+०९ कण्णिणुट्च्चिऱुताम्बु मधुरकवि-आऴ्वार् ९३७-९४७

०१ कण्णिनुण् शिऱुत्ताम्बिनार्

विश्वास-प्रस्तुतिः - DP_९३७ - ०१

कण्णि नुण्सिऱुत् ताम्बिऩाल् कट्टुण्णप्
पण्णि यबॆरु मायऩ्,ऎऩ् ऩप्पऩिल्,
नण्णित् तॆऩ्गुरु कूर्नम्बि यॆऩ्ऱक्काल्,
अण्णिक् कुम्अमु तूऱुमॆऩ् नावुक्के। (१)

मूलम् (विभक्तम्) - DP_९३७

९३७ ## कण्णि नुण् सिऱुत् ताम्बिऩाल् * कट्टु उण्णप्
पण्णिय पॆरु मायऩ् * ऎऩ् अप्पऩिल् **
नण्णित् तॆऩ् गुरुगूर् * नम्बि ऎऩ्ऱक्काल् *
अण्णिक्कुम् अमुदु ऊऱुम् * ऎऩ् नावुक्के (१)

मूलम् - DP_९३७ - ०१

कण्णि नुण्सिऱुत् ताम्बिऩाल् कट्टुण्णप्
पण्णि यबॆरु मायऩ्,ऎऩ् ऩप्पऩिल्,
नण्णित् तॆऩ्गुरु कूर्नम्बि यॆऩ्ऱक्काल्,
अण्णिक् कुम्अमु तूऱुमॆऩ् नावुक्के। (१)

Info - DP_९३७

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९३७

पल मुडिच्चुक्कळैयुडैय नुण्णिय सिऱिय कयिऱ्ऱिऩाल् यसोदै तऩ्ऩैक् कट्टुम्बडि सॆय्दु कॊण्ड पॆरिय मायऩाऩ ऎऩ् कण्णऩै विट्टु नॆरुङ्गिय तॆऩ् गुरुगूर् नम्बियागिय नम्माऴ्वार् ऎऩ्ऱु सॊऩ्ऩ अन्द कणमे ताऴ्न्द ऎऩ् ऒरुवऩुडैय नावुक्के मिग इऩिदायिरुक्कुम् अम्रुदम् ऊऱुम्

Hart - DP_९३७

I praise the god, the divine Māyan, my father,
who was tied by Yashoda with a small rope:
If I approach the place where the Nambi of south Kuruhur stays
and say his name, nectar will spring from my tongue:

प्रतिपदार्थः (UV) - DP_९३७

कण्णि नुण् = पल मुडिच्चुक्कळैयुडैय नुण्णिय; सिऱु ताम्बिऩाल् = सिऱिय कयिऱ्ऱिऩाल्; कट्टु उण्ण = यसोदै तऩ्ऩैक् कट्टुम्बडि; पण्णिय पॆरु = सॆय्दु कॊण्ड पॆरिय; मायऩ् = मायऩाऩ; ऎऩ् अप्पऩिल् = ऎऩ् कण्णऩै विट्टु; नण्णि = नॆरुङ्गिय; तॆऩ् गुरुगूर् = तॆऩ् गुरुगूर् नम्बियागिय; नम्बि = नम्माऴ्वार्; ऎऩ्ऱक्काल् = ऎऩ्ऱु सॊऩ्ऩ अन्द कणमे; ऎऩ् नावुक्के = ताऴ्न्द ऎऩ् ऒरुवऩुडैय नावुक्के; अण्णिक्कुम् = मिग इऩिदायिरुक्कुम्; अमुदु ऊऱुम् = अम्रुदम् ऊऱुम्

गरणि-प्रतिपदार्थः - DP_९३७ - ०१

कण्णि=गण्टुगळनुळ्ळ, नुण्=नुणुपाद, शिऱु=चिक्क, ताम्बिनाल्=हग्गदिन्द, कट्टु उण्ण=कट्टिसिकॊळ्ळुवन्तॆ, पण्णिय=माडिद, पॆरुमायन्=बहळ आश्चर्यकारक शक्तियुळ्ळवनू, ऎन् अप्पनिल्=ननन् स्वामियाद सर्वेश्वरनन्नु बिट्टु, नण्णि=(आऴ्वाररन्नु नेरवागि) चॆन्नागि आश्रयिसि, तॆन् कुरुहूर्=सुन्दरवाद कुरुहूरिन, नम्बि ऎन्ऱक्काल्= निर्वाहकनॆम्बुदन्नु हेळिदरॆ, अण्णिक्कूम्=तुम्ब रुचिकरवागिरुत्तदॆ, ऎन्=नन्न, नावुक्के=नालगॆगे, अमुदु=अमृतवु, ऊऱुम्=ऊरुवुदु. (स्रविसुवुदु).

गरणि-गद्यानुवादः - DP_९३७ - ०१

गण्टुगळुळ्ळ नुणुपाद चिक्कहग्गदिन्द कट्टिसिकॊळ्ळुवन्तॆ माडिद बहळ आश्चर्यकारक शक्तियुळ्ळवनू नन्न स्वामियाद सर्वेश्वरनन्नु बिट्टु, आऴ्वाररन्नु नेरवागि(चॆन्नागि)आश्रयिसि, सुन्दरवाद कुरुहूरिन नम्बि(निर्वाहक) ऎन्दु हेळिदरॆ, अदु तुम्ब रुचिकरवागिरुवुदु. नन्न नालगॆयल्लि अमृतवु ऊरुवुदु(स्रविसुवुदु). (१)

गरणि-विस्तारः - DP_९३७ - ०१

“कण्णिनुण् शिऱुत्ताम्बु” ऎम्ब ई सुन्दरवाद हन्नॊन्दु पाशुरगळन्नॊळगॊण्ड दिव्यप्रबन्धवन्नु “नालायिर दिव्यप्रबन्धद” मॊदल साविरद कडॆय प्रबन्धवागि आरिसिकॊळ्ळलागिदॆ. इदर वैशिष्ट्यद कडॆगॆ गमनविट्टु हीगॆ माडलागिदॆ ऎन्नबहुदु. भगवद्गुणानुभवदल्लि आळवागि मुळुगि, तल्लीनरागि, आनन्दिसुत्तिद्दवरु आऴ्वाररु. ई दिव्यप्रबन्धद कर्तृवाद आऴ्वाररु हागॆ माडलिल्ल. अदक्कॆ बदलागि आचार्यनिष्ठॆयल्लि तल्लीनरादवरु. इदे वैशिष्ट्य!

मधुरवागि मातनाडुववरू, मधुरकवित्ववन्नु रुचिसुववरू, आऴ्वारर मधुरसेवकरू आद इवरु “मधुरकवि"ऎम्बवरु. आऴ्वार् तिरुनगरि ऎन्दु प्रसिद्धि हॊन्दिरुव तिरुक्कूरुहूरिन समीपदल्लि, तिरुक्कोळूरु ऎम्बल्लि अचार्यसम्पन्नराद ब्राह्मणकुलदल्लि हुट्टि बॆळॆदरु. तन्दॆयवरिन्द विद्यापारङ्गतरागि, प्रत्यक्षानुभववन्नु बयसि, सद्गुरुवन्नु हुडुकुत्ता, दिव्यक्षेत्रगळन्नु सन्दर्शिसलु यात्रॆ कैगॊण्डरु. तम्मूरिगॆ हिन्तिरुगुत्तिरुवाग, ऒन्दु ज्योतियन्नु कण्डु, अदन्ने अनुसरिसि तिरुक्कुरुहूरिन देवालयद हुणसेगिडद पॊटरॆयल्लि आ ज्योति

९२

बॆळगुत्तिदॆयॆन्दु कण्डुकॊण्डरु. उण्णदॆ कुडियदॆ देहबाधॆगळिल्लदॆ महायोगियॊब्बरु मौनिगळागि अल्लि नॆलसिद्दारॆन्दु तिळिदु परमाश्चर्यगॊण्डरु. “नीवु हेगॆ बाळुत्तिद्दीरि?” ऎन्दु प्रश्निसि, अदक्कॆ हितवू तृप्तियू आद “अदन्ने उण्डु अदरल्लिये बाळुवॆ"नॆम्ब उत्तरपडॆदु सन्तोषगॊण्डु, अवरन्ने तम्म नॆच्चिन गुरुवन्नागि आरिसिकॊण्डु अवरन्ने आश्रयिसि, अवर सेवॆ माडुत्ता, अवर दिव्यप्रबन्धगळन्नु अध्ययन माडुत्त, अनन्यगुरुनिष्ठॆयिन्द इतर आऴ्वारर श्रेणियल्लि गण्यरॆनिसिदरु.

“कण्णिनुण् शिऱुत्ताम्बु"प्रबन्धद रचनॆयल्लि वैशिष्ट्यवॊन्दिदॆ. इदु अन्तादि. ऎन्दरॆ, ऒन्दु पाशुरद कडॆय पदवन्नु अदर मुन्दिन पाशुरद मॊदल पदवन्नागि माडिकॊण्डु रचिसिरुव सुन्दर कवितॆ. हीगॆ, इदॊन्दु पूर्णपाशुरमालॆयागि भगवन्तनिगू अवन भूलोकद रूपवॆनिसिद आचार्यनिगॆ अर्पिसलु योग्यवागि बॆळगुत्तदॆ.

इदन्नु “कडॆय” प्रबन्धवागि माडिद्दरू सह, तिरुवाय् मॊऴिय पारायणवन्नु इदरिन्दले प्रारम्भिसुवुदू, इदरिन्दले कॊनॆ माडुवुदू सम्प्रदाय.

“कण्णिनुण् शिऱुत्ताम्बिल्”- ऎन्दु मॊदलागुव पाशुरदल्लि, कण्णि,नुण्, शिऱु, ताम्बु -ऎम्ब नाल्कु पदगळिवॆ. कण्णि ऎन्दरॆ गण्टुगळु. नुण् ऎन्दरॆ नुणुपादद्दु. शिऱु ऎन्दरॆ चिक्कदु. ताम्बु ऎन्दरॆ हग्ग. ऎल्लवू सेरि “गण्टुगळुळ्ळ नुणुपाद चिक्कहग्ग” ऎन्दागुत्तदॆ. ई हग्गदिन्द बिगिसिकॊण्डवनु बालकृष्ण. अवनु नन्दगोकुलदल्लि मनॆमनॆयल्लियू हालुमॊसरु बॆण्णॆगळन्नु कद्दुतिन्दु दूरु तन्दिद्दर फलवागि तायि यशोदॆगॆ कोपबन्तु. अवनन्नु कट्टिहाकिबिडुवुदागि योचिसिदळु. मनॆयॆल्ल हुडुकिदरू अदक्कॆ तक्कहग्ग सिगलिल्ल. तुण्डुतुण्डाद हग्गवे! ऒन्दु हग्गदिन्द अवनन्नु ऒरळिगॆ कट्टिहाकलु यत्निसिदळु. अदु स्वल्प चिक्कदायितु. इन्नॊन्दु तुण्डन्नु अदक्कॆ गण्टुहाकि, मत्तॆ कट्टलु यत्निसिदळु. अदू स्वल्प चिक्कदायितु. इन्नॊन्दु तुण्डन्नु अदक्कॆ सेरिसिदळु. मत्तॆ नोडिदळु. अदू स्वल्प चिक्कदे! एनाश्चर्य! हेगादरू माडि कृष्णनन्नु कट्टिहाकलेबेकु! हीगॆ गण्टूगळुळ्ळ हग्ग सिद्धवादद्दु! आदरॆ, भगवन्तनन्नु कट्टिहाकुवुदक्कॆ यारिन्द साध्य? आदरू तायि तन्न यत्नवन्नु बिडलिल्ल. कडॆगॆ, तायिय तॊन्दरॆयन्नु तप्पिसुवुदक्कागि, कॄष्णनु आ गण्टुगळ हग्गदिन्दले कट्टिसिकॊळ्ळुवुदक्कॆ सिद्धवादनेनो! मॊदलु ऒन्दु सुत्तिगू सालद हग्ग ईग मूरुसुत्तु हाकि कट्टुवष्टु दॊड्डदागिदॆ “पॆरुमायन्” अल्लवे अवनु! आश्चर्यकारक शक्तियुळ्ळवनल्लवे! भगवन्तनागि तन्न सौशील्य, सौलभ्य वात्सल्य मत्तु आश्रित्य पारतन्त्र्यवन्नु तन्न किङ्कररल्लि तोरिसने?

आऴ्वाररु हेळुत्तारॆ- पॆरुमायन् आद श्रीकृष्णन आश्चर्याद्भुतगुणगळन्नु अनुभविसुत्ता आनन्दिसुत्ता कालकळॆयुवुदु आऴ्वाररु, भगवद्भक्तरु भागवतरु ऎल्लरू नडॆद दारि, दिट. आदरॆ, कुरुहूरिन पवित्रात्मन हॆसरन्नु ऒन्दुसल उच्चरिसरू साकु. ननगॆ अदु बलु क्रुचि. नन्न नालगॆयल्लि अमृतवन्ने ऊरिसुवुदु! आ आऴ्वाररन्नु नन्न नॆच्चिन

९३

गुरुवन्नागि आश्रयिसि, सेवॆ नडसुवुदरिन्द ननगॆ इन्नॆष्टु तृप्तियुण्टागुवुदो!

भगवन्तनन्ने नेरवागि आश्रयिसुवुदक्किन्तलू भगवन्तन भक्तरन्नु, पादसेवकरन्नु आश्रयिसि, अवर सेवॆ माडि, अवर मार्गवन्नु हिडियुवुदे लेसु ऎन्दु हेळिदन्तॆये!

०२ नाविनाल् नविट्रि

विश्वास-प्रस्तुतिः - DP_९३८ - ०२

नावि ऩाल्नविऱ् ऱिऩ्प मॆय्दिऩेऩ्,
मेवि ऩेऩवऩ् पॊऩ्ऩटि मॆय्म्मैये,
तेवु मऱ्ऱऱि येऩ्गुरु कूर्नम्बि,
पावि ऩिऩ्ऩिसै पाडित् तिरिवऩे। (२)

मूलम् (विभक्तम्) - DP_९३८

९३८ नाविऩाल् नविऱ्ऱु * इऩ्बम् ऎय्दिऩेऩ् *
मेविऩेऩ् * अवऩ् पॊऩ्ऩडि मॆय्म्मैये **
तेवु मऱ्ऱु अऱियेऩ् * गुरुगूर् नम्बि *
पाविऩ् इऩ्ऩिसै * पाडित् तिरिवऩे (२)

मूलम् - DP_९३८ - ०२

नावि ऩाल्नविऱ् ऱिऩ्प मॆय्दिऩेऩ्,
मेवि ऩेऩवऩ् पॊऩ्ऩटि मॆय्म्मैये,
तेवु मऱ्ऱऱि येऩ्गुरु कूर्नम्बि,
पावि ऩिऩ्ऩिसै पाडित् तिरिवऩे। (२)

Info - DP_९३८

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९३८

नाविऩाल् नम्माऴ्वारै तोत्तिरम् पण्णि आऩन्दम् अडैन्देऩ् आऴ्वारुडैय अऴगिय पॊऩ् पोऩ्ऱ तिरुवडिगळै उण्मैयागवे इऱैञ्जिऩेऩ् आऴ्वारैयऩ्ऱि तॆय्वम् वेऱॊऩ्ऱु अऱियमाट्टेऩ् तिरुनगरियिलिरुक्कुम् अव्वाऴ्वारुडैय पासुरङ्गळिऩ् इऩिय इसैयैये पाडित् तिरिवेऩ्

Hart - DP_९३८

I praise him with my tongue and relish it:
I yearn for the golden feet of Nambi of Thirukkuruhur
and I know no other god but Nambi of Thirukuruhur:
I wander and sing sweet songs about him:

प्रतिपदार्थः (UV) - DP_९३८

नाविऩाल् = नाविऩाल् नम्माऴ्वारै; नविऱ्ऱु = तोत्तिरम् पण्णि; इऩ्बम् = आऩन्दम्; ऎय्दिऩेऩ् = अडैन्देऩ्; अवऩ् = आऴ्वारुडैय; पॊऩ्ऩडि = अऴगिय पॊऩ् पोऩ्ऱ तिरुवडिगळै; मॆय्म्मैये! = उण्मैयागवे; मेविऩेऩ् = इऱैञ्जिऩेऩ्; तेवु = आऴ्वारैयऩ्ऱि तॆय्वम्; मऱ्ऱु = वेऱॊऩ्ऱु; अऱियेऩ् = अऱियमाट्टेऩ्; गुरुगूर् = तिरुनगरियिलिरुक्कुम्; नम्बि = अव्वाऴ्वारुडैय; पाविऩ् = पासुरङ्गळिऩ्; इऩ्ऩिसै = इऩिय इसैयैये; पाडित् तिरिवऩे = पाडित् तिरिवेऩ्

गरणि-प्रतिपदार्थः - DP_९३८ - ०२

नाविनाल्=नालगॆयिन्द, नविट्रि=स्तोत्रमाडि, इन्बम्=आनन्दवन्नु, ऎय्दिनेन्=पडॆदिद्देनॆ, अवन्=आ आऴ्वारर, पॊन् अडि=चिन्नदन्थ पादगळन्नु, मेविनेन्=आश्रयिसिद्देनॆ, मॆय् मॆय् ये=इदु सत्यवे, मट्रु=इतर, तेवु=देवरन्नु, अऱियेन्-अरियॆनु, कुरुहूर् नम्बि=कुरुहूरिन प्रसिद्धपुरुषन, पाविन्=हाडुगळन्नु, पाशुरगळन्नु, इन् इशै=इनिदाद(मधुरवाद), रागदल्लि, पाडि=हाडिकॊण्डु, तिरिवने=अलॆदाडुवॆनु.

गरणि-गद्यानुवादः - DP_९३८ - ०२

नालगॆयिन्द आऴ्वाररन्नु स्तुतिसि, आनन्दवन्नु पडॆदिद्देनॆ. आऴ्वारर चिन्नदन्थ अडिगळन्नु आश्रयिसिद्देनॆ. इदु सत्यवे. बेराव देवरन्नू नानु अरियॆनु. कुरुहूरिन प्रसिद्धपुरुषन हाडु(पाशुर)गळन्नु मधुरवाद रागगळल्लि हाडिकॊण्डु अलॆदाडुवॆनु.(२)

गरणि-विस्तारः - DP_९३८ - ०२

हिन्दिन पाशुरदल्लि “शिऱुत्ताम्बिनाल्” ऎन्दरॆ चिक्कहग्गदिन्द बालकृष्णनु अवन तायि यशोदॆयिन्द कट्टिसिकॊण्डु, ऎन्दु हेळलायितु. तण्टॆमाडिद मगुवन्नु तायि कट्टिहाकिद विषय हागिरलि. वास्तववागि नडेदद्दु गाढवाद मातृप्रेमदिन्द भगवन्तनन्नु यशोदॆ कट्टिहाकिदळु. निश्चलवाद भक्तिये शिऱुत्ताम्बु. अदरिन्द भगवन्तनन्नु कट्टिहाकुवुदु साध्य.

आऴ्वाररु हेळुत्तारॆ- नानु नन्न गुरुवन्नु मनसार बायि तुण्ब स्तुतिसुत्तेनॆ. अवर श्रेष्ठवाद अडिगळन्ने आश्रयिसिद्देनॆ. अवरु रचिसिरुव हाडुगळन्ने इम्पाद रागगळल्लि हाडिकॊण्डु अलॆदाडुत्तेनॆ. गुरुविन हिरिमॆयन्नु ऎल्लॆल्लू प्रकटमाडुत्तेनॆ. गुरुवे ननगॆ देवरु. अवरन्नुबिट्टु बेरॆ दैववन्नु नानरियॆ. हीगॆ माडुवुदरिन्द ननगॆ बहळ आनन्दवागुत्तदॆ. मातु,मनस्सु,मैगळिन्द नानु सत्यवागि गुरुसेवॆ माडुत्तेनॆ.

गुरुं प्रकाशयेत् धीमान्-मत्रं यत्नेनगोपयेत्- (सत्पुरुषर लक्षण)

ई पाशुरदल्लि आ शिऱुत्ताम्बु यावुदु ऎम्बुदन्नु इन्नॊन्दु रीतियल्लि आऴ्वाररु विवरिसुत्तिद्दारॆ. गुरु निष्ठॆयिन्द गुरु शुश्रूषॆयिन्द गुरुवु सुप्रीतनागुवनु. गुरुवु शिष्यनन्नु भगवन्तन कृपॆगॆ ऒप्पिसुवनु. भगवन्तनु शिष्यनिगॆ ऒलियुवन्तॆ अवरिब्बर नडुवॆ मैत्रियन्नुण्टुमाडुवनु. आद्दरिन्द

९४

गुरुवे शिऱुत्ताम्बु आगुवनु. भगवन्तनिगू शिष्यनिगू अगलदिरुव सम्बन्धवन्नु ऒदगिसुववनु गुरुवे.

०३ तिरिदन्दाहिलुम् देवपिरानुडै

विश्वास-प्रस्तुतिः - DP_९३९ - ०३

तिरिदन् दागिलुम् तेव पिराऩुडै,
करिय कोलत् तिरुवुरुक् काण्बऩ्नाऩ्,
पॆरिय वण्गुरु कूर्नगर् नम्बिक्काळ्
उरिय ऩाय्,अडि येऩ्पॆऱ्ऱ नऩ्मैये। (३)

मूलम् (विभक्तम्) - DP_९३९

९३९ तिरिदन्दु आगिलुम् * तेवबिराऩ् उडै *
करिय कोलत् * तिरुवुरुक् काण्बऩ् नाऩ् **
पॆरिय वण् गुरुगूर् * नगर् नम्बिक्कु आळ्
उरियऩाय् * अडियेऩ् पॆऱ्ऱ नऩ्मैये (३)

मूलम् - DP_९३९ - ०३

तिरिदन् दागिलुम् तेव पिराऩुडै,
करिय कोलत् तिरुवुरुक् काण्बऩ्नाऩ्,
पॆरिय वण्गुरु कूर्नगर् नम्बिक्काळ्
उरिय ऩाय्,अडि येऩ्पॆऱ्ऱ नऩ्मैये। (३)

Info - DP_९३९

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९३९

आऴ्वारै विट्टु अगलुम्बडि नेरिट्टालुम् ऎम्बॆरुमाऩुडैय नीलमेगम्बोऩ्ऱ कऱुत्त तिरुमेऩियै नाऩ् वणङ्गुवेऩ् पॆरुमैयुडैय गुरुगूर् नगरिल् इरुक्कुम् आऴ्वारुडैय तासऩायिरुक्कुम् पेऱु पॆऱ्ऱदे ऎऩ्ऩुडैय पाक्यम्

Hart - DP_९३९

Even if I have to wander all over,
I will go to rich Thirukkuruhur
and see the dark, beautiful form of the divine god:
If I go there and become a devotee of Nambi
that will be the most wonderful thing I could ever have:

प्रतिपदार्थः (UV) - DP_९३९

तिरिदन्दु = आऴ्वारै विट्टु; आगिलुम् = अगलुम्बडि नेरिट्टालुम्; तेवबिराऩ् उडै = ऎम्बॆरुमाऩुडैय; करिय कोल = नीलमेगम्बोऩ्ऱ कऱुत्त; तिरुवुरु = तिरुमेऩियै; काण्बऩ् नाऩ् = नाऩ् वणङ्गुवेऩ्; पॆरिय वण् = पॆरुमैयुडैय; गुरुगूर् नगर् = गुरुगूर् नगरिल् इरुक्कुम्; नम्बिक्कु = आऴ्वारुडैय; आळ् उरियऩाय् = तासऩायिरुक्कुम् पेऱु; पॆऱ्ऱ = पॆऱ्ऱदे; अडियेऩ् नऩ्मैये = ऎऩ्ऩुडैय पाक्यम्

गरणि-प्रतिपदार्थः - DP_९३९ - ०३

तॊरितन्दाहिलुम्=(भगवन्तनन्नु उपेक्षिसि) अलॆदाडिदॆनादरू, देवपिरानुडै=देवाधिदेवनॊडनॆ, करिय=करियबण्णद, कोलम्=सुन्दरवाद, तिरु=श्रीदेविय, उरु=स्वरूपवन्नू, काण्बन् नान्=नानु नोडुववनागुत्तेनॆ, पॆरिय=हिरिमॆय, वण्=उदारियाद, कुरुहूर् नगर् नम्बिक्कु=तिरुक्कुरुहूरिन श्रेष्ठ पुरुषन, उरिय=दृढवाद. आळ् आहि=सेवकनागि, अडियेन्=दासनाद नानु, पॆट्र=पडॆद, नन् मैये=ऒळ्ळॆयदे इदु.

गरणि-गद्यानुवादः - DP_९३९ - ०३

(भगवन्तनन्नु उपेक्षिसि) अलॆदाडिदॆनादरू करियबण्णद देवाधिदेवनॊडनॆ सुन्दरवाद श्रीदेविय स्वरूपवन्नु नानु नोडुववनागुत्तेनॆ. इदे हिरिमॆय उदारियाद तिरुकुरुहूरिन श्रेष्ठपुरुषन दृढवाद सेवकनागि दासनाद नानु पडॆद ऒळ्ळॆयदु.(३)

गरणि-विस्तारः - DP_९३९ - ०३

आऴ्वाररु हेळुत्तारॆ- ननगॆ गुरुवे मुख्य. गुरुवे सर्वस्व. इद्अन्नु नानु दृढवागि नम्बिदॆ. देवाधिदेवन सेवॆगॆ कातरपडलिल्ल. भगवन्तनन्नु निर्लक्षिसिदॆ. भगवन्तन अडिगळन्नु हिडियुवुदर बदलागि नन्न गुरुविन पूज्यपादगळनु आश्रयिसिदॆ. अनन्यभक्तियिन्द गुरुसेवॆ माडिदॆ. गुरुविन कीर्तिवैभवगळन्नु हॊगळि हाडुत्ता अलॆदाडिदॆ. ई गुरुसेवॆयिन्द नानु पडॆदद्देनु? लक्ष्मीसमेतनाद नीलमेघश्यामनन्नु नानु प्रत्यक्ष्यवागि नोडुवन्तायितल्ल! इदे नन्न हिरिय भाग्य!

गुरुसेवॆयिन्द, गुरुनिष्ठॆयिन्द साध्यवागद्दु उण्टे? दुर्लभवाद भगवन्तन दर्शनवे लभ्यवागुवुदु.

गुरुवू सह नमगॆ लभ्यविरुवाग भगवन्तन दर्शन माडिसुववनादरू पूजारि, विद्यादात, गायित्रि उपदेशक्ज इवरिगिन्त हिरिय अदु अदन्नु कर्तव्यवॆन्दे बगॆदाग अवन निर्लिप्ततॆयिन्द गैय्युव भक्तिरिगोस्कर भरन्यास, शरणागति ऎम्बुदु अवनन्नु आचार्य मात्रवल्लदॆ परमात्मन समत्वदल्लि निवेदिसुव अधिकार रूढनागिरुत्तानॆ. अदरिम्दले गुरुब्रह्म-गुरुऎविष्णु-गुरुदेवो महेश्वरः-गुरु साक्षात् परब्रह्म ऎन्नुवुदु- इदे धर्मन्यायगळ सूक्ष्म- श्रीवैष्णवरिगॆ बहळ मुख्यवादुदु आचार्य उपासन-भक्ति.

०४ नन् मैयाल्

विश्वास-प्रस्तुतिः - DP_९४० - ०४

नऩ्मै याल्मिक्क नाऩ्मऱै याळर्गळ्,
पुऩ्मै यागक् करुदुव रादलिऩ्,
अऩ्ऩै यायत्त ऩायॆऩ्ऩै याण्डिडुम्
तऩ्मै याऩ्,सड कोबऩॆऩ् नम्बिये। (४)

मूलम् (विभक्तम्) - DP_९४०

९४० नऩ्मैयाल् मिक्क * नाऩ्मऱैयाळर्गळ् *
पुऩ्मै आगक् * करुदुवर् आदलिल् **
अऩ्ऩैयाय् अत्तऩाय् * ऎऩ्ऩै आण्डिडुम्
तऩ्मैयाऩ् * सडगोबऩ् ऎऩ् नम्बिये (४)

मूलम् - DP_९४० - ०४

नऩ्मै याल्मिक्क नाऩ्मऱै याळर्गळ्,
पुऩ्मै यागक् करुदुव रादलिऩ्,
अऩ्ऩै यायत्त ऩायॆऩ्ऩै याण्डिडुम्
तऩ्मै याऩ्,सड कोबऩॆऩ् नम्बिये। (४)

Info - DP_९४०

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४०

नऱ्कुणङ्गळ् निऱैन्द वेदङ्गळै अऱिन्द वैदिगर्गळ् ऎऩ्ऩैत् ताऴ्न्दवऩाग करुदुवार्गळ् आगैयाल् तायागवुम् तन्दैयागवुम् ऎऩ्ऩै आळुम् नऱ्कुणङ्गळुडैय नम्माऴ्वारैये ऎऩ् तलैवराग नाऩ् एऱ्किऱेऩ्

Hart - DP_९४०

The excellent, orthodox Vediyars
skilled in the four Vedas
do not think I am a good person,
but Sadagopan Nambi accepts me
and he is my mother, my chief and my ruler:

प्रतिपदार्थः (UV) - DP_९४०

नऩ्मैयाल् मिक्क = नऱ्कुणङ्गळ् निऱैन्द; नाऩ्मऱैयाळर्गळ् = वेदङ्गळै अऱिन्द वैदिगर्गळ्; पुऩ्मै आग = ऎऩ्ऩैत् ताऴ्न्दवऩाग; करुदुवर् आदलिऩ् = करुदुवार्गळ् आगैयाल्; अऩ्ऩैयाय् अत्तऩाय् = तायागवुम् तन्दैयागवुम्; ऎऩ्ऩै आण्डिडुम् = ऎऩ्ऩै आळुम्; तऩ्मैयाऩ् = नऱ्कुणङ्गळुडैय; सडगोबऩ् = नम्माऴ्वारैये; ऎऩ् नम्बिये = ऎऩ् तलैवराग नाऩ् एऱ्किऱेऩ्

गरणि-प्रतिपदार्थः - DP_९४० - ०४

नन् मैयाल्=सद्गुणगळिन्द (ऒळ्ळॆय तनदिन्द), मिक्क=प्रसिद्धराद, नल् मऱै आळर्हळ्=नाल्कु वेदगळ सम्पन्नरु

गरणि-गद्यानुवादः - DP_९४० - ०४

९५

गरणि-प्रतिपदार्थः - DP_९४० - ०४

पुन् मै=(नन्नन्नु) दुर्गुणगळे आह=रूपवॆत्तवनन्तॆ, करुदुवर्=उद्देशिसि उपेक्षिसुववरु, आदलिल्=आ कारणदिन्द, अन्नै आय्=तायियागि, अत्तन् आय्=तन्दॆयागि, ऎनै=नन्नन्नु, आण्डिडुम्=रक्षिसुव, तन्मैयान्=स्वभावदवनाद, शडहोपन्=शठगोपने, ऎन्=नन्न, नम्बिये=पवित्रात्मनु.

गरणि-गद्यानुवादः - DP_९४० - ०४

सद्गुणगळिन्द(ऒळ्ळॆय तनदिन्द) सुप्रसिद्धराद नाल्कुवेदगळ सम्पन्नरु दुर्गुणगळे रूपवॆत्तवनन्तॆ नन्नन्नुद्देशिसि उपेक्षिसुवरु. आ कारणदिन्द तायियागि,तन्दॆयागि नन्नन्नु रक्षिसुव स्वभावदवनाद शठगोपने नन्न श्रेष्ठ पुरुषनु.(४)

गरणि-विस्तारः - DP_९४० - ०४

ई पाशुरदल्लि मधुरकविगळु शहगोपरन्नु एतक्कागि तम्म गुरुवन्नागि आरिसिकॊण्डरॆम्बुदन्नु हेळुत्तारॆ.

नाल्कुवेदगळन्नु कूलङ्कषवागि अभ्यासमाडि, तम्म नडतॆयल्लि सद्गुणगळन्नु परिपालिसुत्ता आचारवन्तरागि बाळुत्तिद्दवरु वैदिकरु. अवर विद्यॆगॆ तक्कन्तॆ ऒळ्ळॆयतनवू अवरल्लि शोभिसुत्तित्तु. मधुरकविगळू अवरन्तॆये सत्कुलदल्लि हुट्टिदवरु. सद्विद्यापारङ्गतरु. दिव्यदेशगळन्नु सञ्चरिसिदवरु. आदरू अवरिगॆ अवर मनोगतक्कॆ तक्कन्थ अवर संशय अनुमानगळिगॆ समञ्जसवागि उत्तरकॊडुव विश्वासियाद गुरुवॊब्बरु बेकित्तु. वैदिकरल्लि अन्थवरन्नु अवरु कण्डुकॊळ्ळलागलिल्ल. वैदिकरादरो अवर प्रश्नॆगळिगॆ शङ्कॆगळिगॆ समाधानकॊडदॆ, अवरनु दुर्गुणगळ गणियॆन्द्य् दूरतळ्ळिदरु. शठगोपरादरो अवरु केळिद प्रश्नॆगॆ समञ्जसवाद सत्यवाद उत्तरवन्नु कॊट्टू अवरन्नु तृप्तिपडिसिद्दरिन्दलू तायियन्तॆयू तन्दॆयन्तॆयू वात्सल्यपररागि अवरन्नु बरमाडिकॊण्डद्दरिन्दलू, “गुरुवे शरणु” ऎन्दु अनन्यवागि शरणादाग अवरन्नु सर्वविधदल्लू रक्षिसुवॆनॆन्दु भरवसॆकॊट्टद्दु मात्रवल्लदॆ हागॆये नडॆदुकॊण्डद्दरिन्दलू अवरु शठगोपरन्ने तम्म गुरुवन्नागि वरिसिद्दु!

गुरुवन्ने नम्बि देवरन्नू सह आ मट्टदल्लि नम्बदॆ इद्दुदरिन्द अवर आचार्यभक्ति बहळ दॊड्डदु मत्तु गुरुं प्रकाशयेत् धीमान् अदरिन्द इवर पाशुरगळु प्रबन्धपारायण माडुववरिगॆ बहळ अमोघवादुदु.

०५ नम्बिएन् पिऱर्

विश्वास-प्रस्तुतिः - DP_९४१ - ०५

नम्बि ऩेऩ्पिऱर् नऩ्पॊरुळ् तऩ्ऩैयुम्,
नम्बि ऩेऩ्मड वारैयुम् मुऩ्ऩॆल्लाम्,
सॆम्बॊऩ् माडत् तिरुक्गुरु कूर्नम्बिक्
कऩ्प ऩाय्,अडि येञ्जदिर्त् तेऩिऩ्ऱे। (५)

मूलम् (विभक्तम्) - DP_९४१

९४१ नम्बिऩेऩ् * पिऱर् नऩ्बॊरुळ् तऩ्ऩैयुम् *
नम्बिऩेऩ् * मडवारैयुम् मुऩ् ऎलाम् **
सॆम्बॊऩ् माडत् * तिरुक् गुरुगूर् नम्बिक्कु
अऩ्बऩाय् * अडियेऩ् सदिर्त्तेऩ् इऩ्ऱे (५)

मूलम् - DP_९४१ - ०५

नम्बि ऩेऩ्पिऱर् नऩ्पॊरुळ् तऩ्ऩैयुम्,
नम्बि ऩेऩ्मड वारैयुम् मुऩ्ऩॆल्लाम्,
सॆम्बॊऩ् माडत् तिरुक्गुरु कूर्नम्बिक्
कऩ्प ऩाय्,अडि येञ्जदिर्त् तेऩिऩ्ऱे। (५)

Info - DP_९४१

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४१

अडियेऩ् ऎऩ्ऱ पणिवैप् पॆऱ्ऱ नाऩ् मुऩ्बॆल्लाम् मऱ्ऱवर्गळ् ताऩमाग कॊडुत्त पॊरुळ्गळै विरुम्बिऩेऩ् मऱ्ऱ पॆण्गळैयुम् नम्बिऩेऩ् आऩाल् इप्पोदोवॆऩिल् सॆम्बॊऩ्ऩालाऩ माडङ्गळैयुडैय गुरुगूर् नम्बियाऩ नम्माऴ्वारुक्कु अडियवऩाय् कैङ्कर्यम् सॆय्युम् पक्तऩाऩेऩ्

Hart - DP_९४१

Before, I believed in the wealth of others
and beautiful women,
but today I have become a friend and devotee
of Nambi of Thirukkuruhur,
filled with pure golden palaces, and I dance there:

प्रतिपदार्थः (UV) - DP_९४१

अडियेऩ् = अडियेऩ् ऎऩ्ऱ पणिवैप् पॆऱ्ऱ नाऩ्; मुऩ् ऎलाम् = मुऩ्बॆल्लाम्; पिऱर् = मऱ्ऱवर्गळ् ताऩमाग; नऩ्बॊरुळ् = कॊडुत्त पॊरुळ्गळै; तऩ्ऩैयुम् नम्बिऩेऩ् = विरुम्बिऩेऩ्; मडवारैयुम् = मऱ्ऱ पॆण्गळैयुम्; नम्बिऩेऩ् = नम्बिऩेऩ् आऩाल्; इऩ्ऱे = इप्पोदोवॆऩिल्; सॆम्बॊऩ् = सॆम्बॊऩ्ऩालाऩ; माड = माडङ्गळैयुडैय; तिरुक् गुरुगूर् = गुरुगूर् नम्बियाऩ; नम्बिक्कु = नम्माऴ्वारुक्कु; अऩ्बऩाय् = अडियवऩाय् कैङ्कर्यम्; सदिर्त्तेऩ् = सॆय्युम् पक्तऩाऩेऩ्

गरणि-प्रतिपदार्थः - DP_९४१ - ०५

मुन्=इदुवरॆगॆ, पिऱर्=इतरर, नल् पॊरुळ् तन्नैयुम्=ऒळ्ळॆय वस्तुविषयगळन्नु, ऎलाम्=ऎल्लवन्नू, नम्बिनेन्=नम्बिदॆनु, मडवारैयुम्=इतरर स्त्रोयरन्नू, नम्बिनेन्=नम्बिदॆनु, इन्ऱु=इन्दु, शॆम् पॊन् माडम्=कॆम्पुचिन्नदन्तॆ प्रकाशिसुव महडिमनॆगळ, तिरुकुरुहूर् नम्बिक्कु=पवित्रवाद

गरणि-गद्यानुवादः - DP_९४१ - ०५

९६

गरणि-प्रतिपदार्थः - DP_९४१ - ०५

कुरुहूरिन श्रेष्ठपुरुषनिगॆ, अन् बन् आय्=विश्वासपात्रनागि, अडियेन्=पादसेवकनॆनिसिकॊळ्ळुव नानु, शदिर् त्तेन्=अपरूपवाद भाग्यवन्तनादॆ (आनन्ददिन्द कुणिदाडुत्तेनॆ).

गरणि-गद्यानुवादः - DP_९४१ - ०५

इल्लियवरॆगॆ इतरर ऒळ्ळॆय वस्तुविषयवळन्नॆल्ला नम्बिद्दॆ. इतरर स्त्रीयरन्नू नम्बिद्दॆ. इन्दु कॆम्पुचिन्नदन्तॆ हॊळॆयुव तिरुक्कुरुहूरिन पवित्रात्मनिगॆ विश्वासपात्रनागि आतन पादसेवकनॆनिसिकॊळ्ळुव नानु अपरूपवाद भाग्यवन्तनादॆ.(कुणिदाडुवन्तादॆ).(५)

गरणि-विस्तारः - DP_९४१ - ०५

गुरुवन्नु वरिसिद बळिक, आ गुरुविनल्लि शिष्यनिगॆ इरबेकाद दृढनम्बिकॆयन्नू पूर्णविश्वासवन्नू ई पाशुरतिळिसुत्तदॆ. गुरुवु तनगॆ सन्मार्गवन्नु तोरिसि अदन्नु तानु अनुसरिसुवन्तॆ नोडिकॊळ्ळुवनॆम्ब गाढवाद नम्बिकॆयू तन्न जीवनवन्नु अभ्युदयगॊळिसि, गुरियन्नु मुट्टिसुवनॆम्ब विश्वासवन्नू तिळिसुत्तदॆ.

मधुरकवि आऴ्वाररु हेळुत्तारॆ” शठगोपनु ननगॆ गुरुवागि लभिसुववरॆगॆ, नानु हलवारु सज्जनर शुश्रूषॆ माडिदॆ. अवर सद्गुणगळन्नू सुज्ञानवन्न्य् अनुकरणमाडि उज्जीवनगॊळ्ळलु यत्निसिदॆ. अवर स्त्रीयरन्नूआश्रयिसिदॆ. आदरॆ, अवुगळिन्द ननगॆ हॆच्च्य् प्रयोजन लभिसलिल्ल. तिरुकुरुहूरिन पवित्रात्मनाद शठगोपन दर्शनवाद बळिक, आतन विश्वासक्कॆ नानु पात्रनॆनिसिकॊण्ड बळिक, नानु आ महामहिमन पादसेवकनॆनिसिकॊळ्ळुव अपरूपवाद भाग्य दॊरॆयितु. अदॊन्दु अलभ्यलाभवे! अदरिन्द, ननगॆ हिडिसलारदष्टु आनन्दवागिदॆ. नानु कुणिदाडुवन्तागिदॆ.

०६ इन्ऱु तॊट्टु

विश्वास-प्रस्तुतिः - DP_९४२ - ०६

इऩ्ऱु तॊट्टु मॆऴुमैयु मॆम्बिराऩ्,
निऩ्ऱु तऩ्पुग ऴेत्त वरुळिऩाऩ्,
कुऩ्ऱ माडत् तिरुक्कु कूर्नम्बि,
ऎऩ्ऱु मॆऩ्ऩै यिगऴ्विलऩ् काण्मिऩे। (६)

मूलम् (विभक्तम्) - DP_९४२

९४२ इऩ्ऱु तॊट्टुम् * ऎऴुमैयुम् ऎम्बिराऩ् *
निऩ्ऱु तऩ् पुगऴ् * एत्त अरुळिऩाऩ् **
कुऩ्ऱ माडत् * तिरुक् गुरुगूर् नम्बि *
ऎऩ्ऱुम् ऎऩ्ऩै * इगऴ्वु इलऩ् काण्मिऩे (६)

मूलम् - DP_९४२ - ०६

इऩ्ऱु तॊट्टु मॆऴुमैयु मॆम्बिराऩ्,
निऩ्ऱु तऩ्पुग ऴेत्त वरुळिऩाऩ्,
कुऩ्ऱ माडत् तिरुक्कु कूर्नम्बि,
ऎऩ्ऱु मॆऩ्ऩै यिगऴ्विलऩ् काण्मिऩे। (६)

Info - DP_९४२

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४२

इऩ्ऱु मुदलाग वरुम् कालङ्गळिलॆल्लाम् आऴ्वार् मेलुळ्ळ पक्ति निलैक्कप्पॆऱ्ऱु आऴ्वारुडैय पुगऴै तुदिक्कुम्बडि आऴ्वार् अरुळिऩार् तिरुक्गुरुगूरुक्कु तलैवराऩ आऴ्वार् ऎक्कालत्तिलुम् ऎऩ्ऩै इगऴमाट्टार् अऱिवीर्गळ् इदु उण्मै

Hart - DP_९४२

My dear god gave his grace
so I could praise his fame from today
for the next seven births:
Nambi of Thirukkuruhur,
filled with hills that look like large palaces,
will not disgrace me:

प्रतिपदार्थः (UV) - DP_९४२

इऩ्ऱु तॊट्टुम् = इऩ्ऱु मुदलाग; ऎऴुमैयुम् = वरुम् कालङ्गळिलॆल्लाम्; ऎम्बिराऩ् = आऴ्वार् मेलुळ्ळ पक्ति; निऩ्ऱु = निलैक्कप्पॆऱ्ऱु; तऩ् पुगऴ् = आऴ्वारुडैय पुगऴै; एत्त = तुदिक्कुम्बडि; अरुळिऩाऩ् = आऴ्वार् अरुळिऩार्; तिरुक्गुरुगूर् = तिरुक्गुरुगूरुक्कु; नम्बि = तलैवराऩ आऴ्वार्; ऎऩ्ऱुम् ऎऩ्ऩै = ऎक्कालत्तिलुम् ऎऩ्ऩै; इगऴ्वु इलऩ् = इगऴमाट्टार्; काण्मिऩे = अऱिवीर्गळ् इदु उण्मै

गरणि-प्रतिपदार्थः - DP_९४२ - ०६

इन्ऱु तॊट्टुम्=इन्दिनिन्दलू ऎऴुमैयुम्=नन्न अभ्युदयवन्नू, ऎम् पिरान्=नन्न स्वामियु, निन्ऱु=निन्तु, तन् पुहऴ्=तन्न कीर्तियन्नु, एत्त=स्तुतिसुवुदन्नू, अरुळिनान्=कृपॆमाडिद्दानॆ, कुन्ऱम् माडम्=बॆट्टदन्थ मनॆगळन्नुळ्ळ, तिरुक्कुर्हूर् नम्बि=तिरुकुरुहूरिन पवित्रात्मनु, ऎन्ऱुम्=ऎन्दॆन्दिगू, ऎन्नै=नन्नन्नु, इहऴ् वु इलन्=निन्दिसुव, काण्मिने=कण्डिरा.

गरणि-गद्यानुवादः - DP_९४२ - ०६

इन्दिनिन्द मॊदलुगॊण्डु नन्न स्वामियु नन्न अभ्युदयवन्नु निन्तु नडसुवुदन्नू तन्न कीर्तियन्नु नानु हॊगळुवुदन्नू कृपॆमाडिद्दानॆ. बॆट्टदन्थ मनॆगळुळ्ळ तिरुकुरुहूरिन पवित्रात्मनु नन्नन्नु ऎन्दॆन्दिगू निन्दिसनु कण्डीरा.(६)

गरणि-विस्तारः - DP_९४२ - ०६

९७

मधुरकवि आऴ्वाररु हेळुत्तारॆ- वेदविद्यापरङ्गतरू सन्मार्गप्रवर्तकरू आद वैदिकरु नन्न विषयदल्लि माडिद्देनु? ऎल्ल दुर्गुणगळू रूपगॊण्डवनु नानॆन्दु, नानु बलुकॆट्टवनॆन्दु, नन्नन्नु निन्दिसिदरु. उपेक्षिसिदरु. ननगॆ मेलुकोरलिल्ल. नन्न कैबिट्टरु, तिरुकुरुहूरिन पवित्रात्मनु नन्न भाग्यवशात् नन्न स्वामियादनु. आतनु नन्नन्नु तन्न शिष्यनागि ऒप्पिदनु. ऎन्दिगू यावकारणक्कू नन्नन्नु निन्दिसदॆ, नन्न अभ्युदयवन्नु कोरिदनु. नानु ई नन्न गुरुविन कीर्तियन्नु हॊगळिहाडलु ननगॆ अनुमतिकॊट्टनु. कण्डिरा, ई नन्न स्वामिय हिरिमॆयेनॆन्दु?

०७ कण्डुकॊण्डॆन्नैकारिमाऱप्पिरान् पण्डै

विश्वास-प्रस्तुतिः - DP_९४३ - ०७

कण्डु कॊण्डॆऩ्ऩैक् कारिमा ऱप्पिराऩ्,
पण्डै वल्विऩै पाऱ्ऱि यरुळिऩाऩ्,
ऎण्डि सैयु मऱिय इयम्बुगेऩ्,
ऒण्ड मिऴ्च्चड कोब ऩरुळैये। (७)

मूलम् (विभक्तम्) - DP_९४३

९४३ कण्डु कॊण्डु ऎऩ्ऩैक् * कारिमाऱप् पिराऩ् *
पण्डै वल् विऩै * पाऱ्ऱि अरुळिऩाऩ् **
ऎण् तिसैयुम् * अऱिय इयम्बुगेऩ् *
ऒण् तमिऴ्च् * चडगोबऩ् अरुळैये (७)

मूलम् - DP_९४३ - ०७

कण्डु कॊण्डॆऩ्ऩैक् कारिमा ऱप्पिराऩ्,
पण्डै वल्विऩै पाऱ्ऱि यरुळिऩाऩ्,
ऎण्डि सैयु मऱिय इयम्बुगेऩ्,
ऒण्ड मिऴ्च्चड कोब ऩरुळैये। (७)

Info - DP_९४३

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४३

कारिमाऱऩ् कुमारराऩ नम्मावार् ऎऩ्ऩिडम् पेरऩ्बु काट्टि आदरित्तु ऎऩ्ऩिडम् इरुन्द कॊडिय पाबङ्गळै अऴियुम्बडि अरुळिऩाऩ् आदलाल् तॆळ्ळिय तमिऴिल् पाडिय नम्माऴ्वारिऩ् करुणैयै पासुरङ्गळै ऎट्टुत् तिक्किल् उळ्ळवर्गळुम् अऱियुम्बडि पुगऴ्न्दु परप्पुवेऩ्

Hart - DP_९४३

My chief Māṛan the son of Kāri
accepted me and made my bad karma go away:
I will tell the people of all the eight directions
of the grace I have received
from Sadagopan, the wonderful Tamil poet:

प्रतिपदार्थः (UV) - DP_९४३

कारिमाऱऩ् = कारिमाऱऩ् कुमारराऩ; पिराऩ् = नम्मावार्; ऎऩ्ऩै = ऎऩ्ऩिडम् पेरऩ्बु काट्टि; कण्डु कॊण्डु = आदरित्तु; पण्डै = ऎऩ्ऩिडम् इरुन्द; वल्विऩै = कॊडिय पाबङ्गळै; पाऱ्ऱि = अऴियुम्बडि; अरुळिऩाऩ् = अरुळिऩाऩ् आदलाल्; ऒण् तमिऴ् = तॆळ्ळिय तमिऴिल् पाडिय; सडगोबऩ् = नम्माऴ्वारिऩ्; अरुळैये = करुणैयै पासुरङ्गळै; ऎण् तिसैयुम् = ऎट्टुत् तिक्किल् उळ्ळवर्गळुम्; अऱिय = अऱियुम्बडि; इयम्बुगेऩ् = पुगऴ्न्दु परप्पुवेऩ्

गरणि-प्रतिपदार्थः - DP_९४३ - ०७

कारिमाऱन्=करियन् मगनॆनिसिद, पिरान्=उदारियाद स्वामियु, ऎन्नै=नन्नन्नु, कण्डु=कटाक्षिसि, वल् विनै=कडुपापगळन्नॆल्ला, पाट्रि=नाशगॊळिसि, अरुळिनान्=कृपॆमाडिदनु, ऒण्=सॊगसाद, तमिऴ्=तमिळिन कवियाद, शडगोपन्=शठगोपन, अरुळैये=कृपॆयन्ने, ऎण् तिशैयुम्=ऎण्टुदिक्कुगळल्लियू, अऱिय=ऎल्लरू अरितुकॊळ्ळुवन्तॆ, इयम्बुहेन्=हेळि हाडि प्रतिध्वनिसुवन्तॆ माडुत्तेनॆ.

गरणि-गद्यानुवादः - DP_९४३ - ०७

कारियन् ऎम्बातन मगनॆनिसिद उदारियाद स्वामियु नन्नन्नु करुणिसि नोडि, स्वीकरिसि, बहुकालदिन्द बन्द नन्न कडुपापगळन्नॆल्ला नाशगॊळिसि कृपॆमाडिद्दानॆ. अन्दवाद तमिळिन कवियाद शठगोपन कृपॆयन्ने ऎण्टुदिक्कुगळल्लियू अरितुकॊळ्ळुवन्तॆ हेळिहाडि प्रतिध्वनिसुवन्तॆ माडुत्तेनॆ. (७)

गरणि-विस्तारः - DP_९४३ - ०७

“कारिमाऱप्पिरान्”- “कारि” मत्तु " माऱ” ऎम्बवर उदारि महनीय ऎन्दु अर्थवागुत्तदॆ. शठगोपरु हुट्टिद्दु वॆळ्ळाळ कुलदल्लि. कारि ऎम्बवळु तायि. माऱऎम्बवनु तन्दॆ. हीगॆ ऒन्दु विवरणॆयिदॆ.

“कारि” ऎम्बवने “पॊऱ् कारियन्”- ऎन्तलू अवने शठगोपन तन्दॆ ऎन्तलू, मत्तु “माऱन्” ऎन्दरॆ प्रापञ्चिक स्वभावक्कॆ विरुद्धवागि बॆळॆयुत्ता अदक्कॆ मारदॆ इरुववनु- अवने शठगोपनु ऎन्तलू इन्नॊन्दु विवरणॆ इदॆ.

शठगोपनु हुट्टिदनु. कण्तॆरॆयलिल्ल. हालु कुडियलिल्ल. बॆळवणिगॆयेनो सरियागित्तु. हुट्टिद हन्नॆरडनॆय दिन शिशुवन्नु देवालयक्कॆ

९८

कॊण्डॊय्युवुदु अवर पद्धति. तन्दॆतायिगळु हागॆये माडिदरु. भगवन्तन सम्मुखदल्लि मलगिसिदाग, शिशुवु कण्तॆरॆदु स्वामिय अर्चामूर्तियन्नु चॆन्नागि नोडितन्तॆ. आगले शिशुवु ज्ञानियायितन्तॆ. आदरॆ, हालुकुडियद विलक्षणवाद मगुवन्नेनु माडुवुदु? आद्दरिन्द दम्पतिगळु देवालयदल्लिन हुणसे मरद पॊटरॆयल्लि अदन्नु मलगिसि, भगवन्तनन्नु प्रार्थिसि, हॊरटुहोदरन्तॆ. अन्तु भगवत्कटाक्षदिन्द मगु बॆळॆयितु. शठगोपरॆनिसितु. अवरु मौनवागि ध्यानावस्थॆयल्लि अथवा समाधिस्थितियल्लि बहुकाल कळॆदरु. अवरन्नु बहिर्मुखगॊळिसिद कीर्ति मधुरकविगळदु. आ हुणसेमरद पॊटरॆयल्लिये अवरन्नु कण्डद्दू सह! शठगोपरु सुन्दरवाद तमिळिनल्लि संस्कृतवेदगळ सारवन्नु ऎल्लरिगू तिळियुव हागॆ, सरळवागि रचिसिदरु. आ पाशुरगळन्नु हाडि प्रकटगॊळिसिदवरू अवर कीर्तियन्नु ऎल्लॆल्लू हरडिदवरू मधुरकविगळे.

सद्गुरुविन कटाक्ष शिष्यन मेलॆबिद्दरॆ, शिष्यनु परिशुद्धनागुवनु. जन्मजन्मान्तरगळिन्द कूडिबन्द अवन पापराशियॆल्ल सुट्टुभस्मवागुवुदु. इदॆन्थ महोपकार! शिष्यनु ऎष्टु कृतज्ञनागिरबेको! शठगोपरु मधुरकविगळन्नु तम्म शिष्यरन्नागि स्वीकरिसिदरु. गुरुगळिन्द तमगाद महोपकारक्कॆ गुरुगळु रचिसिद पाशुरगळन्नु हाडि प्रकटगॊळिसि, ज्ञानप्रसार माडि, अवरन्नु हॊगळिहाडि, तम्म कृतज्ञतॆयन्नु व्यक्तपडिसुत्तारॆ.

०८ अरुळ् कॊण्डाडु

विश्वास-प्रस्तुतिः - DP_९४४ - ०८

अरुळ्गॊण् डाडु मडियव रिऩ्पुऱ,
अरुळि ऩाऩव् वरुमऱै यिऩ्पॊरुळ्,
अरुळ्गॊण् डायिर मिऩ्तमिऴ् पाडिऩाऩ्,
अरुळ्गण् डीरिव् वुलगिऩिल् मिक्कदे। (८)

मूलम् (विभक्तम्) - DP_९४४

९४४ अरुळ् कॊण्डाडुम् * अडियवर् इऩ्बुऱ *
अरुळिऩाऩ् * अव् अरु मऱैयिऩ् पॊरुळ् **
अरुळ्गॊण्डु * आयिरम् इऩ् तमिऴ् पाडिऩाऩ् *
अरुळ् कण्डीर् * इव् उलगिऩिल् मिक्कदे (८)

मूलम् - DP_९४४ - ०८

अरुळ्गॊण् डाडु मडियव रिऩ्पुऱ,
अरुळि ऩाऩव् वरुमऱै यिऩ्पॊरुळ्,
अरुळ्गॊण् डायिर मिऩ्तमिऴ् पाडिऩाऩ्,
अरुळ्गण् डीरिव् वुलगिऩिल् मिक्कदे। (८)

Info - DP_९४४

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४४

कडवुळिऩ् अरुळै कॊण्डाडुम् पक्तर्गळ् मगिऴ्च्चियडैय अन्द अरुमैयाऩ वेदत्तिऩ् उट्पॊरुळ्गळै अरुळिच्चॆय्दवरायुम् इऩिय तमिऴिले आयिरम् पासुरङ्गळाग तिरुवाय्मॊऴियै अरुळिच्चॆय्दवरायुम् आऴ्वारुडैय किरुबै ऒऩ्ऱु मात्तिरमऩ्ऱो इन्द उलगिऩिल् निलैत्तु निऱ्किऱदु

Hart - DP_९४४

He sang a thousand sweet Tamil pāsurams
through the grace of god
and described the meaning of the divine Vedas
so that his devotees praise the blessings
that he received from the god:
His giving his blessing is the best thing in the world:

प्रतिपदार्थः (UV) - DP_९४४

अरुळ् = कडवुळिऩ् अरुळै; कॊण्डाडुम् = कॊण्डाडुम्; अडियवर् इऩ्बुऱ = पक्तर्गळ् मगिऴ्च्चियडैय; अव् अरु = अन्द अरुमैयाऩ; मऱैयिऩ् पॊरुळ् = वेदत्तिऩ् उट्पॊरुळ्गळै; अरुळिऩाऩ् = अरुळिच्चॆय्दवरायुम्; इऩ् तमिऴ् = इऩिय तमिऴिले; आयिरम् = आयिरम् पासुरङ्गळाग; अरुळ् कॊण्डु = तिरुवाय्मॊऴियै; पाडिऩाऩ् = अरुळिच्चॆय्दवरायुम् आऴ्वारुडैय; अरुळ् कण्डीर् = किरुबै ऒऩ्ऱु मात्तिरमऩ्ऱो; इव् उलगिऩिल् = इन्द उलगिऩिल्; मिक्कदे = निलैत्तु निऱ्किऱदु

गरणि-प्रतिपदार्थः - DP_९४४ - ०८

अरुळ् कॊण्डाडुम्=भगवन्तन कृपॆयन्नु कॊण्डाडुव, अडियवर्=भक्तरुगळु, इन् पुऱ=आनन्दिसुवन्तॆ, अ अरु मऱैयिन् पॊरुळ्=आ असदृशवाद वेदगळ अन्तरार्थवन्नु, अरुळिनान्= कृपॆमाडिदवनू, अरुळ् कॊण्डु=कनिकरदिन्द, इन् तमिऴ्=इनिदाद तमिळिनल्लि, आयिरम्=ऒन्दु साविर(पाशुर)वन्नु, पाडिनान्=हाडिदवनू आदवन, अरुळ् कण्डीर्=अनुग्रहवन्नु कण्डिरा, इ उलहिनिल्=ई लोकदल्ले, मिक्कदे=बहळ अतिशयवादद्दे.

गरणि-गद्यानुवादः - DP_९४४ - ०८

भगवन्तन कृपॆयन्नु कॊण्डाडुव भक्तरुगळु आनन्दिसुवन्तॆ असदृशवाद आ वेदगळ अन्तरार्थवन्नु कृपॆमाडिदवनू, कनिकरदिन्द इनिदाद तमिळिनल्लि ऒन्दुसाविरवन्नु(पाशुरगळन्नु) हाडिदवनू, आदवन अनुग्रहवन्नु (करुणॆयन्नु)कण्डिरा! ई लोकदल्ले अदु बहळ अतिशयवादद्दु! (८)

गरणि-विस्तारः - DP_९४४ - ०८

भक्तरिगॆ भगवन्तनन्नु, भगवन्तन स्वरूपरूपगुण विभूतिगळन्नु, अवन अश्चर्यकरवाद शक्तिसाहसगळन्नु, भक्तरल्लि आर्तनल्लि अवनु तोरिसुव

९९

अपारवाद कृपॆयन्नु कुरितु ओदुवुदु, प्रशंसिसुवुदु, चर्चिसुवुदु हाडुवुदु बहळ प्रियवाद कॆलस. अवरिगॆ आनन्दवन्नुण्टु माडुवुदे भगवद्विषय. ई भगवद्विषयवन्नु मुख्यवस्तुवन्नागि माडिकॊण्डिरुव ज्ञानभण्डार वेद. वेदगळु संस्कृत भाषॆयल्लिवॆ. विषयगळन्नु विवरिसि हेळिरुव परि ऎल्लरिगू मनवरिकॆयागुवुदल्ल. भक्तरॆल्लरू वेदगळन्नोदि आनन्दिसुवुदक्कागुवुदिल्ल. भक्तर ई कॊरतॆयन्नु नीगिसुवुदक्कागिये शठगोपरु साटियिल्लद आ वेदगळ अन्तरार्थवन्नु तिळियाद, ऎल्लरिगू अरिवागुवन्थ, तमिळु भाषॆयल्लि विवरिसि हेळिद्दारॆ. भक्तरु अदन्नु ओदि आनन्दिसुवन्तागिदॆ. भगवन्तन कृपॆयन्नु कॊण्डाडुव भक्तरु, ई कारणदिन्द शठगोपर महत्कृपॆयन्नु हॆच्चुहॆच्चागि कॊण्डाडुवन्तागिदॆ.

नाल्कु शाखॆ मत्तु असङ्ख्यातवाद उपशाखॆगळिन्द कूडिद वेदवन्नु ओदि तिळिदु, पारङ्गतरागलु ऎल्लरिगू शक्यवू इल्ल, साध्यवू इल्ल. ऒन्दे शाखॆय अध्ययक्कादरू ऎण्टु वर्षगळु श्रमवहिसि श्रद्धाभक्तियिन्द गुरुविन अनुग्रहदिन्द आगुवदॆन्दु तिळिदवरु हेळुवरु-कवियादरू, वेदगळिन्द निन्न बाळॆम्बुदु नेति, नेति ऎन्दु हेळिबिट्टिरुवनु. अस्त्रीति ब्रह्मवेद चेत् ऎन्दरु वेदाध्ययन सम्पन्नरु. आदरॆ प्रबन्धवादरो अवुगळ सारवन्नु ऎल्लरिगू तिळिसिदॆ.

आऴ्वाररु मधुरवाद तमिळुभाषॆयल्लि साविरक्कू हॆच्चिन पाशुरगळल्लि भगवन्तन स्वरूप, रूप,गुण,विभूतिगळन्नॆल्ला विवरिसि हाडिद्दारॆ. अदन्नॆल्ल ओदि,केळि,हाडि,आनन्दिसलु ऎल्लरिगू अनुकूलवागिदॆ. आऴ्वारर करुणॆयू अनुग्रहवू ई लोकदल्ले बहळ अतिशयवादद्दु.

०९ मिक्कवेदियर् वेदत्तिनुट्

विश्वास-प्रस्तुतिः - DP_९४५ - ०९

मिक्क वेदियर् वेदत्ति ऩुट्पॊरुळ्
निऱ्कप् पाडियॆऩ् नॆञ्जुळ् निऱुत्तिऩाऩ्,
तक्क सीर्च्चड कोबऩॆऩ् नम्बिक्कु,आट्
पुक्क काद लडिमैप् पयऩऩ्ऱे? (९)

मूलम् (विभक्तम्) - DP_९४५

९४५ मिक्क वेदियर् * वेदत्तिऩ् उट्पॊरुळ् *
निऱ्कप् पाडि * ऎऩ् नॆञ्जुळ् निऱुत्तिऩाऩ् **
तक्क सीर्च् * चडगोबऩ् ऎऩ् नम्बिक्कु * आट्
पुक्क कादल् * अडिमैप् पयऩ् अऩ्ऱे (९)

मूलम् - DP_९४५ - ०९

मिक्क वेदियर् वेदत्ति ऩुट्पॊरुळ्
निऱ्कप् पाडियॆऩ् नॆञ्जुळ् निऱुत्तिऩाऩ्,
तक्क सीर्च्चड कोबऩॆऩ् नम्बिक्कु,आट्
पुक्क काद लडिमैप् पयऩऩ्ऱे? (९)

Info - DP_९४५

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४५

सिऱन्द वैदिगर्गळाल् ओदप्पडुम् वेदत्तिऩुडैय आऴ्न्द विळक्कत्तै निलैत्तु निऱ्कुम्बडि तिरुवाय्मॊऴियैप् पाडि ऎऩ् मऩदिल् निलै निऱुत्तिऩाऩ् तगुदियाऩ नऱ्कुणङ्गळैयुडैय सडगोबऩॆऩ्ऱ नामत्तैयुडैयराऩ अन्द आऴ्वारुक्कु कैङ्कर्यम् सॆय्वदऱ्काऩ विरुप्पम् अप्पोदे तोऩ्ऱियदु आऴ्वार् तिरुवडिगळिल् तोऩ्ऱिय पक्तियिऩ् पयऩ् कैङ्कर्यमे

Hart - DP_९४५

He described the meaning of the Vedas
that the best Vediyars know and recite:
My chief Sadagopan praised by all
made me learn the Vedas:
To be his devotee and to serve him
is the greatest love I can receive: CHECK

प्रतिपदार्थः (UV) - DP_९४५

मिक्क वेदियर् = सिऱन्द वैदिगर्गळाल् ओदप्पडुम्; वेदत्तिऩ् = वेदत्तिऩुडैय; उट् पॊरुळ् = आऴ्न्द विळक्कत्तै; निऱ्कप् = निलैत्तु निऱ्कुम्बडि; पाडि = तिरुवाय्मॊऴियैप् पाडि; ऎऩ् नॆञ्जुळ् = ऎऩ् मऩदिल्; निऱुत्तिऩाऩ् = निलै निऱुत्तिऩाऩ्; तक्क सीर्च् = तगुदियाऩ नऱ्कुणङ्गळैयुडैय; सडगोबऩ् = सडगोबऩॆऩ्ऱ नामत्तैयुडैयराऩ; ऎऩ् नम्बिक्कु = अन्द आऴ्वारुक्कु; आट्पुक्क कादल् = कैङ्कर्यम् सॆय्वदऱ्काऩ विरुप्पम्; अऩ्ऱे = अप्पोदे तोऩ्ऱियदु; अडिमै = आऴ्वार् तिरुवडिगळिल्; पयऩ् = तोऩ्ऱिय पक्तियिऩ् पयऩ् कैङ्कर्यमे

गरणि-प्रतिपदार्थः - DP_९४५ - ०९

मिक्क=श्रेष्ठराद, वेदियर्=वेदवित्तुगळ, वेदत्तिन्=वेदगळ, उळ् पॊरुळ्=अन्तरार्थगळन्नु, निऱ्क=दृढगॊळ्ळुव हागॆ, पाडि=हाडि, ऎन् नॆञ्जुळ्=नन्न मनस्सिनल्लि, निऱुत्तिनान्=निल्लिसिदरु, तक्कशीर्=तक्क गुणैश्वर्यवुळ्ळवराद, शडहोपन्=शठगोपनॆम्ब, ऎन् नम्बिक्कु=नन्न पवित्रात्मरिगॆ, आळ् पुक्क=दास्यक्कॆ तक्कन्थ, कादल्=प्रेमवु, अन्ऱे=आ क्षणवे, अडिमैप्पयन्=अवरिगॆ दास्यद प्रयत्नवायितु.

गरणि-गद्यानुवादः - DP_९४५ - ०९

श्रेष्ठराद वेदवित्तुगळ वेदगळ अन्तरार्थवन्नु दृढगॊळ्ळुवन्तॆ हाडि, नन्न मनस्सिनल्लि निल्लिसिदरु. तक्क गुणैश्वर्यवुळ्ळवराद शठगोपरॆम्ब नन्न पवित्रात्मरल्लि दास्यमाडतक्क प्रेमवुण्टाद क्षणदिन्दले अवरल्लि दास्यद प्रयत्न नडसिदॆ.(९)

गरणि-विस्तारः - DP_९४५ - ०९

मधुरकवि आऴ्वाररु हेळुत्तारॆ- परमश्रेष्ठराद वेदपण्डितरु हाडुव वेदगळ अन्तरार्थवॆल्ल चॆन्नागि मनदल्लि नाटुवन्तॆ शठगोपरु अवुगळन्नु मधुरवाद तमिळिनल्लि हाडिदरु. अदु नन्न हृदयदल्लि नॆलॆ निन्तितु.

१००

शठगोपरल्लि अपारवाद सद्गुण सम्पत्तिदॆ. ई ऎरडु कारणगळिन्द नानु अवरल्लि पादसेवकनागबेकॆम्ब आशॆ हुट्टितु. आ क्षणदिन्दले नानु अवर पादसेवॆगॆ प्रयत्निसिदॆ.

गुरुवु शिष्यनन्नु आरिसिकॊळ्ळुवुदक्कॆ मुञ्चितवागि, अवनु तनगॆ तक्कवने, योग्यगुणवुळ्ळवने, तानु अवनिगॆ निर्वञ्चनॆयिन्द मनबिच्चि कलिसबहुदे, अदरिन्द अवनिगॆ अभ्युदयविदॆये ऎन्दु मुन्तागि शिष्यन गुणावगुणगळन्नु तुलन माडुवुदु सहजवष्टॆ. मधुरकवुगळु हेळूव रीतियल्लि, गुरुवन्नू शिष्यनादवनु हागॆये तुलन माडि वरिसबेकु. तन्न गुरुवागतक्कवनु तनगॆ बरुव शङ्कॆसंशयगळन्नु सरियागि बिडिसि बगॆहरिसबल्लने? तानु आतन दास्य नडसलु आत सद्गुणसम्पन्ननागि, तक्कवनागिद्दानॆये? ऎन्दु मुन्तागि योचिसि, तीर्मानक्कॆ बरबेकु. याव गुरुविनल्लि शिष्यनिगॆ निजवागि, हृत्पूर्वकवागि, भक्तिगौरवगळु अङ्कुरिसुत्तवॆयो आ गुरुवन्नु बिडदॆ आश्रयिसबेकु.

मधुरकविगळिगाद अनुभववे इल्लि प्रकटवागिदॆ. अवरु गुरुविगागि हुडुकुत्तिद्दरष्टॆ. हुणसेमरद पॊटरॆयिन्दले शठगोपरिन्द अवर प्रश्नॆगॆ तक्क उत्तर दॊरॆत क्षणदिन्दले अवरु शठगोपर पादसेवकरादरल्लवे?

गुरुपरं परप्रभावद हिरिमॆयिल्लिदॆ. शिष्यादिच्छेत् परञ्जयं- इदु गुट्टु. गुरु-शिष्यनन्न आरिसुवुदरल्लू, शिष्य गुरु हुडुकिकॊण्डु हॊन्दुवुदक्को एनो सम्बन्ध “अविनाभाव सम्बन्ध” इदॆ ऎन्दुबुदे अवर जीवनचरित्रॆगळिन्द स्पष्ट.

उदा- रामकृष्णपरमहंस-नरेन्द्र (विवेकानन्द) गौडपादरु-शङ्कराचार्यरु, रामानुजरु-कूरेशरू-महापूर्णरु.

इल्लिन स्पर्धॆगॆ अवर त्यागवे मुख्यवादद्दु. हेगॆन्दरॆ वैराग्य हेगॆ सन्यासक्को हागॆ ऎन्दु काणुत्तॆ- भॊगेरोग भयं, कुले ख्याति भयं-आसरे वैराग्यदल्लि याव भयवू भोगगळं पडॆयदवरु योगगळं नटिपरु अल्ल. धीरत्वदिन्द कूडिद वैराग्य बेकादुदु. कारण सत्यपराक्रमि, सत्यसङ्कल्पनाद सीतारामने अल्लवे स्पर्धिनेत्र प्रसन्नं-

१० पयनन्ऱाहिलुम् पाङ्गलराहिलुम्

विश्वास-प्रस्तुतिः - DP_९४६ - १०

पयऩऩ् ऱागिलुम् पाङ्गल रागिलुम्
सॆयल्नऩ् ऱागत् तिरुत्तिप् पणिगॊळ्वाऩ्,
कुयिल्निऩ् ऱार्प्पॊऴिल् सूऴ्गुरु कूर्नम्बि,
मुयल्गिऩ् ऱेऩुऩ्ऱऩ् मॊय्गऴऱ् कऩ्पैये। (१०)

मूलम् (विभक्तम्) - DP_९४६

९४६ ## पयऩ् अऩ्ऱु आगिलुम् * पाङ्गु अलर् आगिलुम् *
सॆयल् नऩ्ऱागत् * तिरुत्तिप् पणि कॊळ्वाऩ् **
कुयिल् निऩ्ऱु आर् पॊऴिल् सूऴ् * गुरुगूर् नम्बि *
मुयल्गिऩ्ऱेऩ् * उऩ्दऩ् मॊय् कऴऱ्कु अऩ्बैये (१०)

मूलम् - DP_९४६ - १०

पयऩऩ् ऱागिलुम् पाङ्गल रागिलुम्
सॆयल्नऩ् ऱागत् तिरुत्तिप् पणिगॊळ्वाऩ्,
कुयिल्निऩ् ऱार्प्पॊऴिल् सूऴ्गुरु कूर्नम्बि,
मुयल्गिऩ् ऱेऩुऩ्ऱऩ् मॊय्गऴऱ् कऩ्पैये। (१०)

Info - DP_९४६

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४६

पिऱर् तिरुन्दुवदाल् तमक्कॊरु पयऩिल्लामऱ् पोऩालुम् अवर्गळ् तिरुन्द पाङ्गाग अमैयामऱ् पोऩालुम् कुयिल् कूवुम् सोलैगळ् सूऴ्न्द गुरुगूरिलिरुक्कुम् आऴ्वारे! तम् सॆय्गैयाले अवर्गळै नऩ्ऱागत् तिरुत्ति आट्कॊळ्वाऩ् अवर् सिऱन्द तिरुवडिगळिल् पक्ति एऱ्पट्टु कैङ्कर्यम् सॆय्वदऱ्के मुयऱ्सि सॆय्गिऩ्ऱेऩ्

Hart - DP_९४६

Nambi will accept anyone as his devotee
whether or not he receives benefit from him,
even if he is not his friend:
The Nambi Thirukkuruhur
surrounded by beautiful groves where cuckoo birds sing
will change him and accept him, and keep him with him:
I am striving to receive the love of Nambi,
worshipping his ankleted feet:

प्रतिपदार्थः (UV) - DP_९४६

पयऩ् अऩ्ऱु = पिऱर् तिरुन्दुवदाल् तमक्कॊरु; आगिलुम् = पयऩिल्लामऱ् पोऩालुम्; पाङ्गु अलर् = अवर्गळ् तिरुन्द पाङ्गाग; आगिलुम् = अमैयामऱ् पोऩालुम्; कुयिल् निऩ्ऱु आर् = कुयिल् कूवुम्; पॊऴिल् सूऴ् = सोलैगळ् सूऴ्न्द; गुरुगूर् नम्बि = गुरुगूरिलिरुक्कुम् आऴ्वारे!; सॆयल् = तम् सॆय्गैयाले; नऩ्ऱागत् तिरुत्ति = अवर्गळै नऩ्ऱागत् तिरुत्ति; पणि कॊळ्वाऩ् = आट्कॊळ्वाऩ्; अवऩ् मॊय् कऴऱ्कु = अवर् सिऱन्द तिरुवडिगळिल्; अऩ्बैये = पक्ति एऱ्पट्टु कैङ्कर्यम्; मुयल्गिऩ्ऱेऩ् = सॆय्वदऱ्के मुयऱ्सि सॆय्गिऩ्ऱेऩ्

गरणि-प्रतिपदार्थः - DP_९४६ - १०

पयन् अन्ऱु=फलविल्ल, आहिलुम्=आदरू, पाङ्गु अलर्=ऒप्पिगॆ इल्लदवरु, आहिलुम्=आदरू, शॆयल्=नन्न अनुष्ठानगळन्नु, नन्ऱाह=चॆन्नागि, तिरुत्ति=तिद्दि, पणिकॊळ्वान्=सेवॆकॊळ्ळुवुदक्कागि, कुयिल् निन्ऱु=कोगिलॆगळु तङ्गि, आल्=गद्दल माडुव, पॊऴिल् शूऴ्=तोपुगळिन्द सुत्तुवरिद, कुरुहूर् नम्बि=कुरुहूरिन प्रसिद्धपुरुषने, उन् तन्=निन्न, मॊय् कऴऱ् कु=श्रेष्ठवाद तिरुवडिगळल्लि, अन्बैये=भक्तिगौरवगळु अङ्कुसिरुवुदक्कागिये, मुयल् हिन्ऱेन्=प्रयत्निसुत्तिद्देनॆ.

गरणि-गद्यानुवादः - DP_९४६ - १०

फलविल्लदिद्दरू ऒप्पिगॆयिल्लवादरू, नन्न अनुष्ठानगळन्नु चॆन्नागि तिद्दि सेवॆगॊळ्ळुवुदक्कागि, कोगिलॆगळु गद्दलमाडुव तोपुगळिन्द सुत्तुवरिदिरुव कुरुहूरिन प्रसिद्धपुरुषने, निन्न श्रेष्ठवाद तिरुवडिगळल्लि भक्तिगौरवगळु अङ्कुरिसुवुदक्कागि प्रयत्निसुत्तिद्देनॆ. (१०)

गरणि-विस्तारः - DP_९४६ - १०

१०१

शिष्यनन्नु गुरुवू गुरुवन्नु शिष्यनू परस्पर ऒप्पि सेरिदरॆ, आ गुरु-शिष्य सम्बन्धवु निकटवागि, अद्वितीयवाद बान्धव्यवागि बॆळॆयुत्तदॆ. इब्बरिगू इदरिन्द प्रयोजनविदॆ. तन्नल्लिरुव अमूल्यवाद विद्याधनवन्नु सत्पात्रदानमाडिदॆनल्ला ऎम्ब तृप्तियू सन्तोषवू गुरुविगॆ. शङ्कॆसन्देहगळिगॆ स्वल्पवू आस्पदविल्लदॆ तानु कलियबेकाद्दन्नुचॆन्नागि कलितॆनल्ल, अल्लदॆ, अदर अनुष्ठानदल्लियू स्वल्पवू दारितप्पदन्तॆ गुरुवु कलिसिकॊट्टरल्ल ऎम्ब सन्तोश्ःअवू तन्न गुरुविन औदार्यद बगॆगॆ हॆम्मॆयू शिष्यनिगॆ.

गुरुविनल्लि ऎरडु बगॆयॆन्दु तिळिदवरु हेळुत्तारॆ. शिष्यनन्नागि माडिकॊळ्ळुवुदक्कॆ मुञ्चॆ, गुरुवु अवनन्नु चॆन्नागि दुडिसि, कष्टक्कॆ ईडुमाडि, परीक्षिसि, ऎल्ल रीतियल्लू अवनु योग्यनॆन्दु तिळिद बळिकले प्रसन्ननागि अवनिगॆ कलिसुवुदु. ई बगॆय गुरुवन्नु “अनुवृत्ति प्रसन्नाचार्य"ऎन्नुत्तारॆ. तन्नल्लिगॆ बन्द शिष्यनन्नु नोडिद मात्रदिन्दले अवन अन्तरङ्गवन्नु ग्रहिसि, अवनल्लि कृपॆदोरुववनु इन्नॊन्दु बगॆय गुरु. बन्द शिष्यनिगॆ गुरुसेवॆ माडलु इष्टविल्लवादरू, अदक्कॆ सम्मतिसदॆ होदरू सह, अवनन्नु अनुग्रहिसि, तन्न सेवॆ माडुवुदक्कॆ अवकाशवन्नुण्टूमाडिदरॆ आ शिष्यनु तानागलि सरिहोगुवनु. गुरुवु बेडबेडवॆन्दरू सह बिडदॆ अवनन्नाश्रयिसि, सेवॆ माडि, गुरुविन कृपॆयन्नु पडॆयबहुदु. इन्थ गुरुवन्नु “कृपामात्र प्रसन्नाचार्य” ऎन्नुत्तारॆ. मधुरकविगळिगॆ दॊरॆत गुरुवाद शठगोपरु ऎरडनॆय पङ्गडक्कॆ सेरिदवरु- “कृपामात्र प्रसन्नाचार्यरु.

मधुरकवि आऴ्वाररु हेळुत्तारॆ- ई शिष्यनिन्द निमगॆ याव विधवाद सेवॆय फलविल्लवादरू, नन्नन्नु निम्म शिष्यनन्नागि स्वीकरिसुवुदक्कॆ निमगॆ ऒप्पिगॆयिल्लदिद्दरू, नन्न मेल्मॆगागिये नानु निम्मल्लि सेवॆमाडबयसुत्तेनॆ. इदरिन्द नन्न अनुष्ठानगळु शुद्धिगॊळ्ळुवुवु. नन्न स्वार्थक्कागिये नानु निम्म श्रेष्ठ तिरुवडिगळ सेवॆयल्लि तॊडगुत्तेनॆ. नन्न ईप्रयत्नदिन्दलादरू निम्म दिव्यतिरुवडिगळल्लि ननगॆ भक्तिगौरवगळु हॆच्चलि!

११ अन्बन्ऱन्नै यडैन्दवर्

विश्वास-प्रस्तुतिः - DP_९४७ - ११

अऩ्पऩ् तऩ्ऩै यडैन्दवर् कट्कॆल्लाम्
अऩ्पऩ्, तॆऩ्गुरु कूर्नगर् नम्बिक्कु,
अऩ्प ऩाय्मदु रगवि सॊऩ्ऩसॊल्
नम्बु वार्प्पदि, वैगुन्दम् काण्मिऩे। (११)

मूलम् (विभक्तम्) - DP_९४७

९४७ ## अऩ्बऩ् तऩ्ऩै * अडैन्दवर्गट्कु ऎल्लाम्
अऩ्बऩ् * तॆऩ् गुरुगूर् नगर् नम्बिक्कु **
अऩ्बऩाय् * मदुरगवि सॊऩ्ऩ सॊल्
नम्बुवार् पदि * वैगुन्दम् काण्मिऩे (११)

मूलम् - DP_९४७ - ११

अऩ्पऩ् तऩ्ऩै यडैन्दवर् कट्कॆल्लाम्
अऩ्पऩ्, तॆऩ्गुरु कूर्नगर् नम्बिक्कु,
अऩ्प ऩाय्मदु रगवि सॊऩ्ऩसॊल्
नम्बु वार्प्पदि, वैगुन्दम् काण्मिऩे। (११)

Info - DP_९४७

{‘uv_id’: ‘KCT_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९४७

ऎम्बॆरुमाऩै अडैन्द पक्तर्गळ् पाल् भगवत् पक्तियैयुडैयवराऩ तॆऩ् गुरुगूर् नगर् नम्माऴ्वारिडत्तिल् पक्ति उळ्ळवर्गळुक्कु पक्तऩाऩ मदुरगवि अरुळिच्चॆय्द कण्णिऩुऱ्सिऱुत्ताम्बु ऎऩ्ऩुम् पिरबन्दत्तै अऩुष्टिप्पवर्गळुक्कु इरुप्पिडम् वैगुन्दमे

प्रतिपदार्थः (UV) - DP_९४७

अऩ्बऩ् तऩ्ऩै = ऎम्बॆरुमाऩै; अडैन्दवर्गट्कु ऎल्लाम् = अडैन्द पक्तर्गळ् पाल्; अऩ्बऩ् = भगवत् पक्तियैयुडैयवराऩ; तॆऩ् गुरुगूर् नगर् = तॆऩ् गुरुगूर् नगर्; नम्बिक्कु = नम्माऴ्वारिडत्तिल् पक्ति उळ्ळवर्गळुक्कु; अऩ्बऩाय् मदुरगवि = पक्तऩाऩ मदुरगवि; सॊऩ्ऩ = अरुळिच्चॆय्द; सॊल् = कण्णिऩुऱ्सिऱुत्ताम्बु; पदि = ऎऩ्ऩुम् पिरबन्दत्तै; नम्बुवार् = अऩुष्टिप्पवर्गळुक्कु; वैगुन्दम् काण्मिऩे = इरुप्पिडम् वैगुन्दमे

गरणि-प्रतिपदार्थः - DP_९४७ - ११

अन्बन् तन्नै=भक्तरल्लि कृपॆयुळ्ळ भगवन्तनन्नु, अडैन्दवर् कट् कु ऎल्लाम्=आश्रयिसिदवरॆल्लरल्लियू, अन्बन्=भक्तियुळ्ळवनाद, तॆन्=सॊबगिन, कुरुहूर् नम्बिक्कु= कुरुहूरिन प्रसिद्ध पुरुषनिगॆ

गरणि-गद्यानुवादः - DP_९४७ - ११

१०२

गरणि-प्रतिपदार्थः - DP_९४७ - ११

अन्बन् आय्=भक्तनागिरुव, मदुरकवि=मधुरकवियु, शॊन्नशॊल्=कृपॆमाडिद पाशुरगळन्नु, नम्बुवार्=नम्बुववरु. पदि=शाश्वतवागि नॆलसुवुदु, वैहुन्दम् काण्मिने=वैकुण्ठवे ऎन्दु काणिरि.

गरणि-गद्यानुवादः - DP_९४७ - ११

भक्तरल्लि कृपॆयुळ्ळ भगवन्तनन्नु आश्रयिसिदवरॆल्लरल्लियू भक्तियुळ्ळवनाद सॊबगिन हुरुहूरु नगरद प्रसिद्धपुरुषनिगॆ भक्तनागिरुव मधुरकवियु कृपॆमाडिद पाशुरगळन्नु नम्बुववरु शाश्वतवागि नॆलसुवुदु वैकुण्ठवे! (११)

गरणि-विस्तारः - DP_९४७ - ११

भगवन्तनु कृपासागर. अवन कृपॆयन्ने कोरि, अवनन्नु आश्रयिसुववरॆल्लरू अवन अनन्यभक्तरे. ई भक्तरन्नु भागवतरु ऎन्दू करॆयुवुदु वाडिकॆ. ई भागवतरन्नु आश्रयिसि, अवर मूलक भगवन्तनल्लि भक्तिमाडुववरू भक्तरे. ई भक्तरु आश्रयिसिरुव गुरुवाद भागवतरे अवर प्रत्यक्ष भगवत्स्वरूप. गुरुवन्नु तम्म सर्वस्ववॆन्दु भाविसि, गुरुविनल्लि शरणागि, गुरुचरणसेवानिरतरागि, गुरुनिष्ठॆयन्नु अनन्यवागि पालिसिकॊण्डु बन्दु अवरु भगवन्तन पूर्णानुग्रहक्कॆ पात्ररागुत्तारॆ.

शठगोपरु परमज्ञानियाद भागवतरु. अवरन्नु तम्म गुरुवन्नागि वरिसि, अवर निष्ठॆयल्ले तम्म जीववन्नु सवॆसिदवरु मधुरकविगळु. अवरु रचिसिद “कण्णिनुण् शिऱुत्ताम्बु” ऎम्ब ऒन्दे ऒन्दु प्रबन्धदल्लि अवरु हॊगळि हाडिरुवुदु गुरुनिष्ठॆयॊन्दन्ने. अवर मातिनल्लि भगवन्तन कृपॆगिन्तलू शिष्यनिगॆ गुरुकृपॆये हिरिदु. अदक्कागिये अवनु श्रमिसबेकु. गुरुविन कटाक्षक्कॆ पात्रनागबेकु. हीगॆ माडुवुदरिन्द अवनु भगवत्कृपॆगू पात्रनागि शाश्वतवाद वैकुण्ठवासिये आगुत्तानॆ. अदक्किन्त मनुष्यनु साधिसबेकादद्देनिदॆ?

“आऴ्वार् तिरुवडिहळे शरणम्”

आऴ्वारर तिरुवडिगळे शरणु”.