०१ कदिरवन् कुणदिशैच्चिकरम्
विश्वास-प्रस्तुतिः - DP_९१७ - ०१
गतिरवऩ् कुणदिसैच् चिगरंवन् दणैन्दाऩ्
कऩविरु ळगऩ्ऱतु कालैयम् पॊऴुदाय्,
मदुविरिन् दॊऴुगिऩ मामल रॆल्लाम्
वाऩव ररसर्गळ् वन्दुवन् दीण्डि,
ऎदिर्दिसै निऱैन्दऩ रिवरॊडुम् पुगुन्द
इरुङ्गळिऱ् ऱीट्टमुम् पिडियॊडु मुरसुम्,
अदिर्दलि ललैगडल् पोऩ्ऱुळ तॆङ्गुम्
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (१)
मूलम् (विभक्तम्) - DP_९१७
९१७ ## गतिरवऩ् कुणदिसैच् चिगरम् वन्दु अणैन्दाऩ् *
कऩ इरुळ् अगऩ्ऱदु कालै अम् पॊऴुदाय् *
मदु विरिन्दु ऒऴुगिऩ मा मलर् ऎल्लाम् *
वाऩवर् अरसर्गळ् वन्दु वन्दु ईण्डि **
ऎदिर्दिसै निऱैन्दऩर् इवरॊडुम् पुगुन्द *
इरुङ् गळिऱ्ऱु ईट्टमुम् पिडियॊडु मुरसुम् *
अदिर्दलिल् अलै कडल् पोऩ्ऱुळदु ऎङ्गुम् *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये (१)
मूलम् - DP_९१७ - ०१
गतिरवऩ् कुणदिसैच् चिगरंवन् दणैन्दाऩ्
कऩविरु ळगऩ्ऱतु कालैयम् पॊऴुदाय्,
मदुविरिन् दॊऴुगिऩ मामल रॆल्लाम्
वाऩव ररसर्गळ् वन्दुवन् दीण्डि,
ऎदिर्दिसै निऱैन्दऩ रिवरॊडुम् पुगुन्द
इरुङ्गळिऱ् ऱीट्टमुम् पिडियॊडु मुरसुम्,
अदिर्दलि ललैगडल् पोऩ्ऱुळ तॆङ्गुम्
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (१)
Info - DP_९१७
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९१७
तिरुवरङ्गत्तु ऎम्बॆरुमाऩे! सूरियऩ् किऴक्कुत् तिक्किले मलैयिऩ् उच्चियिले वन्दु उदित्ताऩ् अडर्न्दिरुन्द इरुळ् नीङ्गियदु अऴगिय कालै पॊऴुदु वर सिऱन्द पुष्पङ्गळॆल्लाम् पूत्तु तेऩ् तुळिर्क्किऩ्ऱदु तेवर्गळुम् अरसर्गळुम् तिरण्डु वन्दु उऩ्ऩै वणङ्ग तॆऱ्कुत् तिक्किले निऱैन्दु निऩ्ऱार्गळ् इवर्गळोडु कूडवन्द वाहऩङ्गळुम् पॆरिय आण्याऩै कूट्टङ्गळुम् पॆण् याऩै कूट्टङ्गळुम् पेरि वात्यङ्गळुम् सप्तिक्कुम्बोदु ऎल्ला इडङ्गळिलुम् अलैगळैयुडैय कडलिऩ् कोषत्तै पोऩ्ऱु इरुन्ददु नी पडुक्कैय विट्टु ऎऴुन्दु अरुळ्वायाग
Hart - DP_९१७
When the sun rises in the east from the peak of the mountain
and darkness has gone and it is morning
and all the beautiful flowers that drip honey bloom,
the gods of the sky all come before you to worship you:
Elephants, male and female, come and, as drums are beaten,
it seems the sound of a roaring ocean spreads everywhere:
O dear god of Srirangam, wake up and give us your grace:
प्रतिपदार्थः (UV) - DP_९१७
अरङ्गत्तम्मा! = तिरुवरङ्गत्तु ऎम्बॆरुमाऩे!; गतिरवऩ् = सूरियऩ्; कुणदिसै = किऴक्कुत् तिक्किले; सिगरम् वन्दु = मलैयिऩ् उच्चियिले वन्दु; अणैन्दाऩ् = उदित्ताऩ्; कऩ इरुळ् = अडर्न्दिरुन्द इरुळ्; अगऩ्ऱदु = नीङ्गियदु; कालै अम् = अऴगिय कालै; पॊऴुदाय् = पॊऴुदु वर; मा मलर् ऎल्लाम् = सिऱन्द पुष्पङ्गळॆल्लाम्; मदु विरिन्दु ऒऴुगिऩ = पूत्तु तेऩ् तुळिर्क्किऩ्ऱदु; वाऩवर् अरसर्गळ् = तेवर्गळुम् अरसर्गळुम्; वन्दु वन्दु ईण्डि = तिरण्डु वन्दु उऩ्ऩै वणङ्ग; ऎदिर्दिसै = तॆऱ्कुत् तिक्किले; निऱैन्दऩर् = निऱैन्दु निऩ्ऱार्गळ्; इवरॊडुम् = इवर्गळोडु; पुगुन्द = कूडवन्द वाहऩङ्गळुम्; इरुङ् गळिऱ्ऱु = पॆरिय आण्याऩै; ईट्टमुम् = कूट्टङ्गळुम्; पिडियॊडु = पॆण् याऩै कूट्टङ्गळुम्; मुरसुम् = पेरि वात्यङ्गळुम्; अदिर्दलिल् = सप्तिक्कुम्बोदु; ऎङ्गुम् = ऎल्ला इडङ्गळिलुम्; अलैगडल् = अलैगळैयुडैय कडलिऩ् कोषत्तै; पोऩ्ऱुळदु = पोऩ्ऱु इरुन्ददु; पळ्ळि = नी पडुक्कैय विट्टु; ऎऴुन्दरुळाये = ऎऴुन्दु अरुळ्वायाग
गरणि-प्रतिपदार्थः - DP_९१७ - ०१
कदिरवन्=सूर्यनु, कुणदिशै=पूर्व दिक्किन, शिकरम्=शिखरवन्नु, वन्दु=बन्दु, अणैन्दान्=सेरिद्दानॆ, कन इरुळ्=दट्टवाद रात्रियु, अहन्ऱदु=कळॆदु होयितु, कालै=उदयद, अम्=सॊबगिन, पॊऴुदु=समय, आय्=आगिदॆ, मदु=मधुवु, जेनु, विरिन्दु=बिरितु, ऒऴुहिन=जिनुगुत्तिवॆ, मा मलर्=सुन्दरवाद हूगळु, ऎल्लाम्=ऎल्लवू, वानवर्=देवतॆगळू, अरशर् हळ्=राजरुगळू, वन्दु वन्दु=बन्दु बन्दु, ईण्डि=कलॆतु, ऎदिर् दिशै=ऎदुरु दिक्किनल्लि, निऱैन्दनर्=नॆरॆदिद्दारॆ, इवरॊडुम्=इवरॊडनॆ, पुहुन्द=ऒळहॊक्किरुव, इरुकळिऱु=दॊड्ड गण्डानॆगळ, ईट्टमुम्=हिण्डू, पिडियॊडु=हॆण्णानॆगळॊडनॆ, मुरशुम्=भेरियू, अदिर् त्तलुम्=अवुगळिन्द हॊरडुव अदुरुव दॊड्ड सद्दू ऎङ्गुम्=ऎल्लॆल्लियू, अलैकडल् पोन्ऱु=अलॆगळिन्द कूडिद कडलिन हागॆ, उळदु=इदॆ, अरङ्गत्तु अम्मा=श्रीरङ्गद स्वामिये, पळ्ळि=निद्दॆयिन्द, ऎऴुन्दु अरुळाये=ऎच्चॆत्तु कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९१७ - ०१
सूर्यनु पूर्वदिक्किन शिखरवन्नु बन्दु सेरिद्दानॆ. दट्टवाद (कत्तलॆय)रात्रियु कळॆदुहोयितु. उदयद सॊबगिन समयवागिदॆ. सुन्दरवाद हूगळॆल्लवू बिरिदु जेनुस्रविसुत्तिवॆ. देवतॆगळू राजरू बन्दु बन्दु कलॆतु (निन्न) ऎदुरु दिक्किनल्लि नॆरॆदिद्दारॆ. इवरॊडनॆ दॊड्डदॊड्ड
गरणि-विस्तारः - DP_९१७ - ०१
५८
गण्डानॆगळ हिण्डू,हॆण्णानॆगळ हिण्डू ऒळहॊक्किवॆ. भेरि मॊदलाद वाद्यगळ अदुरुव दॊड्डसद्दु ऎल्लॆल्लियू हरडिकॊण्डु अलॆगळिम्द कूडिद कडलिन हागॆ भोर्गरॆयुत्तिदॆ. श्रीरङ्गदल्लि नॆलसिरुव स्वामिये, निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडुवॆया?(१)
सकल जगत्कारणनू जगन्नियामकनू आद सर्वेश्वरनिगॆ सुप्रभातवन्नु हाडबेकाद्दिदॆये? कालस्वरूपिये अवनागिरुवाग, अवनिगॆ बॆळगायितु, नडुहगलायितु, सञ्जॆयायितु ऎन्दु मूरु सन्ध्याकालगळन्नु नॆनपु माडबेके? हीगॆ माडुवुदु असम्बद्धवाद कार्यवॆन्नबहुदल्लवे?
परवासुदेवनाद भगवन्तनन्नु पामरराद नावु नम्मॆदुरिगॆ तन्दुकॊळ्ळुवुदक्कॆ साध्यवे? अवन दिव्यसान्निध्यदल्लि नाविरुवॆवॆन्दू अवनिगॆ नम्म नम्रतॆय, कृतज्ञतॆयु; भक्तिय अञ्जलियन्नु (मूरु वेळॆगळल्लादरू) अर्पिसुत्तिद्देवॆन्दु अरितुकॊळ्ळुवुदादरू हेगॆ?नम्म कण्मनगळ मूलक भगवन्तनन्नु पूजिसबेडवे? नम्म ई सदुद्देश साधनॆगागिये भगवन्तनु अर्चावताररूपियागि, पवित्रक्षेत्रगळल्लि मन्दिरगळल्लि नॆलसिरुवुदु! अर्चास्वरूपियाद भगवन्तनिगॆ बगॆबगॆय उपचारगळन्नु (नूर ऎण्टु बगॆय उपचारगळन्नु भगवन्तनिगॆ माडुवुदिदॆ) समर्पिसुत्ता जन्मसार्थक माडिकॊळ्ळुवनॆन्दू, तन्न कोरिकॆगळन्नु नेरवागि भगवन्तनल्लि निवेदिसिकॊळ्ळुत्तिरुवनॆन्दू भक्तनु भाविसिकॊळ्ळुवन्तॆ अदरिन्द अनुकूलवागुत्तदॆ.
श्रीरङ्गदल्लि नॆलसिरुव श्रीरङ्गनाथने साक्षात् परवासुदेवनॆम्ब निश्चल भावनॆयिन्द आऴ्वाररु भगवन्तनिगॆ सुप्रभातवन्नु हाडुत्तिद्दारॆ. पूर्वदिगन्तदल्लि बॆळकिन रूपदल्लि काणिसिकॊळ्ळुवुदु भगवन्तन कृपाकटाक्षवे! अदु ऎल्लॆल्लियू हरडि लोकवन्नु नाना चटुवटिकॆगळल्लि तॊदगिसुत्तदॆ. ऎल्लि नोडीदरू रम्यतॆ नलिदाडुत्तदॆ.
आऴ्वाररु हाडुत्तारॆ- श्रीरङ्गनाथने, पूर्वद बॆळकु जगत्तन्नु चुरुकुगॊळिसिदॆ. निन्न दर्शनक्कागि देवतॆगळू राजरू कादुनिन्तिद्दारॆ. मङ्गळवाद्यगळु दॊड्ड दॊड्ड अलॆगळिन्द कूडिद कडलिन हागॆ भोर्गरॆयुत्तिवॆ. ऎच्चरगॊण्डु, निन्न कृपाकटाक्षवन्नु नम्मॆल्लर मेलॆ बीरुवॆया?
५९
०२ कॊऴुङ्गॊडि मुल्लैयिन्
विश्वास-प्रस्तुतिः - DP_९१८ - ०२
कॊऴुङ्गॊडि मुल्लैयिऩ् कॊऴुमल रणविक्
कूर्न्ददु कुणदिसै मारुद मिदुवो,
ऎऴुन्दऩ मलरणैप् पळ्ळिगॊळ् ळऩ्ऩम्
ईऩ्पऩि नऩैन्दद मिरुञ्जिऱ कुदऱि,
विऴुङ्गिय मुदलैयिऩ् पिलम्बुरै पेऴ्वाय्
वॆळ्ळॆयि ऱुऱवदऩ् विडत्तऩुक् कऩुङ्गि,
अऴुङ्गिय आऩैयि ऩरुन्दुयर् कॆडुत्त
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (२)
मूलम् (विभक्तम्) - DP_९१८
९१८ कॊऴुङ्गॊडि मुल्लैयिऩ् कॊऴु मलर् अणविक् *
कूर्न्ददु कुण तिसै मारुदम् इदुवो *
ऎऴुन्दऩ मलर् अणैप् पळ्ळिगॊळ् अऩ्ऩम् *
ईऩ्बणि नऩैन्द तम् इरुञ् जिऱगु उदऱि **
विऴुङ्गिय मुदलैयिऩ् पिलम् पुरै पेऴ्वाय् *
वॆळ् ऎयिऱु उऱ अदऩ् विडत्तिऩुक्कु अऩुङ्गि *
अऴुङ्गिय आऩैयिऩ् अरुन्दुयर् कॆडुत्त *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये (२)
मूलम् - DP_९१८ - ०२
कॊऴुङ्गॊडि मुल्लैयिऩ् कॊऴुमल रणविक्
कूर्न्ददु कुणदिसै मारुद मिदुवो,
ऎऴुन्दऩ मलरणैप् पळ्ळिगॊळ् ळऩ्ऩम्
ईऩ्पऩि नऩैन्दद मिरुञ्जिऱ कुदऱि,
विऴुङ्गिय मुदलैयिऩ् पिलम्बुरै पेऴ्वाय्
वॆळ्ळॆयि ऱुऱवदऩ् विडत्तऩुक् कऩुङ्गि,
अऴुङ्गिय आऩैयि ऩरुन्दुयर् कॆडुत्त
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (२)
Info - DP_९१८
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९१८
किऴक्कुक् काऱ्ऱाऩदु सॆऴुमैयाग वळर्न्दुळ्ळ मुल्लैक् कॊडियिऩ् अऴगिय मलर्गळै तऴुविक्कॊण्डु इदो वीसुगिऩ्ऱदु उऱङ्गुगिऩ्ऱ हंसप् पऱवैगळ् कडुम् पऩियाले नऩैन्द तङ्गळुडैय अऴगिय इऱगुगळै उदऱिक् कॊण्डु उऱक्कत्तिलिरुन्दु ऎऴुन्दऩ कालैक् कडित्तु विऴुङ्गिऩ मुदलैयिऩ् कुगै पोऩ्ऱ पॆरिय वायिलुळ्ळ वॆळुत्त कोरप्पऱ्कळ् ऊऩ्ऱ मुदलैयिऩुडैय पल्लिऩ् विषत्ताल् वलि एऱ्पट्ट कजेन्दिरऩिऩ् पॆरुम् तुयरत्तै पोक्कियरुळिऩवऩे! श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९१८
The breeze from the east blows
and spreads the fragrance of mullai flowers blooming on vines:
The swans sleeping on flowers wake up
and shake the wet dew from their wings:
O lord, when the elephant Gajendra was suffering
and called you in his distress,
you came and saved him, killing the crocodile
whose mouth with white teeth was as deep as a cave:
O dear god of Srirangam,
wake up and give us your grace:
प्रतिपदार्थः (UV) - DP_९१८
कुण तिसै मारुदम् = किऴक्कुक् काऱ्ऱाऩदु; कॊऴुङ्गॊडि = सॆऴुमैयाग वळर्न्दुळ्ळ; मुल्लैयिऩ् = मुल्लैक् कॊडियिऩ्; कॊऴु मलर् = अऴगिय मलर्गळै; अणवि = तऴुविक्कॊण्डु; कूर्न्ददु इदुवो = इदो वीसुगिऩ्ऱदु; पळ्ळिगॊळ् = उऱङ्गुगिऩ्ऱ; अऩ्ऩम् = हंसप् पऱवैगळ्; ईऩ्बऩि = कडुम् पऩियाले; नऩैन्द तम् = नऩैन्द तङ्गळुडैय; इरुञ् जिऱगु = अऴगिय इऱगुगळै; उदऱि = उदऱिक् कॊण्डु; मलर् अणै = उऱक्कत्तिलिरुन्दु; ऎऴुन्दऩ = ऎऴुन्दऩ; विऴुङ्गिय = कालैक् कडित्तु विऴुङ्गिऩ; मुदलैयिऩ् = मुदलैयिऩ्; पिलम् पुरै = कुगै पोऩ्ऱ; पेऴ्वाय् = पॆरिय वायिलुळ्ळ; वॆळ् = वॆळुत्त; ऎयिऱु उऱ = कोरप्पऱ्कळ् ऊऩ्ऱ; अदऩ् = मुदलैयिऩुडैय; विडत्तिऩुक्कु अऩुङ्गि = पल्लिऩ् विषत्ताल्; अऴुङ्गिय = वलि एऱ्पट्ट; आऩैयिऩ् = कजेन्दिरऩिऩ्; अरुन्दुयर् = पॆरुम् तुयरत्तै; कॆडुत्त = पोक्कियरुळिऩवऩे!; अरङ्गत्तम्मा! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९१८ - ०२
कॊऴु कॊडि=बलित(सुन्दरवाद) कुडिगळुळ्ळ, मुल्लैयिन्=मल्लिगॆय, कॊऴु मलर्=सुन्दरवाद हूगळन्नु, अणवि=स्पर्शिसुत्ता, कूर्न्ददु=बीसुत्तिरुवुदु, कुणदिशै=पूर्वदिक्किन, मरुतम्=मारुत, इदुवो=इगो, ऎऴुन्दन=ऎद्दवु, मलर् अणै=हूविन हासुगॆयल्लि, पळ्ळिकॊळ्=मलगिरुव, अन्नम्=हंसगळु, ईन्=मळॆयन्तॆ सुरियुव, पनि=हनिगळन्नु, ननैन्द=नॆनॆद, इऱु शिऱहु=तन्न ऎरडु रॆक्कॆगळन्नु, उदऱि=कॊडविकॊण्डु, विऴुङ्गिय=नुङ्गिद, मुदलैयिन्=मॊसळॆय, पिलम् पुरै=बिलदन्तॆ इरुव, पेऴ् वाय्=दॊड्ड बायल्लिरुव, वॆळ्=बिळिय, ऎयिऱु=कोरॆ हल्लुगळु, उऱ=नाटिरलु, अदन्=अदर(आ मॊसळॆय)विडत्तिनुक्कू=विषक्कॆ, अनुङ्गि=कण्णीरिडुत्ता, अऴुङ्गिय=बाधॆ पडुत्तिरुव, आनैयिन्=आनॆय, अरु तुयर्=दॊड्ड दुःखवन्नु, कॆडुत्त=होगलाडिसिद, अरङ्गत्तु अम्मा=श्रीरङ्गद स्वामिये, पळ्ळि ऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆमाडुवॆया?
गरणि-गद्यानुवादः - DP_९१८ - ०२
पूर्वद गाळि बीसुत्तिदॆ, अदु सुन्दरवाद मल्लिगॆ बळ्ळिय सुन्दरवाद हूगळन्नु स्पर्शिसुत्ता बीसुत्तिदॆ. इगो, हूविन हासुगॆयल्लि मलगिद्द हंसगळु मळॆयन्तॆ सुरियुव हनिगळन्नु तम्म रॆक्कॆगळिन्द कॊडविकॊण्डु ऎद्दवु. बिलदन्तॆ इरुव मॊसळॆय दॊड्ड बायल्लिरुव बिळिय कोरॆहल्लुगळु(अदु नुङ्गिरुव कालिनल्लि) नाटिरलु अदर विषक्कॆ बहळवागि कण्णीरिडुत्ता बाधॆपडुत्तिरुव आनॆय कडुदुःखवन्नु नीगिसिद श्रीरङ्गनाथने, नीनु निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडुवॆया? (२)
गरणि-विस्तारः - DP_९१८ - ०२
आऴ्वाररु हाडिस्तुतिसुत्तारॆ- श्रीरङ्गनाथने, बॆळगिन तङ्गाळि पूर्वदिन्द बीसुत्तिदॆ. अदु मल्लिगॆ बळ्ळिगळल्लि अरळिरुव सुन्दरवाद मल्लिगॆहूगळन्नु मुट्टि बीसुवुदरिन्द बहळ इम्पाद मल्लिगॆय कम्पन्नु ऎल्लॆडॆयल्लियू हरडुत्तिदॆ. रात्रियॆल्ल हूगळ नडुवॆ मलगिद्द हंसगळु तम्म रॆक्कॆगळ मेलॆ बिद्दिद्द इब्बनिय हनिगळन्नु तम्म रॆक्कॆगळिम्द कॊडविकॊळ्ळुत्ता तम्म
६०
बॆळगिन चटुवटिकॆगळल्लि तॊडगुत्तिवॆ. स्वामी , हिन्दॆ नीनु ननगॆ शरणु बन्द आनॆयॊन्दर कडुदुःखवन्नु नीगिसिदॆयल्लवे? आ आनॆय कालन्नु सरोवरदल्लिद्द मॊसळॆयॊन्दु बिलदन्तॆ इरुव तन्न दॊड्ड बायल्लि सेरिसिकॊण्डु दॊड्डदॊड्ड हरितवाद बिळिय हल्लुगळ नडुवॆ सिक्किसिकॊण्डु, हल्लुगळन्नु अदरल्लि नाटिदाग, यातनॆयन्नु सहिसलारदॆ आनॆयु कण्णीरुगरॆयुत्ता निनगॆ शरणु हॊक्कितल्लवे? करुणामयनागि नीनु अदर कडुदुःखवन्नु कळॆदॆयल्लवे? श्रीरङ्गनाथ, नीनु निद्दॆयिन्द ऎच्चरगॊण्डु निन्न भक्तरिगॆ क्ऋपॆमाडलारॆया?
०३ शुडरॊळि परन्दन
विश्वास-प्रस्तुतिः - DP_९१९ - ०३
सुडरॊळि परन्दऩ सूऴ्दिसै यॆल्लाम्
तुऩ्ऩिय तारगै मिऩ्ऩॊळि सुरुङ्गि,
पडरॊळि पशुद्धऩऩ् पऩिमदि यिवऩो
पायिऱु ळगऩ्ऱतु पैम्बॊऴिल् कमुगिऩ्,
मडलिडैक् कीऱिवण् पाळैगळ् नाऱ
वैगऱै कूर्न्ददु मारुद मिदुवो,
अडलॊळि तिगऴ्दरु तिगिरियन् दडक्कै
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (३)
मूलम् (विभक्तम्) - DP_९१९
९१९ सुडर् ऒळि परन्दऩ सूऴ् तिसै ऎल्लाम् *
तुऩ्ऩिय तारगै मिऩ्ऩॊळि सुरुङ्गि *
पडर् ऒळि पशुद्धऩऩ् पऩि मदि इवऩो *
पायिरुळ् अगऩ्ऱदु पैम् पॊऴिल् कमुगिऩ् **
मडलिडैक् कीऱि वण् पाळैगळ् नाऱ *
वैगऱै कूर्न्ददु मारुदम् इदुवो *
अडल् ऒळि तिगऴ् तरु तिगिरि अम् तडक्कै *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये (३)
मूलम् - DP_९१९ - ०३
सुडरॊळि परन्दऩ सूऴ्दिसै यॆल्लाम्
तुऩ्ऩिय तारगै मिऩ्ऩॊळि सुरुङ्गि,
पडरॊळि पशुद्धऩऩ् पऩिमदि यिवऩो
पायिऱु ळगऩ्ऱतु पैम्बॊऴिल् कमुगिऩ्,
मडलिडैक् कीऱिवण् पाळैगळ् नाऱ
वैगऱै कूर्न्ददु मारुद मिदुवो,
अडलॊळि तिगऴ्दरु तिगिरियन् दडक्कै
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (३)
Info - DP_९१९
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९१९
ऎल्ला इडङ्गळिलुम् सूर्य ऒळि परवि विट्टऩ आगासत्तिल् नक्षत्तिरङ्गळिऩ् पिरगासमाऩ ऒळियाऩदु मङ्गियदुम् इऩ्ऱि मिक्क ऒळियैयुडैय कुळिर्न्द सन्दिरऩुम् ऒळि मऴुङ्गिऩाऩ् परन्द इरुट्टाऩदु नीङ्गिऱ्ऱु इन्द विडियऱ्काऱ्ऱाऩदु पसुमै तङ्गिय सोलैगळिलुळ्ळ पाक्कुमरङ्गळिऩ् मडलैक्कीऱ अऴगिय पाळैगळाऩवै मणम् कमऴ अन्द मणत्तोडु कूडिऩ काऱ्ऱाऩदु वीसुगिऩ्ऱदु पॆरुत्त पलत्तैयुडैय पिरगासमाऩ अऴगिय सक्करत्तै कैयिलुडैयवऩे! श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९१९
The sun with its rays makes all the directions bright,
the darkness goes away, dawn appears,
the bright light of the moon and the dew go away,
the buds on the branches of the kamuhu trees in the green groves
split open spreading their fragrance and the morning breeze blows:
O dear god of Srirangam with a shining discus in your strong hand,
wake up and give us you grace:
प्रतिपदार्थः (UV) - DP_९१९
सूऴ् तिसै ऎल्लाम् = ऎल्ला इडङ्गळिलुम्; सुडर् ऒळि परन्दऩ = सूर्य ऒळि परवि विट्टऩ; तुऩ्ऩिय = आगासत्तिल्; तारगै = नक्षत्तिरङ्गळिऩ्; मिऩ्ऩॊळि = पिरगासमाऩ ऒळियाऩदु; सुरुङ्गि = मङ्गियदुम् इऩ्ऱि; पडरॊळि = मिक्क ऒळियैयुडैय; पऩि मदि इवऩो = कुळिर्न्द सन्दिरऩुम्; पशुद्धऩऩ् = ऒळि मऴुङ्गिऩाऩ्; पायिरुळ् = परन्द इरुट्टाऩदु; अगऩ्ऱदु = नीङ्गिऱ्ऱु; पैम् = इन्द विडियऱ्काऱ्ऱाऩदु पसुमै तङ्गिय; पॊऴिल् = सोलैगळिलुळ्ळ; कमुगिऩ् = पाक्कुमरङ्गळिऩ्; मडलिडैक् कीऱि = मडलैक्कीऱ; वण् पाळैगळ् = अऴगिय पाळैगळाऩवै; नाऱ = मणम् कमऴ; वैगऱै कूर्न्ददु! = अन्द मणत्तोडु कूडिऩ; मारुदम् इदुवो = काऱ्ऱाऩदु वीसुगिऩ्ऱदु; अडल् = पॆरुत्त पलत्तैयुडैय; ऒळि तिगऴ् तरु = पिरगासमाऩ; तिगिरि अम् = अऴगिय सक्करत्तै; तडक्कै = कैयिलुडैयवऩे!; अरङ्गत्तम्मा! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९१९ - ०३
शुडर् ऒळि=सूर्यन प्रकाशवु, शूऴ्=सुत्तलू, दिशै यॆल्लाम्=ऎल्ल कडॆगळल्लियू,परन्दन=हरडिकॊण्डिवॆ, तुन्निय=दट्टवागिरुव, तारहै=तारॆगळ, मिन्=मिनुगुव, ऒळि=तेजस्सु, शुरुङ्गि=बाडिदॆ, पडर् ऒळि=हरडिरुव बॆळकिन, पशुत्तनन्=साधुस्वभावदवनाद चिन्नद कान्तियवनाद, पनि मदि इवनो=तम्पाद चन्द्रनादरो, (कान्तिहीननादनु), पाय् इरुळ्=हरिदोडुव कत्तलॆय, अहन्ऱदु=अहङ्कारवळियितु, पै=हसुराद, पॊऴिल्=तोपिनन्तिरुव, कमुकिन्=अडकॆय मरगळ, मडल् इडैकीऴ्-अगलवाद गरिगळ कॆळगॆ, वण्=सुन्दरवाद, पाळैहळ्=हॊम्बाळॆगळु, नाऱ=परिमळिसुत्तिरलु, इदुवो=इदिगो, वैहऱै=उषःकालद, मारुतम्=मारुतवु, कूर्न्ददु=बीसुत्तिदॆ, अडल्=अतिशयवाद तेजसन्नू बॆळगिसुव, ऒळि तिहऴ् तरु= अपरिमितवाद तेजस्सन्नू बॆळगिसुव, तिहरि=चक्रायुधवन्नु, अम्=अन्दवाद, तड=विशालवाद, कै=कैयल्लि हिडिदिरुव, अरङ्गत्तम्मा=श्रीरङ्गद स्वामिये, पळ्ळि ऎऴुन्दु=निद्दॆयिन्द ऎच्चॆत्तु, अरुळाये=कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९१९ - ०३
६१
गरणि-विस्तारः - DP_९१९ - ०३
सूर्यन प्रकाशवु ऎल्ल कडॆयू सुत्तलू हरडिकॊण्डिदॆ. आकाशदल्लि दट्टवागि मिनुगुत्तिद्द तारॆगळ तेजस्सु मङ्कागिदॆ. चिन्नद कान्तिय बॆळकन्नु हरडुव तम्पाद चन्द्रनु कान्तिहीननागिद्दानॆ., हरिदोडुव कत्तलॆय अहङ्कारवळियितु. हसुरु तोपिनन्तिरुव अडकॆय मरगळ अगलवाद गरिगळ कॆळगॆ सुन्दरवाद हॊम्बाळॆगळु परिमळिसुत्तिवॆ. इदिगो उषःकालद मारुतवु बीसुत्तिदॆ. अतिशयवाद शक्तियन्नू अपरिमितवाद तेजस्सन्नू बॆळगिसुव चक्रायुधवन्नु अन्दवाद विशालवाद कैयल्लि हिडिदिरुव श्रीरङ्गद स्वामिये, निद्दॆयिन्द ऎच्चॆत्तु कृपॆमाडुवॆया? (३)
आऴ्वाररु स्तुतिसुत्तारॆ- श्रीरङ्गनाथने, सूर्यनु तन्न प्रखरवाद किरणगळन्नु हरडलु मॊदलु माडिदनॆन्दरॆ, इरुळु तानागि सरिदोडुवुदु. सूर्यन प्रकाशद मुन्दॆ रात्रिय अहङ्कारक्कॆ ऎडॆयुण्टॆ? रात्रियल्लि आकाशदल्लॆल्ला आवरिसिकॊण्ड तारॆगळु तम्म मिनुगुविकॆगू अवकाशविल्लदन्तॆ, सूर्यन बॆळकिनल्लि मङ्कागिहोगिवॆ. तम्पाद चिन्नद बॆळकन्नु हरडुव चन्द्रनिगू अदे स्थितिबन्दिदॆ. इवॆल्ल आकाशदल्लि नडॆद सङ्गतिगळु. बॆळकु हरियुत्तिरुवाग, हसुरु तोपिनन्तॆ इरुव अडकॆय तोटगळल्लि हॊम्बाळॆगळु अन्दवागि बिरिदु, परिमळवन्नु सूसुत्तवॆ. मुञ्जानॆय तङ्गाळि बीसुत्ता अडकॆय हॊम्बाळॆगळ इम्पिन कम्पन्नु ऎल्लॆल्लू हरडुत्तिदॆ. इवॆल्ल नॆलदमेलॆ नडॆयुव प्रसङ्गगळु. श्रीरङ्गनाथने नीनु धरिसिरुव चक्रायुधद हॊळपू शक्तियू अपरिमितवादद्दु. निन्न कैयल्लिरुव चक्रायुधवु आश्रितर रक्षणॆगागिये हिडिदिद्दी. नीनीग निद्दॆयिन्द ऎच्चॆत्तु भक्तरिगॆ कृपॆमाडलारॆया?
०४ मेट्टिळमेदिहळ् तळैविडुमायर्हळ्
विश्वास-प्रस्तुतिः - DP_९२० - ०४
मेट्टिळ मेदिगळ् तळैविडु मायर्गळ्
वेय्ङ्गुऴ लोसैयुम् विडैमणिक् कुरलुम्,
ईट्टिय इसैदिसै परन्दऩ वयलुळ्
इरुन्दिऩ सुरुम्बिऩम् इलङ्गैयर् कुलत्तै,
वाट्टिय वरिसिलै वाऩव रेऱे।
मामुऩि वेळ्वियैक् कात्तु,अव पिरदम्
आट्टिय अडुदिऱल् अयोत्तियॆम् मरसे।
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (४)
मूलम् (विभक्तम्) - DP_९२०
९२० मेट्टु इळ मेदिगळ् तळै विडुम् आयर्गळ् *
वेय्ङ्गुऴल् ओसैयुम् विडै मणिक् कुरलुम् *
ईट्टिय इसै तिसै परन्दऩ वयलुळ् *
इरिन्दऩ सुरुम्बिऩम् इलङ्गैयर् कुलत्तै **
वाट्टिय वरिसिलै वाऩवर् एऱे *
मा मुऩि वेळ्वियैक् कात्तु * अवबिरदम्
आट्टिय अडु तिऱल् अयोत्ति ऎम् अरसे *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये (४)
मूलम् - DP_९२० - ०४
मेट्टिळ मेदिगळ् तळैविडु मायर्गळ्
वेय्ङ्गुऴ लोसैयुम् विडैमणिक् कुरलुम्,
ईट्टिय इसैदिसै परन्दऩ वयलुळ्
इरुन्दिऩ सुरुम्बिऩम् इलङ्गैयर् कुलत्तै,
वाट्टिय वरिसिलै वाऩव रेऱे।
मामुऩि वेळ्वियैक् कात्तु,अव पिरदम्
आट्टिय अडुदिऱल् अयोत्तियॆम् मरसे।
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (४)
Info - DP_९२०
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९२०
उयरमुम् इळमैयुम् उडैय ऎरुमैगळै अविऴ्त्तु विडुगिऱ इडैयर्गळिऩ् पुल्लाङ्गुऴलिऩ् ओसैयुम् ऎरुदुगळिऩ् कऴुत्तिलुळ्ळ मणियिऩ् ओसैयुम् इव्विरण्डुम् कूडिऩ ओसै ऎल्ला तिसैयिलुम् परवि विट्टदु वयलिलुळ्ळ वण्डुगळिऩ् कूट्टम् आरवारित्तुक् कॊण्डु किळम्बिऩ असुरगुलत्तै उरुवऴित्त अऴगिय सार्ङ्गत्तैयुडैय तेवादि तेवऩे! विच्वामित्र मुऩिवरिऩ् यागत्तै कात्तु अवप्रुदस्नाऩम् सॆय्वित्तरुळिऩवऩे! विरोदिगळै अऴिक्कवल्ल पलमुडैय अयोत्तिक्कु अरसऩे! श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९२०
The cowherds untie their buffaloes for grazing
and the music of their bamboo flutes
and the sound of the cowbells spread in all directions
as swarms of bees fly all over the fields:
You who carry a bow, the strong king of Ayodhya,
bull among the gods,
destroyed the clan of Rakshasas in Lanka
and you, the strong one, helped the pure sages
do sacrifices and protected them:
O dear god of Srirangam, wake up and give us your grace:
प्रतिपदार्थः (UV) - DP_९२०
मेट्टु इळ = उयरमुम् इळमैयुम् उडैय; मेदिगळ् = ऎरुमैगळै; तळै विडुम् = अविऴ्त्तु विडुगिऱ; आयर्गळ् = इडैयर्गळिऩ्; वेय्ङ्गुऴल् = पुल्लाङ्गुऴलिऩ्; ओसैयुम् = ओसैयुम्; विडै = ऎरुदुगळिऩ् कऴुत्तिलुळ्ळ; मणिक् कुरलुम् = मणियिऩ् ओसैयुम्; ईट्टिय इसै = इव्विरण्डुम् कूडिऩ ओसै; तिसै = ऎल्ला तिसैयिलुम्; परन्दऩ = परवि विट्टदु; वयलुळ् = वयलिलुळ्ळ; सुरुम्बिऩम् = वण्डुगळिऩ् कूट्टम्; इरिन्दिऩ = आरवारित्तुक् कॊण्डु किळम्बिऩ; इलङ्गैयर् कुलत्तै = असुरगुलत्तै; वाट्टिय = उरुवऴित्त; वरिसिलै = अऴगिय सार्ङ्गत्तैयुडैय; वाऩवर् एऱे! = तेवादि तेवऩे!; मामुऩि = विच्वामित्र मुऩिवरिऩ्; वेळ्वियै कात्तु = यागत्तै कात्तु; अवबिरदम् = अवप्रुदस्नाऩम्; आट्टिय = सॆय्वित्तरुळिऩवऩे!; अडु तिऱल् = विरोदिगळै अऴिक्कवल्ल पलमुडैय; अयोत्ति ऎम् अरसे! = अयोत्तिक्कु अरसऩे!; अरङ्गत्तम्मा! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९२० - ०४
मेडु=ऎत्तरवाद, इळ=हरॆयद, मेदिगळ्=ऎम्मॆगळु, तळै=कट्टन्नु, विडुम्=बिच्चिबिडुव, आयर्हळ्=गोवळरू, वेय् ङ्गुऴल्=बिदिरिन कॊळलिन, ओशैयुम्=नादवू
गरणि-गद्यानुवादः - DP_९२० - ०४
गरणि-प्रतिपदार्थः - ०५
विडै=ऎत्तुगळ, मणि=गण्टॆगळ, कुरलुम्= शब्दवू, ईट्टिय=ऎल्लवू कूडिकॊण्ड, इशै=शब्दवू, दिशै=ऎल्लॆल्लियू, परन्दन=हरडिवॆ, वयलुळ्=गद्दॆगळल्लि, शुरुम्बु इनम्=दुम्बिगळ हिण्डुगळु, इरिन्दन-सद्दु माडुत्ता हाराडुत्तिवॆ, इलङ्गैयर्=लङ्कॆयवर, कुलत्तै=कुलवन्ने, वाट्टिय=नाश माडिद, वरि=सुन्दरवाद, शिलै=धनुस्सन्नुळ्ळ, वानवर्=अमरर, एऱे=वृषभने, मा मुनि=महर्षिय, वेळ् वियै=यज्ञवन्नु, कात्तु-रक्षिसि, अवपिरुतम् आट्टिय=अवभॄत स्नानवन्नु माडिद, अडुतिऱल्=असाध्य सामर्थ्यवुळ्ळ, अयोत्ति=अयोध्यॆय, ऎम्=नम्म, अरशे=स्वामिये, अरङ्गत्तम्मा=श्रीरङ्गद स्वामिये, पळ्ळि ऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆमाडुवॆया?
गरणि-गद्यानुवादः - DP_९२० - ०४
ऎत्तरवाद हरॆयद ऎम्मॆगळ कूगू, दनकरुगळ कट्टन्नु बिच्चि मेयलु हॊरक्कॆ बिडुव गोवळर सद्दू अवर कॊळलिन नादवू ऎत्तुगळ गण्टॆगळ शब्दवू-इवॆल्लवू कूडिकॊण्डु मिश्रितवाद शब्दवागि ऎल्ल दिक्कुगळल्लियू हरडिवॆ. गद्दॆगळल्लि दुम्बिगळु गुम्पुगुम्पागि सद्दुमाडुत्ता हाराडुत्तिवॆ. लङ्कॆयवर कुलवन्ने नाशमाडिद सुन्दरवाद धनुस्सन्नुळ्ळ अमरर वृषभने, महर्षिय यज्ञवन्नु रक्षिसि, अवभृतस्नानवन्नु माडिद असाध्य्सामर्थ्यवुळ्ळ अयोध्यॆय नम्म स्वामिये, श्रीरङ्गद स्वामिये, निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडुवॆया?(४)
गरणि-विस्तारः - DP_९२० - ०४
आऴ्वाररु स्तुतिसुत्तारॆ- श्रीरङ्गनाथने, भूमिय मेलॆ हळ्ळिपळिगळल्लॆल्ला बॆळगिन चटुवटिकॆगळु भरदिन्द नडॆयुत्तिवॆ. ऎम्मॆगळु दीर्घस्वरदिन्दकूगुत्तिवॆ. दनकरुगळ कट्टन्नु बिच्चि मेयलु बिडुत्तिरुव गोवळरु गद्दलमाडुत्तिद्दारॆ. अवुगळन्नु मेयुवुदक्कॆ हॊडॆदुकॊण्डुहोगुव अवरु कॊळलुगळन्नु नुडिसुत्तारॆ. ऎत्तुगळ कुत्तिगॆयल्लि कट्टिरुव गण्टॆगळु इनिदागि सद्दुमाडुत्तिवॆ. ई शब्दगळॆल्लवू कूडिकॊण्डु विचित्रवाद गद्दलवागुत्तिवॆ. इदर जॊतॆगॆ बयलिनल्लि, गद्दॆगळल्लि, तोपुगळल्लि, तोटगळल्लि दुम्बिगळु हिण्डुहिण्डागि हाडुत्ता हाराडुव मधुरनादवू सेरिकॊण्डिदॆ. भगवन्त, ऒट्टिनल्लि प्रकृतिये निन्नन्नु ऒन्दुबगॆयल्लि स्तुतिसुत्ता तन्न कृतज्ञतॆयन्नु व्यक्तपडिसुत्तिदॆ. स्वामि, नीनु देवाधिदेवनु. अपरिमितवाद सामर्थ्यवुळ्ळवनु. शत्रुगळन्नु निर्मूलगॊळिसतक्कवनु. आश्रितरक्षकनु. हिन्दॆ, नीनु श्रीरामनागि अवतरिसि लङ्कॆयवराद राक्षसर कुलवन्ने निन्न सदृशवाद बिल्लिन सहायदिन्द नाशगॊळिसिदॆ. विश्वामित्रमहर्षिय यज्ञवन्नु रक्षिसि, अवरॊडनॆ अवभृतस्नानदल्लि पालुगॊण्डॆयल्ल! असाध्य सामर्थ्यवुळ्ळ अयोध्यॆय राजनाद नम्म
६३
स्वामियाद श्रीरङ्गनाथने, निद्दॆयिन्द तिळिदॆद्दु निन्न आश्रित भक्तरन्नु कृपॆमाडलारॆया?
०५ पुलम्बिन पुट्कळुम्
विश्वास-प्रस्तुतिः - DP_९२१ - ०५
पुलम्बिऩ पुट्कळुम् पूम्बॊऴिल् कळिऩ्वाय्
पोयिऱ्ऱुक् कङ्गुल् पुगुन्ददु पुलरि,
कलन्ददु कुणदिसै कऩैगड लरवम्
कळिवण्डु मिऴऱ्ऱिय कलम्बगम् पुऩैन्द,
अलङ्गलन् दॊडैयल्गॊण् डडियिणै पणिवाऩ्
अमरर्गळ् पुगुन्दऩ रादलि लम्मा
इलङ्गैयर् कोऩ्वऴि पाडुसॆय् कोयिल्
ऎम्बॆरु माऩ्।पळ्ळि यॆऴुन्दरु ळाये। (५)
मूलम् (विभक्तम्) - DP_९२१
९२१। पुलम्बिऩ पुट्कळुम् पूम् पॊऴिल्गळिऩ् वाय् *
पोयिऱ्ऱुक् कङ्गुल् पुगुन्ददु पुलरि *
कलन्ददु कुणदिसैक् कऩैगडल् अरवम् *
कळि वण्डु मिऴऱ्ऱिय कलम्बगम् पुऩैन्द **
अलङ्गल् तॊडैयल् कॊण्डु अडियिणै पणिवाऩ् *
अमरर्गळ् पुगुन्दऩर् आदलिल् अम्मा *
इलङ्गैयर्गोऩ् वऴिबाडु सॆय् कोयिल् *
ऎम्बॆरुमाऩ् पळ्ळि ऎऴुन्दरुळाये। (५)
मूलम् - DP_९२१ - ०५
पुलम्बिऩ पुट्कळुम् पूम्बॊऴिल् कळिऩ्वाय्
पोयिऱ्ऱुक् कङ्गुल् पुगुन्ददु पुलरि,
कलन्ददु कुणदिसै कऩैगड लरवम्
कळिवण्डु मिऴऱ्ऱिय कलम्बगम् पुऩैन्द,
अलङ्गलन् दॊडैयल्गॊण् डडियिणै पणिवाऩ्
अमरर्गळ् पुगुन्दऩ रादलि लम्मा
इलङ्गैयर् कोऩ्वऴि पाडुसॆय् कोयिल्
ऎम्बॆरु माऩ्।पळ्ळि यॆऴुन्दरु ळाये। (५)
Info - DP_९२१
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९२१
पूत्तिरुक्कुम् सोलैगळिलुळ्ळ पऱवैगळुम् रीङ्गारम् सॆय्गिऩ्ऱऩ इरवाऩदु कऴिन्ददु कालैनेरम् वन्ददु किऴक्कु तिसैयिले सप्तिक्कुम् कडलिऩ् ऒसै परवियदु तेऩैप्परुगिक् कळिक्कुम् वण्डुगळ् सप्तिक्किऩ्ऱ पलवगैप् पूक्कळाले तॊडुक्कप्पट्ट अऴगिय मालैगळै ऎडुत्तुक् कॊण्डु उऩ् तिरुवडिगळिल् वणङ्ग तेवर्गळ् वन्दु निऩ्ऱऩर् आगैयाले स्वामिये इलङ्गै अरसऩ् विबीषणऩ् वणङ्गिय श्रीरङ्गत्तिल् इरुप्पवऩे! श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९२१
Birds chirp in the groves blooming with flowers,
the darkness goes away and morning arrives:
In the east, the ocean roars
and the gods in the sky carry many flower garlands
swarming with bees and come to garland you
and worship your feet:
This is the temple where Vibhishaṇa,
the king of Lanka, worshiped you:
O dear god, wake up and give us your grace:
प्रतिपदार्थः (UV) - DP_९२१
पूम् = पूत्तिरुक्कुम्; पॊऴिल्गळिऩ् वाय् = सोलैगळिलुळ्ळ; पुट्कळुम् = पऱवैगळुम्; पुलम्बिऩ = रीङ्गारम् सॆय्गिऩ्ऱऩ; पोयिऱ्ऱुक् कङ्गुल् = इरवाऩदु कऴिन्ददु; पुगुन्ददु पुलरि = कालैनेरम् वन्ददु; कुणदिसै = किऴक्कु तिसैयिले; कऩैगडल् = सप्तिक्कुम् कडलिऩ्; अरवम् कलन्ददु = ऒसै परवियदु; कळि = तेऩैप्परुगिक् कळिक्कुम्; वण्डु = वण्डुगळ्; मिऴऱ्ऱिय = सप्तिक्किऩ्ऱ; कलम्बगम् = पलवगैप् पूक्कळाले; पुऩैन्द = तॊडुक्कप्पट्ट; अलङ्गल् अम् तॊडैयल् = अऴगिय मालैगळै; कॊण्डु = ऎडुत्तुक् कॊण्डु; अडियिणैबणिवाऩ् = उऩ् तिरुवडिगळिल् वणङ्ग; अमरर्गळ् पुगुन्दऩर् = तेवर्गळ् वन्दु निऩ्ऱऩर्; आदलिल् अम्मा! = आगैयाले स्वामिये; इलङ्गैयर्गोऩ् = इलङ्गै अरसऩ् विबीषणऩ्; वऴिबाडु सॆय् = वणङ्गिय श्रीरङ्गत्तिल्; कोयिल् = इरुप्पवऩे!; ऎम्बॆरुमाऩ्! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९२१ - ०५
पू पॊऴिल् हळिन् वाय्=हूविन तोटगळिन्द, पुट्कळुम्=हक्किगळॆल्लवू, पुलम्बिन=हाराडुत्तिवॆ, कङ्गुल्=रात्रियु, पोयिट्रु=कळॆदुहोयितु, पुलरि=बॆळगु, प्रातःकालवु, पुहुन्ददु=बन्दु हॊक्कितु, कुणदिशै=पूर्वदिक्किन, कनै=शब्दगळु, कडल्=समुद्रद, अरवम्=घोषदॊन्दिगॆ, कलन्ददु=कलॆतुकॊण्डितु, कळि=जेनुकुडिदु मत्तिनल्लिरुव, वण्डु=दुम्बिगळु, मिऴट्रिय=हॊरळाडिद, कलम्बहन्=कलबॆरकॆय हूगळन्नु, पुनैन्द=कट्टिद, अम्=सुन्दरवाद, अलङ्गल्-हारद, तॊडैय;=हलवारु मालिकॆगळन्नु, कॊण्डु=तॆगॆदुकॊण्डु, अडि इणै=ऎरडु पादगळिगॆ, पणिवान्=ऎरगुवुदक्कागि, अमरर्हळ्=देवतॆगळु, पुहुन्दनर्=बन्दु नॆरॆदिद्दारॆ, आदलिल्=आद्दरिन्द, अम्मा=स्वामिये, इलङ्गैयर् कोन्=लङ्कॆयवर राजनु, वऴिपाडु शॆय्=पूजिसुव, कोयिल्=देवालयदल्लिरुव, ऎम् पॆरुमान्=नम्म स्वामिये, पळ्ळिऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९२१ - ०५
हूविन तोटगळिन्द हक्किगळॆल्लवू हाराडुत्तिवॆ. रात्रि कळॆदुहोयितु. बॆळगु बन्दिदॆ. पूर्वदिक्किन शब्दगळु कडलिन घोषदॊन्दिगॆ कलॆतुकॊण्डिवॆ, जेनुकुडिदु मत्तिनल्लिरुव दुम्बिगळु हॊरळाडिद नाना बगॆय हूगळन्नु कट्टिद सुन्दरवाद हलवारु हारगळन्नु तॆगॆदुकॊण्डु ऎरडु पादगळिगॆ ऎरगुवुदक्कागि देवतॆगळु बन्दु नॆरॆदिद्दारॆ. आद्दरिन्द, स्वामिये लङ्कॆय राजनुपूजिसुव देवालयदल्लिरुव नम्म स्वामिये
गरणि-विस्तारः - DP_९२१ - ०५
६४
निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडुवॆया?(५)
प्रातंहाकलद चटुवटिकॆगळ विवरणॆ मुन्दुवरियुत्तदॆ. कत्तलॆयिन्द बॆळकिगॆ, मौनदिन्द गद्दलक्कॆ निद्दॆयिन्द ऎच्चरक्कॆ, मॊद्दुतनदिन्द चटुवटिकॆ तरुवुदु बॆळगागुविकॆये. ऎल्लि नोडिदरू शब्द,कूगाट,हाराट,ओडाट, नलिदाट, इवॆल्ल बॆळगिन कॊडुगॆ. हूदोटगळल्लि दुम्बिगळु ई वेळॆगॆ आगले हूगळल्लिन मधुवन्नु कुडिदु अवुगळ परागदल्लि मत्तिनिन्द हॊरळाडिवॆ. पशुपक्षिमृगादिगळु तम्मतम्म चटुवटिकॆगळल्लि तॊदगिवॆ. मनुष्यनू(अवुगळन्नु) प्रकृतियन्नू प्राणिगळन्नू अनुकरिसि भगवन्तनिगॆ कृतज्ञतॆयन्नु सल्लिसबेडवे?
आऴ्वाररु हेळुत्तारॆ- श्रीरङ्गनाथने, लङ्कॆय राजनाद विभीषणनु तन्न कृतज्ञतॆयन्नु तोरिसलु, निन्न देवालयक्कॆ बन्दु निन्न पादगळ सेवॆ माडुत्तानॆ, देवतॆगळॆल्लरू सुन्दरवद विधविधवाद हूगळहारगळन्नु हिडिदु निन्न सेवॆगॆ सिद्धवागि निन्तिद्दारॆ. नीनु निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडलारॆया?
०६ इरवियर् मणिनॆडुन्तेरॊडुमिवरो
विश्वास-प्रस्तुतिः - DP_९२२ - ०६
इरवियर् मणिनॆडुन् देरॊडु मिवरो?
इऱैयवर् पदिऩॊरु विडैयरु मिवरो?
मरुविय मयिलिऩ ऩऱुमुग ऩिवऩो?
मरुदरुम् वसुक्कळुम् वन्दुवन् दीण्डि,
पुरवियो टाडलुम् पाडलुम् तेरुम्
कुमरदण् डम्बुगुन् दीण्डिय वॆळ्ळम्,
अरुवरै यऩैयनिऩ् कोयिल्मुऩ् ऩिवरो?
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (६)
मूलम् (विभक्तम्) - DP_९२२
९२२ इरवियर् मणि नॆडुन् देरॊडुम् इवरो *
इऱैयवर् पदिऩॊरु विडैयरुम् इवरो *
मरुविय मयिलिऩऩ् अऱुमुगऩ् इवऩो *
मरुदरुम् वसुक्कळुम् वन्दु वन्दु ईण्डि **
पुरवियॊडु आडलुम् पाडलुम् तेरुम् *
कुमर तण्डम् पुगुन्दु ईण्डिय वॆळ्ळम् *
अरुवरै अऩैय निऩ् कोयिल् मुऩ् इवरो *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये (६)
मूलम् - DP_९२२ - ०६
इरवियर् मणिनॆडुन् देरॊडु मिवरो?
इऱैयवर् पदिऩॊरु विडैयरु मिवरो?
मरुविय मयिलिऩ ऩऱुमुग ऩिवऩो?
मरुदरुम् वसुक्कळुम् वन्दुवन् दीण्डि,
पुरवियो टाडलुम् पाडलुम् तेरुम्
कुमरदण् डम्बुगुन् दीण्डिय वॆळ्ळम्,
अरुवरै यऩैयनिऩ् कोयिल्मुऩ् ऩिवरो?
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (६)
Info - DP_९२२
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९२२
पॆरिय सिऱन्द तेरोडुगूडिऩ पऩ्ऩिरण्डु आदित्यर्गळ् इवर्गळो उलगत्तै निर्वहिक्कुम् पदिऩॊरु रुत्रर्गळिवर्गळो मयिवाहऩऩाऩ मुरुगऩ् इवऩो मरुत् कणङ्गळाऩ नार्बत्तॊऩ्बदु पेर्गळुम् ऎट्टु वसुक्कळुम् आगिय अऩैवरुम् ऒरुवरुक्कॊरुवर् मुन्दिक्कॊण्डु नॆरुङ्गि वर वाहऩङ्गळाऩ कुदिरैगळुम् रदङ्गळुम् पाट्टुम् कूत्तुमाय् कणक्किडमुडियादअळवु तेवर्गळ् कूट्टम् पुगुन्दु वॆळ्ळमॆऩ कूडियिरुक्कुम् कूट्टमाऩदु पॆरिय मलै पोऩ्ऱ उऩ्ऩुडैय कोयिलिल् उऩ् कण् ऎदिरिल् इदो निऱ्किऩ्ऱऩर् श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९२२
Is this the host of suns riding on tall chariots decorated with bells?
Is it the troupe of eleven Rudras riding on bulls?
Is that the six faced-god riding a beautiful peacock?
All these gods and the celestial physicians and the Vasus are here,
while the other divine gods come on horses and chariots singing and dancing:
The crowd of gods is like a flood
and they have gathered in front of your temple that looks like a huge mountain:
O dear god of Srirangam, wake up and give us your grace
प्रतिपदार्थः (UV) - DP_९२२
मणि नॆडु = पॆरिय सिऱन्द; तेरॊडुम् = तेरोडुगूडिऩ; इरवियर् = पऩ्ऩिरण्डु आदित्यर्गळ्; इवरो! = इवर्गळो; इऱैयवर् = उलगत्तै निर्वहिक्कुम्; पदिऩॊरु = पदिऩॊरु; विडैयरुम् इवरो! = रुत्रर्गळिवर्गळो; मरुविय मयिलिऩऩ् = मयिवाहऩऩाऩ; अऱुमुगऩ् इवऩो! = मुरुगऩ् इवऩो; मरुदरुम् = मरुत् कणङ्गळाऩ नार्बत्तॊऩ्बदु पेर्गळुम्; वसुक्कळुम् = ऎट्टु वसुक्कळुम् आगिय अऩैवरुम्; वन्दु वन्दु = ऒरुवरुक्कॊरुवर् मुन्दिक्कॊण्डु; ईण्डि = नॆरुङ्गि वर; पुरवियोडु = वाहऩङ्गळाऩ कुदिरैगळुम्; तेरुम् = रदङ्गळुम्; आडलुम् पाडलुम् = पाट्टुम् कूत्तुमाय्; कुमर तण्डम् = कणक्किडमुडियादअळवु; पुगुन्दु = तेवर्गळ् कूट्टम् पुगुन्दु; वॆळ्ळम् = वॆळ्ळमॆऩ; ईण्डिय = कूडियिरुक्कुम् कूट्टमाऩदु; अरुवरै = पॆरिय मलै; अऩैय निऩ् = पोऩ्ऱ उऩ्ऩुडैय; कोयिल् मुऩ् = कोयिलिल् उऩ् कण्; इवरो = ऎदिरिल् इदो निऱ्किऩ्ऱऩर्; अरङ्गत्तम्मा! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९२२ - ०६
इरवियर्=(हन्नॆरडु मन्दि)सूर्यरू, मणि=रत्नखचितवाद, नॆडु=दॊड्ददाद, तेरॊडुम्=रथगळल्लि, इवरो=इक्को, इल्लिद्दारॆ, इऱैयवर्=जगत्कारणराद पदिनॊरु=हन्नॊन्दु मन्दि, विडैयवर्=रुद्ररू, इवरो=इक्को इल्लिद्दारॆ, मरुविय=साधुवाद, मयिलिनन्=नविलिनवाहनद, अऱुमुहन्=षण्मुखस्वामियू, इवनो=इक्को इवनु, मरदरुम्=मरुत्तुगळू, वशुक्कळुम्=वसुगळू, वन्दु वन्दु ईण्डि=बन्दुबन्दु कूडिकॊण्डु, पुरवियोडु=कुदुरॆगळॊडनॆ, तेरुम्=रथगळन्नू, पाडलुम् आडलुम्=हाडुगळन्नू कुणितगळन्नू नडसुत्ता, कुमरतण्डम्=देवसेना समूहवु पुहुन्दु=बन्दु सेरि, ईण्डिय=कूडिकॊण्डिरुव
गरणि-गद्यानुवादः - DP_९२२ - ०६
६५
गरणि-प्रतिपदार्थः - DP_९२२ - ०६
वॆळ्ळम्=ई प्रवाहवु, अरु=दॊड्ड, वरै अनैय=बॆट्टद हागॆ इरुव, कोयिल्=देवालयदल्लि, निन्=निन्न, मुन्=मुन्दुगडॆ, इवरो=निन्तिरुवरु, अरङ्गत्तु अम्मा=श्रीरङ्गद स्वामिये, पळ्ळिऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९२२ - ०६
हन्नॆरडु मन्दि सूर्यरू रत्नखचितवाद दॊड्ड रथगळल्लि बन्दिद्दारॆ; जगत्कारणराद हन्नॊन्दु मन्दि रुद्ररू इल्लिद्दारॆ; साधुवाद नविलिन वाहननाद षण्मुखनू इल्लिद्दानॆ-(ऒम्बत्तु मन्दि) मरुद्गणगळू(ऎण्टु)वसुगळू, बन्दु बन्दु कूडिकॊण्डिद्दारॆ; कुदुरॆगळू, रथगळू कूडि, हाडुगळन्नू कुणितगळन्नू नडसुत्ता देवसेना समूहवु दॊड्ड प्रवाहदन्तॆ बन्दु सेरिरुव दॊड्दबॆट्टद हागिरुव देवालयदल्लि निन्न सम्मुखदल्लि इक्को निन्तिरुवरु. श्रीरङ्गद स्वामिये, निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडुवॆया?(६)
गरणि-विस्तारः - DP_९२२ - ०६
जगत्कारणनू जगद्रक्षकनू आगिरुव सर्वेश्वरनु तन्न कार्यकलापगळन्नु सुसूत्रवागि नडसुवुदक्कागि अधिकारिगळन्नु नियमिसिद्दानॆ. द्वादशादित्यरू, एकादशरुद्ररू, देवसेनॆयू अदर निर्वाहकनाद षण्मुखस्वामियू, नवमरुत्तुगळू, अष्टवसुगळू-ऎल्लरू सर्वेश्वरन आज्ञानुवर्तिगळागि लोककल्याणद तम्मतम्म कार्यगळन्नु नडसुवुदक्कॆ आधारवाद कृपॆयन्नु स्वामियिन्द पडॆदुकॊळ्ळुवुदक्कागि श्रीरङ्गद देवालयदल्लि कैमुगिदुकॊण्डु कादुनिन्तिद्दारॆ. आऴ्वाररु प्रार्थिसुत्तारॆ- श्रीरङ्गनाथने, नीनु निद्दॆ तिळिदु, निन्न कृपाकटाक्षवन्नु अवरॆल्लर मेलॆयू बीरलारॆया?
०७ अन्दरत्तमरर्हळ् कूट्टङ्गळिवैयो
विश्वास-प्रस्तुतिः - DP_९२३ - ०७
अन्तरत् तमरर्गळ् कूट्टङ्ग ळिवैयो?
अरुन्दव मुऩिवरुम् मरुदरु मिवरो?
इन्दिर ऩाऩैयुम् ताऩुंवन् दिवऩो?
ऎम्बॆरु माऩुऩ् कोयिलिऩ् वासल्,
सुन्दरर् नॆरुक्कविच् चादरर् नूक्क
इयक्करुम् मयङ्गिऩर् तिरुवडि तॊऴुवाऩ्,
अन्तरम् पारिड मिल्लैमऱ् ऱिदुवो?
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (७)
मूलम् (विभक्तम्) - DP_९२३
९२३ ।अन्तरत्तु अमरर्गळ् कूट्टङ्गळ् इवैयो *
अरुन्दव मुऩिवरुम् मरुदरुम् इवरो *
इन्दिरऩ् आऩैयुम् ताऩुम् वन्दु इवऩो *
ऎम्बॆरुमाऩ् उऩ् कोयिलिऩ् वासल् **
सुन्दरर् नॆरुक्क विच्चादरर् नूक्क *
इयक्करुम् मयङ्गिऩर् तिरुवडि तॊऴुवाऩ् *
अन्तरम् पार् इडम् इल्लै मऱ्ऱु इदुवो *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये (७)
मूलम् - DP_९२३ - ०७
अन्तरत् तमरर्गळ् कूट्टङ्ग ळिवैयो?
अरुन्दव मुऩिवरुम् मरुदरु मिवरो?
इन्दिर ऩाऩैयुम् ताऩुंवन् दिवऩो?
ऎम्बॆरु माऩुऩ् कोयिलिऩ् वासल्,
सुन्दरर् नॆरुक्कविच् चादरर् नूक्क
इयक्करुम् मयङ्गिऩर् तिरुवडि तॊऴुवाऩ्,
अन्तरम् पारिड मिल्लैमऱ् ऱिदुवो?
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (७)
Info - DP_९२३
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९२३
ऎम्बॆरुमाऩे उऩ् कोयिलिऩ् वासलिले इन्दिरऩुम् अवऩ् वाहऩमाऩ ऐरावद याऩैयुम् वन्ददुम् अऩ्ऱि अण्डत्तुक्कुळ् इरुक्कुम् तेवर्गळुम् इवर्गळुडैय परिवारङ्गळुम् मरुत्कणङ्गळुम् तपस्विगळाऩ सनगादि महर्षिगळुम् यक्षर्गळुम् कन्दर्वर्गळुम् नॆरुक्कवुम् वित्यादरर्गळ् तळ्ळवुम् उऩ् तिरुवडिगळै वणङ्ग वन्दु मयङ्गि निऩ्ऱऩर् आगासमुम् पूमियुम् इडैवॆळि इल्लामल् इरुक्किऱदु श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९२३
Is this the crowd of gods from heaven?
Is this the throng of sages doing penance
and the medicine men of the gods?
Is that Indra coming on his elephant Airāvata?
In front of your temple, Gandharvas, Vidyadharas
and Apsarases are all gathered together to worship you
and it seems as if there is no space left in the sky or on the earth:
O dear god of Srirangam, wake up and give us your grace:
प्रतिपदार्थः (UV) - DP_९२३
ऎम्बॆरुमाऩ् = ऎम्बॆरुमाऩे; उऩ् कोयिलिऩ् वासल् = उऩ् कोयिलिऩ् वासलिले; इन्दिरऩ् ताऩुम् इवऩो! = इन्दिरऩुम्; आऩैयुम् = अवऩ् वाहऩमाऩ ऐरावद याऩैयुम्; वन्दु = वन्ददुम् अऩ्ऱि; अन्तरत्तु = अण्डत्तुक्कुळ्; अमरर्गळ् = इरुक्कुम् तेवर्गळुम्; इवैयो! = इवर्गळुडैय; कूट्टङ्गळ् = परिवारङ्गळुम्; मरुदरुम् इवरो! = मरुत्कणङ्गळुम्; अरुन्दव = तपस्विगळाऩ; मुऩिवरुम् = सनगादि महर्षिगळुम्; इयक्करुम् = यक्षर्गळुम्; सुन्दरर् नॆरुक्क = कन्दर्वर्गळुम् नॆरुक्कवुम्; विच्चादरर् नूक्क = वित्यादरर्गळ् तळ्ळवुम्; तिरुवडि तॊऴुवाऩ् = उऩ् तिरुवडिगळै वणङ्ग; मयङ्गिऩर् = वन्दु मयङ्गि निऩ्ऱऩर्; अन्तरम् पार् = आगासमुम् पूमियुम्; इडम् इल्लै = इडैवॆळि इल्लामल्; मऱ्ऱु इदुवो! = इरुक्किऱदु; अरङ्गत्तम्मा! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९२३ - ०७
अन्दरत्तु=देवलोकद, अमरर्हळ्=देवतॆगळ, कूट्टङ्गळ्=कूटगळु, इवैयो=इको इवुगळे, अरुतवम्=महातपस्विगळाद, मुनिवरुम्=महर्षिगळू, मरुदरुम्=मरुत्तुगळू, इवरो=इको इवरे,
गरणि-गद्यानुवादः - DP_९२३ - ०७
६६
गरणि-प्रतिपदार्थः - DP_९२३ - ०७
इन्दिरन् तानुम्=स्वयं इन्द्रनू, आनैयुम्=अवन आनॆयू, वन्दु=बन्दिरुववनु, इवनो=इको इवने, ऎम्बॆरुमान्=स्वामिये, उन्=निन्न, कोयिलिन् वाशल्-देवालयद बागिलल्लि, शुन्दरर्=गन्धर्वरु, नॆरुक्क-ऒट्टुगूडिरलु, विच्चारतर्=विद्याधररु, नूक्क=तळ्ळाडुत्तिरलु, इयक्करुम्=यक्षरू, ऎल्लरू, तिरुवडि=निन्न तिरुवडिगळ, तॊऴुवान्-सेवॆ माडुवुदक्कागि, मयङ्गिनर् =मैमरॆतिद्दारॆ, अन्दरम्=अन्तरदल्लियू, पार्=भूमियमेलू, मट्रु इदुवो=इदु मात्रवे हॊरतु, इडम् इल्लै=स्थळवे इल्ल, अरङ्गत्तु=श्रीरङ्गद, अम्मा=स्वामिये, पळ्ळिऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९२३ - ०७
देवलोकद देवतॆगळ समूहवॆल्लवू, महातपस्विगळाद महर्षिगळू, इन्द्रनू अवन आनॆयू-इवरॆल्लरू निन्न देवालयद बागिलल्लि निन्तिद्दारॆ. गन्धर्वरू,यक्षरू,विद्याधररू- ऎल्लरू इल्लिनॆरॆदु नूकुत्ता तळ्ळुत्ता निन्न तिरुवडिगळ सेवॆगागि मैमरॆतिद्दारॆ. अन्तरदलल्लियागलि, भूमिय मेलागलि, ई स्थळद हॊरतु, बेरॆ स्थळवे इल्ल. श्रीरङ्गद स्वामिये, निद्दॆयिन्द ऎच्चरगॊण्डुकृपॆ माडुवॆया?(७)
गरणि-विस्तारः - DP_९२३ - ०७
मेलण लोकगळवरॆल्लरू श्रीरङ्गनाथन पादसेवॆगॆन्दु प्रातःकालदल्ले देवालयद बळिबन्दु नूकुनुग्गलागि तवकपडुत्तिरुवाग, बूमियमेलण सामान्यजनरिगॆ स्थळवॆल्लिन्द बन्तु? भगवन्तन दर्शनवागलि, सान्निध्यसेवॆयागलि, दॊरकुवुदु साध्यवादीते? अदक्कागिये आऴ्वाररु भगवन्तनन्नु निद्दॆयिन्द तिळिदॆद्दु ऎल्लरिगू कृपॆ माडु ऎन्दु प्रार्थिसुत्तिरुवुदु. भूलोकवासिगळिगू भगवन्तन तिरुवडिगळ सेवॆ दॊरॆयलि ऎम्ब उद्देशदिन्द “देवलोकवासिगळिगॆ मॊदलु दर्शनकॊट्टु अवरन्नु कळुहिसि, निन्न सन्निधियल्लि मनुष्यरिगॆ ऎडॆमाडिकॊडु, कृपॆमाडु, कण्तॆरॆ, स्वामि” ऎन्दु प्रार्थिसुत्तिद्दारॆ.
०८ वम्बविऴ् वानवर्
विश्वास-प्रस्तुतिः - DP_९२४ - ०८
वम्बविऴ् वाऩवर् वायुऱै वऴङ्ग
मानिदि कबिलैयॊण् कण्णाडि मुदला,
ऎम्बॆरु माऩ्पडि मक्कलम् काण्डऱ्कु
एऱ्पऩ वायिऩ कॊण्डुनऩ् मुऩिवर्,
तुम्बुरु नारदर् पुगुन्दऩ रिवरो?
तोऩ्ऱिऩ ऩिरवियुम् तुलङ्गॊळि परप्पि,
अम्बर तलत्तिल्निऩ् ऱकल्गिऩ्ऱ तिरुळ्बोय्
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (८)
मूलम् (विभक्तम्) - DP_९२४
९२४ वम्बविऴ् वाऩवर् वायुऱै वऴङ्ग *
मानिदि कबिलै ऒण् कण्णाडि मुदला *
ऎम्बॆरुमाऩ् पडिमक्कलम् काण्डऱ्कु *
एऱ्पऩ आयिऩ कॊण्डु नऩ् मुऩिवर् **
तुम्बुरु नारदर् पुगुन्दऩर् इवरो *
तोऩ्ऱिऩऩ् इरवियुम् तुलङ्गु ऒळि परप्पि *
अम्बर तलत्तिल् निऩ्ऱु अगल्गिऩ्ऱदु इरुळ् पोय् *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये (८)
मूलम् - DP_९२४ - ०८
वम्बविऴ् वाऩवर् वायुऱै वऴङ्ग
मानिदि कबिलैयॊण् कण्णाडि मुदला,
ऎम्बॆरु माऩ्पडि मक्कलम् काण्डऱ्कु
एऱ्पऩ वायिऩ कॊण्डुनऩ् मुऩिवर्,
तुम्बुरु नारदर् पुगुन्दऩ रिवरो?
तोऩ्ऱिऩ ऩिरवियुम् तुलङ्गॊळि परप्पि,
अम्बर तलत्तिल्निऩ् ऱकल्गिऩ्ऱ तिरुळ्बोय्
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (८)
Info - DP_९२४
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९२४
तङ्गळुक्कु समर्प्पिप्पदऱ्काग मणम् मिक्क अऱुगम्बुल् सिऱन्द सङ्गनिदि पत्मनिदि आगियवैगळुम् मणम् मिगुन्द तेवर्गळ् कामदेऩुवुडऩ् वन्दुळ्ळऩर् ऎम्बॆरुमाऩे! ताङ्गळ् पार्प्पदऱ्कु ओळि पॊरुन्दिय कण्णाडि मुदलियऩवुम् पूजैक्कु वेण्डिय पॊरुळ्गळुडऩुम् सिऱन्द मुऩिवर्गळुम् तुम्बुरु नारदरुम् इसैक्करुविगळुडऩ् वन्दिरुक्किऱार्गळ् इवऱ्ऱैदविर तऩदु अळवु कडन्द ऒळियै परप्पि कॊण्डु सूरियऩुम् तोऩ्ऱियुळ्ळाऩ् आगासत्तिलिरुन्दु इरुळुम् नीङ्गिप्पोयिऱ्ऱु श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९२४
Some gods in the sky arrive with fragrances,
some carry huge pots of treasure
and shining mirrors and come to give them to you:
Good sages bring things suitable for you to wear
and Nārada comes with his Thumburu veena to play music:
The sun god rises, spreading his bright light
and darkness disappears from the sky:
O dear god of Srirangam, wake up and give us your grace:
प्रतिपदार्थः (UV) - DP_९२४
वऴङ्ग = तङ्गळुक्कु समर्प्पिप्पदऱ्काग; वायुऱै = मणम् मिक्क अऱुगम्बुल्; मानिदि = सिऱन्द सङ्गनिदि पत्मनिदि आगियवैगळुम्; वम्बविऴ् = मणम् मिगुन्द; वाऩवर् = तेवर्गळ्; कामदेऩुवुम् = कामदेऩुवुडऩ् वन्दुळ्ळऩर्; ऎम्बॆरुमाऩ् = ऎम्बॆरुमाऩे! ताङ्गळ्; काण्डऱ्कु = पार्प्पदऱ्कु; कण्णाडि = ओळि पॊरुन्दिय कण्णाडि; मुदला = मुदलियऩवुम्; एऱ्पऩ आयिऩ = पूजैक्कु वेण्डिय; पडिमक्कलम् कॊणडु = पॊरुळ्गळुडऩुम्; नऩ् मुऩिवर् = सिऱन्द मुऩिवर्गळुम्; तुम्बुरु = तुम्बुरु; नारदर् = नारदरुम् इसैक्करुविगळुडऩ्; पुगुन्दऩर् = वन्दिरुक्किऱार्गळ्; इवरो! = इवऱ्ऱैदविर; तुलङ्गु = तऩदु अळवु कडन्द; ऒळि परप्पि = ऒळियै परप्पि कॊण्डु; इरवियुम् = सूरियऩुम्; तोऩ्ऱिऩऩ् = तोऩ्ऱियुळ्ळाऩ्; अम्बर तलत्तिल् निऩ्ऱु = आगासत्तिलिरुन्दु; इरुळ्बोय् = इरुळुम्; अगल्गिऩ्ऱदु = नीङ्गिप्पोयिऱ्ऱु; अरङ्गत्तम्मा! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९२४ - ०८
वम्बु=परिमळवन्नु, अविऴ्=हरडुत्तिरुव, वानवर्=देवतॆगळु, वायुऱै=गरिकॆ हुल्लन्नू, मानिधि=महानिधिगळन्नू, कपिलै=कलिपैगोवन्नू (कामधेनुवन्नू) ऒण्=अत्युत्तमवाद, कण्णाडि मुदला=कन्नडिये मॊदलाद, ऎम्बॆरुमान्=नम्म स्वामियाद निन्न, पडिमै=स्वरूपवन्नु, कलम्=अलङ्कारगळन्नू, काण्डऱ् कु=कण्डु कृपॆमाडुवुदक्कागि, एऱ् पन=उपयुक्त, आयिन=आगिरुवुदन्नु, कॊण्डु=तॆगॆदुकॊण्डु, नल्=श्रेष्ठवाद, मुनिवर्=महर्षिगळाद, तुम्बुरु नारदर्=तुम्बुररू नारदरू, पुहुन्दनर्=प्रवेशिसिद्दारॆ, इवरो=इवरे, इरवियुम्=सूर्यनू, तोन्ऱिनन्=काणिसिकॊण्डिद्दानॆ, तुलङ्गु ऒळि=प्रखरवाद तेजस्सन्नु, परप्पि=हरडिद्दानॆ, अम्बरतलत्तिन्=बान्दळदल्लि, निन्ऱु=सेरि, इरुळ् पोय्=रात्रियु होगि, अहल् किन्ऱदु=अडगिकॊण्डिदॆ, अरङ्गत्तु अम्मा=श्रीरङ्गद स्वामिये, पळ्ळिऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९२४ - ०८
देवतॆगळु परिमळवन्नु हरडुत्तिउव गरिकॆहुल्लन्नू महानिधिगळन्नू कपिलॆगोवन्नू अत्युत्तमवाद कन्नडियन्नू इन्नू इतर उपकरणगळन्नू नम्म स्वामियाद निन्न स्वरूपवन्नू अलङ्कारगळन्नू कण्डु कृपॆमाडुविदक्कॆ उपयुक्तवादवुगळन्नु तॆगॆदुकॊण्डु बन्दिद्दारॆ. श्रेष्ठ महर्षिगळाद तुम्बुररू नारदरू इको प्रवॆशिसिद्दारॆ. सूर्यनु काणिसिकॊण्डिद्दानॆ. प्रखरवाद तेजस्सन्नु हरडिद्दानॆ. इरुळु होगि बान्दळदल्लि ऎल्लियोअडगिकॊण्डिदॆ. श्रीरङ्गद स्वामिये, निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडुवॆया?(८)
गरणि-विस्तारः - DP_९२४ - ०८
राजरु, महाराजरु, मठाधिपतिगळु, यतिश्रेष्ठरु, महनीयराद गण्यव्यक्तिगळन्नु ऎदुरुगॊण्डु बरमाडिकॊळ्ळुवाग कॆलवु मङ्गळवस्तुगळन्नु अवर मुन्दॆ प्रदर्शिसुत्तारॆ. अदन्नु नोडि अवरु प्रसन्नरागबेकॆम्बुदे तत्त्व. अल्लदॆ, अवॆल्ल अवरिगॆ मर्यादॆयन्नु (भक्तिगौरवगळन्नु) समर्पिसिदन्तॆ.
श्रीरङ्गनाथनिगॆ सुप्रभातवन्नु हाडि, अवनन्नु ऎच्चरगॊळिसुवुदक्कॆ अवन कण्णमुन्दॆ बहळ श्रेष्ठवाद मत्तु उपयुक्तवाद मङ्गळवस्तुगळन्नु देवतॆगळु हिडिदु निन्तिद्दारॆ. पूर्णकुम्भ, कन्नडि, गरिकॆय हुल्लु, कपिलॆगोवु, सुवासिनियरु(मुत्तैदॆयरु), शङ्ख,पद्म, मॊदलाद महानिधिगळु, मुत्तुरत्न मुन्तादुवन्नु भगवन्तन मुन्दॆ अवरु हिडिदु निन्तिद्दारॆ. कण्तॆरॆद कूडले भगवन्तनु तन्न दृष्टियन्नु अवुगळॆल्लदर मेलॆ हरिसिप्रसन्ननागबेकॆन्दू अनन्तर नॆरॆदिरुव भक्तवृन्दक्कॆ कृपाकटाक्षवन्नु अनुग्रहिसबेकॆन्दू उद्देश मत्तु आशय. आऴ्वाररु बन्दु नॆरॆदिरुव देवतॆगळन्नू महर्षिगळन्नू करुणिसबेकॆन्दु प्रार्थिसुत्तारॆ.
६९
०९ एतमिल् तण्णुमैयॆक्कम्
विश्वास-प्रस्तुतिः - DP_९२५ - ०९
एदमिल् तण्णुमै यॆक्कम्मत् तळिये
याऴ्गुऴल् मुऴवमो टिसैदिसै कॆऴुमि,
कीदङ्गळ् पाडिऩर् किऩ्ऩरर् कॆरुडर्गळ्
कन्दरु वरवर् कङ्गुलु ळॆल्लाम्,
मादवर् वाऩवर् सारण रियक्कर्
चित्तरुम् मयङ्गिऩर् तिरुवडि तॊऴुवाऩ्,
आदलि लवर्क्कुना ळोलक्क मरुळ
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (९)
मूलम् (विभक्तम्) - DP_९२५
९२५ ## एदम् इल् तण्णुमै ऎक्कम् मत्तळि *
याऴ् कुऴल् मुऴवमोडु इसै तिसै कॆऴुमि *
कीदङ्गळ् पाडिऩर् किऩ्ऩरर् कॆरुडर्गळ् *
कन्दरुवर् अवर् कङ्गुलुळ् ऎल्लाम् **
मादवर् वाऩवर् सारणर् इयक्कर् *
चित्तरुम् मयङ्गिऩर् तिरुवडि तॊऴुवाऩ् *
आदलिल् अवर्क्कु नाळ् ओलक्कम् अरुळ *
अरङ्गत्तम्मा पळ्ळि ऎऴुन्दरुळाये। (९)
मूलम् - DP_९२५ - ०९
एदमिल् तण्णुमै यॆक्कम्मत् तळिये
याऴ्गुऴल् मुऴवमो टिसैदिसै कॆऴुमि,
कीदङ्गळ् पाडिऩर् किऩ्ऩरर् कॆरुडर्गळ्
कन्दरु वरवर् कङ्गुलु ळॆल्लाम्,
मादवर् वाऩवर् सारण रियक्कर्
चित्तरुम् मयङ्गिऩर् तिरुवडि तॊऴुवाऩ्,
आदलि लवर्क्कुना ळोलक्क मरुळ
अरङ्गत्तम् मा।पळ्ळि यॆऴुन्दरु ळाये। (९)
Info - DP_९२५
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९२५
कुऱ्ऱमऱ्ऱ सिऱु पऱैयुम् ऒऱ्ऱैत्तन्दियैयुडैय वात्यमुम् मत्तळमुम् वीणैयुम् पुल्लाङ्गुऴल्गळुम् इवऱ्ऱिऩ् मुऴक्कत्तोडु तिक्कुगळॆङ्गुम् इसै निऱैयुम्बडि पाट्टुक्कळ् पाडिऩर् किऩ्ऩरर्गळुम् करुडर्गळुम् कन्दर्वर्गळुम् मऱ्ऱुळ्ळवर्गळुम् महर्षिगळुम् तेवर्गळुम् सारणर्गळुम् यक्षर्गळुम् चित्तर्गळुम् तङ्गळै वणङ्गुवदऱ्काग इरवॆल्लाम् नॆरुक्कत्तिल् तुयरुऱ्ऱऩर् आगैयाले अवर्गळुक्कु काट्चि तन्दु अरुळुवदऱ्काग श्रीरङ्गनादऩे! पळ्ळि ऎऴुन्दरुळाये
Hart - DP_९२५
Faultless small drums, cymbals,
yāzhs, flutes and big drums play music everywhere:
Kinnaras, Garuḍas, Gandarvas and others sing:
The sages, the gods in the sky, Saraṇars, Yaksas,
and Siddhas are all fascinated by the music
and come to worship your divine feet:
O dear god of Srirangam, wake up and give us your grace:
प्रतिपदार्थः (UV) - DP_९२५
एदम् इल् तण्णुमै = कुऱ्ऱमऱ्ऱ सिऱु पऱैयुम्; ऎक्कम् = ऒऱ्ऱैत्तन्दियैयुडैय वात्यमुम्; मत्तळि = मत्तळमुम्; याऴ् कुऴल् = वीणैयुम् पुल्लाङ्गुऴल्गळुम्; मुऴवमोडु = इवऱ्ऱिऩ् मुऴक्कत्तोडु; तिसै = तिक्कुगळॆङ्गुम्; इसै कॆऴुमि = इसै निऱैयुम्बडि; कीदङ्गळ् पाडिऩर् = पाट्टुक्कळ् पाडिऩर्; किऩ्ऩरर् कॆरुडर्गळ् = किऩ्ऩरर्गळुम् करुडर्गळुम्; कन्दरुवर् अवर् = कन्दर्वर्गळुम् मऱ्ऱुळ्ळवर्गळुम्; मादवर् वाऩवर् = महर्षिगळुम् तेवर्गळुम्; सारणर् इयक्कर् = सारणर्गळुम् यक्षर्गळुम्; चित्तरुम् = चित्तर्गळुम्; तिरुवडि तॊऴुवाऩ् = तङ्गळै वणङ्गुवदऱ्काग; कङ्गुलुळ् ऎल्लाम् = इरवॆल्लाम्; मयङ्गिऩर् = नॆरुक्कत्तिल् तुयरुऱ्ऱऩर्; आदलिल् अवर्क्कु = आगैयाले अवर्गळुक्कु; नाळ् ऒलक्कम् = काट्चि तन्दु; अरुळ = अरुळुवदऱ्काग; अरङ्गत्तम्मा! = श्रीरङ्गनादऩे!; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९२५ - ०९
एतम् इल्=स्वल्पवू दोषविल्लद, तण्णुमै=सण्णह्रॆयन्नू, ऎक्कम्-एकनादवन्नू, मत्तळि=मद्दळॆयन्नू, याऴ्-वीणॆयन्नु, कुऴल्=कॊळलन्नू, मुऴव मोडु=(इवुगळ)मॊळगुविकॆयिन्द, इशै=गानवु, दिशै=दिक्कुगळल्लॆल्ला, कॆऴुमि=तुम्बिकॊण्डु इदॆ, तीतङ्गळ्=गीतॆगळन्नु, हाडुगळन्नु, पाडिनर्=हाडिदरु, किन्नरर्=किन्नररु, गरुडर्हळ्=गरुडरु, कॆन्दरुवरुम्=गन्धर्वरू, इवर्=इवरॆल्लरू, कङ्गुलुम् ऎल्लाम्=रात्रियॆल्लवू, मातवर्=महातपस्विगळु, वानवर्=देवतॆगळू, शारणर्=चारणरु, इयक्कर्=यक्षरु, शित्तरुम्=सिद्धरू, मयङ्गिनर्=मैमरॆतरु (मनसोतरु), तिरुवडि तॊऴुवान्=तिरुवडिगळ सेवॆगोस्करवागि, आदलिल्=आद्दरिन्द, अवर् क्क=अवरॆल्लरिगू, नाळ्=दिनद(शाश्वतवाद), ओलक्कम्=ओलगवन्नु, अरुळ=करुणिसलु, अरङ्गत्तु अम्मा=श्रीरङ्गद स्वामिये, पळ्ळिऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९२५ - ०९
लेशवू दोश्ःअविल्लद सण्णहरॆयन्नू ,एकनादवन्नू,मद्दळॆयन्नू,वीणॆयन्नू,कॊळलन्नू मॊळगिसुवुदरिन्द गानवु दिक्कुगळल्लॆल्ला तुम्बिकॊण्डिदॆ. किन्नररु,गरुडरु,गन्धर्वरु, मत्तितवरु ऎल्लरू गीतॆगळन्नु हाडुत्तिद्दारॆ. रात्रियॆल्लवू महातपस्विगळू देवतॆगळू, चारणरू,यक्षरू,सिद्धरू निन्न तिरुवडिगळ सेवॆगोस्करवागिये मैमरॆतु मनसोतुकादु कॊण्डिद्दारॆ. आद्दरिन्द, अवरॆल्लरिगू
७०
गरणि-प्रतिपदार्थः - DP_९२५ - ०९
हगलिन (नित्यद=शाश्वतवाद) ओलगवन्नु करुणिसुवुदक्कागि, श्रीरङ्गद स्वामिये, निद्दॆयिन्द ऎच्चरगॊण्डु कृपॆमाडलारॆया?(९)
गरणि-गद्यानुवादः - DP_९२५ - ०९
मङ्गळद्रव्यगळन्नु हिडिदु भगवन्तन सम्मुखदल्लि निल्लुवुदर जॊतॆगॆ विधविधवाद मङ्गळवाद्यगळन्नु मॊळगिसुवुदु, मधुर मधुरवाद गीतगळन्नु हाडुवुदु सम्प्रदाय. देवालयगळल्लि सुप्रभातद विधियू अदे.
गरणि-विस्तारः - DP_९२५ - ०९
देवतॆगळे मॊदलाद मेलण लोकदवरॆल्लरू भगवन्तन दर्शनक्कागि हगलिन ओलगदल्लि पालुगॊळ्ळुवुदक्कागि, कृपॆयन्नु पडॆदुकॊळ्ळुवुदक्कागि मैमरॆतु, मनसोतु कादुनिन्तिरुवाग मनुष्यरु भगवन्तन पादसेवॆयन्नू माडुवुदक्कागि, तम्म बॆळगिन कर्तव्यवाद भगवन्तन दर्शनाकाङ्क्षिगळागि कादुनिल्लबारदे? हागॆ माडुवुदु, अदॆष्टु रम्यवागि,हितवागि इरुत्तदॆ. ऎन्नुत्तारॆ आऴ्वाररु.
१० कडिमलर् कमलङ्गळ्
विश्वास-प्रस्तुतिः - DP_९२६ - १०
कडिमलर्क् कमलङ्गळ् मलर्न्दऩ इवैयो?
गतिरवऩ् कऩैगडल् मुळैत्तऩऩ् इवऩो?
तुडियिडै यार्सुरि कुऴल्बिऴिन् दुदऱित्
तुगिलुडुत् तेऱिऩर् सूऴ्बुऩ लरङ्गा,
तॊडैयॊत्त तुळवमुम् कूडैयुम् पॊलिन्दु
तोऩ्ऱिय तोळ्दॊण्ड रडिप्पॊडियॆऩ्ऩुम्
अडियऩै, अळियऩॆऩ् ऱरुळियुऩ् ऩडियार्क्-
काट्पडुत् ताय्।पळ्ळि ऎऴुन्दरु ळाये। (१०)
मूलम् (विभक्तम्) - DP_९२६
९२६ ## कडि मलर्क् कमलङ्गळ् मलर्न्दऩ इवैयो *
गतिरवऩ् कऩैगडल् मुळैत्तऩऩ् इवऩो *
तुडियिडैयार् सुरि कुऴल् पिऴिन्दु उदऱित् *
तुगिल् उडुत्तु एऱिऩर् सूऴ् पुऩल् अरङ्गा **
तॊडै ऒत्त तुळवमुम् कूडैयुम् पॊलिन्दु *
तोऩ्ऱिय तोळ् तॊण्डरडिप्पॊडि ऎऩ्ऩुम्
अडियऩै * अळियऩ् ऎऩ्ऱु अरुळि उऩ् अडियार्क्कु
आट्पडुत्ताय् * पळ्ळि ऎऴुन्दरुळाये (१०)
मूलम् - DP_९२६ - १०
कडिमलर्क् कमलङ्गळ् मलर्न्दऩ इवैयो?
गतिरवऩ् कऩैगडल् मुळैत्तऩऩ् इवऩो?
तुडियिडै यार्सुरि कुऴल्बिऴिन् दुदऱित्
तुगिलुडुत् तेऱिऩर् सूऴ्बुऩ लरङ्गा,
तॊडैयॊत्त तुळवमुम् कूडैयुम् पॊलिन्दु
तोऩ्ऱिय तोळ्दॊण्ड रडिप्पॊडियॆऩ्ऩुम्
अडियऩै, अळियऩॆऩ् ऱरुळियुऩ् ऩडियार्क्-
काट्पडुत् ताय्।पळ्ळि ऎऴुन्दरु ळाये। (१०)
Info - DP_९२६
{‘uv_id’: ‘TPE_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_९२६
कावेरियाले सूऴप्पट्ट श्रीरङ्गत्तिलिरुप्पवऩे! मणमुळ्ळ तामरैप् पूक्कळ् मलर्न्दऩ सूरियऩ् सप्तिक्कुम् कडलिल् उदयगिरियिले वन्दु तोऩ्ऱिऩाऩ् उडुक्कै पोऩ्ऱ नुण्णिय इडैयैयुडैय पॆण्गळ् तमदु सुरुण्ड मुडियै पिऴिन्दु उदऱिविट्टु आडैगळै उडुत्तिक्कॊण्डु करै एऱिऩर् ऒऴुङ्गाग तॊडुत्त तुळसिमालैयुडऩुम् पूक्कुडलैयुडऩुम् पॊलिवुडऩ् निऱ्कुम् सिऱन्द तोळैयुडैय तॊण्डरडिप्पॊडि ऎऩ्ऱ तासऩै किरुबै पण्णुगैक्कु उरिय पात्तिरम् ऎऩ्ऱु तिरुवुळ्ळम् पऱ्ऱि अङ्गीगरित्तु भागवदर्गळुक्कु आळाक्क वेणुम् अदऱ्काग पळ्ळि ऎऴुन्दरुळाये
प्रतिपदार्थः (UV) - DP_९२६
पुऩल् सूऴ् = कावेरियाले सूऴप्पट्ट; अरङ्गा! = श्रीरङ्गत्तिलिरुप्पवऩे!; कडि मलर् = मणमुळ्ळ; कमलङ्गळ् = तामरैप् पूक्कळ्; मलर्न्दऩ इवैयो! = मलर्न्दऩ; गतिरवऩ् = सूरियऩ्; कऩैगडल् = सप्तिक्कुम् कडलिल्; मुळैत्तऩऩ् = उदयगिरियिले वन्दु; इवऩो! = तोऩ्ऱिऩाऩ्; तुडि = उडुक्कै पोऩ्ऱ नुण्णिय; इडैयार् = इडैयैयुडैय पॆण्गळ्; सुरि कुऴल् = तमदु सुरुण्ड मुडियै; पिऴिन्दु उदऱि = पिऴिन्दु उदऱिविट्टु; तुगिल् = आडैगळै; उडुत्तु = उडुत्तिक्कॊण्डु; एऱिऩर् = करै एऱिऩर्; तॊडै ऒत्त = ऒऴुङ्गाग तॊडुत्त; तुळवमुम् = तुळसिमालैयुडऩुम्; कूडैयुम् = पूक्कुडलैयुडऩुम्; पॊलिन्दु = पॊलिवुडऩ् निऱ्कुम्; तोऩ्ऱिय तोळ् = सिऱन्द तोळैयुडैय; तॊण्डरडिप् पॊडि = तॊण्डरडिप्पॊडि; ऎऩ्ऩुम् = ऎऩ्ऱ; अडियऩै = तासऩै; अळियऩ् = किरुबै पण्णुगैक्कु उरिय पात्तिरम्; ऎऩ्ऱु = ऎऩ्ऱु तिरुवुळ्ळम् पऱ्ऱि; अरुळि = अङ्गीगरित्तु; उऩ् अडियार्क्कु = भागवदर्गळुक्कु; आट्पडुत्ताय्! = आळाक्क वेणुम् अदऱ्काग; पळ्ळि ऎऴुन्दरुळाये = पळ्ळि ऎऴुन्दरुळाये
गरणि-प्रतिपदार्थः - DP_९२६ - १०
कडि=सुवासनॆयिन्द कूडिद, कमलङ्गळ्=कमलगळु, मलर्न्दन इवैयो=अरळिवॆ, इगो, कदिरवन्=सूर्यनु, कनैकडल्=घोषिसुव कडलिनिन्द, मुळैत्तनन् इवनो=उदयिसिद्दानॆ इगो, तुडि=बहळ सण्ण, इडैयार्=नडुवुळ्ळवरु, शुरिकुऴल्=सुत्तिकॊण्डिरुव तलॆ कूदलन्नु, पिऴिन्दु=हिण्डि, उदऱि=कूदलन्नु ऒदरिकॊण्डु, तुहिल्=सीरॆगळन्नु, उडुत्तु=उट्टुकॊण्डु, एऱिनर्=दडवन्नु एरिद्दारॆ, शूऴ्=सुत्तिकॊण्डिरुव, पुनल्=कावेरिनदिय, अरङ्गा=श्रीरङ्गने, तॊडै=हारवन्नु कट्टलु, ऒत्त=तक्कद्दाद, तुळपमुम्=तुलसियन्नू, कूडैयुम्=हूगळ बुट्टियन्नू, पॊलिन्दु=समृद्धियागि बॆळॆदु हॊत्तु
गरणि-गद्यानुवादः - DP_९२६ - १०
७१
गरणि-प्रतिपदार्थः - DP_९२६ - १०
तोन्ऱिय=काणुव, तोळ्=तोळुगळुळ्ळ, तॊण्डरडिप्पॊडि ऎन्नुम्=तॊण्डरडिप्पॊडि" ऎम्ब, अडियनै=दासनन्नु, अळियन् ऎन्ऱु=(कृपॆगॆ)योग्यनु ऎन्दु, अरुळि=हेळि(अङ्गीकरिसि)उन्=निन, अडियार् क्कु=पादसेवकरिगॆ, आळ् पडुत्ताय्=किङ्करनन्नागि माडिदवने, पळ्ळिऎऴुन्दु=निद्दॆयिन्द ऎच्चरगॊण्डु, अरुळाये=कृपॆ माडुवॆया?
गरणि-गद्यानुवादः - DP_९२६ - १०
कावेरिनदियिन्द सुत्तल्पट्टिरुव श्रीरङ्गवे, सुवासनॆयिन्द कूडिद कमलगळु इगो अरळिवॆ. सूर्यनु घोषिसुव कडलिनिन्द इगो उदयिसिद्दानॆ. सूक्ष्मवाद नडुवुळ्ळवरु सुत्तिकॊण्डिरुव तम्म तलॆगूदलन्नु हिण्डि ऒदरिकॊण्डु सीरॆगळन्नु उट्टुकॊण्डु दडवन्नु एरिद्दारॆ. हारवन्नु कट्टलु तक्कद्दाद तुलसियन्नू हूगळ बुट्टियन्नू, समृद्धियागि बॆळॆदु हॊत्तु तोरुव तोळुगळुळ्ळ तॊण्डरडिप्पॊडि ऎम्ब दासनन्नु, निन्न कृपॆगॆ योग्यनॆन्दु हेळि, अङ्गीकरिसि, निन्न पादसेवकरिगॆ दासनन्नागि माडिदवने, निद्दॆयिन्द तिळिदॆद्दु कृपॆमाडुवॆया? (१०)
गरणि-विस्तारः - DP_९२६ - १०
आऴ्वाररु प्रार्थिसुत्तारॆ- श्रीरङ्गनाथने, कमलगळॆल्ल अरळि सुन्दरवागि तोरुत्तिवॆ. कमलवदननू कमललोचननू आद नीनु कण्तॆरॆदु कृपॆमाडबारदे? नीनु निद्रिसुत्तिरुव हागॆये निन्न सुत्तलू नाना बगॆय शब्दगळु तुम्बिकॊण्डिवॆ. निन्नन्नु बळसिरुव कावेरिनदिय नीरुहरियुत्ता सद्दु माडुत्तदॆ. प्रकृतियल्लिन मृगपक्षिगळु नानाबगॆय शब्दगळन्नु माडुत्तिवॆ. निन्न देवालयदल्लि किक्किरिदु नॆरॆदिरुव मेलणलोकदवरॆल्लरू भूलोकदवरू निनमुन्दॆ मङ्गळवाद्यगळन्नु बारिसुत्तिद्दारॆ. हाडुववरु हाडुत्तिद्दारॆ. ई बगॆबगॆय शब्दगळॆल्लवू कूडिकॊण्डु कडलिन घोषक्कॆ समनागिदॆ. घोषिसुव कडलिनिन्द सूर्यनु तन्न प्रखरवाद किरणगळन्नु प्रसरिसुत्ता उदयिसिद्दानॆ. स्वामी, ऎल्ल दिक्कुगळल्लि तुम्बि तुळुकुत्तिरुव निन्न कीर्तियु घोषगळ नडुविनिन्द नीनू कण्तॆरॆदु निन्न कृपाकिरणगळन्नु प्रसरिसबारदे?
कावेरि नदियल्लि, हॊत्तु हुट्टुवुदक्कॆ मुञ्चितवागिये स्त्रीयरॆल्लरू मिन्दु शुचियागि, तम्म तलॆगूदलन्नु हिण्डि, ऒदरि, कॊनॆमुडिगट्टि, बट्टॆयुट्टु मनॆगळिगॆ हॊरडलु सिद्धरागिद्दारॆ. हागॆये हॊत्तिगॆ मुञ्चॆये मिन्दु परिशुद्धनागि, ताने श्रमिसि सिद्धपडिसिरुव हूदोटदल्लि भगवन्तन हारगळिगॆ योग्यवाद तुलसियन्नू हूवन्नू बिडिसि, बुट्टियल्लि तुम्बिकॊण्डु भगवत्सन्निधिगॆ, आ बुट्टियन्नु हॆगल मेलॆये हॊत्तु तरुवन्थ समर्थवाद तोळुगळुळ्ळवनु तॊण्डरडिप्पॊडि ऎम्ब हॆसरिन नम्रनाद भगवद्दासनु. अवन दृढवाद सेवॆयन्नु अङ्गीकरिसि भगवन्तनु अवनु तन्न निजभक्तर सेवकनागुवन्तॆ अनुग्रहिसिदनल्ल! आ दास्यदल्लियू तानु योग्यनॆनिसिकॊळ्ळलेबेकु. अदक्कॆ भगवत्कटाक्ष
७२
निरन्तरवू अवन मेलॆ इरबेकल्लवे? भगवन्तनु कृपासागरनागि अल्लिबन्दु नॆरॆदिरुव ऎल्लरिगू अनुग्रहिसुवाग आ कृपादृष्टिय ऒन्दु क्षणिकवाद दृष्टियादरू तन्न मेलॆबीळबेकॆन्दु आऴ्वाररु ई सुप्रभातद मूलक बेडिकॊळ्ळुत्तिरुवुदु!
भगवन्तनिगॆ नेरवागिये सेवॆ सल्लिसबेकु, दिट. आदरॆ, आशॆ; अदे गुरि! अदन्नु हेगादरू साधिसिकॊळ्ळलेबेकु. अदेनु सुलभसाध्यवे? आद्दरिन्द, भगवन्तन अनन्यभक्तर पादसेवॆ माडुवुदरिन्द, निस्स्वार्थवाद सेवॆ नडसुवुदरिन्द आ भक्तनु प्रीतनागुवनु. अवनल्लिरुव अन्तर्यामियाद भगवन्तनू सुप्रीतनागुवनु. हीगॆ, भक्तर भक्तनागि भगवद्दासर दासनागि ,भक्तरपादधूळियागि, सेवॆ सल्लिसुव हिरिमॆयन्नु पडॆद “तॊण्डरडिप्पॊडि” आऴ्वाररु ई उदात्तवाद सेवातत्त्ववन्नु ई सुप्रभातद मूलक बोधिसुत्तिरुवुदु! परोक्षवागि, इदे इदे अवर ई कृतिगॆ फलश्रुति.
गरणि-अडियनडे - DP_९२६ - १०
कदिर्, कॊऴु, शुडर्, मेट्टु, पुलम्बिन, इरवियर्, अन्दरम्, वम्बु, एदम्, कडि, (अमलन्)