्तन वक्षस्थलदल्लि नित्यवासमाडुव श्रीदेवियन्नू, स्वामियु धरिसिरुव कौस्तुभरत्नवन्नू भगवन्तनु कैयल्लि धरिसिरुव शङ्ख मत्तु चक्रायुधगळन्नू अवरु कण्डरु. अन्तॆये हॊगळि हाडिदरु.
मॊदल ई पाशुरदल्लि भगवन्तनन्नु “कडलिन बण्ण”दवनु ऎन्दु आळ्वाररु वर्णिसिद्दारॆ. कडलल्ले हुट्टिद श्रीदेवियन्नू, कौस्तुभरत्नवन्नू, शङ्ख, चक्रगळन्नू स्वामियु धरिसि अलङ्करिसिकॊण्डिद्दानॆ. कडलिन बण्ण अत्याकर्षकवाद हॊळपुळ्ळद्दु. भगवन्तनू हागॆये. कडलिन वस्तुगळिगॆ कडलिन बण्णदवनॊडनॆ हॊन्दिकॆ साधुवे अल्लवे?
पाल्गडलन्नु कडॆदाग हुट्टिद श्रीदेवि अल्लि नॆरॆदिद्द देवादि देवतॆगळॆल्लरन्नू गमनिसि, अवरॆल्लरन्नू मीरिसुव नित्ययौवनसुन्दरनू सर्वशक्तनू सर्वाधारनू आगिरुव भगवन्तनन्ने मॆच्चि वरिसिदळु. आकॆय अभीष्टदन्तॆ स्वामियु आकॆयन्नु तन्न वक्षस्थलवासिनियन्नागि माडिकॊण्डनु.
सूर्यनन्तॆ उज्वलवाद भव्य प्रभॆयन्नुळ्ळद्दु कौस्तुभरत्न. अदर तेजस्सन्नू भरिसलु भगवन्तनॊब्बनिगे साध्यवाद्दरिन्द अदन्नु स्वामि तन्न कॊरळल्लि धरिसिदनु.
इन्नु शङ्ख चक्रगळु भगवन्तन सर्वशक्तित्ववन्नु व्यक्तपडिसुव आयुधगळु. अवुगळन्नु प्रयोगिसबल्लवनु अवनु मात्रवे.
आळ्वाररु हेळुत्तारॆ; नानु इन्दु साक्षात्तागि सर्वेश्वरनाद भगवन्तन भव्यरूपवन्नु कण्डॆ. कडलबण्णदिन्द प्रकाशिसुव अवन वक्षदल्लि श्रीदेवियन्नु कण्डॆ. सूर्यनन्तॆ हॊळ्युव कौस्तुभरत्नवन्नू कण्डॆ. अवन ऎरडु कैगळल्लि शङ्ख चक्रगळन्नू कण्डॆ.
००२ इन्ऱे कविल्
विश्वास-प्रस्तुतिः - DP_२२८३ - ०२
इऩ्ऱे कऴल्गण्डेऩ् एऴ्बिऱप्पुम् याऩऱुत्तेऩ्,
पॊऩ्तोय् वरैमार्विल् पून्दुऴाय्, - अऩ्ऱु
तिरुक्कण्डु कॊण्ड तिरुमाले,उऩ्ऩै
मरुक्कण्डु कॊण्डेऩ् मऩम्। २
मूलम् - DP_२२८३ - ०२
इऩ्ऱे कऴल्गण्डेऩ् एऴ्बिऱप्पुम् याऩऱुत्तेऩ्,
पॊऩ्तोय् वरैमार्विल् पून्दुऴाय्, - अऩ्ऱु
तिरुक्कण्डु कॊण्ड तिरुमाले,उऩ्ऩै
मरुक्कण्डु कॊण्डेऩ् मऩम्। २
Hart - DP_२२८३
Today I saw his ankleted feet
and now I will not be born again for seven births:
O Thirumāl with a mountain-like golden chest ,
You are adorned with a cool thulasi garland,
and you embrace your beloved Lakshmi from the milky ocean:
I find you with love in my heart:
प्रतिपदार्थः (UV) - DP_२२८३
पॊऩ् तोय् = पॊऩ् आबरणम् उडैय; वरै मार्विल् = मलै पोऩ्ऱ मार्बिल्; पून् दुऴाय् = तुळसि मालै उडैयवऩे!; अऩ्ऱु = कडल् कडैन्द अऩ्ऱु; तिरु = तिरुमगळै; कण्डु कॊण्ड = कण्डु उगन्द; तिरुमाले! = तिरुमाले!; ऎऩ् मऩम् = ऎऩ् मऩम्; उऩ्ऩै = उऩ्ऩिडत्तिल्; मरुक्कण्डु = अऩ्बुडऩ्; कॊण्डु = पॊरुन्दिविट्टदु; याऩ् इऩ्ऱे = नाऩ् इऩ्ऱे; कऴल् = उऩ् तिरुवडिगळै; कण्डेऩ् = कण्डु अनुबवित्तेऩ्; एऴ् = अदऩाल् ऎल्ला; पिऱप्पुम् = पिऱविगळैयुम्; अऱुत्तेऩ् = इऩि तॊडरादबडि अऱुत्तेऩ्
गरणि-प्रतिपदार्थः - DP_२२८३ - ०२
इन्ऱे = इन्दे, कविल् = तिरुवडिगळन्नु कण्डॆ, एव् पिऱप्पुम् = (नन्न) एळु जन्मगळन्नू, यान् = नानु, अऱुर्रेन् = कडिदु हाकिदॆनु (निर्मलगॊळिसिदॆ), पॊन् तोय् = चिन्नदन्थ सॊबगु तुम्बिद, वरै = बॆट्टदन्तॆ विशालवाद, मार् बिल् = ऎदॆयल्लि, पून्दु मीय् = सॊगसाद (परिमळभरितवाद) तुलसियमालिकॆयन्नु, कण्डॆनु, अन्ऱु = अन्दु, तिरु = श्रीदेवियु, कण्डु = (निन्नन्नु) नोडि, कॊण्ड = वरिसिद, तिरुमाले = सर्वेश्वरने (श्रीपतिये), उन्नै = निन्नन्नु, मरुक्कण्डु कॊण्डु = ई स्थळदल्लि कण्डुकॊण्डु, ऎन् मनम् = नन्न मनस्सु, दृढवायितु.
गरणि-गद्यानुवादः - DP_२२८३ - ०२
इन्दे, निन्न तिरुवडिगळन्नु कण्डॆ. नन्न एळु जन्मगळन्नू नानु कडिदु निर्मूलगॊळिसिदॆ. चिन्नदन्थ सॊबगु तुम्बिद बॆट्टदन्तॆ विशालवाद ऎदॆयल्लि सॊगसाद (परिमळपूर्णवाद) तुलसिय हारवन्नु कण्डॆनु. अन्दु, श्रीदेवियु(निन्नन्नु) कण्डु वरिसिद सर्वेश्वरने (श्रीपतिये), निन्नन्नु नन्न मनस्सु इल्लि कण्डुकॊण्डु दृढपट्टितु.
मॊदल पाशुरदल्लिये आळ्वाररु भगवन्तन अप्रतिम सुन्दरस्वरूपवन्नु कण्डॆनॆन्नुत्तारॆ. जॊतॆगॆ स्वामिय निश्यानपायिनियाद श्रीदेवियन्नु अवन वक्षदल्ल्, कौस्तुभारत्नद प्रभॆयल्लि कण्डॆनॆन्नुत्तारॆ. स्वामिय कैगळल्लि दिव्यवाद शङ्खचक्रगळिवॆ ऎन्नुत्तारॆ.
ई पाशुरदल्लि अवरु काणुवुदु भगवन्तन विशालवक्षस्थलवन्नु मत्तु तिरुवडिगळन्नु. अवुगळन्नु कण्डद्दर फलवेनु ऎम्बुदन्नू आळ्वाररु हेळुत्तारॆ.
आळ्वाररु हेळुत्तारॆ; सर्वेश्वरनाद भगवन्तन भव्यस्वरूपवन्नु नोडुत्तिरुव हागॆये ननगॆ स्वामिय तिरुवडिगळ दर्शनवायितु. इदु नन्नएळु जन्मगळ पापवन्नॆल्ला तॊडॆदुहाकितु. चिन्नदन्तॆ आकर्षकवागि, विस्तारवागि, अतिसुन्दरवागिरुव स्वामिय वक्षस्थलदल्लि परिमळ तुम्बिद तुलसियहारवन्नु कण्डॆ. ई विशालवक्षस्थलवन्नु कण्डे इरबहुदु, अन्दु, समुद्रमथनद कालदल्लि, उद्भविसिद श्रीदेवियु सर्वेश्वरनन्नु मोहिसि वरिसिद्दल्लदॆ, अल्लिये नित्यवासमाडलु आशिसिद्दु! नन्न मनस्सू सह श्रीमन्नारायणन तिरुवडिगळन्नु कण्डु अवुगळन्ने दृढवागि आश्रयिसिरुत्तदॆ.
३) मनत्तुळ्ळान् मूकडल् नीरुळ्ळान्, मलराळ्
कनत्तुळान् कण्डुमीय् मार् बन्, - शिनत्तु
च्चॆरुनरुह च्चॆट्रुहन्द तेङ्गोद वण्णन्
वरुनरहम् शीरक्कूम् मरुन्दु.
गरणि-प्रतिपदार्थः - DP_२२८३ - ०२
मनत्तु = मनदल्लि (अन्तरङ्गदल्लि), उळ्ळान् = इरुववनु, मूकडल् नीर् = बहुविस्तारवाद पाल्गडल नीरिनल्लि, उळ्ळान् = इरुववनु, मलराळ् = कॆन्दावरॆयल्लि हुट्टिदवळ (श्रीदेविय), तनत्तु = स्तनदल्लि (आन्तर्यप्रेमदल्लि), उळ्ळान् = इरुववनु, कण् तुमिय् = तम्पाद तुलसियन्नु, मार् बन् = ऎदॆयल्लि धरिसिरुववनु, शिनत्तु = कोपदिन्दले, शॆरुनर् = शत्रुगळु (आश्रितविरोधिगळु), उह = नाशवागुवन्तॆ, शॆट्रु = अवरन्नु तीरिसि, उहन्द = हर्षिसुववनु, तेङ्गु = अलॆगळिन्द तुम्बिद, ओदम् वण्णन् = कडलिन बण्णदवनु, वरु = तप्पदॆ बरुव, नरहम् = संसारवॆम्ब नरकवन्नु, शीरक्कूम् = शीरिसुवन्थ (बिडिसुवन्त, पारुमाडुवन्त), मरुन्दु = औषधि.
गरणि-गद्यानुवादः - DP_२२८३ - ०२
अन्तरङ्गदल्लिरुववनु, विस्तारवाद पाल्गडल नीरिनल्लिरुववनु, कॆन्दावरॆयल्लि हुट्टिदवळ (श्रीदेविय) स्तनदल्लि (आन्तर्यप्रेमदल्लि) इरुववनु, तम्पाद तुलसिय हारवन्नू ऎदॆयल्लि धरिसिरुववनु, शत्रुगळु (आश्रित विरोधिगळु) नाशवागुवन्तॆ कोपदिन्दले अवरन्नु तीरिसि हर्षिसुववनू आद अलॆगळिन्द तुम्बिद कडलबण्णदवनु तप्पदॆ बरुव संसारवॆम्ब नरकदिन्द पारुमाडुवन्थ दिव्यौषधि.
हिन्दिन पाशुरदल्लि भगवन्तन तिरुवडिगळन्नाश्रयिसिदरॆ, एळु जन्मगळ पापगळु नाशवागुवुदॆन्दु हेळलायितु. ई पाशुरदल्लि बिडिसिकॊळ्ळलागद संसारवॆम्ब नरकयातनॆयिन्द पारागुवुदक्कॆ भगवन्तन आश्रयवे तक्क मार्ग ऎन्नुत्तारॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्तनु ऎल्लर अन्तरङ्गदल्लिद्दानॆ. पाल्गडलल्लि शेषशयननागि योग निद्दॆयल्लिद्दानॆ. अवनु श्रीदेविगॆ परमप्रियनु. तम्पाद तुलसिय हारवन्नु धरिसिद्दानॆ. अवनिगॆ आश्रित विरोधिगळ मेलॆ कडुकोप. अवरन्नु नाशमाडुत्तानॆ. विस्तारवाद अलॆगळु तुम्बद कडलिन हागॆ अवनु आकर्षक सुन्दर. मानवनु तप्पिसिकॊळ्ळलागदन्थ, संसारवॆम्ब सङ्कटदिन्द पारागुवुदक्कॆ भगवन्तन आश्रयवॊन्दे मद्दु.
४) मरुन्दुम् पॊरुळुम् अमुदमुम् ताने,
तिरुन्दिय शॆङ्गण् मालाङ्गे, - पॊरुन्दिय
निन्ऱलह मुण्डुमिर्वन्दु नीरेट्रु मूवडियाल्,
अन् यिलहम् कायोन् नडि.
गरणि-प्रतिपदार्थः - DP_२२८३ - ०२
मरुन्दुमा = औषधियू, पॊरुळुम् = अन्तिमगुरियू अमुदमुम् = अमृतवू,शिरुन्दिय = सॊबगन्नु पडॆदिरुव, शॆमाकण् = कॆन्दावरॆयन्त कण्णुगळुळ्ळ, माल् = सर्वेश्वरनु, आङ्गे = तन्न कार्यदल्लिये पॊरुन्दिय= दृढवागि (हॊन्दिकॊण्डिरुव हागॆ), निन् यि = इरुत्ता (निन्तिरुत्ता), उलहम् = लोकगळन्नु, उण्डु = कबळिसि, उमिर्वन्दु = हॊरक्कॆ हाकि, नीर् एट्रु = नीरन्नु धारॆ ऎरॆसिकॊण्डु, मू अडियाल् = मूरु हॆज्जॆगळल्लि, अन्ऱु = अन्दु, उलहम् = लोकगळन्नु, तायोन् = अळॆदुकॊण्डवन, ताने अडि = आ तिरुवडिगळे.
गरणि-गद्यानुवादः - DP_२२८३ - ०२
औषदियू, अन्तिम गुरियू अमृतवू, सॊबगन्नु पडॆदिरुव कॆन्दावरॆयन्तॆ कण्णुगळुळ्ळ सर्वेश्वरनु तन्न कार्यदल्लिये दृढवागि निन्तिरुत्ता लोकगळन्नु कबळिसि, हॊरक्कॆ हाकि, नीरन्नु धारॆ ऎरॆसिकॊण्डु मूरु हॆज्जॆगळल्लि, अन्दु, लोकगळन्नु अळॆदुकॊण्डवन तिरुवडिगळु ताने.
भगवन्तने चेतननिगॆ अवन संसारद बन्धनदिन्द बिडुगडॆयन्नुण्टुमाडतक्कवनु ऎम्बुदन्नु हिन्दिन पाशुरदल्लि हेळलायितु. ई पाशुरदल्लि भगवन्तन तिरुवडिगळ आश्रयद हिरिमॆयेनॆम्बुदन्नु हेळलागुत्तदॆ.
“मरुन्दुम्” – रोगवन्नु नीगिसुव उपायवे औषधि. हागॆये, इहलोक जीवनदल्लि अनुभविसबहुदाद ऎल्ल बगॆयु दुःख, सङ्कट, कष्टगळन्नु नीगिसुवुदक्कॆ भगवन्तन तिरुवडिगळ आश्रयवे मुख्य उपाय. अदे मद्दु.
“पॊरुळुम्” – इहजीवनवॆल्ल नश्वरवॆन्दू, क्षणिकवॆन्दू, दुःखप्रदवॆन्दू, पापपूर्णवॆन्दू अरितुकॊळ्ळुवुदक्कॆ भगवत्कृपॆये मूल, अदन्नरित बळिक शाश्वतवाद आनन्दमयवाद, उपयुक्तवाद जीवनवन्नु कण्डुकॊळ्ळुवुदु अगत्य. आ ज्ञानवन्नू नीडुववनू, आ जीवनवन्नु दयॆनीडुववनू भगवन्तने. अवनन्नु अरसुवुदे, अवनन्नु सेरुवुदे मुख्य. अवने अन्तिम गुरि.
“अमुदमुम्” – देवतॆगळिगॆ क्षीरसागरदल्लि उद्भविसिद अमृतवु अमरत्ववन्नु नीडितु. हागॆये, भगवन्तनु चेतनन इहलोकद सङ्कटवन्नु तॊलगिसि, अवनिगॆ अमरत्ववन्नु नीडुत्तानॆ. आद्दरिन्दले अवनु अमृतवे सरि.
“आङ्ग्जे निन्ऱलह मुण्डुमिर्वन्दु – सर्वेश्वरनागि भगवन्तनु तन्न कर्तव्यवाद जगद्रक्षणॆयन्नु ऎन्दिगू मरॆयुवुदिल्ल. अदन्नु तप्पदॆ नडॆसुत्तानॆ. इदर जॊतॆगॆ लयकार्यवन्नु मत्तु सृष्टिकार्यवन्नू अवनु तप्पदॆ निर्वहिसुवनु. प्रळय समय बन्दाग जगत्तन्नु ऒन्दे गुक्किगॆ कबळिसुत्तानॆ. अदन्नु तन्न हॊट्टॆयल्लि अडगिसिट्टुकॊण्डु कापाडुत्तानॆ. मत्तॆ सृष्टिसमय बन्दाग अदन्नु मत्तॆ हॊरगॆ हाकुत्तानॆ.
“नीरेटृमूवडियाल् अन्ऱलहम् कायोन्” – भगवन्तनु वामनमूर्तियागि बलिचक्रवर्तिय बळिगॆ बन्दु, मूरु हॆज्जॆगळ नॆलवन्नु याचिसि, कैगॆ धारॆ ऎरॆसिकॊण्डु अदन्नु स्वीकरिसि, बळिक त्रिविक्रमनागि बॆळॆदु तन्नऎरडॆ हॆज्जॆगळिन्द ऎल्ला लोकगळन्नू व्यापिसि अळॆदुकॊण्डनु. इदरिन्द ऎल्ला लोकगळू तनगे सेरिद्दॆन्दू, ताने अदर ऒडॆय मत्तु रक्षकनॆन्दू तोरिसिदनु. अल्लदॆ, तन्न मूरनॆय हॆज्जॆयन्नु बलिचक्रवर्तियु तलॆयु मेलिरिसि, अवनन्नू तन्न रक्षणॆगॆ ऒळपडिसिकॊण्डु, अनुग्रहिसिदनु.
आळ्वाररु हेळुत्तारॆ. इहलोकद ऎल्ल बगॆय सङ्कटगळन्नू तप्पिसुव उपायवू, चेतननु शाश्वतानन्दवन्नु पडॆयुव गुरियू (उकेयवू), चेतनिगॆ अमरत्ववन्नू परमपदसेवॆय सुखवन्नू नीडुवुदू भगवन्तन तिरुवडिगळ दृढवाद आश्रयवे. आ तिरुवडियो बलिचक्रवर्तियिन्द स्वीकरिसिद मूरु हॆज्जॆगळ नॆलक्कागि, ऎल्ला लोकगळन्नू व्यापिसि, बलियन्नू उद्धरिसिद्दु.
५) अडिवण्णम् तामरै अन्ऱलहम् तायोन्,
पडिवण्णम् पार् क्कडल् नीर् वण्णम्, - मुडिवण्णम्
ओराऴि वॆय्योन् ऒळियुमह् दन्ऱे,
आराऴि कॊण्डान् कऴहु.
गरणि-प्रतिपदार्थः - DP_२२८३ - ०२
अन्ऱि = अन्दु, उलहम् = लोकगळन्नु, तायोन् = अळॆदुकॊण्डवन, अडि = तिरुवडिगळ, वण्णम् = बण्णवु, तामरै = कॆन्दावरॆयन्थाद्दु, तिरुवडिगळ, वण्णम् = बण्नवु, तामरै = कॆन्दाअरॆयन्थाद्दु, पडि = देहद, वण्णम् = बण्णवादरो, पार् = भूमियन्नु (सुत्तिरुव), कडल् नीर् = कडलनीरिन, वण्णम् = बण्न, मुडिवण्णम् = किरीटद बण्णवादरो, ओर् = ऒन्दु, आऴॆ = चक्रदवनाद (रथवन्नुळ्ळ), वॆय्योन् = सूर्यन्न बण्नवू, ऒळियुम् = प्रकाशवू, अह् दु = अदु, अन्ऱे = अल्लवे, आर् आऴॆ = सॊबगु तुम्बिद चक्रायुधवन्नु, कॊण्डान् = धरिसिरुववन, अऴहु = सॊबगु.
गरणि-गद्यानुवादः - DP_२२८३ - ०२
अन्दु लोकगळन्नु अळॆदुकॊण्डवन तिरुवडिगळ बण्णवु कॆन्दावरॆयन्थाद्दु, देहद बण्णवादरो भूमियन्नु सुत्तिरुव कडलिन नीरिन बण्ण. किरीटद बण्णवादरो ऒण्टि चक्रद रथदवनाद सूर्यन बण्णवू, प्रकाशवू अदे अल्लवे, सह सॊबगु तुम्बिद चक्रायुधवन्नु धरिसिरुववन सॊबगु!
गरणि-विस्तारः - DP_२२८३ - ०२
५. ई पाशुर भगवन्तन अपूर्व सॊबगिन वर्णनॆगॆ मीसलु.
“ओराऴि वॆय्योन् ——“ - सूर्यन वर्णनॆ हीगिदॆ. अवन रथक्कॆ ऒन्दे चक्र. कुदुरॆगळु एळु – इज्जोडि. सारथिगॆ कालिल्ल. अवनु हॆळव, इन्थ ऎडरुगळिद्दरू, कालपुरुषन आज्ञॆगॆ ऒळपट्टु, अवनु दिनवहि क्रमवरितु सूर्यास्तगळन्नु नडॆसुत्त बरुत्तानॆ. कालगतियन्नु मीरलु यारिगू साध्यविल्लवॆम्बुदक्कॆ ताने निदर्शन ऎम्बन्तॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्तन तिरुवडिगळन्नु गमनिसिदरॆ, तिरुवडिगळ बण्ण कॆन्दावरॆयन्तॆ सुन्दरवाद कॆम्बण्ण. देहवॆल्ल बूमियन्नु सुत्तुवरिदिरुव कडलिन नीरिनन्थ बण्ण, अवनु धरिसिरुव किरीटवादरो ऒण्टिचक्रद सूर्यनबण्णवे. चक्रायुधधारिय हॊळपन्तु सूर्यन हॊळपे.
००६ अऴहन्ऱे याऴॆयाऱ्
विश्वास-प्रस्तुतिः - DP_२२८७ - ०३
अऴगऩ्ऱे याऴियाऱ् काऴिनीर् वण्णम्,
अऴगऩ्ऱे यण्डम् कडत्तल्, - अऴगऩ्ऱे
अङ्गैनी रेऱ्ऱाऱ् कलर्मेलोऩ् काल्गऴुव,
कङ्गैनीर् काऩ्ऱ कऴल्? ६
मूलम् - DP_२२८७ - ०३
अऴगऩ्ऱे याऴियाऱ् काऴिनीर् वण्णम्,
अऴगऩ्ऱे यण्डम् कडत्तल्, - अऴगऩ्ऱे
अङ्गैनी रेऱ्ऱाऱ् कलर्मेलोऩ् काल्गऴुव,
कङ्गैनीर् काऩ्ऱ कऴल्? ६
Hart - DP_२२८७
It is lovely to see his ocean-colored body,
it is lovely to see him cross the world with his feet,
it is lovely to see Nānmuhan who stays on a lotus
and brought the Ganges to wash the feet of Thirumāl
after the lord took water in his hand
to get three feet of land from Mahābali
so that he could measure the earth and the sky:
प्रतिपदार्थः (UV) - DP_२२८७
आऴियाऱ्कु = सक्करत्तैक् कैयिलुडैयवऩुक्कु; आऴि नीर् = कडल् नीरिऩ्; वण्णम् = निऱम् पोऩ्ऱ निऱमाऩदु; अऴगु = मिगवुम्; अऩ्ऱे = अऴगिय निऱमऩ्ऱो?; अण्डम् = उलगङ्गळै; कडत्तल् = अळन्द सॆयल्; अऴगु = अऴगे; अऩ्ऱे = वडिवॆडुत्तदऩ्ऱो?; अङ्गै नीर् = अऴगिय कैयिल् नीरै; एऱ्ऱाऱ्कु = पॆऱ्ऱ पॆरुमाऩुक्कु; अलर् = तामरैयिल् इरुक्कुम्; मेलोऩ् = पिरमऩ्; काल् = तिरुवडिगळै; कऴुव = विळक्क अप्पोदु; कङ्गै नीर् = कङ्गै नीरै; काऩ्ऱ = पॆरुगच् चॆय्ददु; कऴल् = अत्तिरुवडिगळुक्कु; अऴगु अऩ्ऱे? = अऴगऩ्ऱो?
गरणि-प्रतिपदार्थः - DP_२२८७ - ०३
अऴॆयाऱ् कु = चक्रायुधवन्नु हिडिद स्वामिगॆ, आऴ् नीर् वण्णम् = आळवाद कडलिन नीरिन बण्णवु, अऴहु अन्ऱे = सुन्दरवल्लवे? अण्डम् = ब्रह्माण्डवन्नु (मेलण लोकगळन्नु), कडत्तल् = अळॆदुकॊण्डिद्दु, अऴहु अन्ऱॆ = सुन्दरवल्लवे? अम् कै = सुन्दरवाद कैयल्लि, नीर् = नीरन्नु, एट्राऴ् कु = धारॆ ऎरॆसिकॊण्ड स्वामिग्, अलर् मेलोन् = कमलद हूविनल्लिरुववनु (चतुर्मुख ब्रह्मनु), काल् कऴुव = कालन्नु तॊळॆदद्दु, कङ्गै नीर् = गङ्गाजलवागि, कान्ऱ = हॊरक्कॆ हाकिद, कऴल् = शिरुवडियु, अऴहु अन्ऱे = सुन्दरवल्लवे?
गरणि-गद्यानुवादः - DP_२२८७ - ०३
चक्रायुधवन्नु हिडिद स्वामिगॆ आळवाद कडलिन बण्न ऒन्दु सॊगसु. मेलण लोकगळन्नु (ब्रह्माण्डवन्नु) अळॆदुकॊण्डद्दु ऒन्दु सॊगसु. तन्न सुन्दरवाद कैयल्लि नीरन्नु धारॆ ऎरॆसिकॊण्डस्वामिगॆ कमलद हूविनल्लिरुववनु (ब्रह्मनु) कालन्नु तॊळॆदद्दु गङ्गाजलवागि हॊरक्कॆ हाकिद तिरुवडियु ऒन्दु सॊगसु.
गरणि-विस्तारः - DP_२२८७ - ०३
इल्लि भगवन्तन रूपसौन्दर्यद वर्णनॆ मुन्दुवरियुत्तदॆ.
आळ्वाररु हेळुत्तारॆ-
भगवन्तन कैयल्लि कण्णु कोरैसुव हॊळपुळ्ळ चक्रायुधविदॆ. अवन देह आळवाद कडलिन बण्णवुळ्ळद्दु. चक्रायुधद अप्रतिम तेजस्सु स्वामिय देहकान्तिगॆ मॆरुगिट्टन्तॆ उज्वलगॊळिसुत्तदॆ. अदे ऒन्दु विलक्षण सॊबगु!
भगवन्तनु त्रिविक्रमनागि ब्रह्माण्डवन्नु अळॆदुकॊण्डद्दु ऒन्दु विचित्र विषय. स्वामियु हागॆ बॆळॆयुवुदागलि, मेलण लोकगळन्नॆल्ला व्यापिसि, अवुगळन्नु तन्न ऒन्दे तिरुवडियिन्द अळॆदुकॊळ्ळुवुदागलि यारिगू ऊहिसि तिळियलु कूड साध्यविल्लद्दु. अदे ऒन्दु अद्भुत सॊबगु!
भगवन्तनु बलिचक्रवर्तिय बळिगॆ वामन वटुवागि बन्दु, तन्न मूरु हॆज्जॆगळष्टु नॆलवन्नु याचिसि, दानवन्नु कॊट्टॆनॆन्दु अवनिन्द तन्न कैगॆ नीरन्नु धारॆ ऎरॆसिकॊण्डनष्टॆ. अदाद कूडले स्वामियु त्रिविक्रमनागि बॆळॆदु, तन्न ऒन्दु हॆज्जॆयन्नु भूमण्डलवन्नॆल्ला प्रसरिसि, अदन्नु अळॆदुकॊण्डनु. स्वामिय मत्तॊन्दु हॆज्जॆयिन्द मेलण ऎल्ला लोकगळन्नू अळॆदुकॊण्डनु. अदु ब्रह्मलोकवन्नु सेरिदाग, चतुर्मुखनु आ तिरुवडियन्नु तन्न कमण्डलु नीरिनिन्द तॊळॆदु पूजिसिदनु. तिरुवडियन्नु तॊळॆद आ नीरे देवगङ्गॆयागि तिरुवडियिन्द हॊरहॊरटितु. तिरुवडिय आश्चर्यकारक सॊबदु अदल्लवे?
००७ कऴल् तॊऴदुम्
विश्वास-प्रस्तुतिः - DP_२२८८ - ०४
कऴल्दॊऴुदुम् वानॆञ्जे। कार्गडल्नीर् वेलै,
पॊऴिलळन्द पुळ्ळूर्दिच् चॆल्वऩ्, - ऎऴिलळन्दङ्
गॆण्णऱ् करियाऩै ऎप्पॊरुट्कुम् सेयाऩै,
नण्णऱ् करियाऩै नाम्। ७
मूलम् - DP_२२८८ - ०४
कऴल्दॊऴुदुम् वानॆञ्जे। कार्गडल्नीर् वेलै,
पॊऴिलळन्द पुळ्ळूर्दिच् चॆल्वऩ्, - ऎऴिलळन्दङ्
गॆण्णऱ् करियाऩै ऎप्पॊरुट्कुम् सेयाऩै,
नण्णऱ् करियाऩै नाम्। ७
Hart - DP_२२८८
O heart, come, let us worship the feet of the lord
who measured the world surrounded with dark ocean:
He rides on Garuḍa and flies around the groves:
He is hard for anyone to understand
and he is inapproachable for all:
प्रतिपदार्थः (UV) - DP_२२८८
नॆञ्जे! = मऩमे!; कार् कडल् = कऱुत्त कडलिऩ्; नीर् = नीरोडु कूडिऩ; वेलै = करैयैयुडै; पॊऴिल् अळन्द = पूमियै अळन्दवऩुम्; पुळ् = करुडऩै; ऊर्दि = वागऩमाग उडैयवऩुम्; सॆल्वऩ् = सॆल्वमुडैयवऩुम्; ऎऴिल् = अऴगै; ऎण्णऱ्कु = ऎल्लै कॊण्डु; अळन्द अङ्गु = अळक्क मुडियादवऩुम्; ऎप् पॊरुट्कुम् = ऎल्ला पॊरुळ्गळुक्कुम्; सेयाऩै = वॆगु तूरत्तिलिरुप्पवऩुम्; नण्णऱ्कु = तम् मुयऱ्सियाल् यारालुम्; अरियाऩै = अऱियमुडियादवऩुमाऩ; कऴल् = पॆरुमाऩिऩ् तिरुवडिगळै; नाम् तॊऴुदुम् वा = नाम् वणङ्गुवोम् वा
गरणि-प्रतिपदार्थः - DP_२२८८ - ०४
नॆञ्जे = मनस्से, कार् कडल् = कप्पनॆय कडलिन, नीर् = नीरिगॆ, वेलै = दडवागिरुव, पॊऴल् = भूमियन्नु, अळन्द = अळॆदुकॊण्डवनू, पुळ् ऊर् शि = गरुडनन्नु वाहनवागि उळ्ळवनू, शॆल् वन् = ऐश्वर्यवन्तनू, ऎऴल् = सॊबगन्नु, अळन्दु = अळॆदु, ऎण्नऱ् कु = ऎणिकॆ माडुवुदक्कॆ अरियानै = साध्यपडदवनू, ऎप्पॊरुट्कूम् = (ऎल्ला वस्तुगळिगू) याव वस्तुविगू, शेयनै = निलुकदवनू, (अति दूरदल्लिरुववनू), नण्णऱ् कु = सेरुवुदक्कॆ, अरियानै = साध्यविल्लदवनू, आदवन, कऴल् = तिरुवडिगळन्नु, नाम् = नावु, तॊऴुदुम् = नमस्करिसि, पूजिसोण, वा = बा.
गरणि-गद्यानुवादः - DP_२२८८ - ०४
मनस्से, कप्पनॆय कडलिन नीरिगॆ दडवागिरुव भूमियन्नु अळॆदुकॊण्डवनू, गरुडनन्नु वाहनवागि उळ्ळवनू, सिरिवन्तनू, सॊबगन्नु अळॆदु ऎणिकॆ माडुवुदक्कॆ साध्यपडदवनू, ऎल्ला वसुगळिगू अतिदूरवागिरुववनू, सेरुवुदक्कॆ आगदवनू आद भगवन्तन तिरुवडिगळन्नु नमस्करिसि पूजिसोण बा.
गरणि-विस्तारः - DP_२२८८ - ०४
भगवन्तन सॊबगन्नु वर्णिसिद आळ्वाररु ई पाशुरदल्लि अवन तिरुवडिगळन्नाश्रयिसि पूजिसबेकॆन्दु तम्म मनस्सिगॆ करॆकॊडुत्तिद्दारॆ.
आळ्वाररु हेळुत्तारॆ- मनस्से, त्रिविक्रमनागि भगवन्तनु तन्न ऒन्दु तिरुवडियिन्दले भूमियन्नॆल्ला आवरिसि, अदन्नु अळॆदुकॊण्डनु. अदरिन्द भूमण्डलवे पवित्रवायितु. अवनु गरुडवाहननाद्दरिन्द, तन्न भक्तर सङ्कटवन्नु नीगिसलु अवर बळिगॆ धाविसि बरतक्क करुणाळुवागिद्दानॆ. श्रीदेवियन्नुतन्न वक्षस्थलदल्लिरिसिकॊण्डिरुवुदरिन्द, अवनु ऎल्ला रीतियल्लू सिरिवन्तनागिद्दानॆ. सॊबगिनलि अवनन्नु मीरिसुववरे इल्ल. अवन सॊबगन्नु इष्टॆन्दु अळतॆ माडुवुदक्कू कण्डुहिडियुवुदक्कू साध्यवे इल्ल. अवनु ऎल्ला वस्तुगळिगू अन्तर्यामि. हीगिद्दरू सह, अवनु ऎल्ला वस्तुगळिगिन्तलू दूरवागिये इद्दानॆ. अवनन्नु समीपिसुवुदक्कू, सेरुवुदक्कू यारिगू साध्यविल्लद कॆलस, आदरॆ अवनु अत्यन्त सुलभनु. अवन तिरुवडिगळन्नु अनन्यवागि आश्रयिसि पुझिसुवुदॊन्दे अवनन्नु ऒलिसिकॊळ्ळुव उपाय. आद्दरिन्द, मनस्से नावु हागॆये माडोण बा.
००८ नामम् पलशॊल्लि
विश्वास-प्रस्तुतिः - DP_२२८९ - ०५
नामम् पलसॊल्लि नाराय णावॆऩ्ऱु,
नामङ्गै याल्दॊऴुदुम् नऩ्ऩॆञ्जे। - वा,मरुवि
मण्णुलग मुण्डुमिऴ्न्द वण्डऱैयुम् तण्डुऴाय्,
कण्णऩैये काण्गनङ् गण्। ८
मूलम् - DP_२२८९ - ०५
नामम् पलसॊल्लि नाराय णावॆऩ्ऱु,
नामङ्गै याल्दॊऴुदुम् नऩ्ऩॆञ्जे। - वा,मरुवि
मण्णुलग मुण्डुमिऴ्न्द वण्डऱैयुम् तण्डुऴाय्,
कण्णऩैये काण्गनङ् गण्। ८
Hart - DP_२२८९
O good heart,
let us worship him folding our hands
and recite his many names,
praising him and saying, “ Nārāyaṇā!”
May our eyes see only Kaṇṇan,
adorned with a cool thulasi garland swarming with bees
who swallowed all the worlds and spat them out:
प्रतिपदार्थः (UV) - DP_२२८९
नल् नॆञ्जे = नल्ल मऩमे!; नारायणा ऎऩ्ऱु = नारायणा ऎऩ्ऱु; नामम् पल = पल नामङ्गळै; सॊल्लि = सॊल्लि; अम् कैयाल् = अऴगिय कैयिऩाल्; नाम् तॊऴुदुम् = नाम् तॊऴुवोम्; मरुवि वा = नीयुम् वा; मण् उलगम् = पूमियै; उण्डु = पिरळयत्तिल् वयऱ्ऱिल् वैत्तु; उमिऴ्न्द = पिऱगु वॆळिप्पडुत्तिऩवऩुम्; वण्डु अऱैयुम् = वण्डुगळ् रीङ्गरिक्कुम्; तण् = कुळिर्न्द; तुऴाय् = तुळसिमालैयै अणिन्दवऩुमाऩ; कण्णऩैये = कण्णऩैये; नम् कण् = नम् कण्गळ्; काण्ग = कण्डु कळित्तिडुग
गरणि-प्रतिपदार्थः - DP_२२८९ - ०५
नल् नॆञ्जे = ऒळ्ळॆय मनस्से, नामम् = भगवन्तन तिरुनामगळन्नु, पल = अनेकवन्नु, शॊल्लि = हेळुत्ता, नारायण ऎन्ऱु = नारायणा ऎन्नुत्ता, नाम् = नावु, मरुऴ = आश्रयिसि, अम् कैयाल् = सॊगसाद (शुद्धवाद) कैगळिन्द, शॊऴुदुम् वा = पूजिसि नमस्करिसोण बा, मण्णुलहम् = भूलोकवन्नु, उण्डु उमिऱ्न्द = उण्डु, हॊरकॆडहिद, वण्डु अऱैयुम् = दुम्बिगळु झेङ्करिसुव, कण् कुऴाय् = तम्पाद तुलसिय मालॆय, कण्णनैये = कृष्णनन्ने (आकर्शक सुन्दरनन्ने) काण् ह = काणलि, नम् कण् = नम्म कण्णुगळु.
गरणि-गद्यानुवादः - DP_२२८९ - ०५
ऒळ्ळॆय मनस्से, भगवन्तन तिरुनामगळु अनेकवन्नु हेळुत्ता, नारायणा ऎन्नुत्ता, नावु आश्रयिसि, शुद्धवाद कैगळिन्द पूजिसि नमस्करिसोण बा. भूलोकवन्नु उण्डुहॊरकॆडहिदवनू, दुम्बिगळु झेङ्करिसुव तम्पाद तुलसिय हारवन्नु धरिसिदवनू आद आकर्षक सुन्दरनन्ने (कृष्णनन्ने) नम्म कण्णुगळु नोडुत्तिरलि.
गरणि-विस्तारः - DP_२२८९ - ०५
हिन्दिन पाशुरद अभिप्रायवन्ने इल्लि मुन्दुवरिसलागुत्तिदॆ.
आळ्वाररु हेळुत्तारॆ- नन्न विधेयराद ऒळ्ळॆय मनस्से, भगवन्तन अनन्तनामगळन्नु नावु ऎडॆबिडदॆ उच्चरिसुत्ता, “ॐ नमो नारायणाय” ऎम्ब अष्टाक्षरी मन्त्रवन्नु हागॆये जपिसुत्ता, भगवन्तन दिव्यतिरुवडिगळन्नु आश्रयिसोण. आ तिरुवडिगळिगॆ भक्तियिन्द ऎरगि पूजिसोण. प्रळयकाल बन्दाग भूमियन्नु अदर ऎल्ल चराचर वस्तुगळ सहितवागि कबळिसि, तन्न हॊट्टॆयल्लिकॊण्डु रक्षिसुत्ता, मत्तॆ सृष्टिसमय बन्दाग अदन्नु हॊरक्कॆ हाकि, अदर स्थानदल्लिरिसि अदन्नु रक्षिसुव अद्भुतकारियू, परिमळ तुम्बिद मधुर मनोहरवाद, दुम्बिगळु मुसुरुत्तिरुव तम्पाद तुलसिय हारवन्नु धरिसिरुववनू आकर्शक सुन्दरनू आद श्रीकृष्णनन्ने नम्म कण्णुगळु सदा नोडुत्तिरलि.
मुख्यवाद ऎरडु इन्द्रियगळु माडबेकाद कर्तव्यवन्नु इल्लि हेळलागिदॆ; नालगॆ भगवन्नामोच्चारणॆयन्नु नडॆसुत्तिरबेकु. कण्णु भगवन्तन कूपवन्नु अदर तृप्तिकारद सॊबगन्न् नोडुत्ता आनन्दिसुत्तिरबेकु.
००९ कण्णुङ्कमलङ्कमलमोकैत्तलमुम्, मण्णळन्द
विश्वास-प्रस्तुतिः - DP_२२९० - ०६
कण्णुङ् गमलम् कमलमे कैत्तलमुम्,
मण्णळन्द पादमुम् मऱ्ऱवैये, ऎण्णिल्
करुमा मुगिल्वण्णऩ् कार्गडल्नीर् वण्णऩ्,
तिरुमा मणिवण्णऩ् तेसु। ९
मूलम् - DP_२२९० - ०६
कण्णुङ् गमलम् कमलमे कैत्तलमुम्,
मण्णळन्द पादमुम् मऱ्ऱवैये, ऎण्णिल्
करुमा मुगिल्वण्णऩ् कार्गडल्नीर् वण्णऩ्,
तिरुमा मणिवण्णऩ् तेसु। ९
Hart - DP_२२९०
His eyes and hands are like lovely lotuses
and he has beautiful lotus feet that measured the world:
The shining body of the lord has the color of a cloud,
the ocean and a precious sapphire:
प्रतिपदार्थः (UV) - DP_२२९०
करुमा मुगिल् = करिय पॆरिय मेगम्; वण्णऩ् = पोऩ्ऱवऩुम्; कार् कडल् = करुत्त कडल्; नीर् वण्णऩ् = नीरिऩ् निऱमुडैयवऩुम्; तिरु मा मणि = अऴगिय नीलमणि पोऩ्ऱ; वण्णऩ् तेसु = पॆरुमाऩिऩ् अऴगै; ऎण्णिल् = निऩैत्ताल्; कण्णुम् = कण्गळुम्; कमलम् = तामरैप् पू पोऩ्ऱवै; कैत्तलमुम् = कैत्तलङ्गळुम्; कमलमे = तामरैप् पू पोऩ्ऱवै; मऱ्ऱु = मेलुम्; मण् अळन्द = उलगळन्द; पादमुम् = तिरुवडिगळुम्; अवैये = तामरैप् पू पोऩ्ऱवैये
गरणि-प्रतिपदार्थः - DP_२२९० - ०६
कण्णुम् = कण्णू, कमलम् = कमलवे, कैत्तलमुम् = अङ्गैयू, कमलवे = कमलवे, मण् = भूमियन्नु, अळन्द = अळॆदुकॊण्डु, पादमुम् = पादगळू, मट्रु = मत्तु, अवैयो = अवुगळे, करुमा मुहिल् वण्णन् = दॊड्ड कार्मुगिलिन बण्णदवन, कार् कडल् नीर् वण्नन् = कप्पनॆय कडल नीरिन बण्णदवन, तिरुमामणि वण्णन् = श्रेष्ठवाद दॊड्ड नीलमणिय बण्णदवन, तेशु = तेजस्सु, ऎण् इल् = ऎणिसलु साध्यविल्लद्दु.
गरणि-गद्यानुवादः - DP_२२९० - ०६
कण्णुकमलवे, अङ्गैयू कमलवे, भूमियन्नु अळॆदुकॊण्ड पादगळु मत्तू अवेयो. दॊड्ड कार्मुगिलिन बण्णदवन, कप्पनॆय कडलिन नीरिन बण्णदवन, श्रेष्ठवाद दॊड्ड नीलमणिय बण्णदवन तेजस्सु ऎणिसलु साध्यविल्लद्दु.
गरणि-विस्तारः - DP_२२९० - ०६
इल्लियू सह भगवन्तन सॊबगिन मत्तष्टु वर्णनॆयु प्रयत्नविदॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्तन कण्णुगळु कमलद ऎसळिनन्तॆ विशालवागि, माटवागि, आकर्षकवागिवॆ. अवन अङ्गैयू हागॆये विशालवागि, कॆम्पगॆ, कोमलवागिदॆ. अवन पादगळु इन्नू कोमल, इन्नू कॆम्पु, इन्नू आकर्षक, इन्नू विस्तार, अन्थ तिरुवडियिन्द अल्लवे स्वामियु विस्तारवाद भूमियन्नु अळॆदुकॊण्डद्दु! भगवन्तन तेजस्सन्नू रूपवन्नू वर्णिसुवुदादरू हेगॆ? अवनु दॊड्ड कार्मुगिलिन बण्णदहॊळपुळ्ळवनु; कप्पनॆय कडलिन नीरिन बण्णद हॊळपुळ्ळवनु; मत्तु, श्रेष्ठवाद इन्द्रनीलमणिय हॊळपुळ्ळवनु. अवन बण्णवू तेजस्सू वर्णनॆगॆ मीरिद्दु!
दिट, भगवन्तनन्नु नोडि मुग्धगॊळ्ळुवुदु मात्रवे. कण्ड सॊबगन्नु वर्णिसलु बायू बरदु. मनस्सू हॊन्ददु. वर्णनॆगॆ अशीकनु स्वामि.
०१० तेशुन्तिऱऴम् तिरुवुमुरुवमुम्,
विश्वास-प्रस्तुतिः - DP_२२९१ - ०७
तेसुम् तिऱलुम् तिरुवुम् उरुवमुम्,
मासिल् कुडिप्पिऱप्पुम् मऱ्ऱवैयुम् - पेसिल्
वलम् पुरिन्द वाञ्जङ्गम् कॊण्डाऩ्पे रोद,
नलम्बुरिन्दु सॆऩ्ऱटैयुम् नऩ्कु। १०
मूलम् - DP_२२९१ - ०७
तेसुम् तिऱलुम् तिरुवुम् उरुवमुम्,
मासिल् कुडिप्पिऱप्पुम् मऱ्ऱवैयुम् - पेसिल्
वलम् पुरिन्द वाञ्जङ्गम् कॊण्डाऩ्पे रोद,
नलम्बुरिन्दु सॆऩ्ऱटैयुम् नऩ्कु। १०
Hart - DP_२२९१
If people praise the brightness, strength,
beauty, form, faultless family and all other things of the lord
with a beautiful white conch in his right hand
and if they recite his names, all goodness will come to them:
प्रतिपदार्थः (UV) - DP_२२९१
वलम् पुरिन्द = वॆळुत्त वलम्बुरि; वाऩ् सङ्गम् = शङ्कै कैयिल्; कॊण्डाऩ् = उडैयवऩुडैय; पेर् ओद पेसिल् = नामङ्गळैच् चॊल्ल; तेसुम् तिऱलुम् = तेजसुम् तिऱमैयुम्; तिरुवुम् उरुवमुम् = सॆल्वमुम् अऴगुम्; मासिल् = कुऱ्ऱमऱ्ऱ; कुडिप्पिऱप्पुम् = नल्ल कुलमुम्; मऱ्ऱवैयुम् = मऱ्ऱुमुळ्ळ नऩ्मैगळुम्; नलम् पुरिन्दु = तामे विरुम्बि; नऩ्गु सॆऩ्ऱु = नऩ्ऱाग; अडैयुम् = वन्दु सेरुम्
गरणि-प्रतिपदार्थः - DP_२२९१ - ०७
तेशुम् = तेजस्सन्नू, तिऱऴम् = शक्तिसामर्थ्यगळन्नू, तिरुवुम् = सम्पत्तन्नू (ऐश्वर्यवन्नू), उरुवमुम् = रूपसौन्दर्यवन्नू, माशु इल् = कळङ्कविल्लद, कुडि पिऱपुम् = वंशद मूलवन्नू, मट्रवैयुम् = इतर सद्गुणगळन्नू, पेशिल् = हेळिदरॆ, (हेळुवुदरिन्द), वलम् पुरिन्द = बलमुरिय वान् = श्रेष्ठवाद, शङ्गम् कॊण्डान् = शङ्खवन्नु हिडिदवन, पेर् ओद = नाम पठनक्कॆ, नलम् पुरिन्दु = आशॆयुण्टागि, नन् हु = चॆन्नागि, शॆन्ऱु = अडैयुम् = बन्दु कूडुवुदु.
गरणि-गद्यानुवादः - DP_२२९१ - ०७
श्रेष्ठवाद बलमुरिय शङ्खवन्नु हिडिदवन तेजस्सन्नू, शक्तिसामर्थ्यगळन्नू, ऐश्वर्यवन्नू, रूपसौन्दर्यवन्नू, कळङ्करहितवाद वंशद (हुट्टिन) मूलवन्नू मत्तु इतर सद्गुणगळन्नू हेळुवुदरिन्द, अवन नाम पठनक्कॆ ऒळ्ळॆय आशॆयुण्टागि (अदु) चॆन्नागि बन्दु कूडुवुदु.
गरणि-विस्तारः - DP_२२९१ - ०७
इदुवरॆगिन कॆलवु पाशुरगळल्लि आऴ्वाररु भगवन्तन तिरुनामगळन्नु ऎडॆबिडदन्तॆ जपिसुत्ता, पठिसुत्ता, कीर्तिसुत्ता इरुवुदु उद्धारक्कॆ सुलभवाद ऒन्दे मार्गवॆन्दु हेळिदरु. ई पाशुरदल्लि भगवन्तन सौशील्य, सौलभ्यादि सद्गुणगळन्नु कूतु तावु हिन्दॆ अवुगळन्नु वर्णिसुवुदक्कॆ कारणवेनॆन्दु विवरणॆ कॊडुत्तिद्दारॆ.
आऴ्वाररु हेळुत्तारॆ. भगवन्तन ऎडगैयल्लि दिव्यवाद बलमुरि शङ्कविदॆ. बलगैयल्लि चक्रायुधविदॆ. शङ्खद ध्वनि ऎदुराळिगळ ऎदॆयन्नु नडुगिसुत्तदॆ. भगवन्तन अद्वितीयवाद तेजस्सन्नू, पराक्रमवन्नू, बल, वीर्य, ऐश्वर्य, रूप, सौन्दर्यादिगळन्नू, परिशुद्धवू कल्मषरहितवू आद अवन आदि मूलत्ववन्नू, सर्वशक्तित्ववन्नू, अवन औदार्य, मार्दव, कारुण्य, उपकारक मुन्ताद अनन्तानन्त सद्गुणगळन्नू हेळुवुदरिन्द, अवुगळन्नु स्मरिसिकॊळ्ळुवुदरिन्द भगवन्तनल्लि भक्ति हॆच्चुत्तदॆ. मत्तु, अवन नामपठनक्कॆ अतिशयवाद आशॆयुण्टागुत्तदॆ. ई आशॆयु भक्तियॊडनॆ कूडिकॊण्डु भाववन्नु पूर्णगॊळिसुत्तदॆ.
०११ नन् होदुम्
विश्वास-प्रस्तुतिः - DP_२२९२ - ०८
नऩ्कोदु नाल्वेदत् तुळ्ळाऩ् नऱविरियुम्
पॊङ्गो तरुविप् पुऩल्वण्णऩ्, - सङ्गोदप्
पाऱ्कडलाऩ् पाम्बणैयिऩ् मेलाऩ्, पयिऩ्ऱुरैप् पार्
_ऱ्कडलाऩ् _ण्णऱिवि ऩाऩ्। ११
मूलम् - DP_२२९२ - ०८
नऩ्कोदु नाल्वेदत् तुळ्ळाऩ् नऱविरियुम्
पॊङ्गो तरुविप् पुऩल्वण्णऩ्, - सङ्गोदप्
पाऱ्कडलाऩ् पाम्बणैयिऩ् मेलाऩ्, पयिऩ्ऱुरैप् पार्
_ऱ्कडलाऩ् _ण्णऱिवि ऩाऩ्। ११
Hart - DP_२२९२
He is in the four Vedas that are recited by all
and he has the color of a waterfall descending quickly
and filled with honey:
He carries a sounding conch in his hands
and rests on the snake bed Adisesha on the milky ocean:
He is the knowledge of the learned ones
of the ocean of sastras:
प्रतिपदार्थः (UV) - DP_२२९२
नऩ्गु ओदुम् = पिऴैयऱ ओदप्पडुम्; नाल्वेदत्तु = नाऩ्गु वेदङ्गळाल्; उळ्ळाऩ् = सॊल्लप्पडुबवऩुम्; नऱवु = तेऩैप् पोऩ्ऱु; इरियुम् = इऩिमैयाऩवऩुम्; पॊङ्गु ओदम् = कडल् पोऩ्ऱवऩुम्; अरुविप् पुऩल् = अरुवि नीर् पोलवुम् उळ्ळ; वण्णऩ् = मेऩियै उडैयवऩुम्; सङ्गु ओद = सङ्गुगळ् अलैगळ् उडैय; पाऱ् कडलाऩ् = पाऱ्कडलिल् इरुप्पवऩुम्; पाम्बु अणैयिऩ् = आदिशेषऩ् मेल्; मेलाऩ् = तुयिल्बवऩुम्; पयिऩ्ऱु = वैदिगर्गळिऩ्; नूल् कडलाऩ् = कडल् पोऩ्ऱ सास्तिरङ्गळाल्; उरैप्पार् = सॊल्लप्पडुबवऩुमाऩ पॆरुमाऩ्; नुण् = तम् मुयऱ्सियाले; अऱिविऩाऩ् = अऱिय मुडियादवऩ्
गरणि-प्रतिपदार्थः - DP_२२९२ - ०८
नन् हु = चॆन्नागि, ओदुम् = ओदल्पडुव, नाल् वे दत्तु = नाल्कु वेदगळल्लि, उळ्ळान् = इरुववनू, नऱवु =जेनु, सुरिसुवन्थ, पॊङ्गु = उक्कि हरियुव, ओदम् = कडलिनन्तॆयू, अरुविपुनल् = चिलुमॆय प्रवाहदन्तॆयू, वण्णन् = बण्णवुळ्ळवनू, शङ्गु ओदम् = शङ्खदन्तॆ बॆळ्ळगिरुव कडलाद, पाल् कडलान् = पाल्गडलल्लि (योगनिद्दॆयल्लि) इरुववनू, पाम्बु अणैयिन् = हाविन हासुगॆय, मेलान् = मेलॆ पवडिसिरुववनू, पयिन्ऱु = आसक्तियिन्द, उऱैप्पार् = हिरिमॆयन्नु पडॆदवर, नूल् = शास्त्रगळॆम्ब, कडलान् = कडलिनन्तॆ इरुववनू आद भगवन्तनु, नण्णु = सेरुवुदक्कॆ, अऱॆविनान् = आगदॆन्दु तिळियतक्कनागिद्दानॆ. (अरितुकॊळ्ळलारदवनागिद्दानॆ).
गरणि-गद्यानुवादः - DP_२२९२ - ०८
चॆन्नागि पठिसुवन्थ नाल्कु वेदगळिन्द हेळल्पडुववनू, जेनु सुरिसुवन्थ कडलिनन्तॆयू उक्किहरियुव चिलुमॆय प्रवाहदन्थ बण्नवुळ्ळवनू, शङ्खदन्तॆ बॆळ्ळगिरुव पाल्गडलल्लिरुववनू, हाविन हासुगॆय मेलॆ पवडिसिरुववनू, शास्त्रगळन्नु आसक्तियिन्द ओडि हिरिय पडॆदवरिगॆ ज्ञानद कडलिनन्तिरुववनू आद भगवन्तनन्नु सेरुवुदक्कॆ साध्यविल्लदॆन्दु अरितुकॊळ्ळदवनागिद्दानॆ.
गरणि-विस्तारः - DP_२२९२ - ०८
भगवन्तन स्वरूप स्वभावगळन्नु अरितुकॊळ्ळुवुदक्कॆ अवन दिव्यनामगळ सङ्कीर्तनॆयिन्दले साध्य ऎम्बुदन्नु हिन्दिन पाशुरगळल्लि विवरिसलायितु. अवनन्नु प्रतिपादिसुव वेदशास्त्रादि ज्ञानभण्डारदिन्दले अरितुकॊळ्ळुवुदु असाध्यवॆन्दु ई पाशुरदल्लि हेळलागुत्तदॆ.
आऱाररु हेळुत्तारॆ. भगवन्तनु नाल्कुवेदगळिन्द प्रतिपाद्यनागिद्दानॆ. अद्वितीयवाद विलक्षणतॆयिन्द अवनु शोभिसुत्ताने. पाल्गडलल्लि शेषशयननागि योग निद्दॆयल्लि पवडिसिरुत्तानॆ. अवनन्नु कूतु विस्तारवागि विवरिसतक्क वेद, शास्त्र, इतिहास, पुराणादिगळु कडलिन हागॆ अपारवागिदॆ. अवुगळॆल्लवन्नू ओदि तिळिदिरुवॆवॆम्ब हिरिमॆयन्नु पडॆद ज्ञानवन्तरू सह भगवन्तनन्नु समीपिसुवुदक्कॆ साध्यवागदॆन्दु अरितुकॊण्डिद्दारॆ.
०१२ अऱॆवॆन्नुन्ताळ् कॊऴुवि
विश्वास-प्रस्तुतिः - DP_२२९३ - ०९
अऱिवॆऩ्ऩुम् ताळ्गॊळुवि ऐम्बुलऩुम् तम्मिल्,
सॆऱिवॆऩ्ऩुम् तिण्गदवम् सॆम्मि, - मऱैयॆऩ्ऱुम्
नऩ्कोदि नऩ्कुणर्वार् काण्बरे, नाडो ऱुम्
पैङ्गोद वण्णऩ् पडि। १२
मूलम् - DP_२२९३ - ०९
अऱिवॆऩ्ऩुम् ताळ्गॊळुवि ऐम्बुलऩुम् तम्मिल्,
सॆऱिवॆऩ्ऩुम् तिण्गदवम् सॆम्मि, - मऱैयॆऩ्ऱुम्
नऩ्कोदि नऩ्कुणर्वार् काण्बरे, नाडो ऱुम्
पैङ्गोद वण्णऩ् पडि। १२
Hart - DP_२२९३
Devotees who cultivate knowledge,
recite the Vedas well, control and close the door
to the feelings of five senses
and meditate on the beautiful ocean-colored lord
will see his nature every day in the world:
प्रतिपदार्थः (UV) - DP_२२९३
मऱै ऎऩ्ऱुम् = वेदत्तै इडैविडादु; नऩ्गु ओदि = नऩ्ऱाग ओदि आत्मा परमात्मा; अऱिवु ऎऩ्ऩुम् = ऎऩ्ऩुम् ञाऩमागिऱ; ताळ् कॊळुवि = ताऴ्प्पाळैप् पोट्टु; ऐम्बुलऩुम् = ऐन्दु इन्दिरियङ्गळैयुम्; तम्मिल् = तम् वऴि पोगादबडि; सॆऱिवु ऎऩ्ऩुम् = अडक्कि वैप्पदऱ्काऩ; तिण् = तिडमाऩ; कदवम् सॆम्मि = कदवै अडैत्तु; नऩ्गु उणर्वार् = नऩ्गु तियाऩिप्पवर्गळ्; पैङ्गोद = कडल्वण्ण; वण्णऩ् = पॆरुमाऩिऩ्; पडि = तऩ्मैगळै; नाळ्दोऱुम् = तिऩन्दोऱुम्; काण्बरे = काण्बार्गळ्
गरणि-प्रतिपदार्थः - DP_२२९३ - ०९
अऱॆवु = तिळिवळिकॆ, ऎन्नुम् = ऎम्ब ताळ् = अगळियन्नु, कॊऴुवि = भद्रपडिसि, ऐम्बुलुनुम् = पञ्चेन्द्रियगळन्नु, तम्मिल् = तम्मल्लिये, शॆऱॆवु = अडगिसुवुदु (तडॆदिडुवुदु), ऎन्नुम् = ऎम्ब, तिण् = दृढवाद, कदवम् = बागिलन्नु, शॆम्मि = मुच्चिभद्रपडिसि, मऱै = वेदगळन्नु, ऎन्ऱुम् = ऎडॆबिडदन्तॆ, नन् हु = चॆन्नागि, ओदि = अभ्यासमाडि, नन् हु उणर् वार् = चॆन्नागि अरितुकॊळ्ळुववरु, पैङ्गोदम् = सुन्दरवाद कडलिन, वण्णन् = बण्णदवन, हिरिमॆयन्नु, नाळ् दोऱुम् = ऎडॆबिडदन्तॆ, काण्बरे = काणुववरे आगुत्तारॆ.
गरणि-गद्यानुवादः - DP_२२९३ - ०९
तिळिवळिकॆ ऎम्ब अगळियन्नु भद्रपडिसि, पञ्चेन्द्रियगळन्नु तम्मल्ले अडगिसुवुदु (तडॆदिडुवुदु) ऎम्ब दृढवाद बागिलन्नु मुच्चि भद्रपडिसि, वेदगळन्नु ऎडॆबिडदन्तॆ चॆन्नागि अभ्यासमाडि चॆन्नागि अरितुकॊळ्ळुववरु सुन्दरवाद कडलिन बण्णदवन हिरिमॆयन्नु (गुणस्वभावगळन्नु) ऎडॆबिडदन्तॆ काणुववरागुत्तारॆ.
गरणि-विस्तारः - DP_२२९३ - ०९
शास्त्रगळु अपारवादवु. अवुगळन्नु ओदुवुदु, अरितुकॊळ्ळुवुदु श्रमसाध्य. हागॆ ज्ञानवन्नु सम्पादिसिदवरू सह भगवद्विषयवन्नु चॆन्नागि तिळिदिरुवरॆन्दु हेळुवुदु साध्यवागदु – इदु हिन्दिन पाशुरद विषय.
हागादरॆ भगवन्तनन्नु कुरितु चॆन्नागि अरितुकॊळ्ळबल्लवरु यारु? ई पाशुरद विषय इदु.
आऱ्वाररु हेळुत्तारॆ; पञ्चेन्द्रियगळन्नु तम्म ऒळगे अडगिसिकॊळ्ळबल्ल दृढवाद कदवन्नु मुच्चिट्टु, तिळिवळिकॆयॆम्ब अगळियिन्द अदन्नु भद्रपडिसि, वेदगळन्नु अर्थवत्तागि चॆन्नागि अभ्यासमाडि यारु अरितुकॊळ्ळुत्तारो, अवरु भगवन्तन गुणस्वभावगळन्नु ऎडॆबिडदन्तॆ कण्डुकॊळ्ळुत्तारॆ.
आद्दरिन्द भगवन्तन गुणस्वभावगळ अरिवागबेकादरॆ, तिळिवळिकॆयन्नु सूक्ष्मगॊळिसिकॊळ्ळबेकु. पञ्चेन्द्रियगळु प्रापञ्चिक विषयगळ कडॆगॆ होगदन्तॆ, अवुगळन्नु तम्मल्लि अडगिसि भद्रपडिसबेकु. वेदाध्ययन माडबेकु. तावु अभ्यासमाडिद्दन्नु चॆन्नागि अरितुकॊळ्ळबेकु – इदेनु सुलभवादद्दे?
०१३ पडिवट्टत्तामरै पण्डुलहम्
विश्वास-प्रस्तुतिः - DP_२२९४ - १०
पडिवट्टत् तामरै पण्डुलगम् नीरेऱ्ऱु,
अडिवट्टत् तालळप्प नीण्ड - मुडिवट्टम्,
आगाय मूडऱुत् तण्डम्बोय् नीण्डदे,
मागाय माय्निऩ्ऱ माऱ्कु। १३
मूलम् - DP_२२९४ - १०
पडिवट्टत् तामरै पण्डुलगम् नीरेऱ्ऱु,
अडिवट्टत् तालळप्प नीण्ड - मुडिवट्टम्,
आगाय मूडऱुत् तण्डम्बोय् नीण्डदे,
मागाय माय्निऩ्ऱ माऱ्कु। १३
Hart - DP_२२९४
In ancient times
when Thirumāl went to Mahābali’s sacrifice as a dwarf,
took water in his hands and asked for three feet of land
and received it,
he grew tall and measured the world
and his crown split the sky:
प्रतिपदार्थः (UV) - DP_२२९४
पण्डु = मुऩ्ऩॊरु कालत्तिल्; उलगम् = मगाबलियिडम् पूमियै; नीर् एऱ्ऱु = ताऩमागप् पॆऱ्ऱु; तामरै = तामरै मलर् पोल्; पडि वट्ट = वट्टमाग इरुक्कुम् पूमियै; अडि वट्टत्ताल् = तिरुवडियिऩाल्; अळप्प = अळप्पदऱ्काग; मा = पॆरिय; कायमाय् = तिरुमेऩियाय् तिरुविक्रमऩाय्; निऩ्ऱ = वळर्न्दु निऩ्ऱ; माऱ्कु = ऎम्बॆरुमाऩुडैय; नीण्ड मुडि वट्टम् = नीण्ड मुडि वट्टमाऩदु; आगायम् = मेलुलगङ्गळिऩ्; ऊडऱुत्तु = वऴियागच् चॆऩ्ऱु; अण्डम् पोय् = अण्ड कडाहत्तळवाग; नीण्डदे! = वळर्न्ददे! ऎऩ्ऩ आच्चर्यम्!
गरणि-प्रतिपदार्थः - DP_२२९४ - १०
पडिवट्टम् = भुमण्डलवॆम्ब, तामरै = तावरॆयन्नु, पण्डु = हिन्दॆ, उलहम् = भूमियन्नु, नीर् एट्रु = नीरॆसिकॊण्डु, अडिवट्टत्ताल् = तिरुवडिय ऎल्लॆयिन्द,अळप्प = अळॆदुकॊळ्ळुवुदक्कागि, नीण्ड = ऎत्तरवागि बॆळॆद, मुडिवट्टम् = किरीटद प्रभॆयु, आहायम् = आकाशद, ऊडु = माळिगॆ (छावणि)यन्नु, अऱुत्तु = कत्तरिसिकॊण्डु, अण्डम् = ब्रह्माण्डवन्नु, पोय् = होगि, नीण्डदे = (सेरुवष्टू) बॆळॆयितल्ल, माकायम् आय् = अद्भुतवाद देहवागि, निन्ऱ = बॆळॆदुनिन्त, माऱ् कु = भगवन्तनु.
गरणि-गद्यानुवादः - DP_२२९४ - १०
हिन्दॆ भूमियन्नु (दानवागि) नीरॆरॆसिकॊण्डु भूमण्डलवॆम्ब तावरॆयन्नु, तिरुवडिय ऎल्लॆयिन्द आळॆदुकॊळ्ळुवुदक्कागि ऎत्तरक्कॆ बॆळॆद, अद्भुत देहवागि बॆळॆदुनिन्त भगवन्तन किरीटद प्रभॆयु (दुण्डनॆय किरीटवु) आकाशद छावणियन्नु भेदिसिकॊण्डु ब्रह्माण्डदष्टू बॆळॆदु निन्तितल्ल (ब्रह्माण्डवन्नु सेरुवष्टू बॆळॆयितल्ल).
गरणि-विस्तारः - DP_२२९४ - १०
ई पाशुर भगवन्तन अद्भुत चारित्र्यद विषयदल्लि ऒन्दु निदर्शनविद्द हागॆ भगवन्तन त्रिविक्रमावतारद विषय इल्लि बरुत्तदॆ.
आळ्वाररु हेळुत्तारॆ; हिन्दॆ ऒन्दु कालदल्लि बलिचक्रवर्तियिन्द मूरु हॆज्जॆगळ नॆलवन्नु भगवन्तनु वामनवटुवागि दानवागि पडॆद कूडले महाद्भुत त्रिविक्रमनागि बॆळॆदु निन्तनु. त्रिविक्रमन तिरुवडियॊन्दु भूमण्डलवन्नॆल्ला आवरिसिकॊण्डु, भूमण्डलवन्नु ऒन्दे हॆज्जॆ अळॆदु बिट्टितु. आग बॆळॆद त्रिविक्रमन किरीट मेलणलोकगळन्नु (आकाशवन्नु) आवरिसि, अवुगळन्नॆल्ला दाटिब्रह्माण्डद ऎल्लॆयन्नु मुट्टितल्ल! एनु अद्भुतविदु!
०१४ माऱ् पाल्
विश्वास-प्रस्तुतिः - DP_२२९५ - ११
माऱ्पाल् मऩंसुऴिप्प मङ्गैयर्दोळ् कैविट्टु,
_ऱ्पाल् मऩंवैक्क नॊय्विदाम्, नाऱ्पाल
वेदत्ताऩ् वेङ्गडत्ताऩ् विण्णोर् मुडिदोयुम्,
पादत्ताऩ् पादम् पणिन्दु। १४
मूलम् - DP_२२९५ - ११
माऱ्पाल् मऩंसुऴिप्प मङ्गैयर्दोळ् कैविट्टु,
_ऱ्पाल् मऩंवैक्क नॊय्विदाम्, नाऱ्पाल
वेदत्ताऩ् वेङ्गडत्ताऩ् विण्णोर् मुडिदोयुम्,
पादत्ताऩ् पादम् पणिन्दु। १४
Hart - DP_२२९५
If devotees who have given up the desire to embrace women
learn the sastras and put their minds on the lord of Thiruvenkaṭam
praised by all the four Vedas
and worshiped in the sky by the gods
whose crowns touch the feet of the lord,
they will reach him easily:
प्रतिपदार्थः (UV) - DP_२२९५
नूऱ्पाल् = नाऩ्गु वगैप्पट्ट वेदङ्गळाले; वेदत्ताऩ् = सॊल्लप्पट्टवऩुम्; वेङ्गडत्ताऩ् = तिरुमलैयिले निऱ्पवऩुम्; विण्णोर् = नित्यसूरिगळिऩ्; मुडि तोयुम् = मुडिगळ् पडियुम्; पादत्ताऩ् = तिरुवडिगळैत् तॊऴुवदाल्; माऱ्पाल् = अन्द पॆरुमाऩिडत्तिल्; मऩम् सुऴिप्प = मऩम् पॊरुन्दि; पादम् = ऎम्बॆरुमाऩुडैय तिरुवडिगळै; पणिन्दु = वणङ्गिऩाल्; मङ्गैयर् = पॆण्गळिडत्तु; तोळ् = कादलै; कैविट्टु = कैविट्टु; नूऱ्पाल् = वेदम् मुदलिय सास्तिरङ्गळिले; मऩम् वैक्क = मऩम् ईडुबड; नॊय्विदु आम् = ऎळिदागुम्
गरणि-प्रतिपदार्थः - DP_२२९५ - ११
मनम् = मनस्सन्नु, शुऴिप्प = अलॆदाडिसुव (सुळियल्लि सिक्किसुव), मङ्गैयर् = स्त्रीयर, तोळ् = सहवासवन्नु, कैविट्टु = कैबिट्टु, नाऱ् पाल = नाल्कुभागगळ, वेदत्तान् = वेदगळल्लि प्रतिपाद्यनू, वेङ्गडत्तान् = वॆङ्कटाचलदवनू, विण्णोर् = नित्यसूरिगळ, मुडितोयुम् = किरीटगळन्नु तॊयिसुवन्थ, पादत्तान् = तिरुवड्गळुळ्ळवनू आदवन, पादम् = तिरुवडिगळन्नु, पणिन्दु = नमस्करिसि, (आश्रयिसि) माऱ् पाल् = भगवन्तनन्नु कुरितु, नूऱ् पाल् = परिपूर्णवागि, मनम् = मनस्सन्नु, वैक्क = इरिसुवुदक्कॆ, नोय् विदु आम् = सुलभवागुत्तदॆ.
गरणि-गद्यानुवादः - DP_२२९५ - ११
मनस्सन्नु सुळियल्लि सिक्किसुव स्त्रीयर सहवासवन्नु कैबिट्टु, नाल्कु भागगळ वेदगळल्लि प्रतिपाद्यनू, वॆङ्कटाचलदवनू, नित्यसूरिगळ किरीटगळन्नु तॊयिसुवन्थ तिरुवडिगळुळ्ळवनू, आद भगवन्तन तिरुवडिगळन्नु आश्रयिसि, सर्वेश्वरनन्नू, कुरितु परिपूर्णवागि मनस्सन्नु इरिसुवुदक्कॆ सुलभवागुत्तदॆ.
गरणि-विस्तारः - DP_२२९५ - ११
ई पाशुरदल्लि प्रापञ्चिक विषयासक्तिगू भगवद्विषयासक्तिगू इरुव मुख्य व्यत्यासवन्नु हेळलागिदॆ. यावुदु श्रेयस्सिगॆ साधनवॆम्बुदन्नू हेळलागिदॆ.
आळ्वाररु हेळुत्तारॆ; स्त्रीयर सहवासवु मनस्सन्नु विषयासक्तिय सुळियल्लि सिक्किसुत्तदॆ. अदरिन्द बिडिसिकॊळ्ळुवुदु सुलभवल्ल. मत्तॆ मत्तॆ अदु बन्धनवन्ने तन्दॊड्डुत्तदॆ. आद्दरिन्द, मॊदलु स्त्रीसहवासवन्नु कैबिडबेकु. भगवन्तन तिरुवडिगळन्नु दृढवागि आश्रयिसबेकु, पूजिसबेकु. नम्म मनस्सन्नु इदु सर्वेश्वरनल्लि दृढगॊळिसुत्तदॆ. परिपूर्णवागि अवनल्लि मनस्सन्निरिसलु सुलभवागुत्तदॆ. इदे सांसारिक बन्धनवन्नु बिडिसि, अमरत्ववन्नु दॊरकिसि, परमपदवासवन्नु तरुत्तदॆ.
सर्वेश्वरनाद भगवन्तनु नाल्कुवेदगळल्लू वर्णिसल्पडुत्तानॆ. नित्यसूरिगळिगॆ पूर्णकृपाश्रयवन्नित्तु, अवर कैङ्कर्यवन्नु स्वीकरिसुत्ता, परमपददल्लिद्दानॆ. अल्लदॆ, भूलोकवासिगळन्नुद्धरिसुवुदक्कागि, भूवैकुण्ठवॆन्दु प्रसिद्धवाद तिरुवॆङ्कटगिरियल्लि अर्चावतारियागि नॆलसिद्दानॆ.
०१५ पणिन्दुयर्न्द पाव
विश्वास-प्रस्तुतिः - DP_२२९६ - १२
पणिन्दुयर्न्द पौवप् पडुदिरैगळ् मोद,
पणिन्द पणिमणिग ळाले - अणिन्दु,अङ्
गऩन्दऩ् अणैक्किडक्कुम् अम्माऩ्, अडियेऩ्
मऩन्द ऩणैक्किडक्कुम् वन्दु। १५
मूलम् - DP_२२९६ - १२
पणिन्दुयर्न्द पौवप् पडुदिरैगळ् मोद,
पणिन्द पणिमणिग ळाले - अणिन्दु,अङ्
गऩन्दऩ् अणैक्किडक्कुम् अम्माऩ्, अडियेऩ्
मऩन्द ऩणैक्किडक्कुम् वन्दु। १५
Hart - DP_२२९६
Our father, resting on the ocean rolling with waves
on Adisesha whose head bears jewels,
came and stays in my heart
and I became his slave:
प्रतिपदार्थः (UV) - DP_२२९६
पणिन्दु = ताऴ्न्दुम्; उयर्न्द = उयर्न्दुम् वीसुम्; पौवप् पडु = कडल्; तिरैगळ् मोद = अलैगळ् मोद; पणिन्द = अत्तिवलैगळ् तिरुमेऩियिल् पडादबडि; पण = कुडै पोल् कविऴ्न्दुरुक्कुम्; मणिगळाले = पडङ्गळिऩ् माणिक्कङ्गळिऩाले; अणिन्दु = अलङ्गरिक्कप्पट्ट; अऩन्दऩ् = आदिशेषऩाऩ; अणै = पडुक्कैयिल्; किडक्कुम् = सयऩित्तिरुक्कुम्; अम्माऩ् = ऎम्बॆरुमाऩ्; अङ्गु वन्दु = अङ्गिरुन्दु वन्दु; अडियेऩ् मऩम् तऩ् = अडियेऩ् मऩदिल्; अणै = सयऩित्तिरुक्किऱाऩ्; किडक्कुम् = ऎऩ्ऩे ऎऩ् पेऱु!
गरणि-प्रतिपदार्थः - DP_२२९६ - १२
पणिन्दु = कुग्गि (तग्गि), उयर्न्द = उब्बिद, पावम् = कडलिन, पडु = विस्तारवाद, तिरैहळ् = अलॆगळु, मोद = अप्पळिसुत्तिरलु, पणिन्द = कविदुकॊण्डिरुव, पणम् = हॆडॆगळ, मणिहळाले = रत्नगळिन्द, अणिन्द = अलङ्कृतनाद, अङ्गु = अल्लि, अनन्तन् = अनन्तन, अणै = हासुगॆयल्लि, किडक्कूम् = पवडिसिरुव, अम्मान् = स्वामियु वन्दु = बन्दु अडियेन् = दासन (आऴ्वारर), मनम् तन् = मनस्सिन, अणै = हासुगॆयल्लि, किडक्कूम् = पवडिसुवनु.
गरणि-गद्यानुवादः - DP_२२९६ - १२
कुग्गि उब्बुव कडलिन विस्तारवाद अलॆगळु अप्पळिसुत्तिरलु, कविदुकॊण्डिरुव हॆडॆगळ रत्नगळिन्द अलङ्कृतनाद अनन्तन हासुगॆयल्लि अल्लि पवडिसिरुव स्वामियु बन्दु दासन (आऴ्वारर) मनस्सिन हासुगॆयल्लि पवडिसुत्तानॆ.
गरणि-विस्तारः - DP_२२९६ - १२
मनस्सन्नु परिशुद्धगॊळिसिकॊळ्ळबेकु. अदाद कूडले भगवन्तनु अल्लि तप्पदॆ बन्दु नॆलसुत्तानॆ. ई विषयवन्नु इल्लियू मुन्दुवरिसलागुत्तिदॆ.
पाल्गडलल्लि भगवन्तनु पवडिसिरुव स्थितियन्नु इल्लि बलु सुन्दरवागि चित्रितवागिदॆ. पाल्गडलु बलु विस्तारवादद्दु. अदर अलॆगळु ऎत्तरक्कॆ उब्बि, आळक्कॆ कग्गुत्ता इरुत्तदॆ. अलॆगळ हॊय्दाटवू बलवागि इरुत्तदॆ. पाल्गडलल्लि भगवन्तनु साविरहॆडॆगळ अनन्तननन्नु हेसुगॆयन्नागि माडिकॊण्डु, पवडिसि, योग निद्दॆयल्लिरुत्तानॆ. अलॆगळु अनन्तनन्नु बलवागि अप्पळिसुत्तले इरुत्तवॆ. आग, अवुगळिन्द एळुव तुन्तुरुगळु भगवन्तन मेलॆ बीळदन्तॆ तडॆयुवुदक्कागि, अनन्तनुतन्न साविर हॆडॆगळन्नु विस्तरिसि, भगवन्तनमेलॆ, सुत्तलू, कॊडॆयन्तॆ कविदुकॊण्डिरुत्तदॆ. हॆडॆहॆडॆयल्लू मॆरॆयुव रत्नगळिन्द अलङ्कृतवागि, सुन्दरवाद अलङ्कृतवाद मेल्गट्टिन मञ्चदल्लि भगवन्तनु योगनिद्दॆयल्लिरुवुदु!
आऴ्वाररु हेळुत्तारॆ- पाल्गडलल्लि अन्दु पवडिसि योग निद्दॆयल्लिद्द सर्वेश्वरनु इन्दु दासनाद नन्न मनस्सॆम्ब हासुगॆयल्लि तप्पदॆ बन्दु पवडिसिद्दानॆ. इदे विशेष!
पाल्गडलिगू मनस्सिगू इरुव सुन्दरवाद रूपकालङ्कार ऎष्टु सॊगसु!
०१६ वन्दुदैत्त वॆण्दिरैहळ्
विश्वास-प्रस्तुतिः - DP_२२९७ - १३
वन्दुदैत्त वॆण्डिरैगळ् सॆम्बवळ वॆण्मुत्तम्
अन्दि विळक्कुम् अणिविळक्काम्, - ऎन्दै
ऒरुवल्लित् तामरैयाळ् ऒऩ्ऱियसीर् मार्वऩ्,
तिरुवल्लिक् केणियाऩ् सॆऩ्ऱु। (२) १६
मूलम् - DP_२२९७ - १३
वन्दुदैत्त वॆण्डिरैगळ् सॆम्बवळ वॆण्मुत्तम्
अन्दि विळक्कुम् अणिविळक्काम्, - ऎन्दै
ऒरुवल्लित् तामरैयाळ् ऒऩ्ऱियसीर् मार्वऩ्,
तिरुवल्लिक् केणियाऩ् सॆऩ्ऱु। (२) १६
Hart - DP_२२९७
My father shining like a beautiful lamp
of red corals and precious pearls
born in the ocean rolling with white waves
stays in Thiruvallikkeṇi
embracing vine-like Lakshmi’s chest:
प्रतिपदार्थः (UV) - DP_२२९७
ऒरु अल्लि = ऒरु ऒप्पऱ्ऱ; तामरैयाळ् = तिरुमगळ्; सॆऩ्ऱु ऒऩ्ऱिय = वन्दु पॊरुन्दिय; सीर् = अऴगिय; मार्वऩ् = तिरुमार्बै उडैयवऩ्; तिरुवल्लिक्केणियाऩ् = तिरुवल्लिक्केणियिल्; ऎन्दै = इरुक्कुम् ऎम्बॆरुमाऩ्; वॆण् तिरैगळ् = वॆळुत्त अलैगळ्; वन्दु उदैत्त = मोदित् तळ्ळिय; सॆम् पवळ = सिवन्द पवऴङ्गळुम्; वॆण् मुत्तम् = वॆळुत्त मुत्तुक्कळुम्; अन्दि विळक्कुम् = मालै नेरत्तिल्; अणि विळक्काम् = मङ्गळ विळक्काग ऒळिविडुम्
गरणि-प्रतिपदार्थः - DP_२२९७ - १३
वन्दु = (मेलिन्द मेलॆ) बन्दु, उदैत्त = अप्पळिसुव, वॆण् शिरैहळ् = बिळिय अलॆगळ तुन्तुरुगळु, शॆम् पवळम् = कॆम्पाद हवळवागियू (हवळदन्तॆयू), वॆण् मुत्तम् =बिळिय मुत्तागियू (बिळिय मुत्तिनन्तॆयू), अन्दिविळक्कूम् = सञ्जॆय दीपवू, अणि = सॊबगिन, विळक्कू आम् = मङ्गळदीपवागुवुदु, ऒरु अल्लि तामरैयाळ् = सुन्दरवाद दळगळुळ्ळ कॆन्दावरॆयल्लि जनिसिदवळन्नु ऒन्ऱिय = अद्वितीयवाद, शीर् = श्रेष्ठवाद, मार् बन् = ऎदॆयल्लि धरिसिदवनू, तिरुवल्लिक्केणियान् = तिरुवल्लिक्केणियल्लि नॆलसिरुववनू आद, ऎन्दै = नन्न तन्दॆयु (नन्न स्वामियु), शॆन्ऱु = (पाल्गडलिन्द) बन्दु (नन्न मनस्सन्नु सेरिदरिन्द)
गरणि-गद्यानुवादः - DP_२२९७ - १३
सुन्दरवाद दळगळुळ्ळ कॆन्दावरॆयल्लि जनिसिदवळन्नु अद्वितीय सुन्दरवू श्रेष्ठवू आद तन्न ऎदॆयल्लि धरिसिरुववनू, तिरुवल्लिक्केणियल्लि नॆलसिरुववनू आद नन्न तन्दॆयु (नन्न स्वामियु) बन्दु (नन्न मनस्सिनल्लि पवडिसिद्दरिन्द) (मेलिन्दमेलॆ) बन्दु अप्पळिसुव बिळिय अलॆगळ तुन्तुरुगळु कॆम्पाद हवळगळागियू बिळिय मुत्तुगळागियू बॆळगुव सञ्जॆय दीपवू सॊबगिन मङ्गळदीपवागुवुदु.
गरणि-विस्तारः - DP_२२९७ - १३
भगवन्तनु आऴ्वारर मनस्सिनल्लि बन्दु नॆलॆसिदनॆम्बुदु हिन्दिन पाशुरद विषय. आऴ्वाररु हिन्दॆ बळसिद रूपकवन्ने इल्लियू मुन्दुवरिसिद्दारॆ. आदरॆ स्वल्प अस्पष्टवागि, अष्टॆ.
आऴ्वाररु हेळुत्तारॆ- पाल्गडलल्लि साविरहॆडॆगळ अनन्तन मेलॆ पवडिसिरुव भगवन्तनिगॆ, कडलल्लि एळुव अलॆगळु चिम्मुव तुन्तुरुगळु कॆम्पाद हवळदन्तॆ, बिळिय मुत्तुगळन्तॆ, बगॆबगॆयागि कङ्गॊळिसुत्ता, अलङ्कारप्रायवागिवॆ. नन्न मनस्सिनल्लि (हृदयदल्लि) नॆलॆगॊण्डिरुव स्वामिगॆ नानु सञ्जॆय कालदल्लि हॊत्तिसुव सन्ध्यादीपवे मङ्गळकरवाद अलङ्कार.
०१७ शॆन्ऱनाळ् शॆल्लादशॆङ्गण्
विश्वास-प्रस्तुतिः - DP_२२९८ - १४
सॆऩ्ऱनाळ् सॆल्लाद सॆङ्गण्मा लॆङ्गळ्माल्,
ऎऩ्ऱना ळॆन्नाळुम् नाळागुम्, - ऎऩ्ऱुम्
इऱवाद ऎन्दै इणैयडिक्के याळाय्,
मऱवादु वाऴ्त्तुगवॆऩ् वाय्। १७
मूलम् - DP_२२९८ - १४
सॆऩ्ऱनाळ् सॆल्लाद सॆङ्गण्मा लॆङ्गळ्माल्,
ऎऩ्ऱना ळॆन्नाळुम् नाळागुम्, - ऎऩ्ऱुम्
इऱवाद ऎन्दै इणैयडिक्के याळाय्,
मऱवादु वाऴ्त्तुगवॆऩ् वाय्। १७
Hart - DP_२२९८
All the days I have lived in the past,
and the days I live in the present and the future
are good days if I constantly praise the lovely-eyed Thirumāl:
May my mouth praise him:
प्रतिपदार्थः (UV) - DP_२२९८
सॆङ् गण् = सिवन्द कण्गळैयुडैय; माल् = तिरुमाल्; ऎङ्गळ् माल् = ऎङ्गळिडत्तिल् पेरऩ्बुडैयवऩ्; ऎऩ्ऱ नाळ् = ऎऩ्ऱु सॊल्लुम् नाळ् उण्डाऩाल्; सॆऩ्ऱ नाळ् = कऴिन्द कालमुम्; सॆल्लाद = इऩि वरप्पोगुम् कालमुम्; ऎऩ् नाळुम् = ऎल्ला कालङ्गळुम्; नाळ् आगुम् = नल्ल कालमे आगुम्; ऎऩ्ऱुम् = ऒरु नाळुम्; इऱवाद = अऴिविल्लाद; ऎन्दै = ऎम्बॆरुमाऩिऩ्; इणै अडिक्के = इरु तिरुवडिगळुक्के; आळाय् = आट्पट्टु; मऱवादु ऎऩ् वाय् = मऱवामल् ऎऩ् वाय्; वाऴ्त्तुग = अवऩैये वाऴ्त्त वेण्डुम्
गरणि-प्रतिपदार्थः - DP_२२९८ - १४
शॆन्ऱ नाळ् = कळॆदकालवू, शॆल्लाद = इन्नू मुन्दॆ बरलिरुव कालवू, शॆम् कण् माल् =कॆन्दावरॆयन्तॆ कण्णुळ्ळ स्वामियु, ऎङ्गळ् माल् = नम्म स्वामि, ऎन्ऱनाळ् = ऎन्दु अभिमानिसुव ईगिन कालवू, ऎन्नाळुम् = ऎल्ला कालवू, नाळ् आहुम् = शुभकालवे आगुवुदु, ऎन्ऱुम् = ऎन्दिगू, इऱवाद = मरणविल्लद, ऎन्दै = नम्मा स्वामिय, इणै अडिक्के = ऎरडु तिरुवडिगळिगे, आळ् आय् अडिक्के = ऎरडु तिरुवडिगळिगे, आळ् आय् = सेवकनागि, मऱवादु = मरॆयदन्तॆ, वाऱ्त्तुह ऎन् वाय् = नन्न बायि (स्वामियन्नु) स्तुतिसलि.
गरणि-गद्यानुवादः - DP_२२९८ - १४
कॆन्दावरॆयन्तॆ कण्णुळ्ळ स्वामियु नम्म स्वामि ऎन्दु अभिमानदिन्द हेळुव हिन्दॆ कळॆद कालवू, मुन्दॆ बरुव कालवू, ईगिन कालवु, शुभकालवे आगुवुदु. ऎन्दॆन्दिगू अळिविल्लद नम्मा स्वामिय ऎरडु तिरुवडिगळिगे देवकनागि मरॆयदन्तॆ नन्न बायि स्वामियन्नु स्तुतिसलि.
गरणि-विस्तारः - DP_२२९८ - १४
आऴ्वाररु हेळुत्तारॆ- भगवन्तन विश्वासदिन्द नम्म अन्तरङ्गदल्लि नॆलॆसिद बळिक, आ स्वामिय बगॆगॆ नमगॆ अपारवाद अभिमान बॆळॆयबेकु. अवनु शाश्वतनु, अळिविल्लदवनु. कळॆदुहोद कालदल्लागलि, ईग नडॆयुत्तिरुव कालदल्लागलि, मुन्दॆ बरुव कालदल्लागलि, ऎन्दरॆ, ऎल्ला कालगळल्लू, कॆन्दावरॆयन्तॆ विशालवू आकर्षकवू आद कण्णुगळुळ्ळ स्वाम्यन्नु अवनु “नम्म स्वामिये” ऎम्ब अभिमानवन्नु बॆळॆसिकॊळ्ळबेकु. अवन ऎरडु तिरुवडिगळन्नु आश्रयिसबेकु. अवुगळिगॆ किङ्करनागि नम्मन्नु माडिकॊळ्ळॆन्दु भगवन्तनन्नु ऎडॆबिडदन्तॆ स्तुतिसुत्तिरबेकु. चेतननु उज्जीवनगॊळ्ळुवुदक्कॆ इदे मार्ग.
०१८ वाय् मॊऴिन्दु
विश्वास-प्रस्तुतिः - DP_२२९९ - १५
वाय्मॊऴिन्दु वामऩऩाय् मावलिबाल्, मूवडिमण्
नीयळन्दु कॊण्ड नॆडुमाले, - तावियनिऩ्
ऎञ्जा इणैयडिक्के एऴ्बिऱप्पुम् आळागि,
अञ्जा तिरुक्क अरुळ्। १८
मूलम् - DP_२२९९ - १५
वाय्मॊऴिन्दु वामऩऩाय् मावलिबाल्, मूवडिमण्
नीयळन्दु कॊण्ड नॆडुमाले, - तावियनिऩ्
ऎञ्जा इणैयडिक्के एऴ्बिऱप्पुम् आळागि,
अञ्जा तिरुक्क अरुळ्। १८
Hart - DP_२२९९
O Neḍumāl,
you went to Mahābali’s sacrifice as a dwarf,
asked for three feet of land, received it,
and grew to the sky and measured the earth and the sky:
Give me your grace so that all of my fears will go away
and I will be a slave to your feet in all my seven births:
प्रतिपदार्थः (UV) - DP_२२९९
वामऩऩाय् = वामऩऩाग; मावलिबाल् = मगाबलियिडत्तिल्; वाय् मॊऴिन्दु = पिळ्ळैत्तऩमाग पेसि; मूवडि मण् = मूवडि मण्; नी अळन्दु कॊण्ड = अळन्दु कॊण्ड; नॆडु माले! = पॆरुमाऩे!; ताविय निऩ् = तावि उलगळन्द उऩ्; ऎञ्जा इणै अडिक्के = तिरुवडिगळुक्के; एऴ् पिऱप्पुम् = एऴ्बिऱप्पुम्; आळागि = नाऩ् उऩक्कु अडिमैयागि; अञ्जादु इरुक्क = अञ्जादु इरुक्क; नी अरुळ् = नी अरुळ वेण्डुम्
गरणि-प्रतिपदार्थः - DP_२२९९ - १५
वामनन् आय् = वामननागि (अवतरिसि), मावलिपाल् = बलिचक्रवर्तियल्लि, वाय् मॊऴिन्दु = आकर्षकवागि मातनाडि, मू अडि मण् = मूरु हॆज्जॆगळ नॆलवन्नु, नी = नीनु, अळन्दुकॊण्ड = अळॆदुकॊण्ड, नॆडुमाले = सर्वेश्वरने, ताविय = विस्तरिसिद, निन् = निन्न, ऎञ्जा = कुग्गदिरुव, इणै अडिक्के! = ऎरडु तिरुवडिगळियो, एऴ् पिऱप्पुम् = एळु जन्मगळू, आळ् आहि = (नानु) दासनागि, अञ्जादु इरुक्क = निर्भयवागिरुवन्तॆ, अरुळ् = कृपॆमाडु.
गरणि-गद्यानुवादः - DP_२२९९ - १५
वामननागि (अवतरिसि) बलिचक्रवर्तियल्लि आकर्षकवागि मातनाडि, मूरु हॆज्जॆगळ नॆलवन्नु अळॆदुकॊण्ड सर्वेश्वरने, नीनु विस्तरिसिद निन्न कुग्गद ऎरडु तिरुवडिगळिगेयो एळु जन्मगळू (नानु) दासनागि निर्भयवागिरुवन्तॆ कृपॆमाडु.
गरणि-विस्तारः - DP_२२९९ - १५
आळ्वाररु हेळुत्तारॆ- स्वामी सर्वेश्वर, नीनु महाद्भुतकारि. अष्टॆ कृपाळुवू कूड. बलिचक्रवर्तिय बळिगॆ नीनु बन्दद्दु वामन वटुवागि. अवनल्लि अत्याकर्षकवागि मातनाडिदॆ. अवन मनस्सन्नॊलिसिदॆ. अवनिन्द मूरु हॆज्जॆगळ नॆलवन्नु दानवागि पडॆदुकॊण्डॆ. आ कूडले दिव्याद्भुत रूपवन्नु कळॆदु त्रिविक्रमनादॆ. मूरु हॆज्जॆगळ नॆलवन्नु अळॆदुकॊळ्ळुव नॆपदल्लि बलिचक्रवर्तियन्नु अनुग्रहिसिदॆ. विस्तारगॊण्ड मत्तु कुग्गद आ निन्न तिरुवडिगळन्ने नानु एळु जन्मगळल्लू दासनागि सेवॆ माडुवन्तॆ ननगॆ नीनु कृपॆमाडि अनुग्रहिसु.
०१९ अरुळादॊळियुमे यालिलैमेल्
विश्वास-प्रस्तुतिः - DP_२३०० - १६
अरुळा तॊऴियुमे आलिलैमेल्, अऩ्ऱु
तॆरुळाद पिळ्ळैयाय्च् चेर्न्दाऩ्, इरुळाद
सिन्दैयराय्च् चेवडिक्के सॆम्मलर्दूय्क् कैदॊऴुदु,
मुन्दैयराय् निऱ्पार्क्कु मुऩ्? १९
मूलम् - DP_२३०० - १६
अरुळा तॊऴियुमे आलिलैमेल्, अऩ्ऱु
तॆरुळाद पिळ्ळैयाय्च् चेर्न्दाऩ्, इरुळाद
सिन्दैयराय्च् चेवडिक्के सॆम्मलर्दूय्क् कैदॊऴुदु,
मुन्दैयराय् निऱ्पार्क्कु मुऩ्? १९
Hart - DP_२३००
He was born as a child and slept on the banyan leaf
at the end of the eon, and gave his grace
to his devotees who, without any faults in their minds,
sprinkled fresh flowers on his feet,
folded their hands, stood before him and worshiped him:
How could not give his grace to his devotees now?
प्रतिपदार्थः (UV) - DP_२३००
इरुळाद = अञ्ञाऩ इरुळ् इल्लाद; सिन्दैयराय् = मऩमुडैयवऩाग; सेवडिक्के = सिवन्द तिरुवडिगळुक्के; सॆम् मलर् तूय् = सिऱन्द मलर्गळैत् तूवि; कै तॊऴुदु = अञ्जलि सॆय्दु; मुन्दैयराय् = मुऱ्पट्टु; निऱ्पार्क्कु = निऱ्कुम् पक्तर्गळुक्कु; अऩ्ऱु तॆरुळाद = मुऩ्बु अऱियाद; पिळ्ळैयाय् = सिऱुबिळ्ळैयाय्; आलिलै मेल् = आलिलैमेल्; सेर्न्दाऩ् = पळ्ळिगॊण्ड पॆरुमाऩ्; मुऩ् = ताऩे मुऩ् वन्दु; अरुळादु = अरुळ् सॆय्यामल्; ऒऴियुमे! = पोवाऩो!
गरणि-प्रतिपदार्थः - DP_२३०० - १६
आल् इलै मेल् = आलद ऎलॆय मेलॆ, अन्ऱु = अन्दु, तॆरुळाद = एनू अरियद, पिळ्ळै आय् = शिशुवागि, शेर्न्दार् =पवडिसिद स्वामियु, इरुळाद = अज्ञानवॆम्ब कत्तलॆ कवियद, शिन्दैयर् आय् = मनस्सुळ्ळवरागि, शे अडिक्के = कोमलवाद तिरुवडिगळिगे, शॆम् मलर् = ऒळ्ळॆय हूगळन्नु, तूय् = अर्पिसि (ऎरचि), कै तॊमिदु = कैमुगिदुकॊण्डु (अञ्जलि बद्धरागि), मुद्दैयर् आय् = मुम्भागदल्लि (सालुगट्टि), मुन् = मुन्दॆ, निऱ् पार् क्कू = निल्लुववरिगॆ, अरुळादु = कृपॆमाडदॆ (अनुग्रहिसदॆ), ऒऴियुमे = साध्यवे?
गरणि-गद्यानुवादः - DP_२३०० - १६
अन्दु, आलद ऎलॆयमेलॆ एनू अरियद शिशुवागि पवडिसिद स्वामियु, अज्ञानवॆम्ब कत्तलॆकवियद मनस्सुळ्ळवरागि, कोमलवाद तिरुवडिगळिगे ऒळ्ळॆय हूगळन्नु ऎरदि (अर्पिसि), अञ्जलिबद्धरागि सालुगट्टि मुन्दॆ निन्तिरुववरिगॆ कृपॆ माडदॆ इरुवुदु साध्यवे?
गरणि-विस्तारः - DP_२३०० - १६
महाप्रळयद कालदल्लि, भगवन्तनु तन्न प्रियवाद सृष्टियॆल्ल नाशवागि होगुवुदल्ल ऎन्दु करुणिसि, अदक्कॆ अवकाश कॊडदन्तॆ, इडिय ब्रह्माण्डवन्नॆल्ला ऒम्मॊलॆ कबळिसि, तन्न हॊट्टॆयल्लि अडगिसिट्टुकॊण्डु, बळिक, एनू अरियद हसुगूसागि महासागरदल्लि आलदॆलॆय मेलॆ योग निद्दॆयल्लि बहुदीर्घकाल पवडिसिरुत्तानॆ, इदु भगवन्तन कारुण्यवन्नु रक्षकत्ववन्नू व्यक्तपडिसुत्तदॆ.
आळ्वाररु हेळुत्तारॆ- एनू अरियद हसुळॆयन्तॆ आलदॆलॆय मेलॆ पवडिसिरुव भगवन्तनु परिपूर्णज्ञानमूर्तियो! भगवद्विषयदल्लि अज्ञानवन्नु तॊलगिसि, ज्ञानवन्तरागि बाळुव भक्तरु भगवन्तन तिरुवडिगळन्ने पट्टागि आश्रयिसि, अवुगळन्नु ऒळ्ळॆय हूगळिन्द पूजिसि, अञ्जलिबद्धरागि सालुकट्टि निन्तिरुत्तारॆ. अन्थ भक्तर बगॆगॆ भगवन्तनिगॆ कनिकर अपार. तप्पदॆ अवरिगॆ कृपॆमाडुत्तानॆ. अवनु कृपासागरनल्लवे?
०२० मुन्नुलह मुण्डुमिऴ्न्दाय्
विश्वास-प्रस्तुतिः - DP_२३०१ - १७
मुऩ्ऩुलग मुण्डुमिऴ्न्दाय्क्कु, अव्वुलग मीरडियाल्
पिऩ्ऩळन्दु कोडल् पॆरिदॊऩ्ऱे? - ऎऩ्ऩे
तिरुमाले। सॆङ्ग णॆडियाऩे, ऎङ्गळ्
पॆरुमाऩे। नीयिदऩैप् पेसु। २०
मूलम् - DP_२३०१ - १७
मुऩ्ऩुलग मुण्डुमिऴ्न्दाय्क्कु, अव्वुलग मीरडियाल्
पिऩ्ऩळन्दु कोडल् पॆरिदॊऩ्ऱे? - ऎऩ्ऩे
तिरुमाले। सॆङ्ग णॆडियाऩे, ऎङ्गळ्
पॆरुमाऩे। नीयिदऩैप् पेसु। २०
Hart - DP_२३०१
O Thirumāl, you, the tall god with beautiful eyes,
swallowed all the worlds and spat them out in ancient times:
How could it have been difficult for you to measure
the earth and the sky with your two feet at Mahabali’s sacrifice?
O divine lord? Tell us all about it:
प्रतिपदार्थः (UV) - DP_२३०१
मुऩ् = मुऩ्बॊरु कालत्तिल्; उलगम् = उलगङ्गळै; उण्डु = वयिऱ्ऱिले वैत्तु कात्तु पिऱगु; उमिऴ्न्दाय्क्कु = वॆळिप्पडुत्तिऩ उऩक्कु; अव् उलगम् = अन्द उलगङ्गळै; ईरडियाल् = इरण्डु अडिगळाले; पिऩ् अळन्दु = पिऩ् ऒरु कालत्तिल् अळन्दु; कोडल् = कॊळ्वदाऩदु; पॆरिदु = पॆरियदॊरु; ऒऩ्ऱे? = वेलैयागुमो?; तिरुमाले! = पॆरुमाऩे!; सॆङ्गण् = सिवन्द कण्गळै उडैय; नॆडियाऩे! = पॆरियवऩे!; ऎङ्गळ् पॆरुमाऩे! = ऎम् पॆरुमाऩे!; नी = नी इदु पऱ्ऱि; इदऩै = अडियेऩ् पुरिन्दुगॊळ्ळुम्बडि; पेसु! ऎऩ्ऩे = कूऱवेण्डुम्
गरणि-प्रतिपदार्थः - DP_२३०१ - १७
मुन् = हिन्दॆ ऒन्दु कालदल्लि, उलहम् = ऎल्ला लोकगळन्नू, उड्णु = कबळिसि, उनिऱ्न्दाय् क्कू = हॊरहाकिद निनगॆ, अव्वुलहम् = आ लोकगळन्नु, पिन् = अनन्तर, अळन्दुकोडल् = अळॆदुकॊळ्ळुवुदु, पॆरिदु = दॊड्डदु, ऒन्ऱे = ऒन्दे (कॆलसवे) ऎन्ने = इदेनो आश्चर्यवे, तिरुमाले = लक्ष्मीनाथने, शॆम् कण् = कॆन्दावरॆयन्तॆ कण्णुळ्ळ, नॆडियाने = सर्वेश्वरने, ऎङ्गळ् = पॆरुमाने = नम्म स्वामियो, नी इदनै = नीनु ई विषयवन्नु, पेशु = हेळु.
गरणि-गद्यानुवादः - DP_२३०१ - १७
हिन्दॆ ऒन्दु कालदल्लि ऎल्ला लोकगळन्नू उण्डु हॊरक्कॆ हाकिद निनगॆ आ लोकगळन्नु अनन्तर अळॆदुकॊळ्ळुवुदु दॊड्डदॊन्दु कॆलसवे? इदेनो आश्चर्यवे! लक्ष्मीनाथने, कॆन्दावरॆयन्तॆ कण्णुळ्ळ सर्वेश्वरने, नम्म स्वामिये, ई विषयवन्नु नीनु हेळु.
गरणि-विस्तारः - DP_२३०१ - १७
ई पाशुरदल्लि भगवन्तनु माडि तोरिसिद ऎरडु अद्भुत कार्यगळल्लि असम्बद्धतॆय समस्यॆ कण्डु बरुवुदरिन्द, अदक्कॆ विवरणॆ कॊडॆन्दु आळ्वाररु भगवन्तनन्ने प्रश्निसुत्तिद्दारॆ.
आळ्वाररु हेळुत्तारॆ- स्वामी, हिन्दॆ, प्रळयद समय बन्दाग, नीनु सृष्टिसिद्द ऎल्ला लोकगळन्नू नीनु नुङ्गि, निन्न हॊट्टॆयल्लिट्टुकॊण्डु रक्षिसिदॆ. मत्तॆ, काल ऒदगि बन्दाग, अवुगळन्नु हॊरक्कॆ हाकिदॆ. आमेलॆ, वामननागि अवतरिसि, बलिचक्रवर्तियिन्द नीनु मूरडि नॆलवन्नु दानवागि पडॆद बळिक आ लोकगळन्नॆल्ला अळॆदुकॊळ्ळुवुदु निनगॆ दॊड्ड विषयवॆनिसिते? अदक्कागि नीनु त्रिविक्रमनागि बॆळॆयबेकायिते? इदेको ननगॆ अर्थवागुवुदिल्ल. ई विषयवन्नु नीने ननगॆ विवरिसि हेळुवॆया?
भगवनिगिन्त लोकगळु दॊड्डवे? लोकगळिगिन्त भगवन्त दॊड्डवने? भागवन्त नडॆसिद कार्यगळिन्द हुट्टिद्दु ई तॊडकु. इदन्नु बिडिसलु भगवन्तने बेकेनो? आळ्वाररिगॆ इदु बिडिसलारद समस्यॆ अल्लवे?
०२१ पेशुवार् ऎव्वळवु
विश्वास-प्रस्तुतिः - DP_२३०२ - १८
पेसुवा रॆव्वळवु पेसुवर्, अव्वळवे
वास मलर्त्तुऴाय् मालैयाऩ्, - तेसुडैय
सक्करत्ताऩ् सङ्गिऩाऩ् सार्ङ्गत्ताऩ्,पॊङ्गरव
वक्करऩैक् कॊऩ्ऱाऩ् वडिवु। २१
मूलम् - DP_२३०२ - १८
पेसुवा रॆव्वळवु पेसुवर्, अव्वळवे
वास मलर्त्तुऴाय् मालैयाऩ्, - तेसुडैय
सक्करत्ताऩ् सङ्गिऩाऩ् सार्ङ्गत्ताऩ्,पॊङ्गरव
वक्करऩैक् कॊऩ्ऱाऩ् वडिवु। २१
Hart - DP_२३०२
When the Asuran Vakkaran came to fight with our lord,
who is adorned with a fragrant thulasi garland
and carries a shining discus in his right hand
and a conch in his left, he killed the Asuran:
He will present himself in whatever form
people wish to think he has:
प्रतिपदार्थः (UV) - DP_२३०२
वास = मणम्मिक्क; मलर् = मलर्गळुडऩ् कूडिऩ; तुऴाय् = तुळसि; मालैयाऩ् = मालै अणिन्दवऩुम्; तेसु उडैय = ऒळियुडैय; सक्करत्ताऩ् = सक्करत्तै कैयिलुडैयवऩुम्; सङ्गिऩाऩ् = शङ्कै उडैयवऩुम्; सार्ङ्गत्ताऩ् = विल् तरित्तवऩुम्; पॊङ्गु अरव = आरवारमुडऩ् वन्द; वक्करऩै = तन्दवक्करऩै; कॊऩ्ऱाऩ् = कॊऩ्ऱ पॆरुमाऩिऩ्; वडिवु = तऩ्मैगळै; पेसुवार् = पेसुबवर्गळ्; ऎव्वळवु = ताङ्गळ् अऱिन्दवऱ्ऱैये; पेसुवर् = पेसुवार्गळ् अवऩ्; अव्वळवे? = पॆरुमैगळ् पेसि आगुमो?
गरणि-प्रतिपदार्थः - DP_२३०२ - १८
पेशुवार् = हेळुववरु (मातनाडुववरु), ऎव्वळवु = ऎष्टॆष्टु, पेशुवार् = मातनाडुत्तारो, अव्वळवे = अष्टे, वाशम् मलर् = परिमळ तुम्बिद हूगळ, मत्तु तुऴाय् = तुलसिय, मालैयान् =मालॆयन्नु धरिसिदवनु, तेशु उडैय = तेजस्सिनिन्द तुम्बिद, शक्करत्तान् = चक्रायुधवन्नु धरिसिदवनू, शङ्गॆनान् = शङ्खवन्नु धरिसिदवनू, शार् ङ्गत्तान् = शार्ङ्गवॆम्ब धनुस्सन्नु हिडिदवनु, पॊङ्गु = कोपदिन्द कुदियुव, अरवम् = घर्जनॆयिन्द कूडिद, वक्करनै = दन्तवक्त्रनॆम्ब राक्षसनन्नू, कॊन्ऱुन् = कॊन्दवनू आद भगवन्तन, वडिवु = स्वरूप स्वभावगळु.
गरणि-गद्यानुवादः - DP_२३०२ - १८
परिमळतुम्बिद हूगळ मत्तु तुलसिय मालॆयन्नु धरिसिदवनू, तेजस्सिनिन्द तुम्बिद चक्रायुधवन्नु धरिसिदवनू, शङ्खवन्नु धरिसिदवनू, शार्ङवॆम्ब धनुस्सन्नु हिडिदवनू, कोपदिन्द कुदियुव घर्जनॆयिन्द कूडिद दन्तवक्त्रनॆम्ब राक्षसनन्नु कॊन्दवनू आद भगवन्तन स्वरूपस्वभावगळन्नु कुरितु हेळुववरु ऎष्टॆष्टु हेळुत्तारो अष्टष्टे.
गरणि-विस्तारः - DP_२३०२ - १८
हिन्दिन पाशुरद समस्यॆयन्नु आळ्वाररु इल्लि बिडिसलु यत्निसुत्तिद्दारॆ. भगवन्तन हिरिमॆ ऎष्टु अनन्त ऎष्टु युग ऎम्बुदन्नु इल्लि सूचिसलागिदॆ.
भगवन्तन हिरिमॆ ऎष्टु? अदन्नु वर्णिसलु, इतररिगॆ तिळियहेळलु साध्यवे? दिट, स्वामिय हिरिमॆयन्नु कुरितु अनेकरु विवरिसि हेळिद्दारॆ. आदरॆ, यारुयारु ऎष्टॆष्टु मट्टिगॆ वर्णिसि हेळिद्दारो अष्टष्टे अवरिगॆ तिळिदिरतक्कद्दु. अवरवर तिळिवळिकॆय मट्टक्कॆ तक्कन्तॆये अवरु मातनाडबल्लरष्टॆ. आदरॆ, भगवन्तन स्वरूप स्वभावगळन्नु साविर बायिगळुळ्ळ अनन्तनू सह हेळि मुगिसलारदष्टु अपार!
“पॊङ्गरव वक्करनै कॊन्ऱान् – इदुश्रीकृष्णावतारद ऒन्दु प्रसङ्ग. शिशुपा.अ दन्तवक्त्र ऎम्बुवरु कंसासुरन मिश्राद बलिष्ठ राक्षसरु. रुक्मिणिय मदुवॆय सिद्धतॆगळु नडॆयुत्तिद्दवु. अवळ अण्ण रुक्मनु अवळन्नु शिशुपालनिगॆ कॊट्टु मदुवॆ माडबेकॆन्दिद्दनु. मदुवॆय दिनवू बन्तु. अन्दु, पद्धतियन्तॆ रुक्मिणियु देवालयदल्लि पूजॆ माडि बरबेकु ऎन्दु देवालयक्कॆ होदळु. मॊदले अवळुप्रार्थिसिकॊण्डिद्दन्तॆ श्रीकृष्णनु अल्लि तन्न रथदल्लि कादिद्दनु. पूजॆ मुगिसि रुक्मिणि हॊरक्कॆ बन्द कूडले, अवळन्नु रथदल्लि कूरिसिकॊण्डु होगलु हवणिसिदाग, रुक्मन कडॆयवरू कंसन कडॆयवरू श्रीकृष्णन मेलॆ युद्धक्कॆ तॊडगिदरु. अवरॆल्लरन्नू ऒब्बने ऎदुरिसि निन्तु युद्दमाडि, सोलिसि, हिम्मॆट्टिसिदनु. हागॆ सोतु ओडि होदवनु शिशुपाल. अवन मित्र दन्तवक्त्रनु युद्धदल्लि सत्तनु.
आळ्वाररु हेळुत्तारॆ– भगवन्तनु परिमळभारितवाद तुलसिय मालॆयन्नु धरिसिद्दानॆ. ऒन्दु कैयल्लि हॊळॆहॊळॆयुव चक्रायुधवन्नु हिडिदिद्दानॆ. मत्तॊन्दु कैयल्लि दिव्यशङ्खविदॆ. अल्लदॆ, शार्ङवॆम्ब धनुस्सू इदॆ. ऎदुराळिगळु ऎष्टे बलिष्ठरादरू अवरन्नु सदॆ बडियबल्ल शक्तनु. कोपदिन्द गर्जिसुत्ता मुन्नुग्गि बन्द दन्तवक्त्रनन्नु कॊन्दु हाकिदनु. भगवन्तनन्नु कुरितु, अवन स्वरूप स्वभावगळन्नु कुरितु हेळुववरु ऎष्टॆष्टु रीतियल्लि हेळुत्तारो, अदु अवरु तिळिदिरुवष्टु मात्रवे. अष्टक्के भगवन्तन विशिष्टगुणगळु मुगिदु होगुवुवॆन्दल्ल. अवुगळिगॆ कॊनॆ मॊदलुण्टे? अनन्त कल्याणगुण स्वभावदवनल्लवे स्वामि!
०२२ वडिवार् मुडिकोट्टि
विश्वास-प्रस्तुतिः - DP_२३०३ - १९
वडिवार् मुडिगोट्टि वाऩवर्गळ्, नाळुम्
कडियार् मलर्दूविक् काणुम् - पडियाऩै,
सॆम्मैया लुळ्ळुरुगिच् चॆव्वऩे नॆञ्जमे,
मॆय्म्मैये काण विरुम्बु। २२
मूलम् - DP_२३०३ - १९
वडिवार् मुडिगोट्टि वाऩवर्गळ्, नाळुम्
कडियार् मलर्दूविक् काणुम् - पडियाऩै,
सॆम्मैया लुळ्ळुरुगिच् चॆव्वऩे नॆञ्जमे,
मॆय्म्मैये काण विरुम्बु। २२
Hart - DP_२३०३
O heart, the beautiful gods in the sky adorned with crowns
sprinkle fragrant flowers on his feet and worship him,
and you, O devotees, should worship the lord the same good way
following the sastras, and with your hearts melting:
प्रतिपदार्थः (UV) - DP_२३०३
नॆञ्जमे! = मऩमे!; वाऩवर्गळ् = नित्यसूरिगळ् तङ्गळ्; वडिवु आर् = अऴगु निऱैन्द; मुडि = किरीडङ्गळै; कोट्टि = वणङ्गच् चॆय्दु; नाळुम् = नाळ्दोऱुम्; कडियार् = मणम् मिक्क; मलर् तूवि = मलर्गळैत् तूवि; काणुम् = कण्डु कळिक्कुम्; पडियाऩै = वडिवऴगै उडैय पॆरुमाऩै; सॆम्मैयाल् = मुऱैप्पडिये; उळ् उरुगि = मऩम् उरुगि; सॆव्वऩे = नेराऩ वऴियिल्; मॆय्म्मैये = उळ्ळबडिये; काण = कण्डु वाऴ्त्ति वणङ्ग; विरुम्बु = विरुम्बुवायाग
गरणि-प्रतिपदार्थः - DP_२३०३ - १९
वडिवु = सॊबगु, आर् = तुम्बिरुव, मुडि = तलॆ (किरीट), कोट्टि = बग्गिसिद, वानवर् हळ् = नित्यसूरिगळु, नाळुम् = अनुदिनवू, कडि आर् = परिमळ तुम्बिरुव, मलर् = हूगळन्नु, तूवि = ऎरचि (अर्चिसि), काणुम् = दर्शन माडुव, पडियानै = दिव्यरूपवुळ्ळवनन्नु (दिव्यसुन्दरनन्नु), शॆम्मैयाल् = नीतिनियमगळिन्द (युक्तवाद मार्गदिन्द), उळ् उरुहि = करगि, शॆव्वने = पक्ववागिरुव, नॆञ्जमे = मनस्से, मॆय् म्मॊये = निजवागिये (वास्तववागिये), काण = नोडुवुदक्कॆ, विरुम्बु = प्रयत्निसु.
गरणि-गद्यानुवादः - DP_२३०३ - १९
नीति नियमगळिन्द करगि पक्ववागिरुव मनस्से, सॊबगु तुम्बिद तलॆ (किरीट)गळन्नु बग्गिसिद नित्यसूरिगळु अनुदिनवू परिमळ तुम्बिद हूगळन्नु ऎरचि (अर्चिसि) दर्शन माडुव दिव्यसुन्दरनन्नु वास्तववागिये नोडुवुदक्कॆ प्रयत्निसु.
गरणि-विस्तारः - DP_२३०३ - १९
भगवन्तनन्नु कुरितु विवरिसुववरु अवरवर तिळिवळिकॆय मट्टक्कॆ तक्कन्तॆ मात्रवे हेळुववरल्लवे? स्वामिय स्वरूप स्वभावगळन्नु परिपूर्णवागि हेळुवुदक्कॆ यारिन्दलू साध्यविल्ल- ई विषयवन्नु आळ्वाररु तम्म हिन्दिन पाशुरगळल्लि विवरिसिद्दारॆ. ईग, अवरु तम्म नुरित मनस्सिगॆ तिळिवळिकॆ कॊडुत्तारॆ.
आळ्वाररु हेळुत्तारॆ- नीति नियमगळ कट्टुपाडन्नु बिडदॆ नडॆसुत्ता, भगवन्तनल्लि भक्तिमाडुव विषयदल्लि नुरितु, करगि, हण्णागिरुव मनस्से, अवरिवरु हेळुव रीतियल्लि भगवन्तनन्नु कण्डुकॊळ्ळलु यत्निसबेड. परमपदद सुखानन्दवन्नु सूरॆगॊळ्ळुत्तिरुव नित्यसूरिगळे तम्म किरीट धरिसिद तलॆयन्नु नम्रतॆयिन्द बग्गिसि, भगवन्तन तिरुवडिगळन्नू अनुदिनवू पूजिसि, स्वामिय दर्शन पडॆयुत्तारॆ. नीनू सह अष्टे नम्रतॆयिन्द आ दिव्यसुन्दर मूर्तिय भव्यस्वरूपवन्नु यथार्थवागिये, वास्तवरीतियल्ले, कण्डुकॊळ्ळलु प्रयत्निसु.
आळ्वाररु हेळिद मातुगळल्लि कण्डु बरुव अंशगळु-
१) इतररु आडुव मातुगळन्नु नम्बि, हागॆये ऊहिसिकॊण्डु, भगवन्तन स्वरूपस्वभावगळन्नु तिळिदुकॊळ्ळुवुदक्किन्त, व्यक्तियु स्वतः प्रयत्नपूर्वकवागि स्वामियन्नु अरितुकॊळ्ळलु यत्निसुवुदु ऒळ्ळॆयदु.
२) हागॆ स्वप्रयत्न नडॆसुवुदक्कॆ शास्त्रोक्तवाद नीशिनियु मगळन्नु बिडदॆ पालिसबेकु. ऋजुमार्गदल्लि नडॆदुकॊळ्ळबेकु. जीवनवन्नु परिशुद्धरागि इट्टुकॊळ्ळबेकु. भगवन्तनन्नु काणबेकॆम्ब उत्कटवाद आशॆयन्नु मनदल्लि तुम्बिकॊण्डु, अदन्नु भक्ति अनुभवगळिन्द पक्वगॊळिसबेकु.
०२३ विरुम्बि विण्मण्णळन्द
विश्वास-प्रस्तुतिः - DP_२३०४ - २०
विरुम्बिविण् मण्णळन्द अञ्जिऱैय वण्डार्
सुरुम्बु तॊळैयिल्सॆऩ् ऱूद, अरुम्बुम्
पुऩन्दुऴाय् मालैयाऩ् पॊऩ्ऩङ् गऴऱ्के,
मऩम्दुऴाय् मालाय् वरुम्। २३
मूलम् - DP_२३०४ - २०
विरुम्बिविण् मण्णळन्द अञ्जिऱैय वण्डार्
सुरुम्बु तॊळैयिल्सॆऩ् ऱूद, अरुम्बुम्
पुऩन्दुऴाय् मालैयाऩ् पॊऩ्ऩङ् गऴऱ्के,
मऩम्दुऴाय् मालाय् वरुम्। २३
Hart - DP_२३०४
I worship his feet ornamented with golden anklets,
my mind enthralled with the lord
adorned with a thulasi garland swarming with lovely-winged bees
that make buds bloom when they blow on them:
प्रतिपदार्थः (UV) - DP_२३०४
अञ् जिऱैय = अऴगिय सिऱगुगळैयुडैय; वण्डु = पॆण् वण्डुगळुम्; आर् सुरुम्बु = आण् वण्डुगळुम्; तॊळैयिल् = नरम्बुगळिल्; सॆऩ्ऱु ऊद = सॆऩ्ऱु ऊद; अरुम्बुम् = मलरप् पॆऱ्ऱ; पुऩन् दुऴाय् = तुळसिमालै; मालैयाऩ् = अणिन्दुळ्ळ पॆरुमाऩिऩ्; विरुम्बि विण् = विरुम्बि विण्णुलगत्तैयुम्; मण् अळन्द = मण्णुलगत्तैयुम् अळन्द; पॊऩ् अम् = पॊऩ् पोऩ्ऱ अऴगिय; तुऴाय् = तुळसियोडु कूडिऩ; कऴऱ्के = तिरुवडिगळैये; मऩम् = वणङ्ग ऎऩ् मऩम्; मालाय् वरुम् = मयङ्गिक् किडक्किऩ्ऱदु
गरणि-प्रतिपदार्थः - DP_२३०४ - २०
अम् शिऱैय = सुन्दरवाद रॆक्कॆगळुळ्ळ, शुरुम्बु = दुम्बिगळु, वण् तार् = सुन्दरवाद मालॆय, तळैयिल् = रसरन्ध्रगळल्लि, शॆन्ऱु = होगि (प्रवेशिसि), ऊद = बलियलु, अरुम्बुम् = ऎलॆ मॊग्गुगळु, (बॆळॆयुव) पुन म् = सॊगसाद, तुऴाय् = तुलसिय, मालैयान् = मालॆयन्नु धरिसिदवनु, विरुम्बि = आशॆपट्टु, विण् = मेलण लोकगळन्नू (आकाशवन्नू), मण् = भूलोकवन्नू (भूमियन्नू), अळन्द = अळॆद पॊन् अम् कऴल् के = चिन्नदन्थ सॊबगिन तिरुवडिगळिगे (तिरुवडिगळ विषयदल्ले), मनम् = मनस्सु, तुळाय् = (चिन्तिसि, हुडुकाडि) भ्रान्तिगॊण्डु, माल् आय् = उन्मत्त स्थितियन्नु पडॆदु, वरुम्= इरुत्तदॆ (बरुत्तदॆ).
गरणि-गद्यानुवादः - DP_२३०४ - २०
सुन्दरवाद रॆक्कॆगळुळ्ळ दुम्बिगळु अन्दवाद मालॆय रसरन्ध्रगळल्लि हॊक्कू बलियलु, ऎलॆ मॊग्गुगळु बॆळॆयुव सॊगसाद तुलसिय हारवन्नु धरिसिदवनु आशॆपट्टु आकाशवन्नू भूमियन्नू अळॆदुकॊण्ड चिन्नदन्थ सॊबगिन तिरुवडिगळिगे मनस्सु मारुहोगि उन्मत्तगॊळ्ळुत्तदॆ.
गरणि-विस्तारः - DP_२३०४ - २०
भगवन्तनिगागि अरसुव मनस्सिन स्वभाववन्नू, भक्तिभावद रीतियन्नू इल्लि हेळलागिदॆ. मनस्सिगू दुम्बिगू होलिकॆयल्लिरुव व्यत्यासवन्नु इल्लि कॊडलागिदॆ.
ऎल्लि परिमळ बीरुवुदो अल्लिरुव रसरन्ध्रगळिगागि अरसि कण्डुकॊळ्ळुवुदु दुम्बिय स्वभाव. भगवन्तनु धरिसिरुव अपरूपवाद वनमालॆयादरू सरियॆ. अदर कम्पन्नु हिडिदु, आरिसि, अदन्नु सेरि, अल्लि रसास्वादनॆ माडिमदिसिहोगुत्तवॆ दुम्बिगळु. वनमालॆयादरो बाडदॆ, मधुवन्नु अदक्कॆ सततवागि ऊडिसुत्तले बरुत्तदॆ. अदरल्लि हॊस चिगुरु मॊग्गुगळु ऒडॆयुत्तवॆ. वनमालॆय हॊसतु कन्दुवुदिल्ल, कुन्दुवुदिल्ल. इदु वनमालॆय वैशिष्ट्यवो, दुम्बिय अदृष्टवो, इल्लवे भगवन्तन औदार्यवो!
दुम्बिगळ हागॆये आळ्वारर मनस्सू. भगवन्तन चिन्नदन्थ, सॊबगिन, तिरुवडिगळन्ने अरसुत्तिरुवुदु. आ तिरुवडिगळु नडॆसिद दिव्याद्भुत कार्यगळन्नु, आकाशवन्नू भूमियन्नू व्यापिसि, समग्रवागि अळॆदुकॊण्डन्थ नाना कार्यगळन्नु, नॆनॆनॆनॆदु मारु होगुत्तदॆ. प्राप्तवागदआ तिरुवडिगळ बगॆगॆ चिन्तिसुत्ता अदु उन्मत्त स्थितिगॆ एरुत्तदॆ.
गुरियन्नु मुट्टिद दुम्बिगळु सुखानन्ददल्लि ओलाडुत्ता मत्तवादरॆ, अदन्नु मट्टद मनस्सिगॆ व्यामोहवू उन्मादवू प्राप्ति अष्टे.
आळ्वाररु हेळुत्तारॆ- सॊगसाद, परिमळ पूर्णवाद तुलसिय हारवन्नु धरिसिद भगवन्तन दिव्यतिरुवडिगळु भूम्याकाशगळन्नु अळॆदुकॊण्ड मॊदलाद अद्भुत प्रसङ्गगळन्नू, अवुगळन्नु आश्रयिसलेबेकॆम्ब हम्बलवन्नू हच्चिकॊण्डु नन्न मनस्सु उन्मत्तगॊण्डिदॆ.
०२४ वरुङ्गा लिरुनिलनुम्
विश्वास-प्रस्तुतिः - DP_२३०५ - २१
वरुङ्गाल् इरुनिलऩुम् माल्विसुम्बुम् काऱ्ऱुम्,
नॆरुङ्गुदी नीरुरुवु माऩाऩ्, - पॊरुन्दुम्
सुडराऴि यॊऩ्ऱुडैयाऩ् सूऴ्गऴले, नाळुम्
तॊडराऴि नॆञ्जे। तॊऴुदु। २४
मूलम् - DP_२३०५ - २१
वरुङ्गाल् इरुनिलऩुम् माल्विसुम्बुम् काऱ्ऱुम्,
नॆरुङ्गुदी नीरुरुवु माऩाऩ्, - पॊरुन्दुम्
सुडराऴि यॊऩ्ऱुडैयाऩ् सूऴ्गऴले, नाळुम्
तॊडराऴि नॆञ्जे। तॊऴुदु। २४
Hart - DP_२३०५
O heart, worship every day the ankleted feet
of the lord with a beautiful shining discus in his hand:
He is the blowing wind, the wide earth,
the sky where clouds float, strong fire and the ocean:
प्रतिपदार्थः (UV) - DP_२३०५
आऴि नॆञ्जे! = कडल् पोऩ्ऱ मऩमे!; इरु निलऩुम् = विसालमाऩ पूमियुम्; माल् विसुम्बुम् = पॆरिय आगासमुम्; काऱ्ऱुम् = काऱ्ऱुम्; नॆरुङ्गु ती नीर् = अडर्न्द तीयुम् नीरुम्; उरुवुम् = आगिय पञ्जपूदङ्गळुक्कुम्; आऩाऩ् = अन्तर्यामियाऩवऩुम्; पॊरुन्दुम् = तऩक्कुप् पॊरुत्तमाऩ; सुडर् आऴि ऒऩ्ऱु = ऒळिमिक्क सक्करत्तै; उडैयाऩ् = उडैयवऩुमाऩ पॆरुमाऩिऩ्; सूऴ् कऴले = कवर्न्दिऴुक्कुम् तिरुवडिगळै; वरुङ्गाल् = वरुम् कालङ्गळिल्; नाळुम् = नाळ् तोऱुम्; तॊडर् = तॊडर्न्दु; तॊऴुदु = वणङ्गुवायाग
गरणि-प्रतिपदार्थः - DP_२३०५ - २१
इरु निलनु, = विस्तारवाद भूमियू माल् = ऎल्लॆयिल्लद, विशुम्बुम् = आकाशवू (तीक्ष्णवाद) काट्रुम् = वायुवू, नॆरुङ्गु = दट्टवाद ती = अग्नियू, नीर् = नीरू, उरुवम् = रूपगळू, आनान् = आदवनू, पॊरुन्दुम् = युक्तवाद, शुडर् = प्रज्वलिसुव, आऴि ऒन्ऱु = साटियिल्लद चक्रायुधवन्नु, उडैयान् = उळ्ळवनू, आद सर्वेश्वरन, शूऴ् = उत्कृष्टवाद (आय्द), कऴले = तिरुवडिगळन्ने, वरुङ्गाल् = मुन्दक्कू (मुन्दिरुव कालदल्लू), नाळुम् = ऎल्लकालदल्लू, आऴि नॆञ्जे = गम्भीरवाद मनस्से, तॊमिदु = नमस्करिसि, पूजिसि, तॊडर् = आश्रयिसु.
गरणि-गद्यानुवादः - DP_२३०५ - २१
विस्तारवाड भूमियू, ऎल्लॆयिल्लद गगनवू, वायुवू, दट्टवाद (तीक्ष्णवाड) अग्नियू, नीरू, रूपगळू, आदवनू युक्तवाद रीतियल्लि प्रज्वलिसुव साटियिल्लद चक्रायुधवन्नुळ्ळवनू आद सर्वेश्वरन उत्कृष्टवाड (आय्द) तिरुवडिगळन्ने मुन्दिरुव कालदल्लू, ऎल्ल कालदल्लू, गम्भिरवाद मनस्से. ऎरगि, पूजिसि, आश्रयिसु.
गरणि-विस्तारः - DP_२३०५ - २१
आळ्वाररु तम्म उन्मत्तगॊण्ड मनस्सिगॆ तिळिवळिकॆ कॊडुत्तिद्दारॆ.
आळ्वाररि हेळुत्तरॆ- गम्भीरवाड मनस्से, भूमि, आकाश, अग्नि, वायु, नीरु ऎम्ब पञ्चभूतगळू मत्तु अवुगळिन्द उण्टाद ऎल्ला रूपगळू भगवन्तने आगिद्दानॆ. (अवुगळ अन्तर्यामियू अवने). अवनिगॆ तक्क प्रज्वलिसुव चक्रायुधवन्नु अवनु धरिसिद्दानॆ. अवन तिरुवडिगळ आश्रयवे अत्युत्कृष्टवादद्दु. नीनु आ तिरुवडिगळिगॆ निन्न ऎल्ला कालगळल्लू ऎरगु. अवुगळन्नु पूजिसु. मत्तु अवुगळन्ने दृढवागि आश्रयिसु.
०२५ तिऴुदाल् पऴुदुण्डे
विश्वास-प्रस्तुतिः - २२
तिऴुदाल् पऴुदुण्डे तू नीरुलहम्,
मूलम् - २२
तिऴुदाल् पऴुदुण्डे तू नीरुलहम्,
गरणि-प्रतिपदार्थः - २२
तू = परिशुद्धवाद, नीर् = नीरिनिन्द कूडिद (सुत्तुवरिद), उलहम् = लोकगळन्नु, मुऴुदु= पूर्तियागि, उण्डु = कबळिसि, मॊय् = सॊबगिन, कुलुलाळ् = कूदलिनवळाद, आय् च्चि = गॊल्लतिय, विऴुदु = बॆण्नॆयन्नु, उण्ड = मॆद्द, वायानै = बायुळ्ळवनन्नु, माल् विडै = कॊब्बिद गूळिगळु, एऴुम् = एळन्नू, शॆट्रानै = कॊन्दवनन्नु, वानवर् क्कूम् = देवतॆगळिगू, शेयानै = निलुकदवनन्नू नॆञ्जे = मनस्से, शिऱन्दु = उत्तमवागि (आनन्ददिन्द), तॊमिदाल् = पूजिसुवुदरिन्द, पऴुदु उण्डे = कॆट्टद्दु उण्टागुवुदे?
गरणि-गद्यानुवादः - २२
मनस्से, परिशुद्धवाद नीरिनिन्द कूडिद (सुत्तुवरिद) लोकगळन्नु पूर्तियागि कबळिसि मत्तु सॊबगिन कूदलिनवळाद गॊल्लतिय बॆण्नॆयन्नुण्ड बायुळ्ळवनन्नु, एळु कॊब्बिद सूळिगळन्नु कॊन्दवनन्नु, देवतॆगळिगू निलुकदवनन्नु उत्तमवागि (आनन्ददिन्द) पूजिसुवुदरिन्द कॆट्टद्दु उण्टागुवुदे?
गरणि-विस्तारः - २२
आळ्वाररु हेळुत्तारॆ- मनस्से भगवन्तन अद्भुतवाद रक्षकत्ववू, असाधारणवाद शक्ति सामर्थ्यवू, देवतॆगळिगू ऎटुकदन्थ परत्ववू, अवन असङ्ख्यात कल्याणगुणगळल्लि कॆलवु निदर्शन मात्र. प्रळयद समय बन्दाग लोकगळन्नॆल्ला उण्डॆयागि कबळिसुवुदक्कॆ बायि ऎष्टु दॊड्डदागिरबेकु! आ लोकगळन्नु तन्न हॊट्टॆयल्लि हागॆये जोपानवागिट्टुकॊण्डिरुवुदक्कॆ मत्तु अवुगळन्नु मत्तॆ सृष्टिसमयदवरॆगॆ कापाडुव सामर्थ्य ऎन्थाद्दिरबेकु! नन्दगोकुलदल्लि श्रीकृष्णनागि अवतरिसि, बालकनागिये गॊल्लतिय ऒडतियाद यशोदॆ शेखरिसि इट्टिद्द बॆण्णॆयन्नॆल्ल मॆद्दुनुङ्गिदवनल्ल! एनाश्चर्य! अनन्तर, सत्यॆ ऎम्ब सुन्दरिगागि (नप्पिन्नैदेवि), फणवागि बॆळॆसिद्द एळु कॊब्बिद गूळिगळन्नू श्रीकृष्णनॊब्बने ऎदुरिसि पळगिसिद (कॊन्द) दिट्टतन ऎन्थाद्दिरबेकु! देवतॆगळिगू सुलभवागि ऎटुकद परत्व ऎन्थ श्रेष्ठवादद्दु! मनस्से, इन्थ अपरूप गुणसामर्थ्यगळुळ्ळ भगवन्तनन्नु पूजिसुवुदरिन्द ऎन्दॆन्दिगू कॆडुकागुवुदिल्ल. निनगॆ श्रेयस्से उण्टागुवुदु.
०२६ शिऱन्दवॆन् शिन्दैयुम्
विश्वास-प्रस्तुतिः - DP_२३०७ - २३
सिऱन्दवॆऩ् सिन्दैयुम् सॆङ्गण् अरवुम्,
निऱैन्दसीर् नीळ्गच्चि युळ्ळुम्, - उऱैन्ददुवुम्,
वेङ्गडमुम् वॆह्हा³वुम् वेळुक्कैप् पाडियुमे,
ताम्गडवार् तण्डुऴा यार्। २६
मूलम् - DP_२३०७ - २३
सिऱन्दवॆऩ् सिन्दैयुम् सॆङ्गण् अरवुम्,
निऱैन्दसीर् नीळ्गच्चि युळ्ळुम्, - उऱैन्ददुवुम्,
वेङ्गडमुम् वॆह्हा³वुम् वेळुक्कैप् पाडियुमे,
ताम्गडवार् तण्डुऴा यार्। २६
Hart - DP_२३०७
The lord, adorned with a cool thulasi garland
and resting on beautiful-eyed Adisesha,
stays in my devoted heart
and in famous Kachi, Thiruvenkaṭam, Thiruvekkaa, and Thiruveḷukkaippāḍi:
प्रतिपदार्थः (UV) - DP_२३०७
तण् = कुळिर्न्द; तुऴायार् = तुळसि मालै अणिन्दुळ्ळ; ताम् = पॆरुमाऩ् ऒरु नाळुम्; कडवार् = इन्द इडङ्गळिलिरुन्दु नीङ्गामल्; उऱैन्ददुवुम् = नित्यवासम् पण्णुमिडङ्गळ्; सिऱन्द = अऩैत्तिलुम् सिऱन्ददाऩ; ऎऩ् सिन्दैयुम् = ऎऩ् सिन्दैयुम्; सॆङ् गण् = सिवन्द कण्गळैयुडैय; अरवुम् = आदिशेषऩुम्; निऱैन्द = निऱैन्द; सीर् = सॆल्वत्तैयुडैय; नीळ् = पॆरिय; कच्चियुळ्ळुम् = काञ्जीबुरमुम्; वेङ्गडमुम् = तिरुमलैयुम्; वॆह्हा³वुम् = तिरुवॆक्कावुम्; वेळुक्कै = तिरुवेळुक्कैयुम्; पाडियुमे = आगिय स्तलङ्गळागुम्
गरणि-प्रतिपदार्थः - DP_२३०७ - २३
शिऱन्द = गाढवाद, ऎन् = नन्न, शिन्दैयुम् = चिन्तनॆयल्लू (मनस्सिनल्लू), शॆम् कण् अरवुम् = कॆम्पुकण्णुळ्ळ अनन्तनल्लू, निऱैन्द शीर् = तुम्बिद सॊबगिन, नीळ् = उन्नतवाद, कच्चियुळ्ळुम् = काञ्चीपुरदल्लियू, उऱैन्दडुवुम् = नॆलसिरुवुदु, वेङ्गडमुम् = तिरुवॆङ्कटगिरियल्लू, वॆह् कावुम् = तिरुवॆह् का ऎम्ब क्षेत्रदल्लियू, वेळुक्कैपाडियुमे = तिरुवेळुक्कै क्षेत्रदल्लू, ताम् = तावागि, कडवार् = नलसिद्दारॆ, तण् = तम्पाद, तुऴायुर् =तुलसिय मालॆयन्नु धरिसिरुववरु (भगवन्तनु)
गरणि-गद्यानुवादः - DP_२३०७ - २३
तम्पाद तुलसिय मालॆयन्नु धरिसिरुव भगवन्तनु गाढवाद नन्न चिन्तनॆयल्लियू (मनस्सिनल्लू) कॆम्पुकण्णुळ्ळ (कॆङ्गण्णनाद) अनन्तनल्लू, सॊबगुतुम्बिद उन्नतवाद काञ्चीपुरदल्लू, तिरुवॆङ्कटगिरियल्लू, तिरुवॆह् का क्षेत्रदल्लू, तिरुवेळुक्कै क्षेत्रदल्लू तानागि (आशिसि) नॆलसिद्दानॆ.
गरणि-विस्तारः - DP_२३०७ - २३
आळ्वाररु हेळुत्तारॆ. सुप्रसिद्धवाद पवित्र क्षेत्रगळल्लि नॆलसिरुव तम्पाद तुलसिय हारवन्नु धरिसिरुव स्वामिये, कॆङ्गण्णनाद अनन्तनमेलू, नन्न चिन्तनॆयल्लू नॆलसिद्दानॆ.
०२७ आरे तुयरुऴन्दार्
विश्वास-प्रस्तुतिः - DP_२३०८ - २४
आरे तुयरुऴन्दार् तुऩ्पुऱ्ऱार् आण्डैयार्,
कारे मलिन्द करुङ्गडलै, नेरे
कडैन्दाऩैक् कारणऩै, नीरणैमेल् पळ्ळि
अडैन्दाऩै नाळुम् अडैन्दु? २७
मूलम् - DP_२३०८ - २४
आरे तुयरुऴन्दार् तुऩ्पुऱ्ऱार् आण्डैयार्,
कारे मलिन्द करुङ्गडलै, नेरे
कडैन्दाऩैक् कारणऩै, नीरणैमेल् पळ्ळि
अडैन्दाऩै नाळुम् अडैन्दु? २७
Hart - DP_२३०८
How could they have any troubles
if his devotees reach and worship the dark ocean-colored lord,
the origin of everything, who churned the milky ocean
and rests on the sea on Adisesha?
प्रतिपदार्थः (UV) - DP_२३०८
कारे मलिन्द = मेगम् निऱैन्द; करुङ् गडलै = करुङ्गडलै; नेरे = ताऩे मुऩ्ऩिऩ्ऱु; कडैन्दाऩै = कडैन्दवऩुम्; कारणऩै = जगत्कारणऩुमाऩ; नीर् = पाऱ्कडलिल्; अणैमेल् = आदिशेषऩ् मेल्; पळ्ळि = पळ्ळि कॊण्ड; अडैन्दाऩै = पॆरुमाऩै; अडैन्दु = अडैन्दु ऎऩ्ऱावदु; नाळुम् = ऒरु नाळ् यारावदु; तुयर् उऴन्दार् = तुऩ्बप्पट्टवर्; यार्? = उळरा?; तुऩ्बु उऱ्ऱार् = तुऩ्बप्पट्टवर् यारवदु; आण्डैयार्? = ऎङ्गेयावदु इरुक्किऱार्गळा?
गरणि-प्रतिपदार्थः - DP_२३०८ - २४
आरे = यारे आगलि, तुयर् उऴन्दार् = दुःखवन्नुळ्ळवरु, शुन्बम् उट्रार् = सङ्कटवन्नु नण्टु माडिकॊण्डवरु, आण्डैयार् = ऎल्लिद्दारॆ, कारे = कार्मुगिलुगळे, मलिन्द = तुम्बिकॊण्डिरुव, करुकडलै = कप्पनॆय कडलन्नु, नेरे = प्रत्यक्षवागिये, कडैन्दानै = कडॆदवनन्नु, कारणनै = जगत्कारणनन्नु (आदिकारणनन्नु), नीर् = नीरिन (पाल्गडलिन), अणै = शेषशयनद, मेल् = मेलॆ, पळ्ळि अडैन्दानै = पवडिसिरुवनन्नु, नाळुम् = सदाकालवू, अडैन्दु = आश्रयिसि.
गरणि-गद्यानुवादः - DP_२३०८ - २४
कार्मुगिलुगळु तुम्बिकॊण्डिरुव कप्पनॆय कडलन्नु ताने निन्तु (प्रत्यक्षवागि) कडॆदवनन्नु, जगदादिकारणनन्नु, पाल्गडल मेलॆ शेषशयनदल्लि पवडिसिरुववनन्नु सदाकालवू आश्रयिसिद यारे आगलि दुःखवन्नुळ्ळवरु, सङ्कटवन्नु नण्टुमाडिकॊण्डवरु ऎल्लिद्दारॆ?
गरणि-विस्तारः - DP_२३०८ - २४
आळ्वाररु हेळुत्तारॆ. यारु भगवन्तनन्नु ऎडॆबिडदॆ आश्रयिसिरुत्तारो अवरिगॆ दुःखवू इल्ल, सङ्कटवू इल्ल.
०२८ अडैन्ददरवणै मेल्
विश्वास-प्रस्तुतिः - DP_२३०९ - २५
अडैन्द तरवणैमेल् ऐवर्क्काय्, अऩ्ऱु
मिडैन्ददु पारद वॆम्बोर्, - उडैन्ददुवुम्
आय्च्चिबाल् मत्तुक्के अम्मऩे, वाळॆयिऱ्ऱुप्
पेय्च्चिबा लुण्ड पिराऩ्। २८
मूलम् - DP_२३०९ - २५
अडैन्द तरवणैमेल् ऐवर्क्काय्, अऩ्ऱु
मिडैन्ददु पारद वॆम्बोर्, - उडैन्ददुवुम्
आय्च्चिबाल् मत्तुक्के अम्मऩे, वाळॆयिऱ्ऱुप्
पेय्च्चिबा लुण्ड पिराऩ्। २८
Hart - DP_२३०९
The highest lord, our father resting on the snake bed,
drank milk from the breasts of the devil Putana,
fought the Bharatha war to help the five Pandavas,
and was spanked with a churning stick
by the cowherdess Yasodha when he stole the butter:
प्रतिपदार्थः (UV) - DP_२३०९
वाळ् = वाळ् पोऩ्ऱ; ऎयिऱ्ऱु = पऱ्कळैयुडैयवऩुम्; पेय्च्चि पाल् = पूदऩैयिऩ् पालै; उण्ड = परुगिऩवऩुमाऩ; पिराऩ् = पॆरुमाऩ्; अडैन्ददु = पळ्ळि कॊण्डदु; अरवु = आदिशेषऩ्; अणैमेल् = पडुक्कै मेलागुम्; अऩ्ऱु = अऩ्ऱु; ऐवर्क्कु आय् = पाण्डवर्गळुक्काग; मिडैन्ददु = नडत्तियदो; पारद वॆम् पोर् = कडुम् पारदप् पोरागुम्; उडैन्ददुवुम् = अञ्जि नडुङ्गियदुम्; आय्च्चिबाल् = यसोदैयिऩ्; मत्तुक्के = मत्तुक्के अऩ्ऱो?; अम्मऩे! = ऎऩ्ऩ आच्चर्यम्!
गरणि-प्रतिपदार्थः - DP_२३०९ - २५
अडैन्ददु = पवडिसिरुवुदु, अरवु अणै मेल् = शेष शयनद मेलॆ, ऐवर् क्कू = ऐवरिगॆ (पाण्डवरिगॆ), आय् = सहायकनागि, अन्ऱु = अन्दु, मिडैन्ददु = ऒट्टु गूडिद्दु, पारद = भारतद, वॆम् पोर् = भयङ्करवाद युद्धवन्नु, उडैन्ददुवुम् = अञ्जि निन्तद्दु, आय् च्चियाल् =गॊल्लतिय, मत्तुक्के = कडुगोलिगेये, अम्माने = अब्बब्ब, वाळ् ऎयिट्रु = कत्तियन्तॆ हरितवाद हल्लुगळ, पेय् च्चि = राक्षसिय, पाल् उण्ड = हालन्नुण्ड, पिरान् = स्वामियु.
गरणि-गद्यानुवादः - DP_२३०९ - २५
अब्बब्ब, कत्तियन्तॆ हरितवाद हल्लुगळुळ्ळ राक्षसिय हालन्नुण्ड स्वामियु पवडिसिरुवुदु हाविन हासुगॆय मेलॆ. अन्दु पाण्डवरिगॆ सहायकनागि ऒट्टुगूडिसिद्दु भयङ्करराद भारतयुद्धवन्नु. अञ्जि निन्तद्दु गॊल्लतिय कडगोलिगॆ.
गरणि-विस्तारः - DP_२३०९ - २५
“वाळॆयिट्रु पेय् च्चि पालुण्ड” – भगवन्तनु श्रीकृष्णनागि अवतरिसिदाग, अवनन्नु कॊल्लिसलु अवन सोदरमावनाद कंसनु नानाप्रयत्नगळन्नु नडॆसिदनु. अवुगळल्लि पूतनिय प्रयत्न मॊदलनॆयदु. कंसनिन्द प्रेरितळाद पूतनि, यशोदॆयन्तॆ मारुवेषदिन्द, शिशुवाद कृष्णवन्नॆत्तिकॊण्डु, तन्न विषद ऎदॆ हालन्नु अवनिगॆ उडिसिदळु. कृष्णनु अदन्नु आदरदिन्द कुडियुव नॆपदल्लि पूतनिय प्राणवन्ने हीरि अवळन्नु कॊन्दनु.
“अडैन्ददरवणै मेल्” – भगवन्तनु दॊड्डदॊड्ड अलॆगळिन्द कदडिद पाल्गडलल्लि हाविन हासुगॆय मेलॆ पवडिसि, निर्लिप्ततॆयिन्द, योगनिद्दॆयल्लिरुवुदु.
“अन्ऱु मिडैन्ददु पारद वॆम् बोर्” – भगवन्तनु श्रीकृष्णनागि अवतरिसि, पाण्डवर पक्षवन्नु वहिसि कौरवरॊडनॆ सन्धिमाडिकॊडिसुवुदक्कागि, प्रयत्निसि, विफलगॊण्डद्दरिन्द, महाभारतयुद्धदल्लि अवरन्नु तॊडगिसिबिट्टनु.
“उडैन्दवुम् आय् च्चियाल् मत्तुक्के” – नन्दगोकुलदल्लि श्रीकृष्णन तुण्टतनवन्नु सहिसलारदॆ, तायि यशोदॆ अवनन्नु शिक्षिसुवुदक्कागि, कडगोलन्नॆत्तिकॊण्डाग, कृष्णनु अञ्जिदवनन्तॆ नडुगुत्ता तायिय मुन्दॆ निन्तद्दु.
आळ्वाररु हेळुत्तारॆ- भगवन्तनु ऎळॆय मगुवागि राक्षसिय विषद हालन्नु आशॆयिन्द उण्डद्दु, पाल्गडलल्लि हाविन हासुगॆयल्लि पवडिसि योगनिद्दॆयल्लि निर्लिप्तनागिद्दु, तायिय कडॆगोलिगॆ अञ्जि नडुगुत्त निन्तद्दु, मत्तु पाण्डवर पक्षवहिसि, पाण्डव कौरवरन्नु महाभारत युद्धदल्लि अवरन्नु ऒट्टागि तॊडगिसिद्दु – अब्बब्ब, भगवन्तनदु एनद्भुत!
०२९ पेय् च्चि
विश्वास-प्रस्तुतिः - DP_२३१० - २६
पेय्च्चिबा लुण्ड पॆरुमाऩैप् पेर्न्दॆडुत्तु,
आय्च्चि मुलैगॊडुत्ताळ् अञ्जादे, वाय्त्त
इरुळार् तिरुमेऩि इऩ्पवळच् चॆव्वाय्,
तॆरुळा मॊऴियाऩैच् चेर्न्दु। २९
मूलम् - DP_२३१० - २६
पेय्च्चिबा लुण्ड पॆरुमाऩैप् पेर्न्दॆडुत्तु,
आय्च्चि मुलैगॊडुत्ताळ् अञ्जादे, वाय्त्त
इरुळार् तिरुमेऩि इऩ्पवळच् चॆव्वाय्,
तॆरुळा मॊऴियाऩैच् चेर्न्दु। २९
Hart - DP_२३१०
Without being afraid the cowherdess Yasodha
took and embraced dark-colored Kaṇṇan
and fed him milk after he had drunk the milk of the devil Putana
as a beautiful baby prattling with his sweet coral mouth:
प्रतिपदार्थः (UV) - DP_२३१०
पेय्च्चि = पूदऩैयिऩ्; पाल् उण्ड = पालैप् परुगिऩ; पॆरुमाऩै = पॆरुमाऩै; वाय्त्त इरुळ् आर् = करुत्त; तिरुमेऩि = तिरुमेऩियुडैयवऩुम्; इऩ् पवळ = इऩिय पवळम् पोऩ्ऱ; सॆव्वाय् = सिवन्द अदरत्तै उडैयवऩुम्; तॆरुळा = मऴलैयागप् पेसुबवऩुमाऩ; मॊऴियाऩै = कण्णऩै; सेर्न्दु = अडैन्दु; आय्च्चि पेर्न्दु = वारि अणैत्तु; ऎडुत्तु = ऎडुत्तु कॊण्डु यसोदै; अञ्जादे = सिऱिदुम् पयम् कॊळ्ळामल्; मुलै कॊडुत्ताळ् = पालूट्टिऩाळ्
गरणि-प्रतिपदार्थः - DP_२३१० - २६
पेय् च्चि = राक्षसिय, पाल् उण्ड = हालन्नुण्ड, पॆरुमानै = सर्वेश्वरनन्नु, वाय् त्त = तुम्बि बन्द, इरुळ् = कत्तलॆयन्तॆ, आर् = सुन्दरवाद, तिरुमेनि= रूपवुळ्ळवनन्नु, इन् = सॊबगिन, पवळम् = हवळदन्तॆ, शॆव्वाय् = कॆन्दुटियन्नु, तॆरुळा = अस्पष्टवाद, मॊऴियानै = मातिनवनू आद (पॆरुमानै), आय् च्चि = गॊल्लतियु, शेर्न्दु = (हत्तिर होगि) समीपिसि, पेर्न्दु ऎडुत्तु = बाचि ऎत्तिकॊण्डु, अञ्जादे = अञ्जदॆ, मुलै कॊडुत्ताळ् = मॊलॆयूडिसिदळु.
गरणि-गद्यानुवादः - DP_२३१० - २६
राक्षसिय हालुण्ड सर्वेश्वरनन्नु, तुम्बि बन्द कत्तलॆयन्तॆ सुन्दरवाद रूपवुळ्ळवनन्नु, सॊगसाद हवळदन्तॆ कॆन्दुटियुळ्ळवनन्नु, अस्पष्टवागि मातनाडुववनन्नु, गॊल्लतियु (यशोदॆयु) समीपिसि, बाचि ऎत्तिकॊण्डु, अञ्जदॆ मॊलॆयूडिसिदळु.
गरणि-विस्तारः - DP_२३१० - २६
राक्षसिय संहारद बळिक, मगुवन्नु कण्ड तायिय तुम्बि बन्द वात्सल्यवन्नु विवरिसुव पाशुरविदु.
यशोदॆगॆ तिळियदन्तॆ, अवळिल्लद वेळॆयल्लि, अवळन्तॆयो मारुवेषदिन्द बन्दवळु पूतनि. तन्न विषद मॊलॆयन्नु ऎळॆयु कन्दनाद श्रीकृष्णनिगॆ उडिसिदळु. अदर फलवागि अवळे सत्तुबिद्दळष्टॆ. कत्तक्कनॆ यशोदॆ बन्दळु. सत्तु बिद्दिरुव राक्षसिय मग्गुलल्लि एनू अरियद कूसागिये कृष्णनु तन्न कैकालुगळन्नाडिसुत्ता मलगिरुवुदन्नु कण्डळु. बेग मगुविन समीपक्कॆ होदळु. अवनन्नु बाचि ऎत्तिकॊण्डळु. राक्षसिय देहक्कागि अञ्जदॆ, अदन्नु लक्षिसदॆ, तन्न कन्दनिगॆ तन्न मॊलॆयन्नूडिसिदळु. अवनिगॆ उण्टागिरबहुदाद भयवन्नु निवारिसलॆन्दु.
०३० शेर्न्द तिरुमाल्
विश्वास-प्रस्तुतिः - DP_२३११ - २७
सेर्न्द तिरुमाल् कडल्गुडन्दै वेङ्गडम्
नेर्न्दवॆऩ् सिन्दै निऱैविसुम्बु, - वाय्न्द
मऱैया टगम्अऩन्दऩ् वण्डुऴाय्क् कण्णि,
इऱैबाडि याय इवै। ३०
मूलम् - DP_२३११ - २७
सेर्न्द तिरुमाल् कडल्गुडन्दै वेङ्गडम्
नेर्न्दवॆऩ् सिन्दै निऱैविसुम्बु, - वाय्न्द
मऱैया टगम्अऩन्दऩ् वण्डुऴाय्क् कण्णि,
इऱैबाडि याय इवै। ३०
Hart - DP_२३११
Thirumāl adorned with a thulasi garland
and resting on Adisesha on the ocean
stays in Kudanthai surrounded by the sea,
in Thiruvenkaṭam, in my pure mind, in the divine sky, in Iṛaipāḍi
and in beautiful Pāḍaham where Vediyars recite the Vedas:
प्रतिपदार्थः (UV) - DP_२३११
कडल् = तिरुप्पाऱ्कडल्; कुडन्दै = तिरुक्कुडन्दै; वेङ्गडम् = तिरुवेङ्गडम्; नेर्न्द = नेर्मैयाऩ; ऎऩ् सिन्दै = ऎऩ् मऩम्; निऱै = निऱैवुडैय; विसुम्बुम् = परमबदम्; वाय्न्द = पॆरुमै पेसुम्; मऱै = वेदम्; पाडगम् = तिरुप्पाडगम्; अऩन्दऩ् = आदिशेषऩ्; आय इवै = आगिय इवै; वण् तुऴाय् = अऴगिय तुळसि; कण्णि = मालै अणिन्दुळ्ळ; तिरुमाल् = ऎम्बॆरुमाऩ्; सेर्न्द = नित्यवासम् पण्णुम्; इऱै पाडि = क्षेत्तिरङ्गळागुम्
गरणि-प्रतिपदार्थः - DP_२३११ - २७
तिरुमाल् = लक्ष्मीपतियु, शेर्न्द = नित्यवादमाडुव, कडल् = पाल्गडलु, कुडन्दै = कुम्भकोण, वेङ्गडम् = तिरुवॆङ्कटाद्रि, नेर्न्द = दृढवाद, ऎन् = नन्न, शिन्दै = मनस्सु. निऱै = तुम्बिकॊण्डिरुव, विशुम्बुम् = आकाश (दिक्कुगळु), (मेलणलोकगळु, परमपद), वाय्न्द = श्रेष्ठवाद, मऱै = वेदगळु, पाडहम् = तिरुप्पाडहम्, अनन्दन् = अनन्तनु, वण् = सॊबगिन, तुऴाय् कण्णि = तुलसिय मालॆ, इऱैपाडि = राजधानि (सर्वेश्वरनु नॆलसिरुव स्थळगळु), आय इवै = आगिरुव इवुगळु.
गरणि-गद्यानुवादः - DP_२३११ - २७
लक्ष्मीपतियु नित्यवासमाडुव पाल्गडलु, कुम्भकोण, तिरुवॆङ्कटाद्रि, दृढवाद नन्न मनस्सु, तुम्बिकॊण्डिरुव आकाश (मेलण लोकगळु, परमपद), श्रेष्ठवाद वेदगळु, तिरुप्पाडहम्, अनन्त, सॊबगिन तुलसियमालॆ – आद इवु स्वामिय राजधानि.
गरणि-विस्तारः - DP_२३११ - २७
ई पाशुरदल्लि भगवन्तनु नित्यवासमाडुव स्थळगळन्नू, अवुगळल्लि विविध स्वरूपगळल्लि नॆलसिरुवुदन्नू हेळलागिदॆ. लक्ष्मीपतियु पाल्गडलल्लि अनन्तनन्नु हासुगॆयागि माडिकॊण्डु योगनिद्दॆयल्लि पवडिसिरुवुदु व्यूहावतारियागि – साकारमूर्तियागि, कुम्भकोन, तिरुवॆङ्कटाद्रि, तिरुप्पाडहम्, मुन्ताद पवित्रक्षेत्रगळल्लि स्वामियु अर्चावतारियागि नॆलसिद्दानॆ. आकाशदल्लि, ऎल्ला कडॆगळल्लू अवनु सर्वव्यापियाद निराकारस्वरूपियागि नॆलसिद्दानॆ. वेदगळल्लि ॐकारस्वरूपियागि – शब्द स्वरूपियागिद्दानॆ. परमपददल्लि अवनु ’पर’ अवतारि. मनस्सु, तुलसिय हार इवुगळल्लि अवनु अन्तर्यामियागि.
आळ्वाररु हेळुत्तारॆ; नन्न मनस्सिनल्लि नॆलसिरुव स्वामियो पर, व्यूह, विभव, अर्च, अन्तर्यामियागि, साकारवागि, निराकारवागि, सर्वव्यापियागि, शब्दस्वरूपियागि ऎल्लॆल्लियू, मत्तॆ कॆलवु पवित्रक्षेत्रगळल्लियू नॆलसिद्दानॆ.
०४१ इवैयवन् कोयिल्
विश्वास-प्रस्तुतिः - DP_२३१२ - २८
इवैयवऩ् कोयिल् इरणियऩ तागम्,
अवैसॆय् तरियुरुव माऩाऩ्, - सॆविदॆरिया
नागत्ताऩ् नाल्वेदत् तुळ्ळाऩ्, नऱवेऱ्ऱाऩ्
भागत्ताऩ् पाऱ्कडलु ळाऩ्। ३१
मूलम् - DP_२३१२ - २८
इवैयवऩ् कोयिल् इरणियऩ तागम्,
अवैसॆय् तरियुरुव माऩाऩ्, - सॆविदॆरिया
नागत्ताऩ् नाल्वेदत् तुळ्ळाऩ्, नऱवेऱ्ऱाऩ्
भागत्ताऩ् पाऱ्कडलु ळाऩ्। ३१
Hart - DP_२३१२
The lord who stays on the milky ocean
on the earless serpent Adisesha worshiped by all the four Vedas
and took the form of a man-lion and split open the chest of Hiraṇyan:
He shares his body with Shiva adorned with a snake in whose hair the Ganges flows:
प्रतिपदार्थः (UV) - DP_२३१२
इरणियऩदु = इरणियऩिऩ्; आगम् = मार्बै; अवै सॆय्दु = पिळप्पदऱ्काग; अरि उरुवम् = नरसिम्मऩाय्; आऩाऩ् = अवतरित्तवऩुम्; सॆवि = कण्णये; तॆरिया = सॆवियाग उडैय आदिशेषऩै; नागत्ताऩ् = पडुक्कैयाग उडैयवऩुम्; नाल्वेदत्तु = नाऩ्गु वेदङ्गळुक्कुम्; उळ्ळाऩ् = पॊरुळाऩवऩुम्; नऱवु = तेऩ् पोऩ्ऱ; एऱ्ऱाऩ् = कङ्गैयै तलैयिलुडैय; भागत्ताऩ् = रुत्रऩै तऩ्मेऩियिल् उडैयवऩुम्; पाऱ्कडल् उळाऩ् = पाऱ्कडलिल् इरुप्पवऩुमाऩ; अवऩ् कोयिल् = अवऩुडैय कोयिल्गळ्; इवै = मेले कूऱियवै
गरणि-प्रतिपदार्थः - DP_२३१२ - २८
इवै = इवु, अवन् = अवन, कोयिल् = पवित्रमन्दिरगळु, इरणियनदु = हिरण्यकशिपुविन, आहम् = देहवन्नु, अवै = इभ्भागवागि, शॆय् दु = माडि (माडलु), अरि उरुवम् = नरहरिय रूपवन्नु, आनान् = धरिसिदवन, शॆवि शॆरियाद = किविकेळिसद, नाहत्तान् = नागन मेलॆ पवडिसिरुववन, नाल् वेदत्तु उळ्ळान् =नाल्कुवेदगळल्लि प्रतिपाद्यनादवन, नऱवु = जेनिनन्थ गङ्गॆयन्नु, एट्रान् =(तलॆयल्लि) धरिसिरुववनन्नु, पाहत्तान् = तन्न देहद भागवागि उळ्ळवन, पाल् कडल् उळ्ळान् = पाल्गडलल्लि पवडिसिरुववन.
गरणि-गद्यानुवादः - DP_२३१२ - २८
हिरण्यकशिपुविन देहवन्नु इभ्भागवागि माडलु नरहरियरूपवन्नु धरिसिदवन, किवि केळिसद नागन मेलॆ पवडिसिरुववन, नाल्कु वेदगळल्लि प्रतिपाद्यनादवन, मधुरवाद गङ्गॆयन्नु (तलॆयल्लि) धरिसिरुववनन्नु तन्न देहद भागवागि उळ्ळवन, पाल्गडलल्लि पवडिसिरुववन पवित्रमन्दिरगळु इवु.
गरणि-विस्तारः - DP_२३१२ - २८
भगवन्तन कॆलवु स्वरूप, स्वभावगळन्नू, आ स्वरूपस्वभावगळन्नु बॆळगिसुव स्थळगळन्नू हिन्दिन पाशुरदल्लि हेळलायितु. अदे विषयवन्ने इल्लियू मुन्दुवरिसलागिदॆ.
हिरण्यकशिपुविन संहारक्कागि भगवन्तनु ऎत्तिद नरहरिय अवतार विभवावतार. धरॆय मेलॆ तन्न अप्रतिम लीलॆयन्नु तोरिसुवुदक्कागि. नागन मेलॆ पवडिसिरुवुदू पाल्गडलल्लि योगनिद्दॆयल्लिरुवुदू, आगले हेळलायितु. मधुरवाद गङ्गॆयन्नु तन्न तलॆयल्लि धरिसिद ईश्वरनिगॆ तन्न देहद बलभागवन्ने कॊट्टु, तन्नॊडनॆ सेरिसिकॊण्डिरुवुदु भगवन्तन औदार्य स्वभाव.
०३२ पाऱ् कडलुम्
विश्वास-प्रस्तुतिः - DP_२३१३ - २९
पाऱ्कडलुम् वेङ्गडमुम् पाम्बुम् पऩिविसुम्बुम्,
_ऱ्कडलुम् _ण्णुल तामरैमेल्, - पाऱ्पट्
टिरुन्दार् मऩमुम् इडमागक् कॊण्डाऩ्,
गुरुन्दॊचित्त कोबा लगऩ्। ३२
मूलम् - DP_२३१३ - २९
पाऱ्कडलुम् वेङ्गडमुम् पाम्बुम् पऩिविसुम्बुम्,
_ऱ्कडलुम् _ण्णुल तामरैमेल्, - पाऱ्पट्
टिरुन्दार् मऩमुम् इडमागक् कॊण्डाऩ्,
गुरुन्दॊचित्त कोबा लगऩ्। ३२
Hart - DP_२३१३
Gopalan who broke the Kurundam trees and killed the Asurans
abides on Adisesha on the milky ocean, in Thiruvenkaṭam,
the cool sky, all the sastras, the mind of Lakshmi,
the hearts of the sages plunged in yoga
and in my heart:
प्रतिपदार्थः (UV) - DP_२३१३
गुरुन्दु = गुरुन्द मरत्तै; ऒचित्त = मुऱित्तवऩुम्; कोबालगऩ् = पसुक्कळैक् कात्तवऩुम्; पाऱ्कडलुम् = तिरुप्पाऱ्कडलैयुम्; वेङ्गडमुम् = तिरुवेङ्गडमलैयैयुम्; पाम्बुम् = आदिशेषऩैयुम्; पऩि = पऩि पोल् कुळिर्न्द; विसुम्बुम् = परमबदत्तैयुम्; कडलुम् = कडल् पोऩ्ऱ; नूल् = सास्तिरङ्गळैयुम्; नुण् = सूक्ष्म; नूल = सास्तिरङ्गळिल् कूऱप्पट्ट; तामरै मेल् = इरुदयगमलत्तिल्; पाऱ्पट्टु = इन्दिरियङ्गळै अडक्किय; इरुन्दार् = योगिगळिऩ्; मऩमुम् = नॆञ्जत्तैयुम्; इडमाग = तऩक्कु इरुप्पिडमाग; कॊण्डाऩ् = कॊण्डवऩ् ऎम्बॆरुमाऩ्
गरणि-प्रतिपदार्थः - DP_२३१३ - २९
पाऱ् कडलुम् = पाल्गडलु, वेङ्गडमुम् = तिरुवॆङ्कटाद्रियू, पाम्बुम् = अनन्तनू, पनिविशुम्बुम् = तम्पाद परमपदवू, नूल् कडलुम् = शास्त्रगळॆम्ब कडलू, नुण् = सूक्ष्मवाद, नूल = शास्त्रार्थद, तामरै मेल् = तावरॆहूविन मेलॆ, पाल् पट्टिरुन्दार् = भागवहिसिरुववर (आधारगॊण्ड), मनमुम् = मनस्सू, (इवुगळन्नु), इडम् आह = स्थळवागि, कॊण्डान् = माडिकॊण्डनु (आरिसिकॊण्डनु), कुरुन्दु = काडुनिम्बॆमरवन्नु, ऒशित्त = नाशपडिसिद, कोपालहन् = गोपालकनु.
गरणि-गद्यानुवादः - DP_२३१३ - २९
काडुनिम्बॆ मरवन्नु नाशपडिसिद गोपालकनु पाल्गडलु, तिरुवॆङ्कटाद्रि, तम्पाद परमपद, शास्त्रगळ सागर, सूक्ष्मवाद शास्त्रार्थद तावरॆ हूविन मेलॆ आधारगॊण्ड मनस्सु – इवुगळन्नु तन्न नित्यवासद स्थळवागि आरिसिकॊण्डिद्दानॆ.
गरणि-विस्तारः - DP_२३१३ - २९
हिन्दिन पाशुरगळ हागॆयो भगवन्तनु नॆलसिरुव स्थळगळन्नु कुरितु इल्लियू हेळलागिदॆ.
“नुण्णाल तामरै मेल् पाऱ् पट्टिरुन्दार्” – शास्त्रगळॆम्ब सागरवन्नु मथिसि, अवुगळ सूक्ष्मार्थवन्नु अरितुकॊण्डिरुववरु. शास्त्रगळल्लि विवरिसुवन्तॆ, अवरिगॆ भगवन्तनु तम्म हृदयकमलदल्लि नॆलसिद्दानॆम्ब नम्बिकॆ. तम्म अन्तरङ्गदल्लि स्वामियन्नु अवरु हागॆये कण्डुकॊळ्ळबेकॆम्ब कातुरद मनस्सु.
“कुरुन्दॊशित्त कोपालहन्” – इदु भगवन्तन श्रीकृष्णावतारद प्रसङ्ग. कृष्णनन्नु कॊल्लिसबेकॆन्दु कंसनु नाना राक्षसरन्नु मुन्दॆ बिट्टनष्टॆ. ऒब्ब राक्षसनु कुरुन्द (काडुनिम्बॆ) मरद रूपवन्नु तळॆदनु. अदर परिमळ पुर्णवाद हूगळन्नु बिडिसुवुदक्कागि बालकृष्णनु अदन्नु हत्तिदाग, अवनन्नु कॆळक्कॆ कॆडवि, कॊन्दु बिडबेकॆम्बुदु आ राक्षसन हवणिकॆ. सर्वज्ञनाद कृष्णनु इदन्नरितु, आ मरवन्ने तन्न कैगळिन्द कित्तु, अप्पळिसि, नाशपडिसिदनु.
०३३ पालहनाय् आलिलैमेल्
विश्वास-प्रस्तुतिः - DP_२३१४ - ३०
पालऩाय् आलिलैमेल् पैय, उलगॆल्लाम्
मेलॊरुना ळुण्डवऩे मॆय्म्मैये, - मालव
मन्दिरत्ताल् मानीर्क् कडल्गडैन्दु, वाऩमुदम्
अन्तरत्तार्क् कीन्दाय्नी अऩ्ऱु। ३३
मूलम् - DP_२३१४ - ३०
पालऩाय् आलिलैमेल् पैय, उलगॆल्लाम्
मेलॊरुना ळुण्डवऩे मॆय्म्मैये, - मालव
मन्दिरत्ताल् मानीर्क् कडल्गडैन्दु, वाऩमुदम्
अन्तरत्तार्क् कीन्दाय्नी अऩ्ऱु। ३३
Hart - DP_२३१४
O Thirumāl, it is true
that you swallowed all the seven worlds
at the end of the eon,
lay on a banyan leaf as a baby,
churned the milky ocean with Mandara mountain
and gave the nectar to all the gods in the sky:
प्रतिपदार्थः (UV) - DP_२३१४
मेल् ऒरु नाळ् = मुऩ्बु ऒरु समयम्; पालगऩाय् = सिऱु कुऴन्दैयाय्; आलिलैमेल् = आलिलैयिल्; उलगु ऎल्लाम् = उलगमॆल्लाम्; पैय = मॆल्ल; मॆय्म्मैये = उण्मैयागवे; उण्डवऩे! = उण्डवऩे!; मालवऩे! = सर्वज्ञऩे!; नी अऩ्ऱु = नी अऩ्ऱु; मन्दिर मलैयाल् = मन्दिरत्ताल्; मा नीर् = मिक्क नीरैयुडैय; कडल् = कडलै; कडैन्दु = कडैन्दु; वाऩ् अमुदम् = सिऱन्द अम्रुदत्तै; अन्तरत्तार्क्कु = तेवर्गळुक्कु; ईन्दाय् = अळित्ताय्
गरणि-प्रतिपदार्थः - DP_२३१४ - ३०
पालहन् आय् = शिशुवागि, आल् इलै मेल् = आलद एलॆयमेलॆ, पैय = मॆल्लगॆ, उलहॆल्लाम् = लोकगळन्नॆल्ला, मेल् = हिन्दॆ ऒरुनाळ् = ऒन्दु दिन, उण्डवने= कबळिसिदवने, मॆय् म्मॊये = वास्तववागियू (सत्यवागियू), मालवने = भ्रान्तितरुववने, मन्दरत्ताल् = मन्दरपर्वतदिन्द, मानीर् कडल् = बलुदॊड्ड सागरवन्नु, कडैन्दु = कडॆदु, वान् अमुदम् = देवामृतवन्नु, अन्दरत्तार् क्कू = देवतॆगळिगॆ, ईन्दाय् = कॊट्टवने, नी = नीनु, अन् यि = अन्दु.
गरणि-गद्यानुवादः - DP_२३१४ - ३०
हिन्दॆ ऒन्दु दिन, शिशुवागि आलद ऎलॆय मेलॆ (पवडिसि) मॆल्लगॆ लोकगळॆल्लवन्नू वास्तववागियू उण्डवने, भ्रान्ति तरुववने, अन्दु नीनु, मन्दरपर्वतवदिन्द बलु दॊड्ड सागरवन्नु कडॆदु, दिव्यामृतवन्नु देवतॆगळिगॆ कॊट्टवने.
गरणि-विस्तारः - DP_२३१४ - ३०
भगवन्तन दिव्याद्भुत कार्यगळन्नु हेळुत्ता, अवन विशिष्ट गुणस्वभावगळन्नु निदर्शनरूपवागि इल्लि हेळलागिदॆ.
आळ्वाररु हेळुत्तारॆ- स्वामी, नीनु प्रळय समय बन्दाग, ब्रह्माण्डवन्नॆल्ला हागॆये कबळिसि, निन्न हॊट्टॆयल्लिट्टु अदन्नु सृष्टि समयदवरॆगॆ कापाडिदॆ. अनन्तर, पुट्ट शिशुवागि, आलद ऎलॆयमेलॆ ऎल्लॆ काणद सागरदल्लि पवडिसि, भ्रान्ति तरुववनादॆ. मत्तॊन्दु सल, देवासुररिन्द पाल्गडलन्नु कडॆयिसिदॆ. अदक्कॆ मन्दर पर्वतवन्ने कडॆगोलन्नागि माडिदॆ. वासुकियन्नु कडगोल हग्गवागि माडिदॆ. आग उद्भविसिद दिव्यामृतवन्नु देवतॆगळिगॆ मात्रवे हञ्चि, अवरन्नु अमररन्नागिसिदॆ. निन्न सामर्थ्य, औदार्य, कारुण्यगळन्नु वर्णिसि हेळलादीते?
०३४ अन्ऱिव्वुलहम् अळन्द
विश्वास-प्रस्तुतिः - DP_२३१५ - ३१
अऩ्ऱिव् वुलगम् अळन्द असैवेगॊल्,
निऩ्ऱिरुन्दु वेळुक्कै नीणगर्वाय्, - अऩ्ऱु
किडन्दाऩैक् केडिल्सी राऩै,मुऩ् कञ्जैक्
कडन्दाऩै नॆञ्जमे। काण्। ३४
मूलम् - DP_२३१५ - ३१
अऩ्ऱिव् वुलगम् अळन्द असैवेगॊल्,
निऩ्ऱिरुन्दु वेळुक्कै नीणगर्वाय्, - अऩ्ऱु
किडन्दाऩैक् केडिल्सी राऩै,मुऩ् कञ्जैक्
कडन्दाऩै नॆञ्जमे। काण्। ३४
Hart - DP_२३१५
O heart, see!
The faultless lord who killed the Asuran Kamsan
stands in Thiruvezhukkai,
and recline- on Adisesha on the ocean:
Is he exhausted because he measured the world
at Mahābali’s sacrifice?
प्रतिपदार्थः (UV) - DP_२३१५
नॆञ्जमे! = मऩमे; अऩ्ऱु = मुऩ्बु; इव्वुलगम् = इव्वुलगङ्गळै; अळन्द = अळन्द; असैवे कॊल्? = कळैप्पो?; वेळुक्कै = वेळुक्कैयिले; निऩ्ऱु इरुन्दु = वीऱ्ऱिरुन्दुम्; नीळ् नगर्वाय् = तिरुवॆक्काविल्; अऩ्ऱु = अऩ्ऱु; किडन्दाऩै = पळ्ळिगॊण्डवऩुम्; केडिल् = ऒरु नाळुम् कुऱ्ऱमिल्लाद; सीराऩै = कल्याण कुणङ्गळुडैयवऩुम्; मुऩ् कञ्जै = मुऩ्बु कंसऩै; कडन्दाऩै = अऴित्त पॆरुमाऩै; काण् = कण्डु वणङ्गवुम्
गरणि-प्रतिपदार्थः - DP_२३१५ - ३१
अन्ऱु = अन्दु, इव्वुलहम् = ई लोकवन्नु (ई लोकगळन्नु), अळन्द = अळॆदुकॊण्ड, अशवेकॊल् = श्रमवेयो काणॆ, निन्ऱु = निन्तु, इरुन्दु = इद्दु, वेळुक्कै = तिरुवेळुक्कैयल्लि, नीळ् नहर् वाय् = श्रेष्ठवाद तिरुवॆह् कावल्लियू, अन् यि = अन्दु, कडन्दानै = इरुववनन्नु, केडु इल् = कॆडके इल्लद, शीरानै = गुणस्वभाववुळ्ळवनन्नु, मुन् = हिन्दॆ, (ऒन्दु कालदल्लि), कञ्जै = कंसनन्नु, कडन्दानै = संहरिसिदवनन्नु, नॆञ्जमो = मनस्से, काण् = कण्डुको.
गरणि-गद्यानुवादः - DP_२३१५ - ३१
अन्दु ई लोकगळन्नु अळॆदुकॊण्ड श्रमवेनो काणॆ, अन्दु तिरुवेळुक्कैयल्लियू, श्रेष्ठवाद तिरुवॆह् कावल्लियू निन्तु इद्दु इरुववनन्नु, कॊरतॆये इल्लद गुणस्वभाववुळ्ळवनन्नु, हिन्दॆ (ऒन्दु कालदल्लि) कंसनन्नु संहरिसिदवनन्नु, मनस्से, कण्डुको.
गरणि-विस्तारः - DP_२३१५ - ३१
ई पाशुरदल्लि भगवन्तनऎरडु अवतारगळन्नु कूडिसि बलु स्वारस्यवागि हॆणॆदिद्दारॆ.
भगवन्तनु त्रिविक्रमनादाग, ब्रह्माण्डवन्नॆल्ला आवरिसिकॊळ्ळुवन्तॆ बॆळॆदु निल्लबेकायितष्टॆ. अदक्कॆ भगवन्तनिगॆ तुम्ब श्रमवागिरबेकु ऎन्नुत्तारॆ आळ्वाररु.
आगिन आश्रमद परिहारवागलॆन्दे इरबहुदु, स्वामियु तिरुवेळुक्कैयल्लियू, तिरुवॆह् कावल्लियू बन्दु निन्तु, विश्रमिसिकॊळ्ळुत्तिद्दानॆ. अवनु परिशुद्धवाद गुणस्वभाव परिपूर्णनु. अवुगळिन्द अवनन्नु कण्डुकॊळ्ळबेकॆन्दु तम्म मनस्सिगॆ आळ्वाररु तिळिवळिकॆ कॊडुत्तारॆ.
०३५ काण् काणॆन
विश्वास-प्रस्तुतिः - DP_२३१६ - ३२
काण्गाण् ऎऩविरुम्बुम् कण्गळ्, गतिरिलगु
पूण्डार् अगलत्ताऩ् पॊऩ्मेऩि, - पाण्गण्
तॊऴिल्बाडि वण्डऱैयुम् तॊङ्गलाऩ्, सॆम्बॊऱ्
कऴल्बाडि याम्दॊऴुदुम् कै। ३५
मूलम् - DP_२३१६ - ३२
काण्गाण् ऎऩविरुम्बुम् कण्गळ्, गतिरिलगु
पूण्डार् अगलत्ताऩ् पॊऩ्मेऩि, - पाण्गण्
तॊऴिल्बाडि वण्डऱैयुम् तॊङ्गलाऩ्, सॆम्बॊऱ्
कऴल्बाडि याम्दॊऴुदुम् कै। ३५
Hart - DP_२३१६
My eyes say, “I want to see him, I want to see him!”
Folding our hands, we sing his praise
and worship the shining golden feet
of the god resting on the ocean
whose golden body is adorned with rich shining ornaments
and a thulasi garland swarming with bees that sing:
प्रतिपदार्थः (UV) - DP_२३१६
कण्गळ् = ऎऩ् कण्गळ्; गतिर् = ऒळियुळ्ळ; इलगु पूण् = आबरणङ्गळैयुम्; तार् = मालैगळैयुम्; अगलत्ताऩ् = अणिन्दुळ्ळ पॆरुमाऩिऩ्; पॊऩ् = पॊऩ् पोऩ्ऱ; मेऩि = तिरुमेऩियै; काण् = काण वेण्डुम्; ऎऩ विरुम्बुम् = ऎऩ्ऱु आसैप्पडुम्; वण्डु = वण्डुगळ्; अऱैयुम् = रीङ्गरिक्कुम्; तॊङ्गलाऩ् = मालैगळैयुडैय; तॊऴिल् = पॆरुमाऩिऩ् सेष्टिदङ्गळै; पाण् = पण्णिल्; कण् पाडि = अमैत्तुप् पाडि; सॆम् पॊऩ् = सिवन्द पॊऩ् पोऩ्ऱ; कऴल् = तिरुवडिगळै; याम् पाडि कै = नाम् कैगळैक् कूप्पिप् पाडि; तॊऴुदुम् = तॊऴुदु वणङ्गुवोम्
गरणि-प्रतिपदार्थः - DP_२३१६ - ३२
कदिर् इलहु = बॆळकिन किरणगळन्नु हरिसुव, (तेजस्सिनिन्द हॊळॆयुव), पूण् = आभरणगळ, तार् = हारगळ, अहलत्तान् = ऎदॆयुळ्ळवन्, पॊन् मेनि = सॊबगिन रूपवन्नु, काण् काण् ऎन = नोडुनोडु ऎन्दु, कण् हळ् = कण्णुगळु, विरुम्बुम् = आशिसुत्तवॆ, वण्डु = दुम्बिगळु, अऱैयुम् = झेङ्करिसुव, शॊङ्गलान् = (तुलसिय) हारवन्नु धरिसिरुववन, तॊऴिल् = लीलाकार्यगळन्नु, पाण् कण् = रागदल्लि, पाडि = हाडुत्ता, शॆम् पॊन् कऴल् = कॆम्पुचिन्नद, पादगळन्नु, पाडि = हाडुत्ता, याम् = नावु, कैतॊऴुदुम् = ऎरगोण.
गरणि-गद्यानुवादः - DP_२३१६ - ३२
तेजस्सिनिन्द हॊळॆयुव आभरणगळ हारगळ ऎदॆयुळ्ळवन सॊबगिन रूपवन्नु नोडुनोडु ऎन्दु (नन्न) कण्णुगळु आशिसुत्तवॆ. दुम्बिगळु (मुसुरि) झेङ्करिसुव (तुलसिय) हारवन्नु धरिसिरुववन लीलाकार्यगळन्नु रागदल्लि हाडुत्ता, कॆम्पुचिन्नदन्तॆ इरुव तिरुवडिगळन्नु सुत्तिसि, नावु ऎरगोण.
गरणि-विस्तारः - DP_२३१६ - ३२
भगवन्तनन्नु ऒलिसिकॊळ्ळुवुदक्कागि, नम्म इन्द्रियगळिगॆ याव बगॆय तरबेतियन्नु अगत्यवागि कॊडबेकॆम्बुदन्नु इल्लि, आळ्वाररु तम्म मनस्सिगॆ सूचिसुत्तारॆ.
आळ्वाररु हेळुत्तारॆ- मनस्से, हॊळॆहॊळॆयुव दिव्याभरणगळिन्दलू हारगळिन्दलू अलङ्कृतवागि शोभिसुव भगवन्तन विशालवक्षस्थवुळ्ळ अवन सॊबगिन रूपवन्नू मेलिन्द मेलॆ नोडुत्तले इरबेकॆन्दु नन्न कण्णुगळु आशिसुत्तवॆ. ऎन्दॆन्दिगू बाडदिरुव, परिमळ पूर्णवाद वनमालॆयन्नु धरिसिदवन दिव्याद्भुत लीलॆगळन्नु बगॆबगॆय रागगळल्लि हाडुत्ता, अप्पटचिन्नदन्थ तिरुवडिगळन्नु स्तुतिसुत्ता सन्तसगॊळ्ळुत्तदॆ नन्न नालगॆ. आ दिव्यतिरुवडिगळिगॆ साष्टाङ्गवॆरबेकॆन्नुत्तदॆ नन्न मै.
भगवन्तन रूपवन्नु नोडुव कार्य कण्णिनदु. अवनन्नु हॊगळि हाडुत्तिरुवुदु नालगॆय कॆलस. अवनन्नु पूजिसि, ऎरगुवुदु कै,मैगळ कॆलस.
०३६ कैयकनलाऴि कार्
विश्वास-प्रस्तुतिः - DP_२३१७ - ३३
कैय कऩलाऴि कार्क्कडल्वाय् वॆण्सङ्गम्,
वॆय्य कदैसार्ङ्गम् वॆञ्जुडर्वाळ्, सॆय्य
पडैबरव पाऴि पऩिनी रुलगम्,
अडियळन्द मायऩ् अवऱ्कु। ३६
मूलम् - DP_२३१७ - ३३
कैय कऩलाऴि कार्क्कडल्वाय् वॆण्सङ्गम्,
वॆय्य कदैसार्ङ्गम् वॆञ्जुडर्वाळ्, सॆय्य
पडैबरव पाऴि पऩिनी रुलगम्,
अडियळन्द मायऩ् अवऱ्कु। ३६
Hart - DP_२३१७
The dark ocean-colored Māyan
who measured the world and the sky
with his two feet and rests on the cool ocean
carries a fiery discus in one hand,
and a white conch in the other,
and a heroic club, a bow and a shining sword:
प्रतिपदार्थः (UV) - DP_२३१७
पऩि नीर् = कुळिर्न्द नीरैयुडैय; उलगम् = कडल् सूऴ्न्द उलगङ्गळै; अडि अळन्द = तिरुवडिगळाल् अळन्द; मायऩ् = मायऩाऩ; अवऱ्कु = पॆरुमाऩुक्कु; कैय कऩल् = कैयिलुळ्ळ सुडर्मिगु; आऴि = सक्करमुम्; कार्क् कडल् = करुत्त कडलिल्; वाय् = तोऩ्ऱिय; वॆण् सङ्गम् = वॆण् सङ्गुम्; वॆय्य = वॆम्मैयैयुडैय; कदै = कदैयुम्; सार्ङ्गम् = सार्ङ्ग विल्लुम्; वॆम् सुडर् = वॆम्मैयाऩ ऒळियुडैय; वाळ् = नान्दग वाळुम्; सॆय्य = आगियवै अऴगिय; पडै = आयुदङ्गळाम्; परवै पाऴि = कडलाऩदु पडुक्कैयाम्
गरणि-प्रतिपदार्थः - DP_२३१७ - ३३
कैय = कैयल्लि, कनल् आऴि = तीक्ष्णवाद चक्रायुध, कार् कडल् वाय् = कप्पनॆय कडलल्लि बन्द (हुट्टिद), वॆण शङ्गम् = बिळिय शङ्ख, वॆय्य = क्रूरवाद, कडै = गदॆ, शार् ङ्गम् = शार्ङ्गवॆम्ब बिल्लु, वॆम् शुडर् = क्रूरवू हरितवू आद, वाळ् = खड्ग, (वु), शॆय्य = सुन्दरवाद, पडै = आयुधगळु, परवै = कडलु, पाऴि = (पवडिसुव) स्थळ, पनि नीर् = तम्पाद कडलिनिन्द सुत्तुवरिद, उलहम् = लोकगळन्नु, अडि = (ऎरडु) हॆज्जॆगळिन्द, अळन्द = अळॆदुकॊण्ड, मायर् = अद्भुतकार्इयाद, अवर् क्कू = अवरिगॆ (भगवन्तनिगॆ),
गरणि-गद्यानुवादः - DP_२३१७ - ३३
तम्पाद कडलिनिन्द सुत्तुवरिद लोकगळन्नु (ऎरडु) हॆज्जॆगळिन्द अळॆदुकॊण्ड अद्भुतकारियाद भगवन्तनिगॆ, कैयल्लि तीक्ष्णवाद चक्रायुध, कप्पनॆय कडलल्लि हुट्टिबन्द बिळिय शङ्ख, क्रूरवाद गदॆ, शार्ङ्गवॆम्ब बिल्लु, क्रूरवू हरितवू आ खड्ग – इवु सुन्दरवाद (श्रेष्ठवाद) आयुधगळु. विस्तारवाद कडलु पवडिसुव स्थळ.
गरणि-विस्तारः - DP_२३१७ - ३३
ई पाशुरदल्लि भगवन्तन पञ्चायुधगळन्नू स्मरिसलागिदॆ. सहस्रधारॆगळ, अतितीक्ष्णवाद, अप्रतिम तेजस्सिनिन्द बॆळगुवुदु सुदर्शन चक्र. शत्रुगळ ऎदॆयन्नु नडुगिसुवन्तॆ सद्दु माडुवुदु पाञ्चजन्य शङ्ख. शक्तियल्लि महाप्रबलवादद्दु कौमोदकी गदॆ. अजेयवादद्दुशार्ङ्गवॆम्ब बिल्लु. ऎल्लवन्नू छेदिसलु साध्यवादद्दु नन्दकवॆम्ब खड्ग – ई ऐदु, चक्र, शङ्ख, गदॆ, बिल्लु, खड्ग, भगवन्तन दिव्यपञ्चायुधगळु.
आळ्वाररु हेळुत्तारॆ- भगवन्तनु स्वयं अद्भुतकारि. तन्न ऎरडु हॆज्जॆगळन्ने विस्तरिसि ऎल्ला लोकगळन्नू अवनु अळॆदुकॊण्डवनल्लवे! अवनिगॆ सहायकगळागि, अवन अपारशक्ति सङ्केतगळाद दिव्यपञ्चायुधगळिगॆ. इवुगळिन्द स्वामियु जगद्रक्षकनागिद्दानॆ. अवनु पवडिसिरुवुदु पाल्गडलल्लि.
०३७ अवऱ् कडिमै
विश्वास-प्रस्तुतिः - DP_२३१८ - ३४
अवऱ्कडिमैप् पट्टेऩ् अगत्ताऩ् पुऱत्ताऩ्,
उवक्कुम् करुङ्गडल्नी रुळ्ळाऩ्, तुवर्क्कुम्
पवळवाय्प् पूमगळुम् पऩ्मणिप्पू णारम्,
तिगऴुम् तिरुमार्वऩ् ताऩ्। ३७
मूलम् - DP_२३१८ - ३४
अवऱ्कडिमैप् पट्टेऩ् अगत्ताऩ् पुऱत्ताऩ्,
उवक्कुम् करुङ्गडल्नी रुळ्ळाऩ्, तुवर्क्कुम्
पवळवाय्प् पूमगळुम् पऩ्मणिप्पू णारम्,
तिगऴुम् तिरुमार्वऩ् ताऩ्। ३७
Hart - DP_२३१८
I became the slave of the lord colored like the rolling ocean
who is inside and outside of all,
with shining jewels
and coral-mouthed Lakshmi on his divine chest:
प्रतिपदार्थः (UV) - DP_२३१८
अवऱ्कु = अप्पडिप्पट्ट पॆरुमाऩुक्कु; अडिमै = अडिमै; पट्टेऩ् = पट्टवऩाऩेऩ्; उवर्क्कुम् = उप्पुक्करिक्कुम्; करुङ् गडल् नीर् = करुङ्गडल् नीरिल्; उळ्ळाऩ् = सयऩित्तिरुप्पवऩुम्; तुवर्क्कुम् = सिवन्द; पवळ = पवळम् पोऩ्ऱ; वाय् = अदरत्तै उडैय; पू मगळुम् = तिरुमगळैयुम्; पल् मणि = पल रत्तिऩङ्गळाल् आऩ; पूण् = आबरणङ्गळैयुम्; आरम् = हारङ्गळैयुम्; तिगऴुम् = अणिन्दिरुक्कुम्; तिरुमार्वऩ् ताऩ् = तिरुमार्बैयुडैय पॆरुमाऩ् ताऩ्; अगत्ताऩ् = ऎऩ् मऩदिलुम्; पुऱत्ताऩ् = वॆळियिलुम् मुऴुमैयागक् कलन्दुळ्ळाऩ्
गरणि-प्रतिपदार्थः - DP_२३१८ - ३४
अवऱ् कु = आ भगवन्तनिगॆ, अडिमैपट्टेन् = पादसेवकनागिद्देनॆ, अहत्तान् = अवनु (ऎल्ल वस्तुगळ) अन्तरङ्गदल्लिद्दानॆ, पुऱत्तान् = (ऎल्ल वस्तुगळ) हॊरगू इद्दानॆ, उवर्क्कुम् = उप्पागिरुव, इअरु कडल् = करिय कडलिन, नीर् = नीरिनल्लि, उळ्ळान् = इद्दानॆ, तुवर् क्कूम् = कॆम्पागिरुव, पवळम् = हवळदन्तॆ, वाय् = बायुळ्ळ (तुटिगळ) पू महळुम् = कमलदल्लि हुट्टिद श्रीदेवियू, पल् = हलवारु, मणि = रत्नगळ, पूण् = आभरणगळू, आरम् = हारवू, तिहमिम् = बॆळगुत्तिरुव तिरुमार् वन् तान् = श्रेष्ठवाद वक्षवुळ्ळवनु अवनु.
गरणि-गद्यानुवादः - DP_२३१८ - ३४
(ऎल्ला वस्तुगळ) ऒळगू, (अवुगळ) हॊरगू इरुववनू, उप्पागिरुव करिय कडलिन नीरिनल्लिरुववनू, हवळदन्तॆ कॆम्पाद बायुळ्ळ कमलदल्लि हुट्टिद श्रीदेवियन्नू, हलवारु रत्नाभरणगळन्नू हारवन्नू बॆळगिसुव श्रेष्ठवाद वक्षवुळ्ळवनू आद आ भगवन्तनिगॆ नानु पाद सेवकनागिद्देनॆ.
गरणि-विस्तारः - DP_२३१८ - ३४
हिन्दिन पाशुरद विषयवन्नु मुन्दुवरिसुवुदर जॊतॆगॆ ऒन्दॆरडु हॊस विषयवन्नू हेळलागुत्तदॆ इल्लि.
भगवन्तनिगॆ ऐदु दिव्यायुधगळिवॆ. अवु अवन ऎणॆयिल्लद सामर्थ्यद कुरुहु मात्र. अवनु ऎल्ला चराचरवस्तुगळ ऒळगू इद्दानॆ, हॊरगू इद्दानॆ. ऎन्दरॆ अवनु सर्वव्यापि; अवनु दिव्यसुन्दरमूर्ति. अवन रूपवन्नु नोडुवुदॆन्दरेने ऒन्दु आनन्द.
आळ्वाररु हेळुत्तारॆ- ऎल्ला वस्तुगळ ऒळगू हॊरगू इरुववनाद, पाल्गडलल्लि पवडिसिरुवन्तॆ उप्पिन कडलल्लू इरुववनाद, श्रीदेवियन्नु तन्न वक्षस्थलदल्लिट्टुकॊण्डु इरुववनाद, दिव्यवादरत्नाभरणगळन्नू हारगळन्नू धरिसि बॆळगुववनाद भगवन्तनिगॆ नानु पादसेवकनागिद्देनॆ.
०३८ ताने तनक्कूवमन्
विश्वास-प्रस्तुतिः - DP_२३१९ - ३५
ताऩे तऩक्कुवमऩ् तऩ्ऩुरुवे ऎव्वुरुवुम्,
ताऩे तववुरुवुम् तारगैयुम्, - ताऩे
ऎरिसुडरुम् माल्वरैयुम् ऎण्डिसैयुम्, अण्डत्
तिरुसुडरु माय इऱै। ३८
मूलम् - DP_२३१९ - ३५
ताऩे तऩक्कुवमऩ् तऩ्ऩुरुवे ऎव्वुरुवुम्,
ताऩे तववुरुवुम् तारगैयुम्, - ताऩे
ऎरिसुडरुम् माल्वरैयुम् ऎण्डिसैयुम्, अण्डत्
तिरुसुडरु माय इऱै। ३८
Hart - DP_२३१९
Even though all forms in the world are his forms,
he can be compared only to himself:
Our lord, the Māyan whose form is tapas
is all the stars, burning fire, the eight directions, tall hills
and the shining sun and moon in the sky:
प्रतिपदार्थः (UV) - DP_२३१९
ऎव् उरुवुम् = ऎल्लाप् पॊरुळ्गळुम्; तऩ् = अवऩुडैय; उरुवे = शरीरमागवेयिरुक्कुम्; तव = तव उरुवमाऩ; उरुवुम् = पिरमऩ् मुदलाऩवर्गळुम्; तारगैयुम् = नक्षत्तिरङ्गळुम्; ताऩे = अवऩुडैय शरीरमे; ऎरि सुडरुम् = सुडर् विडुम् अक्ऩियुम्; माल् वरैयुम् = पॆरिय मलैगळुम्; ऎण् तिसैयुम् = ऎट्टु तिक्कुगळुम्; अण्डत्तु = अण्डत्तिलिरुक्कुम्; इरु सुडरुम् = सन्दिर सूरियर्गळुम्; ताऩे आय = तऩ् शरीरमागप् पॆऱ्ऱ; इऱै = पॆरुमाऩ्; तऩक्कु ताऩे = तऩक्कु ताऩे; उवमऩ् = ऒप्पाऩवऩ्
गरणि-प्रतिपदार्थः - DP_२३१९ - ३५
ताने = भगवन्तने , (ताने), तनक्कू = तनगॆ, उवमन् = होलिसतक्कवनु, तन् उरुवे = तन्न रूपसौन्दर्यवे, ऎव्वुरुवुम् = याव वस्तुवादरू, ताने तवम् उरुवम् = (तपस्सु मादि) तपस्सिन फलवागि पडॆदुकॊण्ड रूपवू ताने, तारहैयुम् = तारॆगळु ताने, ताने ऎरिशुडरुम् = ताने अग्निस्वरूपनू, (ज्वलिसुव अग्नि) माल् वरैयुम् = दॊड्ड बॆट्टगळु ताने, ऎण् तिशैयुम् = ऎण्टु दिक्कुगळू ताने, अण्डत्तु = ब्रह्माण्डाद, इरुशुडरुम् = ऎअडु ज्योतिगळू, आय = ताने आगिरुव, इऱै = ऒडॆयनु (रक्षकनु),
गरणि-गद्यानुवादः - DP_२३१९ - ३५
ऎल्ला वस्तुगळू तन्न रूपसौन्दर्यवे, तपस्सिन फलवागि पडॆदुकॊण्ड रूपवू, नक्षत्रगळू, अग्नियू, दॊड्डपर्वतगळू, ऎण्टुदिक्कुगळू, ब्रह्माण्डद ऎरडु ज्योतिगळू ताने आगिरुव भगवन्तनिगॆ अवने उपमान (होलिकॆ).
गरणि-विस्तारः - DP_२३१९ - ३५
भगवन्तनु सरिसाटि इल्लदवनु. अवनॊडनॆ होलिसतक्कवरु बेरॊब्बरिल्ल. सृष्टियल्लिरुव ऎल्ला चरचर वस्तुगळू अवन रूपवे अवन सौन्दर्यवन्नुव्यक्तपडिसतक्कवे. ई विषयवन्नु आळ्वाररु इल्लि विवरिसिद्दारॆ.
“ताने तवपुरुवम्” – तन्न तपस्सिन फलवागि पडॆदुकॊण्ड रूपवुळ्ळवनु- चतुर्मुखब्रह्म – मॊदलादवरु.
“अण्डत्तु इरु शुडरुम्”- ब्रह्माण्डवन्नु बॆळगिसुव सूर्य, चन्द्ररु.
“माल् वरैयुम्”- एळु पुरातनवाद कुलपर्वतगळु.
आळ्वाररु हेळुत्तारॆ- भगवन्तनन्नु होलिसुवुदक्कॆ बेरॆ यारू सिक्कुवुदिल्ल. अवनिगॆ अवने सरि, साटि. एकॆन्दरॆ, याव वस्तुवन्नु नोडिदरू अदु अवन रूपसौन्दर्यवन्नु तोर्पडिसुवुदु. चतुर्मुख ब्रह्मनागलि, रुद्रनागलि, देवेन्द्रनागलि, अष्टदिक्पालकरागलि, तम्म तपःप्रभावदिन्द जनिसिदवरु यारे आगलि, ऎल्लरू अवने. (अवनिन्दले अवरॆल्लरू रूपगॊण्डद्दु). ज्वलिसुव अग्नियू, मिनुगुव तारॆगळू, कुलपर्वतगळू, ऎण्टुदिक्कुगळू, ब्रह्माण्डवन्नु बॆळगिसुव सूर्यचन्द्ररू जगत्तिनल्लि सृष्टिगॊण्डिरुव ऎल्ला वस्तुगळू सर्वरक्षकवागिरुव स्वामियो आगिरुवाग, अवनॊडनॆ होलिसलु यारन्नु तरुवुदु?
०३९ इऴैयाय् निलनाहि
विश्वास-प्रस्तुतिः - DP_२३२० - ३६
इऱैयाय् निलऩागि ऎण्डिसैयुम् ताऩाय्,
मऱैयाय् मऱैप्पॊरुळाय् वाऩाय् - पिऱैवाय्न्द
वॆळ्ळत् तरुवि विळङ्गॊलिनीर् वेङ्गडत्ताऩ्,
उळ्ळत्ति ऩुळ्ळे उळऩ्। ३९
मूलम् - DP_२३२० - ३६
इऱैयाय् निलऩागि ऎण्डिसैयुम् ताऩाय्,
मऱैयाय् मऱैप्पॊरुळाय् वाऩाय् - पिऱैवाय्न्द
वॆळ्ळत् तरुवि विळङ्गॊलिनीर् वेङ्गडत्ताऩ्,
उळ्ळत्ति ऩुळ्ळे उळऩ्। ३९
Hart - DP_२३२०
Our lord is in the hearts of all
who is the earth, the eight directions,
the Vedas, the meaning of the Vedas,
the sky, and the god of the Thiruvekaṭam hills
where pure waterfalls descend with a lovely sound:
प्रतिपदार्थः (UV) - DP_२३२०
इऱैयाय् = इऱैवऩाय्; निलऩ् आगि = अन्तर्यामियाय्; ऎण् तिसैयुम् = ऎट्टु तिसैयिलुम्; ताऩ् आय् = वियाबित्तवऩाय्; मऱैयाय् = वेदङ्गळाय्; मऱैप् पॊरुळाय् = वेदप् पॊरुळाय्; वाऩाय् = परमबद नादऩाय्; पिऱै = सन्दिर मण्डलत्तिलिरुन्दु; वाय्न्द = वरुम्; वॆळ्ळत्तु = वॆळ्ळत्तु; अरुवि = अरुवि पोल्; विळङ्गु = विळङ्गुम्; ऒलि = ऒलियुडऩ् कूडिय; नीर् = नीर् निलैगळैयुडैय; वेङ्गडत्ताऩ् = तिरुवेङ्गडत्तिलिरुप्पवऩ्; उळ्ळत्तिऩ् = ऎऩ् उळ्ळत्तिऩ्; उळ्ळे उळऩ् = उळ्ळे इरुक्किऱाऩ्
गरणि-प्रतिपदार्थः - DP_२३२० - ३६
इऱै आय् = सर्वस्वामियागि, निलन् आहि = भूमियागि, ऎण् तिरैयुम् तानाय् = ताने ऎण्टुदिक्कुगळू आगि, मऱै आय् = वेदगळु आगि, मऱै पॊरुळ् आय् = वेदगळ वस्तुवू आगि, पिऱै वाय्न्द = चन्द्रनन्तॆ हॊळॆयुव, (चन्द्रनिगॆ समानवाद), वॆळ्ळत्तु = प्रवाहद, अरुवि = बॆट्टद झरिगळिन्द, विळङ्गु = बॆळगुव, ऒलि नीर् = सद्दुमाडुत्तिरुव नीरिन, वेङ्गडत्तान् = तिरुवॆङ्कटाद्रियल्लि नॆलसिरुववनू, उळ्ळत्तिन् = मनस्सिन, उळ्ळे = ऒळगे, उळन् = इद्दानॆ.
गरणि-गद्यानुवादः - DP_२३२० - ३६
सर्वस्वामियागि, भूमियागि, ऎण्टुदिक्कुगळागि, वेदगळागि, वेदगळ वस्तुवू आगि, बाल चन्द्रनिगॆ तक्कदाद (प्रवाहद) हरियुव बॆट्टद झरिगळिन्द बॆळगुव सद्दुमाडुत्तिरुव नीरिन तिरुवॆङ्कटाद्रियल्लि नॆलसिरुववनु, मनस्सिन ऒळगे इद्दानॆ.
गरणि-विस्तारः - DP_२३२० - ३६
भगवन्तन वर्णनॆ इल्लियू मुन्दुवरियुत्तदॆ.
“वॆळ्लत्तरुविविळङ्गॊलि नीर् वेङ्गडत्तान्” – इदुतिरुवॆङ्कटगिरिय सुन्दरवादवर्णनॆ. बॆट्टद मेलिनिन्द सण्ण बॆट्टद झरिगळु, बालचन्द्रनन्तॆ वङ्कि वङ्कियागि, कण्डू काणदन्तॆ हरियुवाग सद्दु माडुत्ता कॆळक्कॆ इळियुत्तवॆ. प्रकृतिरम्यवाद आ उन्नत स्थळदल्लि भगवन्तनु नॆलसि शोभिसुत्तानॆ.
“वॆळ्ळत्तरुवि विळङ्गॊलि नीर् वेङ्गडत्तान्” – इदु तिरुवॆङ्कटगिरिय सुन्दरवाद वर्णनॆ. बॆट्टद मेलिनिन्द सण्ण बॆट्टद झरिगळु, बालचन्द्रनन्तॆ वङ्कि वङ्कियागि, कण्डू काणदन्तॆ हरियुवाग सद्दु माडुत्ता कॆळक्कॆ इळियुत्तवॆ. प्रकृति रम्यवाद आ उन्नत स्थळदल्लि भगवन्तनु नॆलसि शोभिसुत्तानॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्त सर्वस्वामि. ऎल्लक्कू ऒडॆय अवनिन्दले भूमियू ऎण्टुदिक्कुगळू उण्टादवु. अवुगळ निर्वाहकनू अवने. वेदगळू अवन स्वरूपवे. अवु विवरिसि हेळुव नित्यवस्तुवू अवने. तिरुवॆङ्कटगिरियल्लि अर्चावतारियागि अवने नलसिरुवुदु. ऎल्लर मनस्सिन ऒळगडॆ, अन्तर्यामियागियू स्वामियिद्दानॆ.
०४० उळन् कण्डाय्
विश्वास-प्रस्तुतिः - DP_२३२१ - ३७
उळऩ्कण्डाय् नऩ्ऩॆञ्जे। उत्तम ऩॆऩ्ऱुम्
उळऩ्कण्डाय्, उळ्ळुवा रुळ्ळत् तुळऩ्कण्डाय्,
विण्णॆडुङ्गक् कोडुयरुम् वीङ्गरुवि वेङ्गडत्ताऩ्,
मण्णॆडुङ्गत् ताऩळन्द मऩ्। ४०
मूलम् - DP_२३२१ - ३७
उळऩ्कण्डाय् नऩ्ऩॆञ्जे। उत्तम ऩॆऩ्ऱुम्
उळऩ्कण्डाय्, उळ्ळुवा रुळ्ळत् तुळऩ्कण्डाय्,
विण्णॆडुङ्गक् कोडुयरुम् वीङ्गरुवि वेङ्गडत्ताऩ्,
मण्णॆडुङ्गत् ताऩळन्द मऩ्। ४०
Hart - DP_२३२१
O heart, the faultless lord,
the king who measured the world,
is in the hearts of all his devotees
and in the Thiruvenkaṭam hills
with peaks that touch the sky
and waterfalls flowing with abundant water:
प्रतिपदार्थः (UV) - DP_२३२१
नल् नॆञ्जे! = नल्ल मऩमे!; विण् = विण् ऎल्लाम्; ऒडुङ्ग = ऒडुङ्गुम्बडि; कोडु = सिगरङ्गळ्; उयरुम् = उयर्न्दिरुप्पदुम्; वीङ्गु = निऱैन्द; अरुवि = अरुविगळैयुडैय; वेङ्गडत्ताऩ् = तिरुमलैयिल् इरुप्पवऩ्; मण् = पूमियै तिरुवडियिऩ् ऒरु मूलैयिल्; ऒडुङ्ग = ऒडुङ्गुम्बडि; ताऩ् अळन्द मऩ् = अळन्द मऩ्ऩऩ्; उळऩ् = नम्मै रक्षिक्कवे; कण्डाय् = उळ्ळाऩ् काण्; उत्तमऩ् ऎऩ्ऱुम् = उत्तमऩ् ऎऩ्ऱुम्; उळऩ् = ऎक्कालत्तिलुम् उळ्ळाऩ्; कण्डाय् = कण्डु कॊळ्वायाग; उळ्ळुवार् = ऎऩ्ऱुम् तऩ्ऩै निऩैप्पवर्; उळ्ळत्तु = मऩदिल्; उळऩ् कण्डाय् = ऎऩ्ऱुम् वाऴ्गिऱाऩ् कण्डु कॊळ्
गरणि-प्रतिपदार्थः - DP_२३२१ - ३७
उळन् कण्डाय् = (नम्म रक्षकनागि) इद्दानॆ कण्डॆया, नल् नॆञ्जे = (नन्न) ऒळ्ळॆय मनस्से, उत्तमन् = पुरुषोत्तमनु, ऎन्ऱुम् = ऎल्लॆल्लियू, ऎल्ल कालदल्लियू, उळन् = (रक्षिसुत्तानॆ) इद्दानॆ, कण्डाय् = कण्डॆया, उळ्ळुवार् = आस्तिकर, उळ्ळत्तु = अन्तरङ्गदल्लि, उळन् कण्डाय् = नॆलसिद्दानॆ कण्डॆया, विण् ऒडुङ्गुम् = आकाशवन्नु ऒत्तिहाकुवन्तॆ, कोडु = शिखरवु, उयरुम् = ऎत्तरवागि बॆळॆद, वीङ्गु = तुम्बि हरियुव, अरुवि = बॆट्टद झरिगळ, वेङ्गडात्तान् = तिरुवॆङ्कटगिरियवनु, मण् ऒडुङ्ग = भूमण्डलवे, अडगुवन्तॆ, (अडगिहोगुवन्तॆ), तान् = ताने, अळन्द = अळॆदुकॊण्डन्थ, मन् = सर्वेश्वरनु.
गरणि-गद्यानुवादः - DP_२३२१ - ३७
नन्न ऒळ्ळॆय मनस्से, आस्तिकर अन्तरङ्गदल्लि नॆलसिरुववनू, आकाशवन्ने ऒत्तरिसुवन्तॆ ऎत्तरवागि बॆळॆद शिखरद, तुम्बिहरियुव बॆट्टद झरिगळ तिरुवॆङ्कटगिरियल्लि नलसिरुववनू, भूमण्डलवन्ने (तन्न तिरुवडिय तलदल्लि) अडगिहोगुवन्तॆ ताने अळॆदुकॊण्डवनू आद सर्वेश्वरनु (नम्म रक्षकनागि) इद्दानॆ कण्डॆया, आ पुरुषोत्तमनु ऎल्लॆल्लियू ऎल्ल कालगळल्लियू (रक्षिसुत्ता) इद्दानॆ कण्डॆया.
गरणि-विस्तारः - DP_२३२१ - ३७
ई पाशुरदल्लि भगवन्तन विषयदल्लि आळ्वाररु तम्म मनस्सन्नु परिपूर्णवागि नम्बिसि, ऒलिसिकॊळ्ळुवुदक्कागि आळ्वाररु यत्निसुत्तिद्दारॆ.
आळ्वाररु हेळुत्तारॆ- नन्न ऒळ्ळॆय मनस्से, पुरुषोत्तमनागि, तिरुवॆङ्कटगिरिय शिखरदल्लि नॆलसिरुववनागि, तन्न ऒन्दु हॆज्जॆयन्नु विस्तरिसि भूमण्डवन्नॆल्ल आवरिसि, अदन्नु अळॆदुकॊण्ड समर्थनागि, आस्तिकर अन्तरङ्गदल्लि नॆलसिरुववनागि, इरुव सर्वेश्वरनु ऎल्लरन्नू ऎल्ल कालदल्लू रक्षिसुत्तानॆ काणॆया! अवनन्नु नम्बि, आश्रयिसि, उद्धारगॊळ्ळोण.
०४१ मन्नु मणिमुडि
विश्वास-प्रस्तुतिः - DP_२३२२ - ३८
मऩ्ऩु मणिमुडिनीण् डण्डम्बोय् ऎण्डिसैयुम्,
तुऩ्ऩु पॊऴिलऩैत्तुम् सूऴ्गऴले, - मिऩ्ऩै
उडैयागक् कॊण्डऩ् ऱुलगळन्दाऩ्,कुऩ्ऱुम्
कुडैयाग आगात्त को। ४१
मूलम् - DP_२३२२ - ३८
मऩ्ऩु मणिमुडिनीण् डण्डम्बोय् ऎण्डिसैयुम्,
तुऩ्ऩु पॊऴिलऩैत्तुम् सूऴ्गऴले, - मिऩ्ऩै
उडैयागक् कॊण्डऩ् ऱुलगळन्दाऩ्,कुऩ्ऱुम्
कुडैयाग आगात्त को। ४१
Hart - DP_२३२२
When the lord who carried Govardhana mountain
as an umbrella to protect the cows and the cowherds
measured the world,
his diamond-studded crown touched the sky,
his hands extended in all the eight directions,
his ankleted feet encircled all the thick groves of the earth
and his dress shone like lightning:
प्रतिपदार्थः (UV) - DP_२३२२
कुऩ्ऱम् = कोवर्त्तऩमलैयै; कुडैयाग = कुडैयागक् कॊण्डु; आ कात्त को = पसुक्कळै काप्पाऱ्ऱिऩवऩ्; अऩ्ऱु = मुऩ्बु ऒरु समयम्; मऩ्ऩु मणि = रत्तिऩङ्गळालाऩ; मुडि नीण्डु = किरीडम् ओङ्गि वळर्न्दु; अण्डम् पोय् = अण्डत्तै अडैन्दु; ऎण् तिसैयुम् = ऎट्टु तिक्कुगळैयुम्; तुऩ्ऩु पॊऴिल् = निऱैत्त पूमण्डलम्; अऩैत्तुम् = मुऴुवदैयुम्; सूऴ् = वियाबित्त; कऴले = तिरुवडिगळाऩवै; मिऩ्ऩै = मिऩ्ऩलै; उडैयाग = पीदाम्बरमाग; कॊण्डु = अणिन्दु कॊण्डु; उलगु अळन्दाऩ् = उलगै अळन्दाऩ्
गरणि-प्रतिपदार्थः - DP_२३२२ - ३८
मन्नु = हॊन्दिकॊण्डिद्द, मणिमुडि = रत्नमयवाद किरीटवु, नीण्डु = ऎत्तरवागिबॆळॆदु, अण्डम् = ब्रह्माण्डवन्नु, पोय् = होगि निलुकि, ऎण् दिशैयुम् = ऎण्टुदिक्कुगळल्लू, तुन्नु = ऒत्तागिरुव, पॊऴिल् = भूमण्डलवन्नु, अनैत्तुम् = ऎल्लवन्नू, शूऱ् = सुत्तुवरिद, (आवरिसिद), कऴले = तिरुवडिगळिन्दले, मिन्नै = मिञ्चन्ने, उडै आह = उडुगॆयागि, कॊण्डु = स्वीकरिसि (माडिकॊण्डु), अन्ऱु = अन्दु, उलहु = लोकगळन्नु, अळन्दान् = अळॆदुकॊण्डवनु, कुन्ऱुम् = बॆट्टवन्नु, कुडै आह = कॊडॆयागि (माडिकॊण्डु), आकात्त = आकळन्नु रक्षिसिद, को = स्वामिये.
गरणि-गद्यानुवादः - DP_२३२२ - ३८
हॊन्दिकॊण्डिद्द रत्नमयवाद किरीटवु ऎत्तरवागि बॆळॆदु ब्रह्माण्डवन्नु होगि निलुकि, ऎण्टु दिक्कुगळल्लू ऒत्तागिरुव (निबिडवागिरुव) भूमण्डलवन्नु ऎल्लवन्नू आवरिसिद तिरुवडिगळिन्दले, मिञ्चन्ने उडुगॆयागि माडिकॊण्डु अन्दु लोकगळन्नु अळॆदुकॊण्डवनु बॆट्टवन्नु कॊडॆयागि (हिडिदु) गोवुगळन्नु रक्षिसिद स्वामिये.
गरणि-विस्तारः - DP_२३२२ - ३८
ई पाशुर भगवन्तन त्रिविक्रमावतारद हिरिमॆय हॊगळिकॆ. अदर जॊतॆगॆ श्रीकृष्णावतारद ऒन्दु दिव्यप्रसङ्गवन्नू तिळिसुत्तदॆ.
“कुन्ऱॆडुत्तु आकात्त को” – इदु भगवन्तन कृष्णावतारद ऒन्दु अद्भुतप्रसङ्गद विषय. बालकनागिद्द कृष्णनु नन्दगोकुलद मग्गुल गोवर्धन गिरियन्नु ऎत्ति, कॊडॆयन्तॆ हिडिदु, अदरडियल्लि इडिय गोसमूहवन्नू, गोवळरन्नू रक्षिसिद विषय. नन्दगोकुलद गोवळरु वर्षक्कॊम्मॆ देवेन्द्रनन्नु पूजिसुत्तिद्दरु. काणद आ देवेन्द्रनिन्द याव फलवू इल्लवॆन्दू, मग्गुलल्लिरुव गोवर्धन गिरियिन्द बरुव ऎल्ल प्रयोजनगळिगागि, अदक्कॆ पूजॆ सल्लिसबेकॆन्दु बालकृष्ण हेळिदन्तॆये गोवळरु नडॆदुकॊण्डरु. इदरिन्द देवेन्द्रनिगॆ तुम्ब कोप बन्तु. इडिय गोकुलवन्ने नाश माडि बिडलु एळु दिनगळ काल बिरुसु मळॆयन्नु गोकुलद मेलॆ सुरिसतॊडगिदनु. आग, बालकृष्णनु गोवर्धनगिरियन्ने ऎत्ति हिडिदनु. अदरडियल्लि नन्दगोकुलवन्ने रक्षिसिदनु.
आळ्वाररु हेळुत्तारॆ- भगवन्तनु त्रिविक्रमनागि बॆळॆद, अवन तलॆगॆ हॊन्दिकॊण्डिद्द रत्नकिरीटवु ऎत्तरवागि बॆळॆदु, ब्रह्माण्डद माळिगॆयन्नु मुट्टितु. अवन ऒन्दु तिरुवडि विशालवाद भूमण्डलवन्नॆल्ला आवरिसिबिट्टितु. मत्तु, अदन्नु ऒन्दु हॆज्जॆयागि अळॆदुकॊण्डितु. अद्भुतवागि विश्ववन्नॆल्ला आवरिसिकॊण्ड अवन देहक्कॆ मिञ्चे दिव्यवाद उडुगॆयायितु. अवन मत्तॊन्दु तिरुवडि मेलण ऎल्ला लोकगळन्नू अदॊन्दरिन्दले आवरिसि अळॆदुकॊण्डितु. अद्भुतकारियाद आ स्वामिये, कृष्णावतारियादाग, देवेन्द्रनकडुकोपद फलवाद एळुदिनगळ सन्ततवाद बिरुसु मळॆगॆ तुत्ताद नन्दगोकुलद गोवुगळ समूहवन्नु (ऎल्ल गोवळरन्नू) रक्षिसुवुदक्कागि, गोवर्धनगिरियन्ने ऎत्ति, कॊडॆयन्तॆ हिडिदनु.
०४२ कोवलनायानिरैहळ् मेय्
विश्वास-प्रस्तुतिः - DP_२३२३ - ३९
कोवलऩाय् आनिरैगळ् मेय्त्तुक् कुऴलूदि,
मावलऩाय्क् कीण्ड मणिवण्णऩ्, मेवि
अरियुरुव मागि इरणियऩ तागम्,
तॆरियुगिराल् कीण्डाऩ् सिऩम्। ४२
मूलम् - DP_२३२३ - ३९
कोवलऩाय् आनिरैगळ् मेय्त्तुक् कुऴलूदि,
मावलऩाय्क् कीण्ड मणिवण्णऩ्, मेवि
अरियुरुव मागि इरणियऩ तागम्,
तॆरियुगिराल् कीण्डाऩ् सिऩम्। ४२
Hart - DP_२३२३
The sapphire-colored Kaṇnan who grazed the cows
and played the flute killed the Asuran when it came in the form of a horse:
When the lord was angry at Hiraṇyan, he took the form of a man-lion
and split open his chest with his sharp claws:
प्रतिपदार्थः (UV) - DP_२३२३
कोवलऩाय् = आयर्गुलत्तिल् पिऱन्दु; आनिरैगळ् = पसुक्कूट्टङ्गळै; मेय्त्तु = मेय्त्तवऩुम्; कुऴल् = पुल्लाङ्गुऴल्; ऊदि = ऊदिऩवऩुम्; मा = असुरऩाग वन्द केसि ऎऩ्ऩुम्; वलऩाय् = कुदिरैयिऩ् वायै; कीण्ड = किऴित्त; मणि वण्णऩ् = मणि वण्णऩ्; मेवि अरि = नरसिम्मऩाय्; उरुवम् आगि = अवतरित्तु; इरणियऩदु = इरणियऩिऩ्; आगम् = मार्बै; उगिराल् = नगङ्गळाल्; कीण्डाऩ् = किऴित्तवऩिऩ्; सिऩम् = सीऱ्ऱत्तै; तॆरि = तॆरिन्दु कॊळ्
गरणि-प्रतिपदार्थः - DP_२३२३ - ३९
कोवलन् आय् = गोपालकनागि, आनिरैहळ् = दनकरुगळ मण्डॆगळन्नु, मेय् त्तु = मेयिसि, कुऴल् ऊदि = कॊळलन्नु ऊदि, मा = कुदुरॆयन्नु, वलन् आय् = समर्थनागि, कीण्ड = सीळिदवनाद, मणिवण्णन् = इन्द्रनीलमणिय बण्णदवनु, मेवि = आशॆयिन्द, अरि उरु आहि = नरहरि रूपवन्नु तळॆदु, इरणियनदु = हिरण्यकशिपुविन, आहम् = देहवन्नु, तॆरि = तिळि, उहिराल् = उगुरिनिन्द, कीण्ड = सीळिदन्थ, शिनम् = कोपवन्नु.
गरणि-गद्यानुवादः - DP_२३२३ - ३९
गोपालकनागि दनकरुगळ मन्दॆयन्नु मेयिसि, कॊळलन्नूदि, कुदुरॆयन्नु समर्थनागि सीळिद इन्द्रनीलमणिय बण्णदवनु, आशॆयिन्द नरहरियरूपवन्नु तळॆदु हिरण्यकशिपुविन देहवन्नु उगुरिनिन्दले बगॆदु सीळिद कोपवन्नु तिळि.
गरणि-विस्तारः - DP_२३२३ - ३९
ई पाशुरदल्लि, आश्रित विरोधिगळ विषयदल्लि भगवन्तन कोपवॆष्टॆम्बुदन्नुऎरडु दृष्टान्तगळ मूलक विवरिसलागुत्तदॆ.
“कोवलनाय् आ निरै मेय् त्तु कुऴलूदि” …. इदु भगवन्तनु बालकृष्णनागि दनकरुगळ विषयदल्लि तोरिसिद वात्सल्यद विषय. नन्दगोकुलदल्लि श्रीकृष्णनु बॆळॆयुत्तिरुवाग, इतर गोवळ बालकर जॊतॆयल्लि अवनू दनकरुगळन्नु मेयिसलु काडिगॆ होगुत्तिद्दनु. अवु मेयुवाग अवक्कॆ हितवागुवन्तॆयू, हॊट्टॆतुम्ब मेयुवन्तॆयू कॊळलन्नूदि तृप्तिपडिसुत्तिद्दनु.
“मावलनाय् कीण्ड” – इदु श्रीकृष्णावतारद ऒन्दु प्रसङ्ग- केशि ऎम्ब राक्षसनु, कंसनिन्द प्रेरितनागि, कुदुरॆय रूपदल्लि बन्दु बालकृष्णनन्नु कच्चि कॊल्ललु हवणिसिद. कृष्णनु तन्न ऎरडु कैगळिन्द अदर ऎरडु दवडॆगळन्नु बलवागि हिडिदु, अगलिसि, सीळि, अदन्नु कॊन्दु हाकिदनु.
“अरियुरुवाहि इरणियनदाहम् उहिराल् कीण्ड” – भगवन्तन नरसिंहावतारद विषयविदु. आश्रित विरोधियाद हिरण्यकशिपुवु तानु पडॆदुकॊण्ड वरगळिन्द तनगॆ सावे इल्लवॆन्दु कॊब्बि, हरिभक्तनाद तन्न मग प्रह्लादनिगॆ अपरिमितवाद कष्टगळन्नु कॊट्टाग, तन्न भक्तनन्नु रक्षिसलु भगवन्तनु नरहरिय अवतारियागि बन्दु, हिरण्यकशिपुविन ऎदॆयन्नु तन्न कैउगुरुगळिन्दले सीळि हाकिदनु. आगिन स्वामिय कोपवन्नु शमन माडलु लक्ष्मीदेवियू प्रह्लादनू प्रार्थिसबेकायितु.
आळ्वाररु हेळुत्तारॆ- मनस्से, भगवन्तनिगॆ आश्रित विरोधिगळ विषयदल्लि बहळ कोप. नरहरियागि अवतरिसि, अवनु हिरण्यकशिपुवन्नु तन्न कैउगुरुगळिन्दले सीळि हाकिदनु. कुदुरॆय रूपदल्लि बन्द केशि राक्षसनन्नु ऎरडु कैगळिन्दले सीळिहाकिदनु. परमसमर्थनाद स्वामियन्नु नीनु आश्रयिसु. आश्रितरक्षणॆय हॊणॆ अवनदु. गोवळनागि काडिनल्लि कॊळलन्नूदि दनकरुगळु तृप्तियागि मेयुवन्तॆ माडिदनु. बालकप्रह्लादनन्नु अवन दुष्ट तन्दॆयिन्द रक्षिसिदनु.
०४३ शिनमामदकळिट्रिन् किण्
विश्वास-प्रस्तुतिः - DP_२३२४ - ४०
सिऩमा मदगळिऱ्ऱिऩ् तिण्मरुप्पैच् चाय्त्तु,
पुऩमेय पूमि यदऩै, - तऩमागप्
पेरगलत् तुळ्ळॊडुक्कुम् पेरार मार्वऩार्,
ओरगलत् तुळ्ळ तुलगु। ४३
मूलम् - DP_२३२४ - ४०
सिऩमा मदगळिऱ्ऱिऩ् तिण्मरुप्पैच् चाय्त्तु,
पुऩमेय पूमि यदऩै, - तऩमागप्
पेरगलत् तुळ्ळॊडुक्कुम् पेरार मार्वऩार्,
ओरगलत् तुळ्ळ तुलगु। ४३
Hart - DP_२३२४
The lord who embraces the earth goddess on his chest
and fought with the angry elephant Kuvalayaabeeḍam
and broke its tusks
swallowed all worlds into his stomach:
प्रतिपदार्थः (UV) - DP_२३२४
सिऩ मा = कोबमुळ्ळ पॆरिय; मद = मदम् उडैय; कळिऱ्ऱिऩ् = कुवलयाबीड याऩैयिऩ्; तिण् मरुप्पै = तिडमाऩ तन्दत्तै; साय्त्तु = ऒडित्तवऩुम्; पुऩम् = नल्ल विळै; मेय = निलङ्गळोडु कूडिऩ; पूमि अदऩै = पूमियै; तऩमाग = परन्द; पेर् अगलत्तुळ् = वयिऱ्ऱिऩुळ्; ऒडुक्कुम् = वैत्तुक् कात्तवऩुम्; पेर् आर = पॆरिय हारङ्गळ् तरित्त; मार्वऩार् = मार्बैयुडैय; ओर् = पॆरुमाऩिऩ् सङ्कल्प वडिव; अगलत्तु = ञाऩत्तिऩ् ऒर् पगुदियिल्; उलगु = उलगमॆल्लाम्; उळ्ळदु = निलै पॆऱ्ऱु उळ्ळदु
गरणि-प्रतिपदार्थः - DP_२३२४ - ४०
शिनम् = कोपद, मदम् = मदिसिद, मा = दॊड्ड, कळिट्रिन् = सलगद, तिण् = बलवाद, मरुप्पै = दन्तवन्नु (कोरॆहल्लन्नु), शाय् त्तु = मुरिदुहाकि, पुनम् = ऒळ्ळॆय हॊलगळिन्द, मेय = कूडिद, (तुम्बिरुव), पूमि अदनै = भूमियन्नु, तनम् आह = धनवागि (निधियागि) माडिकॊण्डु, पेर् = प्रसिद्धवाद, अहलत्तुळ् = हॊट्टॆयल्लि, ऒडुक्कूम् = अडगिसि (हुडुगि) इट्टुकॊळ्ळुव, पेर् = प्रख्यातवाद, आरम् = हारवन्नु धरिसिरुव, मार् वनार् = ऎदॆयन्नुळ्ळवन, ओर् = साटियिल्लद, अहलत्तु = ऎदॆयल्लि (कीर्तियल्लि), उळ्ळादु उलहु = लोकगळॆल्लवू इवॆ.
गरणि-गद्यानुवादः - DP_२३२४ - ४०
कोपदिन्दलू मददिन्दलू कूडिद दॊड्ड सलगद बलवाद दन्तवन्नु मुरिदुहाकिदवन, ऒळ्ळॆय हॊलगळिन्द (फलवत्ताद नॆलदिन्द) कूडिद भूमियन्नु निधियन्तॆ तन्न प्रसिद्धवाद हॊट्टॆयल्लि हुदुगिट्टुकॊण्डवनु, प्रख्यातवाद हारवन्नु धरिसिरुव ऎदॆयुळ्ळवन साटियिल्लद ऎदॆयल्लि (कीर्तियल्लि) लोकगळॆल्लवू इवॆ.
गरणि-विस्तारः - DP_२३२४ - ४०
“शिनमा मदकळिट्रिन् शिण् मरुप्पैशाय् त्तु” – श्रीकृष्णावतारद प्रसङ्गः धनुर्यागद निमित्तवागि श्रीकृष्णनन्नु मधुरॆगॆ बरमाडिकॊण्डु, अल्लि, अवनन्नु कॊल्लिसलु कंसनु माडिद नाना हवणिकॆगळल्लि मॊदलनॆयदु मधुरॆय हॆब्बागिलल्लि कादिरिसिद्द कुवलयापीडवॆम्ब मद्दानॆयिन्द अवनन्नु तुळिसि कॊल्लिसुवुदु. सलगवू कॆरळिकादित्तु. कृष्णनु हॆब्बागिलिगॆ बन्दनु. ऒब्बने अदन्नु ऎदुरिसिदनु. अदर बलवाद दन्तवन्नु मुरिदुकॊण्डनु. अदरिन्दले आ आनॆयन्नु सदॆबडिदनु. भगवन्तन अद्वितीय सामर्थ्य इदु.
“पुनमेय पूमियदनै तनमाहपेरहलत्तुळ्ळोडुक्कूम्” – प्रळयकालदल्लि भूमियन्नू अदरल्लि चराचरवस्तुगळन्नू नाशवागदन्तॆ ऒन्दु निधियन्तॆ रक्षिसुवुदक्कागि भगवन्तनु अदष्टन्नू तन्न हॊट्टॆयल्लि जागरूकतॆयिन्द संरक्षिसिद विषय इदु.
आळ्वाररु हेळुत्तारॆ- मनस्से, भगवन्तन सामर्थ्यवु साटियिल्लद्दु. श्रीकृष्णनागि अवतरिसिदाग, बालकनागिये बलिष्ठवाद मद्दानॆयन्नु ऎदुरिसि, अदर दन्तवन्नु मुरिदुकॊण्डु अदरिन्दले आ आनॆयन्नु संहरिसिदनु. प्रळयसमयदल्लि फलवत्ताद नॆलदिन्द कूडिद भूमियन्नु अदर ऎल्ला वस्तुगळॊन्दिगॆ तन्न हॊट्टॆयल्लिट्टुकॊण्डु, अदॊन्दु गुप्तनिदियॆम्बन्तॆ, रक्षिसिदनु. ऎन्दॆन्दिगू बाडदिरुव परिमळपूर्णवाद वनमालॆयन्नु अवनु धरिसिद्दानॆ. साटियिल्लद वन वक्षदल्लिये (देहदल्लिये) ऎल्ला लोकगळु इवॆ.
०४४ उलहमु मूऴियु
विश्वास-प्रस्तुतिः - DP_२३२५ - ४१
उलगमुम् ऊऴियुम् आऴियुम्, ऒण्गेऴ्
अलर्गदिरुम् सॆन्दीयु मावाऩ्, पलगदिर्गळ्
पारित्त पैम्बॊऩ् मुडियाऩ् अडियिणैक्के,
पूरित्तॆऩ् नॆञ्जे पुरि। ४४
मूलम् - DP_२३२५ - ४१
उलगमुम् ऊऴियुम् आऴियुम्, ऒण्गेऴ्
अलर्गदिरुम् सॆन्दीयु मावाऩ्, पलगदिर्गळ्
पारित्त पैम्बॊऩ् मुडियाऩ् अडियिणैक्के,
पूरित्तॆऩ् नॆञ्जे पुरि। ४४
Hart - DP_२३२५
He is the world, the eon, the ocean
the shining sun and moon and red fire:
O heart, worship the feet of the lord happily,
whose pure golden crown shines with bright rays:
प्रतिपदार्थः (UV) - DP_२३२५
ऎऩ् नॆञ्जे! = ऎऩ् मऩमे!; उलगमुम् = उलगङ्गळुम्; ऊऴियुम् = पिरळयगालमुम्; आऴियुम् = कडल्गळुम्; ऒण् केऴ् = अऴगिय निऱत्तैयुम्; अलर् = मलरुम्; गतिरुम् = किरणङ्गळैयुमुडैय; सॆन् दीयुम् = सिवन्द निऱमुडैय अक्ऩियुम्; आवाऩ् = आवाऩ् पॆरुमाऩ्; पल गतिर्गळ् = पल किरणङ्गळै; पारित्त पैम् = वॆळियिडुम् अऴगिय; पॊऩ् = पॊऩ्; मुडियाऩ् = मुडियुडैय पॆरुमाऩिऩ्; अडि इणैक्के = तिरुवडिगळुक्के; पूरित्तु पुरि = मुऴुमैयाग विरुप्पम् कॊळ्
गरणि-प्रतिपदार्थः - DP_२३२५ - ४१
उलहमुम् = लोकगळू, उऴॆयुम् = कालवू, आऴियुम् = कडलुगळू, ऒण् केऱ् = अद्वितीयवाद प्रकाश (बण्ण)वुळ्ळ, अलर् = किरणगळ, कदिरुम् = सूर्यचन्द्ररू, शॆम् तीयुम् = कॆम्पाद अग्नियू, आवान् = आगुवव (आगिरुवव), पह = हलवाऋ, कदिर् हळ् = किरणगळन्नु, पारित्त = हरडुव, पै = सुन्दरवाद, पॊन् = चिन्नद, मुडियान् = किरीटवन्नु धरिसिरुववन, अडि इणैक्के = ऎरडु तिरुवडिगळिगे, ऎन् नॆञ्जे = नन्न मनस्से, पूरित्तु = पूर्णवागि, पुरि = आशिसु.
गरणि-गद्यानुवादः - DP_२३२५ - ४१
सृष्टियल्लिरुव ऎल्ला वस्तुगळू, अवुगळन्नॊळगॊण्ड ऎल्ला लोकगळू भगवन्तन स्वरूपवे. अवने कालस्वरूपियू. अवने ऎल्ला कडलुगळू. लोकगळन्नॆल्ला बॆळगिसुव सूर्यचन्द्ररू अवने. अग्नियो मुन्ताद पञ्चभूतगळु अवने. अवनु दिव्यसुन्दर, दिव्यवाद आभरणगळन्नू, रत्नमयकिरीटवन्नू धरिसिद्दानॆ. सर्वेश्वरनाद आ स्वामिय ऎरडु तिरुवडिगळन्ने पूर्णवागि आशिसुवन्तॆ आळ्वाररु तम्म मनस्सिगॆ उपदेशमाडुत्तिद्दारॆ.
०४५ पुरिन्दु मदवेऴम्
विश्वास-प्रस्तुतिः - DP_२३२६ - ४२
पुरिन्दु मदवेऴम् माप्पिडियो टूडित्,
तिरिन्दु सिऩत्ताल् पॊरुदु, विरिन्दसीर्
वॆण्गोट्टु मुत्तुदिर्क्कुम् वेङ्गडमे, मेलॊरुनाळ्
मण्गोट्टुक् कॊण्डाऩ् मलै। ४५
मूलम् - DP_२३२६ - ४२
पुरिन्दु मदवेऴम् माप्पिडियो टूडित्,
तिरिन्दु सिऩत्ताल् पॊरुदु, विरिन्दसीर्
वॆण्गोट्टु मुत्तुदिर्क्कुम् वेङ्गडमे, मेलॊरुनाळ्
मण्गोट्टुक् कॊण्डाऩ् मलै। ४५
Hart - DP_२३२६
Thiruvenkaṭam where a strong bull elephant
fights lovingly with his mate
and wanders angrily, spilling pearls from its white ivory tusks
is the hill of the lord
who swallowed all the earth in ancient times:
प्रतिपदार्थः (UV) - DP_२३२६
मद वेऴम् = मदम् कॊण्ड याऩै; मा = सिऱन्द तऩ्; पिडियोडु = पॆडैयोडु; पुरिन्दु ऊडि = कूडि ऊडिय पिऩ्; तिरिन्द = विट्टु पिरिन्दु तिरिन्दु; सिऩत्ताल् = कोबत्ताल्; पॊरुदु = मणिप्पाऱैयिल् मोदुम्; वॆण् = मोदुवदाल् वॆळुत्त; कोट्टु = कॊम्बुगळिलिरुन्दु; विरिन्द सीर् = सिऱन्द; मुत्तु = मुत्तुक्कळै; उदिर्क्कुम् = उदिर्क्कुम्; वेङ्गडमे = तिरुवेङ्गडमे; मेल् ऒरु नाळ् = मुऩ्बु ऒरु समयम्; मण् = पूमियै वरागमाग; कोट्टु = कोरप्पल्लिऩ्मीदु; कॊण्डाऩ् = ऎडुत्तु वन्द पॆरुमाऩिऩ्; मलै = तिरुमलैयाम्
गरणि-प्रतिपदार्थः - DP_२३२६ - ४२
मदम् वेऴम् = मद्दानॆयु, मा पिडियोडु = उत्तमवाड हॆण्णानॆयॊडनॆ, पुरिन्दु = कूडिकॊण्डु, ऊडि = (अदन्नु) तिरस्करिसि, तिरिन्दु = अलॆदाडि, शिनत्ताल् = कोपदिन्द, पॊरुदु =(बॆट्टवन्नु) गुद्दि, विरिन्द = मुरिद, शीर् = श्रेष्ठवाद, वॆण् कोडु = बिळिय कोरॆहल्लिन, मुत्तु उदिर् क्कूम् = मुत्तुगळन्नु उदुरिसुवन्थ, वेङ्गडमे = तिरुवॆङ्कटगिरिये, मेल् ऒरुनाळ् = हिन्दॆ ऒन्दु कालदल्लि, मण् = भूमियन्नु, कोडु = तन्नकोरॆहल्लिनिन्द, कॊण्डान् = ऎत्तिकॊण्डवन, मलै = पर्वत.
गरणि-गद्यानुवादः - DP_२३२६ - ४२
मदिसिद आनॆयु उत्तमवाद हॆण्णानॆयॊडनॆ कूडिकॊण्डु (अदन्नु) तिरस्करिसि, अलॆदाडि, कोपदिन्द बॆट्टवन्नु गुद्दि मुरिद श्रेष्ठवाद बिळिय कोरॆहल्लिन मुत्तुगळन्नुउदुरिसुवन्थ तिरुवॆङ्कटगिरिये हिन्दॆ ऒन्दु कालदल्लि भूमियन्नुतन्न कोरॆ हल्लिनिन्द ऎत्तिकॊण्डवन पर्वत.
गरणि-विस्तारः - DP_२३२६ - ४२
तिरुमलॆ बॆट्टद मेलॆ आनॆगळु स्वेच्छॆयिन्द विहारमाडुत्तवॆ ऎम्बुदन्नु आळ्वाररु स्वारस्यवाद निदर्शनदॊडनॆ हेळुत्तारॆ; ऒन्दु गण्डानॆ तनगॆ इष्टवाद उत्तम हॆण्णानॆयॊडनॆ कूडि इरुव सन्दर्भदल्लि, अवुगळ नडुवॆ विरसवुण्टागलु, आ हॆण्णानॆयन्नु अदु तिरस्करिसि, आ कोपदिन्द अलॆदाडुत्ता ऒन्दु कडॆ बॆट्टवन्ने गुद्दितन्तॆ. फलवागि, अदर कोरॆहल्लु मुरियितु. अदरिन्द मुत्तुगळु उदुरिदुवु. अन्थ दृढवाद पुरातनवाद बॆट्टवदु.
“मेलॊरुनाळ् मण् कोट्टु क्कॊण्डान्” – भगवन्तन महावराहवतारद विषय इदु. हिरण्याक्षनॆम्ब राक्षसनु इडिय भूमियन्नु अपहरिसि, कडलल्लि नुसुळि, अदरॊडनॆ हुदुगिकॊण्डाग, भगवन्तनु महावराहनागि अवतरिसि, कडल नीरिनल्लि हॊक्कु, हिरण्याक्षनन्नु संहरिसि, भूमियन्नु ऒन्दु कोरॆहल्लिन तुदियिन्द ऎत्ति अदर स्थानदल्लि निल्लिसिदनु. इदु कतॆ.
आळ्वाररु हेळुत्तारॆ- नन्न मनस्से, भगवन्तनु नम्मन्थ सामान्य चेतनरु तन्नन्नु आश्रयिसलि, मुक्ति पडॆयलि ऎम्ब कारणदिन्द पुरातनवाद तिरुमलॆ बॆट्टद मेलॆ नॆलसिद्दानॆ. अवनु हिन्दॆ भूमियन्ने उद्धरिसिदवनु. अवनन्नु नावु आश्रयिसोण.
०४६ मलै मुहडु
विश्वास-प्रस्तुतिः - DP_२३२७ - ४३
मलैमुगडु मेल्वैत्तु वासुगियैच् चुऱ्ऱि,
तलैमुगडु ताऩॊरुगै पऱ्ऱि, अलैमुगट्
टण्डम्बोय् नीर्दॆऱिप्प अऩ्ऱु कडल्गडैन्दाऩ्,
पिण्डमाय् निऩ्ऱ पिराऩ्। ४६
मूलम् - DP_२३२७ - ४३
मलैमुगडु मेल्वैत्तु वासुगियैच् चुऱ्ऱि,
तलैमुगडु ताऩॊरुगै पऱ्ऱि, अलैमुगट्
टण्डम्बोय् नीर्दॆऱिप्प अऩ्ऱु कडल्गडैन्दाऩ्,
पिण्डमाय् निऩ्ऱ पिराऩ्। ४६
Hart - DP_२३२७
When the lord churned the milky ocean
using Mandara mountain as a churning stick
and the snake Vasuki as the rope,
pulling the rope with the gods on one side
and the Asurans on the other,
the water rose up and touched the sky:
प्रतिपदार्थः (UV) - DP_२३२७
पिण्डमाय् = उलगिऱ्कु मूलगारणमाग; निऩ्ऱ पिराऩ् = निऩ्ऱ ऎम्बॆरुमाऩ्; मुगडु = सिगरत्तैयुडैय; मलै = मन्दिर मलैयै; मेल् वैत्तु = तऩ् मुदुगुमेल् वैत्तु; वासुगियै = वासुगियै; सुऱ्ऱि = कयिऱागच् चुऱ्ऱि; तलै = अदऩ् तलैयाऩ; मुगडु = सिगरत्तै; ताऩ् ऒरु = ताऩ् ऒरु; कै पऱ्ऱि = कैयाल् पऱ्ऱि; अलै = अलैयिऩ्; मुगट्टु नीर् = मेलुळ्ळ तिविलैगळ्; अण्डम् पोय् = अण्डत्तिल् पोय्; तॆऱिप्प अऩ्ऱु = तॆऱिक्कुम्बडियाग; कडल् कडैन्दाऩ् = कडल् कडैन्दाऩ्
गरणि-प्रतिपदार्थः - DP_२३२७ - ४३
मलै मुहडु = पर्वतद शिखरवन्नु, मेलॆ वैत्तु = मेलक्कॆ इरुवन्तॆ (कडलल्लि) इरिसि, वाशहियै= वासुकियन्नु, चुट्रि = अदक्कॆ सुत्ति, तलैमुहडु = पर्वतद तळभागवन्नु, तान् = ताने, ऒरु कै पट्रि = ऒन्दु कैयिन्द हिडिदु, अलै मुहडु = अलॆगळ शिखरवु, अण्डम् पोय् = ब्रह्माण्डवन्नु सेरि, नीर् = नीरन्नु, तॆऱिप्प = ऎरॆचलु, अन्ऱु = अन्दु, कडल् = पाल्गडलन्नु, कडैन्दान् = कडॆदवनाद, पिण्डम् आय् = मूल कारणनागि, (मूल बीजवागि), निन्ऱ = इरुव, पिरान् = स्वामियु.
गरणि-गद्यानुवादः - DP_२३२७ - ४३
मूलबीजवागिरुव भगवन्तनु, अन्दु, पर्वतद शिखरवन्नु मेलक्कॆ इरुवन्तॆ (कडलल्लि) इरिसि, (अदक्कॆ) वासुकियन्नु सुत्ति, पर्वतद तळभागवन्नु तानु ऒन्दु कैयिन्द हिडिदु, अलॆगळ शिखरवु ब्रह्माण्डवन्नु सेरि नीरन्नु ऎरॆचलु (ऎरॆचुवन्तॆ) पाल्गडलन्नु कडॆदनु.
गरणि-विस्तारः - DP_२३२७ - ४३
पाल्गडलन्नु कडॆयुवुदक्कू, अदक्कॆ बेकाद ऎल्ल सिद्धतॆगळन्नु माडुवुदक्कू, अदरिन्द बन्द फलद हञ्चिकॆगू भगवन्तने मूलकारणनु. देवासुरर नडुवॆ मेलिन्द मेलॆ नडॆयुत्तिद्द होराटगळल्लि आश्रितराद देवतॆगळिगॆ सोलागुत्तलू, अवर विरोधिगळिगे जय लभिसुत्तलू, अवरिन्द देवतॆगळिगॆ किरुकुळ हॆच्चुत्तलू इद्दद्दन्नु गमनिसि भगवन्तनु पाल्गडलन्नु मथिसुव असाध्यकार्यदल्लि देवासुररन्नु ऒट्टुगूडिसिदनु. अदक्कॆ तक्क साधनगळन्नू कल्पिसिदनु. मन्दरपर्वतवे कडगोलायितु. वासुकि कडॆगोलिन हग्गवायितु. भारदिन्द पर्वतवु मुळुगि होगदिरुवन्तॆ भगवन्तने अदरडियल्लि महाकूर्मनागि अवतरिसि, अदन्नॆत्ति हिडिदनु. कडॆयुवुदु मॊदलाद कूडले कडलिन अलॆगळु ब्रह्माण्डद ऎत्तरक्कॆ ऎद्दु नीरन्नॆरचुवन्तायितु. एनद्भुतविदु!
आळ्वाररु हेळुत्तारॆ- मनस्से, आश्रितर बगॆगू, अवर विरोधिगळ बगॆगू युक्तवागि नडॆदुकॊळ्ळुवुदु हेगॆम्बुदक्कॆल्ल मूलकारण भगवन्तने. आद्दरिन्दले, परस्पर शत्रुगळाद देवासुररिन्दले अवनु पाल्गडलन्नु कडॆयिसिदनु. अदक्कॆ तक्क अनुकूलगळन्नु कल्पिसिद्दू अल्लदॆ, ताने अदक्कॆ सहायकनागि निन्तनु. इदॆल्लवू आश्रितरक्षणॆगागिये तिळि.
०४७ निन्ऱ पॆरुमाने
विश्वास-प्रस्तुतिः - DP_२३२८ - ४४
निऩ्ऱ पॆरुमाऩे। नीरेऱ्ऱु, उलगॆल्लाम्
सॆऩ्ऱ पॆरुमाऩे। सॆङ्गण्णा, - अऩ्ऱु
तुरगवाय् कीण्ड तुऴाय्मुडियाय्, नाङ्गळ्
नरगवाय् कीण्डायुम् नी। ४७
मूलम् - DP_२३२८ - ४४
निऩ्ऱ पॆरुमाऩे। नीरेऱ्ऱु, उलगॆल्लाम्
सॆऩ्ऱ पॆरुमाऩे। सॆङ्गण्णा, - अऩ्ऱु
तुरगवाय् कीण्ड तुऴाय्मुडियाय्, नाङ्गळ्
नरगवाय् कीण्डायुम् नी। ४७
Hart - DP_२३२८
O lord with beautiful eyes,
when Mahābali promised to give you three feet of land
you took it and grew tall and measured the whole earth and the sky:
Adorned with a thulasi garland,
you split open the mouth of Kesa when he came as a horse:
You close the door of hell and save us so we do not enter it:
प्रतिपदार्थः (UV) - DP_२३२८
नीर् एऱ्ऱु = मगाबलियिडम् ताऩ नीर् एऱ्ऱु; निऩ्ऱ पॆरुमाऩे! = निऩ्ऱ पॆरुमाऩे!; उलगु ऎल्लाम् = उलगङ्गळै ऎल्लाम्; सॆऩ्ऱ पॆरुमाऩे! = अळन्द पॆरुमाऩे!; सॆम् = सिवन्द; कण्णा! = कण्गळैयुडैय पॆरुमाऩे!; अऩ्ऱु तुरग = अऩ्ऱु केसि ऎऩ्ऩुम् कुदिरैयिऩ्; वाय् कीण्ड = वायै किऴित्तवऩुम्; तुऴाय् = तुळसिमालै; मुडियाय्! = अणिन्दवऩे!; नङ्गळ् = संसारम् ऎऩ्ऩुम्; नरग वाय् = नरग वाय्; कीण्डायुम् नी? = अऴित्तवऩुम् नी अऩ्ऱो?
गरणि-प्रतिपदार्थः - DP_२३२८ - ४४
नीर् एट्रु = नीरन्नु (धारॆ) ऎरॆसिकॊण्डु, निन्ऱ = निन्त, पॆरुमाने = स्वामिये, उलहॆल्लाम् = ऎल्ला लोकगळल्लू, शॆन्ऱ = व्यापिसिद (होद), पॆरुमाने = स्वामिये, शॆङ्गण्णा = कॆन्दावरॆयन्तॆ सुन्दराकर्षक कण्णुळ्ळवने, अन्ऱु = अन्दु, तुरहम् वाय् = कुदुरॆय बायन्नु, कीण्ड = सीळिदवनाद, तुऱाय् मुडियाय् = तुलसिय दण्डॆयन्नु किरीटवागि उळ्ळवने, नङ्गळ् = नम्मा, नरहम् वाय् = नरकददारियन्नु, नी = नीनु, कीण्डायुम् = कडिदु हाकुवॆयल्लवे?
गरणि-गद्यानुवादः - DP_२३२८ - ४४
नीरन्नु (धारॆ) ऎरॆसिकॊण्डु निन्त स्वामी, ऎल्ला लोकगळन्नू व्यापिसिकॊण्ड स्वामी, कॆन्दावरॆयन्तॆ सुन्दराकर्षक कण्णुळ्ळवने, अन्दु, कुदुरॆय बायन्नु सीळिदवनाद तुलसिय दण्डॆयन्नु किरीटवागि मुडिदवने, नम्म नरकद दारियन्नु नीनु कडिदुहाकुवॆयल्लवे?
गरणि-विस्तारः - DP_२३२८ - ४४
इल्लि भगवन्तन मूरु अवतारगळ हिरिमॆय सूचनॆ बरुत्तदॆ. बलिचक्रवर्तियिन्द नीरन्नु धारॆयागि ऎरॆसिकॊण्डु निन्तवनु वामन मूर्तियागि, आ कूडले, लोकगळॆल्लवन्नू व्यापिसि बॆळॆदु निन्तवनु त्रिविक्रमावतारियागि, कॆन्दावरॆयन्तॆ माटवागि, सुन्दरवागि, आकर्षकवागि कण्णुगळुळ्ळवनू, कुदुरॆय रूपदल्लि बन्द केशियॆम्ब राक्षसनन्नु (कुदुरॆय बायन्नु सीळि) कॊन्दवनू, तुलसिय दण्डॆयन्नु तलॆयल्लि किरीटदन्तॆ धरिसि मॆरॆदवनू श्रीकृष्णावतारियागि.
आळ्वाररु हेळुत्तारॆ- दुष्टरन्नु बेरॆबेरॆ अवतारगळन्नॆत्ति निग्रहिसुव स्वामी, नीनु नम्म नरकद दारियन्नु कडिदुहाकुवॆयल्लवे? निन्न तिरुवडि सेवॆगॆ अवकाशमादिकॊडुवॆयल्लवे?
नरकद दारियिन्द नम्मन्नु तप्पिसि, निन्न नित्यसेवॆयन्नु दयॆनीडुवुदक्कागि निन्नन्ने आश्रयिसुत्तेवॆ.
०४८ नीयन्ऱे नीरेट्रु
विश्वास-प्रस्तुतिः - DP_२३२९ - ४५
नीयऩ्ऱे नीरेऱ् ऱुलगम् अडियळन्दाय्,
नीयऩ्ऱे निऩ्ऱु निरैमेय्त्ताय् - नीयऩ्ऱे
मावा युरम्बिळन्दु मामरुदि ऩूडुबोय्,
तेवा सुरम्बॊरुदाय् सॆऱ्ऱु? ४८
मूलम् - DP_२३२९ - ४५
नीयऩ्ऱे नीरेऱ् ऱुलगम् अडियळन्दाय्,
नीयऩ्ऱे निऩ्ऱु निरैमेय्त्ताय् - नीयऩ्ऱे
मावा युरम्बिळन्दु मामरुदि ऩूडुबोय्,
तेवा सुरम्बॊरुदाय् सॆऱ्ऱु? ४८
Hart - DP_२३२९
Didn’t you make Mahābali pour water on your hands
and promise to give you three feet of land
when you went to him as a dwarf
and measured the world and the sky with your two feet?
Didn’t you graze the cows?
Didn’t you split open the mouth of the horse?
And didn’t you go between the marudu trees and fight with Devasuran?
प्रतिपदार्थः (UV) - DP_२३२९
नीर् एऱ्ऱु = मगाबलियिडम् ताऩ नीर् एऱ्ऱु; उलगम् = उलगत्तै; अडि = तिरुवडिगळाल्; अळन्दाय् = अळन्दवऩ्; नी अऩ्ऱे? = नी अऩ्ऱो?; निऩ्ऱु = काप्पदिल् निलैयाग निऩ्ऱु; निरै = पसुक्कूट्टङ्गळै; मेय्त्ताय् = मेय्त्तवऩ्; नी अऩ्ऱे? = नी अऩ्ऱो?; मा वाय् = केसि ऎऩ्ऩुम् कुदिरै वायिऩ्; उरम् = वलिमैयै; पिळन्दु = ऒऴित्तवऩुम्; मा = पॆरिय इरट्टै; मरुदिऩ् = मरुद मरङ्गळिऩ्; ऊडु पोय् = नडुवे पोय् मुऱित्तवऩुम्; तेवासुरम् = तेवासुर युत्तत्तिल्; सॆऱ्ऱु = असुरर्गळै अऴियच्चॆय्दु; पॊरुदाय् = पोर् पुरिन्दवऩुम्; नी अऩ्ऱे? = नी अऩ्ऱो?
गरणि-प्रतिपदार्थः - DP_२३२९ - ४५
नी अन्ऱे = नीने अल्लवे, नीर् एटृ = नीरन्नु (धारॆयागि) स्वीकरिसि, उलहम् = लोकगळन्नॆल्ला, अडि = तिरुवडियिन्द, अळन्दाय् = अळॆदुकॊण्डवनु, नी अन्ऱे = नीने अल्लवे, निन् र्सु = निन्तु, निरै = दनकरुगळ तण्डवन्नु, मेय् त्ताय् = मेयिसिदवनु, नी अन्ऱे = नीने अल्लवे, मा = कुदुरॆय, वाय् = बायन्नू, उरम् = ऎदॆयन्नू, पिळन्दु = सीळिदवनु, मा मरुदिन् = दॊड्ड मत्ती मरगळ, ऊडु = नडुवॆ, पोय् = नुसुळि होदवनु, तेवाशुरम् = देवासुरर युद्धदल्लि, शॆट्रु = कॊल्लुवुदक्कॆ (नाशपडिसुवुदक्कॆ), पॊरुदाय् = होराडिदवनु.
गरणि-गद्यानुवादः - DP_२३२९ - ४५
नीरन्नु धारॆयागि स्वीकरिसि लोकगळन्नु तिरुवडिगळिन्द अळॆदुकॊण्डवनु नीने अल्लवे? निन्तु दनकरुगळ तण्डवन्नु मेयिसिदवनु नीने अल्लवे? कुदुरॆय बायन्नू ऎदॆयन्नू सीळिदवनु नीने अल्लवे? दॊड्डा मत्तीमरगळ नडुवॆ नुसुळिदवनु नीने अल्लवे? देवासुर युद्धदल्लि (असुरर) नाशक्कागि होराडिदवनु नीने अल्लवे?
गरणि-विस्तारः - DP_२३२९ - ४५
ई पाशुरदल्लि आळ्वाररु भगवन्तन अतिमानुषगुणगळन्नू, सामान्यमानुष स्वभावगळन्नू, आश्रित वत्सलत्ववन्नू हॊगळि हाडुत्तारॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्त, नीनु आकर्षक सुन्दरनाद कुब्ज ब्रह्मचारियागि बलिचक्रवर्तिय यागशालॆगॆ बन्दॆ. निन्न हॆज्जॆगळल्लि मूरे मूरु हॆज्जॆगळ नॆलवन्नु याचिसि, अवनन्नु भ्रमॆगॊळिसिदॆ. अवनिन्द दानवन्नु स्वीकरिसिदॆ. कूडले, महाद्भुत स्वरूपनागि, ब्रह्माण्डवन्नॆल्ला आवरिसि बॆळॆदु निन्तॆ. हीगॆ परस्पर विरोधवू, अर्थार्थ सम्बन्धवू इल्लद अवताररूपगळिन्द मॆरॆदॆयल्लवे?
मत्तॆ, नीनु श्रीकृष्णनागि अवतरिसिदाग, ऎळॆय मगुवागिद्दागले, निन्न तायि नीनु बॆण्णॆ तिन्दॆयॆन्दु गदरिसि निन्नन्नु ऒरळकल्लिगॆ कट्टिहाकिदळु. यार कट्टिगू सिक्कद नीनु, आ ऒरळु कल्लन्नू ऎळॆदुकॊण्डु ऊर मुन्दिन अवळि मत्ती मरगळ बळिगॆ होदॆ. अवुगळ नडुवॆ इद्द स्थळदल्लि नीनु नुसुळि होदद्दू अल्लदॆ, जॊतॆयल्लि बन्द आ ऒरळु कल्लन्नू निन्न कडॆगॆ ऎळॆदुकॊळ्ळलु यत्निसुव नॆपदल्लि आ ऎरडु भागि मत्तीमरगळन्ने मुरिदु बीळिसि, नन्दगोकुलवन्ने आश्चर्यगॊळिसिदॆयल्लवे?
नन्दगोकुलदल्लि बालकनागि बॆळॆयुत्तिरुवाग, इतर गोवळ बालकरॊडनॆ नीनू दनकरुगळ हिन्दॆ अवुगळन्नु मेयिसलु काडिगॆ होगुत्तिद्दॆ. काडिनल्लि निन्नन्नु कॊल्ललु बगॆबगॆय रूपदल्लि बन्द निन्न शत्रुगळन्नु सदॆबडिदॆ. अवरल्लि ऒब्ब केशि ऎम्ब राक्षस कुदुरॆय रूपदल्लि बन्द. अवनु निन्नन्नु कच्चलु निन्न मेलॆ बन्दाग, नीनवन ऎरडु दाडॆगळन्नु निन्न पुट्ट कैगळिन्दले हिडिदु, अगलिसि, सीळि, अवनन्नु कॊन्दॆयल्लवे? इदेनु सामान्य कॆलसवे?
देवासुरर नडुवॆ पदेपदे नडॆयुत्तिद्द युद्धगळल्लि नीनु यावागलू आश्रितराड देवतॆगळिगॆ ऒत्तासॆकॊट्टु अवरिगे जयलभिसुवन्तॆ माडिदॆयल्लवॆ? निन्न आश्रित वात्सल्यवु ऎष्टॆन्दु हेळलुसाध्य?
०४९ शॆट्रदुवुम् शेराविरणियनै,
विश्वास-प्रस्तुतिः - DP_२३३० - ४६
सॆऱ्ऱतुवुम् सेरा इरणियऩैच् चॆऩ्ऱेऱ्ऱुप्
पॆऱ्ऱतुवुम् मानिलम्, पिऩ्ऩैक्काय् - मुऱ्ऱल्
मुरियेऱ्ऱिऩ् मुऩ्निऩ्ऱु मॊय्म्बॊऴित्ताय्,मूरिच्
चुरियेऱु सङ्गिऩाय्। सूऴ्न्दु। ४९
मूलम् - DP_२३३० - ४६
सॆऱ्ऱतुवुम् सेरा इरणियऩैच् चॆऩ्ऱेऱ्ऱुप्
पॆऱ्ऱतुवुम् मानिलम्, पिऩ्ऩैक्काय् - मुऱ्ऱल्
मुरियेऱ्ऱिऩ् मुऩ्निऩ्ऱु मॊय्म्बॊऴित्ताय्,मूरिच्
चुरियेऱु सङ्गिऩाय्। सूऴ्न्दु। ४९
Hart - DP_२३३०
With curved conch in your hands,
you fought with your enemy Hiraṇyan and killed him,
you asked for three feet of land from Mahābali
took over the earth and the sky,
and you fought with seven bulls
to marry Nappinnai:
प्रतिपदार्थः (UV) - DP_२३३०
पिऩ्ऩैक्कु आय् = नप्पिऩ्ऩैक्काग; मुऱ्ऱल् = वलिमैयुळ्ळ; मुरि एऱ्ऱिऩ् = ओडुम् ऎरुदुगळिऩ्; मुऩ् निऩ्ऱु = मुऩ् निऩ्ऱु; सूऴ्न्दु = कॊल्लुम् वगैयै आराय्न्दु; मॊय्म्बु = अवऱ्ऱिऩ् पलत्तै; ऒऴित्ताय्! = ऒऴित्तवऩे!; मूरिच्चुरि एऱु = सुऴियुडऩ् कूडिय पॆरिय; सङ्गिऩाय्! = शङ्कै कैयिलुडैयवऩे!; सेरा = उऩ्ऩै ऎदिर्त्त; इरणियऩै = इरणियऩै; सॆऱ्ऱदुवुम् = कॊऩ्ऱवऩ् नी अऩ्ऱो?; सॆऩ्ऱु = मगाबलियिडम् सॆऩ्ऱु; मा निलम् एऱ्ऱु = पॆरिय पूमियै याचित्तु; पॆऱ्ऱदुवुम्? = पॆऱ्ऱदुवुम् नी अऩ्ऱो?
गरणि-प्रतिपदार्थः - DP_२३३० - ४६
शॆट्रदुवुम् = कॊन्दद्दु, शेरा = सेरि बाळदन्तह्, इरणियनै = हिरण्यकशिपुवन्नु, शॆन्ऱु = होगि, एटृ = याचिसि, पॆट्रदुवुम् = पडॆदुकॊण्डद्दु, मा निलम् = विस्तारवाद भूमण्डलवन्नु, पिन्नैक्काय् = नप्पिन्नैदेविगागि, मुट्रल् = बलित, मुरि = बलिष्ठवाद, एट्रिन् = वृषभगळ, मुन् निन्ऱु = मुन्दॆ निन्तु (ऎदुरिसि), शूऱ्न्दु = योचिसि, मॊय् म्बु = (अवुगळ) बलवन्नु, ऒऱित्ताय् = नाशपडिसिदवने, मूरि = दॊड्डदाड, शुरि = सुरुळिगळन्नू, एऱु = उब्बुगळन्नू (उळ्ळ), शङ्गिनाय् = शङ्खवन्नु हिडिदवने.
गरणि-गद्यानुवादः - DP_२३३० - ४६
दॊड्डदाद सुरुळि उब्बुगळन्नुळ्ळ शङ्खवन्नु हिडिदवने, नप्पिन्नैदेविगागि योचिसि बलितु बलिष्ठवाद वृषभगळ मुन्दॆ निन्तु, अवुगळ बलवन्नु नाशपडिसिदवने, नीनु कॊन्दद्दु निन्नॊडनॆ सेरद हिरण्यकशिपुवन्नु, होगि, याचिसि, पडॆदुकॊण्डद्दु विस्तारवाद भूमण्डलवन्नु.
गरणि-विस्तारः - DP_२३३० - ४६
हिन्दिन पाशुरद हागॆये, इदरल्लू आळ्वाररु भगवन्तन विशिष्ट हिरिमॆयन्नु हेळुत्तारॆ.
भगवन्तनु श्रीकृष्णनागि अवतरिसि गुरुकुलवासवन्नु सान्दीपिनि ऎम्ब गुरुवल्लि नडॆसिदनु. गुरुपुत्रनु समुद्रस्नानक्कॆ होदाग, पञ्चजनि ऎम्ब राक्षसनु अवनन्नु अपहरिसिकॊण्डु होगि, तानु शङ्खद रूपदल्लि समुद्रदल्लिद्दनु. श्रीकृष्णनु गुरुकाणिकॆयागि गुरुपुत्रनन्नु आ राक्षसनिन्द बिडिसिकॊण्डु बन्दु तन्न गुरुविगॆ ऒप्पिसिदनु. आग, आ पञ्चजनियन्नु श्रीकृष्णनु कॊन्दु, अवनु अडगिकॊण्डिद्द आ शङ्खवन्नु ताने इरिसिकॊण्डनु. अदे शत्रुभयङ्करवाद पाञ्चजन्य ऎम्बुदु.
नप्पिन्नैदेवियन्नु मदुवॆयागुवुदक्कॆ अवर तन्दॆ पणतॊट्टिद्दनु. अवनु एळु कॊब्बिद गूळिगळन्नु बॆळॆसि, अवुगळन्नु यारु ऒब्बने हिडिदु कट्ति हाकुत्तानो अन्थ शूरनिगॆ तन्न मगळाद नप्पिन्नैयन्नु कॊट्टु मदुवॆमाडुवुदागि आ फण. श्रीकृष्णनु ऒब्बने आ एळु कॊब्बिद गूळिगळन्नु हिडिदु कट्टि हाकिदनु.
आश्रित विरोधियाद हिरण्यकशिपुवन्नु भगवन्तनु नरहरिरूपदल्लि तन्नकै उगुरुगळिन्दले कॊन्दुहाकिदनु.
भगवन्तनु वामन वटुविन रूपदल्लि बलिचक्रवर्तिय बळिगॆ बन्दु, अवनल्लि मूरु हॆज्जॆगळ नॆलवन्नु याचिसि, बळिक तन्न ऒन्दे हॆज्जॆयिन्द विस्तारवाद भूमियन्नॆल्ला अळॆदुकॊण्डुबिट्टनु.
०५० शूऱ्न्द तुऴायलङ्गल्
विश्वास-प्रस्तुतिः - DP_२३३१ - ४७
सूऴ्न्द तुऴायलङ्गल् सोदि मणिमुडिमाल्,
ताऴ्न्द अरुवित् तडवरैवाय्, - आऴ्न्द
मणिनीर्च् चुऩैवळर्न्द मामुदलै कॊऩ्ऱाऩ्,
अणिनील वण्णत् तवऩ्। ५०
मूलम् - DP_२३३१ - ४७
सूऴ्न्द तुऴायलङ्गल् सोदि मणिमुडिमाल्,
ताऴ्न्द अरुवित् तडवरैवाय्, - आऴ्न्द
मणिनीर्च् चुऩैवळर्न्द मामुदलै कॊऩ्ऱाऩ्,
अणिनील वण्णत् तवऩ्। ५०
Hart - DP_२३३१
O Thirumāl, when the elephant Gajendra
was caught by a cruel crocodile in a spring filled with beautiful water,
you, the beautiful dark-colored Kaṇṇan
adorned with a shining jewel-studded crown and thulasi garlands,
killed the crocodile and saved the elephant:
प्रतिपदार्थः (UV) - DP_२३३१
तुऴाय् अलङ्गल् = तुळसिमालै; सूऴ्न्द = सूडियवऩुम्; सोदि = ऒळिमयमाऩ; मणि = रत्तिऩङ्गळालाऩ; मुडि माल् = किरीडम् तरित्तवऩुम्; अणि नील = अऴगिय नील निऱ; वण्णत्तवऩ् = वडिवऴगै उडैयवऩुम्; ताऴ्न्द अरुवि = ताऴ्न्दु पॆरुगि विऴुम् अरुवियाय्; तडवरै वाय् = पॆरिय मलैयिऩ् नडुविल्; आऴ्न्द मणि = आऴ्न्द अऴगिय; नीर्क् सुऩै = नीरैयुडैय पॊय्गैयिल्; वळर्न्द = वळर्न्दु वन्द; मा मुदलै = पॆरिय मुदलैयै; कॊऩ्ऱाऩ् = कॊऩ्ऱवऩ् [नी अऩ्ऱो!]
गरणि-प्रतिपदार्थः - DP_२३३१ - ४७
शूऴ्न्द = सुत्तुवरिदिरुव, तुळाय् अलङ्गल् = तुलसिय हारदिन्दलू शोदि = प्रकाशदिन्द कूडिद मणि मुडि = रत्नगळ किरीटदिन्दलू (शोभिसुव), माल् = सर्वेश्वरनु, ताऴ्न्द = विस्तारवागि (हरडिरुव), अरुवि = बॆट्टद झरियन्नु, तडै = तडॆयुव, वरैवाय् = बॆट्टदल्लि (नडुवॆ), आऴ्न्द = आळवाद, मणिनीर् = (शुद्धवाद) प्रकाशिसुव नीरिन, शुनै = (बॆट्टद) सरोवरदल्लि, वळर्न्द = बॆळॆद, मा = दॊड्ड, मुदलै = मॊसळॆयन्नु, कॊन्ऱान् = कॊन्दवनु, अणि = सॊबगिन, नील = नीलिय वण्णत्तवन् = बण्णदवनु.
गरणि-गद्यानुवादः - DP_२३३१ - ४७
सुत्तुवरिदिरुव तुलसिय हारदिन्दलू, हॊळॆहॊळॆयुव रत्नकिरीटदिन्दलू शोभिसुव, सॊबगिन नीलवर्णनाद सर्वेश्वरनु विस्तारवागि हरडिकॊण्डिरुव बॆट्टद झरियन्नु तडॆयुव बॆट्टगळ नडुवॆ आळवाद शुद्धवागि प्रकाशिसुव नीरिन सरोवरदल्लि बॆळॆद दॊड्ड मॊसळॆयन्नु कॊन्दवनु.
गरणि-विस्तारः - DP_२३३१ - ४७
भगवन्तन विशिष्टगुणवाद आश्रितरक्षणॆयन्नू, आश्रितविरोधिगळ नाशवन्नू, गजेन्द्र मोक्षद निदर्शनद मूलक हेळुत्तदॆ ई पाशुर.
बॆट्टगळ नडुवॆ, निर्जन प्रदेशदल्लि, नाना कडॆगळिन्द हरिदुबरुव बॆट्टद झरिगळिन्द तुम्बि आळवागि भयङ्करवागिरुवुदु ऒन्दु सरोवर. अदरल्लि बहुकालदिन्द वासिसुत्ता बॆळॆदु दॊड्डदागिरुवुदु आ भयङ्कर मॊसळॆ. सरोवरदल्लि तन्न दणिवन्नरिसिकॊळ्ळलु बन्दद्दू ऒन्दु सलग, नीरिनल्लिळिद कूडले अदर कालन्नु हिडियितु मॊसळॆ. तन्नल्लि शक्तियिरुववरॆगॆ सलह हॆणगाडि, इन्नु सोतु सायुव स्थिति बरुवुदॆन्दाग, सलगवु जगद्रक्षकनाद भगवन्तनन्नु “आदिमूल” ऎन्दु अब्बरिसि दीननागि कूगि करॆयितु. करुणासागरनाद भगवन्तनु अल्लिगॆ धाविसिबन्दु, तन्न कैय चक्रायुधदिन्द मॊसळॆयन्नु संहरिसि, सलगवन्नु सङ्कटदिन्द रक्षिसिदनु.
०५१ अवने अरुवरैयाल्
विश्वास-प्रस्तुतिः - DP_२३३२ - ४८
अवऩे अरुवरैयाल् आनिरैगळ् कात्ताऩ्,
अवऩे यणिमरुदम् साय्त्ताऩ्, - अवऩे
कलङ्गाप् पॊरुनगरम् काट्टुवाऩ् कण्डीर्,
इलङ्गा पुरमॆरित्ताऩ् ऎय्दु। ५१
मूलम् - DP_२३३२ - ४८
अवऩे अरुवरैयाल् आनिरैगळ् कात्ताऩ्,
अवऩे यणिमरुदम् साय्त्ताऩ्, - अवऩे
कलङ्गाप् पॊरुनगरम् काट्टुवाऩ् कण्डीर्,
इलङ्गा पुरमॆरित्ताऩ् ऎय्दु। ५१
Hart - DP_२३३२
He protected the cows and the cowherds
with Govardhana mountain when there was a big storm
and broke the marudam trees when Asurans came as those trees:
As Rama, he fought the Raksasas and burned Lanka:
He will give you moksha, the divine place where there is no sorrow:
प्रतिपदार्थः (UV) - DP_२३३२
अरु = असैक्क मुडियाद; वरैयाल् = मलैयाल्; आनिरैगळ् = पसुक् कूट्टङ्गळै; कात्ताऩ् = रक्षित्तवऩ्; अवऩे = अप्पॆरुमाऩे; कण्डीर् = आवाऩ्; अणि = सेर्न्दिरुन्द; मरुदम् = मरुद मरङ्गळै; साय्त्ताऩ् = मुऱित्तुत् तळ्ळिऩवऩुम्; अवऩे = अन्द पॆरुमाऩे; ऎय्दु = अम्बुगळैप् पिरयोगित्तु; इलङ्गा पुरम् = इलङ्गैयै; ऎरित्ताऩ् = अऴित्तवऩुम् अवऩे; कलङ्गा = कलक्कमिल्लाद; पॆरु नगरम् = परमबदत्तै अन्द ऎम्बॆरुमाऩे; काट्टुवाऩ् = काट्टित्तरुवाऩ्
गरणि-प्रतिपदार्थः - DP_२३३२ - ४८
अवने = आ भगवन्तने (परमसमर्थने), अरु = असाध्यवाद, वरैयाल् = बॆट्टदिन्द आ निरैहळ् = पशुमन्दॆगळन्नु, कात्तान् = रक्षिसिदवनु, अवने = आ समर्थने, अणि = सॊबगिन, मरुदम् = मत्तीमरगळन्नु, शाय् त्तान् = मुरुदिहाकिदनु. अवने = आ कृपासागरने, पॆरु = सर्वसमृद्धवाद, नहरम् = श्रीवैकुण्ठवन्नु (परमपदवन्नु), काट्टुवान् = तोरिसुवनु (नीडुवनु), कण्डीर् = कण्डीरा, अवने = आ सर्वशक्तने, ऎय्दु = बाणप्रयोगमाडि, इलङ्गापुरम् = लङ्कापट्टणवन्नु, ऎत्तान् = उरिसि भस्ममाडिदनु.
गरणि-गद्यानुवादः - DP_२३३२ - ४८
(जनरे) असाध्यवाद बॆट्टदिन्द हसुगळ मन्दॆगळन्नु रक्षिसिदवनू, सॊबगिन मत्तीमरगळन्नु मुरिदु हाकिदवनू, सर्वसमृद्धवाद परमपदवन्नु नीडुववनू अवने कण्डीरा!
गरणि-विस्तारः - DP_२३३२ - ४८
आळ्वाररु हेळुत्तारॆ- ऎल्लरिगू यावुदु असाध्यवादद्दो, अन्थ महत्तरवाद, अपरूपवाद, विलक्षणवाद कार्यगळन्नु माडलु परम समर्थनादवनु सर्वेश्वरनॆ. श्रीकृष्णनागि अवतरिसिदाग, इन्नू अम्बॆगालिक्कुव मगुवागिद्दागले मनॆय मुन्दॆ बॆळॆदुनिन्तिद्द सॊगसाद बलिष्ठवाद अवळि मत्तीमरगळ नडुवॆ नुसुळुव नॆपदल्लि, आ ऎरडु मरगळन्नू मुरिदु बीळिसिदनु.यारिन्दलू कदलिसलु सह आगदन्थ गोवर्धन पर्वतवन्ने कॊडॆयन्तॆ ऎत्तिहिडिदु, देवेन्द्रन कडुकोपदिन्द बिरुसुमळॆयिन्द, नन्दव्रजद गोवुगळ मन्दॆगळन्नू, गोपालकरन्नू, अदरडियल्लि रक्षिसिदनु. मत्तु, श्रीरामनागि अवतरिसिदाग, तन्न बाणगळिन्दले अभेद्यवाद लङ्कापट्टणवन्नु सुट्टुभस्म माडिदनु. आद्दरिन्द, कृपासागरनू परम समर्थनू आद आ सर्वेश्वरने तन्नन्नु अनन्यवागि आश्रयिसिद भक्तरिगॆ सर्वसमृद्धवाद परमपदवन्नू दयॆ नीडुत्तानॆ.
०५२ ऎय् दान्
विश्वास-प्रस्तुतिः - DP_२३३३ - ४९
ऎय्दाऩ् मरामरम् एऴुम् इरामऩाय्,
ऎय्दाऩम् माऩ्मऱियै एन्दिऴैक्काय्, - ऎय्ददुवुम्
तॆऩ्ऩिलङ्गैक् कोऩ्वीऴच् चॆऩ्ऱु कुऱळुरुवाय्
मुऩ्ऩिलम्गैक् कॊण्डाऩ् मुयऩ्ऱु। ५२
मूलम् - DP_२३३३ - ४९
ऎय्दाऩ् मरामरम् एऴुम् इरामऩाय्,
ऎय्दाऩम् माऩ्मऱियै एन्दिऴैक्काय्, - ऎय्ददुवुम्
तॆऩ्ऩिलङ्गैक् कोऩ्वीऴच् चॆऩ्ऱु कुऱळुरुवाय्
मुऩ्ऩिलम्गैक् कॊण्डाऩ् मुयऩ्ऱु। ५२
Hart - DP_२३३३
The lord shot his arrows and destroyed the seven marā trees,
and he took the form of a dwarf, went to Mahābali and took over the sky and the earth:
When Ravana, the king of Lanka took Sita, ornamented with beautiful jewels,
our lord, as Rama, went to southern Lanka: fought with Ravana and killed him
and brought his wife back:
प्रतिपदार्थः (UV) - DP_२३३३
इरामऩाय् = रामऩाग अवतरित्तु; मरामरम् एऴुम् = एऴु मरामरङ्गळैयुम्; ऎय्दाऩ् = अम्बॆय्दि तुळैत्ताऩ्; एन्दु = आबरणङ्गळैयुडैय; इऴैक्कु आय् = पिराट्टिक्काग; अम् माऩ् मऱियै = माऩाऩ मारीसऩैक् कुऱित्तु; ऎय्दाऩ् = अम्बॆय्दाऩ्; ऎय्ददुवुम् = अम्बुगळै ऎय्ददु; तॆऩ् = ऒरुवगैयिल् तॆऩ्; इलङ्गै = इलङ्गै; कोऩ् = अरसऩ्; वीऴ = मुडियवुम् कारणमाऩदु; मुऩ् = मुऩ्बु; कुऱळ् उरुवाय् = वामऩऩाय्; सॆऩ्ऱु = सॆऩ्ऱु; मुयऩ्ऱु = पलविदम् मुयऩ्ऱु; निलम् = पूमियै; कैक् कॊण्डाऩ् = कैप्पऱ्ऱिक्कॊण्डाऩ्
गरणि-प्रतिपदार्थः - DP_२३३३ - ४९
मरामरम् एऴुम् = एळु ताळॆमरगळन्नू, इरामनाय् = श्रीरामनागि, एय् दान् = अम्बनिन्द हॊडॆदनु, अ मान् मऱयै = आ माया जिङ्कॆयन्नु, एन्दुम् = धरिसुव, इऴैक्काय् = आभरणगळिगागि, ऎय् दान् = बाणप्रयोगिसिदनु, ऎय् ददुवुम् = मत्तॆ बाण प्रयोगिसिद्दू सह, तॆन् इलङ्गै = लङ्कापट्टणद, कोन् = ऒडॆयनु, वीऴ = बीळुवन्तॆ (मडियुवन्तॆ), कुऱल् उरुवाय् = वामन रूपदल्लि अवतरिसि, मुन् = हिन्दॆ, निलम् = नॆलवन्नु, कैकॊण्डान् = धारॆ ऎरॆसिकॊण्डनु (स्वाधीन पडिसिकॊण्डनु), मुयन्ऱु = प्रयत्निसि.
गरणि-गद्यानुवादः - DP_२३३३ - ४९
श्रीरामनागि, एळुताळॆमरगळन्नु अम्बिनिन्द हॊडॆदनु. माया जिङ्कॆयन्नु धरिसुव भूषणक्कागि कॊन्दु हाकिदनु. लङ्कापट्टणद ऒडॆयनन्नु कॊल्ललु बाणप्रयोग माडिदनु. वामन रूपदल्लि अवतरिसि, हिन्दॆ, प्रयत्निसि, नॆलवन्नु कैकॊण्डु स्वाधीनपडिसिकॊण्डनु.
गरणि-विस्तारः - DP_२३३३ - ४९
आळ्वाररु हेळुत्तारॆ- भगवन्तनु श्रीरामनागिअवतरिसिद. पितृवाक्यपरिपालनॆगागि वनवासक्कॆ तॆरळिद, सीतालक्ष्मणरु हिम्बालिसिदरु. अवरॊडनॆ पञ्चवटियल्लिरुवाग मारीचनॆम्ब राक्षसनुचिन्नद जिङ्कॆय वेशदल्लि अवर पर्णकुटिय मुन्दॆ सुळिदाडिदनु. सीतादेवि अदन्नु आशिसिदळु. अदन्नु पूरैसलु, जिङ्कॆयन्नु जीव सहित हिडिदु तरलु साध्यवागद्दरिन्द, अदर चर्म भूषणवागुवुदॆम्ब आशॆयिन्द, आ मायाजिङ्कॆयन्नु अम्बिक्कि कॊन्दनु. अनन्तर, सीतॆयन्नु कळॆदुकॊण्डु, आकॆयन्नु हुडुकुत्ता किष्किन्धॆगॆ रामलक्ष्मणरु बन्दरु. अल्लि, श्रीरामनन्तॆये तन्न पत्नियन्नू राज्यवन्नू कळॆदुकॊण्डु अलॆयुत्तिद्द सुग्रीवनॊडनॆ सख्य नडॆसिदनु. वालियन्नु कॊल्ललु तन्न सामर्थवॆष्टॆन्दु तोरिसलु, बेरॆ बेरॆ कडॆगळल्लि (ऎन्दरॆ ऒन्दे सालिनल्लल्लदॆ) बॆळॆद एळु ताळॆय मरगळन्नु तन्न ऒन्दे अम्बिनिन्द रन्ध्रमाडिदनु.
भगवन्तनु वामनवटुवागि बलिचक्रवर्तियन्नु याचिसि पडॆदुकॊण्ड मूरु हॆज्जॆय नॆलवन्नु, अद्भुतरूपदल्लि अळॆदुकॊण्डाग, भूमण्डलवॆल्लवू ऒन्दे हॆज्जॆयिन्दले अळॆयबहुदायितु.
०५३ मुयन्ऱु तॊऴिनॆञ्जे
विश्वास-प्रस्तुतिः - DP_२३३४ - ५०
मुयऩ्ऱु तॊऴुनॆञ्जे। मूरिनीर् वेलै,
इयऩ्ऱमरत् तालिलैयिऩ् मेलाल्, - पयिऩ्ऱङ्गोर्
मण्णलङ्गॊळ् वॆळ्ळत्तु मायक् कुऴवियाय्,
तण्णलङ्गल् मालैयाऩ् ताळ्। ५३
मूलम् - DP_२३३४ - ५०
मुयऩ्ऱु तॊऴुनॆञ्जे। मूरिनीर् वेलै,
इयऩ्ऱमरत् तालिलैयिऩ् मेलाल्, - पयिऩ्ऱङ्गोर्
मण्णलङ्गॊळ् वॆळ्ळत्तु मायक् कुऴवियाय्,
तण्णलङ्गल् मालैयाऩ् ताळ्। ५३
Hart - DP_२३३४
The lord who slept on a banyan leaf on the ocean
as a magic child at the end of the eon
swallowed the earth and the flood of water:
O heart, worship the feet of him
adorned with a cool thulasi garland:
प्रतिपदार्थः (UV) - DP_२३३४
मूरि = अलैगळैयुडैय; नीर् = नीरोडु कूडिऩ; वेलै इयऩ्ऱ = कडलिलिरुक्कुम्; आल मरत्तु = आलमरत्तु; इलैयिऩ् मेलाल् = इलैयिऩ् मेल्; पयिऩ्ऱु = सयऩित्तिरुन्दु; अङ्गु = अङ्गे; मण् = पूमियिऩ् नऩ्मैयै; नलम् कॊळ् = अबगरित्त; वॆळ्ळत्तु = पिरळय वॆळ्ळत्तिल्; ओर् माय = आच्चर्यमाऩ; कुऴवियाय् = ऒरु कुऴन्दैयाय्; तण् अलङ्गल् = कुळिर्न्दु असैयुम्; मालैयाऩ् = मालै उडैय पॆरुमाऩिऩ्; ताळ् = तिरुवडिगळै; नॆञ्जे! = मऩमे!; मुयऩ्ऱु तॊऴु = मुयऩ्ऱु वणङ्गु
गरणि-प्रतिपदार्थः - DP_२३३४ - ५०
मुयन्ऱु = उत्साहदिन्द, तॊऴु = भजिसु (दास्य नडसु), नॆञ्जे = मनस्से, मूरि नीर् = प्रबलवाद मत्तु विस्तारवाद नीरुळ्ळ, वेलै = कडलन्नु, इयन्ऱ = होलुव, मरत्तु = मरद, आल् इल मेलाल् = आलद ऎलॆय मेलॆ, पयिन्ऱु = पवडिसि, अङ्गु = अल्लि ओर् = अपरूपवाद (असाधारणवाद), मण् = भूमिय, नलम् = सॊबगन्नु, कॊळ् = अपहरिसुव, वॆळ्ळत्तु = (प्रळय) प्रवाहदल्लि, मायहि = मायकारनाद, कुऴवि आय् = शिशुवागि, तण् = तम्पाद, अलङ्गल् = हॊळॆयुव, मालैयान् = मालॆयन्नु धरिसिरुववन, ताळ् = तिरुवडिगळन्नु.
गरणि-गद्यानुवादः - DP_२३३४ - ५०
प्रबलवू विस्तारवू आद कडलन्नु होलुव आलदमरद ऎलॆय मेलॆ, अल्लि असाधारणवाद भूमिय सॊबगन्नु अपहरिसुव प्रळय प्रवाहदल्लि मायकारनाद शिशुवागि पवडिसि, तम्पाद हॊळॆयुव हारवन्नु धरिसिरुववन तिरुवडिगळन्नु, मनस्से, उत्सहदिन्द भजिसि पूजिसु.
गरणि-विस्तारः - DP_२३३४ - ५०
हिन्दिन कॆलवु पाशुरगळ मूलक भगवन्तन कॆलवु विशिष्ट गुणस्वभावगळन्नु हॊगळि हाडिद आळ्वाररु, इल्लि, तम्म मनस्सिगॆ हितनुडि नुडियुत्तिद्दारॆ, आ सर्वेश्वरन तिरुवडिगळन्नु तप्पदॆ दृढवागि आश्रयिसबेकॆन्दु.
आळ्वाररु हेळुत्तारॆ- मनस्से, अत्यन्त विस्तारवागि हरडिरुव, प्रळय प्रवाहद नीरिनिन्द भूमिय सॊबगन्ने नाशपडिसिरुव महासागरदल्लि, आलदॆलॆय मेलॆ पुट्ट शिशुवागि भगवन्तनु पवडिसि बहुदीर्घकाल योग निद्दॆ माडुवनल्ल! अवनु निजवागियू मायकारने अल्लवे? सुन्दरवागि शोभिसुव हारवन्नु धरिसिरुव आ सर्वेश्वरन तिरुवडिगळन्ने आश्रयिसु. अवुगळिगॆ नम्रतॆयिन्द ऎरगु अवुगळन्नु भजिसि, पूजिसु.
०५४ काळाल् शहड
विश्वास-प्रस्तुतिः - DP_२३३५ - ५१
ताळाल् सगडम् उदैत्तुप् पगडुन्दि,
कीळा मरुदिडैबोय्क् केऴलाय्, - मीळादु
मण्णगलम् कीण्डङ्गोर् मादुगन्द मार्वऱ्कु,
पॆण्णगलम् कादल् पॆरिदु। ५४
मूलम् - DP_२३३५ - ५१
ताळाल् सगडम् उदैत्तुप् पगडुन्दि,
कीळा मरुदिडैबोय्क् केऴलाय्, - मीळादु
मण्णगलम् कीण्डङ्गोर् मादुगन्द मार्वऱ्कु,
पॆण्णगलम् कादल् पॆरिदु। ५४
Hart - DP_२३३५
The lord kicked Sakaṭasuran when he came as a cart,
went between the Marudu trees when the Asurans came as those trees,
breaking them and killing them,
and he took the form of a boar, split open the earth,
brought up the earth goddess and loved her:
The love that he has for Lakshmi
whom he embraces on his chest
is more than the love that he has for the earth goddess:
प्रतिपदार्थः (UV) - DP_२३३५
ताळाल् = तिरुवडिगळाल्; सगडम् = सगडम्; उदैत्तु = उदैत्तवऩुम्; पगडु = कुवलयाबीड याऩैयै; उन्दि = तळ्ळि अऴित्तवऩुम्; कीळा = पिळक्क मुडियाद; मरुदु इडै = मरुद मरङ्गळिऩ्; पोय् = नडुवे तवऴ्न्दु सॆऩ्ऱवऩुम्; केऴलाय् = वरागमाग; मीळादु = तळरामल् सॆऩ्ऱु; मण् अगलम् = अगऩ्ऱ पूमियै; कीण्डु = कीण्डु ऎडुत्तवऩुम्; अङ्गु ओर् मादु = अङ्गु ऒप्पऱ्ऱ तिरुमगळ्; उगन्द = विरुम्बि इरुक्कुम्; मार्वऱ्कु = मार्बै उडैयवऩुक्कु; पॆण् अगलम् = पूमादेवियिऩिडमुम्; कादल् = कादल्; पॆरिदु = करैबुरण्डदु पोलुम्
गरणि-प्रतिपदार्थः - DP_२३३५ - ५१
काळाल् = कालिनिन्द, शहडम् = शकटवन्नु (बण्डियन्नु), उदैत्तु = ऒदॆदु, पहडु = आनॆयन्नु, उन्दि = कळ्ळिहाकि, कीला = मुरिदुबीळलारद, मरुदु = मत्तीमरगळ, इडै = नडुवॆ, पोय् = होगि, केऴल् आय् = वराहनागि, मीळादु = रक्षिसलागदन्थ (बिडिसलागदन्थ), मण् अहलम् = भूमण्डलवन्नु, कीण्डु = भेदिसि (बिडिसि), अङ्गु = अल्लि, ओर् = साटियिल्लद, मादु = श्रीदेवियन्नु,उहन्द = आशिसिद, मार् वऱ् कु = वक्षस्थलवुळ्ळस्वामिगॆ, पॆण् अहलम् = हिरिमॆयुळ्ळ आ हॆण्णिन बगॆगॆ, कादल् = प्रेमवु, पॆरिदु = हॆच्चु (दॊड्डदु).
गरणि-गद्यानुवादः - DP_२३३५ - ५१
शकटवन्नु कालिनिन्द ऒदॆदु, आनॆयन्नु कळ्ळिहाकि, मुरियलारद मत्ती मरगळ नडुवॆ होगि, वराहनागि रक्षिसलागदन्थ भूमण्डलवन्नु बिडिसि, अल्लि साटियिल्लद श्रीदेवियन्नु आशिसिद वक्षस्थलवुळ्ळस्वामिगॆ हिरिमॆयुळ्ळ आ हॆण्णिन बगॆगॆ प्रेमवु अतिशयवादद्दु.
गरणि-विस्तारः - DP_२३३५ - ५१
हेळिद्दन्ने मत्तॆ मत्तॆ हेळिदरू सह, अवुगळन्नु हेळुव बगॆ ऎष्टु रम्यवागिदॆ! इल्लि श्रीकृष्णावतारद मूरु प्रसङ्गगळन्नू, महावराहनागि नडॆसिद ऒन्दु हिरिमॆयन्नू, श्रीदेवियन्नु वरिसिद सन्दर्भवन्नू हेळुत्ता, भगवन्तनिगॆ श्रीदेवियल्लिरुव अतिशयवाद प्रेमवन्नु तिळिसुत्तारॆ आळ्वाररु.
कृष्णावतारद विषयगळु- श्रीकृष्णनु तॊट्टिल मगुवागिद्दागले अवनन्नु कॊल्लिसलु कंसनु शकटासुरनॆम्ब राक्षसनन्नु कळुहिसिदनु. अवनु बण्डिय रूपदल्लि आ शिशुविन मेलॆ नुग्गि कॊल्ललु बन्दनु. अरियद कूसागिद्दु, स्वाभाइकवागि तन्न कालन्नु झाडिसुवन्तॆ झाडिसि, बण्डियन्नु पुडिपुडिमाडि, शकटासुरनन्नु कॊन्दुहाकिदनु. भगवन्तन कालिन हॊडॆत अन्थद्दु.
श्रीकृष्णनु अम्बॆगालिक्कुव मगुवादाग, अवन चेष्टॆगळन्नु तडॆयलारदॆ, तायि यशोदॆ अवनन्नु ऒन्दु ऒरळु कल्लिगॆ कट्टिहाकिदळु. अवनु आ ऒरळन्ने तन्नॊडनॆ ऎळॆदुकॊण्डु होगि. पुष्टवागि बॆळॆदुनिन्तिद्द अवळि मत्तीमरगळ नडुवॆ इद्द स्थळदल्लि नुसुळलु यत्निसुव नॆपदिन्द आ मरगळन्नु तळ्ळि मुरिदु हाकिदनु. भगवन्तन मैसोकु होगिदॆ कण्डिरा!
श्रीकृष्णनन्नु कंसनु मथुरापूरियल्ले तीरिसिबिडबेकॆन्दु हवणिसि, अवनन्नु डनुर्यागक्कॆ बरमाडिकॊण्डनु. मथुरॆय हॆब्बागिलल्ले कादिशुकवलयापीडवॆम्ब मद्दानॆ. अवनन्नु अदु तुळिदु कॊल्लबेकॆम्बुदु हवणिकॆ. आदरॆ, आदद्दे बेरॆ. श्रीकृष्णनु अदन्नॆदुरिसि, अदर हन्तवन्नु मुरिदु, अदरिन्दले अदन्नु कॊन्दु हाकिदनु. भगवन्तन शक्तिय मुन्दॆ यावुदु निल्लुत्तदॆ?
इन्नु वराहावतारद विषय- हिरण्याक्षनॆम्ब राक्षसनु भूमियन्नु कद्दु, अदर सहित कडलल्लि ऎल्लियो अडगिकॊण्डनु. भागवन्तनु महावराहनागि अवतरिसि, कडलल्लि नुग्गि, अडगिकॊण्डिद्द राक्षसनन्नु कॊन्दु, तन्न कोरॆहल्लिनिन्द भूमियन्नु हिडिदु ऎत्ति अदर स्थानदल्लि निल्लिसिदनु. भगवन्तन आश्रितवात्सल्य ऎन्थाद्दु!
पाल्गडलन्नु देवासुररु कडॆदाग, श्रीदेवियु हुट्टिदळु. आकॆ भगवन्तनन्ने वरिसि मदुवॆयादळु. आशॆयिन्द आकॆयन्नु भगवन्तनु तन्न वक्षदल्ले इरिसिकॊण्डनु.
आळ्वाररु हेळुत्तारॆ- भगवन्तन सर्वशक्तित्व ऎन्थाद्दु! हसुगूसागि, तन्न पुट्ट कालिनिन्द ऒदॆद मात्रक्के बलिष्ठनाद शकटासुरनु सत्तुबिद्दनु. बलवागि बॆळॆदुनिन्तिद्द अवळि मत्तीमरगळ नडुवॆ नुसुळुव नॆपदिन्दले अवुगळन्नु मुरिदुहाकिदनु. कॊब्बि कोपदिन्द मुन्नुग्गि बन्द मद्दानॆयन्नु अदर दन्तदिन्दले कॊन्दु हाकिदनु. साटियिल्लद सौन्दर्यवतियाद लक्ष्मीदेवियन्नु मदुवॆयागि आकॆयन्नु तन्न वक्षदल्लिये इरिसिकॊण्डनु. आकॆ पुरुषकार स्वरूपळागि तन्न भक्तरन्नु वात्सल्यपूर्वकवागि तन्न बळिगॆ कळुहिसिकॊडुवळॆम्ब कारणदिन्दलो एनो! ई कारणदिन्दले भगवन्तनिगॆ श्रीदेवियल्लि अतिशयवाद प्रेमादर!
०५५ पॆरिय वरैमार्
विश्वास-प्रस्तुतिः - DP_२३३६ - ५२
पॆरिय वरैमार्विल् पेरारम् पूण्डु,
करिय मुगिलिडैमिऩ् पोल, - तॆरियुङ्गाल्
पाणॊडुङ्ग वण्डऱैयुम् पङ्गयमे, मऱ्ऱवऩ्ऱऩ्
नीणॆडुङ्गण् काट्टुम् निऱम्। ५५
मूलम् - DP_२३३६ - ५२
पॆरिय वरैमार्विल् पेरारम् पूण्डु,
करिय मुगिलिडैमिऩ् पोल, - तॆरियुङ्गाल्
पाणॊडुङ्ग वण्डऱैयुम् पङ्गयमे, मऱ्ऱवऩ्ऱऩ्
नीणॆडुङ्गण् काट्टुम् निऱम्। ५५
Hart - DP_२३३६
The lord with lovely long eyes
like lotuses swarming with singing bees
wears many jewels on his large mountain-like chest
so it looks like a dark cloud glittering with lightning:
प्रतिपदार्थः (UV) - DP_२३३६
पॆरिय = पॆरिय; वरै = मलै पोऩ्ऱ; मार्विल् = मार्बिले; पेर् आरम् = पॆरिय हारत्तै; पूण्डु = अणिन्दु कॊण्डु; तिरियुङ्गाल् = उलाविऩाल्; करिय = कार्मेगत्तिल्; मुगिलिडै = मिऩ्ऩल्; मिऩ् पोल = मिऩ्ऩुवदु पोल् इरुक्कुम्; मऱ्ऱु अवऩ् तऩ् = मेलुम् अवऩुडैय; नीळ् नॆडुम् = नीण्ड पॆरिय; कण् निऱम् = कण्गळिऩ् निऱम्; पाण् = ऎन्द पण्; ऒडुङ्ग = इसैयैयुम् वॆल्लुम्; वण्डु = वण्डुगळिऩ्; अऱैयुम् = रीङ्गारम् अवैगळ्; पङ्गयमे = अमरुम् तामरैप् पूवे; काट्टुम् = काट्टित्तरुम्
गरणि-प्रतिपदार्थः - DP_२३३६ - ५२
पॆरिय = दॊड्ड, वरै = बॆट्टद हागॆ (विशालवाद) मार् विल् = ऎदॆयल्लि, पेर् = दॊड्ड, आरम् = हारवन्नु, पूण्डु = धरिसि, करिय = कप्पनॆय, मुहिल् इडै = मुगिलिन नडुवॆ, मिन् पोल = मिञ्चिद हागॆ, तिरियु ङ्गूल् = ओलाडुत्तिरलु, पाण् = हाडन्नु (सङ्गीतवन्नु), ऒडुङ्ग = अडगिसुवन्तॆ, वण्डु – दुम्बिगळु, अऱैयुम् = सद्दु माडुव, पङ्गय मे = पङ्कजवन्ने (कॆन्दावरॆयन्ने), मट्रु = मत्तु, अवन् तन् = अवन, नीळ् = विशालवाद, नॆडु = दॊड्ड, कण् = कण्णुगळु, काट्टुम् = तोरिसुव निऱम् = बण्ण.
गरणि-गद्यानुवादः - DP_२३३६ - ५२
विशालवाद बॆट्टद हागॆ इरुव अवन ऎदॆयल्लि दॊड्ड हारवु करिय मुगिलिन नडुवॆ (चलिसुव) मिञ्चिन हागॆ ओलाडुत्तिरुवाग, सङ्गीतवन्नु अडगिसि बिडुवन्तॆ सद्दुमाडुव दुम्बिगळिरुव पङ्कजवन्ने (कॆन्दावरॆयन्ने) अवन दॊड्ड अगलवाद कण्णुगळु तोरिसुव बण्ण.
गरणि-विस्तारः - DP_२३३६ - ५२
ई पाशुरदल्लि आळ्वाररु भगवन्तन अपरिमित सौन्दर्यवन्नु अनुभविसुत्ता, अदन्नु सुन्दरवाद ऎरडु उपमानगळिन्द वर्णिसि विवरिसलु यत्निसुत्तारॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्तन मुखवन्नु नोडिद कूडले अत्याकर्षकवागि कङ्गॊळिसुव अवन विशाल सुन्दरवाद कण्णुगळु. करिय बण्णद दुम्बिगळु सद्दु माडुत्ता मुसुरिकॊळ्ळुव कॆन्दावरॆयन्नु अवु नॆनपिगॆ तरुत्तवॆ. भगवन्तन विशालवाद ऎदॆयत्त कण्णु हायिसिदरॆ, अल्लि ओलाडुत्ता मॆरॆयुव रत्नहारवु कार्मुगिल नडुवॆ हरिदाडुव मिञ्चिनन्तॆ आकर्षकवागि, भ्रामकवागि, कण्डुबरुत्तदॆ.
०५६ निऱम् वॆळिदु
विश्वास-प्रस्तुतिः - DP_२३३७ - ५३
निऱंवॆळिदु सॆय्दु पसिदु करिदॆऩ्ऱु,
इऱैयुरुवम् यामऱियो मॆण्णिल्, - निऱैवुडैय
नामङ्गै ताऩुम् नलम्बुगऴ वल्लळे,
पूमङ्गै केळ्वऩ् पॊलिवु? ५६
मूलम् - DP_२३३७ - ५३
निऱंवॆळिदु सॆय्दु पसिदु करिदॆऩ्ऱु,
इऱैयुरुवम् यामऱियो मॆण्णिल्, - निऱैवुडैय
नामङ्गै ताऩुम् नलम्बुगऴ वल्लळे,
पूमङ्गै केळ्वऩ् पॊलिवु? ५६
Hart - DP_२३३७
We do not know
whether our god’s color is white, red, green or black:
If one thinks about it only Saraswathi, the goddess of art,
could equal the beauty of the god
who is the beloved of Lakshmi:
प्रतिपदार्थः (UV) - DP_२३३७
इऱै उरुवम् = इऱैवऩिऩ् उरुवत्तिऩ्; निऱम् वॆळिदु = निऱम् वॆण्मैया?; सॆय्दु = अल्लदु सिवप्पा?; पसिदु = अल्लदु पच्चैया?; करिदु ऎऩ्ऱु = अल्लदु करुमै निऱमा?; ऎण्णिल् = ऎऩ्ऱु आराय्न्दु पार्त्ताल्; याम् अऱियोम् = नाम् अऱियमाट्टोम्; निऱैवु उडैय = ञाऩम् निऱैन्द; ना मङ्गै ताऩुम् = सरस्वदियुम्; पू मङ्गै = तिरुमगळिऩ् नादऩाऩ; केळ्वऩ् = पॆरुमाऩिऩ्; पॊलिवु = निऱैवै; नलम् पुगऴ = नऩ्गु पुगऴ; वल्लळे = वल्लळ् अल्लळे
गरणि-प्रतिपदार्थः - DP_२३३७ - ५३
निऱम् = बण्णदल्लि, वॆळिदु = बिळि, शॆय्दु = कॆम्पु, पशिदु = हसुरु, करिदु ऎन्ऱु = कप्पु ऎन्दु, ऎऱै = सर्वेश्वरन, उरुवम् = रूपवन्नु, याम् = नावु, अऱियोम् = अरियलारॆवु, ऎण्णिल् = योचिसिदरॆ, निऱैवु = (ज्ञान) पूर्णतॆ, उडैय = उळ्ळ, नामङ्गैतानुम् = सरस्वतिदेविये, नलम् = उत्तमवागि, पुहऴ वल्लळे = हॊगळबल्लळे, पूमङ्गै = श्रीदेविय, केळ्वन् = पतिय, पॊलिवु = परिपूर्णतॆयन्नु.
गरणि-गद्यानुवादः - DP_२३३७ - ५३
सर्वेश्वरन रूपवन्नु बिळिदु, कॆम्पु, हसुरु, कप्पु ऎन्दु योचिसि अरियलारॆवु. श्रीदेविय पतिय परिपूर्णतॆयन्नु (ज्ञान) पूर्णतॆयन्नुळ्ळ सरस्वतिदेविये उत्तमवागि हॊगळबल्लळॆ?
गरणि-विस्तारः - DP_२३३७ - ५३
हिन्दिन पाशुरदल्लि भगवन्तन कण्णुगळ, विशालवाद वक्षद सॊबगन्नु उपमानगळ मूलक सॊगसागि विवरिसतॊडगिदॆनॆन्दु बगॆद आळ्वाररु अदन्नु इन्नू स्वारस्यपूर्णवागि इल्लि हेळि मुगिसिद्दारॆ.
भगवन्तन रूप हेगिदॆ? अवन बण्ण यावुदु? – ई बगॆय प्रश्नॆगळिगॆ आळ्वारर उत्तर इल्लि सिद्धवागिदॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्तनु बॆळ्ळगिद्दानॆ, कॆम्पगिद्दानॆ, हसुरागिद्दानॆ, हळदियागिद्दानॆ, कर्रगिद्दानॆ ऎन्दु मनस्सिगॆ बन्द हागॆ हेळुवुदरिन्द नावु अवनन्नु खण्डितवागियू अरितुकॊळ्ळलारॆवु. अवनु श्रीदेविय पति. सकलगुणैश्वर्य सम्पन्न स्वयम्परिपूर्ण. ज्ञानपूर्णळॆनिसिकॊण्ड सरस्वति देविगे आदरू, आ सर्वेश्वरन रूप, स्वभाव, गुण, सौन्दर्यगळन्नु ऎल्लवन्नू पूर्णवागि उत्तमवागि हॊगळि हेळलु साध्यविल्लदिरुवाग, सामान्य मानवराद नम्मिन्द आदीते?
भगवन्तन रूप बण्णगळन्नु ऎणिसुवुदर बदलागि, अवन गुणस्वभावगळन्नू, लीलाविभूतिगळन्नू योचिसि, तिळिदु, आराधिसुवुदु सरळवाद क्रम ऎम्बुदु इल्लि ध्वनि इरबहुदे?
०५७ पॊलिन्दिरुण्ड कार्
विश्वास-प्रस्तुतिः - DP_२३३८ - ५४
पॊलिन्दिरुगण्ड कार्वाऩिल् मिऩ्ऩेबोल् तोऩ्ऱि,
मलिन्दु तिरुविरुन्द मार्वऩ्, - पॊलिन्दु
करुडऩ्मेल् कॊण्ड करियाऩ् कऴले,
तॆरुडऩ्मेल् कण्डाय् तॆळि। ५७
मूलम् - DP_२३३८ - ५४
पॊलिन्दिरुगण्ड कार्वाऩिल् मिऩ्ऩेबोल् तोऩ्ऱि,
मलिन्दु तिरुविरुन्द मार्वऩ्, - पॊलिन्दु
करुडऩ्मेल् कॊण्ड करियाऩ् कऴले,
तॆरुडऩ्मेल् कण्डाय् तॆळि। ५७
Hart - DP_२३३८
With beautiful Lakshmi on his chest
he is like lightning shining in the dark sky:
People should understand that worshiping the feet of the dark god
who rides on Garuḍa is the only devotion they need:
प्रतिपदार्थः (UV) - DP_२३३८
इरुण्ड कार् = इरुळ् सूऴ्न्द कार्गालत्तिल्; पॊलिन्दु = उण्डाऩ; वाऩिल् = मेगत्तिल्; मिऩ्ऩे = मिऩ्ऩल्; पोल् तोऩ्ऱि = पोल् तोऩ्ऱि; तिरु = तिरुमगळाऩवळ्; मलिन्दु = पॆरुमैयुडऩ्; इरुन्द = वाऴुम्; मार्वऩ् = मार्बैयुडैय पॆरुमाऩ्; पॊलिन्द = पिरगासमाग विळङ्गुम्; करुडऩ् मेल् = करुडऩ् मेल् पवऩि वरुम्; करियाऩ् = करुमै निऱ; कॊण्ड = पॆरुमाऩिऩ्; कऴले = तिरुवडिगळे; तॆरुळ् = ञाऩत्तिऱ्कु मेऱ्पट्ट; तऩ् मेल् = पक्तिक्कु उगन्ददु; तॆळि कण्डाय् = ऎऩ्ऱु तॆरिन्दु कॊळ्
गरणि-प्रतिपदार्थः - DP_२३३८ - ५४
पॊलिन्दु = व्यापिसिकॊण्डु, इरुण्ड = कत्तलॆ कविद, कार् वानिल् = कार्मुगिलल्लि, मिन्ने पोल् = मिञ्चिन हागॆ, तोन्ऱि = काणिसिकॊण्डु, मलिन्दु = (कण्मरॆयागि) व्यापिसिकॊण्डु, (शोभिसुव), तिरु = श्रीदेवियु, इरुन्द = नित्यवाद माडुव, मार् वन् = वक्षवुळ्ळवनाद, पॊलिन्द = प्रकाशदिन्द शोभिसुव, करुडन् = गरुडन, मेल् कॊण्ड = वाहननागिरुव (एरिबरुव), करियान् = करियन (कृष्णन), कऴले = तिरुवडिगळे, शॆरुळ् = स्तुतिसलु, तन् = नमगॆ (आत्मक्कॆ), मेल् = अत्युत्तमवादद्दु, कण्डाय् = कण्डॆया, तॆळि = तिळिदुको.
गरणि-गद्यानुवादः - DP_२३३८ - ५४
आकाशवन्नॆल्ला व्यापिसिकॊण्डु कत्तलॆ कविद कार्मुगिलल्लि मिञ्चिन हागॆ काणिसिकॊण्डु (कण्मरॆयागि) व्यापिसिकॊण्डु शोभिसुव श्रीदेवियु नित्यवासमाडुव वक्षवुळ्ळवनाद प्रकाशदिन्द शोभिसुव गरुडन मेलॆ एरिबरुव करियन (कृष्णन) तिरुवडिगळे स्तुतिसलु अत्युत्तमवादवु तिळिदुको कण्डॆया!
गरणि-विस्तारः - DP_२३३८ - ५४
पॊय् है, पूदम्, पेय् आळ्वाररुगळाद मॊदल मूवरु आळ्वाररुगळू ऒट्टागि तिरुक्कोयिलूरल्लि ऒन्दु चिक्क कॊठडियल्लि मळॆगागि निन्तद्दन्नू आ क्षणदल्लि अवरुगळु अनुभविसि कण्डुकॊण्ड ज्ञानवन्नू इल्लि पेयाळ्वाररु तम्म स्मरणॆगॆ कण्डुकॊण्डन्तिदॆ ई पाशुर. आग अवर कण्ण मुन्दॆ काणिसुत्तिद्दद्दु क्र्गत्तलॆ, मत्तु सुरियुव मळॆ, नडुवॆ छळारॆन्दु मिञ्चि हॊळिद बॆळकिनल्लि आ अत्यल्पकालदल्लि आळ्वाररु कण्ड दिव्यदृश्यद विवरणॆया अवर मॊदल पाशुरद विषय. अदन्ने ईग अवरु इन्नष्टु विस्तारवागि हेळुत्ता तम्म मनस्सिगॆ तिळिवळिकॆ कॊडुत्तिरुवुदु.
भगवन्तनन्नु साक्षात्तागि आग अवरु कण्डरु. स्वामिय दिव्य विशाल वक्षस्थलदल्लि श्रीदेवियन्नु कण्डरु. आ दृश्यवन्नु इन्नष्टु काल कण्डु नलियबेकॆन्नुवुदरॊळगागिये अदु कण्मरॆयायितु. आदरेनु? अवर अन्तच्चक्षु अदन्नु परिपूर्णवागि नोडुत्त, आनन्दिसुत्तले बन्तु. आग अवर हॊरकण्णुगळु कण्डद्दु दट्टवाद कार्मुगिलिन्द कविद कप्पनॆय आकाशवू, अदर नडुवॆ दिडीरॆन्दु काणिसिकॊण्डु, हरिदोडि कण्मरॆयाद बळ्ळि मिञ्चू.
’सर्वव्यापि’यागि कविद कार्मुगिले भगवन्तन वक्षवागि, अदर नडुवॆ बळुकुत्ता हॊळॆदु कण्मरॆयाद मिञ्चे श्रीदेवियागि अवरिगॆ कण्डु बन्तेनो! भूमण्डलवन्नॆल्ला हरडिकॊण्ड त्रिविक्रमन तिरुवडियन्तु अवरिगॆ भूमियन्तॆ प्रत्यक्षवे!
हिन्दिन पाशुरदल्लि, भगवन्तन बण्ण, रूपगळ बगॆगॆ चर्चिसुत्ता कालवन्नु व्यर्थगॊळिसबारदु ऎन्दिद्दरु आळ्वाररु. इल्लि अवरे भगवन्तनन्नु ’करिय’नॆन्दू,”गरुडवाहन’नॆन्दू, ’श्रीवक्षवास’नॆन्दू वर्णिसुत्तिद्दारॆ.
आळ्वाररु हेळुत्तारॆ- मनस्से, व्यापिसिक् कविद कार्मुगिल नडुवॆ बळ्ळिमिञ्चॊन्दु काणिसिकॊण्डु (मायवादन्तॆ) कण्मरॆयादन्तॆ श्रीदेवि नित्यवासमाडुव विशालवक्षवुळ्ळ गरुडारूढनाद भगवन्तन दिव्यतिरुवडिगळन्नु स्तुतिसुवुदे श्रेष्ठतमवाद कार्यवॆन्दु तिळि.
०५८ तॆळिन्द शिलात्वलत्तिन्
विश्वास-प्रस्तुतिः - DP_२३३९ - ५५
तॆळिन्द सिलादलत्तिऩ् मेलिरुन्द मन्दि,
अळिन्द कडुवऩैये नोक्कि, - विळङ्गिय
वॆण्मदियम् तावॆऩ्ऩुम् वेङ्गडमे, मेलॊरुनाळ्
मण्मदियिल् कॊण्डुगन्दाऩ् वाऴ्वु। ५८
मूलम् - DP_२३३९ - ५५
तॆळिन्द सिलादलत्तिऩ् मेलिरुन्द मन्दि,
अळिन्द कडुवऩैये नोक्कि, - विळङ्गिय
वॆण्मदियम् तावॆऩ्ऩुम् वेङ्गडमे, मेलॊरुनाळ्
मण्मदियिल् कॊण्डुगन्दाऩ् वाऴ्वु। ५८
Hart - DP_२३३९
Know that the god who asked for three feet of land from Mahābali
and took over the world and sky with his cleverness
stays happily in the Thiruvenkaṭam hills
where a female monkey tells her mate sitting on a small hill,
“Catch the white moon and give it to me:”
प्रतिपदार्थः (UV) - DP_२३३९
तॆळिन्द = तॆळिवुडैय; सिलादलत्तिऩ् = पाऱैयिऩ्; मेलिरुन्द = मेल् इरुक्कुम्; मन्दि अळिन्द = पॆण् कुरङ्गु अऩ्बुळ्ळ; कडुवऩैये = आण्गुरङ्गै; नोक्कि = नोक्कि; विळङ्गिय वॆण् = पिरगासिक्कुम् वॆळुत्त; मदियम् ता = सन्दिरऩै कॊण्डुवन्दु ता; ऎऩ्ऩुम् = ऎऩ्ऱु सॊल्लुम्; वेङ्गडमे = तिरुवेङ्गडम्; मेल् ऒरु नाळ् = मुऩ्बॊरुसमयम्; मण् = पूमियै तऩ्; मदियिल् = पुत्ति सामर्त्तियत्ताल्; कॊण्डु = मगाबलियिडमिरुन्दु; उगन्दाऩ् = पॆऱ्ऱु उगन्द पॆरुमाऩ्; वाऴ्वु = वाऴुमिडम्
गरणि-प्रतिपदार्थः - DP_२३३९ - ५५
तॆळिन्द = शुभ्रवाद (स्वच्छवाद), शिला शलत्तिन् मेल् = कल्लु बण्डॆय मेलॆ, इरुन्द = इरुव, मन्दि = हॆण्णु कोरॆयु, अळिन्द = प्रेमिसुव, कडुवनैये =गडवनन्ने (गण्डु कोतियन्ने) नोक्कि = नोडि, विळङ्गिय = बॆळगुत्तिरुव, वॆण्मदियम् = शुभ्रवाद (धवळ) चन्द्रनन्नु, ता ऎन्नुम् = तन्दुकॊडु, ऎन्नुव, वेङ्गडमे = तिरुवॆङ्कटगिरिये, मेल् ऒरुनाळ् = हिन्दॆ ऒन्दु कालदल्लि, मदियिल् = बुद्धिचातुर्यदिन्द, मण् = भूमियन्नु, कॊण्डु = स्वीकरिसि, उहन्दवन् = सन्तसगॊण्डवन, वाऴ् वु = वासस्थळवागिदॆ.
गरणि-गद्यानुवादः - DP_२३३९ - ५५
स्वच्छवाद कल्लुबण्डॆय मेलिरुव हॆण्णु कोतियु प्रेमिसुव (तन्न) गण्डुकोतियन्नु (गडवनन्नु) नोडि बॆळगुत्तिरुव धवळ चन्द्रनन्नु तन्दुकॊडु ऎन्नुव तिरुवॆङ्कटगिरिये हिन्दॆ ऒन्दु कालदल्लि (तन्न) बुद्धि चातुर्यदिन्द भूमियन्नु स्वीकरिसि सन्तसगॊण्डवन वासस्थळवागिदॆ.
गरणि-विस्तारः - DP_२३३९ - ५५
ई पाशुरदल्लि तिरुमलैय वर्णनॆ इदॆ. अदु चन्द्रनन्नु निलुकुवष्टु ऎत्तरद शिखरवन्नुळ्ळद्दु ऎन्दु.
तिरुमलै बॆट्टद मेलॆ कोतिगळु हेरळवागिवॆ. बॆट्टद तुदिय स्वच्छवाद बण्डॆय मेलॆ कुळित हॆण्णुकोतियॊन्दु तन्नन्नु प्रेमिसुव गडवनन्नु नोडि, ’ननगॆ आ बॆळ्ळगिरुव (बॆळगुव) चन्द्रनन्नु तन्दुकॊडु’ ऎन्दु केळुवुदन्तॆ. अदक्कॆ चन्द्रनु ऒन्दु हण्णिनन्तॆ कण्डनेनो!
आळ्वाररु हेळुत्तारॆ- हिन्दॆ, ऒन्दु कालदल्लि, तन्न बुद्धि चातुर्यदिन्द बलिचक्रवर्तियल्लि मूरु हॆज्जॆगळ नॆलवन्नु याचिसि, अदर नॆपदिन्द भूमण्डलवन्ने तन्न ऒन्दु हॆज्जॆयिन्द अळॆदुकॊण्ड वामन-त्रिविक्रमनाद भगवन्तने ईग तिरुमलैय शिखरदल्लि नित्यवास माडुत्तिद्दानॆ.
०५९ वाऴुम् वहैय
विश्वास-प्रस्तुतिः - DP_२३४० - ५६
वाऴुम् वगैयऱिन्देऩ् मैबोल् नॆडुवरैवाय्,
ताऴुम् अरुविबोल् तार्गिडप्प, - सूऴुम्
तिरुमा मणिवण्णऩ् सॆङ्गण्माल्, ऎङ्गळ्
पॆरुमाऩ् अडिसेरप् पॆऱ्ऱु। ५९
मूलम् - DP_२३४० - ५६
वाऴुम् वगैयऱिन्देऩ् मैबोल् नॆडुवरैवाय्,
ताऴुम् अरुविबोल् तार्गिडप्प, - सूऴुम्
तिरुमा मणिवण्णऩ् सॆङ्गण्माल्, ऎङ्गळ्
पॆरुमाऩ् अडिसेरप् पॆऱ्ऱु। ५९
Hart - DP_२३४०
I found the way to survive
worshiping the feet of the dear lovely-eyed sapphire-colored lord
adorned with long thulasi garlands that make him look
like a dark mountain on which a waterfall flows:
प्रतिपदार्थः (UV) - DP_२३४०
मै पोल् = मै पोल् इरुण्ड; नॆडु वरैवाय् = मलैयिऩ् इरुबुऱमुम्; ताऴुम् = ताऴप् पाय्गिऩ्ऱ; अरुवि पोल् = अरुवि पोल्; तार् = सात्तप्पट्ट मालैयिल्; किडप्प = ईडुबट्टु ऒरुगणमुम्; सूऴुम् = विट्टुप् पिरियामल् इरुक्कुम्; तिरु = पिराट्टियैयुडैयवऩुम्; मा मणि = नीलमणि पोऩ्ऱ; वण्णऩ् = वडिवऴगै उडैयवऩुम्; सॆङ् गण् = सिवन्द कण्गळै उडैय; ऎङ्गळ् पॆरुमाऩ् = ऎङ्गळ् पॆरुमाऩिऩ्; अडि = तिरुवडिगळै; सेरप् पॆऱ्ऱु = अणुगप् पॆऱ्ऱदाल्; वाऴुम् वगै = उय्युम् वगै; अऱिन्देऩ् = अऱिन्दवऩाऩेऩ्
गरणि-प्रतिपदार्थः - DP_२३४० - ५६
वाऴुम् = जीवनद (बाळुव), वहै = बगॆयन्नु, अऱॆन्देन् = अरितुकॊण्डॆ, मै पोल् = काडिगॆयन्तॆ (कप्पागिरुव), नॆडु = उन्नतवाद, वरैवाय् = बॆट्टदल्लि, ताऴुम् = आळवागि इळिदु बरुव, अरुवि पोल् = बॆट्टद झरिय हागॆ, तार् = मालॆयु, किडप्प = (ऎदॆयल्लि) इरलु, शूळ्म् = (शाश्वतवागि) सुत्तुवरिद, तिरु = श्रीदेवियिन्दलू, कूडिद मामणिवण्णन् = अनर्घवाद इन्द्रनीलमणिय बण्णदवनू, शॆम् कण् = कॆन्दावरॆयन्तॆ सुन्दरवाद कण्णुगळुळ्ळ, माल् = सर्वेश्वरनू, आड, ऎङ्गळ् पॆरुमान् = नम्म स्वामिय, अडि = तिरुवडिगळॊन्दिगॆ, शेरप्पॆट्रु = कूडिसल्पट्टु.
गरणि-गद्यानुवादः - DP_२३४० - ५६
काडिगॆयन्तॆ कप्पगिरुव उन्नतवाद बॆट्टदल्लि आळवागि इळिदु बरुव बॆट्टद झरिय हागॆ (ऎदॆयल्लि) मालॆयु श्रीदेवियन्नु सुत्तुवरिदिरलु, अनर्घवाद इन्द्रनीलमणिय बण्णदवनू, कॆन्दाअरॆयन्तॆ सुन्दरवाद कण्णुगळुळ्ळ सर्वेश्वरनू आद नम्म स्वामिय तिरुवडिगळॊडनॆ कूडिसल्पट्टु, (नानु) बाळुव बगॆयन्नु अरितुकॊण्डॆनु.
गरणि-विस्तारः - DP_२३४० - ५६
सर्वेश्वरनाद, श्रीदेविसहितनाद, स्वामिय तिरुवडिगळ आश्रय ननगॆ प्राप्तवायितु. अदे ननगॆ जीवनद बगॆयन्नु अरितुकॊळ्ळुवन्तॆ माडिद्दु ऎन्नुत्तारॆ आळ्वाररु.
भगवन्तन तिरुवडिगळ आश्रयवे शाश्वतवाद बाळ्वॆगॆ हादि. अवुगळन्नाश्रयिसि, भजिसि, पूजिसि, उज्जीवनगॊळ्ळबेकु.
इल्लि स्वामिय वर्णनॆयन्नु उपमानगळ मूलक कॊडलागिदॆ. काडिगॆयन्तॆ कप्पगॆ उन्नतवागिरुव बॆट्टद नडुवॆ, बॆट्टद झरियॊन्दु मेलिनिन्द कॆळक्कॆ हरियुत्तिद्दरॆ, अदु बॆळ्ळगॆ हॊळॆयुत्ता बळकुत्ता इळिदुबरुत्तदॆ. हागॆये, उन्नतवाद भगवन्तन ऎदॆयल्लि हॊळॆयुत्ता श्रीदेवियन्नू सुत्तुवरिद दिव्यवाद हारवु बॆळगुत्तिरुवुदु. भगवन्तन मैबण्ण दिव्यवाद इन्द्रनीलमणियन्थाद्दु. अवन कण्णुगळु कॆन्दावरय हागि विशालवागि सुन्दरवागि आकर्षकवागिवॆ.
०६० पॆट्रम् पिणैमरुदम्
विश्वास-प्रस्तुतिः - DP_२३४१ - ५७
पॆऱ्ऱम् पिणैमरुदम् पेय्मुलै माच्चगडम्,
मुऱ्ऱक्कात् तूडुबो युण्डुदैत्तु, - कऱ्ऱुक्
कुणिलै विळङ्गऩिक्कुक् कॊण्डॆऱिन्दाऩ्, वॆऱ्ऱिप्
पणिलंवाय् वैत्तुगन्दाऩ् पण्डु। ६०
मूलम् - DP_२३४१ - ५७
पॆऱ्ऱम् पिणैमरुदम् पेय्मुलै माच्चगडम्,
मुऱ्ऱक्कात् तूडुबो युण्डुदैत्तु, - कऱ्ऱुक्
कुणिलै विळङ्गऩिक्कुक् कॊण्डॆऱिन्दाऩ्, वॆऱ्ऱिप्
पणिलंवाय् वैत्तुगन्दाऩ् पण्डु। ६०
Hart - DP_२३४१
Our god blew his conch and conquered his enemies on all battlefields,
protected the cows from the storm with Govardhana mountain,
went between the Marudam trees and destroyed them,
broke the cart when Sakaṭasuran came in that form,
drank the milk of the devil Putana
and threw the calf at the vilam tree and killed the Asurans:
प्रतिपदार्थः (UV) - DP_२३४१
पॆऱ्ऱम् = पसुक्कळै; मुऱ्ऱ = मुऱ्ऱुम्; कात्तु = कात्तवऩुम्; पिणै = इरट्टै; मरुदम् = मरुद मरङ्गळ्; ऊडुबोय् = इडैये सॆऩ्ऱवऩुम्; पेय् मुलै = पूदऩैयिऩ् पालै; उण्डु = परुगिऩवऩुम्; माच्चगडम् = पॆरिय सगडत्तै; उदैत्तु = उदैत्तवऩुम्; कऱ्ऱु = कऩ्ऱै; कुणिलै = तडियाग; विळम् = विळाम्; कऩिक्कु = पऴत्तिऩ् मीदु; कॊण्डु ऎऱिन्दाऩ् = ऎऱिन्द पॆरुमाऩ्; पण्डु = मुऩ्बु; वॆऱ्ऱि = वॆऱ्ऱियै इयल्बाग उडैय; पणिलम् = शङ्कै; वाय् वैत्तु = वायिल् वैत्तु ऊदि; उगन्दाऩ् = मगिऴ्न्दाऩ्
गरणि-प्रतिपदार्थः - DP_२३४१ - ५७
पॆट्रम् = पशुगळन्नु, मुट्रु = पूर्तियागि, कात्तु = काय्दु, पिणै मरुदम् = अवळि मत्तीमरगळ, ऊडु = नडुवॆ, पोय् = होगि, पेय् मुलै = राक्षसिय मॊलॆयन्नु, उण्डु = उण्डु, मा शहडम् = दॊड्ड बण्डियन्नु, उदैत्तु = ऒदॆदु, कट्रु = करुविन, कुणिलै = कवणॆयन्नु, विळम् कनिक्कू = बेलद हण्णिगॆ, ऎऱिन्दान् = ऎसॆदवनु, वॆट्रि = जयकरवाद, पणिलम् = शङ्खवन्नु, वाय् वैत्तु = बायल्लिट्टु, पण्डु = हिन्दॆ, उहन्दान् = हर्षिसिदनु.
गरणि-गद्यानुवादः - DP_२३४१ - ५७
पशुगळन्नु चॆन्नागि काय्दु, अवळि मत्तीमरगळ नडुवॆ होगि, राक्षसिय मॊलॆयन्नुण्डु, दॊड्ड बण्डियन्नु ऒदॆदु, करुविन कवणॆयन्नु बेलद हण्णिगॆ ऎसॆदवनु, जयकरवाद शङ्खवन्नु बायल्लिट्टु (बायिगॆ) हच्चि, हिन्दॆ हर्षिसिदनु.
गरणि-विस्तारः - DP_२३४१ - ५७
भगवन्तन श्रीकृष्णावतारद अद्भुत लीलॆगळन्नु मेलिन्दमेलॆ हेळुत्ता आळ्वाररु आनन्दिसुत्तारॆ.
“पेय् मुलैयुण्डु” – हाल हसुळॆयादागले श्रीकृष्णनन्नु कॊल्ललु पूतनि ऎम्ब राक्षसि बन्दळु. यशोदॆय वेषदल्लि कूसन्नॆत्तिकॊण्डु, तन्न विषद मॊलॆयन्नूडिसिदळु. श्रीकृष्णनु आनन्ददिन्द अदन्नु कुडियुत्ता, अदरॊन्दिगॆ पूतनियु प्राणवन्नू हीरि, अवळन्नु कॊन्दु हाकिदनु.
“पिणैमरुदत्तूडु पोय्” – श्रीकृष्णनु अम्बॆगालिक्कुव मगुवादाग, बॆण्णॆयन्नु तिन्दु कोतिगॆ तिन्निसुत्तिद्दनॆम्ब नॆपदिन्द अवनन्नु तायि यशोदॆ ऒन्दु ऒरळु कल्लिगॆ कट्टि हाकिदळु. अल्लि अवनु अत्तु साकागि, मॆल्लनॆ आ ऒरळन्नु ऎळॆदुकॊण्डु अम्बॆगालिक्कुत्ता होगि पुष्टवागि बॆळॆदुनिन्तिद्द अवळि मत्तीमरगळ नडुवॆ नुसुळिदनु. ऒरळन्नू तन्न कडॆगॆ ऎळॆदुकॊळ्ळबेकॆन्दु यत्निसुव नॆपदल्लि आ ऎरडु मरगळन्नू मुरिदुकॆडविदनु.
“माच्चहडमुदैत्तु”- श्रीकृष्णनु तॊट्टिल कूसागिरुवागले, तानु तन्न पुट्ट कालुगळन्नु झाडिसि आडुत्तिरुव समयदल्लि, शकटासुरनॆम्ब राक्षसनु दॊड्ड रूपदल्लि बन्दु आ हसुळॆयु मेलॆ हरिदु अवनन्नु कॊल्लबेकॆन्दु हवणिसिदनु. पुट्ट कृष्णनु तन्न कालिन ऒदॆतदिन्दले आ बण्डियन्नु पुडिपुडिमाडि शकटनन्नु संहरिसिदनु.
“पॆट्रम् मुटृक्कात्तु” – नन्दगोकुलद इतर गोवळ बालकर हागॆये श्रीकृष्णनु दनकरुगळन्नु मेयिसलु काडिगॆ होगुत्तिद्दनु. अल्लि, तन्न कॊळलन्नूदि, अवुगळु चॆन्नागि मेयुवन्तॆ माडुत्तिद्दनु.
“कट्रुक्कूणिलै विळङ्गनिक्कू कॊण्डॆऱिन्दान्”- दनकरुगळन्नू मेयिसलु होगुत्तिद्द समयदल्लिये अवनन्नु कॊल्ललु वत्सासुरनु बन्दनु. अवनु करुविन रूपदल्लि दनकरुगळ मन्दॆयल्लि सेरिकॊण्डनु. श्रीकृष्णनु अदन्नु हिङ्गालुगळिन्द हिडिदु गिरगिरनॆ तिरुगिसि, बेलद मरगळ तोपिन मेलक्कॆ बीसि ऎसॆदनु. अदरिन्द वत्सासुरनु सत्तु बिद्दद्दल्लदॆ, बेलद मरद रूपदल्लिद्द कपित्थासुरनू सत्तुबिद्दनु. इदरिन्द हेरळवागि उदुरिद बेलद हण्णुगळन्नु गोवळ बालकरॆल्लरू तिन्दु आनन्दिसिदरु.
“वॆट्रिप्पणिलम् वाय् वैत्तुहन्दान्” – श्रीकृष्णनु पाण्डवर पक्ष वहिसि, कौरवरॊडनॆ महाभारत युद्धवन्नु तॊडगिसि, पार्थनिगॆ सारथियागि, युद्धरङ्गदल्लि पाञ्चजन्यवन्नूदि शत्रुगळ ऎदॆयन्नु नडुगिसिबिट्टनु. मत्तु पाण्डवरिगॆ जयगळिसिकॊट्टनु. इदरिन्द हर्षवायितु.
०६१ पण्डॆल्लाम् वेङ्गडम्
विश्वास-प्रस्तुतिः - DP_२३४२ - ५८
पण्डॆल्लाम् वेङ्गडम् पाऱ्कडल् वैगुन्दम्,
कॊण्डङ् गुऱैवार्क्कुक् कोयिल्बोल्, - वण्डु
वळङ्गिळरुम् नीळ्सोलै वण्बूङ् गडिगै,
इळङ्गुमरऩ् ऱऩ्विण् णगर्। (२) ६१
मूलम् - DP_२३४२ - ५८
पण्डॆल्लाम् वेङ्गडम् पाऱ्कडल् वैगुन्दम्,
कॊण्डङ् गुऱैवार्क्कुक् कोयिल्बोल्, - वण्डु
वळङ्गिळरुम् नीळ्सोलै वण्बूङ् गडिगै,
इळङ्गुमरऩ् ऱऩ्विण् णगर्। (२) ६१
Hart - DP_२३४२
Just as Thiruvenkaṭam, the milky ocean and Vaikuṇṭam
are ancient temples where the lord stays,
now Thirukkaḍigai surrounded with flourishing groves
swarming with bees is the divine heavenly place of the young lord:
प्रतिपदार्थः (UV) - DP_२३४२
वैगुन्दम् = परमबदत्तै; कॊण्डु = इरुप्पिडमागक् कॊण्डु; अङ्गु = अङ्गे; उऱैवार्क्कु = इरुक्कुम् ऎम्बॆरुमाऩुक्कु; पाऱ्कडल् = पाऱ्कडलुम्; वेङ्गडम् = तिरुवेङ्गडमलैयुम्; वण्डु वळम् = वण्डु कूट्टम्; किळरुम् = मिगुन्दिरुक्कुम्; नीळ् सोलै = सोलैगळैयुडैय; वण् पू = अऴगिय इऩिय; कडिगै = तिरुक्कडिगैक् कुऩ्ऱुम्; इळङ् गुमरऩ् = इळमैयोडु कूडिऩवऩ्; तऩ् = तऩ्ऩदॆऩ्ऱु निऩैक्कुम्; विण्णगर् = तिरुविण्णगरमुम्; पण्डु ऎल्लाम् = मुऩ्बॆल्लाम्; कोयिल् पोल् = कोयिल्गळाग इरुन्दऩ पोलुम्
गरणि-प्रतिपदार्थः - DP_२३४२ - ५८
पण्डु = पुरातनकालदिन्द, ऎल्लाम् = ऎल्ला कालदल्लू, वेङ्गडम् = तिरुवॆङ्कटगिरि, पाल् कडल् = पाल्गडलु, वैहुन्दम् = परमपद (इवुगळन्नु), कॊण्डु = (भगवन्तनु) नित्यवासमाडुवुदन्नु) ग्रहिसि, अङ्गु = अल्लि, उऱैवाऱ् = वासिसुववरिगॆ, कोयिल् पोल् = पवित्रमन्दिरगळागिरुव हागॆ, वण्डु = दुम्बिगळु, वळम् = गुम्पुगुम्पागि, किळरुम् = तुम्बिकॊण्डिरुव (सञ्चरिसुव) नीळ् = विस्तारवाद, शोलै = उद्यानवनगळिन्द (तोपुगळिन्द), वण् = शोबिसुव, पू = सुन्दरवाद, कडिहै = तिरुक्कडि हैयू, इळकुमरन् तन् = नित्ययौवननादवन, विण्णहर् = तिरुविण्णहरवू.
गरणि-गद्यानुवादः - DP_२३४२ - ५८
पुरातनकालदिन्द ऎल्ला कालगळल्लू तिरुवॆङ्कटगिरि, पाल्गडलु, परमपद इवुगळन्नु भगवन्तनु नित्यवास माडुवुदन्नु ग्रहिसि अल्लि वासिसुववरिगॆ पवित्र मन्दिरवागिरुव हागॆये दुम्बिगळु गुम्पुगुम्पागि (तुम्बि) सञ्चरिसुव विस्तारवाद तोपुगळिन्द शोभिसुव सुन्दरवाद तिरुक्कडिहैयू, नित्ययौवननादवन तिरुविण्णहरवू.
०६२ विण्णहरम् वॆह्
विश्वास-प्रस्तुतिः - DP_२३४३ - ५९
विण्णगरम् वॆह्हा³ विरिदिरैनीर् वेङ्गडम्,
मण्णगरम् मामाड वेळुक्कै, मण्णगत्त
तॆऩ्कुडन्दै तेऩार् तिरुवरङ्गम् तॆऩ्कोट्टि,
तऩ्कुडङ्गै नीरेऱ्ऱाऩ् ताऴ्वु। ६२
मूलम् - DP_२३४३ - ५९
विण्णगरम् वॆह्हा³ विरिदिरैनीर् वेङ्गडम्,
मण्णगरम् मामाड वेळुक्कै, मण्णगत्त
तॆऩ्कुडन्दै तेऩार् तिरुवरङ्गम् तॆऩ्कोट्टि,
तऩ्कुडङ्गै नीरेऱ्ऱाऩ् ताऴ्वु। ६२
Hart - DP_२३४३
The lord who took three feet of land from Mahābali and measured the world
after receiving a promise from him with water poured on his hands
stays in Thiruviṇṇagaram, in Thiruvekka surrounded by ocean with rolling waves,
in Thiruvenkaṭam, in Maṇṇakaram, in Thiruveḷukkai filled with beautiful palaces,
in Thirukkuḍanthai in the south,
in sweet Thiruvarangam surrounded with groves dripping with honey
and in southern Thirukkoṭṭiyur:
प्रतिपदार्थः (UV) - DP_२३४३
विण्णगरम् = तिरुविण्णगरम्; वॆह्हा³ = तिरुवॆक्का; विरि तिरै = विरिन्दु अलैगळोडु कूडिऩ; नीर् वेङ्गडम् = नीर्वळमुळ्ळ तिरुमलै; मण् = पूमियिल् इदुवे; नगरम् = नगरमॆऩत्तक्क; मा माड = पॆरिय माडङ्गळैयुडैय; वेळुक्कै = तिरुवेळुक्कै; मण्णगत्त = पूमिक्कु नडुनायगमाऩ; तॆऩ् कुडन्दै = अऴगिय तिरुक्कुडन्दै; तेऩार् = तेऩ्वॆळ्ळम् पायुम्; तिरुवरङ्गम् = तिरुवरङ्गम्; तॆऩ्गोट्टि = तॆऩ् तिरुक्कोट्टियूर्; तऩ् = आगियवैगळै तऩ्; कुडङ्गै = उळ्ळङ्गैयाल्; नीर् = ताऩ नीर्; एऱ्ऱाऩ् = पॆऱ्ऱ पॆरुमाऩ्; ताऴ्वु = तङ्गुमिडङ्गळाम्
गरणि-प्रतिपदार्थः - DP_२३४३ - ५९
विण्णहरम् = तिरुविण्णहरवू, वॆह् का = तिरुवॆह् कावू, विरि = बिडिसिद, तिरैनीर् = अलॆगळ नीरुळ्ळ,वेङ्गडम् = तिरुवॆङ्कटगिरियू, मण् नहरम् = भूवैकुण्ठवॆनिसि, मा माडम् = दॊड्ड महडिमनॆगळुळ्ळ, वेळुक्कै = तिरुवेळुक्कैयू, मण् आहत्त = भूमियल्लि नॆलॆयाद, तॆन् = सॊबगिन, कुडन्दै = कुम्भकोणवू, तेन् = जेनु तुम्बिरुव, तिरु अरङ्गम् = पवित्रवाद श्रीरङ्गवू, तॆन् कोट्टि = सुन्दरवाद तिरुक्कोट्टियूरू, तन् = तन्न, कुडङ्गै = अङ्गैयल्लि, नीर् = नीरन्नु, एट्रान् = (धारॆयागि) ऎरॆसिकॊण्डवन, ताऴ् वु = वासस्थळ.
गरणि-गद्यानुवादः - DP_२३४३ - ५९
तिरुविण्णहरवू बिडिबिडियागि बरुव अलॆगळ नीरुळ्ळ तिरुमलैयू, भूवैकुण्ठवॆनिसि दॊड्डदॊड्ड महडि मनॆगळ तिरुवेळुक्कैयू, भूमियल्लि नॆलॆयाद सॊबगिन कुम्भकोणवू, जेनु तुम्बिरुव पवित्रवाद श्रीरङ्गवू, सुन्दरवाड तिरुक्कोट्टियूरु, तन्न अङ्गैयल्लि नीरन्नुऎरॆसिकॊण्डवन वासस्थळ.
गरणि-विस्तारः - DP_२३४३ - ५९
हिन्दिन पाशुरदल्लियू ई पाशुरदल्लियू आळ्वाररु भगवन्तनु नित्यवासमाडुव स्थळगळ विषयवन्नु ऎत्तिकॊण्डिद्दारॆ. परस्वरूपनागि स्वामियु परमपददल्लि नित्यवास माडुवुदु सरियष्टॆ. अवनन्नु पाल्गडलल्लि शेषशयननागि पवडिसि योगनिद्दॆयल्लिरुवनॆन्दू वर्णिसुत्तारॆ. अवॆरडु स्थानगळू भूलोकवासिगळिगॆ अब्बतक्कवल्ल. मुक्तरिगू नित्यसूरिगळिगू परमपददल्लि भगवत्सेवॆ लभ्यवादरॆ, ब्रह्मादिदेवतॆगळिगू महर्षिगळिगू सिद्धसाध्यरिगू पाल्गडलल्लि भगवत्सेवॆ लभिसुवुदु. भूलोकवासिगळिगॆ तन्न तिरुवडिसेवॆ ऒदगि बरलॆन्दु भगवन्तने कॆलवु पवित्रस्थळगळल्लि अर्चावतारियागि आशॆयिन्द बन्दु नॆलसिद्दानॆ. अन्थ तिरुपतिगळल्लि कॆलवन्नु ई ऎरडु पाशुरगळल्लि आळ्वाररु सूचिसिद्दारॆ. तिरुवॆङ्कटगिरि, तिरुविण्णहरम्, तिरुवेळुक्कै, कुम्भकोण, श्रीरङ्ग, तिरुक्कोट्टियूरु – ऎन्दु कॆलवन्नु हेळुत्तारॆ.
०६३ ताऱ् शडैयुम्
विश्वास-प्रस्तुतिः - DP_२३४४ - ६०
ताऴ्सडैयुम् नीण्मुडियुम् ऒण्मऴुवुम् सक्करमुम्,
सूऴरवुम् पॊऩ्ऩाणुम् तोऩ्ऱुमाल्, सूऴुम्
तिरण्डरुवि पायुम् तिरुमलैमेल् ऎन्दैक्कु,
इरण्डुरुवुम् ऒऩ्ऱाय् इसैन्दु। ६३
मूलम् - DP_२३४४ - ६०
ताऴ्सडैयुम् नीण्मुडियुम् ऒण्मऴुवुम् सक्करमुम्,
सूऴरवुम् पॊऩ्ऩाणुम् तोऩ्ऱुमाल्, सूऴुम्
तिरण्डरुवि पायुम् तिरुमलैमेल् ऎन्दैक्कु,
इरण्डुरुवु मॊऩ्ऱाय् इसैन्दु। ६३
Hart - DP_२३४४
My father, the god of Thirumalai
where waterfalls flow with abundant water
has only one form that combines
Shiva with his long jaṭa, shining golden mazu,
and a snake around his neck
and our Thirumāl with a tall crown, a discus, and golden thread:
प्रतिपदार्थः (UV) - DP_२३४४
ताऴ् सडैयुम् = ताऴ्न्द जडैयुम्; नीळ् मुडियुम् = नीण्ड मुडियुम्; ऒण् मऴुवुम् = ऒळियुळ्ळ मऴुवुम्; सक्करमुम् = सक्करमुम्; सूऴ् = इडैयिल्; अरवुम् = सुऱ्ऱप्पट्ट सर्प्पमुम्; पॊऩ् नाणुम् = पॊऩ् अरैनाणुम्; इरण्डु = सङ्गर नारायणर्गळिऩ् इरुविद; उरुवुम् = वडिवुम्; सूऴुम् तिरण्डु = नाऱ्पुऱमुम् तिरळ् तिरळाग; अरुवि पायुम् = अरुविगळ् पायुम्; तिरु मलै मेल् = तिरुवेङ्गड; ऎन्दैक्कु = पॆरुमाऩुक्कु; ऒऩ्ऱाय् = ऒरु वडिवमाग; इसैन्दु = पॊरुन्दि; तोऩ्ऱुमाल् = तोऩ्ऱुगिऱदु आच्चर्यम्!
गरणि-प्रतिपदार्थः - DP_२३४४ - ६०
ताऴ् = तङ्गिरुव, शडैयुम् = जडॆयू, नीळ् = उन्नतवाद, मुडियुम् = किरीटवू, ऒण् = साटियिल्लद (सुन्दरवाद), मऴुवुम् = परुशुवू, शक्करमुम् = चक्रायुधवू शूऴ् = सुत्तिकॊण्डिरुव, अरवुम् = सर्पवू (नागाभरणवू), पॊन् = चिन्नद, नाणुम् = उडिदारवू, (कूडि) तोन् यिम् = शोभिसुव, माल् = सर्वेश्वरनाद, शूऴुम् = सुत्तमुत्तलू, तिरण्डु = वक्रवक्रवागि, अरुवि = बॆट्टद झरिगळु, पायुम् = हरियुत्तिरुव, तिरुमलै मेल् = तिरुमलॆय शिखरदल्लिरुव, ऎन्दैक्कू = नन्न तन्दॆगॆ (स्वामिगॆ), इरण्डु उरुवम् = ऎरडु रूपगळू, ऒन्ऱु आय् = ऒन्दे रूपवागि, इशैन्दु = ऒन्दुगूडि, तोन्ऱुम् = तोरुत्तदॆ.
गरणि-गद्यानुवादः - DP_२३४४ - ६०
तङ्गिरुव जडॆयू, ऎत्तरवाद किरीटवू, साटियिल्लद परुशुवू, चक्रायुधवू, सुत्तिकॊण्डिरुव नागाभरणवू, चिन्नद उडिदारवू कूडि शोभिसुव सर्वेश्वरनाद, सुत्तमुत्तलू वक्रवक्रवागि हरियुत्तिरुव तिरुमलॆय शिखरदल्लिरुव नन्न स्वामिगॆ ऎरडु रूपगळू ऒन्दागि कूडि तोरुत्तदॆ.
गरणि-विस्तारः - DP_२३४४ - ६०
ई पाशुरदल्लि तिरुमलॆयल्लि नॆलसिरुव स्वामिय रूपद वैशिष्ट्यवन्नु ऎत्ति तोरिसलागिदॆ. आ स्वामिगॆ ऎरडु रूपगळु कूडिकॊण्डु ऒन्दे आगि शोभिसुवुदन्तॆ. ऒन्दु रूप हरियदु. मत्तॊन्दु हरनदु. हरियरूपवॆन्दु तोरिसुवुदक्कॆ ऎत्तरवाद किरीट, चक्रायुध, चिन्नद उडिदार- इवु लाञ्छनगळु. हरन रूपवॆन्दु तोरिसुवुदक्कॆ सुत्तिद जडॆ, खण्ड परशु, मत्तु कैगॆ सुत्तिरुव नागाभरण – इवु लाञ्छनगळु. हीगॆ, हरि, हर रूपगळॆरडू ऒन्दाद हरिहरने आ तिरुमलॆयस्वामि ऎन्नुत्तारॆ आळ्वाररु.
(सूचनॆ- आळ्वारर कालदल्लि पाशुरदल्लि विवरिसिद रूप इद्दिरबहुदु.. रामानुजाचार्यर कालदिन्दलू स्वामियन्नु विष्णुरूपि ऎन्दे पूजिसुत्तारॆ. स्वामिय कैगॆ नागाभरणविरुवुदन्नु ईगलू काणबहुदु. ऒन्दु वेळॆ आळ्वारर मातन्ने गमनिसुवुदरिन्दज् ऒन्दु सत्यप्रतिपादनॆ आदीतु ऎनिसुत्तदॆ.)
०६४ इशैन्दरवमुम् वॆऱ्
विश्वास-प्रस्तुतिः - DP_२३४५ - ६१
इसैन्द अरवमुम् वॆऱ्पुम् कडलुम्,
पसैन्दङ् गमुदु पडुप्प, - असैन्दु
कडैन्द वरुत्तमो कच्चिवॆह् काविल्,
किडन्दिरुन्दु निऩ्ऱतुवुम् अङ्गु? ६४
मूलम् - DP_२३४५ - ६१
इसैन्द अरवमुम् वॆऱ्पुम् कडलुम्,
पसैन्दङ् गमुदु पडुप्प, - असैन्दु
कडैन्द वरुत्तमो कच्चिवॆह् काविल्,
किडन्दिरुन्दु निऩ्ऱतुवुम् अङ्गु? ६४
Hart - DP_२३४५
Using the snake Vasuki as a rope
and Mandara mountain as a churning stick
he churned the milky ocean,
took nectar from it and gave it to the gods:
Is he so tired because of that
that he reclines in Thiruvekka, sits in Kānji
and stands in Thiruvaragam?
प्रतिपदार्थः (UV) - DP_२३४५
अरवमुम् = वासुगियै; इसैन्द = एऱ्ऱ कयिऱागवुम्; वॆऱ्पुम् = मन्दिरमलैयै मत्तागवुम्; कडलुम् = कडलै ताऴियागवुम्; पसैन्दु = अऩैत्तैयुम् सम्बन्दप्पडुत्ति; अङ्गु = अङ्गु अन्दगडलिल्; अमुदु = अम्रुदम्; पडुप्प = उण्डागुम्बडि; असैन्दु = नी कष्टप्पट्टु अलैन्दु; कडैन्द = कडैन्द; वरुत्तमो? = वरुत्तमो? कळैप्पो?; कच्चि = काञ्जीबुरत्तिलुळ्ळ; वॆह्हा³विल् = तिरुवॆक्काविल्; किडन्दु = सयऩित्तिक्कॊण्डुम्; अङ्गु इरुन्दु = तिरुप्पाडगत्तिल्; वॆह्हा³विल् = वीऱ्ऱिरुन्दुम् तिरुवूरगत्तिल्; निऩ्ऱदुवुम्? = निऩ्ऱुम् इरुन्द कळैप्पो?
गरणि-प्रतिपदार्थः - DP_२३४५ - ६१
इशैन्द = हॊन्दिकॊण्डिरुव (कडॆयलु तक्कद्दागिरुव) अरवमुम् = सर्पवू, वॆऱ् पुम् = पर्वतवू, कडलु, = पाल्गडलू, पशैन्दु = ऒन्दुगूडि, अङ्गु = अल्लि, अमुदु = अमृतवन्नु, पडुप्प = पडॆयुवुदक्कागि, अशैन्दु = अलुगाडि, कडैन्द = कडॆद, वरुत्तमो = कष्टदिन्दलो, कच्चि = काञ्चीपुरदल्लि, वॆह् काविल् = तिरुवॆह् काविनल्लि, किडन्दु = पवडिसि, इरुन्दु = कुळितु, निन्ऱदुवुम् = निन्तिरुवुदू, अङ्गु = अल्लि,
गरणि-गद्यानुवादः - DP_२३४५ - ६१
कडॆयलु तक्कदागिरुव सर्पवन्नू पर्वतवन्नू कडलन्नूऒन्दुगूडिसि, अल्लि, अमृतवन्नु पडॆयुवुदक्कागि अलुगाडि कडॆद कष्टदिम्दलो काञ्चीपुरदल्लि, तिरुवॆह् काविनल्लि पवडिसि, कुळितु निन्तिरुवुदु अल्लि?
गरणि-विस्तारः - DP_२३४५ - ६१
ई पाशुरदल्लि तिरुमलॆस्वामिय रूपद वैशिष्ट्यवन्नु विवरिसलागिदॆ. भगवन्तन ऎरडु रूपगळु अल्लि कूडिकॊण्डु ऒन्दागिवॆयन्तॆ. ऒन्दु रूप हरियदु, मत्तॊन्दु हरनदु. हरिय रूपवॆन्दु तोरिसुव ऎत्तरवाद किरीट, चक्रायुध, चिन्नद उडिदार – इवु तिरुमलॆ स्वामियल्लि कण्डु बरुत्तवॆ मत्तु हरन रूप अदॆन्दु तोर्पडिसलु बॆळॆदु निन्त जडॆ, खन्द परशु कैगॆ नागाभरण – इवू स्वामियल्लि कङ्गॊळिसुवुवु. हीगॆ तिरुमलैस्वामियु ई ऎरडु रूपगळू कूडिकॊण्डिरुव ’हरिहर’ने आगि मॆरॆयुत्तिद्दानॆ ऎन्नुत्तारॆ आळ्वाररु.
(सूचनॆ- आळ्वारर कालदल्लि मेलॆ विवरिसलाद रूप इद्दिरबहुदु. भगवद्रामानुजर कालदिन्दलू स्वामियु विष्णुस्वरूपियो ऎन्दु इत्यर्थ माडि, पूजिसलागुत्तिदॆ. ईगलू स्वामिय कैगॆ तॊडिसिरुव नागाभरणवन्नु गमनिसिदरॆ, आळ्वारर विवरणॆय बगॆगॆ ऒन्दु रीतियल्लि पुष्टिकॊट्टन्तॆये ऎनिसुत्तदॆ)
०६५ अङ्गऱ् किडरिन्ऱि
विश्वास-प्रस्तुतिः - DP_२३४६ - ६२
अङ्गऱ् किडरिऩ्ऱि अन्दिप् पॊऴुदत्तु,
मङ्ग इरणियऩ तागत्तै, पॊङ्गि
अरियुरुव माय्प्पिळन्द अम्मा ऩवऩे,
करियुरुवम् कॊम्बॊचित्ताऩ् काय्न्दु। ६५
मूलम् - DP_२३४६ - ६२
अङ्गऱ् किडरिऩ्ऱि अन्दिप् पॊऴुदत्तु,
मङ्ग इरणियऩ तागत्तै, पॊङ्गि
अरियुरुव माय्प्पिळन्द अम्मा ऩवऩे,
करियुरुवम् कॊम्बॊचित्ताऩ् काय्न्दु। ६५
Hart - DP_२३४६
Our father who broke the tusks of the elephant
Kuvalayābeeḍam and killed it
went as a man-lion in the evening
and angrily split open the chest of Hiraṇyan
and protected Prahaladan, the son of Hiraṇyan:
प्रतिपदार्थः (UV) - DP_२३४६
अङ्गऱ्कु = पिळ्ळैयाऩ पिरगलादऩुक्कु; इडर् इऩ्ऱि = ऒरु तुऩ्बमुम् वरादबडि; अन्दिप् पॊऴुदत्तु = मालै नेरत्तिल्; इरणियऩदु = इरणियऩिऩ्; आगत्तै मङ्ग = मार्बै अऴियुम्बडि; अरि उरुव माय् = नरसिम्मऩाय् वन्दु; पॊङ्गि पिळन्द = पॊङ्गि ऎऴुन्दु पिळन्द; अम्माऩ् अवऩे = अप्पॆरुमाऩे; काय्न्दु = सीऱ्ऱत्तुडऩ्; उरुवम् = करुत्त कुवलयाबीड; करि = याऩैयिऩ्; कॊम्बु = कॊम्बै; ऒचित्ताऩ् = मुऱित्ताऩ्
गरणि-प्रतिपदार्थः - DP_२३४६ - ६२
अङ्गऱ् कु = बालकनिगॆ, इडर् इन्ऱि = कष्ट सङ्कटगळु इल्लदन्तॆ, (माडलु), अन्दि पॊमिदत्तु = सञ्जॆय समयदल्लि (मुच्चञ्जॆयल्लि), इरणियनदु = हिरणकशिपुविन, आहत्तै = ऎदॆयन्नु (देहवन्नु), मङ्ग = हाळागुवन्तॆ, अरि उरुवम् आय् = नरहरिय रूपवन्नु धरिसि, पॊङ्गि = कोपगॊण्डु, बळन्द = सीळिद, अम्मान् अवने = आ स्वामिये, करि उरुवम् = आनॆय रूपद (मृत्युविन), कॊम्बु = दन्तवन्नु, ऒशित्तान् = मुरिदु हाकिदनु. काय्न्दु = कोपगॊण्डु.
गरणि-गद्यानुवादः - DP_२३४६ - ६२
बालकनिगॆ कष्ट सङ्कटगळु इल्लद हागॆ माडलु, मुच्चञ्जॆयल्लि हिरण्यकशिपुविन देहवन्नु अदु नाशवागुवन्तॆ नरहरिरूपवन्नु धरिसि, कोपदिन्द सीळिद आ स्वामियो आनॆय रूपद (मृत्युविन) दन्तवन्नु कोपदिन्द मुरिदुहाकिदनु.
गरणि-विस्तारः - DP_२३४६ - ६२
ऎरडु रूपगळन्नु कूडिसिकॊण्डु ऒन्दु रूपवागि भगवन्तनु कङ्गॊळिसुवनॆम्ब हिन्दिन पाशुरद विषयक्कॆ पुष्टिकॊडुवुदक्कागि, इल्लि नरहरियु अवतारद विवरणॆ बन्दिदॆ.
हरिभक्तनाद बालक प्रह्लादनिगॆ बहळ कष्ट सङ्कटगळन्नु कॊडुत्तिद्दवनु अवन तन्दॆयो आद हिरण्यकशिपु. आश्रितरन्नु रक्षिसुवुदू, आश्रित विरोधिग्ळन्नु शिक्षिसुवुदू तन्न कर्तव्यवॆन्दु तोर्पडिसलु, आश्चर्यकारकवाद नरहरिय रूपवन्नु भगवन्तनु तळॆदु, तन्न कै उगुरुगळिन्दले आ दुष्टन देहवन्नु सीळि हाकिदनु.
आळ्वाररु हेळुत्तारॆ- प्रह्लादन रक्षणॆगागि नरहरि रूपगॊण्डवनू, बालकनाद तन्नन्नु कॊल्ललु मुन्नुग्गिद कुवलयापीडद दन्तवन्नु मुरिदु अदन्नु कॊण्डवनू आ स्वामियो!
तन्नदे आद ऎरडु ऒन्दुगूडुवुदरल्लि महत्ववेनु? मनुष्यनू प्राणियू कूडि ऒन्दाद विचित्ररूपदिन्द तोरिकॊण्डु, तन्न कैउगुरुगळिन्दले महाबलिष्ठनाद हिरण्यकशिपुविन देहवन्नु सीळिकॊन्दद्दु ऒन्दुविशेष कण्डिरा ऎम्बुदु इल्लिन ध्वनि इरबहुदे?
भगवन्तनिगॆ यावुदु असाध्य?
०६६ काय्न्द तिरुळै
विश्वास-प्रस्तुतिः - DP_२३४७ - ६३
काय्न्दिरुळै मऱ्ऱिक् गतिरिलगु मामणिगळ्,
एय्न्द पणक्गतिर्मेल् वॆव्वुयिर्प्प, - वाय्न्द
मदुगै टवरुम् वयिऱुरुगि माण्डार्,
अदुगे टवर्क्किऱुदि आङ्गे। ६६
मूलम् - DP_२३४७ - ६३
काय्न्दिरुळै मऱ्ऱिक् गतिरिलगु मामणिगळ्,
एय्न्द पणक्गतिर्मेल् वॆव्वुयिर्प्प, - वाय्न्द
मदुगै टवरुम् वयिऱुरुगि माण्डार्,
अदुगे टवर्क्किऱुदि आङ्गे। ६६
Hart - DP_२३४७
The Asurans Madhu and Kaiḍava
were destroyed when Adisesha with jewels on his head
merely breathed on them:
If anyone becomes the enemy of the god
and their end will be like that of Madhu and Kaibadava:
प्रतिपदार्थः (UV) - DP_२३४७
काय्न्दु = सीऱि; इरुळै माऱ्ऱि = इरुळैप् पोक्कि; गतिर् इलगु = ऒळिविडुम्; मा = सिऱन्द; मणिगळ् = रत्तिऩङ्गळ् इरुक्कुम्; एय्न्द = आदिशेषऩिऩ्; पण = पडङ्गळुडैय; गतिर् मेल् = ऒळिक्कुमेल् ऎम्बॆरुमाऩ् अरुगिल्; वाय्न्द = वन्द; मदुगैडबरुम् = मदु-कैडबर्गळ् वन्ददुम्; वॆव्वुयिर्प्प = ऎम्बॆरुमाऩ् पॆरु मूच्चु विड; वयिऱु उरुगि = वयिऱु उरुगि; माण्डार् = माण्डऩर्; आङ्गु = अङ्गु; अवर्क्कु = अवर्गळुक्कु अप्पडि; अदु = आदुवे; इऱुदि केडु = मुडिवुम् अऴिवुम् एऱ्पट्टदु
गरणि-प्रतिपदार्थः - DP_२३४७ - ६३
काय्न्ददु = कडुकोपगॊण्डु, इरुळै = कत्तलॆयन्नु, माट्रि = बदलायिसि (होगिसि) कदिर् इलहु = किर्णगळन्नु प्रसरिसुव, मा मणि हळ् = श्रेष्ठवाद रत्नगळन्नु, एय्न्द = धरिसिरुव, पणम् = हॆडॆगळु, कदिर् मेल् = प्रकाशद मेलॆ, वॆव्वुयि र् प्प = निट्टुसिरु बिडुत्तिरलु, वाय्न्द = समीपिसिद, मदुकैटभरुम् = मधुकैटभरु, वयिऱु = हॊट्टॆ, उरुहि = करगि, मूण्डार् = सत्तरु, अदु आङ्गु = अदु अल्लि, अवर् क्कू = अवरिगॆ, इऱु दि केडु = प्राणविनाशवागुव कॆडकु.
गरणि-गद्यानुवादः - DP_२३४७ - ६३
कडुकोपगॊण्डु, कत्तलॆयन्नु तॊलगिसि, किरणगळन्नु प्रसरिसुव श्रेष्ठवाद रत्नगळन्नु धरिसिरुव हॆडॆगळु प्रकाशद मेलॆ निट्टुसिरुबिडुत्तिरलु, समीपिसिद मधुकैटभरु हॊट्टॆ करगि सत्तरु. अदु अल्लि अवरिगॆ प्राणविनाशवागुव कॆडकु.
गरणि-विस्तारः - DP_२३४७ - ६३
कडुकोपगॊण्डु, कत्तलॆयन्नु तॊलगिसि, किरणगळन्नु प्रसरिसुव श्रेष्ठवाद रत्नगळन्नु धरिसिरुव हॆडॆगळु प्रकाशद मेलॆ निट्टुसिरुबिडुत्तिरलु, समीपिसिद मधुकैटभरु हॊट्टॆ करगि सत्तरु. अदु अल्लि अवरिगॆ अवरिगॆ प्राणविनाशवागुव कॆडकु.
ई पाशुर मधुकटभरॆम्ब राक्षसरन्नु विनाश माडतक्क भगवन्तन सामर्थ्यवन्नु विवरिसुवुदक्कॆ मीसलु.
ब्रह्मन ऒन्दु दैनन्दिन प्रळयदल्लि ऎल्लॆल्लियू कत्तलॆ कविदित्तु, जलमयवागित्तु. अन्थ कग्गत्तलॆयल्लि मधुकैभटभरॆम्ब राक्षसरु ब्रह्मन बळि सारि, नाल्कु वेदगळन्नु अपहरिसिकॊण्डु होगि कत्तलॆय कडलल्लिऎल्लियो अडगिसिट्टु, अवुगळॊडनॆ अवरू अडगिकॊण्डरु. ब्रह्मनिगॆ दिक्कु तोचदन्तायितु. पाल्गडलल्लि शेषशयननागि पवडिसिरुव भगवन्तनन्नु ब्रह्मनु समीपिसि, तनगुण्टाद सङ्कटवन्नु विवरिसिदनु. भगवन्तनु हयग्रीवनागि अवतरिसि, कडलल्लिळिदु, विचित्रवाद रीतियल्लि घुडुघुडिसिदनु. आ शब्द ऎल्लिन्द बन्तॆन्दु हेगॆ बन्तॆन्दु तिळिदुकॊळ्ळलु मधुकैटभरु कुतूहलगॊण्डरु. तावु अडगिकॊण्डिद्द स्थळदिन्द हॊरक्कॆ बन्दरु. आ समयदल्ले स्वामियु अवरु बच्चिट्टिद्द वेदगळन्नु तॆगॆदुकॊण्डु होगि ब्रह्मनिगॆ कॊट्टु, एनू अरियदवनन्तॆ पाल्गडलल्लि पवडिसिदनु. इत्त मधुकैटभरिगॆ आ विचित्रशब्द ऎल्लिन्द बन्तॆन्दु तिळियदॆ, तावु बच्चिट्ट वेदगळू अल्लल्लिगॆ होद्दरिन्द, इदॆल्लवू सर्वेश्वरनाद भगवन्तन कॆलसवे ऎन्दु बगॆदु, पाल्गडलल्लि अवनन्नु समीपिसिदरु. भगवन्तनु अवर साहसक्कॆ मॆच्चि बेकाद वरवन्नु बेडॆन्दनु. अदक्कॆ अवरॆन्दरु” नम्म सामर्थ्यक्कॆ नीनॊब्बने साटि. नीनु नम्मॊडनॆ निरायुधनागि होराडि नम्मन्नु कॊल्लबेकु. निन्निन्दले नावु सावन्नु बयसुवुदु”. भगवन्तनु अदक्कॆ सम्मतिसि, अवरॊडनॆ होराडि, तन्न सामर्थ्यदिन्द तन्न तॊडॆगळ नडुवॆ अवरन्नु इरुकिसिकॊण्डु, नलुगिसि कॊन्दनु. अवर हॊट्टॆ, करुळुगळु करगि होगि अवरु मडिदरु. इदु कतॆ.
हिन्दिन ऎरडु पाशुरगळल्लि हेळिद हागॆये, भगवन्तनु तनगॆ इष्टबन्द हागॆ, सन्दर्भक्कॆ तक्कन्तॆ, विचित्र वेषगळन्नु धरिसुत्तानॆन्दु इल्लियू तोरिसलागिदॆ. हयग्रीव अवतारदल्लि तलॆयिन्द कुत्तिगॆयवरॆगॆ कुदुरॆय रूप, मिक्कभागवॆल्ल भगवन्तने.
०६७ आङ्गु मलरुम्
विश्वास-प्रस्तुतिः - DP_२३४८ - ६४
आङ्गु मलरुम् कुवियुमा लुन्दिवाय्,
ओङ्गु कमलत्ति ऩॊण्बोदु, - आङ्गैत्
तिगिरि सुडरॆऩ्ऱुम् वॆण्सङ्गम्, वाऩिल्
पगरु मदियॆऩ्ऱुम् पार्त्तु। ६७
मूलम् - DP_२३४८ - ६४
आङ्गु मलरुम् कुवियुमा लुन्दिवाय्,
ओङ्गु कमलत्ति ऩॊण्बोदु, - आङ्गैत्
तिगिरि सुडरॆऩ्ऱुम् वॆण्सङ्गम्, वाऩिल्
पगरु मदियॆऩ्ऱुम् पार्त्तु। ६७
Hart - DP_२३४८
The lovely lotus on the navel of the lord
thinks that the shining discus in his right hand is the sun
and the white conch in his left is the moon
and, confused, opens and closes at the same time:
प्रतिपदार्थः (UV) - DP_२३४८
माल् = ऎम्बॆरुमाऩिऩ्; उन्दिवाय् = नाबियिल्; ओङ्गु = ओङ्गि वळर्न्द; ऒण् = अऴगिय; कमलत्तिऩ् पोदु = तामरैप् पू; कै आम् = अवऩ् वलदु कैयिलिरुक्कुम्; तिगिरि = सक्करम्; सुडर् ऎऩ्ऱुम् = सूरियऩ् ऎऩ्ऱुम्; वॆण् सङ्गम् = वॆण् सङ्गु; वाऩिल् पगरुम् = आगासत्तिल् ऒळिविडुम्; मदि ऎऩ्ऱुम् = सन्दिरऩ् ऎऩ्ऱुम्; पार्त्तु = निऩैत्तु; आङ्गु मलरुम् = ऒरे नेरत्तिल् मलर्न्दु; कुवियुम् = कुवियुम्
गरणि-प्रतिपदार्थः - DP_२३४८ - ६४
माल् = सर्वेश्वरन, उन्दिवाय् = नाभियल्लि, ओङ्गु = ऎत्तरवागि बॆळॆदिरुव, कमलत्तिन् = कमलद, ऒण् = सुन्दरवाद, पोदु = पुष्पवु, अम् कै = कैयल्लिरुव, तिहिरि = चक्रायुधवन्नु, शुडर् + सूर्य, ऎन्ऱुम् = ऎन्दू, वॆण् शङ्गम् = बिळिय शङ्कवन्नु, वानिल् = आकाशदल्लि, पहरुम् = प्रकाशिसुव, मदि ऎन्ऱुम् = चन्द्रनॆन्दू, पार् त्तु = गमनिसि, आङ्गु = अल्लिये, मलरुम् = अरळुवुदु, कुवियुम् = मुच्चिकॊळ्ळुवुदु.
गरणि-गद्यानुवादः - DP_२३४८ - ६४
सर्वेश्वरन नाभियल्लि ऎत्तरवागि बॆळॆदिरुव कमलद सुन्दरवादु हूवु, (अवन) कैयल्लिरुव चक्रायुधवन्नु सूर्यनॆन्दू, बिळिय शङ्खवन्नु आकाशदल्लि बॆळगुव चन्द्रनॆन्दू गमनिसि (भ्रमिसि), अल्लिये अरळुवुदु, मुच्चिकॊळ्ळुवुदु.
गरणि-विस्तारः - DP_२३४८ - ६४
ई पाशुरदल्लि भगवन्तन ऎरडु दिव्यायुधगळ विषय बरुत्तदॆ. अदन्नु आळ्वाररु बलु चमत्कारवागि वर्णिसि हेळिद्दारॆ.
पाल्गडलल्लि स्वामियु शेषशयननागि पवडिसिरुवाग, अवन बलगैयल्लि चक्रायुधवू, ऎडगैयल्लि बिळिय शङ्खवू शोभिसुवुवु. अवन नाभियल्लि ऎत्तरक्कॆ बॆळॆदिरुव कमलद हूकङ्गॊळिसुत्तदॆ.
आळ्वाररु हेळुत्तारॆ- आ कमलद हूविगॆ चक्रायुधवु सूर्यनन्तॆ प्रज्वलिसुत्तलू, बिळिय शङ्कवु पूर्णचन्द्रनन्तॆ तम्पाद किरणगळिन्द शोभिसुत्तलू इरुवन्तॆ कण्डुबन्तन्तॆ. एककालदल्लिये सूर्यन दॆसॆयिन्द अदु अरळुवन्तॆयू, चन्द्रन दॆसॆयिन्द मॊग्गागुवन्तॆयू आयितन्तॆ. ऎन्थ विचित्रविदु!
भगवन्तन नाभियल्ले बॆळॆदिरुव कमलक्कॆ ई गतियादरॆ,मिक्कवर पाडेनु!
०६८ पार् त्त
विश्वास-प्रस्तुतिः - DP_२३४९ - ६५
पार्त्त कडुवऩ् सुऩैनीर् निऴऱ्कण्डु,
पेर्त्तोर् कडुवऩॆऩप् पेर्न्दु, - कार्त्त
कळङ्गऩिक्कुक् कैनीट्टुम् वेङ्गडमे, मेऩाळ्
विळङ्गऩिक्कुक् कऩ्ऱॆऱिन्दाऩ् वॆऱ्पु। ६८
मूलम् - DP_२३४९ - ६५
पार्त्त कडुवऩ् सुऩैनीर् निऴऱ्कण्डु,
पेर्त्तोर् कडुवऩॆऩप् पेर्न्दु, - कार्त्त
कळङ्गऩिक्कुक् कैनीट्टुम् वेङ्गडमे, मेऩाळ्
विळङ्गऩिक्कुक् कऩ्ऱॆऱिन्दाऩ् वॆऱ्पु। ६८
Hart - DP_२३४९
The lord who threw the calf at the Vilam tree
and destroyed the Asurans
stays in Thiruvenkaṭam hills where a monkey
that plucks a fruit from a vilam tree,
sees his own shadow in the water of a spring,
thinks another monkey has his fruit
and extends his hands and asks the shadow monkey to give it:
प्रतिपदार्थः (UV) - DP_२३४९
सुऩै = तिरुमलैच् चुऩैयिल्; पार्त्त = कविऴ्न्दु पार्त्त; कडुवऩ् = आण् कुरङ्गु; नीर् = नीरिले; निऴल् कण्डु = तऩ् निऴलैक् कण्डु; पेर्त्तु = तऩक्कु ऎदिरियॆऩ अञ्जि; ओर् = वेऱु ऒरु; कडुवऩ् = आण् कुरङ्गु; ऎऩ = इरुप्पदाग; पिरमित्तु = पिरमित्तु; पेर्न्दु = अव्विडम् विट्टु नीङ्गि; कार्त्त = करिय; कळङ् गऩिक्कु = कळाप्पऴत्तै; कै नीट्टुम् = पऱिक्कक् कैयै नीट्टुम्; वेङ्गडमे = तिरुमलैयप्पऩ् उऱैयुम्; मेल् नाळ् = मुऩ्बु; विळङ् गऩिक्कु = विळाङ्गऩिक्कु; कऩ्ऱु = कऩ्ऱाग वन्द असुरऩै; ऎऱिन्दाऩ् = तडियाग वीसि ऎऱिन्द; वॆऱ्पु = मलै तिरुवेङ्गड मलै
गरणि-प्रतिपदार्थः - DP_२३४९ - ६५
शुनै नीर् = सरोवरद नीरिनल्लि, पार् त्त = नोडुत्तिद्द, कडुवन् = गडवनु, निऴल् कण्डु = तन्न नॆरळन्ने कण्डु, पेर् त्तु = दॊड्डदाद, ओर् कडुवन् ऎन = मत्तॊन्दु गडवनॆन्दु, (बगॆदु), पेर्न्दु = बेरॆ कडॆयल्लि, कार् त्त = कप्पनॆय, कळङ्गनिक्कू = कवळॆहण्णिगॆ, कैनीट्टुम् = कैचाचुव, वेङ्गडमे = तिरुवॆङ्कटगिरिये, मेल् नाळ् = हिन्दॆ ऒन्दु कालदल्लि, विळङ्गनिक्कू = बेलद हण्णिगॆ, कन्ऱु = करुवन्नु, ऎऱुन्दान् = (बीसि) ऎसॆदवन, वॆऱ् पु = पर्वत.
गरणि-गद्यानुवादः - DP_२३४९ - ६५
सरोवरद नीरिनल्लि नोडुत्तिद्द गडवनु तन्न नॆरळन्ने कण्डु, दॊड्डदाद बेरॊन्दु गडवनॆन्दु बगॆदु, बेरॆ कडॆयल्लि कप्पनॆय कवळॆ हण्णुगळिगॆ कैचाचुव तिरुवॆङ्कटगिरिये हिन्दॆ ऒन्दु कालदल्लि बेलद हण्णिगॆ करुवन्नॆसॆदवन पर्वत.
गरणि-विस्तारः - DP_२३४९ - ६५
आळ्वाररिगॆ तिरुवॆङ्कटगिरिय नॆनपु बन्द कूडले गडव कोतिगळ नॆनपु बरुवुदेनो! आ बॆट्टद मेलॆ कोतिगळु अष्टु हेरळवागिवॆ ऎम्बुदु दिट. आ कोतिगळु सादुवागिवॆयो, अदु कोतिय स्वभाववो अथवा, अल्लि नॆलसिरुव भगवन्तन प्रभाववो काणॆ.
ऒन्दु गडव कोति बॆट्टद मेलण सरोवरद नीरिनल्लि नोडुत्तिद्द हागॆये स्वच्छवाद आ नीरिनल्लि तन्न प्रतिबिम्बवन्नु कण्डितन्तॆ. अल्लि बेरॊन्दु गडव इदॆयॆन्दु भाविसि, अदु आ स्थळवन्नु बिट्टु बेरॊन्दु कडॆगॆ होयितन्तॆ. अल्लि अदु समृद्धियागि बॆळॆदिद्द कप्पनॆय कवळॆ हण्णुगळन्नु बिडिसि तिन्नलु कैचाचितन्तॆ. इदन्नु हेळुत्तिरुव हागॆये आळ्वारर मनस्सिगॆ भगवन्तन श्रीकृष्णावतारद नॆनपु बन्दिरबेकु. बालकनागि कृष्णनु करुविन रूपदल्लि कॊल्ललु बन्द वत्सासुरन हिङ्गालुगळन्नु हिडिदु, तिरुगिसि, कवणॆयन्तॆ बीसि ऎसॆदु अवनन्नु कॊन्दद्दल्लदॆ, बेलद हण्णुगळन्नु हेरळवागि उदुरिसि, ऎल्ल गोवळ बालकरू तिन्दु आनन्दिसुवन्तॆ माडिदनु.
आळ्वाररु हेळुत्तारॆ- हिन्दॆ गोपालकनागि, दुष्टकरुवन्नु बेलद मरगळ मेलक्कॆ ऎसॆद भगवन्तने ईग तिरुवॆङ्कटगिरिय मेलॆ नित्यवास माडुत्तिद्दानॆ.
०६९ वॆऱ् पॆन्ऱु
विश्वास-प्रस्तुतिः - DP_२३५० - ६६
वॆऱ्पॆऩ्ऱु वेङ्गडम् पाडुम्, वियऩ्तुऴाय्क्
कऱ्पॆऩ्ऱु सूडुम् करुङ्गुऴल् मेल्, मऱ्पॊऩ्ऱ
नीण्डदोळ् माल्गिडन्द नीळ्गडल्नी राडुवाऩ्,
पूण्डना ळॆल्लाम् पुगुम्। ६९
मूलम् - DP_२३५० - ६६
वॆऱ्पॆऩ्ऱु वेङ्गडम् पाडुम्, वियऩ्तुऴाय्क्
कऱ्पॆऩ्ऱु सूडुम् करुङ्गुऴल् मेल्, मऱ्पॊऩ्ऱ
नीण्डदोळ् माल्गिडन्द नीळ्गडल्नी राडुवाऩ्,
पूण्डना ळॆल्लाम् पुगुम्। ६९
Hart - DP_२३५०
Her mother says,
“My daughter sings the praise of Thiruvenkaṭam
whenever she thinks of any hills:
She wears thulasi on her dark hair thinking
that is the best thing for a chaste women to wear
and she goes to bathe in the large ocean every morning
thinking that it is the milky ocean
where broad-armed Thirumāl rests:"
प्रतिपदार्थः (UV) - DP_२३५०
वेङ्गडम् वॆऱ्पु = तिरुमलैयैप् पऱ्ऱि; ऎऩ्ऱु = ऎऩ् मगळ् पेसिऩाल्; पाडुम् = पाडुगिऱाळ्; कऱ्पु ऎऩ्ऱु = कऱ्पुक्कु तगुन्ददु ऎऩ्ऱु; वियऩ् = वियक्कत् तक्क; तुऴाय् = तुळसियै; करुम् = तऩ् करिय; कुऴल् मेल् = कून्दलिल्; सूडुम् = अणिगिऱाळ्; मल् पॊऩ्ऱ = मल्लर्गळ् अऴियुम्बडि; नीण्ड = नीण्ड; तोळ् = तोळ्गळैयुडैय; माल् = ऎम्बॆरुमाऩ्; किडन्द = पळ्ळिगॊण्डिरुन्द; नीळ् कडल् = परन्द पाऱ्कडलिल्; नीर् आडुवाऩ् = नीराडुवदऱ्काग; पूण्ड = विडियुम्; नाळ् ऎल्लाम् = ऒव्वॊरु नाळुम्; पुगुम् = पुऱप्पडुगिऱाळ्
गरणि-प्रतिपदार्थः - DP_२३५० - ६६
वॆऱ् पु = पर्वत, ऎन्ऱु = ऎन्दु, वेङ्गडम् = तिरुवॆङ्कटाद्रियन्ने, पाडुम् = (कुरितु) हाडिरि, वियन् तुऴाय् = सॊबगिन तुलसियन्नु, कऱ् पु ऎन्ऱु = आज्ञॆ ऎन्दु, शूडुम् = मुडियिरि. करु कऴल् मेल् = कप्पनॆय कूदलिन मेलॆ, मल् = मल्लरन्नु, पॊन्ऱ = नाशपडिसिद, नीण्ड = उद्दनाद तोळ् = तोळुगळ, माल् = सर्वेश्वरनु, किडन्द = पवडिसुव, नीळ् कडल् = विस्तारवाद कडलिनल्लि. नीराडुवान् = नीराडुवुदक्कॆ, पूण्ड = प्रयत्निसिद, नाळॆल्लाम् = दिनगळल्लॆल्ला, पुहुम् = प्रवेशिसि.
गरणि-गद्यानुवादः - DP_२३५० - ६६
बॆट्टवन्नु वर्णिसुवुदादरॆ (बॆट्ट ऎन्दरॆ) तिरुवॆङ्कटाद्रियन्ने कुरितु हाडिरि. सॊबगिन तुलसियन्नु कप्पनॆय कूदलिन मेलॆ, भगवदाज्ञॆ ऎन्दु मुडियिरि. मल्लरन्नु नाशपडिसिद उद्दवाद तोळुगळ सर्वेश्वरनु पवडिसुव विस्तारवाद कडलिनल्लि, नीराडुवुदक्कॆ प्रयत्निसिद कालदल्लॆल्ला, प्रवेशिसि.
गरणि-विस्तारः - DP_२३५० - ६६
ई पाशुरदल्लि आळ्वाररु जनसामन्यक्कॆ ऒळ्ळॆय उपदेशवन्नु कॊडुत्तिद्दारॆ. अदक्कॆ अवरु परम पवित्रवाद मूरु वस्तुगळन्नु आरिसिकॊण्डिद्दारॆ. अवु बॆट्ट, तुलसि, मत्तु पाल्गडलु.
बॆट्ट ऎन्दरॆ तिरुमलैये. एकॆन्दरॆ, अल्लि स्वामियु भूलोकवासिगळ उद्धारक्कागिये नित्यवास माडुत्तिद्दानॆ. बॆट्ट समेलण आ स्वामियन्नु सन्दर्शिसि, मुक्तरागबहुदु. तलॆगॆ मुडियुव वस्तु ऎन्दरॆ, तुलसिये, एकॆन्दरॆ, अदु भगवन्तन तलॆयन्नू, वक्षवन्नू, तिरुवडिगळन्नू सदा अलङ्करिसिरुवुदु. भगवत्प्रसादवॆन्दागलि, भगवदाज्ञॆ ऎन्दागलि, भक्तन ऒळ्ळॆय नडतॆ ऎन्दागलि अदन्नु मुडियबेकु. पवित्रतीर्थदल्लि मीयबेकॆम्ब मनस्सादागलॆल्ल, पाल्गडलल्लिये नीराडबेकु. एकॆन्दरॆ, भगवन्तनु तन्नन्नु कॊल्ललु बन्द मल्लरन्नु सदॆबडिद नीळ्गैगळन्नु विस्तरिसि, आश्रितरक्षणॆगागिये फणतॊट्टु पाल्गडलल्लि पवडिसिरुवुदरिन्द, स्वामियु पवडिसिरुव पाल्गडलु परमपवित्रवागि, मीयलु श्रेष्ठवादद्दु.
आळ्वाररु हेळिरुव मूरु वस्तुगळल्लि. तिरुमलैयन्नु अल्लि भगवन्तनन्नु अर्चिसिद तुलसियन्नु, भूमिय मेलॆ बदुकिरुवागले, हेगादरू, पडॆदुकॊळ्ळबहुदु. आदरॆ, मीयलु पाल्गडलन्नु पडॆदुकॊळ्ळुवुदादरू हेगॆ? इदुइल्लि बरुव प्रश्नॆ. बदुकिरुवाग अदर स्मरणॆयिन्द मत्तु गतिसिद मेलॆ भागवत्कृपॆयिन्द हौदे?
०७० पुहुमदत्ताल् वाय्
विश्वास-प्रस्तुतिः - DP_२३५१ - ६७
पुगुमदत्ताल् वाय्बूसिक् कीऴ्दाऴ्न्दु, अरुवि
उगुमदत्ताल् काल्गऴुविक् कैयाल्, मिगुमदत्तेऩ्
विण्डमलर् कॊण्डु विऱल्वेङ् गडवऩैये,
कण्डु वणङ्गुम् कळिऱु। ७०
मूलम् - DP_२३५१ - ६७
पुगुमदत्ताल् वाय्बूसिक् कीऴ्दाऴ्न्दु, अरुवि
उगुमदत्ताल् काल्गऴुविक् कैयाल्, मिगुमदत्तेऩ्
विण्डमलर् कॊण्डु विऱल्वेङ् गडवऩैये,
कण्डु वणङ्गुम् कळिऱु। ७०
Hart - DP_२३५१
The elephant in the Thiruvenkaṭam hills
who washes his teeth with his ichor,
washes his hands and legs with the water from the waterfalls,
and carries blooming flowers that drip honey
goes, sees and worships the heroic lord of Thiruvenkaṭam:
प्रतिपदार्थः (UV) - DP_२३५१
कळिऱु = तिरुमलैयिलुळ्ळ याऩै; पुगु = वायिल् पुगुम्; मदत्ताल् = मद जलत्ताल्; वाय् = वायै; पूसि = अलम्बिक्कॊण्डु; कीऴ् ताऴ्न्दु = मेलिरुन्दु कीऴ्वरै; अरुवि उगु = अरुवि पोल् वरुम्; मदत्ताल् = मद जलत्ताले; काल् = कालैयुम्; कऴुवि = कऴुविक्कॊण्डु; कैयाल् = तुदिक्कैयाल्; मिगु मदत् तेऩ् = तेऩ् मिगुन्ददुम्; विण्ड = मलर्न्ददुमाऩ; मलर् = मलर्गळै; कॊण्डु = ऎडुत्तुक् कॊण्डु; विऱल् = मिडुक्कुडैय; वेङ्गडवऩैये = पॆरुमाऩै; कण्डु = कण्डु; वणङ्गुम् = वणङ्गुगिऱदु
गरणि-प्रतिपदार्थः - DP_२३५१ - ६७
पुहु = प्रवेशिसुत्तिरुव, मदजलत्ताल् = मदजलदिन्द, वाय् पूशि = बायन्नु तॊयिसिकॊण्डु, कीऴ् = कॆळक्कॆ, ताऴ्न्दु = निधानवागि अरुवि = बॆट्टद झरियन्तॆ, उहु = हरिदुबरुत्तिरुव, मदजलत्ताल् = मदजलदल्लि, काल् कऴुवि = कालन्नु तॊळॆदु, कैयाल् = कैयल्लि, मिहु = बहळ(ऒळ्ळॆय), मदम् = मदवन्नुण्टुमाडुव, तेन् = जेनन्नू, विण्ड = अरळिरुव, मलर् = हूवन्नू, कॊण्डु = तॆगॆदुकॊण्डु, विऱल् = हूवन्नू, कॊण्डु = तॆगॆदुकॊण्डु, विऱल् = पराक्रमियाद, वेङ्गडवनैये = तिरुमलैस्वामियन्ने, कण्डु = दर्शनमाडि, वणङ्गुम् = नमस्करिसुवुदु(पूजिसुवुदु), कळिऱु = आनॆयु (सलगवु).
गरणि-गद्यानुवादः - DP_२३५१ - ६७
तिरुमलॆयल्लिरुव सलगवु इळिदु बरुत्तिरुव (तन्न) मदजलदिन्द बायन्नु तॊयिसिकॊण्डु, कॆळगॆ निधानवागि बॆट्टद झरियन्तॆ बरुत्तिरुव मदजलदल्लि कालन्नु तॊळॆदुकॊण्डु, कैयल्लि बहळ ऒळ्लॆय मदवन्नुण्टु माडुव जेनन्नू, अरळिरुव हूवन्नू तॆगॆदुकॊण्डु पराक्रमियाद तिरुमलैस्वामियन्ने दर्शन माडि नमस्करिसुवुदु(पूजिसुवुदु).
गरणि-विस्तारः - DP_२३५१ - ६७
तिरुमलॆय वैशिष्ट्यवन्नु ई पाशुरवू मुन्दुवरिसुवुदु.
हिन्दिन ऒन्दु पाशुरदल्लि कोतिगळु तिरुमलॆयल्लि तम्म चेष्टॆय स्वभाववन्नु बिट्टु साधुवागि वर्तिसुत्तवॆ ऎन्दु हेळलायितु. इल्लि मद्दानॆ हेगॆतन्न सहज स्वभाववन्नु बिट्टु नम्रतॆयिन्द वर्तिसुत्तदॆ ऎन्दु हेळलागुत्तिदॆ.
भगवन्तन दर्शनक्कॆ होगुव मुन्न भक्तनादवनु तन्न कैकालुगळन्नु तॊळॆदु, आचमन माडि, शुद्धनागि, बळिक कैयल्लि भगवत्सन्निधियल्लि अर्पिसतक्क स्वादु वस्तुगळन्नु तॆगॆदुकॊण्डु सिद्धवागुवुदु सहजवष्टे.
आळ्वाररु हेळुत्तारॆ- तिरुमलॆय मेलिरुव मद्दानॆयु तन्न मदजलदिन्दले बायन्नु तॊळॆयुवुदु, आचमन माडुवुदु. आ मदजलदिन्दले कालन्नु तॊळॆयुवुदु. कैयल्लि (सॊण्डिलल्लि) उत्तमवाद जेनन्नू अरळिद हूवन्नू तॆगॆदुकॊळ्ळुवुदु. तिरुमलॆस्वामिय सन्निधियल्लि अवुगळन्नु समर्पिसुवुदु. मत्तु पूजिसि नमस्करिसुवुदु.
०७१ कळिऱु मुहिल्
विश्वास-प्रस्तुतिः - DP_२३५२ - ६८
कळिऱु मुगिल्गुत्तक् कैयॆडुत् तोडि,
ऒळिऱु मरुप्पॊसिगै याळि, - पिळिऱि
विऴ,कॊऩ्ऱु निऩ्ऱतिरुम् वेङ्गडमे, मेऩाळ्
कुऴक्कऩ्ऱु कॊण्डॆऱिन्दाऩ् कुऩ्ऱु। ७१
मूलम् - DP_२३५२ - ६८
कळिऱु मुगिल्गुत्तक् कैयॆडुत् तोडि,
ऒळिऱु मरुप्पॊसिगै याळि, - पिळिऱि
विऴ,कॊऩ्ऱु निऩ्ऱतिरुम् वेङ्गडमे, मेऩाळ्
कुऴक्कऩ्ऱु कॊण्डॆऱिन्दाऩ् कुऩ्ऱु। ७१
Hart - DP_२३५२
The lord who threw a calf at the vilam tree and killed the Asurans
stays in the Thiruvenkaṭam hills
where an elephant, thinking that a cloud is an enemy elephant,
runs and tries to fight it and a yāḷi, seeing the elephant,
screams in anger and kills the elephant
as the sound echoes through the hills:
प्रतिपदार्थः (UV) - DP_२३५२
कळिऱु = याऩै; कै ऎडुत्तु = तऩ् तुदिक्कैयुडऩ्; ओडि = वेगमाग ओडि; मुगिल् = मेगङ्गळै विरोदि याऩै; कुत्त = ऎऩ्ऱु निऩैत्तु कुत्त; याळि = इदैक् कण्ड याळि; ऒळिऱु = अन्द याऩैयिऩ् ऒळि वीसुम्; मरुप्पु = कॊम्बै; ऒसि = मुऱिक्कुम्; कै = तुदिक्कैयैयुडैय याळि; पिळिऱि = अन्द याऩै अलऱि; विऴ = कीऴे विऴुम्बडि सॆय्दु; कॊऩ्ऱु = अदऩैक् कॊऩ्ऱु; निऩ्ऱु = अङ्गेये निऩ्ऱु; अदिरुम् = पॆरु मुऴक्कम् सॆय्युम्; वेङ्गडमे = तिरुवेङ्गडमे; मेल् नाळ् = मुऩ्बु ऒरु समयम्; कुऴक् कऩ्ऱु = इळङ्गऩ्ऱै; कॊण्डु = तडियागक् कॊण्डु; ऎऱिन्दाऩ् = विळाङ्गऩि मीदु वीसि ऎऱिन्द पॆरुमाऩिऩ्; कुऩ्ऱु = मलै तिरुमलैयाम्
गरणि-प्रतिपदार्थः - DP_२३५२ - ६८
कळिऱु = सलगवु, मुहिल् = मुगिलन्नु, कुत्त = चुच्चुवुदक्कागि, कै ऎडुत्तु = तन्न सॊण्डिलन्नु ऎत्ति, ओडि = ओडिदाग, याळि = शार्दूलवु, बळिऱु = बॆळगुव (बॆळ्लगिरुव), मरुप्पु = दन्तवन्नु, ऒशि = मुरिदु, कै = तन्न सॊण्डिलल्लि हिडिदु, (मेलॆरगि) पिळिऱि = अब्बरिसुत्ता, विऴि = बीळुव हागॆ माडि (बीळिसि), कॊन्ऱु (आ आनॆयन्नु) कॊन्दु हाकि, निन्ऱु = निन्तु, अदिरुम् = आर्भटिसुव, वेङ्गडमे = तिरुमलैये, मेल् नाळ् = हिन्दॆ ऒन्दु कालदल्लि, कुऴकन्ऱु = ऎळॆगरुवन्नु, कॊण्डु = हिडिदुकॊण्डु, ऎऱिन्दान् = ऎसॆदवन, कुन्ऱु = पर्वत.
गरणि-गद्यानुवादः - DP_२३५२ - ६८
सलगलु कार्मुगिलन्नु चुच्चुवुदक्कागि सॊण्डिलन्नु ऎत्तिकॊण्डु ओडिदाग, शार्दूलवु अदर मेलॆरगि अदर दन्तवन्नु मुरिदु, अदन्नु सॊण्डिलल्लि हिडिदु आ आनॆयु चीरुत्ता बीळुवन्तॆयू सायुवन्तॆयू माडि आर्भटिसिद तिरुमलैये हिन्दॆ ऒन्दु कालदल्लि ऎळॆगरुवन्नु हिडिदु ऎसॆदवन पर्वत.
गरणि-विस्तारः - DP_२३५२ - ६८
इल्लि, तिरुमलै बॆट्टवु ऎष्टु पुरातनवादद्दु ऎम्बुदन्नु सूचिसलागिदॆ. बॆट्टदल्लि आनॆयू अदर कडुशत्रुगळाद सिंहशार्दूलगळू वासिसुत्तवॆ ऎम्ब विवरणॆ इदॆ.
मदिसिरुव आनॆ, बॆट्टवन्नु ताकुवन्तॆ चलिसुव कार्मुगिलन्नु कण्डु, अदु मत्तॊन्दु सलगवॆन्दु भ्रमिसुवुदन्तॆ.कूडले अदर मेलॆ कैमाडलॆन्दु तन्न सॊण्डिलन्नु ऎत्ति अदन्नु चुच्चलु यत्निसुवुदन्तॆ. अदर अब्बरवन्नु केळि अल्लिरुव शार्दूलवु मुन्ननुग्गि बन्दु, अदर मेलॆ बिद्दु, अदर दन्तवन्नु मुरिदु, आ दन्तदिन्दले आनॆयन्नु हॊडॆदु बीळिसि बिडुवुदन्तॆ. आनॆ चीरुत्ता बिद्दु सायुवुदन्तॆ.
आळ्वाररु हेळुत्तारॆ : आनॆ शार्दूलगळिरुव बॆट्टवे तिरुवॆङ्कटागिरि ऎम्बुदु. अल्लि सर्वेश्वरनाद भगवन्तनु नॆलसिद्दानॆ. हिन्दॆ ऒन्दु कालदल्लि, स्वामियु श्रीकृष्णनागि अवतरिसिदाग, ऎळॆय करुवन्नु हिडिदु बेलद मरद मेलक्कॆ ऎसॆदु, अदन्नु कॊन्दनु.
वत्सासुर, कपित्थासुर ऎम्ब इब्बरु राक्षसरन्नु श्रीकृष्णनु कॊन्दुदरॆ सूचनॆ इल्लि बन्दिदॆ.
०७२ कुन्ऱॆ नाय
विश्वास-प्रस्तुतिः - DP_२३५३ - ६९
कुऩ्ऱॊऩ्ऱि ऩाय कुऱमगळिर् कोल्वळैक्कै,
सॆऩ्ऱु विळैयाडुम् तीङ्गऴैबोय्, - वॆऩ्ऱु
विळङ्गुमदि कोळ्विडुक्कुम् वेङ्गडमे, मेलै
इळङ्गुमरर् कोमाऩ् इडम्। ७२
मूलम् - DP_२३५३ - ६९
कुऩ्ऱॊऩ्ऱि ऩाय कुऱमगळिर् कोल्वळैक्कै,
सॆऩ्ऱु विळैयाडुम् तीङ्गऴैबोय्, - वॆऩ्ऱु
विळङ्गुमदि कोळ्विडुक्कुम् वेङ्गडमे, मेलै
इळङ्गुमरर् कोमाऩ् इडम्। ७२
Hart - DP_२३५३
Our young lord stays in Thiruvenkaṭam hill
where the bamboo sticks that gypsy girls
with round bangles throw as they play, rise up to the sky
and release the shining moon from its curse:
प्रतिपदार्थः (UV) - DP_२३५३
कुऩ्ऱु = तिरुमलैयै; ऒऩ्ऱिऩ् आय = तविर वेऱु इडम् ऒऩ्ऱुम् अऱियाद; कुऱ मगळिर् = कुऱत्तिगळ्; कोल् = अऴगिय; वळै = वळैगळ् अणिन्द कैगळाले; सॆऩ्ऱु = मेले एऱि; तीम् कऴै पोय् = अऴगिय मूङ्गिल्गळै; वॆऩ्ऱु = वळैत्तु; विळैयाडुम् = विळैयाडुवार्गळ्; विळङ्गु = पिरगासमाय् विळङ्गुम्; मदि कोळ् = सन्दिरमण्डलम् वरै; विडुक्कुम् = उयर्न्दु वळरुम्; वेङ्गडमे = वेङ्गडमे; मेलै = मेलुलगत्तिलुळ्ळ; इळङ् गुमरर् = नित्य सूरिगळुक्कु; कोमाऩ् = तलैवऩाऩ पॆरुमाऩ्; इडम् = इरुक्कुम् इडम्
गरणि-प्रतिपदार्थः - DP_२३५३ - ६९
कुन्ऱु = बॆट्ट, ऒन्ऱिनाय = बेरॊन्दिल्लद, कुऱमहळिर् = कुरवरुगळु (कुरवस्त्रीयरु), कोल् वळैकै = सुन्दरवाद बळॆयुळ्ळ कैगळिन्द, शॆन्ऱु = बॆट्टद मेलेरि, विळैयाडुम् = आटवाडुव, शीम् कऱै = सॊबगिन बिदिरुगळु, पोय् = (आकाशक्कॆ) बॆळॆदु, वॆन्ऱु = जयिसि, विळङ्गं = बॆळगुव, मदि =चन्द्रन, कोळ् = सङ्कटवन्नु, विडुक्कूम् = बिडिसुव, वेङ्गडमे = तिरुवॆङ्कटगिरिये, मेलै = मेलिरुव, इळकुमरर् कोमान् =नित्ययौवननन्तर (नित्यसूरिग्ळ) ऒडॆयन, इडम् = स्थळवागिदॆ.
गरणि-गद्यानुवादः - DP_२३५३ - ६९
तिरुमलॆ बॆट्टवॊन्दन्नु बिट्टु बेरॊन्दन्नरियद कुरवस्त्रीयरु सुन्दरवाद बळॆगळन्नु धरिसिद कैगळिन्द आटवाडुव सॊबगिन बिदिरुगळु (आकाशक्कॆ) बॆळॆदुहोगि, जयिसि, बॆळगुव चन्द्रन गोळन्नु बिडिसुव तिरुवॆङ्कटगिरिये मेलिरुव नित्ययौवनवंशर ऒडॆयन स्थळवागिदॆ.
गरणि-विस्तारः - DP_२३५३ - ६९
तिरुमलॆय मेलॆ बॆळॆयुव बिदिरु बलुसॊम्पाग् मुगिलु मुट्टुवन्तॆ बॆळॆयुत्तदॆ ऎम्बंशवन्नु विवरिसलु आळ्वाररु उत्तमवाड उत्प्रेक्षॆय अलङ्कारवन्नु बळसिकॊण्डिद्दारॆ.
चन्द्रनिगॆ आगाग्गॆ बरुव सङ्कट ऎम्बुदु राहुकेतुगळिन्द उण्टागुव ग्रहण. आ सङ्कटदिन्द चन्द्रनिगॆ बिडुगडॆयागुवुदक्कॆ तिरुमलॆ बॆट्टद मेलॆ ब्ळॆयुव बिदिरु आकाशदष्टु ऎत्तरवागि बॆळॆदु, राहुकेतुगळॊन्दिगॆ सॆणसि. अवरन्नु ओडिसिबिडुवुदन्तॆ. इदरिन्द चन्द्रनु मत्तॆ बॆळगुवन्तागुत्तदॆ. अन्थ बिदिरिनल्लि आटवाडुववरु कुरवस्त्रीयरु. आ सॊबगिन स्थळवन्ने भगवन्तनु तन्ननित्यवासवन्नागि माडिकॊण्डिद्दानॆ.
०७३ इडम् वलमेऴ्
विश्वास-प्रस्तुतिः - DP_२३५४ - ७०
इडंवलम् एऴ् पूण्ड इरवित्ते रोट्टि,
वडमुग वेङ्गडत्तु मऩ्ऩुम्, - कुडम्नयन्द
कूत्तऩाय् निऩ्ऱाऩ् कुरैगऴले कूऱुवदे,
नात्तऩ्ऩा लुळ्ळ नलम्। ७३
मूलम् - DP_२३५४ - ७०
इडंवलम् एऴ् पूण्ड इरवित्ते रोट्टि,
वडमुग वेङ्गडत्तु मऩ्ऩुम्, - कुडम्नयन्द
कूत्तऩाय् निऩ्ऱाऩ् कुरैगऴले कूऱुवदे,
नात्तऩ्ऩा लुळ्ळ नलम्। ७३
Hart - DP_२३५४
It is the best thing for our tongues to praise him
who drove a chariot yoked to seven horses and danced on a pot:
To worship the feet ornamented with sounding anklets
of the god of Thiruvenkaṭam is a good thing for us:
प्रतिपदार्थः (UV) - DP_२३५४
इडम् वलम् = इडमुम् वलमुमाग; एऴ् पूण्ड = एऴु कुदिरैगळै पूण्ड; इरवित् तेर् = सूरियऩिऩ् तेरै; ओट्टि = अन्तर्यामियाय् इरुन्दु नडत्तुबवऩुम्; वड मुग = वडदिसैयिल्; वेङ्गडत्तु = वेङ्गडत्तिल्; मऩ्ऩुम् = इरुक्कुम्; कुडम् नयन्द = आसैयुडऩ् कुड; कूत्तऩाय् = कूत्ताडिऩवऩाय्; निऩ्ऱाऩ् = निऱ्पवऩाऩ पॆरुमाऩिऩ्; कुरै = ऒलिक्कुम् आबरणङ्गळ्; कऴले = अणिन्द तिरुवडिगळै; कूऱुवदे = तुदिप्पदे; नात्तऩ्ऩाल् = नाविऩाल्; उळ्ळ नलम् = अडैयक्कूडिय पयऩागुम्
गरणि-प्रतिपदार्थः - DP_२३५४ - ७०
इडम् = ऎडगडॆयू, वलम् = बलगडॆयू, एऴ् पूण्ड = एळन्नु हूडिरुव, इरवि = सूर्यन, तेर् = रथवन्नु , ओट्टि = ओडिसुत्ता इरुव, वडमुहम् = उत्तरद भागदल्लि, वेङ्गडत्तु = तिरुवेङ्गडदल्लि, मन्नुम् = नॆलसिरुव, कुडम् नयन्द कूत्तनाय् = आशॆयिन्द कॊडद कुणितद निपुणनागि, निन्ऱून् = इरुववन, कुरैकऴले = अलङ्कृतवाद तिरुवडिगळन्ने, कूऴुवदे = हेळुवुदे, ना तन्नाल् = नालगॆगॆ, उळ्ळ = इरुव, नलम् = प्रयोजन.
गरणि-गद्यानुवादः - DP_२३५४ - ७०
ऎडगडॆयू बलगडॆयू एळु कुदुरॆगळन्नु हूडिरुव सूर्यन रथवन्नु ओडिसुव उत्तर भागाल्लि, तिरुवेङ्गडदल्लि, नॆलसिरुव, कॊडद कुणितद आशॆय निपुणनागिरुववन अलङ्कृतवाद तिरुवडिगळन्नु कुरितु हेळुवुदे नालगॆगॆ इरुव प्रयोजन.
गरणि-विस्तारः - DP_२३५४ - ७०
इज्जॊडि कुदुरॆगळन्नु हूडिरुव रथदल्लि सूर्यनु कुळितु मेरु पर्वतद बलभागदल्लू, अदर ऎडभागदल्लू, कालक्रमवरितु चलिसुत्तिरुत्तानॆ. सूर्यमण्डलद मध्यस्थनागिरुववनु भगवन्त. हीगॆ भगवन्तनु सदा जगद्रक्षकनागिद्दानॆ.
श्रीकृष्णनागि भगवन्तनु अवतरिसिदाग, गोवळरिगॆ बहळ इष्टवाद कॊडद कुणितन्नु तानू बहळ आसक्तियिन्द आडुत्ता अदरल्लि निपुणनॆनिसिकॊण्डु हॊगळिसिकॊण्डवनु भगवन्तने.
आळ्वाररु हेळुत्तारॆ- मेरुपर्वतद ऎडबलभागगळल्लि चलिसुव सूर्यमण्डलमध्यदल्लिरुव भगवन्तने ईग तिरुमलैयल्लि नित्यवासमाडुत्तानॆ. अवन दिव्यालङ्कृतवाद तिरुवडिगळन्नु ऎडॆबिडदॆ भजिसुत्तिरुवुदे नालगॆगॆ उचितवाद कॆलस.
०७४ नलमे विलहुकॊल्
विश्वास-प्रस्तुतिः - DP_२३५५ - ७१
नलमे वलिदुगॊल् नञ्जूट्टु वऩ्पेय्,
निलमे पुरण्डुबोय् वीऴ, - सलमेदाऩ्
वॆङ्गॊङ्गै युण्डाऩै मीट्टाय्च्चि यूट्टुवाऩ्,
तऩ्कॊङ्गै वाय्वैत्ताळ् सार्न्दु। ७४
मूलम् - DP_२३५५ - ७१
नलमे वलिदुगॊल् नञ्जूट्टु वऩ्पेय्,
निलमे पुरण्डुबोय् वीऴ, - सलमेदाऩ्
वॆङ्गॊङ्गै युण्डाऩै मीट्टाय्च्चि यूट्टुवाऩ्,
तऩ्कॊङ्गै वाय्वैत्ताळ् सार्न्दु। ७४
Hart - DP_२३५५
He drank the milk of the breasts of cruel devil Putana
and made her fall to the ground,
but the cowherdess Yasodha took him on her lap
and fed him milk, keeping him at her breasts:
Isn’t her love beautiful?
प्रतिपदार्थः (UV) - DP_२३५५
सलमे = वञ्जऩैयागवे; नञ्जु ऊट्टु = विषत्तै ऊट्ट वन्द; वऩ् पेय् = कॊडिय पूदऩैयाऩवळ्; निलमे = पूमियिल्; पुरण्डु पोय् वीऴ = सरिन्दु विऴुम्बडि; ताऩ् सलमे = ताऩुम् वञ्जऩैयागवे; वॆम् कॊङ्गै = विषप् पालै; उण्डाऩै = परुगिऩ कण्णऩै; आय्च्चि = यसोदैयाऩवळ्; मीट्टु = अन्द पूदऩैयिडमिरुन्दु मीट्टु; ऊट्टुवाऩ् = तऩ् पालै ऊट्टुवदऱ्काग; सार्न्दु = अणुगिच् चॆऩ्ऱु; तऩ् = तऩ्ऩुडैय; कॊङ्गै = स्तऩत्तै ऎडुत्तु; वाय् = अवऩदु वायिले; वैत्ताळ् = उण्णक् कॊडुत्ताळ्; नलमे = यसोदैयिऩ् अऩ्बु; वलिदुगॊल् = वलिमैयाऩदु
गरणि-प्रतिपदार्थः - DP_२३५५ - ७१
नलमे = ऒळ्ळॆय स्वभाववे, विलहु कॊल् = प्रकाशिसुवुदल्लवॆ? नञ्जु = विषवन्नु, ऊट्टु = उणिसुवुदक्कॆ (बन्द), वन् पेय् = दुष्टराक्षसियु, निलमे = नॆलदल्लि, पुरण्डु पोय् = हॊरळाडि, वीऴ = सत्तुबीळुवन्तॆ, वॆम् कॊङ्गै उण्डानै = क्रूरवाद मॊलॆयन्नुण्डवनन्नु, मीट्टु = रक्षिसुवुदक्कागि, आय् च्चि= गॊल्लतियु (यशोदॆयु), उट्टुवान् = उणिसुवुदक्कागि, तन् कॊङ्गै = तन्न मॊलॆगॆ, वाय् वैत्तान् = बायिहच्चिदनु, शार्न्दु = हत्तिरसेरि.
गरणि-गद्यानुवादः - DP_२३५५ - ७१
(इदरल्लि) ऒळ्ळॆय स्वभाववे प्रकाशिसुवुदल्लवॆ? विषवन्नुणिसुवुदक्कॆ बन्द दुष्टराक्षसियु नॆलदल्लि हॊरळादि बिद्दु सायुवन्तॆ (अवळ) क्रूरवाद मॊलॆयन्नुण्डवनन्नु रक्षिसुवुदक्कागि गॊल्लतियु (यशोदॆयु) तन्नहत्तिर करॆदाग, तन्न (अवळ) मॊलॆगॆ बायि हच्चिदनु.
गरणि-विस्तारः - DP_२३५५ - ७१
भगवन्तन स्वभाव मत्तु नडतॆ ऎष्टु विचित्रवादवु ऎन्दु आळ्वाररु ऒन्दु निदर्शन कॊडुत्तारॆ.
यावुदन्नु जन ऒळ्ळॆयस्वभाव, ऒळ्ळॆयनडतॆ, ऎन्नुत्तारॆ? दुष्टराक्षसियाद पूतनियु हसुळॆयाद श्रीकृष्णनन्नुकॊल्ललु यशोदॆय हागॆये मूरु वेषधरिसि नन्दगोकुलक्के बन्दळु. हसुळॆयु बळि यारू इल्लद समयवन्नु हॊन्दिदळु. हसुळॆयन्नु ऎत्तिकॊण्डळु. विषद मॊलॆयन्नूडिसिदळु. पाप, आ हसुळॆगेनु गॊत्तु अवळु तन्न तायि यशोदॆ अल्लवॆन्दु? मॊलॆयन्नु चप्परिसुत्ता हसुळॆ हालन्नु कुडिदनु. आदरॆ, आदद्देनु? मॊलॆ चप्परिसुत्ता हसुळॆ हालन्नु कुडिदनु. आदरॆ, आदद्देनु? मॊलॆयूडिसिदवळे नॆलदल्लि बिद्दु, हॊरळाडि, सङ्कटपट्टु, सत्तळु. अवलु सायुव तनक, हसुळॆयु अवळ मॊलॆयन्नु कच्चिये इद्द. सत्ताग अवळ निजरूप बयलिगॆ बन्तु! निजवाद यशोदॆ अल्लिगॆ बन्दळु. दृश्यवन्नु नोडि नडुगिदळु. मगुविगॆ इन्नॆष्टु भयवायितो ऎन्दु बगॆदु, अवनन्नु बाचि ऎदॆगॆ अप्पिकॊण्डाग, मत्तॆ अवळ मॊलॆगॆ आ हसुळॆ बायि हच्चुवुदे? इदुवरॆगॆ कुडिदद्दु सालदे? तृप्तियिल्लवे? इन्नू हसिवे? इदु हॊट्टॆबाकतनवल्लवे? अथवा इदक्कॆ बेरेनु कारण?
०७५ शार्न्दहडु तेय्
विश्वास-प्रस्तुतिः - DP_२३५६ - ७२
सार्न्दगडु तेय्प्पत् तडावियगोट् टुच्चिवाय्
ऊर्न्दियङ्गुम् वॆण्मदियि ऩॊण्मुयलै, - सेर्न्दु
सिऩवेङ्गै पार्क्कुम् तिरुमलैये, आयऩ्
पुऩवेङ्गै नाऱुम् पॊरुप्पु। ७५
मूलम् - DP_२३५६ - ७२
सार्न्दगडु तेय्प्पत् तडावियगोट् टुच्चिवाय्
ऊर्न्दियङ्गुम् वॆण्मदियि ऩॊण्मुयलै, - सेर्न्दु
सिऩवेङ्गै पार्क्कुम् तिरुमलैये, आयऩ्
पुऩवेङ्गै नाऱुम् पॊरुप्पु। ७५
गरणि-प्रतिपदार्थः - DP_२३५६ - ७२
शार्न्दु = सेरि, अहडु = हॊट्टॆय कळवन्नु, शेय् प्प = तेयुवन्थ, त्तदाविय = विस्तारवाद, कोट्टु = शिखरगळ, उच्चिवाय् = तुत्ततुदियल्लि, ऊर्न्दु = मृदुवागि, इयङ्गुम् =सञ्चरिसुव, वण् = सुन्दरवाद, मदियिन् = चन्द्रन,ऒण् मुयलै = सुन्दरवाद मॊलवन्नु, शेर्न्दु = (शिखरवन्नु) सेरि, शिनम् = कोपगॊण्ड, वेङ्गै = पट्टॆहुलियु, पार् क्कूम् = नोडुवन्थ, तिरुमलैये = तिरुमलॆबॆट्टवे, आयन् =गोवळन (श्रीकृष्णन), पुनम् = बॆट्टद तप्पलिनल्लिन, वेङ्गै = हॊङ्गॆ मरगळु, नाऱुम् = परिमळिसुव, पॊरुप्पु = पर्वत.
गरणि-गद्यानुवादः - DP_२३५६ - ७२
सेरि हॊट्टॆय तळवन्नु (कॆळहॊट्टॆयन्नु) तेयुवन्थ शिखरगळ तुत्त तुदियल्लि मॆल्लमॆल्लनॆ सञ्चरिसुव सॊबगिन चन्दिरन सुन्दरवाड मॊलवन्नु (कण्डु), शिखरवन्नु सेरि कोपगॊण्ड पट्टॆ हुलियु नोडुवन्थ तिरुमलैबॆट्टवे, गोवळन बॆट्टद तप्पलिन हॊङ्गॆ मरगळु परिमळिसुव पर्वत.
गरणि-विस्तारः - DP_२३५६ - ७२
तिरुमलॆय वैशिष्ट्यवन्नु कुरित मत्तॊन्दु पाशुर इदु. इदरल्लि कवियागि आळ्वाररु सुन्दरवाद उत्प्रेक्षॆयन्नु बळसिकॊण्डिद्दारॆ.
तिरुमलॆ बॆट्टद शिखरगळन्नु गगनदल्लि बॆळगुव चन्द्रनु सवरिकॊण्डु होगुवष्टु ऎत्तरवन्तॆ. बॆट्टद शिखरद तुत्त तुदियुवरॆगॆ पट्टॆ हुलिगळु ओडाडुत्तिरुवन्तॆ. चन्द्रनल्लि काणिसुव सुन्दरवाद मॊलवन्नु हिडिदुकॊळ्ळलु अवु यत्निसुवुवन्तॆ. अदरल्लि विफलगॊण्डाग अवक्कॆ कोप बरुवुदन्तॆ. निलुकलारद्दक्कॆ कैचाचि प्रयोजनवेनु? आ बॆट्टद तप्पलिनल्लि ऎल्लॆल्लू हॊङ्गॆ मरगळु बॆळॆदिरुवुवन्तॆ. आ मरगळ तम्पु चित्ताकर्षकवन्तॆ. अन्थ स्थळदल्ले श्रीकृष्णावतारियाद भगवन्तनु नित्यवासमाडुत्तानॆ ऎन्नुत्तारॆ आळ्वाररु.
०७६ पॊरुप्पिडैये निन्ऱुम्
विश्वास-प्रस्तुतिः - DP_२३५७ - ७३
पॊरुप्पिडैये निऩ्ऱुम् पुऩल्गुळित्तुम्, ऐन्दु
नॆरुप्पिडैये निऱ्कवुम्नीर् वेण्डा - विरुप्पुडैय
वॆह्हा³वे सेर्न्दाऩै मॆय्म्मलर्दूय्क् कैदॊऴुदाल्,
अह्हा³वे तीविऩैगळ् आय्न्दु। ७६
मूलम् - DP_२३५७ - ७३
पॊरुप्पिडैये निऩ्ऱुम् पुऩल्गुळित्तुम्, ऐन्दु
नॆरुप्पिडैये निऱ्कवुम्नीर् वेण्डा - विरुप्पुडैय
वॆह्हा³वे सेर्न्दाऩै मॆय्म्मलर्दूय्क् कैदॊऴुदाल्,
अह्हा³वे तीविऩैगळ् आय्न्दु। ७६
Hart - DP_२३५७
You do not need to stand on a hill,
plunge into water or stand near five sacrificial fires to reach him:
If you sprinkle flowers, folding your hands,
and lovingly worship the god of Thiruvekka,
all your bad karma will disappear:
प्रतिपदार्थः (UV) - DP_२३५७
नीर् = ओ उलगत्तवर्गळे!; पॊरुप्पिडैये = मलैगळिऩ् नडुवे; निऩ्ऱुम् = निऩ्ऱुगॊण्डुम्; पुऩल् = नीर् निलैगळिल्; कुळित्तुम् = मूऴ्गिक्कॊण्डुम्; ऐन्दु नॆरुप्पिडैये = पञ्जाक्ऩि नडुवे; निऱ्कवुम् = निऩ्ऱुम् तवम् सॆय्यवुम्; वेण्डा = वेण्डियदिल्लै; विरुप्पु उडैय = अऩैवरुम् विरुम्बुम्; वॆह्हा³वे = तिरुवॆह्हा³विल्; सेर्न्दाऩै = इरुक्कुम् पॆरुमाऩै; मॆय् = पयऩ् करुदामल् उण्मैयाग; मलर् तूय् = अऩ्ऱलर्न्द मलर् तूवि; कै = अञ्जलि सॆय्दु; तॊऴुदाल् = वणङ्गिऩाल्; तीविऩैगळ् = पाबङ्गळॆल्लाम्; आय्न्दु = नमक्कु इङ्गु इडमिल्लै ऎऩ्ऱु अऱिन्दु; अह्हा³वे = अगऩ्ऱु ओडिविडुम् अल्लवा?
गरणि-प्रतिपदार्थः - DP_२३५७ - ७३
पॊरुप्पु इडैयो = बॆट्टद नडुवॆ, निन्ऱुम् = निन्तिद्दु, (इद्दु), पुनल् कुळीत्तुम् = (बॆट्टद) नीर् नॆलॆगळल्लि मिन्दु, ऐन्दु नॆरुप्पु इडैयो =ऐदु बॆङ्किगळ नडुवॆ, निऱ् कवुम् = निल्लुवुदू, नीर = नीवु, वेण्डा = बेकागिल्ल, विरुप्पु उडैय आशिसलागुव (आशॆयिन्द तुम्बिरुव), वॆह्कावे = तिरुवॆह् कावन्नु, शेर्न्दानै = सेरिरुववनन्नू, मॆय् = सत्यवाद (निजवाद), मलर् तूय् = हूगळन्नु समर्पिसि, कै तॊमिदाल् = कैमुगिदरॆ, अह् कावे = नाशवागवे शीविनैहळ् = पापकर्मगळॆल्लवू, आय्न्दु = तिळिदु तिळिदु (आय्कॆगॊण्डु),
गरणि-गद्यानुवादः - DP_२३५७ - ७३
नीवु बॆट्टद नडुवॆ निन्तु, नीर्नॆलॆगळल्लि मिन्दु, पञ्चाग्निगळ नडुवॆ इरुवुदु बेड. आशॆयिन्द कूडिरुव तिरुवॆह् काविनल्लि नॆलसिरुववनन्नु निजवाद (सत्य मुन्ताद) हूगळन्नु समर्पिसि कैमुगिदरॆ, निम्म पापकर्मगळॆल्लवू तिळिदु तिळिदु (आय्कॆगॊण्डु) नाशवागवे?
गरणि-विस्तारः - DP_२३५७ - ७३
भगवन्तनन्नु ऒलिसिकॊळ्ळबहुदाद सुलभवाद मार्गवॊन्दन्नु इल्लि जनतॆय मुन्दॆ इरिसलागिदॆ.
बॆट्टगळ नडुवॆ, निर्जनवाद भयङ्कर स्थळदल्लिद्दुकॊण्डु, अल्लिन नीर्नॆलॆगळ कॊरॆयुव नीरिनल्लि कालकालक्कॆ छळि बिसिलॆन्नदॆ मीयुत्ता, पञ्चाग्निगळ नडुवॆ इरुत्ता कठिणराड तपस्सन्नाचरिसुवुदरिन्दले भगवन्तनन्नु ऒलिसिकॊळ्ळबहुदॆन्दु जन तिळियबारदु. पुरातनकालदिन्दलू नडॆदु बन्दद्दु हागॆये दिट. आदरॆ, भगवन्तनन्नु अत्यन्त सुलभवाद मार्गवॊन्दिदॆ. तिरुवॆह् का मुन्ताद तिरुपतिगळल्लि नित्यवास माडुव भगवन्तन तिरुवडिगळिगॆ भक्तिय पुष्पगळन्नु समर्पिसि, पूजिसि, कैमुगियुवुदरिन्द सुलभवागि ऒलिसिकॊळ्ळबहुदु ऎन्नुत्तारॆ आळ्वाररु.
०७७ आय्न्द वरुमऱैयोन्
विश्वास-प्रस्तुतिः - DP_२३५८ - ७४
आय्न्द अरुमऱैयोऩ् नाऩ्मुगत्तोऩ् नऩ्कुऱङ्गिल्
वाय्न्द कुऴवियाय् वाळरक्कऩ्, - एय्न्द
मुडिप्पोदु मूऩ्ऱेऴऩ् ऱॆण्णिऩाऩ्, आर्न्द
अडिप्पोदु नङ्गट् करण्। ७७
मूलम् - DP_२३५८ - ७४
आय्न्द अरुमऱैयोऩ् नाऩ्मुगत्तोऩ् नऩ्कुऱङ्गिल्
वाय्न्द कुऴवियाय् वाळरक्कऩ्, - एय्न्द
मुडिप्पोदु मूऩ्ऱेऴऩ् ऱॆण्णिऩाऩ्, आर्न्द
अडिप्पोदु नङ्गट् करण्। ७७
गरणि-प्रतिपदार्थः - DP_२३५८ - ७४
आय्न्द = आरिसिकॊण्ड, अरु मऱैयोन् = अतिशयवाद वेदगळुळ्ळवनाद, नान् मुहत्तोन् = नाल्मुखनु (ब्रह्मनु), नन् हु = चॆन्नागि, उऱङ्गिल् = वासिसलागद, वाय्न्द = सॊबगिन, कुऴवि = हसुगूसागि, (इद्दुकॊण्डु), वाळ् अरक्कन् = कत्तियन्नु धरिसिद राक्षसन (रावणासुरन), एय्न्द = धरिसिद (मुडिद), मुडि पोदु = तलॆय हूवु, मून्ऱु एऴ् ऎन्ऱु = (मूरु एळु ऎन्दु) हत्तु ऎन्दु, ऎण्णिनान् = ऎणिकॆ माडिकॊण्डवन, आर्न्द = साटियिल्लद अडि पोदु = पादकमलगळु, नङ्गट्कू = नमगॆ, अरण् = शरण्यवादवु.
गरणि-गद्यानुवादः - DP_२३५८ - ७४
आरिसिकॊण्ड अतिशयवाद वेदगळुळ्ळवनाद चतुर्मुख ब्रह्मनु चॆन्नागि वासिसलागद सॊबगिन हसुगू सागिद्दुकॊण्डु, खड्गधारियाद राक्षसन हूमुडिद हत्तु तलॆगळु ऎन्दु ऎणिकॆ माडिकॊण्डवन पादकमलगळु नमगॆ शरण्यवादवु.
गरणि-विस्तारः - DP_२३५८ - ७४
भगवन्तनु पाल्गडलल्लि ऎळॆ शिशुविन रूप तळॆदु आलदॆलॆय मेलॆ पवडिसि योगनिद्दॆयल्लिरुव कालदल्लि, ब्रह्मादिदेवतॆगळु अल्लिगॆ बन्दु, रावणने मुन्ताद दुष्टराक्षसर हावळियन्नु कुरितु बिन्नह माडिकॊण्डाग, स्वामियु तानुश्रीरामनागि अवतरिसि रावणन हत्तु तलॆगळन्नु तुण्डरिसुवुदागि वाग्दान माडिदन्तॆ नडॆदु तोरिसिदनु.
आळ्वाररु हेळुत्तारॆ- सत्यवाक्कू, सत्यसङ्कल्पगळन्नुळ्ळवनाद भगवन्तन साटियिल्लद कोमलवाद तिरुवडिगळे नमगॆ दृढवाद आश्रय. अवुगळन्नु पट्टागि हिडिदे नावु नावु उद्धारगॊळ्ळतक्कद्दु.
०७८ अरणाम् नमक्कॆ
विश्वास-प्रस्तुतिः - DP_२३५९ - ७५
अरणाम् नमक्कॆऩ्ऱुम् आऴि वलवऩ्,
मुरऩाळ् वलंसुऴिन्द मॊय्म्बऩ्, - सरणामेल्
एदुगदि एदुनिलै एदुबिऱप् पॆऩ्ऩादे,
ओदुगदि मायऩैये ओर्त्तु। ७८
मूलम् - DP_२३५९ - ७५
अरणाम् नमक्कॆऩ्ऱुम् आऴि वलवऩ्,
मुरऩाळ् वलंसुऴिन्द मॊय्म्बऩ्, - सरणामेल्
एदुगदि एदुनिलै एदुबिऱप् पॆऩ्ऩादे,
ओदुगदि मायऩैये ओर्त्तु। ७८
Hart - DP_२३५९
We should not think, “Where is our refuge?
Where can we go? Are we going to be born again and again?”
Praise and worship the heroic lord
who destroyed the strength of his enemies with his discus—
he is our only refuge:
प्रतिपदार्थः (UV) - DP_२३५९
आऴि = सक्करत्तै; वलवऩ् = वलक्कैयिलुडैयवऩुम्; मुरऩ् नाळ् = मुरऩ् ऎऩ्ऩुम् असुरऩिऩ्; वलम् = आयुळ् वलिमैयै; सुऴिन्द = पोक्किऩवऩुम्; मॊय्म्बऩ् = मिडुक्कैयुडय पॆरुमाऩ्; सरण् आमेल् = रक्षकऩाग अमैयुम् पक्षत्तिल्; गति एदु? = नम्मुडैय ञाऩमॆऩ्ऩ?; निलै एदु? = ऒऴुक्कमॆऩ्ऩ?; पिऱप्पु एदु? = जऩ्ममॆऩ्ऩ?; ऎऩ्ऩादे = ऎऩ्ऱु इगऴामल्; नमक्कु = नमक्कु; ऎऩ्ऱुम् अरणाम् = रक्षकऩागवे इरुप्पाऩ्; मायऩैये = आच्चर्य कुणङ्गळुडैय; गति = अप्पॆरुमाऩैये उपायमाग; ओर्त्तु = उऱुदि पूण्डु; ओदु = अवऩ् तिरुनामङ्गळैये ओदुवायाग
गरणि-प्रतिपदार्थः - DP_२३५९ - ७५
अरण् आम् = रक्षकनागुत्तानॆ, नमक्कू = नमगॆ, ऎन्ऱुम् = ऎल्ल कालक्कू, आऱि = चक्रायुधवन्नु, वलवन् = बलगैयल्लि धरिसिदवनु, मुरन् = मुरासुरन, नाळ् वलम् = आयुस्सन्नू बलवन्नू, शुऴिन्द = नाशपडिसिद, मॊय् मापन् = पराक्रमियु, शरण् आम् = नावु शरुणु हॊन्दिदरॆ, एदुगति = नमगॆ दारियावुदु, एदु निलै = नॆलॆ यावुदु, एदु पिऱप्पु = जन्म यावुदु, ऎन्नादे = ऎन्नबेड, मायनैयो = मायनन्ने, ओर् त्तु = (चॆन्नागि) अरितुकॊण्डु, मार्गवन्नु ओडु = तिळि.
गरणि-गद्यानुवादः - DP_२३५९ - ७५
चक्रायुधवन्नु (तन्न) बलगैयल्लि हिडिदवनू, मुरासुरन आयुस्सन्नू शक्तियन्नू नाशपडिसिदवनू आद पराक्रमियु नमगॆ ऎल्ल कालक्कू रक्षकनागुत्तानॆ. (अवनल्लि)शरणाद बळिक दारियावुदु, नॆलॆयावुदु, जन्मयावुदु ऎन्नबेड. आ मायनन्ने चॆन्नागि अरितुकॊण्डु, (निज) मार्गवन्नु तिळि.
गरणि-विस्तारः - DP_२३५९ - ७५
’भगवन्तनल्लि शरणागुवुदु’ ऎम्बुदरल्लि ऎळ्ळष्टू सन्देह इरबारदु – हागॆ शरणागुवुदरिन्द बरुव फलवेनुऎम्बुदन्नु इल्लि विवरिसलागिदॆ.
“आऱि वलवन्” – भगवन्तनु चक्रायुधवन्नु तन्न बलगैयल्लि हिडिदिद्दानॆ. तन्न आश्रितरन्नु रक्षिसुवुदे अदर कॆलस, अवरिगॆ विरोधिगळन्नु नाशमाडुवुदक्कॆ अदु सदा हातॊरॆयुत्तिरुत्तदॆ. अन्थ प्रबल रक्षणॆगॆ ऒळपट्ट भक्तनिगॆ यार भयविदॆ?
“मुरनाळ् वलम् शुऱिन्द मॊय् म् पन्” – नरकासुरनिगॆ बलगैयन्तॆ इद्दवनु, अवन मन्त्रियाद मुरासुर, भगवन्तनु श्रीकृष्णनागि अवतरिसिदाग, आ नरकासुरन दुर्दर्पवन्नू बलवन्नू नाशगॊळिसि, नरकान्तकनॆम्ब हॆसरु पडॆदनु. आगले अवन मन्त्रियाद मुरासुरनन्नू नाशपडिसिदनु.
आळ्वाररु हेळुत्तारॆ- भगवन्तनु साटियिल्ल पराक्रमि अवन शक्तिगू पराक्रमक्कू यारू ऎदुरागलाररु. अवन बलगैयल्लि चक्रायुधविदॆ. अदु स्वामिय आश्रितरन्नु रक्षिसुवुदु मत्तु अवर विरोधिगळन्नु नाशपडिसुवुदु. भगवन्तनल्लि अनन्यभावदिन्द शरणादवरन्नु अवनु ऎल्ल कालक्कू रक्षिसुत्तानॆ. अदरल्लि शिल मात्रवू संशयपडबेकाद्दिल्ल. शरणागतनन्नु निजवाद दारियल्लि कॊण्डॊय्दु, शाश्वतवू पुनर्जन्मविल्लद्दू आद नॆलॆयल्लि सेरिसुवुदु भगवन्तन कर्तव्य. अवने अदक्कॆ उपाय. अवने मार्गदर्शक. अवने अन्तिम नॆलॆयू, हीगॆ दृढवागि नम्बि अवनल्लि शरणुहोगबेकु.
०७९ ओर् त्त
विश्वास-प्रस्तुतिः - DP_२३६० - ७६
ओर्त्त मऩत्तराय् ऐन्दडक्कि याराय्न्दु,
पेर्त्ताल् पिऱप्पेऴुम् पेर्क्कलाम्, - कार्त्त
विरैयार् नऱुन्दुऴाय् वीङ्गोद मेऩि,
निरैयार मार्वऩैये निऩ्ऱु। ७९
मूलम् - DP_२३६० - ७६
ओर्त्त मऩत्तराय् ऐन्दडक्कि याराय्न्दु,
पेर्त्ताल् पिऱप्पेऴुम् पेर्क्कलाम्, - कार्त्त
विरैयार् नऱुन्दुऴाय् वीङ्गोद मेऩि,
निरैयार मार्वऩैये निऩ्ऱु। ७९
Hart - DP_२३६०
If devotees control their five senses
and keep in their minds
only the dark ocean-colored lord
with a fragrant thulasi garland on his chest
they will not be born again:
प्रतिपदार्थः (UV) - DP_२३६०
कार्त्त = पसुमैयाऩ; विरैयार् = मणमुळ्ळ; नऱुम् = नल्ल सॆव्वियाऩ; तुऴाय् = तुळसिमालै उडैयवऩुम्; वीङ्गु ओद = कडल् पोऩ्ऱ; मेऩि = तिरुमेऩि उडैयवऩुम्; निरै = निऱैन्द; आर = हारङ्गळ् अणिन्द; मार्वऩैये = मार्बुडैय पॆरुमाऩै; निऩ्ऱु = निलैत्तु निऩ्ऱु; ओर्त्त = तियाऩिक्कुम्; मऩत्तराय् = मऩमुडैयवर्गळाय्; ऐन्दु अडक्कि = ऐम्बुलऩ्गळैयुम् अडक्कि; आराय्न्दु = उलग इऩ्बत्तिऩ् तीमैगळै आराय्न्दु; पेर्त्ताल् = अदिलिरुन्दु मऩदैत् तिरुप्पिऩाल्; पिऱप्पु एऴुम् = एऴु पिऱप्पैयुम्; पेर्क्कलाम् = पोक्किविडलाम्
गरणि-प्रतिपदार्थः - DP_२३६० - ७६
ओर् त्त = अभ्यासमाडि) अरितुकॊण्डु, मनत्तार् = मनवुळ्ळवरु. आय् = आगि, ऐन्दु अडक्कि = पञ्चेन्द्रियगळन्नु अडगिसिट्टुकॊण्डु, आराय्न्दु = (बाळन्नु) विमर्शिसि, पेर् त्ताल् = (संसारदल्लि) विरक्तियन्नु पडॆदरॆ, पिऱप्पु = जन्मगळु, एऴुम् =एळन्नू, पेर् क्कलाम् = नीगिसबहुदु, विरै आर् = परिमळ तुम्बिरुव, नऱु तुऴाय् = सॊगसाद तुलसियन्नु धरिसिदवनू, वीङ्गु = उक्कुव, ओदम् = सागरदहागॆ, मेनि = देहकान्तियुळ्ळवनू, निरै आरम् = तुम्बिद हारगळ, मार् वनैये = ऎदॆयुळ्ळनन्नु, निन्ऱु = (मनदल्लि) दृढवागि निल्लिसिकॊण्डु
गरणि-गद्यानुवादः - DP_२३६० - ७६
परिमळ तुम्बिरुव सॊगसाद तुलसियन्नु धरिसिदवनू, उक्कुव सागरद हागॆ देहकान्तियुळ्ळवनू, तुम्बिद हारगळ ऎदॆयुळ्ळवनू आद भगवन्तनन्न मनदल्लि दृढवागि निल्लिसिकॊण्डु, (अभ्यास माडि) अरितुकॊण्डु इरुव मनस्सुळ्ळवरागि, पञ्चेन्द्रियगळन्नु अडगिसिट्टुकॊण्डु, (संसारदल्लि) बाळ्वॆयन्नु विमर्शिसि विरक्तियन्नु पडॆदरॆ, एळु जन्मगळन्नू नीगिसबहुदु.
गरणि-विस्तारः - DP_२३६० - ७६
ई पाशुरदल्लि भगवन्तनन्नु पडॆदुकॊळ्ळुवुदक्कॆ मत्तेनु माडबेकॆन्दु हेळलागिदॆ.
अभ्यासद मूलक, भगवन्त दिव्यसुन्दररूपवन्नू, अवन गुणस्वभावगळन्नू ज्ञानदिन्द अरितुकॊळ्ळुवुदु. आ रूपवन्नु मनस्सिनल्लि दृढवागि निल्लिसिकॊळ्ळुवुदु, पञ्चेन्द्रियगळन्नु तम्म हतोटियल्लिट्टुकॊळ्ळुवुदु, संसारदल्लि आसक्तियन्नु बिडुवुदु, तम्म ई जन्मद बाळ्वॆयन्नु विमर्शिसि अरितुकॊळ्ळुवुदु – हीगॆ माडुवुदरिन्द मनुष्यनु तानु अनुभविसबेकाद एळु जन्मगळन्नू नाशमाडि (नीगिसि) भगवत्कृपॆगॆ पात्ररागबहुदु- ऎन्नुत्तारॆ आळ्वाररु.
०८० निन्ऱॆदियाय निरैमणित्तेर्
विश्वास-प्रस्तुतिः - DP_२३६१ - ७७
निऩ्ऱॆदि राय निरैमणित्तेर् वाणऩ्तोळ्,
ऒऩ्ऱियवी रैञ् ऱुडऩ्तुणिय, - वॆऩ्ऱिलङ्गुम्
आर्बडुवाऩ् नेमि अरवणैयाऩ् सेवडिक्के,
नेर्बडुवाऩ् ताऩ्मुयलुम् नॆञ्जु। ८०
मूलम् - DP_२३६१ - ७७
निऩ्ऱॆदि राय निरैमणित्तेर् वाणऩ्तोळ्,
ऒऩ्ऱियवी रैञ् ऱुडऩ्तुणिय, - वॆऩ्ऱिलङ्गुम्
आर्बडुवाऩ् नेमि अरवणैयाऩ् सेवडिक्के,
नेर्बडुवाऩ् ताऩ्मुयलुम् नॆञ्जु। ८०
Hart - DP_२३६१
My heart tries to approach the divine feet of the lord
resting on the snake Adisesha
with a shining discus that conquers all
and who fought with Vānāsuran, riding on a jeweled chariot
and cut off his thousand arms:
प्रतिपदार्थः (UV) - DP_२३६१
निऩ्ऱु = ऎदिरे वन्दु निऩ्ऱु; ऎदिराय = विरोदियाय् वन्दवऩुम्; निरै मणि = निऱैन्द मणिगळैयुडैय; तेर् = तेरिल् वन्दवऩुमाऩ; वाणऩ् ऒऩ्ऱिय = पाणासुरऩिऩ्; ईर् ऐञ्ञूऱु = आयिरम्; तोळ् = तोळ्गळुम्; उडऩ् = ऒरे कालत्तिल्; तुणिय = अऱुन्दु विऴुम्बडि सॆय्दु; वॆऩ्ऱु इलङ्गुम् = वॆऱ्ऱि पॆऱ्ऱु; आर् पडु वाऩ् = कूऱिय वलिमैयाऩ; नेमि = सक्करत्तैयुडैय; अरवु = आदिशेषऩिऩ् मीदु; अणैयाऩ् = सयऩित्तिरुक्कुम्; सेवडिक्के = पॆरुमाऩिऩ् तिरुवडिगळैये; नेर् पडुवाऩ् = वणङ्गित् तॊऴ; नॆञ्जु ताऩ् = ऎऩ् मऩम्दाऩ्; मुयलुम् = उऱ्सागप्पडुगिऩ्ऱदु
गरणि-प्रतिपदार्थः - DP_२३६१ - ७७
निन्ऱु = निन्तु, ऎदिर् आय = (शत्रुवागि) इदिरुबन्दवनू, निरैमणित्तेर् = पूर्णवागि हुदुगिद रत्नगळिन्द कूडिद तेरन्नेरिदवनू, आद, वाणन् = बाणासुरन, ऒन्ऱिय तोळ् = अप्रतिमवाद, ईरैञ्ञूरु = ऒन्दु साविरवन्नु, उडन् = ऒट्टिगॆ (एककालदल्लि), तुणिय = कत्तरिसि हाकलु (तुण्डरिसि), इलङ्गुम् = हॊळॆयुव, आर् पडुवान् = हरितवाद मत्तु दिव्यवाद, नेमि = चक्रायुधवन्नुळ्ळ, अरवु अणैयान्= शेषनन्नु हासुगॆयागि उळ्ळवन, शे अडिक्के = कॆम्पगॆ कोमलवाद तिरुवडिगेये, नेर् पडुवान् = आश्रयिसुवुदक्कागि, नॆञ्जुतान् = मनस्सु तानागियो, मुयलुम् = उत्साहगॊळ्ळुत्तदॆ.
गरणि-गद्यानुवादः - DP_२३६१ - ७७
निन्तु, (शत्रुवागि) इदिरुबन्दवनू, पूर्णवागि हुदुगिद रत्नगळिन्द कूडिद तेरन्नेरिदवनू आद बाणासुरन अप्रतिमवाद ऒन्दु साविर तोळुगळन्नु एककालदल्लि तुण्डरिसलु, हॊळॆयुव हरितवाद मत्तु दिव्यवाद चक्रायुधवन्नुळ्ळ शेषनन्नु हासुगॆयागि उळ्ळवन कॆम्पगॆ कोमलवाद तिरुवडियन्ने आश्रयिसुवुदक्कागि मनस्सु तानागि उत्साहगॊळ्ळुत्तदॆ.
गरणि-विस्तारः - DP_२३६१ - ७७
चक्रायुधद वैशिष्ट्यवेनॆम्बुदन्नु इल्लि विवरिसुत्ता, अदन्नु हिडिद स्वामिय तिरुवडियन्नु आश्रयिसि उद्धारगॊळ्ळुवन्तॆ मनस्सागिरुवुदन्नु इल्लि हेळलागिदॆ.
“निन्ऱॆदिराय …………………………. तुणिय” – इदु बाणासुरन प्रसङ्ग. बलिचक्रवर्तिय हिरिय मगने बाणासुर. राक्षसनादरू अवनिगॆ रुद्रनल्लि परमभक्ति. तन्न भक्तियिन्द बाणनु रुद्रनन्नु ऒलिसिकॊण्डु, अवनन्ने तन्न ऎडॆबिडद रक्षकनागि माडिकॊण्डिद्दनु. बाणनिगॆ ऒब्ब मगळु. अवळु उषॆ. ऒन्दु दिन कनसिनल्लि कण्डु हर्षिसिदवनल्ले मिति मीरि मोहगॊण्डळु आ उषॆ. अवळ प्रियसखियाद चित्रलेखॆयु बेरॆबेरॆ राजकुमारर चित्रगळन्नु बरॆदु, अवळ मुन्दिट्टु, अवुगळल्लि उषॆयु मोहिसिदवनाद अनिरुद्धनन्नु कण्डुकॊण्डळु. मत्तु तन्न मायाशक्तियिन्द अवनु मलगि निद्रिसुत्तिद्द मञ्चदॊन्दिगॆ अवनन्नु उषॆय अन्तःपुरदल्लि सेरिसिदळु. उषॆ अनिरुद्धरु आनन्ददिन्द कालकळॆयुत्तिरुवुदु बाणनिगॆ तिळियितु. बाणनु अनिरुद्धनन्नु नागपाशदिन्द बन्धिसिट्टनु. ई सङ्गतियु श्रीकृष्णनिगॆ तिळियितु. कूडले भारिसैन्यदॊन्दिगॆ श्रीकृष्णनु बाणन मेलॆ युद्धहूडिदनु. तन्नॆदुरु बन्दु निन्तवरॆल्लरन्नू नाशगॊळिसिदनु. कडॆगॆ बाणने अवनॆदुरु निल्लबेकायितु. कृष्णनु तन्न चक्रायुधवन्नु प्रयोगिसि, बाणन तोळुगळन्नु तुण्डरिसुत्ता बन्दनु. रुद्रनु अवनिगॆ रक्षकनागिद्दद्दरिन्द, अवन प्रार्थनॆयन्तॆ, नाल्कु तोळुगळन्नुळिदु मिक्कॆल्ल तोळुगळन्नु तुण्डरिसलायितु. बाणनू कृष्णनिगॆ शरणागि उषॆ अनिरुद्धर विवाहवन्नु नडॆसि, अवरन्नु कृष्णनॊडनॆ द्वारकॆगॆ बीळ्कॊट्टनु – इदु कतॆ.
०८१ नॆञ्जाल् निनैप्परिय
विश्वास-प्रस्तुतिः - DP_२३६२ - ७८
नॆञ्जाल् निऩैप्परिय ऩेलुम् निलैबॆऱ्ऱेऩ्
नॆञ्जमे। पेसाय् निऩैक्कुङ्गाल्, नॆञ्जत्तुप्
पेरादु निऱ्कुम् पॆरुमाऩै ऎऩ्कॊलो,
ओरादु निऱ्प तुणर्वु? ८१
मूलम् - DP_२३६२ - ७८
नॆञ्जाल् निऩैप्परिय ऩेलुम् निलैबॆऱ्ऱेऩ्
नॆञ्जमे। पेसाय् निऩैक्कुङ्गाल्, नॆञ्जत्तुप्
पेरादु निऱ्कुम् पॆरुमाऩै ऎऩ्कॊलो,
ओरादु निऱ्प तुणर्वु? ८१
Hart - DP_२३६२
O my firm heart, even though it is difficult to think of him,
think and praise him without worrying:
He is in you and will not move from there:
Why are you unable to know him:?
Why do you do not feel him?
प्रतिपदार्थः (UV) - DP_२३६२
ऎऩ् नॆञ्जमे! = ऎऩ् मऩमे!; नॆञ्जाल् = मऩदालुम् निऩैक्कमुडियाद; अरियऩेलुम् = पॆरुमैयुडैयवऩुम्; निऩैप्पु = अवऩ् ऎळिमैयै निऩैत्तु; निलैप्पॆऱ्ऱु = निलैबॆऱ्ऱु; पेसाय् = अवऩैप् पऱ्ऱि सिन्दिप्पायाग; निऩैक्कुङ्गाल् = ऎप्पॊऴुदु निऩैत्तालुम्; नॆञ्जत्तु पेरादु = मऩदै विट्टु नीङ्गामल्; निऱ्कुम् = निलैत्तु निऱ्कुम्; पॆरुमाऩै = पॆरुमाऩै; उणर्वु = नम् उणर्वु मऩम् अवऩै; ओरादु = निऩैक्कामल्; निऱ्पदु = वाळाग इरुप्पदु; ऎऩ् कॊलो = एऩो?
गरणि-प्रतिपदार्थः - DP_२३६२ - ७८
नॆञ्जाल् = मनस्सिनिन्द, निनैप्पु = नॆनॆयुवुदक्कॆ, अरियन् = असाध्यनु, एलुम् = आदरू, निलैप्पॆट्रु = निल्लिसिकॊण्ड, ऎन् नॆञ्जलो = नन्न मनस्से, पेशाय् = मातनाडु, निन्नैक्कूम् काल् = नॆनॆयुवाग, नॆञ्जत्तु = मनदल्लि, पेरादु = अगलि होगदन्तॆ, निऱ् कुम् = नॆलसिरुव, पॆरुमानै = स्वामियन्नु कुरितु, ऎन् कॊलो = एनु कारणदिन्दलो, ओरादु = अभ्यासविल्लदॆये, निऱ् पदु = निन्तिरुवुदु, उणर् वु = बुद्धियु (ज्ञानवु).
गरणि-गद्यानुवादः - DP_२३६२ - ७८
नन्न मनस्से, भगवन्तनु मनस्सिनिन्द नॆनॆयुवुदक्कॆ असाध्यनादरू सह अवनन्नु कूतु मातनाडु. (हागॆ) नॆनॆयुवाग, अगलिहोगदन्तॆ नॆलसिरुव स्वामियन्नु कुरितु अभ्यासविल्लदॆयो बुद्धियु निल्लुवुदक्कॆ (इरुवुदक्कॆ) एनु कारणवो?
गरणि-विस्तारः - DP_२३६२ - ७८
ई पाशुरदल्लि मनस्सु, बुद्धि – इवुगळ कार्यगळन्नु कुरितु हेळलागिदॆ. मनस्सु चञ्चल, अदन्नु स्थिरगॊळिसुवुदक्कॆ साधनॆ. अभ्यासगळु अत्यगत्य. बुद्धियु हागल्ल. ज्ञान अज्ञानगळ नडुवण तारतम्यवन्नरितुकॊण्डरॆ साकु. अदु स्थिरपडुत्तदॆ.
भगवन्तनु मनस्सिगू मातिगू अतीत. अदु अवन ’परत्व’ ऎम्ब स्वभाव. अवनु ’अन्तर्यामि’यागि ऎल्लर हृदयदल्लि स्थिरवागि नॆलसिद्दानॆ. अदु अवन मत्तॊन्दु स्वभाव – ’अन्तर्यामित्व’, कैगॆ, मनस्सिगॆ ऎटुकदन्तॆये इरुववनन्नु हेगादरू माडि मनस्सिनल्लि नॆलॆगॊळिसिकॊळ्ळलु सर्वप्रयत्न माडबेके? अथवा, चेतनन हृदयदल्लिये स्थिरवागिरुववनन्नु बुद्धियिन्द कण्डुकॊळ्ळलु यत्निसबेके? इदु इल्लिय समस्यॆ.
आळ्वाररु हेळुत्तारॆ- नन्न मनस्से, भगवन्तनु मातिनिन्द वर्णिसि हेळलागदवनु. मनस्सिनिन्द अरितुकॊळ्ळलागदवनु. आदरू सह, नीनु अवन सौशील्य, सौलभ्यादि गुणस्वभावगळन्नु कुरितु चिन्तिसुत्तले इरु. स्वामियु निन्नल्ले अन्तर्यामियागि स्थिरवागि नॆलॆगॊण्डिद्दानल्ल! अदन्नु तिळियुवुदक्कॆ साधनॆयागलि, अभ्यासवागलि बेड. बुद्धियु इदन्नेकॆ अरितुकॊळ्ळलिल्लवो? इदक्केनु कारणवो काणॆनल्ल?
०८२ उणरिलुणर्वरियनुळ्ळम् पुहुन्दु,
विश्वास-प्रस्तुतिः - DP_२३६३ - ७९
उणरिल् उणर्वरियऩ् उळ्ळम् पुगुन्दु
पुणरिलुम् काण्बरिय ऩुण्मै, - इणरणैयक्
कॊङ्गणैन्दु वण्डऱैयुम् तण्डुऴाय्क् कोमाऩै,
ऎङ्गणैन्दु काण्डुम् इऩि? ८२
मूलम् - DP_२३६३ - ७९
उणरिल् उणर्वरियऩ् उळ्ळम् पुगुन्दु
पुणरिलुम् काण्बरिय ऩुण्मै, - इणरणैयक्
कॊङ्गणैन्दु वण्डऱैयुम् तण्डुऴाय्क् कोमाऩै,
ऎङ्गणैन्दु काण्डुम् इऩि? ८२
Hart - DP_२३६३
If you want to be aware of him it is hard
and it is impossible for you to see him
even if he enters your heart:
Where can I go to see the lord, the king
adorned with a cool thulasi garland swarming with bees
and dripping with honey?
प्रतिपदार्थः (UV) - DP_२३६३
उणरिल् = नामाग अऱिय मुयऩ्ऱालुम्; उणर्वु अरियऩ् = अवऩ् अऱियवॊण्णादवऩ्; उळ्ळम् = अवऩ् ताऩे वन्दु मऩदिल्; पुगुन्दु = पुगुन्दु; पुणरिलुम् = अणैन्दालुम्; उण्मै = उळ्ळबडि; काण्बु अरियऩ् = अऱियमुडियादवऩ्; इऩि इणर् = पिऩ्बु ताऴ्न्द; अणैयै = पूक्कळिलुळ्ळ; कॊङ्गु = तेऩै; वण्डु = वण्डुगळ् वन्दु; अणैन्दु = सेर्न्दु परुगि; अऱैयुम् = रीङ्गरिक्क; तण् तुऴाय् = तुळसिमालै अणिन्द; कोमाऩै = पॆरुमाऩै; ऎङ्गु = इऩि नाम् ऎङ्गु सॆऩ्ऱु; अणैन्दु = अवऩै अडैन्दु; काण्डुम् = काण मुडियुम्
गरणि-प्रतिपदार्थः - DP_२३६३ - ७९
उणरिल् = बुद्धियिन्द, (मनस्सिनिन्द), उणर् वु = अरितुकॊळ्ळुवुदक्कॆ, अरियन् = असाध्यनादवनु, उळ्ळम् = अन्तरङ्गवन्नु, पुहुन्दु = प्रवेशिसि, पुणरिलुम् = सेरिदरू, उण्मै = सत्यवन्नु, काण्बु= तिळियलु (काणलु, कण्डुकॊळ्ळलु), अरियन् = असाध्यवादवनु, इणर् = हूविन गॊञ्चलुगळल्लि अणैय = ऒट्टुगूडिरुव, कॊङ्गु = जेनिनल्लि, वण्डु = दुम्बिगळु, अणैन्दु = कूडिकॊण्डु, अऱैयुम् = झेङ्करिसुव, तण् शुऴाय् = तम्पाद तुलसियन्नु (धरिसिद), तोमान् = स्वामियन्नु ऎङ्गु = ऎल्लि, अणैन्दु = सेरि, (समीपिसि), काण्डुम् इनि = काणबहुदु, इन्नु?
गरणि-गद्यानुवादः - DP_२३६३ - ७९
बुद्धियिन्द (मनस्सिनिन्द), अरितुकॊळ्ळुवुदक्कॆ असाध्यनादवनू, अन्तरङ्गवन्नु प्रवेशिसि (अल्लि) सेरिदरू सत्यवन्नु कण्डुकॊळ्ळलु असाध्यनादवनू, हूविनगॊञ्चलुगळल्लि तुम्बिरुव जेनिनल्लि दुम्बिगळु कूडिकॊण्डु झेङ्करिसुव तम्पाद तुलसियन्नु धरिसिरुव स्वामियन्नु इन्नु इन्नॆल्लि समीपिसि काणबहुदु?
गरणि-विस्तारः - DP_२३६३ - ७९
हिन्दिन पाशुरद विषयवन्ने इल्लि मुन्दुवरिसलागिदॆ.
आळ्वाररु हेळुत्तारॆ– मनस्सिगू मातिगू निलुकद भगवन्तनु नम्म अन्तरङ्गवन्नु प्रवेशिसि, अल्लिये स्थिरआगि नॆलसिद्दरू सह, नावु अज्ञानिगळागि ई सत्यांशवन्नु कण्डुकॊळ्ळलारॆवल्ल! हीगिरुवाग, हूविनगॊञ्चलुगळिन्द जेनन्नु झेङ्करिसुत्ता सवियुत्तिरुव दुम्बिगळिन्द कूडिद तम्पाद तुलसिय हारवन्नु धरिसिरुव आ स्वामियन्नु इन्नॆल्लि ताने हुडुक होगुवुदु?
०८३ इनियवन् मायनॆन
विश्वास-प्रस्तुतिः - DP_२३६४ - ८०
इऩियवऩ् मायऩ् ऎऩवुरैप्प रेलुम्,
इऩियवऩ् काण्बरिय ऩेलुम्, - इऩियवऩ्
कळ्ळत्ताल् मण्गॊण्डु विण्गडन्द पैङ्गऴलाऩ्,
उळ्ळत्ति ऩुळ्ळे युळऩ्। ८३
मूलम् - DP_२३६४ - ८०
इऩियवऩ् मायऩ् ऎऩवुरैप्प रेलुम्,
इऩियवऩ् काण्बरिय ऩेलुम्, - इऩियवऩ्
कळ्ळत्ताल् मण्गॊण्डु विण्गडन्द पैङ्गऴलाऩ्,
उळ्ळत्ति ऩुळ्ळे युळऩ्। ८३
Hart - DP_२३६४
Even though people praise Māyan saying
that he is sweet, no one can see him,
yet the sweet ankleted lord, stays inside your heart
who became a dwarf, went like a thief
and measured the earth and the sky at Mahābali’s sacrifice:
प्रतिपदार्थः (UV) - DP_२३६४
इऩि = इप्पोदु; अवऩ् = अन्दप् पॆरुमाऩ्; मायऩ् ऎऩ = मायऩ् ऎऩ्ऱु; उरैप्परेलुम् = सॊल्लुवार्गळागिलुम्; इऩि अवऩ् = इऩि अवऩै; काण्बु = कण्डु अनुबविक्क; अरियऩेलुम् = मुडियादवऩागिलुम्; इऩियवऩ् = इऩियवाऩ अन्दप् पॆरुमाऩ्; कळ्ळत्ताल् = वञ्जऩैयाग मगाबलियिडम्; मण् कॊण्डु = पूमि ताऩम् वाङ्गि; विण् कडन्द = आगासत्तळवुम् अळन्द; पै = परन्द; कऴलाऩ् = तिरुवडिगळैयुडैय पॆरुमाऩ्; उळ्ळत्तिऩ् = ऎऩ् उळ्ळत्तिल् निलैत्तु; उळ्ळे उळऩ् = निऱ्किऱाऩ्
गरणि-प्रतिपदार्थः - DP_२३६४ - ८०
इनि = ईगलू, अवन् = अवनु, मायन् ऎन = मायनु (मायावि) ऎन्दु, उरैप्पार् एलुम् = हेळुत्तारॆ आदरू, इनि = ईगलू, अवन् = असाध्यनु, एलुम् = आदरू, इनि = ईगलू, अवन् = अवनु, कळ्ळत्ताल् = कपटदिन्द, मण् कॊण्डु = नॆलवन्नु (याचिसि) पडॆदु, विण् = आकाशवन्नु, कडन्द = दाटिद, पै = सॊबगिन, तिरुवडियुळ्ळवनु, उळ्ळत्तिन् उळ्ळे = नन्न हृदय मध्यदल्लि, उळन् = इद्दानॆ.
गरणि-गद्यानुवादः - DP_२३६४ - ८०
ईगलू अवनन्नु मायावि ऎन्नुत्तारादरू, ईगलू अवनु नोटक्कॆ असाध्यनादरू, ईगलू अवनु कपटदिन्द नॆलवन्नु याचिसिपडॆदु आकाशवन्नु दाटिद सॊबगिन तिरुवडियुळ्ळवनु (आदरू) नन्न हृदय मध्यदल्लिये इद्दानॆ.
गरणि-विस्तारः - DP_२३६४ - ८०
“इनि अवन् मायान् ऎन् उरैप्पन्”- भगवन्तनु तन्न विविध अवतारगळल्लि माडिद असाधारण कॆलसगळन्नु गमनिसि नोडिदरॆ, अवनिगॆ निजवागियू ’मायन्’ – ’मायावि’ ऎम्ब हॆसरु अन्वर्थवे सरि. वामननु त्रिविक्रमनादागलू, श्रीकृष्णनागि नडॆसिद नाना विद्यमानगळु इदक्कॆ प्रत्यक्ष निदर्शन!
“इनि अवन् कळ्ळत्ताल् मण् कॊण्डु विण् कडन्द पैङ्गविलान्” – बलिचक्रवर्तिय यागशालॆगॆ भगवन्तनु बन्दद्दु दिव्यसुन्दरनाद वामन वटुवागि. अवनन्नु बेडिद्दु तन्न हॆज्जॆयल्लि मूरे हॆज्जॆगळ नॆलवन्नु. आदरॆ, अदन्नु अळॆदुकॊण्डद्दु महाद्भुत त्रिविक्रमनागि. आग अवन ऒन्दे हॆज्जॆ भूमण्डलवन्नॆल्ला प्रसरिसितु. मत्तॊन्दु हॆज्जॆ मेलण एळु लोकगळन्नू व्यापिसितु.
आळ्वाररु हेळुत्तारॆ; भगवन्तनन्नु याव मातिनल्ले विवरिसि हेळिदरू, याव रीति करॆदरू, अवनु अत्यन्त सुलभनागि नम्म हृदयमध्यदल्ले नॆलसिद्दानॆ.
०८४ उळनाय नान्
विश्वास-प्रस्तुतिः - DP_२३६५ - ८१
उळऩाय नाऩ्मऱैयिऩ् उट्पॊरुळै, उळ्ळत्
तुळऩागत् तेर्न्दुणर्व रेलुम्, - उळऩाय
वण्डा मरैनॆडुङ्गण् मायवऩै यावरे,
कण्डा रुगप्पर् कवि? ८४
मूलम् - DP_२३६५ - ८१
उळऩाय नाऩ्मऱैयिऩ् उट्पॊरुळै, उळ्ळत्
तुळऩागत् तेर्न्दुणर्व रेलुम्, - उळऩाय
वण्डा मरैनॆडुङ्गण् मायवऩै यावरे,
कण्डा रुगप्पर् कवि? ८४
Hart - DP_२३६५
People think of him and say,
“He is the meaning of the four Vedas
and he is in our hearts and we feel him,”
but who has seen the cool lotus-eyed Māyavan?
How could one describe him in their poems?
प्रतिपदार्थः (UV) - DP_२३६५
नाऩ्मऱैयिऩ् = नाऩ्गु वेदङ्गळिल्; उट्पॊरुळै = उळ्ळ अदऩ् उळ्ळुऱैप्पॊरुळाग; उळऩाय = इरुक्कुम् अवऩै; उळ्ळत्तु = उळ्ळत्तिल्; उळऩाग = इरुप्पवऩाग; तेर्न्दु = अऱिय; उणर्वरेलुम् = आसैप्पट्टालुम्; वण् = अऴगिय; तामरै = तामरैप् पू पोऩ्ऱ; नॆडुम् = नीण्ड; कण् = कण्गळैयुडैय; मायवऩै = मायवऩाऩ अवऩै; उळऩाय = उळ्ळबडि; कण्डार् = पार्त्तवर्गळ्; यावरे = यारेऩुम् उळरो? ऎऩिल्; कवि = ऒरुवरुम् इल्लै कविगळ्; उगप्पर् = उगन्दु पाडुवर्गळ्
गरणि-प्रतिपदार्थः - DP_२३६५ - ८१
उळनाय = (ऎल्लॆल्लियू) इरुववनाद, नान् मऱैयिन् = नाल्कु वेदगळ, उळ् पॊरळै = मूलवस्तुवादवनन्नु, उळ्ळत्तु = अन्तरङ्गदल्लि, उळन् आह = इरुवनॆन्दु, तेर्न्दु = विमर्शिसि (विश्लेषिसि), उणर् वर् एलुम् = अरितुकॊळ्ळुत्तारादरू, उळनाय = इरुववनाद, वण् = सॊबगिन, तामरै = तावरॆयन्तॆ, नॆडुङ्गण् = विशालवाद कण्णुगळ, मायवनै = मायकारन्नु, यावरे = यारादरू, कण्डार् = कण्डुकॊण्डिद्दारॆ? (कण्डुकॊण्डरॆ), उहप्पर् = आनन्दिसुत्तारॆ, कवि = कविगळागुत्तारॆ.
गरणि-गद्यानुवादः - DP_२३६५ - ८१
ऎल्लॆल्लियू इरुववनाद नाल्कुवेदगळ मूलवस्तुवादवनन्नु अन्तरङ्गदल्लि इरुववनॆन्दु विमर्शिसि अरितुकॊळ्ळुववरादरू, इरुववनाद सॊबगिन तावरॆयन्तॆ विशालवाद कण्णुगळुळ्ळ मायकारनन्नु यारादरू नोडिदरॆन्दरॆ आनन्दिसुत्तारॆ, कविगळागुत्तारॆ.
गरणि-विस्तारः - DP_२३६५ - ८१
आळ्वाररु हेळुत्तारॆ, भगवन्तनु नाल्कु वेदगळ मूलवस्तुवागि, अवुगळिन्द प्रतिपाद्यनागिद्दानॆ ऎन्तलू नम्मॆल्लर अन्तरङ्गदल्लिये नॆलसिद्दानॆ ऎन्तलू प्रतियॊब्बरू विमर्शनॆमाडि अर्थमाडिकॊण्डु तिळिदिरुवुदु सरियॆ. आदरॆ दिव्यसुन्दरमूर्तियू, कॆन्दावरॆयन्तॆ विशालवाद आकर्षकवाद कण्णुगळुळ्ळ आ स्वामियन्नु यारादरू कण्णार कण्डिद्दारॆये? हागॆ, नोडिदरॆन्दरॆ, अवर आनन्दक्कॆ कॊनॆ मॊदलिल्ल. अवर भगवन्तनन्नु विधविधवागि वर्णिसुत्ता कविगळे आगुत्तारॆ.
०८५ कवियिनार् कैपुनैन्दु
विश्वास-प्रस्तुतिः - DP_२३६६ - ८२
कवियिऩार् कैबुऩैन्दु कण्णार् कऴल्बोय्,
सॆवियिऩार् केळ्वियराय्च् चेर्न्दार्, - पुवियिऩार्
पोऱ्ऱि युरैक्कप् पॊलियुमे, - पिऩ्ऩैक्काय्
एऱ्ऱुयिरै अट्टाऩ् ऎऴिल्? ८५
मूलम् - DP_२३६६ - ८२
कवियिऩार् कैबुऩैन्दु कण्णार् कऴल्बोय्,
सॆवियिऩार् केळ्वियराय्च् चेर्न्दार्, - पुवियिऩार्
पोऱ्ऱि युरैक्कप् पॊलियुमे, - पिऩ्ऩैक्काय्
एऱ्ऱुयिरै अट्टाऩ् ऎऴिल्? ८५
Hart - DP_२३६६
In their poetry, poets worship the lord,
describing the beauty of his form,
and the devotees hear them
and come to worship him in all his temples:
Even if the poets and the people of the world praise the beauty of the lord
who conquered the seven bulls to marry Nappinnai,
will their words be enough to praise his divine shining beauty?
प्रतिपदार्थः (UV) - DP_२३६६
कवियिऩार् = कविञर्गळ् पाडल्गळाल्; कै पुऩैन्दु = अञ्जलि सॆय्दु; कण्णार् = कण्गळै; कऴल् पोय् = तिरुवडिगळिल् पदित्तु; सॆवियिऩार् = कादार अवऩ् पाडल्गळै; केळ्वियराय् = केट्टु वणङ्गि; सेर्न्दार् = ऒऩ्ऱु सेर्न्दु; पुवियिऩार् = पूमियिलुळ्ळोर् ऎल्लोरुम्; पोऱ्ऱि = अवऩ् पॆरुमैगळै पुगऴ्न्दु; उरैक्क = पाडिऩालुम्; पिऩ्ऩैक्कु आय् = नप्पिऩ्ऩैक्काग; एऱ्ऱु उयिरै = ऎरुदुगळिऩ् उयिरै; अट्टाऩ् ऎऴिल् = माय्त्त पॆरुमाऩिऩ् अऴगै; पॊलियुमे? = सिऱप्पुऱच् चॊल्लप्पट्टदागुमो?
गरणि-प्रतिपदार्थः - DP_२३६६ - ८२
कवियिनार् = कविगळागि, कै पुनैन्दु = कैमुगिदु, कणार् = कण्णुतुम्ब, कऴल् = तिरुवडिगळल्लि, पोय् = सेरिसि, शॆवियिन् आर् = किविय तुम्ब, केळ्वियर् आय् = केळुत्ता इरुववरागि, शेर्न्दार् = समीपिसिदवराद, पुवियिनार् = भूमियवरॆल्लरू, पोट्रि = स्तोत्रगळन्नु, उरैक्क = हेळिदरू, पॊलियुमे = फलिसुवुदे (बॆळगुवुदे), पिन्नैक्काय् = नप्पिन्नैदेविगागि, एऱु = वृषभगळ, उयिरै = प्राणगळन्नु, अट्टान् = नाशपडिसिदवन, ऎऱिल् = सॊबगु.
गरणि-गद्यानुवादः - DP_२३६६ - ८२
कविगळागि, कैमुगिदु, कण्णुतुम्ब तिरुवडिगळल्लि सेरिसि, किविय तुम्ब केळुत्ता इरुववरागि समीपिसिदवराद भूमियवरॆल्लरू स्तोत्रगळन्नु हेळिदरू बॆळगुवुदे नप्पिन्नैदेविगागि वृषभगळ प्राणगळन्नु नाशपडिसिदवन सॊबगु?
गरणि-विस्तारः - DP_२३६६ - ८२
भगवन्तनु अद्वितीय सुन्दर. अवन सौन्दर्यवन्नु बायिन्द वर्णिसि हेळलु साध्यविल्ल. कण्णुतुम्ब नोडि, मनसार मॆच्चि, आनन्दिसबेकादद्दु अदु.
आळ्वाररु हेळुत्तारॆ- कविगळागि, भगवन्तन मुन्दॆ निन्तु, कैमुगिदु, कण्णुगळन्नु तिरुवडिगळल्लि कीलिसि, बायितुम्ब स्तुतिसुत्ता, अवुगळन्नु किविगळल्लि तुम्बिकॊण्डु केळुत्तिद्दरू सह, स्वामिय सौन्दर्यक्कॆ अदु साटियागुवुदे?
“पिन्नैक्काय् एट्रुयिरै अट्टान्” इदु कृष्णावतारद प्रसङ्ग, नप्पिन्नैदेवियन्नु मदुवॆयागलु आकॆय तन्दॆ ऒन्दु फणवन्नु ऒड्डिद्दनु. तन्नल्लि कॊब्बि बॆळॆदिरुव एळु गूळिगळन्नु यारु ऒण्टियागि ऎदुरिसि, अवुगळन्नु पळगिसि कट्टिहाकुवनो अवनिगे तन्न मगळु ऎम्बुदु आफण. श्रीकृष्णनु अदन्नु साधिसि, नप्पिन्नैदेवियन्नु मदुवॆयादनु.
०८६ ऎऴिल् कॊण्ड
विश्वास-प्रस्तुतिः - DP_२३६७ - ८३
ऎऴिल्गॊण्डु मिऩ्ऩुक् कॊडियॆडुत्तु, वेगत्
तॊऴिल्गॊण्डु ताऩ्मुऴङ्गित् तोऩ्ऱुम्, - ऎऴिल् कॊण्ड
नीर्मेग मऩ्ऩ नॆडुमाल् निऱम्बोल,
कार्वाऩम् काट्टुम् कलन्दु। ८६
मूलम् - DP_२३६७ - ८३
ऎऴिल्गॊण्डु मिऩ्ऩुक् कॊडियॆडुत्तु, वेगत्
तॊऴिल्गॊण्डु ताऩ्मुऴङ्गित् तोऩ्ऱुम्, - ऎऴिल् कॊण्ड
नीर्मेग मऩ्ऩ नॆडुमाल् निऱम्बोल,
कार्वाऩम् काट्टुम् कलन्दु। ८६
Hart - DP_२३६७
Beautiful clouds that flash with lightning,
roaring with thunder, show the color of dear Neḍumāl,
and the dark sky where clouds float together
looks like his dark color also:
प्रतिपदार्थः (UV) - DP_२३६७
ऎऴिल् कॊण्ड = अऴगिय; मिऩ्ऩु = मिऩ्ऩलै; कॊडि ऎडुत्तु = कॊडियाग एन्दि; वेग तॊऴिल् = वेगमागत् तिरियुम् सॆयलै; कॊण्डु = उडैयदाय्; ताऩ् = ताऩ्; मुऴङ्गि = कर्जित्तुक् कॊण्डु; तोऩ्ऱुम् = तोऩ्ऱुम्; कार् वाऩम् = कार्गालत्तु आगासमाऩदु; ऎऴिल् कॊण्ड = अऴगैयुडैय; नीर् मेगम् अऩ्ऩ = काळमेगम् पोऩ्ऱ; नॆडुमाल् = ऎम्बॆरुमाऩिऩ्; निऱम्बोल = निऱत्तैप् पोल्; काट्टुम् कलन्दु = पॊरुन्दक् काट्टुम्
गरणि-प्रतिपदार्थः - DP_२३६७ - ८३
ऎऴल् कॊण्ड =सौन्दर्यतुम्बिद, मिन् कॊडिऎडुत्तु = मिञ्चिन बळियन्नु हब्बिसि, वेहम् = वेगवन्नु, तॊऴिल् कॊण्डु = कॆलसवन्नागि माडिकॊण्डु, तान् = तानु, मुऴङ्गि = घर्जिसुत्ता, तोन्ऱुम् = बॆळगुव (काणिसिकॊळ्ळुव), ऎऴल् कॊण्ड = सुन्दरवाद, नीर् मेहम् = नीरु तुम्बिद मेघद हाघॆ, नॆडुमाल् = सर्वेश्वरन, निऱुम् पोल = बण्णद हागॆ, कार् वानम् = कार्मुगिलु, कलन्दु = कूडिकॊण्डु, काट्टुम् = तोरिसुत्तदॆ.
गरणि-गद्यानुवादः - DP_२३६७ - ८३
सौन्दर्य तुम्बिद मिञ्चिन बळ्ळियन्नु हब्बिसि, वेगवन्नु तन्न कॆलसवन्नागि माडिकॊण्डु, तानु, घर्जिसुत्ता, काणिसिकॊळ्ळुव सुन्दरवाद नीरुतुम्बिद मेघद हागॆ कार्मुगिलु कूडिकॊण्डु सर्वेश्वरन बण्णद हागॆ तोरुत्तदॆ.
गरणि-विस्तारः - DP_२३६७ - ८३
भगवन्तन सौन्दर्यक्कॆ साटिये इल्ल, दिट. आदरू सह, जन अवन सॊबगन्नु वर्णिसुवुदिल्लवे? नाना रीतिय होलिकॆगळ मूलक अदन्नु विवरिस बयसुवुदिल्लवे? ऎष्टु मात्र होलिकॆय मूलक भगवन्तन सॊबगन्नु वर्णिसि हेळलु साध्यवो अष्टन्नादरू हेळुवुदरिन्द सन्तोष, तृप्ति. इदन्ने आळ्वाररु इल्लि माडुत्तारॆ.
मळॆगालद मुगिलु समृद्धियागि नीरन्नु तुम्बिकॊळ्ळुत्तदॆ. आकाशक्केरुत्तदॆ. ऒत्तागि कूडिकॊळ्ळुत्तदॆ. नडुनडुवॆ मिञ्चिन बळ्ळियॊन्दन्नु हरिसुत्तदॆ. क्षणकाल तन्नन्नुतानु बॆळगिसिकॊळ्ळुत्तदॆ. आर्भटिसुत्ता वेगवागि चलिसुत्तिरुवुदे अदर कॆलस, भगवन्तन बण्णवू कार्मुगिल हागॆये चित्ताकर्षकवागि तोरिबरुत्तदॆ.
०८७ कलन्दु मणियिमैक्कूम्
विश्वास-प्रस्तुतिः - DP_२३६८ - ८४
कलन्दु मणियिमैक्कुम् कण्णा,निऩ् मेऩि
मलर्न्दु मरगदमे काट्टुम्, - नलन्दिगऴुम्
कॊन्दिऩ्वाय् वण्डऱैयुम् तण्डुऴाय्क् कोमाऩै,
अन्दिवाऩ् काट्टुम् अदु। ८७
मूलम् - DP_२३६८ - ८४
कलन्दु मणियिमैक्कुम् कण्णा,निऩ् मेऩि
मलर्न्दु मरगदमे काट्टुम्, - नलन्दिगऴुम्
कॊन्दिऩ्वाय् वण्डऱैयुम् तण्डुऴाय्क् कोमाऩै,
अन्दिवाऩ् काट्टुम् अदु। ८७
Hart - DP_२३६८
O lord ornamented with shining jewels
and a cool thulasi garland strung with bunches of flowers
that swarm with bees,
your body blooms like a flower and shines like an emerald,
and the evening sky has your color:
प्रतिपदार्थः (UV) - DP_२३६८
कण्णा! = कण्णऩे!; मणि = कौस्तुब मणियोडु; कलन्दु = कूडि; इमैक्कुम् = विळङ्गुम्; निऩ् मेऩि = उऩ् तिरुमेऩियिऩ् अऴगै; मरदगमे मलर्न्दु = मरगदम् तऩ् ऒळियाल्; काट्टुम् = ओरळवु काट्टुम्; नलम् तिगऴुम् = अऴगागत् तिगऴुम्; कॊन्दिऩ्वाय् = कॊत्तुक्कळिले; वण्डु = वण्डुगळ्; अऱैयुम् = रीङ्गरिक्कुम्; तण् तुऴाय् = तुळसिमालै अणिन्द; कोमाऩै = पॆरुमाऩै; अन्दि = मालै नेरत्तु; वाऩ् = आगायमुम्; काट्टुम् अदु = ऒत्तु इरुक्कुम्
गरणि-प्रतिपदार्थः - DP_२३६८ - ८४
कलन्दु = (निन्न मैबण्णदॊडनॆ) कूडिकॊण्डिरुव, मणि = कौस्तुभमणियु, इमैक्कूम् = हॊळॆयुत्तिरुव, कण्णा = आकर्षकने, निन् मेनि = निन्न देहवु (रूपवु), मलर्न्दु = प्रज्वलिसुव, मरतहमे = मरकशवन्ने, काट्टुम् = तोरिसुत्तदॆ, नलम् = सॊबगन्ने, शिहमिम् = प्रकाशिसुव, कॊन्दिवाय् = गॊञ्चलुगळल्लि, वण्डु = दुम्बिगळु, अऱैयुम् = अब्बरिसुव, तण् तुऴाय् = तम्पाद तुलसियन्नु धरिसिरुव, कोमानै = सर्वेश्वरनाद निन्नन्नु, अन्दि = सन्ध्याकालद, वान् अदु = आकाशवु, काट्टुम् = तोरिसुत्तदॆ (होलुत्तदॆ).
गरणि-गद्यानुवादः - DP_२३६८ - ८४
निन्न मैबण्णदॊन्दिगॆ हॊन्दिकॊण्डिरुव कौस्तुभमणियु हॊळॆयुत्तिरुव आकर्षकने, निन्न देहवु (रूपवु) प्रज्वलिसुव मरकतरत्नवन्ने सूचिसुत्तदॆ. सॊबगन्ने प्रकाशिसुव गॊञ्चलुगळल्लि दुम्बिगळुअब्बरिसुव तम्पाद तुलसिय हारवन्नु धरिसिरुव सर्वेश्वरनाद निन्नन्नु सन्ध्याकालद आकाशवु तोरिसुत्तदॆ.
गरणि-विस्तारः - DP_२३६८ - ८४
भगवन्तन दिव्यसौन्दर्यद विवरणॆ इल्लि मुन्दुवरियुत्तदॆ.
भगवन्तन मैबण्ण ऎन्थाद्दु? इदन्नु विवरिसुवुदक्कॆ आळ्वाररु उपमानगळन्नु बळसिद्दारॆ. स्वामियु धरिसिरुव कौस्तुभमणिय बण्नवू हॊळपू अवन मैबण्णवू परस्पर हॊन्दिकॊळ्ळुत्तवॆ. मरकतरत्न हसुरुबण्णद्दु. अदु तन्न बण्णवन्नु ऎल्ल कडॆयू हरडुवुदादरॆ हेगॆ कण्डुबरुवुदो हागॆये भगवन्तन मैबण्णवु प्रकाशिसुवुदु. अवनु हॊसदाद (ऎन्दॆन्दिगू बाडदॆ इरुव) तुलसिय हारवन्नु धरिसिद्दानॆ. गॊञ्चलु गॊञ्चलाद अदर हूगळल्लि दुम्बिगळु मॊरॆयुत्तवॆ. अन्थवन देहकान्तियन्नु सन्ध्याकालद आकाशवु व्यक्तपडिसुत्तदॆ.
प्रकृतिय सॊबगु भगवन्तन सॊबगिन ऒन्दंशवल्लवे?
०८८ अदु नन्ऱिदुतीदॆन्ऱैयप्पडादे,
विश्वास-प्रस्तुतिः - DP_२३६९ - ८५
अदुनऩ् ऱिदुदीदॆऩ् ऱैयप् पडादे,
मदुनिऩ्ऱ तण्डुऴाय् मार्वऩ्, - पॊदुनिऩ्ऱ
पॊऩ्ऩङ् गऴले तॊऴुमिऩ्, मुऴुविऩैगळ्
मुऩ्ऩङ् गऴलुम् मुडिन्दु। ८८
मूलम् - DP_२३६९ - ८५
अदुनऩ् ऱिदुदीदॆऩ् ऱैयप् पडादे,
मदुनिऩ्ऱ तण्डुऴाय् मार्वऩ्, - पॊदुनिऩ्ऱ
पॊऩ्ऩङ् गऴले तॊऴुमिऩ्, मुऴुविऩैगळ्
मुऩ्ऩङ् गऴलुम् मुडिन्दु। ८८
Hart - DP_२३६९
Worship the golden ankleted feet of the lord
who is adorned with a cool thulasi garland dripping with honey:
If you do not have doubts, saying, “This is good, this is bad:”
you will not collect more karma in future
and your past karma will go away:
प्रतिपदार्थः (UV) - DP_२३६९
अदु नऩ्ऱु = अदु नल्लदा?; इदु तीदु ऎऩ्ऱु = इदु कॆट्टदा? ऎऩ्ऱु; ऐयप्पडादे = सन्देगप् पडामल्; मदु निऩ्ऱ = तेऩ् निऱैन्द; तण् तुऴाय् = तुळसि मालै अणिन्द; मार्वऩ् = मार्बैयुडैय पॆरुमाऩिऩ्; पॊदुनिऩ्ऱ = पॊदुवाऩ; पॊऩ्ऩऩ् = पॊऩ् पोऩ्ऱ; कऴले = तिरुवडिगळैये; तॊऴुमिऩ् = वणङ्गुङ्गळ्; मुऩ्ऩम् = अप्पडि तॊऴुदाल् मुदलिलेये; मुऴु विऩैगळ् = ऎल्ला पाबङ्गळुम्; मुडिन्दु कऴलुम् = मुडिन्दु अगऩ्ऱु विडुम्
गरणि-प्रतिपदार्थः - DP_२३६९ - ८५
अदु नन्ऱु = अदु ऒळ्ळॆयदु. इदु तीदु= इदु कॆट्टद्दु, ऎन्ऱु = ऎन्दु, ऐयम् = सन्देह, पडादे = पडदन्तॆ, मदुनिन्ऱ = जेनुतुम्बिरुव, तण् तुऴाय् = तम्पाद तुलसिय, मार् वन् = ऎदॆयुळ्ळवन, पॊदु निन्ऱ = मध्यस्थवागिरुव, पॊन् = आशिसतक्क, अम् =सॊबगिन, कऴले = तिरुवडिगळन्ने, तॊऴुमिन् = आश्रयिसि (पूजिसिरि), मुऴु विनैहळ् = ऎल्ला पापगळू, मुन्नम् = प्रारम्भदल्लिये, मुडिन्दु = मुगिदु, कऴलुम् = बिट्टु होगुवुवु.
गरणि-गद्यानुवादः - DP_२३६९ - ८५
अदु ऒळ्ळॆयदु इदु कॆट्टद्दु ऎन्दु सन्देहपडदन्तॆ जेनु तुम्बिरुव तम्पाद तुलसिय ऎदॆयुळ्ळवन मध्यस्थवागिरुव आशिसतक्क सॊबगिन तिरुवडिगळन्ने आश्रयिसि पूजिसि. मॊदलल्लिये ऎल्ला पापगळु मुगिदुबिट्टु होगुवुवु.
गरणि-विस्तारः - DP_२३६९ - ८५
आळ्वाररु हेळुत्तारॆ- जनरे, यावुदु ऒळ्ळॆयदु, यावुदु कॆट्टद्दु, यावुदन्नु माडिदरॆ ननगॆ ऒळ्ळॆयदागुत्तदॆ. यावुदरिन्द नानु पापमुक्तनागुत्तेनॆ, ऎन्दु मुन्तागि योचिसुत्ता, संशयपडुत्ता, कालवन्नु व्यर्थवागि कळॆदुबिडबेडि. ऒळ्ळॆयदु, कॆट्टद्दु ऎरडू अल्लद, यावागलू आश्रयक्कॆ योग्यवागिरुव भगवन्तन दिव्यसुन्दरवाद तिरुवडिगळन्नु ऒम्मानदिन्दलू आशॆयिन्दलू आश्रयिसि पूजिसि. अदु निम्म पापगळॆल्लवन्नू परिपूर्णवागि तॊलगिसिबिडुत्तदॆ.
०८९ मुडिन्द पॊऴुदिल्
विश्वास-प्रस्तुतिः - DP_२३७० - ८६
मुडिन्द पॊऴुदिल् कुऱवाणर्, एऩम्
पडिन्दुऴुसाल् पैन्दिऩैगळ् वित्त, - तडिन्दॆऴुन्द
वेय्ङ्गऴैबोय् विण्दिऱक्कुम् वेङ्गडमे, मेलॊरुनाळ्
तीङ्गुऴल्वाय् वैत्ताऩ् सिलम्बु। ८९
मूलम् - DP_२३७० - ८६
मुडिन्द पॊऴुदिल् कुऱवाणर्, एऩम्
पडिन्दुऴुसाल् पैन्दिऩैगळ् वित्त, - तडिन्दॆऴुन्द
वेय्ङ्गऴैबोय् विण्दिऱक्कुम् वेङ्गडमे, मेलॊरुनाळ्
तीङ्गुऴल्वाय् वैत्ताऩ् सिलम्बु। ८९
Hart - DP_२३७०
The lord who plays sweet music on his flute
is the god of Thiruvenkaṭam
where gypsies plant millet seeds in the fields
that grow along with bamboo that rises and touches the sky:
प्रतिपदार्थः (UV) - DP_२३७०
एऩम् = काट्टुप् पऩ्ऱिगळ्; पडिन्दु = मूङ्गिल् वेर् पऱिन्दु विऴुम्बडि; उऴु साल् = उऴुद निलङ्गळिले; मुडिन्द = आयुळ् मुडियुम्; पॊऴुदिल् = तरुवायिलुळ्ळ; कुऱ वाणर् = वयदाऩ कुऱवर्गळ्; पैन् दिऩैगळ् = पुदिय तिऩै; वित्त = विदैगळै विदैक्क; तडिन्दु = वॆट्टिप् पोट्ट पिऩ्बुम्; ऎऴुन्द = निलवळत्तिऩाल् ओङ्गि वळर्न्द; वेय्ङ्गऴै = मूङ्गिल् कॊम्बुगळ्; पोय् विण् = आगासमळवु; तिऱक्कुम् = वळरुम्; वेङ्गडमे = तिरुवेङ्गडम्; मेल् ऒरुनाळ् = मुऩ्बॊरु नाळ्; तीम् कुऴल् = इऩिय पुल्लाङ्गुऴलै; वाय् = वायिल् वैत्तु; वैत्ताऩ् = ऊदिऩ कण्णऩिऩ्; सिलम्बु = तिरुमलैयागुम्
गरणि-प्रतिपदार्थः - DP_२३७० - ८६
मुडिन्द पॊऴुदिल् = मुदिकालदल्लि (सायुव कालदल्लि), कुऱवाणर् = कुरव मुदुकरु, एनम् = (काडु) हन्दियु, पडिन्दु = कॆडवि (बिद्दु) उऴुशाल् = उत्तिद सालुगळल्लि, पै तिनैहळ् = हॊस तॆनॆगळन्नु, वित्त = बित्तलु, कडिन्दु = कडिद बळिकलू, ऎमिन्द = बॆळॆद, वेय् कऱै = बिदिरिन कळॆगळु, पोय् = बॆळॆदु, विण् = आकाशवन्नु, तिऱक्कूम् = तॆरॆयुव, वेङ्गडमे= तिरुमलैये, मुन् ऒरु नाळ् = हिन्दॆ ऒन्दु कालदल्लि, तीम् = मधुरवाद, कुऴल् = कॊळलन्नु, वाय् वैत्तान् = बायिगॆ हच्चिदवन, शिलम्बु = पर्वत.
गरणि-गद्यानुवादः - DP_२३७० - ८६
मुदिकालदल्लि कुरव मुदुकरु, काडुहन्दियु बीळिसिद उत्तिद सालुगळल्लि हॊसतॆनॆगळन्नु बित्तलु, कडिद बळिकलू बॆळॆद बिदिरिन कळॆगळु आकाशवन्नु तॆरॆयुव तिरुमलैये हिन्दॆ ऒन्दु कालदल्लि मधुरवाद कॊळलन्नु बायिगॆ हच्चिदवन पर्वत.
गरणि-विस्तारः - DP_२३७० - ८६
ई पाशुर मत्तॆ तिरुमलैय हिरिमॆयन्नु हेळुवन्थाद्दु. तिरुमलैयल्लि काडुकुरुबरु जीविसुत्तारष्टॆ. अवरल्लि वयस्करू युवकरू बॆट्टद तप्पलल्लि उत्तु बित्ति बॆळॆ तॆगॆदु जीविसुत्तारॆ. कष्टपट्टु कॆलस माडलारद मुदुकरादरो अल्लिन काडुहन्दिगळु बिदिरिन कळॆगळिगागि नॆलवन्नु गुद्दरिसि माडिरुव स्थळगळल्लि बीजगळन्नु बित्ति बॆळॆदु उण्णुव स्थळदल्ले बिदिरिन कळॆगळु मत्तॆ बॆळॆदु आकाशवन्नु मुट्टुत्तवॆ. हीगागि, बॆळॆयुव बिदिरिगूतॊन्दरॆयिल्ल; मुदुकर जीवनक्कू तॊन्दरॆयिल्ल. अन्थाद्दु तिरुमलैबॆट्ट.
आळ्वाररु हेळुत्तारॆ– ऎल्ल बगॆय जीविगळिगू उणिसन्नु नीडुव स्थळवाद तिरुमलै पर्वतवु भगवन्तनु नॆलसिरुव पवित्रस्थळ. आ स्वामिये, हिन्दॆ, श्रीकृष्णनागि अवतरिसि, मधुरवाद कॊळलन्नु नुडिसि भक्तरन्नु आकर्शिसिदनल्लवे?
०९० शिलम्बुम् शॆऱिकऴलुम्
विश्वास-प्रस्तुतिः - DP_२३७१ - ८७
सिलम्बुम् सॆऱिगऴलुम् सॆऩ्ऱिसैप्प, विण्णा
ऱलम्बिय सेवडिबोय्, अण्डम् - पुलम्बियदोळ्
ऎण्डिसैयुम् सूऴ इडम्बोदा तॆऩ्कॊलो,
वण्डुऴाय् मालळन्द मण्? ९०
मूलम् - DP_२३७१ - ८७
सिलम्बुम् सॆऱिगऴलुम् सॆऩ्ऱिसैप्प, विण्णा
ऱलम्बिय सेवडिबोय्, अण्डम् - पुलम्बियदोळ्
ऎण्डिसैयुम् सूऴ इडम्बोदा तॆऩ्कॊलो,
वण्डुऴाय् मालळन्द मण्? ९०
Hart - DP_२३७१
When Thirumāl, adorned with a beautiful thulasi garland,
grew tall and touched the rivers in the sky with his divine foot
at the sacrifice of Mahābali as his silambu and his anklets rattled,
his eight arms hurt as they extended in eight directions
because the space of the whole earth was not enough for them:
प्रतिपदार्थः (UV) - DP_२३७१
सिलम्बुम् = नूबुरङ्गळुम्; सॆऱि कऴलुम् = वीरत्तण्डैगळुम्; सॆऩ्ऱु इसैप्प = ऎङ्गुम् ऒलिक्क; विण् आऱु = आगास कङ्गैयिल्; अलम्बिय = अलम्बिय; सेवडि = अवऩ् तिरुवडिगळ्; अण्डम् पोय् = अण्डम् वरै पोऩबोदु; पुलम्बिय = अऩैवरालुम् तुदिक्कत्तक्क; तोळ् = तोळ्गळ्; ऎण् तिसैयुम् = ऎट्टु तिसैगळिलुम्; सूऴ = वियाबिक्क; इडम् = ऎङ्गुमे इडम्; पोदादु = पोदविल्लै; वण् = अऴगिय; तुऴाय् = तुळसि मालै अणिन्दुळ्ळ; माल् = ऎम्बॆरुमाऩ्; अळन्द = अळन्द; मण्? = पूमि ऎऩ्ऩ पॆरिदा? इल्लै; ऎऩ्गॊलो = मिगवुम् सिऱियदे अऩ्ऱो!
गरणि-प्रतिपदार्थः - DP_२३७१ - ८७
शिलम्बुम् = गॆज्जॆगळू, शॆऱॆ = हॊन्दिकॊण्डिरुव, कऴलुम् = (वीर) कालन्दुगॆगळू, शॆन्ऱु = होगि, इशैप्प = सद्दुमाडुत्तिरलु, विण् आऱु = देवगङ्गॆयु, अलम्बिय = तॊळॆद, शे अडि = कोमलपादवु, पोय् = बॆळॆदु होगि, अण्डम् = ब्रह्माण्डवन्नु आवरिसलु (मुट्टलु), पुलम्बिय= ऒण्टियागि तोळ् = तोळुगळु, ऎण्दिशैयुम् = ऎण्टु दिक्कुगळल्लू, शूऴ = विस्तरिसलु, इडम् = अवकाशवु, पोदादु ऎन् कॊलो = सालदो एनो, वण् = सॊबगिन, तुऴाय् = तुलसियन्नु धरिसिद, माल् = सर्वेश्वरनु (स्वामियु), अळन्द = अळॆदुकॊण्ड, मण् = नॆल. (ऎन् कॊलो = एनु विचित्रवो)
गरणि-गद्यानुवादः - DP_२३७१ - ८७
काल्गॆज्जॆगळू, हॊन्दिकॊण्डिरुव (वीर) कालन्दुगॆगळू होगि सद्दुमाडुत्तिरलु, देवगङ्गॆयु तॊळॆद कोमल पादवु ब्रह्माण्डवन्नु बॆळॆदु होगि मुट्टलु, ऒण्टियागि तोळुगळु ऎण्टु दिक्कुगळल्लू विस्तरिसलु (सुत्तिकॊळ्ळलु), अवकाशवु सालदो एनो, सॊबगिन तुलसियन्नु धरिसिद स्वामियु अळॆदुकॊण्ड नॆल एनु विचित्रवो!
गरणि-विस्तारः - DP_२३७१ - ८७
भगवन्तनु वामनवटुवागि बलिचक्रवर्तियल्लि मूरु हॆज्जॆगळ नॆलवन्नु याचिसिपडॆदुकॊण्डनष्टॆ. अदन्नु अळॆदुकॊण्ड बगॆयन्नु इल्लि हेळलागिदॆ.
आळ्वाररु हेळुत्तारॆ- भगवन्तनु त्रिविक्रमवागि बॆळॆदनु. तन्न ऒन्दु हॆज्जॆयन्नु भूमण्डलवॆल्ल हरडिदनु. मत्तॊन्दु कालन्नु मेलक्कॆ ऎत्ति हिडिदनु. अदु बॆळॆयुत्ता होयितु. मेलण लोकगळन्नॆल्ला आवरिसिकॊण्डु, अवुगळन्नू दाटि ब्रह्माण्डद मेल्छावणियन्नू मुट्टितु. कालिगॆ हॊन्दिकॊण्ड काल्गॆज्जॆगळू, कालन्दुगॆयू अल्लि सद्दुमाडिदवु. ब्रह्मदेवनु आ पादवन्नु भयभक्तिगळिन्द तॊळॆदु पूजिसिदनु. आ श्रीपादतीर्थवे देवगङ्गॆयागि हरियतॊडगितु. हीगॆ ऊर्ध्व, अधो दिक्कुगळु तुम्बिकॊण्डवु. इन्नु मिक्क ऎण्टु दिक्कुगळन्नु भगवन्तन तोळुगळु हरडिकॊण्डु तुम्बिदवु. भगवन्तन देहवु ऎल्लॆल्लू हरडिकॊण्डद्दरिन्द, तनगॆ सल्लबेकाद इन्नॆरडु हॆज्जॆगळन्नु अळॆदुकॊळ्ळुवुदक्कॆ अवकाशवे इल्लवो ऎम्बन्तॆ परिस्थितिकण्डु बन्तु.
०९१ मण्णुण्डुम् पेय्
विश्वास-प्रस्तुतिः - DP_२३७२ - ८८
मण्णुण्डुम् पेय्च्चि मुलैयुण्डु माऱ्ऱादाय्,
वॆण्णॆय् विऴुङ्ग वॆगुण्डु,आय्च्चि - कण्णिक्
कयिऱ्ऱिऩाल् कट्टत्ताऩ् कट्टुण् डिरुन्दाऩ्,
वयिऱ्ऱिऩो टाऱ्ऱा मगऩ्। ९१
मूलम् - DP_२३७२ - ८८
मण्णुण्डुम् पेय्च्चि मुलैयुण्डु माऱ्ऱादाय्,
वॆण्णॆय् विऴुङ्ग वॆगुण्डु,आय्च्चि - कण्णिक्
कयिऱ्ऱिऩाल् कट्टत्ताऩ् कट्टुण् डिरुन्दाऩ्,
वयिऱ्ऱिऩो टाऱ्ऱा मगऩ्। ९१
Hart - DP_२३७२
The young lord swallowed the earth at the end of the eon,
drank poisonous milk from the breasts of the devil Putanā,
and when Yasodha the cowherdess tied him with a rope
because he stole butter, even though it hurt him
he did not get upset and kept quiet:
प्रतिपदार्थः (UV) - DP_२३७२
वयिऱ्ऱिऩोडु = वयिऱ्ऱै वैत्तुक् कॊण्डु; आऱ्ऱा = सुम्मा इरुक्कमुडियाद; मगऩ् = कण्णऩ्; मण् उण्डुम् = उलगङ्गळै उण्डाऩ्; पेय्च्चि मुलै = पूदऩैयिऩ्; उण्डुम् = विषप्पालैप् परुगि; आऱ्ऱादाय् = तिरुप्ति पॆऱादवऩाय्; वॆण्णॆय् = वॆण्णैयै कळवु सॆय्दु; विऴुङ्ग = विऴुङ्ग अदैक्कण्डु; वॆगुण्डु = कोबम् कॊण्डु; आय्च्चि = यसोदै; कण्णि = पल मुडिच्चुगळैयुडैय; कयिऱ्ऱिऩाल् कट्ट = कयिऱ्ऱिऩाल् कट्ट; ताऩ् = सर्वशक्तिमाऩाऩ अन्द पॆरुमाऩ्; कट्टुण्डिरुन्दाऩ् = कट्टुण्डिरुन्दाऩे!
गरणि-प्रतिपदार्थः - DP_२३७२ - ८८
मण् उण्डुम् = मण्णन्नु तिन्दू, पेय् च्चि = राक्षसिय, मुलै उण्डुम् = मॊलॆयन्नुण्डू, आट्रादाय् = तृप्तिपडदॆ, वॆण्णॆय् = बॆण्णॆयन्नु, विऴुङ्ग = नुङ्गलु, वॆहुण्ड = कोपगॊण्ड, आय् च्चि = गॊल्लतियु, कण्णि कयिट्रिनाल् = गण्टुगळ हग्गदिन्द,कट्ट = कट्टलु, तान् = तानु, कट्टुण्डु इरुन्दान् = कट्टिसिकॊण्डिद्दनु, वयिट्रिनोडु= हॊट्टॆयॊडनॆ, आट्रा = तृप्तियिल्लद, महन् = मगनु.
गरणि-गद्यानुवादः - DP_२३७२ - ८८
हॊट्टॆय विषयदल्लि तृप्तियिल्लद मगनु मण्णन्नु तिन्दू, राक्षसिय मॊलॆयन्नुण्डू तृप्तिपडदॆ, बॆण्णॆयन्नु नुङ्गलु, कोपगॊण्ड गॊल्लतियु गण्टुगळ हग्गदिन्द कट्टलु, अवनु, कट्टिसिकॊण्डिद्दनु.
गरणि-विस्तारः - DP_२३७२ - ८८
श्रीकृष्णावतारद बाललीलॆगळन्नु कुरितु आळ्वाररु हर्षिसुत्तिद्दारॆ.
नन्दगोकुलदल्लि श्रीकृष्णनु ऎळॆय मगुवागिद्दागले, पूतनियॆम्ब राक्षसियु उणिसिद विषदमॊलॆ हालन्नुण्डु अवळ प्राणगळन्नू हीरि हाकिदनु. मक्कळ स्वभावक्कॆ सरियागि मण्णन्नु तिन्दनु. अष्टरिन्द तृप्तियिल्लदन्तॆ, यशोदॆयु कूडिट्टिद्द बॆण्णॆयन्नू तिन्नुत्तिद्दनु. अदॆष्टु दॊड्डहॊट्टॆ! ऎन्थ हसिवु! अदन्नु कण्ड यशोदॆगॆ कोपवुण्टायित्. आकॆ गण्टुगण्टागिरुव हग्गदिन्द अवनन्नुकट्टिहाकिदळु. हागॆ कट्टिसिकॊण्डनल्ल भगवन्त!
यार कट्टिगू सिक्किदवनु तन्न तायिय कट्टिगॆ सिक्किबिद्दनल्ल!
०९२ महनॊरुवऱ् कल्लाद
विश्वास-प्रस्तुतिः - DP_२३७३ - ८९
मगऩॊरुवर्क् कल्लाद मामेऩि मायऩ्,
मगऩा मवऩ्मगऩ्ऱऩ् कादल् - मगऩै
सिऱैसॆय्द वाणऩ्तोळ् सॆऱ्ऱाऩ् कऴले
निऱैसॆय्दॆऩ् नॆञ्जे। निऩै। ९२
मूलम् - DP_२३७३ - ८९
मगऩॊरुवर्क् कल्लाद मामेऩि मायऩ्,
मगऩा मवऩ्मगऩ्ऱऩ् कादल् - मगऩै
सिऱैसॆय्द वाणऩ्तोळ् सॆऱ्ऱाऩ् कऴले
निऱैसॆय्दॆऩ् नॆञ्जे। निऩै। ९२
Hart - DP_२३७३
O heart, worship the ankleted feet of the dark-colored Māyan,
the unborn, divine one who was raised by Nandan, the chief of the cowherds:
As Kaṇṇan he fought with Vānāsuran when Anurudhan took Usha
and cut off his thousand arms:
प्रतिपदार्थः (UV) - DP_२३७३
ऎऩ् नॆञ्जे! = ऎऩ् मऩमे!; ऒरुवर्क्कु = कर्मत्ताल् ऎवर्क्कुम्; मगऩ् = मगऩाग; अल्लाद = पिऱक्काद; मा मेऩि = तिरुमेऩियुडैय; मायऩ् = मायऩ्; मगऩाम् = वसुदेवर् तेवगिक्कु मगऩागप् पिऱन्दाऩ्; अवऩ् = अवऩुडैय मगऩ्; मगऩ् तऩ् = पिरत्युम्ऩऩिऩ्; कादल् मगऩै = आसै मगऩाऩ अनिरुत्तऩै; सिऱै सॆय्द = सिऱै सॆय्द; वाणऩ् = पाणासुरऩिऩ्; तोळ् = आयिरम् तोळ्गळैयुम्; सॆऱ्ऱाऩ् = अऱुत्त ऎम्बॆरुमाऩिऩ्; कऴले = तिरुवडिगळैये; निऱै सॆय्दु = मुऴुमैयाग; निऩै = निऩैप्पायाग
गरणि-प्रतिपदार्थः - DP_२३७३ - ८९
महन् ऒरुवऱ् कु अल्लाद = यारॊबरिगू मगनागद, मा मेनि = दिव्यवाद देहवुळ्ळवनू (रूपवुळ्ळवनू), मायन् = मायनू, आद, महन् आम् = अवनु (ऒब्बन) मगनू आदनु, महन् तन् = मगन, कादल् महनै = प्रीतिय मगनन्नु, शिऱै शॆय्द = सॆरॆयल्लिट्ट, वाणन् तोळ् = बाणासुरन तोळुगळन्नु, शॆट्रान् = तुण्डरिसिदवन, कऴले = तिरुवडिगळन्ने, निऱै शॆय्दु = पूर्तियागि आशिसि, ऎन् नॆञ्जे = नन्न मनस्से, निनै = स्मरिसु.
गरणि-गद्यानुवादः - DP_२३७३ - ८९
यारॊब्बरिगू मगनागदवनू, दिव्यवाद रूपवुळ्ळवनू, मायनू आदवनु (ऒब्बन) मगनू आदनु. तन्न मगन प्रीतिय मगनन्नु सॆरॆयल्लिट्ट बाणासुरन तोळुगळन्नु तुण्डरिसिदवन तिरुवडिगळन्ने पूर्तियागि आशिसि, नन्न मनस्से, स्मरिसु.
गरणि-विस्तारः - DP_२३७३ - ८९
आळ्वाररु हेळुत्तारॆ- मनस्से, भगवन्तने सृष्टिय ऎल्लक्कू तन्दॆ. अवनन्नु ’सर्वलोकपिता’ ऎन्नुत्तारॆ. अन्थवनु वसुदेवन मगनागि अवतरिसिदनु. सामान्यरन्तॆ संसारियू आदनु. तन्न मग प्रद्युम्नन मगनाद अनिरुद्धनन्नु सॆरॆयल्लिट्टिद्द बाणासुरन साविर तोळुगळन्नु तुण्डरिसिहाकिदनु. परम समर्थनू, सर्वलोक रक्षकनू आद अवन तिरुवडिगळन्ने दृढवागि, पूर्तियागि आश्रयिसि अवुगळन्नु ऎडॆबिडदन्तॆ स्मरिसुत्ता, उद्धारगॊळ्ळु.
०९३ निनैत्तुलहिलार् तॆळिवार्
विश्वास-प्रस्तुतिः - DP_२३७४ - ९०
निऩैत्तुलगिल् आर्दॆळिवार् नीण्ड तिरुमाल्,
अऩैत्तुलगुम् उळ्ळॊडुक्कि आल्मेल्, - कऩैत्तुलवु
वॆळ्ळत्तोर् पिळ्ळैयाय् मॆळ्ळत् तुयिऩ्ऱाऩै,
उळ्ळत्ते वैनॆञ्जे। उय्त्तु। ९३
मूलम् - DP_२३७४ - ९०
निऩैत्तुलगिल् आर्दॆळिवार् नीण्ड तिरुमाल्,
अऩैत्तुलगुम् उळ्ळॊडुक्कि आल्मेल्, - कऩैत्तुलवु
वॆळ्ळत्तोर् पिळ्ळैयाय् मॆळ्ळत् तुयिऩ्ऱाऩै,
उळ्ळत्ते वैनॆञ्जे। उय्त्तु। ९३
Hart - DP_२३७४
Thirumāl swallowed all the worlds,
kept them in his stomach at the end of the eon
and slept on a banyan leaf as a baby on the flood:
Who knows what will happen to this world?
O heart! Keep the lord inside you:
प्रतिपदार्थः (UV) - DP_२३७४
नॆञ्जे! = ओ मऩमे!; नीण्ड = उलगै अळप्पदऱ्काग वळर्न्द; तिरुमाल् = पॆरुमाऩ्; कऩैत्तु = ऒलिक्कुम् परन्द; उलवु = पिरळय; वॆळ्ळत्तु ओर् = वॆळ्ळत्तिले ऒरु; पिळ्ळैयाय् = ऒप्पऱ्ऱ सिऱु कुऴन्दैयाय्; अऩैत्तु उलगुम् = उलगङ्गळै ऎल्लाम्; उळ् ऒडुक्कि = तऩ् वयिऱ्ऱिल् अडक्कि; आल्मेल् मॆळ्ळ = आलिलैमेल् मॆळ्ळ; तुयिऩ्ऱाऩै = सयऩित्तिरुन्दवऩै; उलगिल् = इव्वुलगिल् अवऩैत् तञ्जमाग; निऩैत्तु = निऩैत्तु; आर् तॆळिवार्? = तॆळिवु पॆऱुबवर् यारेऩुम् उण्डो?; उय्त्तु = ऒरुवरुम् इल्ल नीयावदु पुगलाग निऩैत्तु; उळ्ळत्ते = अवऩै उऩ् उळ्ळत्तिल्; वै = वैप्पायाग
गरणि-प्रतिपदार्थः - DP_२३७४ - ९०
निनैत्तु = चिन्तनॆय मूलक, उलहिल् = लोकदल्लि, तॆळिवार् आर् = तिळिदुकॊळ्ळुववरु यारु? नीण्ड = ऎत्तरवागि बॆळॆद, तिरुमाल् = सर्वेश्वरनु, अनैत्तु उलहुम् = ऎल्ला लोकगळन्नू, उळ् ऒडुक्कि = तन्नॊळगॆ अडगिसिट्टु, आल् मेल् = आलदॆलॆय मेलॆ, कनैत्तु = अब्बरिसुत्ता, उलवु = हरडुव, वॆळ्ळत्तु = प्रवाहदल्लि, ओर् = साटियिल्लद, पिळ्ळै आय् =शिशुवागि, मॆळ्ळ = मृदुवागि, तुयिन्ऱानै = निद्रिसुववनन्नु, उळ्ळत्ते = मनदल्लि (हृदयदल्लि),वै नॆञ्जे = इरिसिको मनस्से, उय् त्तु = शरणॆन्दु भाविसि.
गरणि-गद्यानुवादः - DP_२३७४ - ९०
मनस्से, चिन्तनॆय मूलक लोकदल्लि तिळिदुकॊळ्ळुववरु यारु? ऎत्तरवागि बॆळॆद सर्वेश्वरनु ऎल्ला लोकगळन्नू तन्नॊळगॆ अडगिसिट्टु, अब्बरिसुत्ता हरडुव प्रवाहदल्लि साटियिल्लद शिशुवागि निद्रिसुववनन्नु शरणॆन्दु भाविसि मनदल्लि (हृदयदल्लि) इरिसिको.
गरणि-विस्तारः - DP_२३७४ - ९०
आळाररु हेळुत्तारॆ- भगवन्तनु त्रिविक्रमनागियू बॆळॆयबहुदु. अणुस्वरूपनागियू आगबहुदु. तन्न कर्तव्यक्कॆ याव रूपबेको अदन्नु अवनु पडॆदुकॊळ्ळबहुदु. मनस्से, त्रिविक्रमगनागि बॆळॆद भगवन्तनन्नु चिन्तिसि तिळिदुकॊळ्ळुवुदक्कॆ आदीते? आ रूपवन्नु हृदयदल्लिरिसिकॊळ्ळलु साध्यवादीते? प्रळयकाल बन्दाग, आ सर्वेश्वरनु ऎल्ला लोकगळन्नू तन्नल्लि अडगिसिट्टुकॊण्डु अवुगळन्नु रक्षिसुत्ता, अब्बरिसि हरियुत्ता ऎल्लॆल्लू हरडुत्तिरुव प्रळय प्रवाहदल्लि आलदॆलॆयमेलॆ पुट्ट शिशुवागि पवडिसि योगनिद्दॆयल्लिरुत्तानॆ. आ शिशुस्वरूपवन्नु नीनु शरणॆन्दु भाविसि, निन्न हृदयदल्लिट्टुको.
०९४ उय् त्तुणर्
विश्वास-प्रस्तुतिः - DP_२३७५ - ९१
उय्त्तुणर् वॆऩ्ऩुम् ऒळिगॊळ् विळक्केऱ्ऱि,
वैत्तवऩै नाडि वलैप्पडुत्तेऩ्, - मॆत्तॆऩवे
निऩ्ऱा ऩिरुन्दाऩ् किडन्दाऩॆऩ् ऩॆञ्जत्तु,
पॊऩ्ऱामै मायऩ् पुगुन्दु। ९४
मूलम् - DP_२३७५ - ९१
उय्त्तुणर् वॆऩ्ऩुम् ऒळिगॊळ् विळक्केऱ्ऱि,
वैत्तवऩै नाडि वलैप्पडुत्तेऩ्, - मॆत्तॆऩवे
निऩ्ऱा ऩिरुन्दाऩ् किडन्दाऩॆऩ् ऩॆञ्जत्तु,
पॊऩ्ऱामै मायऩ् पुगुन्दु। ९४
Hart - DP_२३७५
I light the lamp of knowing and feel him
in my heart and keep him there:
The Māyan, standing, sitting and lying in different temples,
entered my heart and stays there always:
प्रतिपदार्थः (UV) - DP_२३७५
उणर्वु = अऱिवु पूर्व उणर्वोडु ऎम्बॆरुमाऩे; ऎऩ्ऩुम् = उपायम् ऎऩ्ऱ; ऒळि कॊळ् = ऒळिमयमाऩ; विळक्कु = विळक्कु; एऱ्ऱि अवऩै = एऱ्ऱि अप्पॆरुमाऩै; उय्त्तु वैत्तु = तेडिप् पिडित्तु; नाडि = आराय्न्दु कऱ्ऱु पिडित्तु; वलैप् पडुत्तेऩ् = वैत्तुक् कॊण्डेऩ्; मायऩ् = अन्द मायप् पॆरुमाऩ्; पॊऩ्ऱामै = नाऩ् अऴियामल् इरुक्क; ऎऩ् नॆञ्जत्तु = ऎऩ् मऩदिल्; पुगुन्दु = पुगुन्दु; मॆत्तॆऩवे = मॆत्तॆऩ्ऱु; निऩ्ऱाऩ् = मुदलिल् निऩ्ऱाऩ्; इरुन्दाऩ् = पिऱगु वीऱ्ऱिरुन्दाऩ्; किडन्दाऩ् = पिऩ्बु पळ्ळिगॊण्डाऩ्
गरणि-प्रतिपदार्थः - DP_२३७५ - ९१
उय् त्तु = अनुभविसि, उणर् वु ऎन्नुम् = तिळिवळिकॆ ऎम्ब, ऒळिकॊळ् = उज्वलवाद, विळक्कू= दीपवन्नु, एट्रि = हॊत्तिसि, वैत्तु = इरिसिकॊण्डु, अवनै = अवनन्नु, नाडि = हुडुकि, वलैपडुत्तेन् = स्वाधीनपडिसिकॊण्डिद्देनॆ, मॆत्तनवे = मृदुवागिये, निन्ऱान् = निल्लुत्तानॆ, इरुन्दान् = कुळितिरुत्तानॆ, किडन्दान् = मलगिरुत्तानॆ, ऎन् नॆञ्जत्तु = नन्नमनदल्लि (हृदयदल्लि), पॊन्ऱामै = कॊरतॆयिल्लदन्तॆ, मायन् = मायकारियु, पुहुन्दु = प्रवेशिसि.
गरणि-गद्यानुवादः - DP_२३७५ - ९१
अनुभवदिन्द तिळिवळिकॆ ऎम्ब उज्वलवाद दीपवन्नु हॊत्तिसि इरिसिकॊण्डु अवनन्नु हुडुकि स्वाधीनपडिसिकॊण्डिद्देनॆ. मायकारियाद अवनु नन्न मनदल्लि प्रवेशिसि, कॊरतॆयिल्लदन्तॆ मृदुवागि निल्लुत्तानॆ, कुळितिरुत्तानॆ मत्तु मलगुत्तानॆ.
गरणि-विस्तारः - DP_२३७५ - ९१
आळ्वाररु हेळुत्तारॆ- अनुभवदिन्द, विवेचनॆ विवेकगळिन्द पडॆदुकॊण्ड तिळिवळिकॆ ऎन्दॆन्दिगू मलिनगॊळ्ळुवुदिल्ल. अन्थ नन्न अनुभवदिन्द नानु भगवन्तनन्नु हुडुकलु यत्निसिदॆ. तिळिवळिकॆ ऎम्ब उज्वलवाद दीपवन्नु हॊत्तिसिकॊण्डॆ. ज्ञानद बॆळकिनल्लि भगवन्तनन्नु हुडुकि कण्डुकॊण्डॆ. अवनन्नु नन्नवनन्नागि माडिकॊण्डॆ. मायकारनाद स्वामियु मृदुवागि नन्न अन्तरङ्गवन्नु प्रवेशिसिदनु. अल्लि, ननगॆ याव कॊरतॆयन्नू उण्टुमाडद हागॆ, तनगॆ बेकाद रीतियल्लि, निन्तो, कुळितू, मलगियो स्वामियु स्वस्थनागिरुत्तानॆ.
०९५ पुहुन्दिलङ्गु मन्दि
विश्वास-प्रस्तुतिः - DP_२३७६ - ९२
पुगुन्दिलङ्गुम् अन्दिप् पॊऴुदगत्तु, अरियाय्
इगऴ्न्द इरणियऩ तागम्, सुगिर्न्दॆङ्गुम्
सिन्दप् पिळन्द तिरुमाल् तिरुवडिये
वन्दित्तॆऩ् ऩॆञ्जमे। वाऴ्त्तु। ९५
मूलम् - DP_२३७६ - ९२
पुगुन्दिलङ्गुम् अन्दिप् पॊऴुदगत्तु, अरियाय्
इगऴ्न्द इरणियऩ तागम्, सुगिर्न्दॆङ्गुम्
सिन्दप् पिळन्द तिरुमाल् तिरुवडिये
वन्दित्तॆऩ् ऩॆञ्जमे। वाऴ्त्तु। ९५
Hart - DP_२३७६
O heart, worship his divine feet and praise Thirumāl
who went to Hiraṇyan in the evening as a man-lion
and split open his chest with his sharp claws
as his blood flew all over:
प्रतिपदार्थः (UV) - DP_२३७६
अन्दिप् पुगुन्दु = मालैप् पॊऴुदाग; इलङ्गुम् = इरुक्कुम्; पॊऴुदत्तु = समयत्तिल्; अरियाय् = नरसिम्मऩाय् वन्दु; इगऴ्न्द = तऩ्ऩै इगऴ्न्द; इरणियऩदु = इरणियऩिऩ्; आगम् = उडलै; सुगिर्न्दु = पल कूऱाग वगिर्न्दु; ऎङ्गुम् = ऎङ्गुम्; सिन्द = रत्तम् सिन्दुम्बडियाग; पिळन्द = पिळन्द; तिरुमाल् = तिरुमालिऩ्; तिरुवडिये = तिरुवडिगळैये; ऎऩ् नॆञ्जमे! = ऎऩ् मऩमे!; वन्दित्तु = तलैयाल् वणङ्गि; वाऴ्त्तु = वायार वाऴ्त्तुवायाग
गरणि-प्रतिपदार्थः - DP_२३७६ - ९२
पुहुन्दु = प्रवेशिसि, इलङ्गुम् = बॆळगुव, अन्दिपॊऴुदत्तु = सञ्जॆय कालदल्लि, अरि आय् = नरहरियागि, इहऴ्न्द = निन्दिसुत्तिरुव, इरणियनदु = हिरण्यकशिपुविन, आहम् + देहवन्नु, शुहिर्न्दु = तुण्डुतुण्डागि, ऎङ्गुम् = ऎल्लॆल्लियू, शिन्द = चॆल्लुवन्तॆ, पिळन्द = सीळि हाकिद, तिरुमाल् = सर्वेश्वरन, तिरुवडिये = तिरुवडिगळन्ने, वन्दित्तु = नमस्करिसि, ऎन् नॆञ्जमे = नन्न मनस्से, वाऴ् त्तु = हॊगळु (मङ्गळहाडु).
गरणि-गद्यानुवादः - DP_२३७६ - ९२
प्रवेशिसि बॆळगुव सञ्जॆय कालदल्लि नरहरियागि (अवतरिसि), निन्दिसुत्तिरुव हिरण्यकशिपुविन देहवन्नु तुण्डुतुण्डागि ऎल्लॆल्लू चॆल्लुव हागॆ सीळि हाकिद सर्वेश्वरनु तिरुवडिगळन्ने नमस्करिसि, नन्न मनवे, हॊगळु (कीर्तिसु).
गरणि-विस्तारः - DP_२३७६ - ९२
आळ्वाररु हेळुत्तारॆ- मनस्से, हगलुरात्रिगळ नडुवॆ प्रवेशिसि वर्णरञ्जितवागि बॆळगुव मुच्चञ्जॆयल्लि भगवन्तनु नरहरियागि अवतरिसिदनु. तनगॆ मरणवॆम्बुदे इल्लवॆन्दू यारिन्दलू याव आयुधदिन्दलू तानु सायुवुदिल्लवॆन्दू कॊब्बि, हरियन्नु निन्दिसुत्ता, हरिभक्तनाद प्रह्लादनन्नु चित्र हिंसॆगॆ गुरिमाडिद्द हिरण्यकशिपुवन्नु नरहरियु तन्न कैउगुरुगळिन्दले बगॆदु, सीळि, तुण्डुतुण्डुमाडिदनु. परमसमर्थनाद आ सर्वेश्वरन तिरुवडिगळन्ने दृढवागि आश्रयिसि, नम्रतॆयिन्द नमस्करिसि, कीर्तिसुत्ता, उद्धारगॊळ्ळु.
०९६ वाऴ् त्तिय
विश्वास-प्रस्तुतिः - DP_२३७७ - ९३
वाऴ्त्तिय वायराय् वाऩोर् मणिमगुडम्
ताऴ्त्ति वणङ्गत् तऴुम्बामे, - केऴ्त्त
अडित्ता मरैमलर्मेल् मङ्गै मणाळऩ्,
अडित्ता मरैयाम् अलर्। ९६
मूलम् - DP_२३७७ - ९३
वाऴ्त्तिय वायराय् वाऩोर् मणिमगुडम्
ताऴ्त्ति वणङ्गत् तऴुम्बामे, - केऴ्त्त
अडित्ता मरैमलर्मेल् मङ्गै मणाळऩ्,
अडित्ता मरैयाम् अलर्। ९६
Hart - DP_२३७७
As the gods in the sky bow to him
their jewel-studded crowns
mark the lotus feet
of the beloved of Lakshmi:
प्रतिपदार्थः (UV) - DP_२३७७
केऴ्त्त = पॆरुत्त; अडि = तळैगळैयुडैय; तामरैमलर् = तामरै मलर्; मेल् = मेल् इरुक्कुम्; मङ्गै = तिरुमगळिऩ्; मणाळऩ् = नादऩाऩ पॆरुमाऩिऩ्; अडि आम् = अऴगिय तिरुवडि; तामरै अलर् = तामरैगळै; वाऩोर् = नित्यसूरिगळ्; वायराय् = वायार; वाऴ्त्तिय = वाऴ्त्ति; मणि = मणिगळिऴैत्त; मगुडम् = किरीडत्तै; ताऴ्त्ति = ताऴ्त्तिप् पणिन्दु; वणङ्ग = वणङ्गुवदाल्; तऴुम्बु = अत्तिरुवडिगळिल् तऴुम्बु; आमे = एऱिक् किडक्किऩ्ऱऩ
गरणि-प्रतिपदार्थः - DP_२३७७ - ९३
वाऴ् त्तिय = स्तुतिसुव, वायर् आय् = बायुळ्ळवरागि, वानोर् = देवतॆगळु, मणिमहुडम् = रत्नखचितवाद किरीटगळन्नु, ताऴ् त्ति = (तिरुवडिगळ मेलॆ) बागि, वणङ्ग = नमस्करिसुव, तमिम्बु आमे = अभ्यास माडिल्लवे (अभ्यास आगिरुवुदल्ल), केऴ् त्त = प्पतक्क (वर्णरञ्जितवाद), अडितामरै = पीठवागिरुव ताअरॆय, मलर् मेल् = हूविनल्लि(हुट्टिद), मङ्गै = श्रीदेविय, मणाळान् = पतिय, अडि तामरै आ = पाददल्लि तावरॆय हू आगि, मलर् = अरळु.
गरणि-गद्यानुवादः - DP_२३७७ - ९३
स्तुतिसुव बायुळ्ळवरागि देवतॆगळु (तम्म) रत्नखचितवाद किरीटगळन्नु (तिरुवडिगळ मेलॆ) बागि ताकिसि नमस्करिसुव अभ्यासमाडिल्लवे? ऒप्पतक्क (वर्णरञ्जितवाद) पीठवागिरुव तावरॆय हूविनल्लि हुट्टिद श्रीदेविय पतियपाददल्लि तावरॆय हूवागि अरळु.
गरणि-विस्तारः - DP_२३७७ - ९३
इल्लि आळ्वाररु तम्म मनस्सिगॆ ऒन्दु निदर्शनवन्नु कॊडुत्तारॆ.
आळ्वाररु हेळुत्तारॆ- मनस्से, सुन्दरवाद कमलद हूविनल्लि हुट्टिद श्रीदेविय पतियाद भगवन्तन तिरुवडिगळ मेलॆ बागि, तम्मरत्न किरीटगळन्नु ताकिसि, नमस्करिसुव अभ्यास देवतॆगळिगॆ बन्दिदॆ. नावू सह आ पादगळल्लि तावरॆय हू आगि अरळोण.
श्रेष्ठरु नडॆयुव मार्ग श्रेष्ठवादद्दु. अवरु नडॆद हागॆ नावू नडॆयुवुदु विहितवादद्दु. आ अभ्यासवन्नु नावु माडलेबेकु.
०९७ अलरॆडुत्त वुन्दिया
विश्वास-प्रस्तुतिः - DP_२३७८ - ९४
अलरॆडुत्त वुन्दियाऩ् आङ्गॆऴि लाय,
मलरॆडुत्त मामेऩि मायऩ्, - अलरॆडुत्त
वण्णत्ताऩ् मामलराऩ् वार्सडैया ऩॆऩ्ऱिवर्गट्
कॆण्णत्ता ऩामो इमै? ९७
मूलम् - DP_२३७८ - ९४
अलरॆडुत्त वुन्दियाऩ् आङ्गॆऴि लाय,
मलरॆडुत्त मामेऩि मायऩ्, - अलरॆडुत्त
वण्णत्ताऩ् मामलराऩ् वार्सडैया ऩॆऩ्ऱिवर्गट्
कॆण्णत्ता ऩामो इमै? ९७
Hart - DP_२३७८
Could the gods
Nānmuhan who stays on a lotus on his navel,
Shiva with long matted hair,
and Indra, colored like a kānji flower,
ever be able to think of him in their hearts even for a moment?
प्रतिपदार्थः (UV) - DP_२३७८
अलर् = तामरैप् पू; ऎडुत्त = ओङ्गियिरुक्कुम्; उन्दियाऩ् = नाबियैयुडैयवऩुम्; आङ्गु ऎऴिल् = अऴगिय; आय मलर् = कायाम्बू; ऎडुत्त = पोऩ्ऱ; मामेऩि = तिरुमेऩियै उडैय; मायऩ् = मायऩ्; अलर् ऎडुत्त = काञ्जि मलर् पोऩ्ऱ; वण्णत्ताऩ् = निऱमुडैय इन्दिरऩ्; मा मलराऩ् = तामरैप्पूविल् पिऱन्द पिरमऩ्; वार् सडैयाऩ् = नीण्ड सडैमुडियुडैय सिवऩ्; ऎऩ्ऱु इवर्गट्कु = आगिय इत्तेवर्गळुक्कु; इमै = सऱ्ऱेऩुम्; ऎण्णत्ताऩ् = मऩदाल् निऩैक्कत्ताऩ्; आमो? = मुडियुमो?
गरणि-प्रतिपदार्थः - DP_२३७८ - ९४
अलर् = कमलद हू, ऎडुत्त = ऎत्तरवागि निन्तिरुव (पडॆदिरुव), उन्दियान् = नाभियुळ्ळवनू, आङ्गु = अल्लिये, ऎऴिलाय = सुन्दरवाद, मलर् ऎडुत्त = कमलवन्नुहोलुव मा मेनि = सुन्दरवाद (करिय) रूपवुळ्ळवनू, मायन् = मायकारियू आद भगवन्तनु, अलर् ऎडुत्त वण्णत्तान् = हूविन हागॆ बण्नवुळ्ळवनु, मा मलरान् = श्रेष्ठवाद हूविनवनु, वार् शडैयान् = उद्दनाद जडॆयवनु, ऎन्ऱु इवर् कट्टू = ऎम्ब इवरुगळिगॆ, इमै = रॆप्पॆहॊडॆयुवष्टु कालवादरू, ऎण्णत्तानामे = योचिसुववनागुत्तानॆये! (योचनॆगॆ बरुत्तानॆये!)
गरणि-गद्यानुवादः - DP_२३७८ - ९४
कमलद हूवन्नु पडॆदिरुव नाभियुळ्ळवनू, अल्लिये (अष्टे) सुन्दरवाद कमलवन्नु होलुव सुन्दरवाद (करिय) रूपवुळ्ळवनू, मायकारियू आद भगवन्तनु ’हूविन हागॆ बण्णवुळ्ळवनु’, ’श्रेष्ठवाद हूविनवनु’, ’उद्दनाद जडॆयवनु’ ऎम्ब इवरुगळिगॆ तिप्पॆहॊडॆयुवष्टु कालवादरू योचनॆगॆ बरुत्तानॆये!
गरणि-विस्तारः - DP_२३७८ - ९४
इल्लि आळ्वाररु भगवन्तनु देवादिदेवतॆगळिगॆ अरिदागि अवर चिन्तनॆगॆ ऎटुकदवनागिद्दानॆ ऎन्नुत्तारॆ.
’अलर् ऎडुत्त वण्णत्तान्’ – इन्द्र ’मामलरान्’ – ब्रह्म, ’वार् शडैयान्’ – रुद्र.
आळ्वाररु हेळुत्तारॆ- मनस्से, ब्रह्म, रुद्र, इन्द्रादिगळ चिन्तनॆगॆ ऎटुकद मायकारियाद अपरूवसुन्दरनाद भगवन्तन तिरुवडिगळन्ने आश्रयिसि, उद्धारगॊळ्ळोण.
०९८ इमञ्जूऴ् मलैयु
विश्वास-प्रस्तुतिः - DP_२३७९ - ९५
इमञ्जूऴ् मलैयुम् इरुविसुम्बुम् काऱ्ऱुम्,
अमञ्जूऴ्न् दऱविळङ्गित् तोऩ्ऱुम्, - नमञ्जूऴ्
नरगत्तु तम्मै नणुगामल् काप्पाऩ्,
तुरगत्तै वाय्बिळन्दाऩ् तॊट्टु। ९८
मूलम् - DP_२३७९ - ९५
इमञ्जूऴ् मलैयुम् इरुविसुम्बुम् काऱ्ऱुम्,
अमञ्जूऴ्न् दऱविळङ्गित् तोऩ्ऱुम्, - नमञ्जूऴ्
नरगत्तु तम्मै नणुगामल् काप्पाऩ्,
तुरगत्तै वाय्बिळन्दाऩ् तॊट्टु। ९८
Hart - DP_२३७९
The lord who is the snow-covered mountains,
the wide sky, the wind and light
killed the Asuran Kesi when he came as a horse and protected us:
He will save us from Yama when he comes to take us:
प्रतिपदार्थः (UV) - DP_२३७९
इमम् सूऴ् = पऩियाल् सूऴप्पट्ट; मलैयुम् = इमयमलैयुम्; इरु विसुम्बुम् = पॆरिय आगायत्तैयुम्; काऱ्ऱुम् = वायुवैयुम्; अमम् = अडङ्गुम्बडि; सूऴ्न्दु = ऎङ्गुम् सूऴ्न्दु; अऱ विळङ्गि = वियाबित्तु; तोऩ्ऱुम् = तोऩ्ऱुम् पॆरुमाऩ्; तुरगत्तै = कुदिरै वडिवुडऩ् वन्द केसियै; तॊट्टु = कैगळाल् पऱ्ऱि; वाय् = अदऩ् वायै; पिळन्दाऩ् = पिळन्द पॆरुमाऩ्; नम्मै = नम्मै; नमऩ् सूऴ् नरगत्तु = यमऩ् सूऴ्न्द नरगत्तिल्; नणुगामल् काप्पाऩ् = अणुगामल् काप्पाऩ्
गरणि-प्रतिपदार्थः - DP_२३७९ - ९५
इमम् = हिमदिन्द मुच्चिरुव (सुत्तुवरिदिरुव), मलैयुम् = पर्वतवन्नू, इरु विशुम्बुम् = विस्तारवाद आकाशवन्नू, काट्रुम् = वायुवन्नू, अमम् शूऴ्न्दु = सङ्कटवन्नू मीरिसि, अऱ = बहळवागि, विळज्ङ्गि तोन्ऱुम् = बॆळगुत्ता काणुव, तुरहत्तै = कुदुरॆयन्नु, तॊट्टु = मुट्टि, वाय् पिळन्दान् = बायन्नु सीळिदवनु, नमन् शूऴ् = यमनु सञ्चरिसुव, नरहत्तु = नरकदिन्द, नम्मै = नम्मन्नु, नणुहामल् = सेरि सङ्कटपडदन्तॆ, काप्पान् = रक्षिसुत्तानॆ.
गरणि-गद्यानुवादः - DP_२३७९ - ९५
हिमदिन्द मुच्चिरुव पर्वतवन्नू, विस्तारवाद आकाशवन्नू, वायुवन्नू सङ्कटवन्नू मीरिसि, बहळवागि बॆळगुत्ता काणुव कुदुरॆयन्नु मुट्टि, (अदर) बायन्नु सीळिदवनु यमनु सञ्चरिसुव (अधिकारमाडुव) नरकदिन्द नम्मन्नु सङ्कटपडदन्तॆ रक्षिसुत्तानॆ.
गरणि-विस्तारः - DP_२३७९ - ९५
परमसमर्थनाद भगवन्तन दिव्यरक्षणॆय बगॆगॆ आळ्वाररु इल्लि भरवसॆ नीडुत्तिद्दारॆ.
केशि ऎम्ब राक्षसनु सुन्दरवाद कुदुरॆय रूपदल्लि बालकृष्णनन्नु कॊल्लुवुदक्कागि तॆरॆद दॊड्ड बायिन्द मुन्नुग्गि बन्दाग, कृष्णनु आ कुदुरॆय ऎरडु दवडॆगळन्नू ऎरडु कैगळिन्द हिडिदु, अगलिसि, हिग्गि, सीळिहाकिदनु. केशिसंहारद कतॆ इदु.
कुदुरॆय वर्णनॆय वैखरियन्नु इल्लि नोडबहुदु. हिममुच्चिद बॆट्टवन्नु मीरिसिद अदर देह, ऎत्तर, विस्तारवाद आकाशदहागॆ अदर विस्तारवागि बॆन्नु मत्तु बण्ण. वायुवन्नु मीरिसिद अदर वेग. आयासवन्नू सङ्कटवन्नू तरदन्थ अदर नडगॆयु चातुर्य – इवॆल्लवुगळिन्द कुदुरॆ तुम्ब आकर्षकवागित्तु.
आळ्वाररु हॆळुत्तारॆ- मनस्से, केशिराक्षसन बायन्नु सीळिकॊन्दु हाकिद सर्वेश्वरनु नम्मन्नु यमबाधॆयिन्द (नरक बाधॆयिन्द) तप्पदॆ रक्षिसुत्तानॆ.
०९९ तॊट्ट पडैयॆट्टुम्
विश्वास-प्रस्तुतिः - DP_२३८० - ९६
तॊट्ट पडैयॆट्टुम् तोलाद वॆऩ्ऱियाऩ्,
अट्ट पुयगरत्ताऩ् अञ्ञाऩ्ऱु, - कुट्टत्तुक्
कोळ्मुदलै तुञ्जक् कुऱित्तॆऱिन्द सक्करत्ताऩ्
ताळ् मुदले नङ्गट्कुच् चार्वु। (२) ९९
मूलम् - DP_२३८० - ९६
तॊट्ट पडैयॆट्टुम् तोलाद वॆऩ्ऱियाऩ्,
अट्ट पुयगरत्ताऩ् अञ्ञाऩ्ऱु, - कुट्टत्तुक्
कोळ्मुदलै तुञ्जक् कुऱित्तॆऱिन्द सक्करत्ताऩ्
ताळ् मुदले नङ्गट्कुच् चार्वु। (२) ९९
Hart - DP_२३८०
Our refuge is the feet of the god of Aṭṭapuyaharam
who fought and conquered all his enemies
and killed the murderous crocodile with his discus
when it caught the elephant Gajendra:
प्रतिपदार्थः (UV) - DP_२३८०
तॊट्ट = एन्दिऩ; पडै ऎट्टुम् = ऎट्टु आयुदङ्गळालुम्; तोलाद = तोल्वि अडैयामल्; वॆऩ्ऱियाऩ् = वॆऱ्ऱि अडैबवऩुम्; अट्टबुयगरत्ताऩ् = तिरुअट्टबुयगरत्तिल्; अञ्ञाऩ्ऱु = मुऩ्बु इरुप्पवऩुम्; कुट्टत्तु = नीर्प् पॊय्गैयिल्; कोळ् = वलिमैयुळ्ळ; मुदलै तुञ्ज = मुदलै मुडियुम्बडियाग; कुऱित्तु ऎऱिन्द = कुऱि तवरामल् ऎऱियप्पट्ट; सक्करत्ताऩ् = सक्करत्तैयुडैयवऩुमाऩ; ताळ् मुदले = पॆरुमाऩिऩ् तिरुवडिगळे; नङ्गट्कुक् सार्वु = नमक्कु तञ्जमागुम्
गरणि-प्रतिपदार्थः - DP_२३८० - ९६
तॊट्ट = धरिसिद, पडैऎट्टुम् = ऎण्टु दिव्यायुधगळू, तोलाद = सोलदन्थ, वॆन्ऱियान् = जयगळिसिरुववनू, अट्टपुयकरत्तान् = ऎण्टुभुजगळिन्द शोभिसुववनू, = हिन्दॆ ऒन्दु कालदल्लि, कुट्टत्तु = सरोवरद, कोळ् मुदलै + क्रूर मॊसळॆयन्नु, कुञ्ज = तुण्डरिसलु, कुऱित्तु = गुरियिट्टु, ऎऱन्द = ऎसॆद, चक्करत्तान् = चक्रायुधवुळ्ळवनू, (आद सर्वेश्वरन) ताळ् मॊदले = पाद मूलवे, नङ्गट्कू = नमगॆ, शार् वु = शरण्यवु.
गरणि-गद्यानुवादः - DP_२३८० - ९६
धरिसिद ऎण्टु दिव्यायुधगळिन्दलू सोलदन्थ जयगळिसिरुववनाद, ऎण्टु भुजगळिन्द शोभिसुववनाद, हिन्दॆ ऒन्दु कालदल्लि क्रूरवाद मॊसळॆयन्नु तुण्डरिसलु गुरियिट्टु ऎसॆद चक्रायुधवुळ्ळवनाद सर्वेश्वरन पादमूलवे नमगॆ शरण्यवु (साधनवु).
गरणि-विस्तारः - DP_२३८० - ९६
सामान्यवागि श्रीमन्नारायणनु चतुर्भुजवुळ्ळवनॆन्दू अवुगळल्लि शङ्ख, चक्र, गदॆ, पद्मगळन्नु हिडिदिरुवनॆन्दू वर्णिसुवुदु वाडिकॆ. भगवन्तन दिव्यायुधगळु ऐदु; अवु कौमोदकी ऎम्ब गदॆ, शार्ङ्ग ऎम्ब बिल्लु, पाञ्चजन्य ऎम्ब शङ्ख, सुदर्शन ऎम्ब चक्र, मत्तु नन्दकी ऎम्ब खड्ग, आदरॆ, ई पाशुरदल्लि भगवन्तनिगॆ ऎण्टु भुजगळॆन्दू, ऎण्टु दिव्यायुधगळॆन्दू बाण, कवच, पद्म ऎम्बवुगळन्नू मिक्क ऐदु आयुधगळन्नू धरिसि, भगवन्तनु काञ्चीपुरदल्लि अर्चरूपियागि शोभिसुवनॆन्दू हेळलागिदॆ.
“कुट्टत्तु क्कोळ् मुदलै तुञ्जक्कुऱॆत्तॆऱिन्द शक्करत्तान्” – इदु गजेन्द्रमोक्षद विषय. सरोवरदल्लि गजेन्द्रन कालन्नु हिडिदु सॆणसाटक्कॆ प्रारम्भिसिद क्रूरमॊसळॆयन्नु भगवन्तनु तन्न चक्रायुधवन्नु प्रयोगिसि, तुण्डरिसिदनु.
आळ्वाररु हेळुत्तारॆ- ऎन्तु भुजगळुळ्ळवनागि, अवुगळल्लि ऎन्दॆन्दिगू सोलिल्लद ऎण्टु दिव्यायुधगळन्नु धरिसिरुव भगवन्त पादमूलवे नम्म उद्धारक्कॆ साधन. अवुगळन्नु नावु शरण्यवॆन्दु आश्रयिसतक्कद्दु.
१०० शार् वु
विश्वास-प्रस्तुतिः - DP_२३८१ - ९७
सार्वु नमक्कॆऩ्ऱुम् सक्करत्ताऩ्, तण्डुऴाय्त्
तार्वाऴ् वरैमार्बऩ् ताऩ्मुयङ्गुम्, - कारार्न्द
वाऩमरु मिऩ्ऩिमैक्कुम् वण्डा मरैनॆडुङ्गण्,
तेऩमरुम् पूमेल् तिरु। (२) १००
मूलम् - DP_२३८१ - ९७
सार्वु नमक्कॆऩ्ऱुम् सक्करत्ताऩ्, तण्डुऴाय्त्
तार्वाऴ् वरैमार्बऩ् ताऩ्मुयङ्गुम्, - कारार्न्द
वाऩमरु मिऩ्ऩिमैक्कुम् वण्डा मरैनॆडुङ्गण्,
तेऩमरुम् पूमेल् तिरु। (२) १००
गरणि-प्रतिपदार्थः - DP_२३८१ - ९७
शार् वु = आश्रयवु, नमक्कू = नमगॆ, ऎन्ऱुम् = ऎल्ल कालक्कू, शक्करत्तान् = चक्रायुधवन्नु धरिसिरुववनू, तण् = तम्पाद, तुऴाय् तार् वाऴ् = तुलसिय हारदिन्द शोभिसुव, वरै मार् बन् = बॆट्टद हागॆ (विशाल) वक्षस्थलवुळ्ळवनू, आद, तान् = स्वामियु मुयङ्गुम् = अप्पिकॊण्डिरुव, कार् आर्न्द = कार्मुगिलु तुम्बिरुव, वान् = आकाशदल्लि, अमरुम् = दट्टवागि कूडि, मिन् = मिञ्चिन हागॆ, इमैक्कुम् = बॆळगुत्तिरुव, वण् तामरै = सॊबगिन कमलदन्तॆ, नॆडु = विशालवाद, कण् = कण्णुगळुळ्ळ, तेन् अमरुम् पूमेल् = जेनु तुम्बिरुव कमलद मेलिरुव, तिरु = श्रीदेवियू.
गरणि-गद्यानुवादः - DP_२३८१ - ९७
चक्रायुधवन्नु धरिसिरुववनू, तम्पाद तुलसिय हारदिन्द शोभिसुव बॆट्टद हागॆ (विशाल) वक्षस्थलवुळ्ळवनू आद स्वामियु अप्पिकॊण्डिरुव कार्मुगिलु दट्टवागि कूडिरुव आकाशदल्लि मिञ्चिन हागॆ बॆळगुत्तिरुव सॊबगिन कमलदन्तॆ विशालवाद कण्णुगळुळ्ळ जेनु तुम्बिरुव कमलद मेलिरुव श्रीदेवियू नमगॆ ऎल्ल कालक्कू आश्रयवु.
गरणि-विस्तारः - DP_२३८१ - ९७
सर्वेश्वरनाद भगवन्तन तिरुवडिगळे नमगॆ शरण्यवॆन्दु हिन्दिन पाशुरदल्लि हेळलायितु. इल्लि श्रीदेवियिन्द कूडिद श्रीमन्नारायणन तिरुवडिगळु शरण्यवॆन्दु हेळलागुत्तदॆ.
भगवन्तनन्नु क्षणकालवू अगलदॆ, अवन वक्षस्थलदल्लि वासिसुव, सॊबगिन कमलदन्तॆ विशालवाद कण्णुगळुळ्ळ, जेनु तुम्बिरुव कमलद मेलिरुव श्रीदेविय तिरुवडिगळु नमगॆ शरण्य ऎन्नुत्तारॆ आळ्वाररु.
कार्मुगिलु दट्टवागि कूडिरुव आकाशदल्लि बळ्ळिय मिञ्चु हेगॆ कङ्गॊळिसि शोभिसुवुदो हागॆये भगवन्तन विशालवक्षस्थलदल्लि साटियिल्लद सौन्दर्यदिन्द श्रीदेवि बॆळगुत्तिद्दाळॆ ऎम्बुदु इल्लिन सुन्दरवाद उपमान.
****************
अडिय-नडॆ
१. तिरुविन्ऱे मनम् मरुन्दु मडिवण्णम्
अविहन् कविल् तॊमि नामङ्गण्णुम्
तेशुन्दिऱलु नन् कोदु.
२. नन्हऱिवॆन्नुम् पडिवट्ट माऱ् पाल्
पणिन्दुयर् वन्दुदै शॆन्ऱ नाळ् वाय् मॊऴि
अरुळादॊऴियुम्मुन्नुलहम् पेशुवार्
३. पेशुवार् पडिवार् बिरुम्बि वरुङ्गूल्
तॊमिदाल् शिऱन्दवॆन् आरे अडैन्ददु
पेय् च्चियाल् शेर्न्द तिरुमालिवैयवन्.
४. इवै पाऱ् कडलुम् पालह नन्ऱिव्वुलहम्
काण् काण् कैयहन लवङ्गडि मैतानुवमन्
इमैया युळन् विण् मन्नु मणिमुडि.
५. मन्नु कोवलनाय् शिनमा वुलहमुम्
पुरिन्दु मद मलै मुहडु निन्ऱ पॆरुमाने,
नीयन्ऱे शॆट्रदुवुम् शूऴ्न्ददुमीयवने
६. अवने यॆय् दान् मुयन्ऱु ताळरऱ् शहडम्
पॆरियवरै निऱम् वॆळिदु पॊलिन्दिरुळ् तॆळिन्द
वाऴुम् वहै पॆट्रम् पिणैमरुदम् पण्डॆल्लाम्
७. पण्डु विण्णहरम् ताव् शडैयिशैन्द
अङ्गऱ् किडर् काय्न्दिरुळै आङ्गु मलर् पार् त्त
वॆऱ् पॆन्ऱु पाडुम् पुहु मदक्कळिऱु
८. कळिऱु कुन्ऱॊऱॆन् इडम् वलम् नलमे
शार्न्दहडु पॊरुप्पिडै आय्न्दवरु अरणाम्
ओर् त्तमन निन्ऱॆदिर् नॆञ्जाल् निनैप्पार्
९. नॆञ्जालुणरिल् इनियवनु ळनाय
कवियिनारॆऴिल् कॊण्डु कलन्दु मणियदुनन्ऱु
मुडिन्द पॊऴुदिऱ् शिलम्बुम् मण्णुण्डुम्
१०. मण्णुण्डुम् महनॊरुवर् निनैत्तुलहिलुय् त्तुणर्
पुहुन्दिलङ्गु वाऴ् त्तिय वाय् अलशिडुत्तिमञ्जूऴ्
तॊट्ट पडैयॆट्टुम् शार् वु तिरुक्कण्डेन्.
*************
पेयाळ्वार् तिरुवन्दादि मुगिदुदु.