+०६ तिरुमालै तॊण्डरडिप्पॊडि-आऴ्वार् ८७२-९१६

०१ कावलिऱ् पुलनैवैत्तु

विश्वास-प्रस्तुतिः - DP_८७२ - ०१

कावलिऱ् पुलऩै वैत्तुक्
कलिदऩैक् कडक्कप् पाय्न्दु,
नावलिट् टुऴिदरु किऩ्ऱोम्
नमऩ्तमर् तलैगळ् मीदे,
मूवुल कुण्डु मिऴ्न्द
मुदल्व।निऩ् नामम् कऱ्ऱ,
आवलिप् पुडैमै कण्डाय्
अरङ्गमा नगरु ळाऩे। (१)

मूलम् (विभक्तम्) - DP_८७२

८७२ ## कावलिल् पुलऩै वैत्तुक् * कलिदऩ्ऩैक् कडक्कप् पाय्न्दु *
नावलिट्टु उऴिदरुगिऩ्ऱोम् * नमऩ् तमर् तलैगळ् मीदे **
मूवुलगु उण्डु उमिऴ्न्द * मुदल्व निऩ् नामम् कऱ्ऱ *
आवलिप् पुडैमै कण्डाय् * अरङ्ग मा नगरुळाऩे (१)

मूलम् - DP_८७२ - ०१

कावलिऱ् पुलऩै वैत्तुक्
कलिदऩैक् कडक्कप् पाय्न्दु,
नावलिट् टुऴिदरु किऩ्ऱोम्
नमऩ्तमर् तलैगळ् मीदे,
मूवुल कुण्डु मिऴ्न्द
मुदल्व।निऩ् नामम् कऱ्ऱ,
आवलिप् पुडैमै कण्डाय्
अरङ्गमा नगरु ळाऩे। (१)

Info - DP_८७२

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७२

मूऩ्ऱु उलगङ्गळैयुम् पिरळय कालत्तिल् उण्डु पिऩ् वॆळिप्पडुत्तिय मुऴु मुदऱ्कडवुळे! श्रीरङ्गत्तिलिरुप्पवऩे! उऩदु नामत्तै कऱ्ऱदऩालुण्डाऩ सॆरुक्किऩाले पञ्जेन्दिरियङ्गळैयुम् कट्टुक्कुळ् वैत्तु पाबङ्गळै वॆगुदूरम् उदऱित्तळ्ळि वॆऱ्ऱिक् कूच्चलिट्टु यमदूदर्गळिऩ् तलैमेल् काल्गळै वैत्तुत् तिरिगिऩ्ऱोम्

Hart - DP_८७२

You, the ancient one,
swallowed the three worlds and spit them out:
We do not like the feeling
that come from the enjoyment of our five senses
and we do not sin anymore:
The messengers of Yama cannot hurt us now:
We are brave because we have learned your names
and recite them, O god of Srirangam:

प्रतिपदार्थः (UV) - DP_८७२

मूवुलगु = मूऩ्ऱु उलगङ्गळैयुम्; उण्डु = पिरळय कालत्तिल् उण्डु; उमिऴ्न्द = पिऩ् वॆळिप्पडुत्तिय; मुदल्व! = मुऴु मुदऱ्कडवुळे!; अरङ्ग मानगरुळाऩे! = श्रीरङ्गत्तिलिरुप्पवऩे!; निऩ् नामम् = उऩदु नामत्तै; कऱ्ऱ = कऱ्ऱदऩालुण्डाऩ; आवलिप् पुडैमै कण्डाय् = सॆरुक्किऩाले; पुलऩै = पञ्जेन्दिरियङ्गळैयुम्; कावल् इल् वैत्तु = कट्टुक्कुळ् वैत्तु; कलिदऩ्ऩैक् = पाबङ्गळै; कडक्कप् पाय्न्दु = वॆगुदूरम् उदऱित्तळ्ळि; नावलिट्टु = वॆऱ्ऱिक् कूच्चलिट्टु; नमऩ् तमर् तलैगळ् मीदे = यमदूदर्गळिऩ् तलैमेल्; उऴिदरुगिऩ्ऱोम् = काल्गळै वैत्तुत् तिरिगिऩ्ऱोम्

गरणि-प्रतिपदार्थः - DP_८७२ - ०१

मू उलहु=मूरु लोकगळन्नु, उण्डु=उण्डु, उमिऴ्न्द=हॊरहाकिद, मुदलव=जगत्कारणने, अरङ्ग=श्रीरङ्गवॆम्ब, मानहर् उळाने=महानगरदल्लिरुववने, निन्=निन्न, नामम्=नामवन्नु, कट्र-कलित, आवलिप्पु=महदाशॆय, उडैमै=सम्पत्तन्नु, कण्डाय्=नोडिदॆया! कावलिल्=सॆरॆवासदल्लि, पुलनै=इन्द्रियगळन्नु, वैत्तु=इरिसि, कलि तन्नै=पापराशियन्नु, कडक्क=नाशवागुवन्तॆ, पाय्न्दु=ऒदॆदु तळ्ळि, नावलिट्टु=जयघोषवन्नु माडि, नमन् तमर्=यमदूतर, तलैहळ् मीदे=तलॆगळ मेलॆये, उऴतरुकिन्ऱोम्=अडियिट्टु नडॆयुत्तिरुवॆवल्ला!

गरणि-गद्यानुवादः - DP_८७२ - ०१

मूरु लोकगळन्नू उण्डु उगुळिद जगत्कारणने, श्रीरङ्गवॆम्ब महानगरदल्लि नॆलॆसिरुववने, निन्न नामवन्नु कलित(अभ्यासमाडिद) महदाशॆय सम्पत्तन्नु कण्डॆया! इन्द्रियगळन्नु सॆरॆयल्लिट्टुपापराशियु नाशवागुवन्तॆ अदन्नु ऒदॆदु तळ्ळि, जयघोष माडि, यमदूतर तलॆगळ मेलॆये अडियिट्टु नडॆदाडुत्तिरुवॆवल्ला! (१)

गरणि-विस्तारः - DP_८७२ - ०१

श्रीरङ्गवॆम्बुदु भव्यवाद ऒन्दु पुण्यक्षेत्र. अदन्नु “भूलोकवैकुण्ठ"ऎन्दु करॆयुवुदु वाडिकॆ. अल्लि भगवन्तनाद सर्वेश्वरनु शाश्वतवागि नॆलसि, अवनन्नु आश्रयिसुववरिगॆल्ल अनुग्रहमाडुत्तानॆ. अवनु सर्वेश्वर. अपारवाद अद्भुत सामर्थ्यवुळ्ळवनु. सृष्टि,स्थिति,लयगळिगॆ अवने कारणनु. ऎल्लक्कू अवनु आदि. जगत्कारणने अवनु. प्रळयकाल बन्दाग अवनु मूरुलोकगळन्नू ऒन्दे गुक्किगॆ नुङ्गि अदन्नु बीजरूपदल्लि तन्न उदरदल्लिट्टु संरक्षिसुत्तिरुत्तानॆ. मत्तॆ, सृष्टिय समयवॊदगि बन्दाग, तन्नल्लि अडकवागिरुव मूरुलोकगळन्नू मत्तॆ हॊरक्कॆ हाकुत्तानॆ. भगवन्तन शक्तिसामर्थ्यगळन्नु ऎष्टॆन्दु वर्णिसिदरू तीरदु.

महामहिमनाद भगवन्तनन्नु कुरितु आऴ्वाररु हेळुत्तारॆ-

भगवन्त, निन्न दिव्यनामद महिमॆ ऎष्टु हिरिदु! नानु निन्न नामवन्नु कलितॆ. अदन्नु चिन्तिसुवुदन्नु, मनन माडुवुदन्नु, ऎडॆबिडदॆ नुडियुत्तिरुवुदन्नु अभ्यासमाडिदॆ. ई कलिकॆयल्लि मत्तुअभ्यासदल्लि नानु महदाशॆयुळ्ळवनादॆ. आदरासक्तिगळिन्द अभ्यास माडिदॆ. नन्न महदाशॆय फलवागि ननगॆ विपुलवाद सम्पत्तु दॊरकिदॆ. कण्डॆया! नन्न इन्द्रियगळु ईग नन्न वशवागिवॆ. नाने अवुगळन्नु बन्धिसि इडुवन्तॆ आगिदॆ. जन्मजन्मगळिन्दलू नानु गळिसिट्टुकॊण्डु बन्दिरुव अगाधवाद पापराशियन्नु नानीग निर्लक्ष्यदिन्द ऒदॆदु दूरक्कॆ तळ्ळिनाशमाडुव शक्तियन्नु पडॆदिद्देनॆ. सुलभवागि जयिसुवन्थवुगळल्लद ई ऎरडु विषयगळन्नू इष्टु सुलभवागि जयिसुवन्तायितल्ला ऎम्ब हॆम्मॆ ननगॆ! मनस्सिनल्लि तुम्बिकॊण्ड तृप्ति आनन्दगळु उक्किबन्दु निन्नन्नू निन्न नामद हिरिमॆयन्नू हॊगळि जयघोष माडिसुत्तवॆ! इष्टे अल्ल, यमभटरन्नु कण्डरॆ ननगॆ असड्डॆ नानीग अवर तलॆगळ मेलॆये अडियिट्टु अवरन्नु कॆळक्कॆ मॆट्टि नडॆदाडुवष्टु दिट्टतन ननगॆ! भगवन्त, निन्न नामवन्नु निरन्तरवागि चिन्तिसुत्तिरुवुदर भाग्य ऎष्टु हॆच्चिनदु!

०२ पच्चैमामलैपोल् मेनि

विश्वास-प्रस्तुतिः - DP_८७३ - ०२

पच्चैमा मलैबोल् मेऩि
पवळवाय् कमलच् चॆङ्गण्
अच्चुदा। अमर रेऱे।
आयर्दम् कॊऴुन्दे। ऎऩ्ऩुम्,
इच्चुवै तविर याऩ्पोय्
इन्दिर लोक माळुम्,
अच्चुवै पॆऱिऩुम् वेण्डेऩ्
अरङ्गमा नगरु ळाऩे। (२)

मूलम् (विभक्तम्) - DP_८७३

८७३ ## पच्चै मा मलै पोल् मेऩि * पवळवाय् कमलच् चॆङ्गण् *
अच्चुदा अमरर् एऱे * आयर् तम् कॊऴुन्दे ऎऩ्ऩुम् **
इच् चुवै तविर याऩ् पोय् * इन्दिर लोकम् आळुम् *
अच् चुवै पॆऱिऩुम् वेण्डेऩ् * अरङ्ग मा नगरुळाऩे (२)

मूलम् - DP_८७३ - ०२

पच्चैमा मलैबोल् मेऩि
पवळवाय् कमलच् चॆङ्गण्
अच्चुदा। अमर रेऱे।
आयर्दम् कॊऴुन्दे। ऎऩ्ऩुम्,
इच्चुवै तविर याऩ्पोय्
इन्दिर लोक माळुम्,
अच्चुवै पॆऱिऩुम् वेण्डेऩ्
अरङ्गमा नगरु ळाऩे। (२)

Info - DP_८७३

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७३

श्रीरङ्गत्तिलिरुप्पवऩे! पच्चै मलैबोल् पॆरिय शरीरत्तैयुम् पवळम् पोल् सिवन्द अदरत्तैयुम् सॆन्दामरै पोऩ्ऱ सिवन्द कण्गळैयुम् उडैय अच्चुदऩे! नित्यसुरिगळुक्कु तलैवऩे! आयर् कुलत्तिलुदित्त वेन्दे! ऎऩ्ऱु उऩ् नामङ्गळै अऴैक्कुम् इऩ् सुवैयै विट्टु वॆगु तूरम् पोय् अन्दप् परमबदत्तै आळुगिऩ्ऱ अनुबवत्तै अडैवदायिरुन्दालुम् अदऩै विरुम्बमाट्टेऩ्

Hart - DP_८७३

Your body is like a beautiful green hill,
your lotus eyes are handsome
and your mouth is red as coral:
O father, bull among the gods
and tender child of the cowherds,
I want only to praise you with these words:
I do not want anything
even if it were the gift of ruling Indra’s world,
O god of Srirangam:

प्रतिपदार्थः (UV) - DP_८७३

अरङ्गमानगरुळाऩे! = श्रीरङ्गत्तिलिरुप्पवऩे!; पच्चै = पच्चै; मामलैबोल् = मलैबोल् पॆरिय; मेऩि = शरीरत्तैयुम्; पवळवाय् = पवळम् पोल् सिवन्द अदरत्तैयुम्; कमल = सॆन्दामरै पोऩ्ऱ; सॆङ्गण् = सिवन्द कण्गळैयुम् उडैय; अच्चुदा! = अच्चुदऩे!; अमरर् = नित्यसुरिगळुक्कु; एऱे! = तलैवऩे!; आयर् तम् = आयर् कुलत्तिलुदित्त; कॊऴुन्दे! = वेन्दे!; ऎऩ्ऩुम् = ऎऩ्ऱु उऩ् नामङ्गळै अऴैक्कुम्; इच्चुवै तविर = इऩ् सुवैयै विट्टु; याऩ् पोय् = वॆगु तूरम् पोय्; इन्दिर लोकम् = अन्दप् परमबदत्तै; आळुम् = आळुगिऩ्ऱ; अच्चुवै = अनुबवत्तै; पॆऱिऩुम् = अडैवदायिरुन्दालुम्; वेण्डेऩ् = अदऩै विरुम्बमाट्टेऩ्

गरणि-प्रतिपदार्थः - DP_८७३ - ०२

अरङ्ग मा नहर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लिरुववने! पच्चै=अच्च हसुराद, मा=दॊड्ड(सुन्दरवाद), मलै=बॆट्टद, पोल्=हागिरुव, मेनि=देहकान्तियुळ्ळवनु, पवळम्=हवळदन्तॆ, वाय्=बायन्नुळ्ळवनु, शॆम्=सुन्दरवू कॆम्पू आद, कमलम्=कमलद हागॆ इरुव, कण्=कण्णुगळु उळ्ळवनु, अच्चुता=अच्युता, अमरर् एऱे=अमररॆल्लरिगू वृषभद समानने, आयर् तम्=गोवळर, कॊऴुन्दे=मगुवे, ऎन्नुम्=ऎन्दु हेळुव, इ-शुवै=ई (रुचिय)अनुभववन्नु, तविर=हॊरतु, यान्=नानु, पोय्=होगि, इन्दिरलोकम्=इन्द्रलोकवन्नु, आळुम्=आळुव, अ-शुवै=आ रुचिकरवाद अनुभववन्नु, पॆऱनुम्=पडॆयुवॆनॆन्दरू, वेण्डेन्=अदनु आशिसुवुदिल्ल (बेडवॆन्नुत्तेनॆ)

गरणि-विस्तारः - DP_८७३ - ०२

श्रीरङ्गवॆम्ब महानगरदल्लि नॆलसिरुववने, अच्च हसुराद दॊड्ड(सुन्दरवाद)बॆट्टदन्तिरुव देहकान्तियुळ्ळवनु, हवळदन्तॆ बायियुळ्ळवनू कॆन्दावरॆयन्तॆ सुन्दरवाद कण्णुगळुळ्ळवनू आगिरुव अच्युत, अमरर वृषभवने, गोवळर मगुवे, ऎन्दु हेळुव ई (रुचिय)अनुभववन्नु हॊरतु नानु होगि इन्द्रलोकदवन्नाळुव आ रुचिकरवाद अनुभववन्नु पडॆयुवॆनॆन्दरू आशॆपडदॆ बेडवॆन्नुत्तेनॆ. (२)

हिन्दिन पाशुरदल्लि भगवन्तन नामचिन्तनॆय प्रयोजनवेनु ऎम्बुदन्नु आऴ्वाररु हेळिदरु. नामचिन्तनॆयिन्द इन्द्रियगळु अडगुववु. पापराशिये नाशवागुवुदु. तृप्तियू आनन्दवू बरुवुवु. मरणद विषयदल्लन्तु निर्भयवू अलक्ष्यवू उण्टागुवुदु.

ई पाशुरदल्लि आऴ्वाररु नामस्मरणॆय, नामचिन्तनॆय श्रेष्ठतॆयन्नु हेळुत्तिद्दारॆ.

आऴ्वाररु हेळुत्तारॆ- श्रीरङ्गनाथने, अच्च हसुरागिरुव बॆट्टदन्तॆ आकर्षकवाद देहकान्तियुळ्ळवने, हवळदन्तॆ चॆन्दुटिगळुळ्ळवने, कॆन्दावरॆयन्तॆ विशालवाद सुन्दरवाद कण्णुगळुळ्ळवने, अच्युतने, अमरर वृषभने, गोवळर मगुवे- ऎन्दु मॊदलागि निन्न नामवन्नु विधविधवागि हेळुत्ता, अवुगळ वैशिष्ट्यवन्नु अरियुत्ता, आनन्दवन्नु अनुभविसुत्ता इरुवुदे ननगॆ बहळ आशॆ. नानु मरणिसिद बळिक ननगॆ इन्द्रलोकद आळ्विकॆयन्नु कॊडूवॆनॆन्दरू बेडवॆन्नुत्तेनॆ. अदु ननगॆ ऎन्दॆन्दिगू रुचिसुवुदिल्ल. नामस्मरणॆय दिव्यानुभवक्कॆ अदु ऎन्दिगू समतूगुवुदिल्ल.

बॆट्टद अच्च हसुरु बण्ण, हवळद कॆम्बण्ण, कॆन्दावरॆय(माट)बण्ण-इवॆल्ल प्रकृतिय सौन्दर्यवन्नु तोरिसुवुवु. इवुगळ सॊबगु, इवुगळन्नु सृष्टिसिद भगवन्तनल्लि काणुवुदु सहजवे. प्रकृतियन्नु नोडिदॊडनॆये अदु भगवन्तन नॆनपन्नु उण्टुमाडुवुदु.

अच्युत-तन्न सर्वेश्वरत्वदिन्द ऎन्दिगू च्युति इल्लदवनु; नाशविल्लदवनु; तन्न आश्रितरन्नु ऎन्दॆन्दिगू तन्निन्द बेर्पडिसदवनु.

अमरर वृषभ-अमररिगॆल्ल ऒडॆय; अवर मुन्दाळु; अवरल्लि अत्यन्त पराक्रमि.

गोवळर मगु- भगवन्तनु कृष्णनागि अवतरिसिदाग, गोवळ वंशदल्लि हुट्टि नन्दगोकुलदल्लि बॆळॆदनु. अल्लिय गोवळरॆल्लर मुद्दिन मगुवागिद्दवनु भगवन्त.

भगवन्तन अच्युतत्व, अवन सामर्थ्य, अवन निर्वाहकत्व, अवन भक्तवात्सल्य-इवुगळन्ने कुरितु चिन्तिसुत्ता, स्मरिसुत्ता इरुवुदे सर्वश्रेष्ठ, परम तृप्तिदायक!

०३ वेदनूल् पिरायम्

विश्वास-प्रस्तुतिः - DP_८७४ - ०३

वचेतनूल् पिरायम् नूऱु
मऩिसर्दाम् पुगुव रेलुम्,
पादियु मुऱङ्गिप् पोगुम्
निऩ्ऱतिल् पदिऩै याण्डु,
पेदैबा लगऩ तागुम्
पिणिबसि मूप्पुत् तुऩ्पम्,
आदलाल् पिऱवि वेण्डेऩ्
अरङ्गमा नगरु ळाऩे। (३)

मूलम् (विभक्तम्) - DP_८७४

८७४ वेद नूल् पिरायम् नूऱु * मऩिसर् ताम् पुगुवरेलुम् *
पादियुम् उऱङ्गिप् पोगुम् * निऩ्ऱ पदिऩैयाण्डु **
पेदै पालगऩ् अदु आगुम् * पिणि पसि मूप्पुत् तुऩ्बम् *
आदलाल् पिऱवि वेण्डेऩ् * अरङ्ग मा नगरुळाऩे (३)

मूलम् - DP_८७४ - ०३

वचेतनूल् पिरायम् नूऱु
मऩिसर्दाम् पुगुव रेलुम्,
पादियु मुऱङ्गिप् पोगुम्
निऩ्ऱतिल् पदिऩै याण्डु,
पेदैबा लगऩ तागुम्
पिणिबसि मूप्पुत् तुऩ्पम्,
आदलाल् पिऱवि वेण्डेऩ्
अरङ्गमा नगरु ळाऩे। (३)

Info - DP_८७४

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७४

श्रीरङ्गत्तिलिरुप्पवऩे! मऩिदर्गळुक्कु वेदसास्तिरत्तिऩ्बडि नूऱु वयदु वाऴ्न्दिरुप्पर्गळेयाऩालुम् अदिल् पादि ऐम्बदु वरुडम् तूक्कत्तिले कऴियुम् मिच्चत्तिल् पदिऩैन्दाण्डु कुऴन्दैप् परुवमायुम् पिऱगु पाल परुवमायुम् यॆळवऩप् परुवमायुम् वियादियायुम् पसियैत् तीर्क्कुम् कालमायुम् मुदुमैयुम् मऱ्ऱुम् पल तुयरङ्गळागवुम् कऴियुम् इप्पडि आयुळ् मुऴुवदुम् वीणावदाल् पिऱवियैये विरुम्बमाट्टेऩ्

Hart - DP_८७४

Even if a man lives for hundred years,
half of those years he spends resting:
Many he spends as an innocent child and as a youth
and the rest he spends suffering sickness, hunger,
old age and other ills:
I do not want to be born any more in this world,
O god of Srirangam:

प्रतिपदार्थः (UV) - DP_८७४

अरङ्गमा नगरुळाऩे! = श्रीरङ्गत्तिलिरुप्पवऩे!; मऩिसर् ताम् = मऩिदर्गळुक्कु; वेद नूल् = वेदसास्तिरत्तिऩ्बडि; पिरायम् नूऱु = नूऱु वयदु; पुगुवरेलुम् = वाऴ्न्दिरुप्पर्गळेयाऩालुम्; पादियुम् = अदिल् पादि ऐम्बदु वरुडम्; उऱङ्गिप् पोगुम् = तूक्कत्तिले कऴियुम्; निऩ्ऱ = मिच्चत्तिल्; पदिऩैयाण्डु = पदिऩैन्दाण्डु; पेदै = कुऴन्दैप् परुवमायुम् पिऱगु; पालगऩ् = पाल परुवमायुम्; अदु आगुम् = यॆळवऩप् परुवमायुम्; पिणि = वियादियायुम्; पसि = पसियैत् तीर्क्कुम् कालमायुम्; मूप्पु = मुदुमैयुम्; तुऩ्बम् = मऱ्ऱुम् पल तुयरङ्गळागवुम् कऴियुम्; आदलाल् = इप्पडि आयुळ् मुऴुवदुम् वीणावदाल्; पिऱवि वेण्डेऩ् = पिऱवियैये विरुम्बमाट्टेऩ्

गरणि-प्रतिपदार्थः - DP_८७४ - ०३

अरङ्ग मा नहर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लि नॆलसिरुववने, वेदम् नूल्=वेद मत्तु शास्त्रगळन्तॆ, मनिदर् ताम्=मनुष्यरु, पिरायम् नूऱु=नूरुवर्षगळु, पुहुवर् एलुम्=बाळुवरु आदरू, पादियुम्=अदरल्लि अर्धभागवु, उऱङ्गि पोहुम्=निद्दॆयल्लि (निद्दॆयागि)होगुवुदु, निन्ऱ-उळिद, इप्पदिनैयाण्डुम्=ई ऐवत्तु वर्षगळू, पेदै=शैशवदल्लि, बालकन्=कौमारदल्लि, पिणि=रोगदिन्दलू, पशि=हसिविनिन्दलू, मूप्पु=मुदितनदिन्दलू, तुन्बम्=दुःखदिन्दलू, अदु आहुम्=आगि होगुवुदु, आदलाल्=आद्दरिन्द, पिऱवि=जन्मवन्नु, वेण्डेन्=बेडवॆन्नुत्तेनॆ.

गरणि-गद्यानुवादः - DP_८७४ - ०३

श्रीरङ्गवॆम्ब महानगरदल्लि नॆलसिरुववने, वेद मत्तु शास्त्रगळन्तॆ मनुष्यनु नूरुवर्षगळु बाळुवनॆन्दरू, अदरल्लि अर्धभाग निद्दॆयागि होगुवुदु, मिक्क ऐवत्तु वर्षगळू शैशवदल्लि, कौमारदल्लि, रोगदल्लि, हसिविनल्लि, मुप्पिनल्लि मत्तु दुःखदल्लि आगि होगुत्तदॆ. आद्दरिन्द, नानु जन्मवन्नु बेडवॆन्नुत्तेनॆ. (२)

गरणि-विस्तारः - DP_८७४ - ०३

हिन्दिन पाशुरदल्लि इन्द्रपदवियागलि अदर विशिष्ट अनुभवगळागलि तमगॆ बेडवॆन्दु हेळिद आऴ्वाररिगॆ भूलोकद जन्मदल्ले आशॆयिरबहुदल्लवे ऎम्ब संशयक्कॆ ऎडॆकॊडदन्तॆ, ई पाशुरदल्लि अवरु ई नरजन्मवू बेड ऎन्दु स्पष्टपडिसुत्तारॆ.

आऴ्वाररु हेळुत्तारॆ- श्रीरङ्गनाथने, वेदगळू शास्त्रगळू मनुष्यनिगॆ आयुस्सु नूरु वर्षगळु ऎन्दु निगदि माडिवॆ. मनुष्यनु तन्न पूर्णायुस्सन्नू बाळुत्तानॆ ऎन्दरू सह, अवन आयुस्सिन अर्धभागवॆल्ल निद्दॆयल्लि कळॆदुहोगुवुदु. उळिद अर्ध ऎन्दरॆ ऐवत्तु वर्षगळल्लि मगुवागि कॆलवु वर्षगळु, बालकनागि कॆलवु वर्षगळु, कळॆयुत्तवॆ. ई कालदल्लि मनुष्यनु तन्न अभ्युदयक्कागि चिन्तिसुवुदक्कू हागॆ नडॆदुकॊळ्ळुवुदक्कू अवनिगॆ साध्यविल्ल. हागॆये, मुप्पिनल्लू, रोगादि बाधॆगळिन्द नरळुवागलू, हसिवु बायारिकॆगळाद दैहिकवाद मत्तु इन्द्रियगळिगॆ सम्बन्धवाद तृप्तितारद महदाशॆयन्नु तीरिसुवुदक्कॆ प्रयत्निसुवागलू, मनुष्यनिगॆ

बन्दॊदगुव नाना विधवाद दुःख,कष्ट, सङ्कटगळन्नु अनुभविसुवागलू कळॆदुहोगुव कालदल्लि मनुष्यनु तन्न अभ्युदयवन्नु कुरितु योचिसलु साध्यविल्ल. ऎन्दमेलॆ भगवन्त, निन्नन्नु स्मरिसुवुदक्कागलि, निन्न नामचिन्तनॆगागलि ननगॆ कालवुळियुवुदे? इन्थ रोग, कष्ट,दुःखगळिन्द तुम्बिद नरजन्मदिन्द ननगॆ उपयोगवेनु? खण्डितवागियू इदु ननगॆ बेड.

०४ मॊय् त्तवल्

विश्वास-प्रस्तुतिः - DP_८७५ - ०४

मॊय्त्त+++(=निबिड)+++-वल्+++(=बलवद्)+++-विऩैयुळ् निऩ्ऱु
मूऩ्ऱ्-ऎऴुत्त्-उडैय +++(“गोविन्द”)+++ पेराल्,
कत्तिर+++(=क्षत्र)+++-बन्धुम् अऩ्ऱे
पराङ् गति कण्डु-गॊण्डाऩ्
इत्तऩैय् अडियर् आऩार्क्क्
इरङ्गु+++(म्=दयमानं)+++ नम् अरङ्गऩ् आय,
पित्तऩैप्+++(=व्यामुग्धं)+++ पॆऱ्ऱुम् - अन्दो+++(=अय्यो)+++,
+++(अहं)+++ पिऱवियुळ् +++(सम्बद्ध=)+++पिणङ्गुम् आऱे+++(=रीतिः)+++। (४)

मूलम् (विभक्तम्) - DP_८७५

८७५ मॊय्त्त वल्विऩैयुळ् निऩ्ऱु * मूऩ्ऱु ऎऴुत्तु उडैय पेराल् *
कत्तिरबन्दुम् अऩ्ऱे * पराङ्गदि कण्डु कॊण्डाऩ् **
इत्तऩै अडियर् आऩार्क्कु * इरङ्गुम् नम् अरङ्गऩ् आय *
पित्तऩैप् पॆऱ्ऱुम् अन्दो * पिऱवियुळ् पिणङ्गुमाऱे (४)

मूलम् - DP_८७५ - ०४

मॊय्त्तवल् विऩैयुळ् निऩ्ऱु
मूऩ्ऱॆऴुत् तुडैय पेराल्,
कत्तिर पन्दु मऩ्ऱे
पराङ्गदि कण्डु कॊण्डाऩ्,
इत्तऩै यडिय राऩार्क्
किरङ्गुम्नम् मरङ्ग ऩाय
पित्तऩैप् पॆऱ्ऱु मन्दो।
पिऱवियुळ् पिणङ्गु माऱे। (४)

Info - DP_८७५

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७५

अडर्न्दु किडक्किऱ कॊडिय पाबक्कडलिऩुळ्ळे इरुन्दुम् मूऩ्ऱॆऴुत्ताऩ कोविन्द ऎऩ्ऱ नामत्ताले कत्तिरबन्दु ऎऩ्ऩुम् महाबाबियुम् अऩ्ऱो परमबदवियै अनुबविक्किऱाऩ् इप्पडिप्पट्ट अडियवर्गळाग इरुप्पवर्गळुक्कुम् अरुळ्बुरिगिऩ्ऱ नम् अरङ्गऩै पॆऱ्ऱुम् संसारत्तिल् अगप्पट्टु वरुन्दुवदु एऩो! अन्दो!

Hart - DP_८७५

When Kstrabandu suffered from bad karma,
he worshipped the god,
recited the three syllables of the word “Govinda”
and received moksha
but even though I continually worship Rangan,
the crazy god who gave his grace to devotees like Ksatrabandu,
he has not taken away my births:

प्रतिपदार्थः (UV) - DP_८७५

मॊय्त्त = अडर्न्दु किडक्किऱ; वल्विऩैयुळ् = कॊडिय पाबक्कडलिऩुळ्ळे; निऩ्ऱु = इरुन्दुम्; मूऩ्ऱॆऴुत्तु = मूऩ्ऱॆऴुत्ताऩ; उडैय = कोविन्द ऎऩ्ऱ; पेराल् = नामत्ताले; कत्तिरबन्दुम् = कत्तिरबन्दु ऎऩ्ऩुम् महाबाबियुम्; अऩ्ऱे = अऩ्ऱो; पराङ्गदि = परमबदवियै; कण्डु कॊण्डाऩ् = अनुबविक्किऱाऩ्; इत्तऩै अडियर् = इप्पडिप्पट्ट अडियवर्गळाग; आऩार्क्कु = इरुप्पवर्गळुक्कुम्; इरङ्गुम् = अरुळ्बुरिगिऩ्ऱ; नम् अरङ्गऩ् आय = नम् अरङ्गऩै; पित्तऩैप् पॆऱ्ऱुम् = पॆऱ्ऱुम्; पिऱवियुळ् = संसारत्तिल् अगप्पट्टु; पिणङ्गुमाऱे! अन्दो! = वरुन्दुवदु एऩो! अन्दो!

गरणि-प्रतिपदार्थः - DP_८७५ - ०४

मॊय् त्त=ऒट्टुगूडिद, वल् विनैयुळ्=पापकार्यगळल्लि, निन्ऱु=तॊडगिद्दु, मून्ऱु=मूरु, ऎऴुत्तु उडैय=अक्षरगळन्नुळ्ळ, पेराल्=हॆसरिनिन्द, कत्तिरपन्तु=क्षत्र बन्धु ऎम्बवनु, अन्ऱे=अल्लवे, पराङ्गति=उत्तमगतियन्नु(मोक्षवन्नु), कण्डुकॊण्डान्=कण्डुकॊण्डनु? इत्तनै=इष्टुस्वल्प, अडियार् आनार्क्कू=सेवॆ माडिदवरिगॆ, इरङ्गुम् =कृपॆदोरुव, नम् अरङ्गन् आय=नम्म श्रीरङ्गनाथनु आगिरुवाग,पित्तनै=(अवनल्लि) अतिशयवाद व्यामोहवन्नु, पॆट्रुम्=हॊन्दियू सह, अन्दो=अय्यो
पिऱवियुळ्=ई हुट्टुविकॆयल्लि, पिणङ्गुम् आऱे=तॊळलाडुवन्तॆये आगिदॆयल्ला!

गरणि-गद्यानुवादः - DP_८७५ - ०४

ऒट्टुगूडिद पापकार्य्गळल्लि तॊडगिद्दु, मूरु अक्षरगळुळ्ळ हॆसरिनिन्द क्षत्रबन्धुवु उत्तमगतियन्नु(मोक्षवन्नु)कण्डुकॊण्डनल्लवे? इष्टु अल्पसेवॆ माडिदवरिगे कृपॆतोरुव नम्म श्रीरङ्गनाथनु इरुवाग अवनल्लि अतिशयव्यामोहवन्नु पडॆदु इरदॆ अय्यो ई हुट्टुविकॆयल्लि तॊळलाडुत्तिरुवुदे?(४)

गरणि-विस्तारः - DP_८७५ - ०४

ई पाशुरदल्लि भगवन्नाम महिमॆयॆष्टु हॆच्चिनदॆन्दु तोरिसुवुदक्कागि आऴ्वाररु इल्लि ऒन्दु निदर्शनवन्नु कॊट्टिद्दारॆ-

क्षत्रबन्धुविन उपाख्यान- [“विष्णुधर्म” ऎम्बुदरल्लि हेळिरुवन्तॆ इदु]

क्षत्रबन्धु ऎम्बवनॊब्बनिद्द. अवनु कडुपापि. महादुष्ट. तन्दॆ,तायि,बन्धु,बळग,हिरियर विषयदल्लि द्रोहवॆसगि कुलपातकि ऎनिसिकॊण्डिद्द.

अवन दुष्टतनवन्नु सहिसलारदॆ अवनन्नु काडिगॆ अट्टिदरु. काडिनल्लि अवनु हिंसॆय जीवन नडसुत्ता मानव पशुवागिद्द.

ऒन्दु दिन, ऒब्ब महर्षिगळु दारितप्पिआ काडिनल्लि अवनिद्द कडॆगॆ बन्दरु. बिसिलिन कडुबेगॆयल्लि बॆन्दुबसवळिदिद्दरु. अवर दुस्थितियन्नु कण्डु क्रूरियाद क्षत्रबिन्दुविगे मरुक बन्तु. अवरिगॆ सरियाद दारियन्नु तोरिसुवुदागि हेळि अवरन्नु अवनु करॆदॊय्युत्तिद्द. दारियल्लि ऒन्दु सरोवर. अदन्नु कण्डु मुनिवररिगॆ हर्षवुण्टायितु. अल्लि मिन्दु, नीरुकुडिदु तम्म दणिवन्नु आरिसिकॊळ्ळुवुदक्कागि सरोवरदल्लि इळियुवाग कालुजारि नीरिनल्लि मुळ्गि, सायुवुदरल्लिद्दरु. अदन्नु कण्डु क्षत्रबन्धु ऒडनॆये सरोवरक्कॆ हारिकॊण्डु, अवरन्नु दडक्कॆ तन्दु कुळ्ळिरिसि, अवर नोवुतीरुववरॆगॆ उपचार माडिदनु. अनन्तर अवरिगॆ तिन्नलु तावरॆगॆड्डॆगळन्नु तन्दुकॊट्टनु. अवरु चॆन्नागि चेतरिसिकॊण्डद्दन्नु नोडि अवनिगॆ हर्षवायितु.

मुनिवररु ऒन्दु मरद नॆरळल्लि कुळितरु. तमगॆ उपकार माडिद क्षत्रबन्धुविन वृत्तान्तवन्नु तिळियलु आशिसिदनु. क्षत्रबन्धु हेळिदनु “नानु सूर्यवंशक्कॆ सेरिदवनु. विश्वरथ ऎम्ब राजन मगनु. विमति ऎन्दु नन्न हॆसरु. आमेलॆ तन्न हिन्दिन कथॆयन्नॆल्ला यथावत्तागि मुनिवररिगॆ तिळिसिदनु. मुनिवररु अवनन्नु सन्मार्गक्कॆ तरलु आशिसि, अवन क्रूरवाद हिंसॆय जीवनवन्नु बिट्टुबिडबेकॆन्दु अवनिगॆ हेळिदरु. अवनु ऒप्पलिल्ल. कामादि षड्वर्गगळिगॆ अवनु आळागिरुवनॆन्दू, देहदिन्दगलि बायिन्दलागलि नडसबहुदाद कॆलसविद्दरॆ अदन्नु माडुवुदागियू हेळिदनु. मुनिवररु सन्तसगॊण्डरु. मत्तु अवनिगॆ हेळिदरु- “क्षत्रबन्धु, नीनु याव कॆलस माडुत्तिद्दरू सरियॆ, निन्न बायिन्द “गोविन्द, गोविन्द"ऎन्दु हेळुत्तले इरु. कॆम्मिदरू,सीनिदरू,नीनु “गोविन्द” ऎम्बुदन्नु बिडबेड. निनगॆ ऒळ्ळॆयदागुवुदु”. हीगॆ हेळि, मुनिवररु तम्म दारिहिडिदु हॊरटरु.

क्षत्रबन्धुवु हागॆये माडुत्त बन्द. कॆलवु वर्षगळु कळॆदवु. अवनु मरणिसिद. इदर फलवागि अवनिगॆ उत्तम जन्म बन्तु. आगलू अवनिगॆ हिन्दिन जन्मगळ ज्ञानवित्तु. इदन्नॆल्ल कुरितु योचिसि, बहळ जुगुप्सॆगॊण्डु, विरक्तनागि, “गोविन्द” नाम सङ्कीर्तनॆ माडुत्तले तन्न जन्मवन्नु नीगि मुक्तियन्नु पडॆद.

हीगॆ, क्षत्रबन्धु “मूरु अक्षरगळ हॆसरिन” बलदिन्दले मुक्ति पडॆदद्दु!

आऴ्वाररु हेळुत्तारॆ- भगवन्तन कृपावात्सल्य ऎष्टुअपारवादद्दु! कडुपापियू क्रूरियू आद अवनु “गोविन्द नामस्मरणॆ माडुत्तिद्द मात्रक्के अवनन्नु मोक्षक्कॆ ऒय्यलिल्लवे? नामसङ्कीर्तनॆ ऎम्ब अल्पवाद सेवॆयॊन्दरिन्दले इष्टु महत्वद

१०

फलविरुवाग भगवन्तनल्लिये अतिशयवागि व्यामोहगॊण्डु भक्तियिन्द उन्मत्तने आगिरुव मनुष्यनिगॆ भगवन्तन आदरद वात्सल्यविन्नॆष्टिरुवुदो! आदरॆ, सामान्य जनरु इदन्नु तिळियलाररल्ला! भगवन्तन अपार कारुण्यक्कॆ सुलभवागि ऒळगागदॆ कॊनॆयिल्लद “हुट्टु"गळल्लिये बिद्दु तॊळलुत्तारल्ला!

०५ पॆण्डिराल् शुकङ्गळुय्

विश्वास-प्रस्तुतिः - DP_८७६ - ०५

पॆण्डिराल् सुगङ्ग ळुय्प्पाऩ्
पॆरियदो रिडुम्बै पूण्डु
उण्डिराक् किडक्कुम् पोदु
उडलुक्के करैन्दु नैन्दु,
तण्डुऴाय् मालै मार्बऩ्
तमर्गळाय्प् पाडि याडि,
तॊण्डुबूण् डमुद मुण्णात्
तॊऴुम्बर्सो ऱुगक्कु माऱे। (५)

मूलम् (विभक्तम्) - DP_८७६

८७६ पॆण्डिराल् सुगङ्गळ् उय्प्पाऩ् * पॆरियदु ओर् इडुम्बै पूण्डु *
उण्डु इराक् किडक्कुम् पोदु * उडलुक्के करैन्दु नैन्दु **
तण् तुऴाय् मालै मार्बऩ् * तमर्गळाय्प् पाडि आडि *
तॊण्डु पूण्डु अमुदम् उण्णात् * तॊऴुम्बर्सोऱु उगक्कुमाऱे (५)

मूलम् - DP_८७६ - ०५

पॆण्डिराल् सुगङ्ग ळुय्प्पाऩ्
पॆरियदो रिडुम्बै पूण्डु
उण्डिराक् किडक्कुम् पोदु
उडलुक्के करैन्दु नैन्दु,
तण्डुऴाय् मालै मार्बऩ्
तमर्गळाय्प् पाडि याडि,
तॊण्डुबूण् डमुद मुण्णात्
तॊऴुम्बर्सो ऱुगक्कु माऱे। (५)

Info - DP_८७६

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७६

पॆण्गळाल् सकल सुगङ्गळैयुम् अनुबविप्पदागक् करुदि मिगप्पॆरिदाऩ तुयरङ्गळै मेऱ्कॊण्डु इरवुप्पॊऴुदिले उणवुक्कुप्पिऩ् पडुक्कैयिले सायुम् पोदु शरीर रक्षणत्तिऱ्कागवे कवलैप्पट्टु कुळिर्न्द तिरुत्तुऴाय् मालैयणिन्द पॆरुमाऩिऩ् अडियराय् अवऩ् कुणङ्गळै पाडि परवसप्पट्टु आडि पक्ति परवसत्तिल् ईडुबट्टु भगवत् कुणाऩुबवमागिऱ अमुदत्तै उण्णादु नीसर् विरुम्बुम् उणवै विरुम्बुवदु एऩो?

Hart - DP_८७६

If people enjoy the pleasures of women
they will fall into many troubles:
They will get sick and suffer, unable to eat night and day:
Why do those base ones not become the devotees
of the god whose chest is adorned with cool thulasi garlands,
singing and dancing his praise?
They only enjoy the food they eat and do not realize
that worshiping the god is like drinking nectar:

प्रतिपदार्थः (UV) - DP_८७६

पॆण्डिराल् = पॆण्गळाल्; सुगङ्गळ् = सकल सुगङ्गळैयुम्; उय्प्पाऩ् = अनुबविप्पदागक् करुदि; पॆरियदु ओर् = मिगप्पॆरिदाऩ; इडुम्बै = तुयरङ्गळै; पूण्डु = मेऱ्कॊण्डु; इरा = इरवुप्पॊऴुदिले; उण्डु = उणवुक्कुप्पिऩ्; किडक्कुम् = पडुक्कैयिले; अप्पोदु = सायुम् पोदु; उडलुक्के = शरीर; करैन्दु = रक्षणत्तिऱ्कागवे; नैन्दु = कवलैप्पट्टु; तण् तुऴाय् = कुळिर्न्द तिरुत्तुऴाय्; मालै = मालैयणिन्द; मार्बऩ् = पॆरुमाऩिऩ्; तमर्गळाय् = अडियराय् अवऩ् कुणङ्गळै; पाडि आडि = पाडि परवसप्पट्टु आडि; तॊण्डु पूण्डु = पक्ति परवसत्तिल् ईडुबट्टु; अमुदम् = भगवत् कुणाऩुबवमागिऱ अमुदत्तै; उण्णादु = उण्णादु; तॊऴुम्बर् = नीसर् विरुम्बुम्; सोऱु उगक्कुम् = उणवै विरुम्बुवदु; आऱे = एऩो?

गरणि-प्रतिपदार्थः - DP_८७६ - ०५

पॆण्डिराल्=हॆण्डिरिन्द, शुकङ्गळ्-विविध सुखगळन्नु, उय् प्पान्=इच्छिसुववरु, पॆरियदु=दॊड्डदु, ओर् इडुम् बै=दुःखवॊन्दन्नु, पूण्डु=कट्टिकॊण्डु, उण्डु=(अदन्नु)अनुभविसुत्ता, इरा-=रात्रियल्लि, किडक्कूम्=निद्रिसुव, पोदुम्=कालदल्लियू, उडलुक्के=ऒडलिगेये, करैन्दु=व्यथॆपट्टु, नैन्दु=कुग्गि, तण्=तम्पाद, तुऴाय्=तुलसिय, मालै=मालॆयन्नु, मार्बन्=ऎदॆयल्लि धरिसिदवन, तमर्हळ् आय्=किङ्कररागि, पाडि=हाडि,आडि=कुणिदाडि, तॊण्डु पूण्डु=कैङ्कर्यवन्नु कट्टिकॊण्डु, अमुदम्=अमृतवन्नु, उण्णा=उण्णद, तॊऴुम्बर्=कीळु सेवकरु (गुलामरु), शोऱु=अन्नवन्नु, उहक्कूम् आऱे=इच्छिसुववरे अल्लवे?

गरणि-गद्यानुवादः - DP_८७६ - ०५

हॆण्डिरिन्द विविध सुखगळन्नु इच्छिसुववरु दॊड्डदॊन्दु दुःखवन्नु कट्टिकॊण्डु अदन्नु अनुभविसुत्ता, रात्रियल्लि मलगि निद्रिसुव कालदल्लियू ऒडलिगागिये करगि कुग्गि, तम्पाद तुलसिय हारवन्नु ऎदॆयल्लि धरिसिरुववन किङ्कररागि, हाडि,कुणिदाडि, कैङ्कर्यवन्नु कट्टिकॊण्डु अमृतवन्नुण्णद कीळु सेवकरु(गुलामरु) अन्नवन्नु इच्छिसुववरे अल्लवे?(५)

गरणि-विस्तारः - DP_८७६ - ०५

हिन्दिन पाशुरदल्लि सामान्यजनरन्नु कुरितु आऴ्वाररु तम्म अनुकम्पवन्नु तोरिदरु. अतिसुलभनाद भगवन्तन अतिशयवाद कारुण्यक्कॆ अवरु ऒळगागलाररल्ला, अत्त कडॆगॆ तमम् गमनवन्नु हरिसुवुदिल्लवल्ला ऎन्दु व्यथॆयन्नु आऴ्वाररु व्यक्तपडिसिदरु. ई पाशुरदल्लि अदे विषयवन्नु अवरु इन्नष्टु मुन्दुवरिसुत्तारॆ.

आऴ्वाररु हेळुत्तारॆ- संसारिगळागि बाळुव सामान्यजनरु इन्द्रियसुखगळिगॆ मारुहोगि मदुवॆ माडिकॊण्डु तम्म हॆण्डिरिन्द

११

११

विधविधवाद सुखसन्तोषगळन्नु अनुभविसुवॆवॆन्दुकॊळ्ळुत्तारॆ. आदरॆ अवरु अपारवाद दुःखदल्लि सिक्किबीळुत्तारॆ. अवरु कोरुवुदु देहद सुखवन्नु. अदक्कागि अवरु हगलु इरुळॆन्नदॆ दुडियुत्तारॆ. मलगि निद्रिसुवागलू सह अवरिगॆ शान्तियिल्लदॆ, अदरल्लिये करगि,कुग्गि, बसवळियुत्तारॆ. अवरु हाडुवुदागलि, कुणिदाडुवुदागलि, इन्नाव चटुवटिकॆयल्लि तॊडगुवुदागलि-ऎल्लवू देहपोषणॆगागिये. कूळिगागिये. इन्द्रियगळिगॆ वशरागि, नञ्जन्नु अमृतवॆन्दु भाविसुत्ता, हुट्टु-सावुगळ सुळियल्लि सिक्किबिद्दु अवरु तॊळलुत्तारॆ. इन्थवरु गुलामरल्लि अत्यन्त कीळु दर्जॆय गुलामरे सरि.

आदरॆ, तम्पाद तुलसिय मालॆयन्नु ऎदॆयल्लि धरिसिरुव कृपासागरदनाद भगवन्तन ऎरडुपादगल सेवॆयन्ने तम्म लक्ष्यवागिट्टुकॊण्डु, ऎडॆबिडदॆ भगवन्तन दिव्यवाद नामस्मरणॆयन्नु माडुत्ता भक्तिभरदल्लि उन्मत्तरागि कुणिदाडुत्ता, तावु सल्लिसुव सेवॆय फलवाद अमरत्ववॆम्ब अमृअत्वन्नुण्डु आत्मोद्धारवन्नु माडिकॊण्डु आनन्दिसुववरु जाडन्नु आ सामान्यजन हिडियबारदे?

०६ मऱञ्जुवर् मदिळॆडुत्तु

विश्वास-प्रस्तुतिः - DP_८७७ - ०६

मऱंसुवर् मदिळॆ टुत्तु
मऱुमैक्के वॆऱुमै पूण्डु,
पुऱंसुव रोट्टै माडम्
पुरळुम्बो तऱिय माट्टीर्,
अऱंसुव रागि निऩ्ऱ
अरङ्गऩार्क् काट्चॆय् यादे,
पुऱंसुवर् कोलञ् जॆय्दु
पुळ्गव्वक् किडक्किऩ् ऱीरे। (६)

मूलम् (विभक्तम्) - DP_८७७

८७७ मऱम् सुवर् मदिल् ऎडुत्तु * मऱुमैक्के वॆऱुमै पूण्डु *
पुऱम् सुवर् ओट्टै माडम् * पुरळुम् पोदु अऱिय माट्टीर् **
अऱम् सुवर् आगि निऩ्ऱ * अरङ्गऩार्क्कु आट् चॆय्यादे *
पुऱञ् जुवर् कोलञ् जॆय्दु * पुळ् कौवक् किडक्किऩ्ऱीरे (६)

मूलम् - DP_८७७ - ०६

मऱंसुवर् मदिळॆ टुत्तु
मऱुमैक्के वॆऱुमै पूण्डु,
पुऱंसुव रोट्टै माडम्
पुरळुम्बो तऱिय माट्टीर्,
अऱंसुव रागि निऩ्ऱ
अरङ्गऩार्क् काट्चॆय् यादे,
पुऱंसुवर् कोलञ् जॆय्दु
पुळ्गव्वक् किडक्किऩ् ऱीरे। (६)

Info - DP_८७७

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७७

कुरूर स्वबावम् ऎऩ्ऩुम् सुवरै मदिळागक् कट्टियुम् मोक्षत्तिऱ्कु वऴि सॆय्यामल् एऴ्मैयै मेऱ्कॊण्डु वॆळिच्चुवराय् अऴियुम्बडियाऩ शरीरमाऩदु तरैयिल् विऴुन्दु मुडियुम् कालत्तै नीङ्गळ् अऱिय माट्टीर्गळ् धर्ममे इयऱ्कैयाग निऱ्किऩ्ऱ अरङ्गऩार्क्कु पणिविडै सॆय्यामल् वॆळिच्चुवराऩ उडम्बै अलङ्गरित्तु पऱवैगळ् कव्विक्कॊळ्ळुम्बडि विनासत्तिल् किडक्किऩ्ऱीर्गळे

Hart - DP_८७७

You build tall walls for your palaces
that have long porches and enjoy living in them
and you do not think at all of your next birth:
You do not become a devotee of the god Rangan
whose walls are dharma:
You decorate the exterior wall that is your body
and live inside it as if you were a bird
concerned with nothing else:

प्रतिपदार्थः (UV) - DP_८७७

मऱंसुवर् = कुरूर स्वबावम् ऎऩ्ऩुम् सुवरै; मदिल् ऎडुत्तु = मदिळागक् कट्टियुम्; मऱुमैक्के = मोक्षत्तिऱ्कु वऴि सॆय्यामल्; वॆऱुमै पूण्डु = एऴ्मैयै मेऱ्कॊण्डु; पुऱम् सुवर् = वॆळिच्चुवराय्; ओट्टै माडम् = अऴियुम्बडियाऩ शरीरमाऩदु; पुरळुम्बोदु = तरैयिल् विऴुन्दु मुडियुम् कालत्तै; अऱिय माट्टीर् = नीङ्गळ् अऱिय माट्टीर्गळ्; अऱम् सुवर् = धर्ममे इयऱ्कैयाग; आगि निऩ्ऱ = निऱ्किऩ्ऱ; अरङ्गऩार्क्कु = अरङ्गऩार्क्कु; आट् चॆय्यादे = पणिविडै सॆय्यामल्; पुऱञ् जुवर् = वॆळिच्चुवराऩ उडम्बै; कोलम् सॆय्दु = अलङ्गरित्तु; पुळ् कौव = पऱवैगळ् कव्विक्कॊळ्ळुम्बडि; किडक्किऩ्ऱीरे! = विनासत्तिल् किडक्किऩ्ऱीर्गळे

गरणि-प्रतिपदार्थः - DP_८७७ - ०६

मऱम्=दुष्टतनद, शुवर्=गोडॆयन्नु, मदिळ्=कोटॆयागि, ऎडुत्तु=ऎब्बिसि कट्टि, मऱुमैक्के=पुनर्जन्मक्के, चॆऱुमै=बडतनवन्नु, पूण्डु=हॊन्दिसिकॊण्डु, पुऱम्=हॊरगिन, शुवर्=गोडॆयागि, ओट्टै=रन्ध्रगळुळ्ळ, माडम्=मनॆयु, पुरळुम्=उरुळि बीळुव, पोदु=समयवन्नु, अऱिय माट्टीर्=तिळियलारिरि, अऱम्=धर्मवन्नु, शुवराहि=गोडॆयागि, निन्ऱ=उळ्ळ, अरङ्गनार् क्कू=श्रीरङ्गनाथनिगॆ, आळ् शॆय्यादे=दास्य नडसदॆ, पुऱम्=हॊरगण, शुवर्=गोडॆयन्नु, कोलम्=अलङ्कार, शॆय्दु=माडि, पुळ्=पक्षिगळु, कव्व=कुक्कि तिन्नुवन्तॆ, किडिक्किन्ऱीरे=बिद्दिरुविरल्ला!

गरणि-गद्यानुवादः - DP_८७७ - ०६

दुष्टतनद गोडॆयन्नु कोटॆयागि ऎब्बिसि कट्टि, मरुजन्मक्के (मरु मैगे) बडतनवन्नु हॊन्दिसिकॊण्डु, हॊरगिन गोडॆयागिरुव रन्ध्रगळ मनॆयु उरुळि बीळुव समयवन्नु अरियलारिरि. धर्मवन्नु गोडॆयागि उळ्ळ श्रीरङ्गनाथनिगॆ दास्यवन्नु नडसदॆये

गरणि-विस्तारः - DP_८७७ - ०६

१२

हॊरगण गोडॆगॆ अलङ्कार माडि हक्किगळु कुक्कि तिन्नुवन्तॆ बिद्दिरुविरल्ला! (६)

ई पाशुरदल्लि आऴ्वाररु संसारदल्लि बिद्दु तॊळलुव सामान्यजनरिगॆ स्वतः नेरवागि हेळुत्तिद्दारॆ- मनुष्य देहवॆम्बुदु ऒन्दु मनॆयन्तॆ. अदु नवरन्ध्रगळिन्द कूडिद्दु. मूळॆ,मांस,रक्त,चर्मगळिन्द आदद्दु.अदर हॊरगोडॆयु मात्र आकर्षक! याव घळिगॆयल्लि अदु बिद्दु होगुवुदो! हेळुवुदक्के साध्यविल्ल. अष्टु अभद्रवू अतन्त्रवू आदद्दु ई देह! इन्थ कॆलसक्कॆ बारद मनॆय हॊरगोडॆयन्नु नीवु अलङ्करिसिकॊण्डु, स्वाभिमानगॊण्डु बोगुत्तीरल्ल! प्राणवु होदबळिक ई देह कॊळॆतु नारुत्ता नाशवागतक्कद्दु. हद्दु कागॆ मुन्ताद हक्किगळु अदन्नु कुक्कि कुक्कि तिन्दु हाळुमाडुत्तवॆ. इन्थ नश्वरवाद “मनॆ"य मेलॆ नीवु व्यामोहगॊण्डिद्दीरल्ला!

मॊदलिगॆ नीवे अभद्ररु. निम्म सुत्तलू ऎत्तरवाद बलवाद कोटॆयन्नु कट्टिकॊण्डिद्दीरि. अदु काम,क्रोध,लोभ,मोह,मद, मात्सर्यगळॆम्ब अरिषड्वर्गगळ कोटॆ! अवुगळे निम्मन्नु वशमाडिकॊण्डिवॆ. कॆट्टतनवन्नू दुष्टतनवन्नू अवु निन्नल्लि तुम्बिबिडुत्तवॆ. अवु निम्म कडुशत्रुगळु. अवुगळिन्द नीवु बिडिसिकॊळ्ळुवुदु सुलभवल्ल. धर्म, भक्तिगळन्नु अवु दूर माडुत्तवॆ. दैविक विषयदल्लि मनस्सागदन्तॆ माडुत्तवॆ. हीगॆ, नीबु आध्यात्मिक दारिद्र्यवन्नु अनुभविसुत्ता कडुपापिगळागुत्तीरि. इवुगळ फलवॆल्ल मरुमैये (पुनर्जन्मवे).संस्कार बलदिन्द, मरुमैय पुनरावर्तनॆगॆ कॊनॆये इल्लदागुवुदु. निम्म बाळन्नु हीगॆ हाळु माडिकॊळ्ळबहुदे?

धर्मवन्ने दृढवाद गोडॆयागि उळ्ळवनु श्रीरङ्गनाथनु. धर्मवन्ने रक्षणॆयागि माडुववनु अवनु. श्रीरङ्गनाथनल्लि भक्तिमाडि धर्ममार्गवन्नु हिडियिरि. अवन दिव्यपादगळ सेवॆयन्नु माडि अवनिगॆ नीवु नडसुव दास्यदिन्द निमगॆ अमरत्ववू आनन्दवू शाश्वतवागि लभिसुवुदु.

०७ पुलैयऱमाहि निन्ऱ

विश्वास-प्रस्तुतिः - DP_८७८ - ०७

पुलैय्+++(=मिथ्या)+++-अऱम्+++(=मतम्)+++ आगि निऩ्ऱ
बुद्धोडु शमणम् ऎल्लाम्,
कलैय्-अऱक्+++(=ऋतं)+++ कऱ्ऱ+++(=शिक्षित)+++ मान्दर्+++(=मानवाः)+++
काण्बरो? केट्परो ताम्?
तलैय् अऱुप्प् उण्डुम् सावेऩ्+++(=न मरामि)+++
सत्तियङ् - काण्मिऩ् ऐया,
शिलैयिऩाल् इलङ्कै शेऱ्ऱ+++(=नाशयन्)+++
देवऩे देवऩ् आवाऩ्। (७) +++(5)+++

मूलम् (विभक्तम्) - DP_८७८

८७८ पुलै अऱम् आगि निऩ्ऱ * पुत्तॊडु समणम् ऎल्लाम् *
कलै अऱक् कऱ्ऱ मान्दर् * काण्बरो? केट्परो ताम्? **
तलै अऱुप्पु उण्डुम् सावेऩ् * सत्तियम् काण्मिऩ् ऐया *
सिलैयिऩाल् इलङ्गै सॆऱ्ऱ * तेवऩे तेवऩ् आवाऩ् (७)

मूलम् - DP_८७८ - ०७

पुलैयऱ मागि निऩ्ऱ
पुत्तॊडु समण मॆल्लाम्,
कलैयऱक् कऱ्ऱ मान्दर्
काण्बरो केट्प रोदाम्,
तलैयऱुप् पुण्डुम् सावेऩ्
सत्तियङ् गाण्मिऩ् ऐया,
सिलैयिऩा लिलङ्गै सॆऱ्ऱ
तेवऩे तेव ऩावाऩ्। (७)

Info - DP_८७८

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७८

सास्तिरङ्गळै नऩ्ऱाग कऱ्ऱ मऩिदर्गळ् ताऴ्न्द धर्ममाऩ पौत्तमदम् समणमदम् मुदलिय मऱ्ऱ मदङ्गळै मऩदाल् ताऩ् आराय्वरो? कादाल् ताऩ् केट्परो? ऎऩ् तलैयाऩदु अऱुक्कप्पट्टालुम् नाऩ् सागमाट्टेऩ् इदु सत्तियम् विल्लाले इलङ्गैयै अऴित्त ऎम्बॆरुमाऩे! अऩैवरुक्कुम् ईच्वरऩ् आवाऩ्

Hart - DP_८७८

If people learn the good religious books,
how can they hear, see and learn
about the dharma of the mean religions, Buddhism and Jainism?
If I think of any other god,
I promise that even if someone cuts off my head
I will not die because I am a devotee of the god:
The only god of gods destroyed Lanka with his bow:

प्रतिपदार्थः (UV) - DP_८७८

कलै अऱ = सास्तिरङ्गळै नऩ्ऱाग; कऱ्ऱ मान्दर् = कऱ्ऱ मऩिदर्गळ्; पुलै अऱम् आगि निऩ्ऱ = ताऴ्न्द धर्ममाऩ; पुत्तॊडु = पौत्तमदम्; समणम् = समणमदम् मुदलिय; ऎल्लाम् = मऱ्ऱ मदङ्गळै; काण्बरो? = मऩदाल् ताऩ् आराय्वरो?; केट्परो ताम्? = कादाल् ताऩ् केट्परो?; तलै = ऎऩ् तलैयाऩदु; अऱुप्पु उण्डुम् = अऱुक्कप्पट्टालुम्; सावेऩ् = नाऩ् सागमाट्टेऩ्; सत्तियम् काण्मिऩ् ऐया! = इदु सत्तियम्; सिलैयिऩाल् = विल्लाले; इलङ्गैसॆऱ्ऱ = इलङ्गैयै अऴित्त; तेवऩे! = ऎम्बॆरुमाऩे!; तेवऩ् आवाऩ् = अऩैवरुक्कुम् ईच्वरऩ् आवाऩ्

गरणि-प्रतिपदार्थः - DP_८७८ - ०७

पुलै=सुळ्ळागि, अऱम्=धर्म, आहि=ऎन्दागि, निन्ऱ=इरुव, पुत्तॊडु शमणम् ऎल्लाम्=बुद्ध,जैन धर्मगळु ऎल्लवू, कलै=शास्त्रगळ, अऱ=धर्मवन्नु, कट्र=चॆन्नागि तिळिदिरुव, मान्दर्=मनुष्यरु, काण्बरो=चिन्तिसि अरियुवरो, केट् परो ताम्=गमनिसि केळुवरो, तलै अऱुप्पु उण्डुम्=तलॆयन्नु कडिसिकॊण्डरू, शाहेन्=नानु सायॆनु, शत्तियम्=निश्चय, काण् मिन्=नोडिरि, ऐया=अय्या, शिलैयिनाल्=बिल्लिनिन्दले, इलङ्गै शॆट्र=लङ्कॆयन्नु नाशपडिसिद, देवने=श्रीरामचन्द्रने, देवन् आवान्=सर्वेश्वरनागुत्तानॆ.

गरणि-गद्यानुवादः - DP_८७८ - ०७

सुळ्ळु धर्मवाद बुद्ध जैन धर्मगळॆल्लवन्नू शास्त्रगळ धर्मवन्नु चॆन्नागि तिळिद मनुष्यरु चिन्तिसि अरियुवरो गमनिसि केळुवरो (काणॆ) तलॆयन्नु कडिसिकॊण्डरू नानु सायॆनु. इदु निश्चय, काणिरि अय्या, बिल्लिनिन्दले लङ्कॆयन्नु नाशपडिसिद देवनाद श्रीरामचन्द्रने सर्वेश्वरनु. (७)

गरणि-विस्तारः - DP_८७८ - ०७

आऴ्वाररु वैदिकधर्मवन्नु अनुसरिसुववरु. अवर कालदल्लि मत्तॆरडु धर्मगळु नॆलॆगॊण्डिद्दवु. बुद्धनु बोधिसिद धर्मवाद बौद्ध धर्मवॊन्दु, मत्तु जिननु बोधिसिद जैनधर्म, मत्तॊन्दु. आ ऎरडु धर्मगळू वेदशास्त्रगळन्नु ऒप्पुवुदिल्ल. वैदिक धर्मक्कू बौद्ध जैनधर्मगळिगू अनेक व्यत्यासगळिवॆ. धर्मजिज्ञासॆय विषयदल्लिये ई ऎरडु भिन्न धर्मगळिगू बद्धवैरवुण्टागिद्द कालवॊन्दित्तु. बुद्धनू,जिननू अहिंसातत्त्ववन्नु अत्यन्त श्रेष्ठवादद्दॆन्दु बोधिसिद्दरू सह, वैदिकरू अदन्नु ऒप्पिकॊण्डीद्दरू सह, कामादि क्रौर्यक्कॆ ऒळगाद कीळु नॆलॆय वैदिकरु बौद्ध कैनरन्नु द्वेषिसुवुदू, हिंसिसुवुदू, तलॆ कडियुवुदू सामान्यवागित्तु. हागॆये वैदिकरिगू हिंसॆ मॊदलादवू सामान्यवागित्तु. ई विषयद बगॆगॆ सूक्ष्मवाद सूचनॆयन्नु हिन्दिन पाशुरदल्लि कॊडलागिदॆ ऎन्दु तिळिदवरु हेळुत्तारॆ. ई पाशुरदल्लन्तु अदु बलु स्पष्तवागिदॆ.आऴ्वाररु वैदिक मतवन्नु ऎत्तिहिडिदु हेळुत्तारॆ-

बौद्ध जैन धर्मगळु सुळ्ळु धर्मगळु- ऎन्दरॆ, वेदगळु सुळ्ळु, शास्त्रगळु सुळ्ळु ऎन्दॆल्ला बोधिसुव धर्मगळु. अवुगळन्नु कुरितु शास्त्रधर्मगळन्नु चॆन्नागि ओदि अभ्यासमाडिद वैद्करु मनस्सिगॆ तन्दुकॊण्डु चिन्तिसुत्तारो, किविगॊट्टु (गमनविट्टु) केळुत्तारो, काणॆ. आ धर्मगळल्लि “सत्त मेलॆ जन्मवुण्टे? जन्मान्तरगळुण्टे? मोक्षवॆन्दरेनु? सर्वेश्वरनारु? इत्यादि प्रश्नॆगळिगॆ उत्तरविल्ल. इद्दरू समञ्जसवागि इरुवुदिल्ल. नानु नम्बुव धर्मदन्तॆ, नानु तलॆयन्नु कडिसिकॊण्डरू सायॆनु. श्रीरामनागि अवतरिसि, लङ्कॆयन्नु तन्न कोदण्डदिन्दले नाशपडिसिद भगवन्तने सर्वेश्वरनु. इदु सत्य.

ई जन्मदल्लिये बुद्धन अनुयायिय ज्ञानियागुवनॆन्दू जैननु अणुव्रतियागिद्दु तीर्थङ्करनागुवनॆन्दू अवर नम्बिकॆ. अहिंसा परमो धर्मः- अल्लदॆ वेद बाहिरमतगळु, अदरिन्द वैदिक धर्मद उद्दारक्कागिये परमेश्वरनु अंशदिन्द शङ्कराचार्यरागि अवतरिसिदनॆन्दु प्रतीति.

“तलॆयन्नु कडिसिकॊण्डरू-सायुवॆनु, सायॆनु”- ऎन्दु पाठान्तरविदॆ ऎन्दु तिळिदवरु हेळुत्तारॆ. ऎरडु रीतियल्लू इदु सत्यवे. तलॆयन्नु कडिसिकॊण्डरॆ, ई जन्म मुगियितु. आद्दरिन्द, “नानु सायुवुदु निज” आदरॆ, नानु ऎम्बुदन्नु “आत्म"ऎन्दाग, तलॆयन्नु कडिसिकॊण्डरू नानु सायुवुदिल्ल. एकॆन्दरॆ, आत्मक्कॆ साविल्ल, अदु शाश्वत, सर्वव्यापि, अनादि. अदु बॆङ्कियल्लि सुडुवुदिल्ल, कत्तियिन्द कत्तरिसल्पडुवुदिल्ल, नीरिनिन्द नॆनॆयुवुदिल्ल, गाळियिन्द ऒणगुवुदिल्ल. इत्यादि विशिष्ट गुणगळुळ्ळद्दु ई आत्म. तलॆयन्नु कडिदरॆ, तुण्डागुवुदु सायुवुदु देहवे, आत्मनल्ल. आद्दरिन्द, “नानु"सायुवुदिल्ल ऎम्बुदू निज. आऴ्वारर अभिप्रायदन्तॆ, सर्वेश्वरनन्नु नम्बि, वेदशास्त्रगळन्नु नम्बि, हागॆये नडॆदुकॊण्डु, भगवन्तनल्लि भक्तियिन्द सेवॆ माडुववनिगॆ

१४

सावु ऎम्बुदे इल्ल. अवनु शाश्वतवागि अमरने!

०८ वॆऱुप्पोडु शमणर्

विश्वास-प्रस्तुतिः - DP_८७९ - ०८

+++(असह्य=)+++वॆऱुप्पॊडु शमणर् मुण्डर्
विधिय्-इल् शाक्कियर्गळ्, निऩ्-पाल्
पॊऱुप्प्+++(=सहनं)+++ अरियऩगळ्+++(=अजानन्तो)+++ पेसिल्
पोवदे नोय्-अद् आगि?
कुऱिप्प्+++(=चिह्नं)+++ ऎऩक्क् अडैयुम् आगिल्
कूडुमेल् तलैयै आङ्गे,
अऱुप्पदे करुमङ् कण्डाय्
अरङ्ग-मा-नगर्-उळाऩे। (८)

मूलम् (विभक्तम्) - DP_८७९

८७९ वॆऱुप्पॊडु समणर् मुण्डर् * विधि इल् साक्कियर्गळ् * निऩ्बाल्
पॊऱुप्पु अरियऩगळ् पेसिल् * पोवदे नोयदु आगि **
कुऱिप्पु ऎऩक्कु अडैयुम् आगिल् * कूडुमेल् तलैयै * आङ्गे
अऱुप्पदे करुमम् कण्डाय् * अरङ्ग मा नगरुळाऩे (८)

मूलम् - DP_८७९ - ०८

वॆऱुप्पॊडु समणर् मुण्डर्
विधियिल्साक् कियर्गळ्, निऩ्-पाल्
पॊऱुप्परियऩकळ् पेसिल्
पोवदे नोय तागि
कुऱिप्पॆऩक् कडैयु मागिल्
कूडुमेल् तलैयै आङ्गे,
अऱुप्पदे करुमङ् गण्डाय्
अरङ्गमा नगरु ळाऩे। (८)

Info - DP_८७९

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८७९

श्रीरङ्गत्तिलिरुप्पवऩे! कडवुळै वॆऱुक्कुम् समणर्गळुम् सैवर्गळुम् कडवुळ् पक्तियिल्लाद पॆळत्तर्गळुम् उऩ् विषयत्तिले पॊऱुक्कमुडियाद विषयङ्गळै पेसिऩार्गळागिल् अन्द निन्दैगळै केट्टदे वियादियाय् मुडिन्दु पोवदु ऎऩक्कु नल्लदु अप्पडियल्लादु अवर्गळै ऎदिर्क्क नेरिडुमागिल् उऩ्ऩै निन्दित्त अव्विडत्तिलेये अवर्गळ् तलैयै अऱुत्तुत् तळ्ळुगैये सॆय्यत् तक्कच् चॆयलागुम्

Hart - DP_८७९

O god of Srirangam,
the bald-headed Jains, Buddhists and the Sakyas
hate our religion and say terrible things about you:
It is better if they get sick and die rather than living:
When I hear their evil speech, it hurts me:
If I could, I would cut off their heads:

प्रतिपदार्थः (UV) - DP_८७९

अरङ्गमा नगरुळाऩे! = श्रीरङ्गत्तिलिरुप्पवऩे!; वॆऱुप्पॊडु = कडवुळै वॆऱुक्कुम्; समणर् मुण्डर् = समणर्गळुम् सैवर्गळुम्; विधियिल् = कडवुळ् पक्तियिल्लाद; साक्कियर्गळ् = पॆळत्तर्गळुम्; निऩ्बाल् = उऩ् विषयत्तिले; पॊऱुप्पु = पॊऱुक्कमुडियाद; अरियऩगळ् = विषयङ्गळै; पेसिल् = पेसिऩार्गळागिल्; पोवदे = अन्द निन्दैगळै; नोयदु आगि = केट्टदे वियादियाय्; ऎऩक्कु = मुडिन्दु पोवदु ऎऩक्कु नल्लदु; कुऱिप्पु अडैयुम् = अप्पडियल्लादु; आगिल् = अवर्गळै ऎदिर्क्क; कूडुमेल् = नेरिडुमागिल्; आङ्गे = उऩ्ऩै निन्दित्त अव्विडत्तिलेये; तलैयै = अवर्गळ् तलैयै; अऱुप्पदे करुमम् = अऱुत्तुत् तळ्ळुगैये; कण्डाय् = सॆय्यत् तक्कच् चॆयलागुम्

गरणि-प्रतिपदार्थः - DP_८७९ - ०८

अरङ्गमा नहर् उळाने= श्रीरङ्गवॆम्ब महानगरदल्लि नॆलसिरुववने, वॆऱुप्पोडु=असह्यवागि (बेजारिनिन्द) शमणर्=जैनरु, मुण्डर्=शैवरु, विदियिल्=भाग्यहीनराद, शाक्कियर्हळ्=शाक्यरु, निन् पाल्=निन्नन्नु कुरितु, पॊऱुप्पु=सहनॆ, अरियनहळ्=तिळियदवर, पेशिल्=मातिनल्लि, पोवदे=होगुवुदे, नोय्-अदु आहि=यातनॆयागि, ऎनक्कू=ननगॆ, कुऱिप्पु=गुरुतु, अडैयुम्=हॊन्दुवुदु (सिक्कुवुदु), आहिल्=आदरॆ, कूडुमेल्=नन्न कैलादष्टु(साध्यवादष्टु), आङ्गे=आया स्थळदल्लिये, तलैयै=तलॆयन्नु, अऱुप्पदे=कत्तरिसि हाकुवुदे, करुमम्=कर्तव्य, कण्डाय्=कण्डॆया!

गरणि-गद्यानुवादः - DP_८७९ - ०८

श्रीरङ्गवॆम्ब महानगरदल्लि नॆल्सिरुववने, असह्यवाद रीतियल्लि जैनरू,शैवरू भाग्यहीनराद शाक्यरू निन्नन्नु कुरितु सहनॆये इल्लदवरन्तॆ आडुव मातिनल्लि प्रवेशिसुवुदे ननगॆ बहळ यातनॆयागुत्तदॆ. ननगॆ गुरुतु सिक्कुवुदादरॆ आयास्थळदल्लिये अवर तलॆगळन्नु कत्तरिसिहाकुवुदे कर्तव्य, कण्डॆया! (८)

गरणि-विस्तारः - DP_८७९ - ०८

आऴ्वाररु हेळुत्तारॆ- श्रीरङ्गनाथने, जैनरु,शैवरु,शाक्तेयरु निन्नन्नु कुरितु बहळ असह्यवाद रीतियल्लि आडिकॊळ्ळुत्तारॆ. निन्न विषयदल्लि अवरिगॆ सहनॆय मातू सह बरुवुदिल्ल. अवरॊडनॆ मातिगॆ निल्लुवुदॆन्दरॆ नन्न मनस्सिगॆ बहळ यातनॆयुण्टागुत्तदॆ. नन्न आशॆयन्तॆ नडॆदुकॊळ्ळलु अवकाश दॊरॆयुवुदादरॆ, नानु आयास्थळगळल्ले अवर तलॆगळन्नु कडिदुहाकि बिडुवुदे नन्न कर्तव्यवॆन्दु भाविसुत्तेनॆ.

आऴ्वारर अभिप्रायदल्लि देवरन्नू वेदशास्त्रगळन्नू आत्मतत्त्ववन्नू हळियुवुदु महादुष्टकार्य! हागॆ माडुव दुष्टरु शिक्षार्हरु. अवर तलॆगळन्नु कडिदु हाकबेकादद्दे धर्म.

आऴ्वारर ई अभिप्राय इन्दिन कालक्कॆ मितिमीरिद्दु ऎनिसुत्तदॆ. धर्म मत्तु देवर विषयदल्लि यारु याव भावनॆयन्नादरू हॊन्दिरलु स्वातन्त्र्यविदॆ. ऒन्दु धर्मद नम्बिकॆ इन्नॊन्दु धर्मक्कॆ विरुद्धवॆन्दु कण्डुबन्दरॆ, ऒब्बरन्नॊब्बरु हिंसिसुवुदे? कडिदु हाकुवुदे? धर्मक्कॆ

१५

कॊडबेकाद मर्यादॆ इदॆये?

हिन्दिन पाशुरदल्लू ई पाशुरदल्लू आऴ्वाररु जैन,बौद्ध मत्तु शैव सिद्धान्तगळिगू वैदिक सिद्धान्तक्कू इरुव कॆलवु भेदगळन्नु हेळुत्तारॆ. वैदिकरल्लदवरु हेळुवुदु हीगॆ- आत्म ऎम्बुदे बेरॆ यावुदू इल्ल. देहवे आत्म. अदु अनित्य. देहद गात्रवे आत्मद्दु. ऎन्दु मुन्तागि. वैदिकरु हेळुवुदु- देहक्किन्त आत्म भिन्नवादद्दु. अदु अतिसूक्ष्म. अदु काणिसुवुदिल्ल. अदु सर्वव्यापि, अनादि. आत्मद अन्तरङ्गदल्लि परमात्मनु नॆलॆसिद्दानॆ ऎन्दु मुन्तागि.

०९ मट्रुमोर् दॆय्वमुण्डे

विश्वास-प्रस्तुतिः - DP_८८० - ०९

मऱ्ऱुम् ओर् दॆय्वम् उण्डे?
मतिय् इला माऩिडङ्गाळ्,
उऱ्ऱ-बोद् अऩ्ऱि नीङ्गळ्
ऒरुवऩ् +++(महादेव)+++ ऎऩ्ऱ् उणर माट्टीर्+++(=नाङ्गीकुरुथ)+++,
अऱ्ऱ+++(=असत्य)+++ मेल् ऒऩ्ऱ् अऱीयीर्
अवऩ् अल्लाल् दॆय्वम् इल्लै,
कऱ्ऱ् इऩम्+++(=यूथं)+++ मेय्त्तव् ऎन्दै+++(=स्वामिनः)+++
कऴल्+++(=चरण)+++-इणै+++(=द्वन्द्वं)+++ पणिमि+++(न्)+++ ऩीरे। (९)

मूलम् (विभक्तम्) - DP_८८०

८८० मऱ्ऱुम् ओर् तॆय्वम् उण्डे? * मदि इला माऩिडङ्गाळ् *
उऱ्ऱबोदु अऩ्ऱि नीङ्गळ् * ऒरुवऩ् ऎऩ्ऱु उणर माट्टीर् **
अऱ्ऱम् मेल् ऒऩ्ऱु अऱियीर् * अवऩ् अल्लाल् तॆय्वम् इल्लै *
कऱ्ऱिऩम् मेय्त्त ऎन्दै * कऴलिणै पणिमिऩ् नीरे (९)

मूलम् - DP_८८० - ०९

मऱ्ऱुमोर् तॆय्व मुण्डे
मदियिला माऩि टङ्गाळ्,
उऱ्ऱपो तऩ्ऱि नीङ्गळ्
ऒरुवऩॆऩ् ऱुणर माट्टीर्,
अऱ्ऱमे लॊऩ्ऱ ऱीयीर्
अवऩल्लाल् तॆय्व मिल्लै,
कऱ्ऱिऩम् मेय्त्त वॆन्दै
कऴलिणै पणिमि ऩीरे। (९)

Info - DP_८८०

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८०

तत्तुवञाऩम् इल्लाद मऩिदर्गळे! ऎऩ्ऩाल् सॊल्लप्पट्टवऩैत् तविर सरणमडैय वेऱु ऒरु तॆय्वम् उण्डो? आबत्तु कालत्तिलल्लामल् मऱ्ऱ कालत्तिल् ऒरुवऩे कडवुळ् ऎऩ्बदै नीङ्गळ् अऱियमाट्टीर्गळ् सास्तिरङ्गळिऩ् मऱैबॊरुळै सिऱिदुम् अऱियमाट्टीर्गळ् अन्द ऎम्बॆरुमाऩ् तविर सरणमडैयक्कूडिय तॆय्वम् वेऱु इल्लै कऩ्ऱुगळै मेय्त्त कण्णऩुडैय इरण्डु तिरुवडिगळै नीङ्गळ् सरणमागप् पऱ्ऱुङ्गळ्

Hart - DP_८८०

O ignorant men! Is there any other god?
You will not understand that he is the only god
unless you are in trouble:
You should know one thing for sure:
there is no god except him:
Worship the ankleted feet of our father
who grazed the calves:

प्रतिपदार्थः (UV) - DP_८८०

मदि इला = तत्तुवञाऩम् इल्लाद; माऩिडङ्गाळ्! = मऩिदर्गळे!; मऱ्ऱुम् = ऎऩ्ऩाल् सॊल्लप्पट्टवऩैत् तविर; ओर् तॆय्वम् = सरणमडैय वेऱु ऒरु तॆय्वम्; उण्डे? = उण्डो?; उऱ्ऱबोदु = आबत्तु कालत्तिलल्लामल्; अऩ्ऱि = मऱ्ऱ कालत्तिल्; ऒरुवऩ् = ऒरुवऩे कडवुळ्; ऎऩ्ऱु नीङ्गळ् = ऎऩ्बदै नीङ्गळ्; उणर माट्टीर् = अऱियमाट्टीर्गळ्; अऱ्ऱम् मेल् = सास्तिरङ्गळिऩ् मऱैबॊरुळै; ऒऩ्ऱु अऱियीर् = सिऱिदुम् अऱियमाट्टीर्गळ्; अवऩ् अल्लाल् = अन्द ऎम्बॆरुमाऩ् तविर; तॆय्वम् = सरणमडैयक्कूडिय तॆय्वम्; इल्लै = वेऱु इल्लै; कऱ्ऱिऩम् मेय्त्त = कऩ्ऱुगळै मेय्त्त; ऎन्दै = कण्णऩुडैय; कऴलिणै = इरण्डु तिरुवडिगळै; पणिमिऩ् नीरे = नीङ्गळ् सरणमागप् पऱ्ऱुङ्गळ्

गरणि-प्रतिपदार्थः - DP_८८० - ०९

मदि इला=मतियिल्लद, मानिडङ्गळ्=मनुष्यरे, मट्रुम्=बेरॆ, ओर् दॆय्वम्=इन्नॊब्ब देवरु, उण्डे=इद्दानॆये?(ऎन्दिगू इल्ल), उट्र पोदु अन्ऱि=एनादरू आपत्तन्नु पडॆयुव समयदल्लि अल्लदॆ, नीङ्गळ्=नीवु, ऒरुवन् ऎन्ऱु=ऒब्बने (दैव)ऎन्दु, उणर माट्टीर्=अरितुकॊळ्ळलारिरि, अट्रम्=सुळ्ळिगॆ (नाशक्कॆ),मेल्=मेल्पट्ट, ऒन्ऱुम्=एनॊम्दन्नू, अऱियीर्=तिळियलारिरि, अवन् अल्लाल्=अवनु अल्लदॆ, कन्ऱु इनम्=करुगळ मन्दॆयन्नु, मेय् त्त=मेयिसिद, ऎन्दै=स्वामिय, कऴल् इणै=ऎरडु पादगळन्नु, नीरे पणिमिन्=नीवे आश्रयिसिरि.

गरणि-गद्यानुवादः - DP_८८० - ०९

मतियिल्लद मानवरे, बेरॊब्ब देवरु इद्दानॆये? निउमगॆ एनादरू आपत्तु सम्भविसुव समयदल्लि अल्लदॆ नीवु ऒब्बने दैववॆन्दु अरितुकॊळ्ळलारिरि. सुळ्ळिगू नाशक्कू मेल्पट्टिरुवुदन्नु एनॊन्दन्नू नीवु तिळियलारिरि अवनल्लदॆ बेरॆ दैवविल्ल. करुगळ मन्दॆयन्नु मेयिसिद स्वामिय ऎरडु पादगळन्नु नीवु आश्रयिसिरि. (९)

गरणि-विस्तारः - DP_८८० - ०९

इतर धर्मगळल्लि होगुव मानवरल्लि आऴ्वाररु अनुकम्पगॊळ्ळुत्तारॆ. वैदिक धर्मदल्लिरुव सदाश्रय अवुगळल्लि इल्लवॆम्ब भावनॆयिन्द आद्दरिन्द, अवरु ई पाशुरदल्लि इतर(जैन,शैव,बौद्ध) धर्मिगळिगॆ हितवन्नु नुडियुत्तारॆ. सन्मति नीडुत्तारॆ.

आऴ्वाररु हेळुत्तारॆ- बुद्धियिल्लद मानवरे, सर्वेश्वरनु ऒब्बने. वेदगळल्लि प्रतिपादितनागिरुववने! इदु सत्य. अवनल्लदॆ इन्नॊब्ब देवरुण्टे? बेरॆ यारन्नो देवरॆन्दु नीवु आश्रयिसबहुदे?

१६

निमगॆ तिळिवळिकॆ इल्लवल्ला! निमगॆ बहळ भयङ्करवाद आपत्तु सम्भविसुववरॆगू नीवु सत्यांशवन्नु अरितुकॊळ्ळलारिरल्ला! नीओवु नम्बिरुवुदु सत्यवन्नल्ल सुळ्ळन्नु. निमगॆ ऒदगुवुदु हितवल्ल, नाशवे. सुळ्ळिगू ,स्नाशक्कू मेल्पट्टु सत्यवू शाश्वतवू आदद्दु ऒन्दिदॆ ऎन्दु अरितुकॊळ्ळबारदे? सर्वेश्वरनु ऒब्बने. अवनल्लदॆ बेरॆ दैववे इल्ल. आ सर्वेश्वरन जोडिपादगळन्नु हिडियिरि. निमगॆ शाश्वतवाद मुक्ति दॊरॆयुवुदु. नीवु अमररागुविरि.

हिन्दिन पाशुरदल्लि दुष्तनिग्रह माडिद रामावतारद हिरिमॆयन्नू ई पाशुरदल्लि करुगळन्नु मेयिसि अबल प्राणिगळन्नु रक्षिसिद कृष्णावतारद हिरिमॆयन्नू आऴ्वाररु तिळिसिद्दारॆ. ई अवतारगळन्नु तळॆदु दुष्टनिग्रहवन्नू शिष्टरक्षणॆयन्नू माडिद स्वामिये सर्वेश्वरनॆन्दु हेळुत्ता अवन पादयुगळक्कॆ शरणागि मुक्तरागबेकॆम्ब उपायवन्नू तिळिसुत्तिद्दारॆ.

१० नाट्टिनान् दॆय्वमॆङ्गुम्

विश्वास-प्रस्तुतिः - DP_८८१ - १०

८८१ नाट्टिऩाऩ्+++(=स्थापितवान्)+++ दॆय्वम् ऎङ्गुम्
नल्लद् ओर् अरुळ्-दऩ्ऩाले
काट्टिऩाऩ् तिरुव्-अरङ्गम्
उय्बवर्क्कु उय्युं वण्णम्
केट्टिरे नम्बिमीर्गाळ्!
गॆरुड-वाहऩऩुम् निऱ्क
शेट्टै+++(=ज्येष्ठा)+++-दऩ्-मडिय्-अगत्तुच्
चॆल्वम् बार्त्त् इरुक्किऩ्ऱीरे

मूलम् - DP_८८१ - १०

८८१ नाट्टिऩाऩ्दॆय्वमॆङ्गुम् नल्लदोररुळ्दऩ्ऩाले *
काट्टिऩाऩ् तिरुवरङ्गम् उय्बवर्क्कु उय्युंवण्णम् *
केट्टिरेनम्बिमीर्गाळ्! कॆरुडवागऩऩुम्निऱ्क *
सेट्टैदऩ्मडियगत्तुच् चॆल्वम्बार्त्तिरुक्किऩ्ऱीरे।

मूलम् (विभक्तम्) - DP_८८१

८८१ नाट्टिऩाऩ् तॆय्वम् ऎङ्गुम् * नल्लदु ओर् अरुळ् तऩ्ऩाले *
काट्टिऩाऩ् तिरुवरङ्गम् * उय्बवर्क्कु उय्युम् वण्णम् **
केट्टिरे नम्बिमीर्गाळ् * कॆरुड वागऩऩुम् निऱ्क *
सेट्टै तऩ् मडियगत्तुच् * चॆल्वम् पार्त्तु इरुक्किऩ्ऱीरे (१०)

Info - DP_८८१

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

प्रतिपदार्थः (UV) - DP_८८१

ऎङ्गुम् = ऎल्लाविडङ्गळिलुम्; तॆय्वम् ऎङ्गुम् = तॆय्वङ्गळै; नाट्टिऩाऩ् = निलैनिऱुत्तिऩाऩ्; उय्बवर्क्कु = वाऴ विरुम्बुमवर्गळुक्कु; नल्लदु ओर् = तऩदु ऒप्पऱ्ऱदॊरु; अरुळ् तऩ्ऩाले = किरुबैयिऩाल्; तिरुवरङ्गम् = तिरुवरङ्गत्तै; काट्टिऩाऩ् = काण्बित्तुक्कॊडुत्ताऩ्; उय्युम् वण्णम् = वाऴलाम्बडि; नम्बिमीर्गाळ्! = निऩैत्तिरुप्पवर्गळे!; केट्टिरे = केट्टीर्गळा?; कॆरुडवागऩऩुम् = करुडऩै वागऩमाग उडैय; निऱ्क = ऎम्बॆरुमाऩ् इरुक्कुम्बोदु; सेट्टैदऩ् मडियगत्तु = मूदेवियिडत्तिल्; सॆल्वम् पार्त्तु = सॆल्वम्बॆऱ निऩैत्तु; इरुक्किऩ्ऱीरे = निऱ्किऩ्ऱीर्गळे!

अर्थः (UV) - DP_८८१

ऎल्लाविडङ्गळिलुम् तॆय्वङ्गळै निलैनिऱुत्तिऩाऩ् वाऴ विरुम्बुमवर्गळुक्कु तऩदु ऒप्पऱ्ऱदॊरु किरुबैयिऩाल् तिरुवरङ्गत्तै काण्बित्तुक्कॊडुत्ताऩ् वाऴलाम्बडि निऩैत्तिरुप्पवर्गळे! केट्टीर्गळा? करुडऩै वागऩमाग उडैय ऎम्बॆरुमाऩ् इरुक्कुम्बोदु मूदेवियिडत्तिल् सॆल्वम्बॆऱ निऩैत्तु निऱ्किऩ्ऱीर्गळे!

गरणि-प्रतिपदार्थः - १०

ऎङ्गुम्=ऎल्ल कडॆयल्लियू, दॆय्वम्=देवतॆगळन्नु, नल्लदु=ऒळ्ळॆय, ओर्=साटियिल्लद, अरुळ् तन्नाले=कृपॆयिन्द, नाट्टिनान्=स्थिरगॊळिसिद्दानॆ, उय् बवर् क्कू=उज्जीवनगॊळ्ळुववरिगॆ, उय्युम्=उज्जीविसुव, वण्णन्=रीतियन्नु, तिरवरङ्गम्=श्रीरङ्गनाथनन्नु, काट्टिनान्=तोरिसिद्दानॆ, केट्टीरे=केळिदिरा, नम्बिमीर्हाळ्=प्रसिद्धि पुरुषरे, कॆरुडवाहननुम्=गरुड वाहननू, निऱ् क=इरलागि, शेट्टैतन्=ज्येष्ठादेविय, मडियहत्तु=मडिलल्लि, शॆल्वम्=सम्पत्तन्नु, पार् त्तिरुक्किन्ऱीरे=ऎदुरु नोडुत्तिरुविरल्ला!

गरणि-गद्यानुवादः - DP_८८१ - १०

(सर्वेश्वरनु) ऎल्लॆडॆगळल्लियू देवतॆगळन्नु तन्न साटियिल्लद ऒळ्ळॆय कृपॆयिन्द नॆलॆगॊळिसिद्दानॆ. जीवनवन्नु उत्तमगॊळिसिकॊळ्ळुव रीतियन्नु श्रीरङ्गनाथनल्लि तोरिसिद्दानॆ. केळिदिरा प्रसिद्धि पुरुषरे, गरुडवाहननू इरलागि, नीवु ज्येष्ठादेविय मडिलल्लि विपुलैश्वर्यवन्नु ऎदुरु नोडुत्तिरुविरल्ला! (१०)

गरणि-विस्तारः - DP_८८१ - १०

ई पाशुरदल्लियू आऴ्वाररु तम्म हितवचनवन्नु मुन्दुवरिसुत्तिद्दारॆ. अवर इल्लिय मातु ऎल्ल सामान्यजनरिगागि, जैन,बौद्ध,शैवरिगॆ

१७

मात्रवे अल्ल.

आऴ्वाररु हेळुत्तारॆ-सर्वॆश्वरनु सकल सद्गुण सम्पन्ननु. बहळ ऒळ्ळॆयवनु. परम कृपाळु. तन्न साटियिल्लद ई गुणगळिन्द अवनु देवतॆगळन्नु सृष्टिसिद्दानॆ. मत्तु अवरन्नु ऎल्लॆल्लियू नॆलॆगॊळिसिद्दानॆ. ई देवतॆगळन्नु नम्बि, अवरन्नु ऎल्लॆल्लियू नॆलॆगॊळिसिद्दानॆ. ई देवतॆगळन्नु नम्बि, अवरन्नु आश्रयिसि अवर सेवॆयल्लि तॊडगि तृप्तरागुववरु बहुमन्दि. आ देवतॆगळ कॊडुगॆय सामर्थ्य मितवादद्दु. आदरॆ, जगत्तिन मत्तुजीवनद नश्वरतॆयन्नु तिळिद मानवरु तम्म जीवनवन्नु उज्जीवनगॊळिसुवुदक्कोस्करवागिये श्रीरङ्गवन्नु भगवन्तनु सृष्टिसिद्दानॆ. मत्तु अवने श्रीरङ्गनाथनागि अल्लि नॆलॆसि, तन्नन्नु आश्रयिसिदवर अभ्युदय्तवन्नु, इहपरगळॆरडरल्लियू, दयॆ नीडुत्तानॆ. महनीयरे, नीवु केळि तिळिदुकॊळ्ळबेकाद अंशवॊन्दिदॆ. इदन्नु किविगॊट्टु केळि. निम्म ऎदुरिनल्लि गरुडवाहननाद श्रीमन्नारायणनु(श्रीरङ्गनाथनु) इद्दानॆ. ज्येष्ठादेवियू इद्दाळॆ. श्रीमन्नारायणनु सर्वेश्वरनु. अवनु निमगॆ दे सकलैश्वर्यगळन्नू नीडतक्कवनु. निमगॆ मोक्षवन्नू नीडुत्तानॆ. अवन कृपॆय ऒन्दंशवागि बन्दवळु ज्येष्ठादेवि. अवळ कॊडुगॆ सीमितवादद्दु. नीवु केळिद्दन्नॆल्ला अवळु कॊडलारळु. मोक्षवन्नु कॊडुव शक्ति अवळिगिल्ल. हीगॆ, इब्बरू निम्म ऎदुरल्लि इरुवाग, नीवु आरिसिकॊळ्ळबेकादद्दु यारन्नु? निम्म अभ्युदयवन्नु स्वल्पवू ऎणिसदॆ, क्षणिकवाद ऐहिक सम्पत्तन्नु कॊडुव ज्येष्ठादेवियन्नु मडिलल्लि मलगि तृप्तरागबहुदे?

समुद्रमथन कालदल्लि लक्ष्मीदेविगिन्त मुञ्चितवागि हुट्टिदवळु ज्येष्ठादेवि. ईकॆयन्नु “मूदेवि”, “जष्ठॆ”, “निर्भाग्यदेवतॆ”- ऎन्दॆल्ल करॆयुत्तारॆ. संसारदिन्द पारुमाडि मुक्तियन्नु तारद याव देवतॆयादरू, निजवागियू, निर्भाग्यदेवतॆये! एकॆन्दरॆ, मनुष्यनिगॆ निजवाद भाग्यवे मोक्ष- अमरत्व.

११ ऒरुविल्लालोङ्गुमुन्नीर् अडैत्तुलहङ्गळुय्य

विश्वास-प्रस्तुतिः - ११

ऒरुविल्लालोङ्गुमुन्नीर् अडैत्तुलहङ्गळुय्य
शॆरुविलेयरक्कर् कोनै च्चॆट्रनम् शेवकनार्
मरुविय पॆरिय कोयिल् मदिळ् तिरुवरङ्गमॆन्ना
करुविलेतिरुविलादीर् कालत्तैक्कऴिक्किन्ऱीरे

मूलम् - ११

ऒरुविल्लालोङ्गुमुन्नीर् अडैत्तुलहङ्गळुय्य
शॆरुविलेयरक्कर् कोनै च्चॆट्रनम् शेवकनार्
मरुविय पॆरिय कोयिल् मदिळ् तिरुवरङ्गमॆन्ना
करुविलेतिरुविलादीर् कालत्तैक्कऴिक्किन्ऱीरे

गरणि-प्रतिपदार्थः - ११

ऒरु विल्लाल्=ऒन्दु बिल्लिनिन्द, ओङ्गु=घोषिसुत्तिरुव, मुन्नीर्=कडलन्नु, अडैत्तु=अडगिसि, उलहङ्गळ्=लोकगळु, उय्य=भयविल्लदन्तॆ बाळुव हागॆ, शॆरुविले=युद्धरङ्गदल्लि, अरक्कर् कोनै=राक्षसर राजनन्नु, शॆट्र=कॊन्द, नम्=नम्म, शेवकनार्=महापराक्रमियाद स्वामियु

गरणि-गद्यानुवादः - ११

१८

गरणि-प्रतिपदार्थः - ११

मरुविय=शाश्वतवागि नॆलसिरुव, पॆरिय कोयिल्=सुप्रसिद्धवाद देवालय, मदिळ् तिरुवरङ्गम्=प्राकारगळुळ्ळ श्रीरङ्गवे, ऎन्ना=ऎन्नदे इरुव, करुविले=भावनॆयल्लिये, तिरु इलादीर्=भाग्यविल्लदवरागि, कालत्तै=कालवन्नु, कऴक्किन्ऱीरे=कळॆयुत्तिरुविरल्ला!

गरणि-गद्यानुवादः - ११

ऒन्दु बिल्लिनिन्दले घोषिसुव कडलन्नु अडगिसि, लोकगळु निर्भयवागि बाळुव हागॆ युद्धरङ्गदल्लि राक्षसर राजनन्नु कॊन्द नम्म महापराक्रमियाद भगवन्तनु शाश्वतवागि नॆलसिरुव सुप्रसिद्धवाद देवालयवॆन्दरॆ प्राकारगळुळ्ळ श्रीरङ्गवे ऎन्नदे इरुव भावनॆयल्लिये निर्भाग्यरागि कालवन्नु कळॆयुत्तिरुविरल्ला! (११)

गरणि-विस्तारः - ११

हिन्दिन पाशुरदल्लि आऴ्वाररु ऒन्दु प्रश्नॆयन्नु ऎत्तिकॊण्डिद्दरु. मनुष्यनु तन्न अभ्युदयक्कागि याव देवरन्नु आश्रयिसबेकु? सर्वेश्वरनन्ने? अथवा अवन कृपॆय अंशवाद कॆळमट्टद देवतॆयन्ने? यावुदु श्रेयस्कर? ई प्रश्नॆगॆ उत्तरवागि, सर्वेश्वरनु श्रीरङ्गनाथनागि श्रीरङ्गदल्लि शाश्वतवागि नॆलसिद्दानॆ ऎन्दू अवनन्नु आश्रयिसि मुक्तियन्नु पडॆयबेकॆन्दू अवरु हेळिद्दरु. ई पाशुरदल्लियू अदे विषयवन्नु मुन्दुवरिसुत्तिद्दारॆ.

भगवन्तनु हेगॆ परमकृपाळुवो हागॆये अवनु अमितपराक्रमि. अवनु तन्न पराक्रमदिन्द ऎन्थ ऎडरुगळन्नादरू नीगिसबल्ल. अवन आश्रितरन्नु रक्षिसबल्ल. श्रीरामनागि अवतरिसि, अवनु भोर्गरॆयुव कडलन्नु तन्न कोदण्डद साहयदिन्दले अडगिसिद. ईरेळू लोकगळिगॆ शत्रुवागिद्द रावणासुरनन्नु युद्धरङ्गदल्लि ऎदुरिसि, तन्न कोदन्ददिन्दले अवनन्नु कॊन्दु, ऎल्ल लोकगळिगू सुखवन्नू तन्दनल्ल! आ सर्वेश्वरने ईग श्रीरङ्गदल्लि शाश्वतवागि नॆलसिद्दानॆ. सांसारिकवागि तॊळलुववरन्नु उद्धरिसुवुदक्कागि अवनु अल्लि नॆलसिरुवुदु. ई विषयवन्नु ऎल्लरू मनगण्डु, अवनन्नुआश्रयिसि मुक्तरागबेकु. अदक्कॆ बदलागि,अन्थ उदात्त भावनॆगे ऎडॆकॊडदॆ, श्रीरङ्गनाथनन्नु नॆनॆयदॆ, निर्भाग्यरागि, व्यर्थवागि तम्म कालवन्नु कळॆयुत्तिद्दारल्ला! अवरु तमगॆ तावे अन्यायमाडिकॊळ्ळुत्तिद्दारल्ला! हीगॆ,आऴ्वाररु तम्म हितवचनवन्नु मुन्दुवरिसुत्तिद्दारॆ

१२ नमनुम् मुऱ्

विश्वास-प्रस्तुतिः - DP_८८३ - १२

नमऩुम्मुऱ् कलऩुम् पेस
नरगिल्निऩ् ऱार्गळ् केट्क,
नरगमे सुवर्क्क मागुम्
नामङ्ग ळुडैय नम्बि,
अवऩतू ररङ्ग मॆऩ्ऩादु
अयर्त्तुवीऴ्न् दळिय मान्दर्,
कवलैयुळ् पडुगिऩ् ऱारॆऩ्
ऱतऩुक्के कवल्गिऩ् ऱेऩे। (१२)

मूलम् (विभक्तम्) - DP_८८३

८८३ नमऩुम् मुऱ्कलऩुम् पेस * नरगिल् निऩ्ऱार्गळ् केट्क *
नरगमे सुवर्क्कम् आगुम् * नामङ्गळ् उडैय नम्बि **
अवऩदु ऊर् अरङ्गम् ऎऩ्ऩादु * अयर्त्तु वीऴ्न्दु अळिय मान्दर् *
कवलैयुळ् पडुगिऩ्ऱार् ऎऩ्ऱु * अदऩुक्के कवल्गिऩ्ऱेऩे (१२)

मूलम् - DP_८८३ - १२

नमऩुम्मुऱ् कलऩुम् पेस
नरगिल्निऩ् ऱार्गळ् केट्क,
नरगमे सुवर्क्क मागुम्
नामङ्ग ळुडैय नम्बि,
अवऩतू ररङ्ग मॆऩ्ऩादु
अयर्त्तुवीऴ्न् दळिय मान्दर्,
कवलैयुळ् पडुगिऩ् ऱारॆऩ्
ऱतऩुक्के कवल्गिऩ् ऱेऩे। (१२)

Info - DP_८८३

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८३

यमऩुम् भगवाऩुम् पेसिक्कॊण्डिरुक्क नरगत्तिलुळ्ळवर्गळ् अदैक् केट्क अन्द नरगम् ताऩे स्वर्गमागुम्बडियाऩ नामङ्गळै उडैय ऎम्बॆरुमाऩुडैय तिव्यदेशम् श्रीरङ्गम् ऎऩ्ऱु सॊल्लामल् सिऱन्द मऩिदर्गळ् ऎम्बॆरुमाऩै मऱन्दु ऐम्बुलऩ्गळागिऱ पडु कुऴियिल् वीऴ्न्दु तुक्कत्तिऩाल् पीडिक्कप् पडुगिऱार्गळे ऎऩ्ऱु अदऱ्कागवे कवलैप्पडुगिऱेऩ्

Hart - DP_८८३

Once some people heard
Yama and Muthkalan talking together in hell
and thought that hell is heaven:
They forgot that the place of the many-named dear god Nambi
is Srirangam and they did not worship the god there:
They plunged into sorrow and I am worried
that they will have trouble in their lives:

प्रतिपदार्थः (UV) - DP_८८३

नमऩुम् मुऱ्कलऩुम् = यमऩुम् भगवाऩुम्; पेस = पेसिक्कॊण्डिरुक्क; नरगिल् निऩ्ऱार्गळ् = नरगत्तिलुळ्ळवर्गळ्; केट्क = अदैक् केट्क; नरगमे = अन्द नरगम् ताऩे; सुवर्क्कम् आगुम् = स्वर्गमागुम्बडियाऩ; नामङ्गळ् उडैय = नामङ्गळै उडैय; नम्बि अवऩदु = ऎम्बॆरुमाऩुडैय; ऊर् = तिव्यदेशम्; अरङ्गम् ऎऩ्ऩादु = श्रीरङ्गम् ऎऩ्ऱु सॊल्लामल्; अळियमान्दर् = सिऱन्द मऩिदर्गळ्; अयर्त्तु = ऎम्बॆरुमाऩै मऱन्दु; वीऴ्न्दु = ऐम्बुलऩ्गळागिऱ पडु कुऴियिल् वीऴ्न्दु; कवलैयुळ् = तुक्कत्तिऩाल्; पडुगिऩ्ऱार् = पीडिक्कप् पडुगिऱार्गळे; ऎऩ्ऱु = ऎऩ्ऱु; अदऩुक्के = अदऱ्कागवे; कवल्गिऩ्ऱेऩे = कवलैप्पडुगिऱेऩ्

गरणि-प्रतिपदार्थः - DP_८८३ - १२

नमनुम्=यमनू, मुऱ् कलनुम्= मुद्गलनू, पेश=-मातनाडुत्तिरलु, नरकिल् निन्ऱार् हळ्=नरकदल्लिरुववरॆल्लरू, केट्क=केळलु, नरकमे=नरकवॆल्लवू, शुवर् क्कम् आहुम्=स्वर्गवागुवन्तॆ, नामङ्गळ् उडैय=नामगळन्नुळ्ळ, नम्बि अवनदु=स्वामियाद सर्वेश्वरन, ऊर्=पवित्रस्थळवे, अरङ्गम्=श्रीरङ्ग, ऎन्नादु=ऎन्नदॆ, अयर् त्तु=सॊरगि(तम्मन्नु तावु मरॆतु), वीऴ्न्दु=अधःपतन हॊन्दि, अळिय मान्दर्=(अमर मानवरु) कीळु मनुष्यरु आगि, कवलैयुळ्=दुःखदल्लि, पडुहिन्ऱार् ऎन्ऱु=तॊळलुत्तिद्दारॆ ऎन्दु, अतनुक्के=अदक्कागिये, कवल् हिन्ऱेने= नानु कॊरगुत्तिरुवॆनु (दुःखिसुत्तिद्देनॆ).

गरणि-गद्यानुवादः - DP_८८३ - १२

यमनू मुद्गलनू मातनाडुत्तिरलु, नरकदल्लिरुववरॆल्लरू केळलु, इडिय नरकवे स्वर्गवागुवन्तॆ नामगळन्नुळ्ळ (पवित्रनाद) स्वामियाद सर्वेश्वरन पवित्रस्थळवे श्रीरङ्ग ऎन्नदॆ, तम्मन्नु तावु मरॆतु सॊरगि अधःपतन हॊन्दि अवर मानवरु कीळु मनुष्यरागि दुःखदल्लि तॊळलुत्तिद्दारल्ला ऎम्बुदक्कागिये नानु कॊरगुत्तिद्देनॆ. (१२)

गरणि-विस्तारः - DP_८८३ - १२

यम मुद्गल संवादवन्नु “विष्णुधर्म"दल्लि विवरिसि हेळलागिदॆ. हिन्दॆ मुद्गलनॆम्ब ब्राह्मणनिद्द. अवनु कर्मभ्रष्ठनागि कडुपापियागि जीविसुत्तिद्द. ऒन्दु सल, अवनु कॆलवु गोवुगळन्नु दान माडिद. दान माडुवाग अवनु मनःपूर्वकवागि “कृष्णाय"ऎम्ब मातन्नु नुडिद. आमेलॆ, कॆलकालद बळिक अवनु मडिद. यमभटरु बन्दु अवनन्नु यमपट्टणक्कॆ ऎळॆदॊय्दरु. यमनु अवनन्नु कण्डकूडले, तन्न आसनदिन्द इळिदुबन्दु, बहळ गौरवदिन्द ऎदुरुगॊण्डु, उचितवाद आसनदल्लि अवनन्नु कुळ्ळिरिसि, उपचार माडिदनु. मुद्गलनिगॆ इदु परमाश्चर्यवॆनिसितु. अवनु यमनन्नु केळिद-“इदेनु विचित्र? निन्न भटरु नन्ननु कट्टि ऎळॆतन्दरु. नीनादरो इष्टॆल्ल उपचार माडुत्तीयल्ला?” अदक्कॆ यमनॆन्द-“स्वामि, नन्न भटरिगॆ निम्म हिरिमॆ तिळियदु. आद्दरिन्द, यमलोकक्कॆ करॆतरुववरिगॆल्ल हेगॆ माडुवरो हागॆये निमगू माडिद्दारॆ.” मत्तॆ मुद्गलनु केळिद-” अदु सरि ऎनिसुत्तदॆ. आदरॆ, नीनेकॆ ननगॆ इष्टॆल्ल उपचार माडुवुदु?” यमनु उत्तर कॊट्ट-“स्वामि, निम्म हिरिमॆ निमगॆ तिळियुवुदु हेगॆ? अदु ननगॆ गॊत्तु. हिन्दॆ, नीवु गोदान माडिद वेळॆयल्लि मनसार कृष्णनामवन्नु उच्चरिसिदिरि. भगवन्नामद महत्ववन्नॆष्टु ऎन्नुवुदु! ऒन्दु सल “कृष्ण” ऎन्दरू साकु. अदु मनुष्यनन्नु मोक्षक्कॆ एरिसुवुदु”. यमनु भगवन्नामद महिमॆयन्नु बहळवागि कॊण्डाडि, तानीग मुद्गलनन्नु उपचरिसुवुदू भगवन्नामद महिमॆये ऎन्दु विवरिसि हेळिदनु.

मुद्गल-यमर ई संवादवु नरकदल्लि बिद्दु नानारीतियल्लि तॊळलुत्तिद्दवरॆल्लर किविगू बित्तु. ऒडनॆये अवर तॊळलिकॆयॆल्ल नीगितु. अवरॆल्ल सन्तसगॊण्डरु. हीगागि इडिय नरकवे स्वर्गवागि परिणमिसितु.

आऴ्वाररु हेळुत्तारॆ- तिळिदो तिळियदॆयो भगवन्तन दिव्यनामगळन्नु उच्चरिसुववरिगॆ मुद्गलन निदर्शन सालदे? नरकवन्ने

२०

स्वर्गवन्नागि परिवर्तिसुवन्थाद्दु भगवन्नाम! सर्वेश्वरनिगॆ इन्थ नामगळु अनन्तवागिवॆ. अवुगळन्नु स्तुतिसि, चिन्तिसुवुदक्कागि, अवनन्नु कण्णार कण्डु नलियुवुदक्कागि पवित्रवाद श्रीरङ्गवॆम्ब क्षेत्रविदॆ. ई विषयवन्नु अमृतसमानराद जनरु अरितुकॊळ्ळलाररल्ला. अवर् नालगॆयिन्द भगवन्नामोच्चारणॆयन्नु माडि अदरिन्द जेनन्नु सुरिसबारदे? मनस्सिनल्लि अवन हिरिमॆयन्नु चिन्तिसुत्ता आनन्दिसबारदे? इदॆल्लवन्नू माडदॆ, अवरु संसारदल्लि सिक्किबिद्दु तॊळलुत्ता कीळुजनरागुत्तारल्ला! दुःखभाजनरागुत्तारल्ला! इदन्नु योचिसुत्तले नानू दुःखपडुत्तेनॆ.

१३ ऎऱियुनीर् वॆऱिकॊळ्

विश्वास-प्रस्तुतिः - DP_८८४ - १३

ऎऱियुनीर् वॆऱिगॊळ् वेलै
मानिलत् तुयिर्ग ळॆल्लाम्,
वॆऱिगॊळ्बून् दुळव मालै
विण्णवर् कोऩै येत्त,
अऱिविला मऩिद रॆल्लाम्
अरङ्गमॆऩ् ऱऴैप्प रागिल्,
पॊऱियिल्वाऴ् नरग मॆल्लाम्
पुल्लॆऴुन् दॊऴियु मऩ्ऱे? (१३)

मूलम् (विभक्तम्) - DP_८८४

८८४ ऎऱियुम् नीर् वॆऱिगॊळ् वेलै * मानिलत्तु उयिर्गळ् ऎल्लाम् *
वॆऱिगॊळ् पून्दुळव मालै * विण्णवर्गोऩै एत्त **
अऱिवु इला मऩिसर् ऎल्लाम् * अरङ्गम् ऎऩ्ऱु अऴैप्परागिल् *
पॊऱियिल् वाऴ् नरगम् ऎल्लाम् * पुल् ऎऴुन्दु ऒऴियुम् अऩ्ऱे (१३)

मूलम् - DP_८८४ - १३

ऎऱियुनीर् वॆऱिगॊळ् वेलै
मानिलत् तुयिर्ग ळॆल्लाम्,
वॆऱिगॊळ्बून् दुळव मालै
विण्णवर् कोऩै येत्त,
अऱिविला मऩिद रॆल्लाम्
अरङ्गमॆऩ् ऱऴैप्प रागिल्,
पॊऱियिल्वाऴ् नरग मॆल्लाम्
पुल्लॆऴुन् दॊऴियु मऩ्ऱे? (१३)

Info - DP_८८४

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८४

अलैगळ् वीसुगिऩ्ऱ नीरैयुम् तुर्नाऱ्ऱत्तैयुम् उडैय कडलाल् सूऴ्न्द इन्दप् पूउलगिलुळ्ळ मऩिदर्गळ् ऎल्लाम् नल्ल परिमळमुडैय तुळसि मालै अणिन्दुळ्ळ तेवादि तेवऩाऩ तिरुमालै तुदिक्कवे इरुक्किऱार्गळ् इन्द तत्तुव ञाऩम् इल्लाद मऩिदर्गळ् ऎल्लाम् पक्तियोडु श्रीरङ्गमॆऩ्ऱु सॊल्लुवर्गळाऩाल् इन्दिरियङ्गळुक्कु कट्टुप्पट्टु वाऴ्गिऩ्ऱ नरगम् पोऩ्ऱ इन्दप् पिरबञ्जम् मुऴुवदुम् पुल् मुळैत्तु पाऴागि विडुमऩ्ऱो

Hart - DP_८८४

All the creatures of this wide earth
surrounded by oceans with rolling waves
worship the king of the gods in the sky
adorned with a fragrant blooming thulasi garland:
If ignorant people praise Srirangam,
all the hells that have been created for them
because of their enjoyment of the senses
will be destroyed and disappear:

प्रतिपदार्थः (UV) - DP_८८४

ऎऱियुम् नीर् = अलैगळ् वीसुगिऩ्ऱ नीरैयुम्; वॆऱिगॊळ् = तुर्नाऱ्ऱत्तैयुम् उडैय; वेलै = कडलाल् सूऴ्न्द; माऩिलत्तु = इन्दप् पूउलगिलुळ्ळ; उयिर्गळ् ऎल्लाम् = मऩिदर्गळ् ऎल्लाम्; वॆऱिगॊळ् = नल्ल परिमळमुडैय; पून् दुळव = तुळसि मालै; मालै = अणिन्दुळ्ळ; विण्णवर् = तेवादि तेवऩाऩ; कोऩै = तिरुमालै; एत्त = तुदिक्कवे इरुक्किऱार्गळ्; अऱिवुइला = इन्द तत्तुव ञाऩम् इल्लाद; मऩिसर् ऎल्लाम् = मऩिदर्गळ् ऎल्लाम्; अरङ्गम् ऎऩ्ऱु = पक्तियोडु श्रीरङ्गमॆऩ्ऱु; अऴैप्परागिल् = सॊल्लुवर्गळाऩाल्; पॊऱियिल् = इन्दिरियङ्गळुक्कु; वाऴ् = कट्टुप्पट्टु वाऴ्गिऩ्ऱ; नरगम् = नरगम् पोऩ्ऱ; ऎल्लाम् = इन्दप् पिरबञ्जम् मुऴुवदुम्; पुल् ऎऴुन्दु = पुल् मुळैत्तु; ऒऴियुम् अऩ्ऱे = पाऴागि विडुमऩ्ऱो

गरणि-प्रतिपदार्थः - DP_८८४ - १३

ऎऱियुम्=अलॆगळागि चलिसुव, नीर्=नीरिन, वॆऱिकॊळ्=नीच वासनॆयिन्द कूडिद, वेलै=कडलिनिन्द सुत्तुवरिद, मानिलत्तु=महत्ताद ई भूमण्डलद, उयिर् हळ् ऎल्लाम्=जीविगळॆल्ल, वॆऱिकॊळ्=सुवासनॆयिन्द कूडिद, पू तुळपम् मालै=तुलसिय हारद, विण्णवर् कोनै=देवाधिदेवनन्नु, एत्त=स्तुतिसुवुदक्कागि, अऱिविला=अज्ञानिगळाद, मनिशरॆल्लाम्=मनुष्यरॆल्ल, अरङ्गम्=श्रीरङ्गवॆन्दु, अऴैप्पर्=हेळुववरु, आहिल्=आदरॆ, पॊऱियिल्=इन्द्रियगळल्लि, वाऴ्=बाळुव, नरकम् ऎल्लाम्=नरकवॆल्लवू, पुल् ऎऴुन्दु=हुल्लु मॊळॆतु, ऒऴियुम् अन्ऱे=नाशवागुवुदु अल्लवे?

गरणि-गद्यानुवादः - DP_८८४ - १३

अलॆगळागि चलिसुव नीरिन नीचवासनॆयिन्द कूडिद कडलिनिन्द सुत्तुवरिदिरुव दॊड्डदाद ई भूमण्डलद जीविगळॆल्लरू, सुवासनॆयिन्द कूडिद सॊबगिन तुलसिय हारद देवाधिदेवनन्नु स्तुतिसुवुदक्कागि, अज्ञानिगळाद मनुष्यरॆल्लरू श्रीरङ्ग ऎन्दु हेळुवुदादरॆ, इन्द्रियगळल्लि बाळुव नरकवॆल्ला हुल्लु बॆळॆदु नाशवागुवुदल्लवे?(१३)

गरणि-विस्तारः - DP_८८४ - १३

भगवन्नाम हिरिमॆयॆष्टॆम्बुदन्नु आऴ्वाररु निदर्शन पूर्वकवागि हिन्दिन पाशुरदल्लि हेळीदरु. ई पाशुरदल्लि भगवन्नामदॊन्दिगॆ हॊन्दिकॊण्डिरुव आ पुण्यक्षेत्रद हॆसरिन महिमॆयॆष्टॆम्बुदन्नु विवरिसि हेळुत्तिद्दारॆ.

आऴ्वाररु हेळुत्तारॆ- ई दॊड्ड भूमण्डलवन्नु कडलु सुत्तुवरिदिदॆ. अदरल्लि भयङ्करवाद दॊड्डदॊड्ड अलॆगळु एळुत्तवॆ. कडलिन नीरु नीचवासनॆयिन्द कूडिद्दु. ई भूमण्डलदल्लिरुव जनरु

२१

२१

बहुमट्टिगॆ अज्ञानिगळु. अवरु इन्द्रियगळिगॆ वशरादवरु. अवरु नडसुव जीवनवू कीळुमट्टद्दे. आद्दरिन्द अवरु नरकभाजनरे आगुत्तारॆ. आदरॆ, अवरॆल्लरू ऒम्मनदिन्द “श्रीरङ्ग” ऎन्दु हेळुववरादरॆ, श्रीरङ्गदल्लि शाश्वतवागि नॆलसिरुव श्रीरङ्गनाथनन्नु आ मूलकवागि सुवासनॆयिन्द कूडिद सॊबगिन तुलसिय हारवन्नु धरिसि अलङ्करिसिकॊण्डिरुव देवाधिदेवनन्नु स्तुतिसुवुदादरॆ, अवर बाळ्वॆयु तानागिये मेलुगॊळ्ळुवुदु. अवरु इन्द्रियगळिगॆ ऒडॆयरागुत्तारॆ. अवरिन्द पापकार्यगळु ऒदगुवुदिल्ल. अवरु सात्विकरागुत्तारॆ. ई कारणदिन्द अवरारू नरकवन्नु तुळियदन्तॆ आगुत्तदॆ. आग नरकद गति? अदु बरिदागुत्तदॆ. पापिगळु अल्लिद्दु दुःखिसुवुदक्कॆ यातनॆयन्नु अनुभविसुवदक्कॆ बदलागि,अल्लि हुल्लु बॆळॆयुत्तदॆ. ऎन्दरॆ, नरकवे इल्लदन्तागुत्तदॆ. अदु अळिदु होगुत्तदॆ.

इदल्लवे श्रीरङ्गद महिमॆ! ऒन्दु हॆसरिनिन्दले सर्वेश्वरनन्नू अवनु शाश्वतवागि नॆलसिरुव पुण्यक्षेत्रवन्नू नॆनॆयबहुदल्ल! अल्लदॆ, अदन्नु सदा नॆनॆदवरिगॆ ऎन्थ नॆलॆ! परमपदवे!

कॊयिल् ऎन्दरेनॆ श्रीरङ्गं ऎन्नुवरु-पॆरिय पॆरुमाळ् ऎन्दरॆ श्रीरङ्गनाथनु-कारण राम, विभीषणादिगळ आराध्य मूर्ति-

१४ वण्डिनमुरलुम् शोलै

विश्वास-प्रस्तुतिः - DP_८८५ - १४

वण्डिऩ मुरलुम् सोलै
मयिलिऩम् आलुम् सोलै,
कॊण्डल्मी तणवुम् सोलै
कुयिलिऩम् कूवुम् सोलै,
अण्डर्गो ऩमरुम् सोलै
अणिदिरु वरङ्ग मॆऩ्ऩा,
मिण्डर्बाय्न् दुण्णुम् सोऱ्ऱै
विलक्किनाय्क् किडुमि ऩीरे। (२) (१४)

मूलम् (विभक्तम्) - DP_८८५

८८५ ## वण्डिऩम् मुरलुम् सोलै * मयिलिऩम् आलुम् सोलै *
कॊण्डल् मीदु अणवुम् सोलै * कुयिलिऩम् कूवुम् सोलै **
अण्डर्गोऩ् अमरुम् सोलै * अणि तिरुवरङ्गम् ऎऩ्ऩा *
मिण्डर्बाय्न्दु उण्णुंसोऱ्ऱै विलक्कि * नाय्क्कु इडुमिऩ् नीरे (१४)

मूलम् - DP_८८५ - १४

वण्डिऩ मुरलुम् सोलै
मयिलिऩम् आलुम् सोलै,
कॊण्डल्मी तणवुम् सोलै
कुयिलिऩम् कूवुम् सोलै,
अण्डर्गो ऩमरुम् सोलै
अणिदिरु वरङ्ग मॆऩ्ऩा,
मिण्डर्बाय्न् दुण्णुम् सोऱ्ऱै
विलक्किनाय्क् किडुमि ऩीरे। (२) (१४)

Info - DP_८८५

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८५

वण्डुगळ् रीङ्गरिक्कुम् सोलैगळै उडैयदुम् मयिल्गळ् नडऩम् आडुम् सोलैगळै उडैयदुम् मेगङ्गळ् वन्दु अणैन्दु निऱ्कुम् सोलैगळै उडैयदुम् कुयिल्गळ् कूवुम् सोलैगळै उडैयदुम् श्रीरङ्गऩादऩ् नित्तियवासम् सॆय्युम् सोलैगळै आबरणमागवुडैयदुमाऩ श्रीरङ्गम् ऎऩ्ऱु सॊल्लाद नऩ्ऱियिल्लाद मूर्क्कर्गळ् मेल् विऴुन्दु उण्णुम् सोऱ्ऱै तडुत्तु नीङ्गळ् नाय्क्कुप् पोडुङ्गळ्

Hart - DP_८८५

Beautiful Srirangam is surrounded with groves
where bunches of bees swarm around flowers, peacocks dance,
clouds float above in the sky and cuckoos sing:
Indra the king of the gods comes and stays there:
Such is lovely Srirangam:
You should take the food that the evil people eat
who do not praise Srirangam filled with beautiful groves
and give it to the dogs:

प्रतिपदार्थः (UV) - DP_८८५

वण्डिऩम् = वण्डुगळ्; मुरलुम् = रीङ्गरिक्कुम्; सोलै = सोलैगळै उडैयदुम्; मयिलिऩम् = मयिल्गळ्; आलुम् = नडऩम् आडुम्; सोलै = सोलैगळै उडैयदुम्; कॊण्डल् मीदु = मेगङ्गळ् वन्दु; अणवुम् = अणैन्दु निऱ्कुम्; सोलै = सोलैगळै उडैयदुम्; कुयिलिऩम् कूवुम् = कुयिल्गळ् कूवुम्; सोलै = सोलैगळै उडैयदुम्; अण्डर्गोऩ् = श्रीरङ्गऩादऩ्; अमरुम् = नित्तियवासम् सॆय्युम्; सोलै = सोलैगळै; अणि = आबरणमागवुडैयदुमाऩ; तिरुवरङ्गम् = श्रीरङ्गम्; ऎऩ्ऩा = ऎऩ्ऱु सॊल्लाद; मिण्डर् = नऩ्ऱियिल्लाद मूर्क्कर्गळ्; पाय्न्दु = मेल् विऴुन्दु; उण्णुंसोऱ्ऱै = उण्णुम् सोऱ्ऱै; विलक्कि = तडुत्तु; नीरे = नीङ्गळ्; नाय्क्कुइडुमिऩ् = नाय्क्कुप् पोडुङ्गळ्

गरणि-प्रतिपदार्थः - DP_८८५ - १४

वण्डु=दुम्बिगळ, इनम्=कूटगळु, मुरलुम्=हाडुव, शोलै=तोपुगळुळ्ळ, मयिल् इनम्=नविलिन हिण्डुगळु, आलुम्=नर्तन माडुव, शोलै=वनगळन्नुळ्ळ, कॊण्डल्=मेघगळु, मीदु=मेलॆ, अणवुम्=आसरॆ पडॆयुव, शोलै=वनगळन्नुळ्ळ, कुयिल्=कोगिलॆगळ, इनम्=कूटगळु, कूवुम्=कूगुव, शोलै=उपवनगळन्नुळ्ळ, अण्डर् कोन्=देवदेवनु, अमरुम्=नॆलसिरुव, शोलै=उद्यानगळन्नुळ्ळ, अणि=शृङ्गारवाद(अलङ्कृतवाद) तिरु अरङ्गम्=श्रीरङ्ग,ऎन्ना=ऎन्नदॆ, मिण्डर्=अज्ञानिगळु, उण्णुम्=उण्णुव, शोट्रै=अन्नवन्नु, पाय्न्दु=मेलॆबिद्दु, विलक्कि=तडॆदु (कित्तुकॊण्डु), नाय् क्कू=नायिगॆ, इडुमिनीरे=इट्टुबिडिरि.

गरणि-गद्यानुवादः - DP_८८५ - १४

दुम्बिगळ हिण्डुगळु हाडुव, नविलुगळ कूटगळु कुणिदाडुव, मुगिलुगळु मेलॆ आसरॆपडॆयुव, कोगिलॆगळ कूटगळु कूगुव, मत्तु देवदेनाद श्रीरङ्गनाथनु नॆलसिरुव सुन्दरवागि अलङ्कृतवाद

गरणि-विस्तारः - DP_८८५ - १४

२२

उद्यान उपवनगळन्नू तोपुगळन्नू उळ्ळ श्रीरङ्ग ऎन्नद अज्ञानिगळु उण्णुव अन्नवन्नु मेलॆबिद्दु कित्तुकॊण्डु नायिगॆ इट्टुबिडि. (१४)

श्रीरङ्गद प्रकृतिय सॊबगन्नू अदर नडुवॆ शाश्वतवागि नॆलसिरुव सर्वेश्वरनाद श्रीरङ्गनाथनन्नूजन नोडि नलियलॆन्दू, हॊगळि, हाडि आनन्दिसलॆन्दू आऴ्वाररु हेळुत्तारॆ. श्रीरङ्गदल्लि ऎल्लि ओडीदरू तोपुगळु, वनगळू, उद्यानगळू, उपवनगळू इवॆ. हूदोटगळल्लि दुम्बिगळु ऎडॆबिडदॆ रम्यवागि गान माडुत्तिरुत्तवॆ. मरगळल्लि कोगिलॆगळु कुळितु इञ्चरदिन्द हाडुत्तिरुत्तवॆ. नविलुगळु गरिगळन्नु कॆदरिकॊण्डु कुणिदाडुत्तवॆ. श्रीरङ्गद मेलॆ हादुहोगुव मोडगळू सह अल्लिय तोपुगळ ऎत्तरवाद मरगळन्नु आश्रयिसि, अवुगळ मेलॆ तङ्गिरुत्तवॆ. इन्थ सुन्दरवाद नगुनगुव प्रकृतिय नडुवॆ सर्वेश्वरनाद श्रीरङ्गनाथनु शाश्वतवागि नॆलसिद्दानॆ.

प्रकृतिय ऒन्दॊन्दु वस्तुवू भगवन्तनल्लि तम्मदे आद रीतियल्लि तम्म तम्म हॊगळिकॆयन्नु सल्लिसुत्तदॆ. ऒन्दॊन्दू तन्न तृप्तियन्नू आनन्दवन्नू व्यक्तपडिसुत्तदॆ. हीगिरुवाग, श्रीरङ्गद सॊबगन्नू हिरिमॆयन्नू मनुष्यरादवरु अरियबेडवे? अदनु मुक्तकण्ठदिन्द हॊगळि हाडबेडवे? “श्रीरङ्ग” ऎम्ब हॆसरन्नु हेळदॆये इरुव अज्ञानिगळु (बुद्धिगॆट्टवरु) उण्णुव अन्नवन्नु अवरिन्द कित्तुकॊण्डुबिडबेकु.अदन्नु नायिगॆ हाकबेकु. ई अज्ञानिगळ जीवन नायिय जीवनक्किन्त हीनवादद्दु. भगवन्तनु कृपॆयिन्द कॊट्ट अन्नवन्नु तिन्नलु अवरु योग्यरल्ल!

आहार तॆगॆदुकॊळ्ळुवुदन्नु “अनुयाग"वॆन्दू भगवन्तन कैङ्कर्यवनु “याग"वॆन्दू ज्ञानिगळ, भागवतर मत. आद्दरिन्द श्रीरङ्गनाथनन्नु हाडि, आनन्दिसुववरु आहार स्वीकरिसलु अर्हरु. योग्यरॆन्दु आऴ्वाररु हेळि, अदिल्लदवरु नायिगिन्त कीळु ऎन्दु अभिप्रायपट्टिरुवरु.

१५ मॆय्यर् क्के

विश्वास-प्रस्तुतिः - DP_८८६ - १५

मॆय्यर्क्के मॆय्य ऩागुम्
विधियिला वॆऩ्ऩैप् पोल,
पॊय्यर्क्के पॊय्य ऩागुम्
पुट्कॊडि युडैय कोमाऩ्,
उय्यप्पो मुणर्वि ऩार्गट्
कॊरुवऩॆऩ् ऱुणर्न्द पिऩ्ऩै,
ऐयप्पा टऱुत्तुत् तोऩ्ऱुम्
अऴगऩू ररङ्ग मऩ्ऱे? (१५)

मूलम् (विभक्तम्) - DP_८८६

८८६ मॆय्यर्क्के मॆय्यऩ् आगुम् * विधि इला ऎऩ्ऩैप् पोलप् *
पॊय्यर्क्के पॊय्यऩ् आगुम् * पुट्कॊडि उडैय कोमाऩ् **
उय्यप्पोम् उणर्विऩार्गट्कु * ऒरुवऩ् ऎऩ्ऱु उणर्न्द पिऩ्ऩै *
ऐयप्पाडु अऱुत्तुत् तोऩ्ऱुम् * अऴगऩ् ऊर् अरङ्गम् अऩ्ऱे (१५)

मूलम् - DP_८८६ - १५

मॆय्यर्क्के मॆय्य ऩागुम्
विधियिला वॆऩ्ऩैप् पोल,
पॊय्यर्क्के पॊय्य ऩागुम्
पुट्कॊडि युडैय कोमाऩ्,
उय्यप्पो मुणर्वि ऩार्गट्
कॊरुवऩॆऩ् ऱुणर्न्द पिऩ्ऩै,
ऐयप्पा टऱुत्तुत् तोऩ्ऱुम्
अऴगऩू ररङ्ग मऩ्ऱे? (१५)

Info - DP_८८६

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८६

करुडऩैक् कॊडियागवुडैय तिरुमाल् भगवत् विषयम् किडैक्कप्पॆऱाद ऎऩ्ऩैप् पोल कडवुळ् नम्बिक्कै उडैयवर्गळुक्कु तऩ्ऩैक् काट्टुवाऩ् नम्बाद वॆऱुप्पुळ्ळवर्क्कु तऩ्ऩैक् काट्टि कॊडुक्कमाट्टाऩ् वाऴ्दऱ्कु उरिय नल्लऱिवु उडैयवर्क्कु कडवुळ् ऒरुवऩ् उण्डु ऎऩ्ऱु उणर्न्दबिऩ् सन्देगङ्गळैप् पोक्कि काट्चि अळिप्पवऩाय् इरुक्कुम् अऴगिय ऎम्बॆरुमाऩदु इरुप्पिडम् तिरुवरङ्गमागुम्

Hart - DP_८८६

The king of the gods with an eagle flag
is true for people if they think he is true
and he is false if they think he is not true:
If someone thinks he can escape birth
only by worshiping the god,
his doubts about the god will go away
and he will understand
that Srirangam is the Thirupadi of the beautiful god:

प्रतिपदार्थः (UV) - DP_८८६

पुट्कॊडि उडैय = करुडऩैक् कॊडियागवुडैय; कोमाऩ् = तिरुमाल्; विधि इला = भगवत् विषयम् किडैक्कप्पॆऱाद; ऎऩ्ऩैप् पोल = ऎऩ्ऩैप् पोल; मॆय्यर्क्के = कडवुळ् नम्बिक्कै उडैयवर्गळुक्कु; मॆय्यऩ् आगुम् = तऩ्ऩैक् काट्टुवाऩ्; पॊय्यर्क्के = नम्बाद वॆऱुप्पुळ्ळवर्क्कु; पॊय्यऩ् = तऩ्ऩैक् काट्टि; आगुम् = कॊडुक्कमाट्टाऩ्; उय्यप्पोम् = वाऴ्दऱ्कु उरिय; उणर्विऩार्गट्कु = नल्लऱिवु उडैयवर्क्कु; ऒरुवऩ् ऎऩ्ऱु = कडवुळ् ऒरुवऩ् उण्डु ऎऩ्ऱु; उणर्न्दबिऩ्ऩै = उणर्न्दबिऩ्; ऐयप्पाडु अऱुत्तुत् = सन्देगङ्गळैप् पोक्कि; तोऩ्ऱुम् = काट्चि अळिप्पवऩाय् इरुक्कुम्; अऴगऩ्ऊर् = अऴगिय ऎम्बॆरुमाऩदु इरुप्पिडम्; अरङ्गम्अऩ्ऱे = तिरुवरङ्गमागुम्

गरणि-प्रतिपदार्थः - DP_८८६ - १५

पुळ् कॊडि उडैय= गरुडन ध्वजवन्नुळ्ळ, कोमान्=स्वामियु, मॆय्यर् क्के=सत्यवन्तरिगे, मॆय्यन् आहुम्=यथार्थवागि इरुवनु, विदि इला=अदृष्टविल्लद, ऎन्नै पोल्=नन्नन्थ, पॊय्यर् क्के=असत्यवन्तरिगॆ, पॊय्यन् आहुम्=निजस्वरूपवन्नु तोरिसदवनागुवनु, उय्यपोम्=अभ्युदय हॊन्दुव, उणर् विनार् कट्कु=ज्ञानवन्तरिगॆ, ऒरुवन् ऎन्ऱु=ऒब्बनु ऎन्दु, उणर्न्द पिन्नै=अरितुकॊण्ड बळिक, ऐय्यपाडु=सन्देहगळन्नु, अऱुत्तु=कत्तरिसि हाकि, तोन्ऱुम्=मैदोरुव

गरणि-गद्यानुवादः - DP_८८६ - १५

२३

गरणि-प्रतिपदार्थः - DP_८८६ - १५

अऴहन्=सौन्दर्यवे मैवॆत्त सर्वेश्वरनु, ऊर्=शाश्वतवागि नॆलसिरुव स्थळवु, अरङ्गम् अन्ऱे=श्रीरङ्गवे अल्लवे?

गरणि-गद्यानुवादः - DP_८८६ - १५

गरुडनन्नु ध्वजवन्नागि उळ्ळ स्वामियु सत्यवन्तरिगॆ यथार्थवागिये इरुवनु. अदृष्टहीनराद नन्नन्थ असत्यवन्तरिगॆ स्वस्वरूपवन्नु तोरिसदवनु. अभ्युदय हॊन्दुव ज्ञानवन्तरु देवरु ऒब्बने ऎन्दु अरितुकॊण्ड बळिक, अवर सन्देहगळन्नु कत्तरिसि हाकि अवरिगॆ मैदोरुव दिव्यसुन्दरनु शाश्वतवागि नॆलसिरुव स्थळवु श्रीरङ्गवे अल्लवे?

गरणि-विस्तारः - DP_८८६ - १५

ई पाशुरदल्लि “मॆय्यर्, पॊय्यर्"ऎम्ब पदगळ प्रयोगविदॆ. भगवद्विषयवागि ई पदगळन्नु अन्वयिसिकॊळ्ळबेकु.

देवरु इद्दानॆ, अदु सत्य ऎम्ब बुद्धियन्निट्टुकॊण्डु श्रद्धाभक्तिगळिन्द नडॆदुकॊळ्ळुववरु “मॆय्यर्”- सत्यवादिगळु, आस्तिकरु. देवर विषयदल्लि नम्बिकॆयन्निडदॆयागलि, सर्वेश्वरनिरुवुदु ऒब्बने ऎम्बुदन्नु मनगाणदॆयागलि, तमगॆ इष्टबन्द कीळुदेवतॆगळन्नुनम्बुवुदागलि, देवरन्नु कुरितु याव बगॆय श्रद्धाभक्तियू इल्लदॆयागलि इरुववरु “पॊय्यर्”-मिथ्यावादि, नास्तिक, सुळ्ळुगार.

देवरु इरुवुदु सत्य. अवन नाना गुणगळन्नु,शक्तिसामर्थ्यगळन्नु तोरिसुवुदु सत्यवे. इदु ऎन्दॆन्दिगू सत्य. यारु यारु अवनन्नु याव याव रीतियल्लि भाविसिकॊण्डु तिळीयलॆत्निसिदरॆ, आया रीतियल्लिये अवरवरिगॆ तोरिकॊळ्ळुवनु. आस्तिकरिगॆ देवरु सत्यवागिये इरुवनु. नास्तिकरिगॆ, अवनिद्दरू सह, अवर भावनॆयन्तॆये “मिथ्यॆ"यागिये इरुवनु.

आध्यात्मिक जीवनदल्लि तम अभ्युदयवन्नु कोरुववरु इद्दारॆ. अवरु देवरन्नु मुख्यगुरियागि माडिकॊण्डिरुववरु. आमार्गदल्लि नडॆदुकॊळ्ळलु यत्निसुत्तिरुववरु. “देवरु ऒब्बने, अवने सर्वेश्वरनु, अवने सर्वनियामकनु”, ऎम्ब मूलसत्यवन्नु कण्डुकॊण्ड बळिक, अवरिगॆ तलॆदोरुव सन्देहगळन्नॆल्ला देवरे निवारिसुत्तानॆ. अवरल्लि शुद्धवाद भक्तियन्नु मूडिसुवुदक्कागि, देवरे स्वतः अर्चारूपवन्नु तळॆदु पुण्यक्षेत्रगळल्लि तोरिकॊळ्ळुत्तानॆ.

आऴ्वाररु हेळुत्तारॆ- “भगवन्त, नीनु गरुडध्वजनु. परमकृपाळु. निन्नन्नु नम्बिदवरॆल्लरिगू आश्रयदातनागि अवर दुःखसङ्कटगळन्नु नीगिसुववनागिद्दी. निन्न नॆच्चिन भक्तरिगॆ निन्न निजस्वरूपवन्नु तोरिसुत्ती. नानु निन्न भक्तनॆम्ब सोगुहाकिकॊण्डीरबहुदेनो! नानु सुळ्ळुगारने आगिरुवॆनो एनो? इदु नन्न दौर्भाग्य. आद्दरिन्द, गरुडध्वजनाद श्रीमन्नारायणनाद, निन्न निजस्वरूपवन्नु तोरुत्तिल्लवॆन्नुत्तेनॆ. आदरू सह, नीनु भव्यवाद अर्चास्वरूपदल्लि श्रीरङ्गदल्लिये नॆलसिद्दी. ई दृढनम्बिकॆयिन्द नानु निन्नन्नु हागॆये कण्डुकॊण्डु सेवॆ नडसुत्तेनॆ. नन्नन्तॆ सन्दिग्ध स्थितियल्लिरुववरॆल्लरिगू श्रीरङ्गदल्लिये निन्न सेवॆयन्नु दॊरकिसिकॊट्टिद्दीयॆ. इदल्लवे निन्न अपारवाद कृपॆ!

२४

१६ शूदनाय् क्कळ्वनाहित्तूर्

विश्वास-प्रस्तुतिः - DP_८८७ - १६

सूदऩाय्क् कळ्व ऩागित्
तूर्त्तरो टिसैन्द कालम्,
मादरार् कयऱ्क णॆऩ्ऩुम्
वलैयुळ्बट् टऴुन्दु वेऩै,
पोदरे यॆऩ्ऱु सॊल्लिप्
पुन्दियिल् पुगुन्दु, तऩ्पाल्
आदरम् पॆरुग वैत्त
अऴगऩू ररङ्ग मऩ्ऱे? (१६)

मूलम् (विभक्तम्) - DP_८८७

८८७ सूदऩाय्क् कळ्वऩागित् * तूर्त्तरोडु इसैन्द कालम् *
मादरार् कयऱ्कण् ऎऩ्ऩुम् * वलैयुळ् पट्टु अऴुन्दुवेऩै **
पोदरे ऎऩ्ऱु सॊल्लिप् * पुन्दियुळ् पुगुन्दु * तऩ्बाल्
आदरम् पॆरुग वैत्त * अऴगऩ् ऊर् अरङ्गम् अऩ्ऱे (१६)

मूलम् - DP_८८७ - १६

सूदऩाय्क् कळ्व ऩागित्
तूर्त्तरो टिसैन्द कालम्,
मादरार् कयऱ्क णॆऩ्ऩुम्
वलैयुळ्बट् टऴुन्दु वेऩै,
पोदरे यॆऩ्ऱु सॊल्लिप्
पुन्दियिल् पुगुन्दु, तऩ्पाल्
आदरम् पॆरुग वैत्त
अऴगऩू ररङ्ग मऩ्ऱे? (१६)

Info - DP_८८७

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८७

सूदाट्टत्तिले ऊऩ्ऱिऩवऩाय् कळविले आऴ्न्दवऩाय् तुष्टर्गळोडु कूडियवऩाय् इरुन्द कालत्तिल् पॆण्गळिऩ् कण्णऴगु ऎऩ्ऩुम् वलैयिल् अगप्पट्टु अऴुन्दिक्किडक्किऱ ऎऩ्ऩै इङ्गे वा ऎऩ्ऱु कूप्पिट्टु ऎऩ् मऩदिले वन्दु पुगन्दु तऩ्ऩिडत्तिले पक्तियै वळरच्चॆय्द अऴगिय ऎम्बॆरुमाऩिऩ् ऊर् श्रीरङ्गम् अऩ्ऱो!

Hart - DP_८८७

I was a gambler and a thief:
I consorted with bad people
and was caught in the love-nets of fish-eyed women:
But the beautiful god said, “Come out!”
and entered my mind and made me love him:
Srirangam is the Thirupadi of the beautiful god
who made me love him:

प्रतिपदार्थः (UV) - DP_८८७

सूदऩाय् = सूदाट्टत्तिले ऊऩ्ऱिऩवऩाय्; कळ्वऩागि = कळविले आऴ्न्दवऩाय्; तूर्त्तरोडु = तुष्टर्गळोडु; इसैन्द कालम् = कूडियवऩाय् इरुन्द कालत्तिल्; मादरार् = पॆण्गळिऩ्; कयऱ्कण् ऎऩ्ऩुम् = कण्णऴगु ऎऩ्ऩुम्; वलैयुळ्बट्टु = वलैयिल् अगप्पट्टु; अऴुन्दुवेऩै = अऴुन्दिक्किडक्किऱ ऎऩ्ऩै; पोदरे = इङ्गे वा; ऎऩ्ऱु सॊल्लि = ऎऩ्ऱु कूप्पिट्टु; पुन्दियुळ् = ऎऩ् मऩदिले; पुगुन्दु तऩ्बाल् = वन्दु पुगन्दु; आदरम् = तऩ्ऩिडत्तिले; पॆरुग वैत्त = पक्तियै वळरच्चॆय्द; अऴगऩ् ऊर् = अऴगिय ऎम्बॆरुमाऩिऩ् ऊर्; अरङ्गम् अऩ्ऱे = श्रीरङ्गम् अऩ्ऱो!

गरणि-प्रतिपदार्थः - DP_८८७ - १६

शूदन् आय्=जूजुगारनागि, कळ्वन् आहि=कळ्ळनू आगि, तूर् त्त रोडु=विषयासक्तराद धूर्तराजरॊडनॆ, इशैन्द=अलॆदाडिद, कालम्=कालदल्लि, मादरार्=स्त्रीयर, कयल् कण् ऎन्नुम्=मीनुकण्णु ऎम्ब, वलैयुळ्=बलॆयल्लि, पट्टु=सिक्किकॊण्डु, अऴुन्दु वेनै=अदरल्लि मुळुगि सङ्कटपडुत्तिरुव नन्नन्नु, पोदरे ऎन्ऱु=“ऎला इल्लि बा!” ऎन्दु, शॊल्लि=(प्रीतियिन्द) करॆदु, पुन्दियिल्=नन्न अन्तरङ्गदल्लि, पुहुन्दु=हॊक्कू, तन् पाल्=नन्नल्लि, तन्न, आदरम्=प्रीतियन्नु, पॆरुहवैत्त=हरिसिद, अऴहन्=सुन्दरस्वरूपन, ऊर्=स्थळवु, अरङ्गम् अन्ऱे=श्रीरङ्गवल्लवे?

गरणि-गद्यानुवादः - DP_८८७ - १६

जूजुगारनागि, कळ्ळनागि, विषयासक्तराद धूर्तरॊडनॆ अलॆदाडिद कालदल्लि, हॆङ्गसर मीनुकण्णु ऎम्ब बलॆयल्लि सिक्किकॊण्डु अदरल्लि मुळुगि सङ्कटपडुत्तिरुव नन्नन्नु “ऎला इल्लि बा"ऎन्दु (प्रीतियिन्द) करॆदु, नन्न अन्तरङ्गदल्लि हॊक्कू नन्नल्लि तन्न प्रीतियन्नु हरियगॊट्ट सुन्दर स्वरूपन वासस्थळवु श्रीरङ्गवल्लवे? (१६)

गरणि-विस्तारः - DP_८८७ - १६

दुर्गुणगळु ऒन्दन्नॊन्दु हिम्बालिसुत्तवॆ. जूजु,कुडित, स्त्रीलोलुपतॆ, कळ्ळतन, धूर्ततन- इवुगळॆल्लवू ऒट्टुगूडिदुवॆन्दरॆ, मनुष्यनिगॆ अधोगतिये, इन्थ गुर्गतियिन्द चेतरिसिकॊळ्ळुवुदक्कू, पूर्तियागि बिडुगडॆ हॊन्दुवुदक्कू भगवन्तन कृपाकटाक्षवे मुख्य. भगवन्तनु करुणासागर. अवने कनिकरगॊण्डु, दुर्गतियल्लि तॊळलाडुव मनुष्यनन्नु उद्धरिसबेकु. उद्धरिसुत्तानॆम्ब भरवसॆयिदॆ. अदक्कॆ अनेक निदर्शनगळिवॆ.

आऴ्वाररु हेळुत्तारॆ- भगवन्त, नानु अत्यन्त कीळुमानवनागिद्दॆ. ऎल्ल बगॆय कॆट्टचटगळिगॆ ऒळगागिद्दॆ. नरकद दारियन्नु हिडिदु जारिबीळुत्तिद्दॆ. अन्थ नन्नल्लि नीनु कनिकरगॊण्डॆ. नन्नन्नु कैबीसि करॆदॆ. अल्लदॆ, नीने बन्दु, नन्न अन्तरङ्गदल्लि सेरिदॆ. नन्न कॊळकु हृदयवन्नु शुद्धिगॊळिसिदॆ. मत्तु, निन्न सुन्दरस्वरूपदल्लि, प्रत्यक्षवागिये श्रीरङ्गदल्लि नॆलसिदॆ. निन्न कृपॆयन्नु ऎष्टॆन्दु वर्णिसलि!

आऴ्वारर जीवनद ऒन्दु भागद नॆनपु इदक्कॆ कारणविरबहुदल्लवे?

देवरु यावागलू भक्तर रक्षणॆगागिये इरुवनॆम्बुदन्नु दृढपडिसिदॆ ऎन्नुत्तारॆ आऴ्वाररु.

२५

१७ विरुम्बिनिन्ऱेत्तमाट्टेन् विदियिलेन्

विश्वास-प्रस्तुतिः - DP_८८८ - १७

विरुम्बिनिऩ् ऱेत्त माट्टेऩ्
विधियिलेऩ् मदियॊऩ् ऱिल्लै,
इरुम्बुबोल् वलिय नॆञ्जम्
इऱैयिऱै युरुगुम् वण्णम्
सुरुम्बमर् सोलै सूऴ्न्द
अरङ्गमा कोयिल् कॊण्ड,
करुम्बिऩैक् कण्डु कॊण्डेऩ्
कण्णिणै कळिक्कु माऱे। (१७)

मूलम् (विभक्तम्) - DP_८८८

८८८ विरुम्बि निऩ्ऱु एत्त माट्टेऩ् * विधि इलेऩ् मदि ऒऩ्ऱु इल्लै *
इरुम्बुबोल् वलिय नॆञ्जम् * इऱै इऱै उरुगुम् वण्णम् **
सुरुम्बु अमर् सोलै सूऴ्न्द * अरङ्ग मा कोयिल् कॊण्ड *
करुम्बिऩैक् कण्डु कॊण्डु * ऎऩ् कण्णिऩै कळिक्कुमाऱे (१७)

मूलम् - DP_८८८ - १७

विरुम्बिनिऩ् ऱेत्त माट्टेऩ्
विधियिलेऩ् मदियॊऩ् ऱिल्लै,
इरुम्बुबोल् वलिय नॆञ्जम्
इऱैयिऱै युरुगुम् वण्णम्
सुरुम्बमर् सोलै सूऴ्न्द
अरङ्गमा कोयिल् कॊण्ड,
करुम्बिऩैक् कण्डु कॊण्डेऩ्
कण्णिणै कळिक्कु माऱे। (१७)

Info - DP_८८८

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८८

नाऩ् मऩदार उऩ्ऩै तुदित्तदिल्लै उऩ्ऩै वणङ्गियदुम् इल्लै कडवुळ् उण्डु ऎऩ्ऱ अऱिवुम् ऎऩक्कु इल्लै इरुम्बु पोल् कडिऩमाऩ ऎऩ् मऩदाऩदु सिऱिदु सिऱिदाग उरुगुम्बडि वण्डुगळ् निऱैन्द सोलैगळाले सूऴप्पट्ट श्रीरङ्गत्तिल् इरुक्कुम् इऩिय अऴगिय ऎम्बॆरुमाऩै कण्गळिरण्डुम् पार्त्तु अऩुबवित्तु मगिऴ्च्चियडैगिऱ विदम् ताऩ् ऎऩ्ऩवो!

Hart - DP_८८८

I don’t know how to praise you with my tongue
and I don’t have the good luck of knowing how to love you
or a good mind that knows how to glorify you:
My strong iron-like heart melted
to see the sweet sugarcane-like god
of the wonderful temple in Srirangam
surrounded with groves swarming with bees:
How my eyes were delighted when I saw him!

प्रतिपदार्थः (UV) - DP_८८८

विरुम्बिनिऩ्ऱु = नाऩ् मऩदार उऩ्ऩै; एत्तमाट्टेऩ् = तुदित्तदिल्लै; विधि इलेऩ् = उऩ्ऩै वणङ्गियदुम् इल्लै; मदि = कडवुळ् उण्डु ऎऩ्ऱ अऱिवुम्; ऒऩ्ऱु इल्लै = ऎऩक्कु इल्लै; इरुम्बुबोल् = इरुम्बु पोल्; वलियनॆञ्जम् = कडिऩमाऩ ऎऩ् मऩदाऩदु; इऱै इऱै = सिऱिदु सिऱिदाग; उरुगुंवण्णम् = उरुगुम्बडि; सुरुम्बु अमर् = वण्डुगळ् निऱैन्द; सोलै सूऴ्न्द = सोलैगळाले सूऴप्पट्ट; अरङ्गमा = श्रीरङ्गत्तिल्; कोयिल् कॊण्ड = इरुक्कुम्; करुम्बिऩै = इऩिय अऴगिय ऎम्बॆरुमाऩै; ऎऩ् कण्णिणै = कण्गळिरण्डुम्; कण्डुगॊण्डु = पार्त्तु अऩुबवित्तु; कळिक्कुमाऱे! = मगिऴ्च्चियडैगिऱ विदम् ताऩ् ऎऩ्ऩवो!

गरणि-प्रतिपदार्थः - DP_८८८ - १७

विरुम्बि=आदरदिन्द, निन्ऱु=निन्तु, एत्तमाट्टेन्=निन्नन्नु स्तोत्र माडलारॆ, विदि=पूजादि विधिगळन्नु, इलेन्=इल्लदवनागिद्देनॆ, मदि=बुद्धि, ऒन्ऱु=स्वल्पवू, इल्लै=इल्ल, इरुम्बुपोल्=कब्बिणद हागॆ, वलियनॆञ्जम्= कठिणवाद मनस्सु, इऱै इऱै=स्वल्पस्वल्पवागि, इरुहुम् वण्णम्=करगुव रीतियल्लि, शुरुम्बु अमर्=दुम्बिगळु मुत्तुत्तिरुव, शोलै=उपवनगळु, शूऴ्न्द=सुत्तुवरिदिरुव, अरङ्गम्=श्रीरङ्गद, मा कोयिल्=दॊड्ड (प्रसिद्धवाद)देवालयदल्लि, कॊण्ड=नॆलसिरुव, करुम्बिनै=कब्बन्नु, कण्डुकॊण्डु=कण्डुकॊण्डु, ऎन्=नन्न, कण् इणै=ऎरडु कण्णुगळु, कळिक्कूम् आऱे=आनन्दगॊळ्ळुवुदल्लवे!

गरणि-गद्यानुवादः - DP_८८८ - १७

आदरदिन्द निन्तु निन्नन्नु स्तोत्रमाडलारॆ. पूजादि विधिगळन्नु इल्लदवनागिद्देनॆ. बुद्धिस्वल्पवू इल्ल. कब्बिअणद हागॆ कठिणवाद मनस्सु स्वल्पस्वल्पवागि करगुव रीतियल्लि, दुम्बिगळु मुत्तुत्तिरुव उपवनगळिन्द सुत्तुवरिदिरुव श्रीरङ्गद प्रसिद्धवाद दॊड्ड देवाकयदल्लि नॆलसिरुव कब्बन्नुकण्डुकॊण्डु नन्न ऎरडु कण्णुगळु आनन्दिसुवुवल्लवे! (१७)

गरणि-विस्तारः - DP_८८८ - १७

जेनु मुत्तुव हूदोटगळिन्द सुत्तुवरिदिरुव श्रीरङ्गवॆम्ब पवित्रक्षेत्रद देवालय प्रसिद्धवादद्दु. अल्लि, पतितरन्नु उद्धरिसुवुदक्कागिये अवर कठिणवाद मनस्सन्नुकरगिसुवुदक्कागिये भगवन्तनु नॆलसिद्दानॆ.

आऴ्वाररु हेळुत्तारॆ- भगवन्त, ननगॆ बुद्धिस्वल्पवू इल्ल. विधिपूर्वकवागि निन्नन्नु पूजिसुवक्रमदल्लि नानु पळगिल्ल. (ननगॆ अदु तिळियितु) निन्न मुन्दॆ निन्तु स्तोत्र माडुवुदु गॊत्तिल्ल. कब्बिणदन्थ नन्न मनस्सन्नु करगिसलॆन्दे नीनु सॊबगिन प्रकृतियिन्द कूडिरुव श्रीरङ्गद देवालयदल्लि नीनु नॆलसिरुवॆयल्ल. निन्नन्नु कण्तुम्ब नोडिद नन्न मनस्सु महदानन्ददल्लि ओलाडुत्तिदॆ. कब्बिन हागॆये रसभरितवागियू मधुरवागियू इरुव निन्नदिव्यस्वरूपवन्नु नानु कण्णार नोडि, आनन्दवन्नु हीरिकॊण्डु अदन्नु मनसार आस्वादिसुत्तेनॆ.

१८ इनिदिरैत्तिवलैमोद ऎऱियुन्दण्

विश्वास-प्रस्तुतिः - DP_८८९ - १८

इऩिदिरैत् तिवलै मोद
ऎऱियुम्दण् परवै मीदे,
तऩिगिडन् दरसु सॆय्युम्
तामरैक् कण्ण ऩॆम्माऩ्,
कऩियिरुन् दऩैय सॆव्वाय्क्
कण्णणैक् कण्ड कण्गळ्,
पऩियरुम् पुदिरु मालो
ऎञ्जॆय्गेऩ् पावि येऩे। (१८)

मूलम् (विभक्तम्) - DP_८८९

८८९ इऩि तिरैत् तिवलै मोद * ऎऱियुम् तण् परवै मीदे *
तऩि किडन्दु अरसु सॆय्युम् * तामरैक्कण्णऩ् ऎम्माऩ् **
कऩि इरुन्दऩैय सॆव्वाय्क् * कण्णऩैक् कण्ड कण्गळ् *
पऩि अरुम्बु उदिरुमालो * ऎऩ् सॆय्गेऩ् पावियेऩे? (१८)

मूलम् - DP_८८९ - १८

इऩिदिरैत् तिवलै मोद
ऎऱियुम्दण् परवै मीदे,
तऩिगिडन् दरसु सॆय्युम्
तामरैक् कण्ण ऩॆम्माऩ्,
कऩियिरुन् दऩैय सॆव्वाय्क्
कण्णणैक् कण्ड कण्गळ्,
पऩियरुम् पुदिरु मालो
ऎञ्जॆय्गेऩ् पावि येऩे। (१८)

Info - DP_८८९

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८८९

इऩिय अलैगळिलुळ्ळ नीर्त्तुळिगळ्मोद कॊन्दळिक्किऱ कुळिर्न्द कावेरियिले तऩिये इरुन्दु अरसु सॆलुत्तुम् तामरैक् कण्णऩाऩ ऎम्बॆरुमाऩ् कॊव्वैक्कऩि पोऩ्ऱ सिवन्द अदरत्तैयुडैयवऩाऩ कण्णबिराऩै कण्ड कण्गळ् कुळिर्न्द कण्णनीर्त् तुळिगळै पॆरुक्कुगिऩ्ऱऩ पावियाऩ नाऩ् ऎऩ्ऩ सॆय्वेऩ्?

Hart - DP_८८९

My lotus-eyed god
rules the world, resting on the ocean
where waves break on the banks
and spray drops of water with foam:
My eyes that saw Kaṇṇan
with a red mouth as soft as a fruit shed tears:
What can I, a sinner, do?

प्रतिपदार्थः (UV) - DP_८८९

इऩि तिरैत् = इऩिय अलैगळिलुळ्ळ; तिवलै मोद = नीर्त्तुळिगळ्मोद; ऎऱियुम् तण् = कॊन्दळिक्किऱ कुळिर्न्द; परवै मीदे = कावेरियिले; तऩि किडन्दु = तऩिये इरुन्दु; अरसु सॆय्युम् = अरसु सॆलुत्तुम्; तामरैक् कण्णऩ् = तामरैक् कण्णऩाऩ; ऎम्माऩ् = ऎम्बॆरुमाऩ्; कऩि इरुन्दऩैय = कॊव्वैक्कऩि पोऩ्ऱ; सॆव्वाय् = सिवन्द अदरत्तैयुडैयवऩाऩ; कण्णऩै = कण्णबिराऩै; कण्ड कण्गळ् = कण्ड कण्गळ्; पऩि अरुम्बु = कुळिर्न्द कण्णनीर्त् तुळिगळै; उदिरुमालो = पॆरुक्कुगिऩ्ऱऩ; पावियेऩे! = पावियाऩ नाऩ्; ऎऩ् सॆय्गेऩ्? = ऎऩ्ऩ सॆय्वेऩ्?

गरणि-प्रतिपदार्थः - DP_८८९ - १८

इनिदु=इनिदागि (तम्पागि, मनोहरवागि), तिरै=अलॆगळ

गरणि-गद्यानुवादः - DP_८८९ - १८

२६

गरणि-प्रतिपदार्थः - DP_८८९ - १८

तिवलै=तुन्तुरु हनिगळु, मोद=दडक्कॆ, हॊडॆयुत्तिरलु, ऎऱियुम्=चॆल्लुत्तिरुव, तण्=-तम्पाद, परवै मीदे=हरडिरुवुदर(कावेरिय)मेलॆये, तनि किडन्दु=पूर्णवागि पवडिसि, अरशु शॆय्युम्=आळुत्तिरुव, तामरैकण्णन्=तावरॆयन्तॆ कण्णुळ्ळ(पुण्डरीकाक्षनाद) ऎम्मान्=नम्म स्वामियागिरुव, कनि इरुन्दनैय=तॊण्डॆहण्णिनन्तॆ, शॆम् वाय्=चॆन्दुटिय (कॆम्पनॆय बायुळ्ळ), कण्णनै=दिव्यसुन्दरनन्नु (कृष्णनन्नु), कण्ड कण् हळ्-कण्ड कण्णुगळिन्द, पनि अरुम्बु=शीतलवाद कण्णीरु (कण् पनिगळु) उदिरुम्=उदुरुत्तवॆ, पावियेने=कडुपापिये, ऎन् शॆय् हेन्= एनु माडलि?

गरणि-गद्यानुवादः - DP_८८९ - १८

दडक्कॆ हॊडॆयुत्तिरुव अलॆगळिन्द उण्टाद तुन्तुरु हनिगळु इनिदागि चॆल्लुत्तिरुव हरडिरुव नीरिन(कावेरिय) मेलॆये पूर्णनागि पवडिसि, आळुत्तिरुव तावरॆय कण्णुळ्ळ, नम्म स्वामियाद तॊण्डॆहण्णिनन्तॆ चॆन्दुटियुळ्ळ दिव्यसुन्दरनन्नु (कृष्णनन्नु)कण्ड कण्णुगळिन्द शीतलवाद कण्णीरु उदुरुत्तवॆ. नानु कडुपापि. एनु माडलि? (१८)

गरणि-विस्तारः - DP_८८९ - १८

हिन्दिन पाशुरदल्लि आऴ्वाररु तम्म कॊरतॆगळन्नु भगवन्तनल्लि निवेदिसिकॊण्डु, अवन दिव्यमङ्गळ विग्रहवन्नु कण्तुम्ब नोडि नलियुत्तिरुवुदागियू अदन्नु भगवन्तनु करुणिसबेकॆन्दू बेडिकॊण्डरु. कृपानिधियाद भगवन्तनु श्रीरङ्गद देवालयदल्लि आऴ्वाररिगॆ अवर कोरिकॆयन्नु पूर्णगॊळिसिदनु. आऴ्वाररु भगवन्त अर्चाविग्रहद मुन्दॆ निन्तिद्दारॆ.

आऴ्वाररु हेळुत्तारॆ- भगवन्त, निन्न दिव्यसुन्दर स्वरूपवन्नु ऎडॆबिडदॆ नोडुत्तिरबेकॆम्ब हम्बलदिन्द नानु निन्नल्लि मॊरॆयिट्टॆ. कृपावात्सल्यसागरनाद नीनु अदन्नु ननगॆ इल्लिये (श्रीरङ्गदल्लि) करुणिसिदॆ. अलॆगळ हॊडॆतदिन्द एळुत्तिरुव सण्णसण्ण तुन्तुरुहनिगळु मृदुमधुरवागि आवरिसि चॆल्लुत्ता, कडलिनन्तॆ विस्तारवागि हरडिरुव कावेरिय मेलॆये नीनु पवडिसिद्दी. निन्न कण्णुगळु अरळिद तावरॆयन्तॆ विशालवागि सुन्दरवागिवॆ. निन्न तुटिगळु तॊण्डॆहण्णिनन्तॆ दुण्डगू, माटवागियू,कॆम्पगू, मन्दहासदिन्द कूडियू इवॆ. हीगॆ आकर्षकवाद निन्न स्वरूपवन्नु कण्डुकॊण्डॆनल्ला ऎन्दु मनस्सु उत्साहगळिन्द उब्बिहोयितु. अदरिन्द, नन्न कण्णुगळल्लि नीरुतुम्बिकॊण्डितु. आनन्दबाष्पवु ऒन्दे समनागि हरियतॊडगितु. नन्न कण्णुगळु मसुकादवु. नीनु प्रत्यक्षवागि नन्न कण्णॆदुरिगॆ इद्दरू सह निन्नन्नु नानु चॆन्नागि मनसार नोडि आनन्दिसलरद कडुपापियादॆनल्ला! नानेनु माडलि?

१९ कुडदिशै मुडियैवैत्तु

विश्वास-प्रस्तुतिः - DP_८९० - १९

कुडदिसै मुडियै वैत्तुक्
कुणदिसै पादम् नीट्टि,
वडदिसै पिऩ्पु काट्टित्
तॆऩ्तिसै यिलङ्गै नोक्कि,
कडल्निऱक् कडवु ळॆन्दै
अरवणैत् तुयिलु मागण्डु,
उडलॆऩक् गुरुगु मालो
ऎञ्जॆय्गे ऩुलगत् तीरे। (१९)

मूलम् (विभक्तम्) - DP_८९०

८९० ## कुडदिसै मुडियै वैत्तुक् * कुणदिसै पादम् नीट्टि *
वडदिसै पिऩ्बु काट्टित् * तॆऩ्दिसै इलङ्गै नोक्कि **
कडल् निऱक् कडवुळ् ऎन्दै * अरवणैत् तुयिलुमा कण्डु *
उडल् ऎऩक्कु उरुगुमालो * ऎऩ् सॆय्गेऩ् उलगत्तीरे? (१९)

मूलम् - DP_८९० - १९

कुडदिसै मुडियै वैत्तुक्
कुणदिसै पादम् नीट्टि,
वडदिसै पिऩ्पु काट्टित्
तॆऩ्तिसै यिलङ्गै नोक्कि,
कडल्निऱक् कडवु ळॆन्दै
अरवणैत् तुयिलु मागण्डु,
उडलॆऩक् गुरुगु मालो
ऎञ्जॆय्गे ऩुलगत् तीरे। (१९)

Info - DP_८९०

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९०

उलगत्तिलुळ्ळवर्गळे! कडल् पोऩ्ऱ निऱत्तैयुडैय कडवुळ् ऎम्बॆरुमाऩ् मेऱ्कु तिक्किल् तलैयै वैत्तुम् किऴक्कुत्तिक्किल् पादङ्गळै नीट्टियुम् वडक्कुत्तिक्किले पिऩ्ऩऴगैक् काट्टियुम् तॆऱ्कुत्तिक्किल् इलङ्गैयै पार्त्तुक्कॊण्डुम् पाम्बुप् पडुक्कैयिल् तुयिलुम् अऴगै कण्डु ऎऩ् शरीरमाऩदु उरुगुगिऩ्ऱदु ऎऩ्ऩ सॆय्वेऩ्

Hart - DP_८९०

My father, the blue ocean-colored lord,
rests on the snake bed,
and as he rests his head is on the west side,
his feet are extended toward the east,
his back is turned toward the north
and he looks toward Lanka in the south:
When I look at him as he rests my body melts:
O people of the world, what can I do?

प्रतिपदार्थः (UV) - DP_८९०

उलगत्तीरे! = उलगत्तिलुळ्ळवर्गळे!; कडल् निऱ = कडल् पोऩ्ऱ निऱत्तैयुडैय; कडवुळ् = कडवुळ्; ऎन्दै = ऎम्बॆरुमाऩ्; कुडदिसै = मेऱ्कु तिक्किल्; मुडियै वैत्तु = तलैयै वैत्तुम्; कुणदिसै = किऴक्कुत्तिक्किल्; पादम् नीट्टि = पादङ्गळै नीट्टियुम्; वडदिसै = वडक्कुत्तिक्किले; पिऩ्बु काट्टि = पिऩ्ऩऴगैक् काट्टियुम्; तॆऩ् तिसै = तॆऱ्कुत्तिक्किल्; इलङ्गै = इलङ्गैयै; नोक्कि = पार्त्तुक्कॊण्डुम्; अरवणै = पाम्बुप् पडुक्कैयिल्; तुयिलुमा = तुयिलुम् अऴगै; कण्डु = कण्डु; उडल् ऎऩक्कु = ऎऩ् शरीरमाऩदु; उरुगुमालो! = उरुगुगिऩ्ऱदु; ऎऩ् सॆय्गेऩ् = ऎऩ्ऩ सॆय्वेऩ्

गरणि-प्रतिपदार्थः - DP_८९० - १९

कुडदिशै=पश्चिमक्कॆ, मुडियै वैत्तु=किरीटद तलॆयन्निट्टु, कुण्दिशै=पूर्वक्कॆ, पादम् नीट्टि=पादवन्नु चाचि, वडदिशै=उत्तरक्कॆ, पिन्बु काट्टि=बॆन्नु (हिम्भागवन्नु)तोरिसि, तॆन् दिशै=दक्षिणक्कॆ, इलङ्गै=लङ्कॆयन्नु, नोक्कि=नोडुत्ता, कडल् निऱम् कडवुळ्=कडलु बण्णद देवराद, ऎन्दै=स्वामियु, अरवु अणै=शेषन हासुगॆयल्लि, तुयिलुम्=योगनिद्दॆ माडुव हागॆ, कण्डु=नोडि, ऎनक्कू=ननगॆ, उडल्=देहवु, उरुहुम्=करगुत्तदॆ, आलो=अय्यो, ऎन् शॆय् हेन्=एनु माडलि, उलहत्तीरे=लोकदल्लिरुववरे (प्रापञ्चिकरे)!

गरणि-गद्यानुवादः - DP_८९० - १९

पश्चिमक्कॆ किरीटद तलॆयन्निट्टु, पूर्वक्कॆ पादवन्नु चाचि, उत्तरक्कॆ बॆन्नु (हिम्भागवन्नु) तोरिसि दक्षिणक्कॆ लङ्कॆयन्नु नोडुत्ता, कडलुबण्णद देवराद स्वामियु शेषन हासुगॆयल्लि योगनिद्दॆ माडुव हागॆ नोडि नन्न देहवु करगिहोगुत्तदॆ. अय्यो, प्रापञ्चिकरे एनु माडलि? (१९)

भगवन्तनु परम करुणाळुवागि, कडुपापियाद तम्मन्नु कैबीसि करॆदनॆन्दु आऴ्वाररु हेळिकॊण्डरल्लवे? श्रीरङ्गदल्लिये ननगागियू नन्नन्थ पापिगळिगागियू नॆलसि, भगवन्तनु तन्न स्वरूपवन्नु नोडि नलियिरि ऎन्नलिल्लवे? भगवन्तन करॆगॆ ओगॊट्टु, आऴ्वाररु श्रीरङ्गक्कॆ होगि, भगवन्तन भवय्स्वरूपद मुन्दॆनिन्त कूडले, अवर कण्णुगळल्लि आनन्दबाष्प उक्किहरियतॊडगितु. इष्टु हिन्दिन कॆलवु पाशुरगळ विषय.

ई पाशुरदल्लि आ विषयवन्नु मुन्दुवरिसुत्ता, तम्मन्तॆ तॊळलुव इतर संसारिगळल्लि तम्म सङ्कटवन्नु तोडिकॊळ्ळुत्तारॆ- अय्यो! भगवन्तन कृपॆ ऎष्टु अपार! नोडिदिरा, प्रापञ्चिकरे! भगवन्तनु पवडिसिरुव रीतियल्लि इल्लि नोडि. पश्चिमक्कॆ किरीटवन्नु धरिसिरुव तलॆयन्निट्टु, पूर्वक्कॆ पादगळन्नु चाचि, उत्तरक्कॆ बॆन्नुमाडि, दक्षिणक्कॆ मुख माडिकॊण्डु, शेषशयननागि, बह्गवन्तनुपवडिसिरुवनल्ल! लङ्कॆय कडॆ नोडुत्तिरुवनल्ल! शत्रुविन तम्मनादरू, राक्षसकुलदवनादरू तनगॆ शरणु बन्दनॆन्दु, विभीषणनिगॆ अभयवन्नित्तु, अवनन्नु रक्षिसि, अवनिगॆ लङ्काराज्याभिषेक माडिदनल्लवे? अदु सालदॆम्बन्तॆ दूरद श्रीरङ्गदिन्दले, अवन मेलॆ कृपादृष्टियन्नु बीरुत्त मलगिरुवनल्ल! आ विभीषणनन्तॆ, नानू भगवन्तनल्लि शरणागलिल्लवल्ल! ई देहदिन्द ननगॆ फलवेनु? स्वामियु योगनिद्दॆ माडुत्तिरुव रीतियल्लि पवडिसिरुवुदन्नु कण्डु, नन्नन्नु कण्तॆरॆदु नोडदॆ इरुवुदन्नु कण्डु, नन्न देहवे करगि होगुत्तिदॆयल्ल! नानेनु माडलि?

परमात्मन कृपाकटाक्षक्कागि कातुरतॆ ऎष्टॆन्दु तिळिसिरुत्तारॆ.

२०पायुनीररङ्गन् तन्नुळ् पाम्बणैप्पळ्ळिकॊण्ड

मायनार् तिरुवन् मार्वुम् मरकतवुरुवुम् तोळुम्

तूय तामरैक्कण् हळुम् तुवरिदऴ् प्पवळवायुम्

आय शीर् मुडियुम् तेशुम् अडियरोर् क्कहलालामे

२८

गरणि-प्रतिपदार्थः - DP_८९० - १९

पायुम् नीर्=हरियुव नीरिनिन्द सुत्तुवरिदिरुव, अरङ्गम् तन्नुळ्=श्रीरङ्गद देवालयदल्लि, पाम्बु अणै=हाविन हासुगॆयल्लि, पळ्ळिकॊण्ड=पवड्सिइरुव, मायनार्=मायनाद स्वामिय, तिरु=श्रीदेवियिरुव, नल्=श्रेष्ठवाद, मार्वुम्=ऎदॆयू, मरकतम् उरुवुम्=मरकत मणिय हागॆ देहकान्तियू, तोळुम्=तोळुगळू, तूय तामरै कण् हळुम्=परिशुद्धवाद तावरॆय हागिरुव कण्णुगळू. तुवर् इदऴ्=चॆन्दुटिगळू, पवळम् वायुम्=हवळदन्तॆ बायियू, आय=आद, शीर्=सॊबगिन, मुडियुम्=किरीटवू, तेशम्=तेजस्सू, अडीयरोर् क्कू=भक्तरिगॆ, अहललामे=अगलिरुवुदु तक्कद्दे?

गरणि-गद्यानुवादः - DP_८९० - १९

हरियुव नीरिनिन्द सुत्तुवरिदिरुव श्रीरङ्गद देवालयदल्लि हाविन हासुगॆयल्लि पवडिसिरुव मायनाद स्वामिय श्रीदेवियिरुव श्रेष्ठवाद ऎदॆयू, मरकतद हागॆ इरुव देहकान्तियू तोळुगळू परिशुद्धवाद तावरॆय हागिरुव कण्णुगळू हवळदन्तॆ सुन्दरवाद रॆप्पॆगळू चॆन्दुटॊगळू उळ्ळ सॊबगिन किरीटवू तेजस्सू भक्तरिगॆ अगलिरुवुदु तक्कद्दे? साध्यवे? (२०)

गरणि-विस्तारः - DP_८९० - १९

आऴ्वाररु हेळूत्तारॆ- सदा हरियुत्तिरुव कावेरिय नदियिन्द सुत्तुवरिदिरुवुदु श्रीरङ्गद देवमन्दिर. अल्लि आश्चर्याद्भुत शक्तियुळ्ळ श्रीरङ्गनाथनु हाविन हासुगॆयल्लि पवड्सिइद्दानॆ. आ स्वामिय वक्षस्थळवु श्रीदेवियु नॆलसिरुव स्थळ. श्रेष्ठवाद आ वक्षस्थळवन्नू, मरकतरत्नद हागॆ बॆळगुव देहकान्तियन्नू, बलवाद दॊड्ड तोळुगळन्नू आगले बिरिद परिशुद्धवाद तावरॆ हूविनन्तॆ इरुव कण्णुगळन्नू सुन्दरवाद रॆप्पॆगळन्नू, हवळदन्तिरुव चॆन्दुटिगळन्नू, तलॆय मेलॆ धरिसिरुव सॊबगिन किरीटवन्नू देहवन्नु आवरिसिरुव दिव्यतेजस्सन्नू सदा नोडुत्तिरुवुदक्कॆ भक्तरिगॆ बहळ आशॆ. अवर आशॆगॆ तृप्तिये इरुवुदिल्ल. तमगू भगवन्तनिगू ऎन्दॆन्दिगू यावरीतियल्लू अगलिकॆयिरबारदु. इदे अवर महदाशॆ. अगलिरुवुदक्कॆ अवरिगॆ साध्यवे इल्ल. अदु तक्कद्दू अल्ल.

२१ पणिविनाल् मनमदॊन्ऱिप्पवळवायरङ्गनार्

विश्वास-प्रस्तुतिः - २०

पणिविनाल् मनमदॊन्ऱिप्पवळवायरङ्गनार् क्कू
तुणिविनाल् वाऴमाट्टात्तॊल्लै नॆञ्जे नीशॊल्लाय्
अणियिनार् शॆम्बॊनाय अरुवरैयनैय कोयिल्
मणियनार् किडन्दवाट्रै मनत्तिनाल् निनैक्कलामे
२९

मूलम् - २०

पणिविनाल् मनमदॊन्ऱिप्पवळवायरङ्गनार् क्कू
तुणिविनाल् वाऴमाट्टात्तॊल्लै नॆञ्जे नीशॊल्लाय्
अणियिनार् शॆम्बॊनाय अरुवरैयनैय कोयिल्
मणियनार् किडन्दवाट्रै मनत्तिनाल् निनैक्कलामे
२९

गरणि-प्रतिपदार्थः - २०

पणिविनाल्=सेवॆयिन्द (दास्यदिन्द) मनम् अदु=मनस्सन्नु, ऒन्ऱि=स्थिमितगॊळिसि, पवळवाय् अरङ्गनार् क्कू=हवळदन्तॆ सुन्दरवाद बायियुळ्ळ श्रीरङ्गनाथनिगॆ, तुणिविनाल्=दृढगॊळिसि(धैर्यवागि) वाऴमाट्टा=बाळलारद, तॊल्लै=हळॆय, नॆञ्जे=मनस्से, नी=नीनु, शॊल्लाय्=हेळु, अणियिन्=सॊबगिनिन्द, आर्=पूर्णवाद, शॆम्=कॆम्पु. पॊन्=चिन्नदिन्द, आय=आद, अरु=श्रेष्ठवाद, वरै=बॆट्टद, अनैय=हागॆ इरुव, कोयिल्=देवमन्दिरदल्लि, मणि अनार्=इन्द्रनीलमणियन्तिरुव स्वामियु, किडन्द आट्रै=पवडिसिरुव रीतियन्नु, मनत्तिनाल्=मनस्सिनिन्द, निनैक्कल् आमे=चिन्तिसुवुदक्कॆ आगुवुदल्ल.

गरणि-गद्यानुवादः - २०

हवळदन्तॆ सुन्दरवाद बायियुळ्ळ श्रीरङ्गनाथनिगॆ सेवॆयिन्द (दास्यदिन्द) मनस्सन्नु स्थितिमितगॊळिसि धैर्यदिन्द बाळलारद हळॆय मनस्से, नीनु हेळु, सुन्दरपूर्णवाद, कॆम्पुचिन्नद श्रेष्ठवाद बॆट्टद हागॆ इरुव देवमन्दिरदल्लि इन्द्रनीलमणियन्तिरुव स्वामियु पवडिसिरुव रीतियन्नु मनस्सिनिन्द चिन्तिसुवुदक्कॆ आगुवुदल्ल! (२१)

गरणि-विस्तारः - २०

आऴ्वाररु हेळुत्तारॆ- ऎलॆ नन्न मनस्से, नीनु निन्न हळॆय जाडन्ने हिडिदिद्दी. निन्न चञ्चलस्वभाववन्नु नीनु बिट्टिल्ल. दिव्यसुन्दरनाद भगवन्तनल्लि सेवॆमाडिदरॆ, दास्य नडसिदरॆ, निनगॆ स्थिमितवागुवुदु. निनगॆ भयविल्लदागुवुदु. धैर्य बरुवुदु. हीगॆ बाळुवुदक्कॆ निनगॆ आगुत्तिल्लवल्ल! निन्न कण्णमुन्दॆ सम्पूर्णसुन्दरवाद उन्नतवाद चिन्नद बॆट्टवाद मेरुपर्वतदन्तॆ बॆळगुत्तिरुव श्रीरङ्गद देवालयविदॆयल्ल! आ देवमन्दिरदल्लि इन्द्रनीलमणिय दिव्यदेहकान्तिय स्वामियाद रङ्गनाथनु पवडिसिरुव रीतियन्नु नीनु चिन्तिसुत्तिद्दरॆ साकु. अदरिन्द निनगॆ स्थिमितवुण्टागुवुदु. धैर्यबरुवुदु. भगवन्तनॊन्दिगॆ निनगॆ निकटवाद सहवास दॊरॆयुवुदु. हागॆ माडबारदे?

२२ पेशिट्रे पेशलल्लाल्

विश्वास-प्रस्तुतिः - DP_८९३ - २१

पेसिऱ्ऱे पेस लल्लाल्
पॆरुमैयॊऩ् ऱुणर लागादु,
आसऱ्ऱार् तङ्गट् कल्लाल्
अऱियला वाऩु मल्लऩ्,
मासऱ्ऱार् मऩत्तु ळाऩै
वणङ्गिना मिरुप्प तल्लाल्,
पेसत्ता ऩाव तुण्डो ?
पेदैनॆञ् जे।नी सॊल्लाय्। (२२)

मूलम् (विभक्तम्) - DP_८९३

८९३ पेसिऱ्ऱे पेसल् अल्लाल् * पॆरुमै ऒऩ्ऱु उणरल् आगादु *
आसऱ्ऱार् तङ्गट्कु अल्लाल् * अऱियल् आवाऩुम् अल्लऩ् **
मासऱ्ऱार् मऩत्तुळाऩै * वणङ्गि नाम् इरुप्पदु अल्लाल् *
पेसत्ताऩ् आवदु उण्डो? * पेदै नॆञ्जे नी सॊल्लाय् (२२)

मूलम् - DP_८९३ - २१

पेसिऱ्ऱे पेस लल्लाल्
पॆरुमैयॊऩ् ऱुणर लागादु,
आसऱ्ऱार् तङ्गट् कल्लाल्
अऱियला वाऩु मल्लऩ्,
मासऱ्ऱार् मऩत्तु ळाऩै
वणङ्गिना मिरुप्प तल्लाल्,
पेसत्ता ऩाव तुण्डो ?
पेदैनॆञ् जे।नी सॊल्लाय्। (२२)

Info - DP_८९३

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९३

अऱिविल्लाद मऩमे! वेदङ्गळुम् वैदिगर्गळुम् पेसियदैये नामुम् पेसुवदल्लामल् ऎम्बॆरुमाऩिऩ् मेऩ्मैयै ऎव्विदमुम् उणर मुडियादु उपायङ्गळिल् पऱ्ऱुळ्ळ कुऱ्ऱमऱ्ऱवर्गळैत् तविर मऱ्ऱवर्गळ् अऱिय मुडियादवऩाग इरुक्किऱाऩ् कुऱ्ऱमऱ्ऱ पॆरियोर्गळिऩ् नॆञ्जिल् इरुक्कुम् अवऩै वणङ्गि नाम् इरुप्पदु तविर अवऩ् पॆरुमैयै पेसत्ताऩ् मुडियुमो? नीये सॊल्वाय्

Hart - DP_८९३

O heart, you may speak of him
but you cannot really know his greatness:
No one can know him unless they are faultless:
We can only worship him
who stays in the hearts of his faultless devotees:
O ignorant heart, can you speak of him? Tell me:

प्रतिपदार्थः (UV) - DP_८९३

पेदै नॆञ्जे! = अऱिविल्लाद मऩमे!; पेसिऱ्ऱे = वेदङ्गळुम् वैदिगर्गळुम् पेसियदैये; पेसल् अल्लाल् = नामुम् पेसुवदल्लामल्; पॆरुमै = ऎम्बॆरुमाऩिऩ् मेऩ्मैयै; ऒऩ्ऱु उणरल् आगादु = ऎव्विदमुम् उणर मुडियादु; आसऱ्ऱार् = उपायङ्गळिल् पऱ्ऱुळ्ळ; तङ्गट्कु अल्लाल् = कुऱ्ऱमऱ्ऱवर्गळैत् तविर; अऱियल् अल्लऩ् = मऱ्ऱवर्गळ् अऱिय मुडियादवऩाग; आवाऩुम् = इरुक्किऱाऩ्; मासऱ्ऱार् = कुऱ्ऱमऱ्ऱ पॆरियोर्गळिऩ्; मऩत्तुळाऩै = नॆञ्जिल् इरुक्कुम् अवऩै; वणङ्गि नाम् = वणङ्गि नाम्; इरुप्पदु अल्लाल् = इरुप्पदु तविर; पेसत्ताऩ् = अवऩ् पॆरुमैयै पेसत्ताऩ्; आवदु उण्डो? = मुडियुमो?; नी सॊल्लाय् = नीये सॊल्वाय्

गरणि-प्रतिपदार्थः - DP_८९३ - २१

पेदै=विवेकविल्लद, नॆञ्जे=मनस्से, पेशिट्रे=हेळिद मातुगळन्ने, पेशल्=हेळलु, अल्लाल्=अल्लदॆ, पॆरुमै=हिरिमॆयन्नु, ऒन्ऱु=स्वल्पवू, उणरल्=अरितुकॊळ्ळलु, आहादु=आगुवुदिल्ल, आशु=कॊरतॆगळु,

गरणि-गद्यानुवादः - DP_८९३ - २१

३०

गरणि-प्रतिपदार्थः - DP_८९३ - २१

अट्रार् तङ्गट्कु=इल्लदवरिगॆ, अल्लाल्=अल्लदॆ, अऱियल्=तिळियलु, आवानुम्=आगुववनू, अल्लन्=अल्ल, माशु=कॊरतॆगळु, अट्रार्=इल्लदवर, मनत्तु=मनदल्लि, उळानै=इरुववनन्नु, नाम्=नावु, वणङ्गि=ऎरगि, इरुप्पदु=इरुवुदु, अल्लाल्=अल्लदॆ, पेशतान्=मातनाडलु, आवदु=आगुवुदु, उण्डो=साध्यवो, नी=नीनु, शॊल्लाय्=हेळु.

गरणि-गद्यानुवादः - DP_८९३ - २१

विवेकविल्लद मनस्से, नीनुहेळु- आडिद मातुगळन्ने आडुवुदल्लदॆ हिरिमॆयन्नु स्वल्पवू अरितुकॊळ्ळलु आगुवुदिल्ल.कॊरतॆगळिल्लदवरिगॆ अल्लदॆ अवनु अरियलु साध्यवागुववनू अल्ल. कॊरतॆगळिल्लदवर मनदल्लि नॆलसिरुववनन्नु नावु नमस्करिसिरुवुदल्लदॆ मातनाडलु बेरॆ आगुवुदॆन्नुवॆया?(२२)

गरणि-विस्तारः - DP_८९३ - २१

हिन्दिन पाशुरदल्लि आऴ्वाररु तम्म मनस्सन्नु कुरितु उपदेश माडिद्दरु- भगवन्तनन्नु कुरितु ऎडॆबिडदॆ चिन्तिसुत्तिरु"ऎन्दु. अदु चिन्तनॆगॆ ऒग्गदिद्दरॆ एनु माडबेकु ऎम्बुदन्नु ई पाशुरदल्लि हेळुत्तारॆ.

आऴ्वाररु हेळुत्तारॆ- ऎलॆ नन्न मनस्से, निनगॆ विवेकविल्ल. भगवन्तनन्नु नीनु स्वल्पवू अरितुकॊण्डिल्ल. चिन्तनवन्नु माडुवुदु कष्टवॆन्नुत्ती. भगवन्तन हिरिमॆयन्नू अवन कल्याणगुणगळन्नू अवन अद्भुतसाहसगळन्नू कुरितु हाडि हॊगळबेकॆन्नुत्ती. अदु सुलभवॆन्नुत्तीया? वेदगळु, ब्रह्मादिदेवतॆगळु, नारदादि महर्षिगळु भगवन्तनन्नु नाना रीतियल्लि हॊगळि हाडिद्दारॆ. अवरॆल्ल आडिद मातुगळन्ने मत्तॆमत्तॆ आडबेकल्लदॆ भगवन्तन यावॊन्दु कीर्तियन्नू अरितुकॊळ्ळलु निनगॆ आगुवुदिल्ल. भगवन्तनेनु पापरहितवाद परिशुद्धवाद जीवन नडसुववरिगॆ मात्रवे भगवन्तनन्नु तिळिदुकॊळ्ळलु साध्य. नम्मन्थ सामान्यरिगॆ, ऎन्दरॆ कॊरतॆगळुळ्ळवरिगॆ भगवन्तनन्नु अरितुकॊळ्ळलु साध्यवे इल्ल. परिशुद्धात्मर अन्तरङ्गदल्लि भगवन्तनु नॆलसिद्दानॆन्दु सामान्य जनरु चॆन्नागि मनगण्डु, आ हिरियरिगॆ तलॆबागि साष्टाङ्गवॆरगुवुदर मूलक अवरल्लिरुव भगवन्तनिगॆ मौनवागि नमस्करिसुवुदु ऒन्दु सुलभवाद मार्गविदॆ. मनवे, नीनू हागॆये माडलु सिद्धनागु. बायिबिडलु यत्निसबेड. अदु निन्निन्द आगुवुदे इल्ल.

२३ कङ्गैयिऱ् पुनितमाय

विश्वास-प्रस्तुतिः - DP_८९४ - २२

कङ्गयिऱ् पुऩिद माय
काविरि नडुवु पाट्टु,
पॊङ्गुनीर् परन्दु पायुम्
पूम्बॊऴि लरङ्गन् दऩ्ऩुळ्,
ऎङ्गळ्मा लिऱैव ऩीसऩ्
किडन्ददोर् किडक्कै कण्डुम्,
ऎङ्ङऩम् मऱन्दु वाऴ्गेऩ्
एऴैये ऩेऴै येऩे। (२३)

मूलम् (विभक्तम्) - DP_८९४

८९४ कङ्गैयिल् पुऩिदम् आय * काविरि नडुवुबाट्टु *
पॊङ्गुनीर् परन्दु पायुम् * पूम्बॊऴिल् अरङ्गन् दऩ्ऩुळ् **
ऎङ्गळ् माल् इऱैवऩ् ईसऩ् * किडन्ददु ओर् किडक्कै कण्डुम् *
ऎङ्ङऩम् मऱन्दु वाऴ्गेऩ्? * एऴैयेऩ् एऴैयेऩे (२३)

मूलम् - DP_८९४ - २२

कङ्गयिऱ् पुऩिद माय
काविरि नडुवु पाट्टु,
पॊङ्गुनीर् परन्दु पायुम्
पूम्बॊऴि लरङ्गन् दऩ्ऩुळ्,
ऎङ्गळ्मा लिऱैव ऩीसऩ्
किडन्ददोर् किडक्कै कण्डुम्,
ऎङ्ङऩम् मऱन्दु वाऴ्गेऩ्
एऴैये ऩेऴै येऩे। (२३)

Info - DP_८९४

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९४

सबल चित्तत्तै उडैय नाऩ् कङ्गयैक् काट्टिलुम् पुऩिदमाऩ कावेरिनदियिऩ् नडुविले पॊङ्गि वरुम् वॆळ्ळमाऩदु ऎङ्गुम् ऒरुसीरागप् पायुम्बडियाऩ अऴगिय सोलैगळैयुडैय श्रीरङ्गत्तिले ऎङ्गळ् स्वामियाऩ श्रीरङ्गनादऩ् सयऩित्तिरुप्पदागिय पळ्ळिगॊण्ड कोलत्तै अनुबवित्त पिऩ्बुम् ऎव्वाऱु मऱन्दु वाऴ्वेऩ्? तिगैत्तु निऱ्किऱेऩे!

Hart - DP_८९४

Srirangam is in the middle of the Kaveri river
which is purer than the Ganges:
and its water rises and spreads through blooming groves:
Our dear Thirumāl, our Esan, rests there on the river:
How can I live forgetting him
after seeing him resting on the water of the Kaveri?
I am to be pitied, I am to be pitied:

प्रतिपदार्थः (UV) - DP_८९४

एऴैयेऩ् = सबल चित्तत्तै उडैय नाऩ्; कङ्गैयिऱ् = कङ्गयैक् काट्टिलुम्; पुऩिदम् आय = पुऩिदमाऩ; काविरि नडुवुबाट्टु = कावेरिनदियिऩ् नडुविले; पॊङ्गुनीर् = पॊङ्गि वरुम् वॆळ्ळमाऩदु; परन्दु पायुम् = ऎङ्गुम् ऒरुसीरागप् पायुम्बडियाऩ; पूम्बॊऴिल् = अऴगिय सोलैगळैयुडैय; अरङ्गन् दऩ्ऩुळ् = श्रीरङ्गत्तिले; ऎङ्गळ् माल् = ऎङ्गळ् स्वामियाऩ; इऱैवऩ् ईसऩ् = श्रीरङ्गनादऩ्; किडन्ददु = सयऩित्तिरुप्पदागिय; ओर् किडक्कै = पळ्ळिगॊण्ड कोलत्तै; कण्डुम् = अनुबवित्त पिऩ्बुम्; ऎङ्ङऩम् = ऎव्वाऱु; मऱन्दु वाऴ्गेऩ्? = मऱन्दु वाऴ्वेऩ्?; एऴैयेऩे! = तिगैत्तु निऱ्किऱेऩे!

गरणि-प्रतिपदार्थः - DP_८९४ - २२

कङ्गैयिल्=गङ्गॆयल्लि, पुनितम् आय=पवित्रवाद, काविरि=कावेरिय, नडुवु पाट्टु= नडुवण स्थळदल्लि

गरणि-गद्यानुवादः - DP_८९४ - २२

३१

गरणि-प्रतिपदार्थः - DP_८९४ - २२

पॊङ्गुम् नीर=उक्कुव नीरु, परन्दु पायुम्=हरडिकॊण्डु हरियुव, पूम् पॊऴिल्=सुन्दरवाद तोपुगळिन्द कूडिद, अरङ्गम् तन्नुळ्=श्रीरङ्गदल्लि (देवमन्दिरदल्लि) ऎङ्गळ् माल्=नम्म विभुवाद, इऱैवन्=रक्षकनाद, ईशन्=सर्वेश्वरनाद, श्रीरङ्गनाथनु, किडन्ददु=मलगिरुव, ओर् किडक्कै=अपूर्ववाद मलगुव रीतियन्नु,कण्डु=कण्डु, मऱन्दु=मरॆतु, ऎङ् ज्ञानम्=याव बगॆयल्लि, वाऴ् हेन्=बाळलि? एऴैयेन्=ज्ञान, विवेकगळल्लि बडवनल्लवे! एऴैयेने=एनन्नू माडलारद शक्तिहीननु नानु!

गरणि-गद्यानुवादः - DP_८९४ - २२

गङ्गॆयल्लिपवित्रवाद कावेरिय उक्किबरुव नीरु हरडिकॊण्डु हरियुव नडुगड्डॆयल्लि सुन्दरवाद तोपुगळिन्द कूडिद श्रीरङ्गद देवमन्दिरदल्लि नम्म प्रभुवू रक्षकनू सर्वेश्वरनूआद श्रीरङ्गनाथनु पवडिसिरुव अपूर्ववाद रीतियन्नुकण्डु अदर नॆनपन्नु मरॆतु याव बगॆयल्लि बाळलि? बुद्धियल्लियू शक्तियल्लियू बडवनु नानु! (२३)

गरणि-विस्तारः - DP_८९४ - २२

विष्णुपाददल्लि उद्भविसिदळु गङ्गॆ. आ पवित्रळाद गङ्गॆ देवलोकदिन्द हरिदु धरॆगॆ इळियुवाग अवळिगॆ उण्टाद अपवित्रतॆय सॊङ्कन्नु नीगिसुवुदक्कोस्करवागि श्रीरङ्गदल्लि शाश्वतवागि नॆलॆगॊण्डिरुव आ परमपुरुषन पादगळन्नु अनवरतवू तॊळॆयुत्त कावेरियागि हरियुत्तिरुवुदु! उभयविभूतिगळिन्द अलङ्कृतनाद भगवन्तन हागॆये उभयकावेरिगळिन्दलू, सुन्दरवाद तोपुगळिन्दलू कूडिद दॊड्ड देवालयदल्लि श्रीरङ्गनाथनु बॆळगुत्तिद्दानॆ अल्लि श्रीरङ्गनाथनु पवडिसिरुव अपरूपवाद भङ्गियल्लि आऴ्वाररु स्वामियन्नुकण्णुतुम्ब नोडीदरु. अदु अवरु मरॆयलागद नॆनपन्नुण्टुमाडितु. आऴ्वाररिगॆ तम्म परिस्थितियन्नु नॆनॆदु बहळ सङ्कटवायितु. भगवन्तन कृपॆ ऎष्टुअपार! तनगॆ शरणादवरल्लि अवनिगॆ ऎष्टु वात्सक्य! तमगादरो हेगॆ!

आऴ्वाररु हेळुत्तारॆ- अय्यो, नानु ज्ञानदल्लि बडव! बुद्धियल्लि बडव; विवेकदल्लि बडव; कर्मदल्लि बडव; शक्तियल्लि बडव; मातिनल्लि बडव; ऎल्ल रीतियल्लू नानु कडुबडव! नानेनु माडलि? नानु श्रीरङ्गदल्लि कण्ड भगवन्तन अपरूपवाद शयनद भङ्गियन्नु मरॆयलादीते? अदॊन्दे भाग्य ननगॆ उळिदिरुवुदु. अदन्नू मरॆतरॆ, ननगॆ उळियुवुदेनिदॆ?

भगवन्तनन्नु कुरितु चिन्तिसलू, स्तुतिसि नुतिसलू अशक्तवाद मनस्सु श्रीरङ्गदल्लि नम्मॆल्लर प्रभुवू जगद्रक्षकनू सर्वेश्वरनू आद श्रीरङ्गनाथनन्नु ऒन्दे ऒन्दु सल नोडिदरॆ साकु. अपरूपवाद आ नोट मनदल्लि नाटिनिन्तु होगुवुदु. अदर नॆनपन्नु माडिकॊळ्ळुत्ता जीवनवन्नु सार्थक माडिकॊळ्ळबहुदु. भगवन्तन कृपॆगॆ पात्रनागि मोक्षवन्नू पदॆयबहुदु. हीगादरू भगवन्तनन्नु नॆनॆयबारदे-ऎन्नुत्तारॆ आऴ्वाररु.

३२

२४ वॆळ्ळनीर् परन्दु

विश्वास-प्रस्तुतिः - DP_८९५ - २३

वॆळ्ळनीर् परन्दु पायुम्
विरिबॊऴि लरङ्गन् दऩ्ऩुळ्,
कळ्ळऩार् किडन्द वाऱुम्
कमलनऩ् मुगमुम् कण्डु
उळ्ळमे। वलियै पोलुम्
ऒरुवऩॆऩ् ऱुणर माट्टाय्,
कळ्ळमे कादल् सॆय्दुऩ्
कळ्ळत्ते कऴिक्किऩ् ऱाये। (२४)

मूलम् (विभक्तम्) - DP_८९५

८९५ वॆळ्ळ नीर् परन्दु पायुम् * विरि पॊऴिल् अरङ्गन् दऩ्ऩुळ् *
कळ्वऩार् किडन्दवाऱुम् * कमल नऩ् मुगमुम् कण्डुम् **
उळ्ळमे वलियै पोलुम् * ऒरुवऩ् ऎऩ्ऱु उणर माट्टाय् *
कळ्ळमे कादल् सॆय्दु * उऩ् कळ्ळत्ते कऴिक्किऩ्ऱाये (२४)

मूलम् - DP_८९५ - २३

वॆळ्ळनीर् परन्दु पायुम्
विरिबॊऴि लरङ्गन् दऩ्ऩुळ्,
कळ्ळऩार् किडन्द वाऱुम्
कमलनऩ् मुगमुम् कण्डु
उळ्ळमे। वलियै पोलुम्
ऒरुवऩॆऩ् ऱुणर माट्टाय्,
कळ्ळमे कादल् सॆय्दुऩ्
कळ्ळत्ते कऴिक्किऩ् ऱाये। (२४)

Info - DP_८९५

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९५

पॆरु वॆळ्ळत्तैयुडैय कावेरि नीर् ऎङ्गुम् परविप् पायुम्बडि विसालामाऩ सोलैगळैयुडैय श्रीरङ्गत्तिल् रङ्गनादऩ् सयऩित्तिरुप्पदैयुम् तामरै मलर् पोल् अऴगिय मुगत्तै वणङ्गप् पॆऱ्ऱुम् मऩमे नी कल्लागि निऩ्ऱाय् पोलुम्! अवऩ् ऒप्पऱ्ऱवऩॆऩ्ऱु अऱियमाट्टाय् पॊय्याऩ अऩ्बु पूण्डु उऩदु कळ्ळच् चॆय्गैयिलेये कालत्तै कऴिक्किऩ्ऱाये!

Hart - DP_८९५

I see his beautiful lotus face
and I see how that thief who stole my heart
rests on the Kaveri in Srirangam
surrounded by a rising flood of water
and flourishing with groves:
O my heart, you are brave:
You know he is the one you really love,
but you love him secretly and spend your days
without telling anyone:

प्रतिपदार्थः (UV) - DP_८९५

वॆळ्ळनीर् = पॆरु वॆळ्ळत्तैयुडैय कावेरि नीर्; परन्दु पायुम् = ऎङ्गुम् परविप् पायुम्बडि; विरिबॊऴिल् = विसालामाऩ सोलैगळैयुडैय; अरङ्गन् दऩ्ऩुळ् = श्रीरङ्गत्तिल्; कळ्वऩार् = रङ्गनादऩ्; किडन्दवाऱुम् = सयऩित्तिरुप्पदैयुम्; कमल = तामरै मलर् पोल्; नऩ् मुगमुम् = अऴगिय मुगत्तै; कण्डुम् उळ्ळमे! = वणङ्गप् पॆऱ्ऱुम् मऩमे; वलियै पोलुम्! = नी कल्लागि निऩ्ऱाय् पोलुम्!; ऒरुवऩ् ऎऩ्ऱु = अवऩ् ऒप्पऱ्ऱवऩॆऩ्ऱु; उणर माट्टाय् = अऱियमाट्टाय्; कळ्ळमे कादल् सॆय्दु = पॊय्याऩ अऩ्बु पूण्डु; उऩ् कळ्ळत्ते = उऩदु कळ्ळच् चॆय्गैयिलेये; कऴिक्किऩ्ऱाये! = कालत्तै कऴिक्किऩ्ऱाये!

गरणि-प्रतिपदार्थः - DP_८९५ - २३

वॆळ्ळम् नीर्=(कडलिनन्तॆ) समृद्धियागिरुव कावेरियु, परन्दु पायुम्=विस्तारवागिहरडि हरियुवुदु, वॆरि=विशालवाद, पॊऴिल्=तोपुगळू(इरुव) अरङ्गम् तन्नुळ्=श्रीरङ्गद देवस्थानदल्लि, कळ्वनार्=कळवु माडुववनाद स्वामियु, किडन्द=पवडिसिरुव, आऱुम्=रीतियन्नू, कमलम्=कमलदन्तिरुव, नल्=सुन्दरवाद, मुहमुम्=मुखवन्नू, कण्डुम्=नोडियू सह, उळ्ळमे=मनस्से, वलियै पोलुम्=बलिय हागॆ, ऒरुवन्=साटियिल्लदवनु, ऎन्ऱु=ऎन्दु, उणर माट्टाय्=अरियलारॆयल्ल, कळ्ळम्=सुळ्ळाद, कादल्=भक्तियन्नु, शॆय्दु=माडि, उन्=निन्न, कळ्ळत्ते=कपट स्वभावदल्लिये, कऴिक्किन्ऱाये=कळॆयुत्तिरुवॆयल्ला!

गरणि-गद्यानुवादः - DP_८९५ - २३

(कडलिनन्तॆ)समृद्धियागिरुव कावेरियु विस्तारवागि हरडि हरियुत्तिरुवुदू, विशालवाद तोपुगळन्नुळ्ळद्दू आद श्रीरङ्गद देवस्थानदल्लि चित्तचोरनाद स्वामियु पवडिसिरुव रीतियन्नू, कमलदन्तिरुव सुन्दरवाद अवन मुखवन्नू नोडियू सह, मनस्से बलिय हागॆ अवनु साटियिल्लदवनु ऎन्दु अरियलारॆयल्ल. सुळ्ळुभक्तियन्नु माडि निन्न कपटस्वभावदल्लिये (आयुस्सन्नु)कळॆयुत्तिरुवॆयल्ल! (२४)

गरणि-विस्तारः - DP_८९५ - २३

आऴ्वाररु हेळुत्तारॆ- ऎलॆ नन्न मनस्से, निन्न कण्णमुन्दॆ पवित्रवाद कावेरिनदियु, कडलिनन्तॆ नीरुतुम्बि विस्तारवागि हरडिकॊण्डु श्रीरङ्गद नडुगड्डॆयन्नु सुत्तुकट्टि हरियुत्तिदॆ. नडुगड्डॆयॆल्ला विशालवाद मनोहरवाद तोपुगळिन्द तुम्बि मॆरॆयुत्तिदॆ. सॊगसाद ई चर अचरगळ नडुवॆ श्रीरङ्गद दिव्यवाद देवमन्दिरविदॆ. अदरल्लि, भगवन्तनु तन्नदे आद विशिष्ट सॊबगिनिन्द, शाश्वतवागि नॆलसिद्दानॆ! अरळिद कमलदन्तॆ, अवन मुखवु बलुरम्यवागिदॆ. अवनु पवडिसिरुव रीतियू, मुखमाडिकॊण्डिरुव रीतियू अतिविलक्षणवागि रत्याकर्षकवागि इवॆयल्ल! ऎलॆ मनस्से, दिव्यवाद प्रकृतियू, अदर नडुवॆ सुन्दरनाद भगवन्तनू निन्न कण्णिगॆ बिद्दिरलेबेकु! इष्टन्नॆल्ला चॆन्नागि नोडियू सह “भगवन्तनु अद्वितीय सुन्दरनु, अवनु साटियिल्लदवनु” ऎन्दु अरितुकॊळ्ळलारॆयल्ल!

हिन्दॆ, भगवन्तनु तन्न साटियिल्लद सॊबगन्नु ऎल्ल विधदल्लू ऎच्चरिकॆयिन्द मरॆ माडिकॊण्डु, मुग्धनाद ऎण्टु वर्षद कुब्ज वटुवागि बलिचक्रवर्तिय मुन्दॆ बन्दु निन्तागलू सह, बलिचक्रवर्तियु अवनन्नु कण्डुकॊळ्ळलिल्लवे? असदृशनॆन्दु अवनन्नु अरियलिल्लवे?

३३

कारणवेनु गॊत्ते? बलिचक्रवर्ति भक्ताग्रेसरनु, सात्विक शिरोमणि, महादानि! तन्न कुलगुरुवाद शुक्राचार्यरु “बेड,बेड"वॆन्दरू सह अवनु साक्षात् श्रीमन्नारायणने तन्नल्लि याचिसलु बन्दनॆन्दु हर्षिसलिल्लवे? तन्न तलॆयन्ने भगवन्तन पाददडिगॆ ऒड्डलिल्लवे?

मनस्से, निन्न कपटद स्वभाववन्नु बिट्टुकॊडलिल्लवल्ल! सुळ्ळु भक्तियन्नु तोरुत्ता निन्नन्नु नीने वञ्चिसिकॊळ्ळुवुदरबदलागि, निन्न चञ्चलतॆयन्नु बिट्टुकॊडु. निन्न आयुस्सन्नु व्यर्थवागि पोलुमाडबेड. विवेकहीननागबेड. निजवाद दृढभक्तियिन्द भगवन्तनन्नु चिन्तिसु.

२५ कुळित्तुमून्ऱनलैयोम्बुम् कुऱिकॊळन्दणमैतन्नै

विश्वास-प्रस्तुतिः - DP_८९६ - २४

कुळित्तुमूऩ् ऱऩलै योम्बुम्
कुऱिगॊळन् दणमै तऩ्ऩै,
ऒळित्तिट्टे ऩॆऩ्क णिल्लै
निऩ्कणुम् पत्त ऩल्लेऩ्,
कळिप्पदॆऩ् कॊण्डु नम्बी।
कडल्वण्णा। कदऱु किऩ्ऱेऩ्,
अळित्तॆऩक् करुळ्सॆय् कण्डाय्
अरङ्गमा नगरु ळाऩे। (२५)

मूलम् (विभक्तम्) - DP_८९६

८९६ कुळित्तु मूऩ्ऱु अऩलै ओम्बुम् * कुऱिगॊळ् अन्दणमै तऩ्ऩै *
ऒळित्तिट्टेऩ् ऎऩ्गण् इल्लै * निऩ्गणुम् पत्तऩ् अल्लेऩ् **
कळिप्पदु ऎऩ् कॊण्डु? नम्बी * कडल्वण्णा कदऱुगिऩ्ऱेऩ् *
अळित्तु ऎऩक्कु अरुळ्सॆय् कण्डाय् * अरङ्ग मा नगरुळाऩे (२५)

मूलम् - DP_८९६ - २४

कुळित्तुमूऩ् ऱऩलै योम्बुम्
कुऱिगॊळन् दणमै तऩ्ऩै,
ऒळित्तिट्टे ऩॆऩ्क णिल्लै
निऩ्कणुम् पत्त ऩल्लेऩ्,
कळिप्पदॆऩ् कॊण्डु नम्बी।
कडल्वण्णा। कदऱु किऩ्ऱेऩ्,
अळित्तॆऩक् करुळ्सॆय् कण्डाय्
अरङ्गमा नगरु ळाऩे। (२५)

Info - DP_८९६

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९६

श्रीरङ्गत्तिल् उऱैयुम् अरङ्गनादऩे! स्नानम् पण्णि मूऩ्ऱु अग्निगळ् वळर्त्तु होमम् सॆय्वदुम् मन्दिरङ्गळ् ओदुवदुम् आगिय पिरामणर्गळ् सॆय्यवेण्डियदै सॆय्यामल् इरुन्दुविट्टेऩ् ऎऩक्कु आत्मावैप् पऱ्ऱिऩ अऱिवुम् इल्लै उऩ्ऩिडत्तिल् पक्तियुम् इल्लै ऎत्तैक् कॊण्डु उगप्पेऩ् नाऩ्? ऎम्बॆरुमाऩे! कदऱुगिऩ्ऱेऩ् ऎऩक्कु अन्द ञाऩत्तै अरुळ् पुरियवेण्डुम् नीये

Hart - DP_८९६

I have not lived the life of an orthodox Vediyan
bathing and making sacrifices with three fires:
I do not understand myself
and I am not a devotee in your eyes:
What is there for me to be happy about?
O Nambi colored blue like the ocean,
I cry out for you: Show pity on me
and give me your grace, lord of Srirangam!

प्रतिपदार्थः (UV) - DP_८९६

अरङ्ग = श्रीरङ्गत्तिल् उऱैयुम्; मा नगरुळाऩे! = अरङ्गनादऩे!; कुळित्तु = स्नानम् पण्णि; मूऩ्ऱुअऩलै = मूऩ्ऱु अग्निगळ् वळर्त्तु; ओम्बुम् = होमम् सॆय्वदुम्; कुऱिगॊळ् = मन्दिरङ्गळ् ओदुवदुम् आगिय; अन्दणमै = पिरामणर्गळ्; तऩ्ऩै = सॆय्यवेण्डियदै; ऒळित्तिट्टेऩ् = सॆय्यामल् इरुन्दुविट्टेऩ्; ऎऩ्गण् = ऎऩक्कु आत्मावैप् पऱ्ऱिऩ; इल्लै = अऱिवुम् इल्लै; निऩ् कणुम् = उऩ्ऩिडत्तिल्; पत्तऩ्अल्लेऩ् = पक्तियुम् इल्लै; ऎऩ् कॊण्डु = ऎत्तैक् कॊण्डु; कळिप्पदु? = उगप्पेऩ् नाऩ्?; नम्बी! कडल्वण्णा! = ऎम्बॆरुमाऩे!; कदऱुगिऩ्ऱेऩ् = कदऱुगिऩ्ऱेऩ्; अळित्तु ऎऩक्कु = ऎऩक्कु अन्द ञाऩत्तै; अरुळ् सॆय् कण्डाय् = अरुळ् पुरियवेण्डुम् नीये

गरणि-प्रतिपदार्थः - DP_८९६ - २४

कुळित्तु=स्नान माडि, मून्ऱु=मूरु, अनलै=अग्निगळन्नु , ओम् बुम्=बॆळॆसुवुदन्नू, कुऱिकॊळ्=(कष्टपट्टु)कापाडिकॊण्डु बरतक्क, अन्दणमै तन्नै=ब्राह्मण्यवन्ने, ऒळित्तिट्टेन्=नाशमाडिदॆ, ऎन् कण्=नन्नल्लि, इल्लै=(एनू)इल्ल, निन् कणुम्=निन्नल्लियू, पत्तनल्लेन्=भक्तनल्ल, ऎन् कॊण्डु=एतरिन्द, कळिप्पदु=आनन्दिसुवुदु, नम्बी=पवित्रने(परिपूर्णने), कड; वण्णा=कडल् वण्णने, कदऱुहिन्ऱेन्=गट्टियागि कूगुत्तिद्देनॆ, अळित्तु=कापाडि, ऎनक्कू=ननगॆ, अरुळ् शॆय्=कृपॆदोरु, अरङ्गम् मानहर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लि इरुववने, कण्डाय्=कण्डॆया,

गरणि-गद्यानुवादः - DP_८९६ - २४

स्नानमाडि मूरु अग्निगळन्नु बॆळॆसुवुदू, अवुगळन्नु कापाडिकॊण्डुबरुवुदू आद ब्राह्मण्यवन्ने नाशमाडिदॆ. नन्नल्लि (एनू)इल्ल, निन्नल्लियू भक्तनल्ल. एतरिन्द आनन्दिसुवुदु? पवित्रने (परिपूर्णने) कडलवण्णने, ऎन्दु गट्टियागि कूगिकॊळ्ळुत्तिद्देनॆ. नन्नन्नु कापाडि(कैहिडिदु) ननगॆ कृपॆदोरु, श्रीरङ्गवॆम्ब महानगरदल्लि इरुववने, कण्डॆया! (२५)

गरणि-विस्तारः - DP_८९६ - २४

भगवन्तनन्नु ऒलिसिकॊळ्ळुवुदक्कॆ ब्राह्मणकर्मगळन्नु बिडदॆ नडसिकॊण्डुबरुवुदे? विविध योगगळल्लि तॊडगुवुदे? भगवन्तन सेवॆयल्लि कालकळॆयुवुदे? भगवन्नाम सङ्कीर्तनॆ माडुत्तिरुवुदे? यावुदु अदक्कॆ अत्यंर सुलभोपाय?

आऴ्वाररु हेळुत्तारॆ- श्रीरङ्गनाथने, नानु ब्राह्मणनागि हुट्टिदॆ. दिट. ब्राह्मणनागि मूरु कालगळल्लि स्नान माडुवुदु, सन्ध्याजपतपगळन्नु नडसुवुदु, त्रेताग्निगळन्नु बॆळॆसुवुदु, कष्टपट्टु अदन्नु कापाडिकॊण्डु बरुवुदु, इवे मॊदलाद ब्राह्मणकर्मगळन्नु माडदॆ, बदिगॊत्ति, ऎल्लवन्नू नाशगॊळिसिदॆ. कर्मयोग, ज्ञानयोग, भक्तियोग. ध्यानयोग-इवुगळु यावुदू ननगॆ तिळियदु. नानु याव बगॆय योग्यतॆयन्नू पडॆदिल्ल.

३४

निन्नल्लि नानु दृढवाद भक्तियनू नडसुत्तिल्ल. “नानु नन्न कर्ममाडिदॆ, नन्न शक्तिमीरि सेवॆ माडिदॆ. कैलादष्टु ध्यानतपस्सुगळन्नु माडिदॆ"ऎन्दु मुन्तागि हेळिकॊण्डु तृप्तनागिरलु, आनन्दिसुत्तिरलु नन्नल्लि याव सत्ववू इल्ल. एतरिन्द नानु आनन्दिसुवुदो? भगवन्त, निन्नन्नु पवित्र, परिपूर्ण, कडलवण्ण"ऎन्दु निन्न दिव्यनामवन्नु अनवरतवू घट्टियागि कूगिकॊळ्ळुत्तिद्देनॆ. नन्नन्नु कैहिडिदु कापाडु. ननगॆ कृपॆदोरु.

त्रेताग्नि– आहवनीय, गार्हपत्य, दक्षिणाग्नि.

कर्मभ्रष्टत्ववन्नू क्षमिसि, निन्न नामवन्ने कुरितु कूगुत्तिरुव नन्नन्नु कापाडि, कृपॆदोरु.

२६ पॊदॆल्लाम् पोदुकॊण्डु

विश्वास-प्रस्तुतिः - DP_८९७ - २५

पोदॆल्लाम् पोदु कॊण्डुऩ्
पॊऩ्ऩटि पुऩैय माट्टेऩ्,
तीदिला मॊऴिगळ् कॊण्डुऩ्
तिरुक्कुणम् सॆप्प माट्टेऩ्,
कादलाल् नॆञ्ज मऩ्पु
कलन्दिले ऩतुदऩ् ऩाले,
एदिले ऩरङ्गर्क्कु ऎल्ले।
ऎञ्जॆय्वाऩ् तोऩ्ऱि ऩेऩे। (२६)

मूलम् (विभक्तम्) - DP_८९७

८९७ पोदॆल्लाम् पोदु कॊण्डु * उऩ् पॊऩ्ऩडि पुऩैय माट्टेऩ् *
तीदिला मॊऴिगळ् कॊण्डु * उऩ् तिरुक्कुणम् सॆप्प माट्टेऩ् **
कादलाल् नॆञ्जम् अऩ्बु * कलन्दिलेऩ् अदु तऩ्ऩाले *
एदिलेऩ् अरङ्गर्क्कु ऎल्ले * ऎऩ् सॆय्वाऩ् तोऩ्ऱिऩेऩे? (२६)

मूलम् - DP_८९७ - २५

पोदॆल्लाम् पोदु कॊण्डुऩ्
पॊऩ्ऩटि पुऩैय माट्टेऩ्,
तीदिला मॊऴिगळ् कॊण्डुऩ्
तिरुक्कुणम् सॆप्प माट्टेऩ्,
कादलाल् नॆञ्ज मऩ्पु
कलन्दिले ऩतुदऩ् ऩाले,
एदिले ऩरङ्गर्क्कु ऎल्ले।
ऎञ्जॆय्वाऩ् तोऩ्ऱि ऩेऩे। (२६)

Info - DP_८९७

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९७

ऎप्पोदुम् मलर् कॊण्डु उऩ् तिरुवडिगळिल् समर्प्पित्तदिल्लै कुऱ्ऱमऱ्ऱ सॊऱ्कळिऩाल् उऩ् तिरुक् कुणङ्गळै पोऱ्ऱियदिल्लै उण्मैयाऩ पक्तियाल् उण्डागिऱ अऩ्बै मऩत्तिले वैत्तुक्कॊण्डिरुक्कविल्लै आदलाल् ऎम् पॆरुमाऩुक्कु ऒरु कैङ्कर्यमुम् सॆय्यविल्लै ऎदऱ्काग पिऱन्देऩो अऱियेऩ् अन्दो!

Hart - DP_८९७

I don’t worship your golden feet,
decorating them constantly with flowers:
Even though I have much time,
I don’t praise your divine qualities with faultless words:
My heart doesn’t know how to love you:
O Ranga, I don’t have the fortune of being your devotee:
What can I do? I was born in vain:

प्रतिपदार्थः (UV) - DP_८९७

पोदॆल्लाम् = ऎप्पोदुम्; पोदुगॊण्डु = मलर् कॊण्डु; उऩ् पॊऩ्ऩडि = उऩ् तिरुवडिगळिल्; पुऩैयमाट्टेऩ् = समर्प्पित्तदिल्लै; तीदिला = कुऱ्ऱमऱ्ऱ; मॊऴिगळ् कॊण्डु = सॊऱ्कळिऩाल्; उऩ् तिरुक्कुणम् = उऩ् तिरुक् कुणङ्गळै; सॆप्प माट्टेऩ् = पोऱ्ऱियदिल्लै; कादलाल् = उण्मैयाऩ पक्तियाल्; अऩ्बु = उण्डागिऱ अऩ्बै; नॆञ्जम् = मऩत्तिले; कलन्दिलेऩ् = वैत्तुक्कॊण्डिरुक्कविल्लै; अदु तऩ्ऩाले = आदलाल्; अरङ्गर्क्कु! = ऎम् पॆरुमाऩुक्कु; एदिलेऩ् = ऒरु कैङ्कर्यमुम् सॆय्यविल्लै; ऎऩ् सॆय्वाऩ् = ऎदऱ्काग; तोऩ्ऱिऩेऩे = पिऱन्देऩो अऱियेऩ्; ऎल्ले! = अन्दो!

गरणि-प्रतिपदार्थः - DP_८९७ - २५

पोदु ऎल्लाम्=ऎल्ल कालगळल्लियू, पोदु कॊण्डु=हूगळन्नु तॆगॆदुकॊण्डु, उन्=निन्न, पॊन् अडि=चिन्नद (सॊबगिन)पादगळन्नु, पुनैय माट्टेन्=अलङ्करिसलारॆ, तीदु इला=तप्पुगळिल्लद, मॊऴिहळ् कॊण्डु=मातुगळन्नु आरिसिकॊण्डु, उन्=निन्न, तिरुक्कुणम्=श्रेष्ठवाद गुणगळन्नु, शॆय्यमाट्टेन्=कीर्तिसलारॆ, कादलाल्=भक्तियिन्द, नॆञ्जम् अन्बु=चित्तप्रेमवन्नु, कलन्दिलेन्=कूडिसलारॆ, अदु तन्नाले=आ कारणदिन्दले, अरङ्गर् क्कू=श्रीरङ्गनाथनिगॆ, एदिलेन्=(कॊडलु)एनू इल्लदवनागिद्देनॆ,ऎल्ले=अय्यो, ऎन् शॆय्वान्=एनु माडलि, तोन्ऱिनेने=(व्यर्थवागि) हुट्टिद्देनल्ल.

गरणि-गद्यानुवादः - DP_८९७ - २५

ऎल्ल कालगळल्लू हूगळन्नु तॆगॆदुकॊण्डु निन्न सॊबगिन चिन्नद पादगळन्नु अलङ्करिसलारॆ. तप्पुगळिल्लद परिशुद्धवाद मातुगळन्नु आरिसिकॊण्डु निन्न श्रेष्ठवाद गुणगळन्नु कीर्तिसलारॆ. भक्तियॊडनॆ चित्तप्रेमवन्नु कूडिसलारॆ. आ कारणदिन्दले श्रीरङ्गनाथनिगॆ कॊडलु एनू इल्लदवनागिद्देनॆ. अय्यो, एनुमाडलि, व्यर्थवागि हुट्टिद्देनल्ल! (२६)

गरणि-विस्तारः - DP_८९७ - २५

मनुष्यनु जन्मतळॆदिद्देकॆ? अदक्कॆ सार्थकतॆ हेगॆ? इन्द्रियगळ वशवागि संसारदल्लि बिद्दु तॊळलुत्तिरबेके? अथवा आत्मोद्धार माडिकॊळ्ळबेके? अवनिगॆ जन्मवित्त भगवन्तन कीर्तियन्नू कृपॆयन्नू हॊगळि हाडबेडवे? तन्न हृत्पूर्वकवाद कृतज्ञतॆयन्नु सल्लिसबेडवे? पूजिसुवुदु, कीर्तिसुवुदु, भक्तियिन्द सेवॆसल्लिसुवुदु मुन्ताद यावुदादरॊन्दु रीतियल्लि तन्न जन्मवन्नु सार्थकगॊळिसिकॊळ्ळबेकल्लवे?

३५

आऴ्वाररु हेळुत्तारॆ- पूजिसि, कीर्तिसि भक्तिमाडि, एनादरॊन्दन्नु भगवन्तनिगॆ अर्पिसि अवन कृपॆगॆ पात्ररागबेकु. हागॆ माडलु नानु याव रीतियल्लू अनुकूलवन्नु पडॆदिल्लवल्ल. नानेनु माडलि? भगवन्तन कृपॆयन्नु नानु हेगॆ पडॆदुकॊळ्ळबल्लॆनो? नन्न जीवनवे व्यर्थवागुवुदल्ल!

२७ कुरङ्गुहळ् मलैयै

विश्वास-प्रस्तुतिः - DP_८९८ - २६

कुरङ्गुगळ् मलैयै तूक्कक्
कुळित्तुत्ताम् पुरण्डिट् टो टि,
तरङ्गनी रडैक्क लुऱ्ऱ
सलमिला अणिलम् पोलेऩ्,
मरङ्गळ्बोल् वलिय नॆञ्जम्
वञ्जऩेऩ् नॆञ्जु तऩ्ऩाल्,
अरङ्गऩार्क् काट्चॆय् यादे
अळियत्ते ऩयर्क्किऩ् ऱेऩे। (२७)

मूलम् (विभक्तम्) - DP_८९८

८९८ कुरङ्गुगळ् मलैयै नूक्कक् * कुळित्तुत् ताम् पुरण्डिट्टु ओडि *
तरङ्ग नीर् अडैक्कल् उऱ्ऱ * सलम् इला अणिलुम् पोलेऩ् **
मरङ्गळ् पोल् वलिय नॆञ्ज * वञ्जऩेऩ् नॆञ्जु तऩ्ऩाल् *
अरङ्गऩार्क्कु आट् चॆय्यादे * अळियत्तेऩ् अयर्क्किऩ्ऱेऩे (२७)

मूलम् - DP_८९८ - २६

कुरङ्गुगळ् मलैयै तूक्कक्
कुळित्तुत्ताम् पुरण्डिट् टो टि,
तरङ्गनी रडैक्क लुऱ्ऱ
सलमिला अणिलम् पोलेऩ्,
मरङ्गळ्बोल् वलिय नॆञ्जम्
वञ्जऩेऩ् नॆञ्जु तऩ्ऩाल्,
अरङ्गऩार्क् काट्चॆय् यादे
अळियत्ते ऩयर्क्किऩ् ऱेऩे। (२७)

Info - DP_८९८

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९८

वाऩरवीरर्गळ् मलैगळै तळ्ळिक्कॊण्डु वर नीरिले मुऴुगि मणलिले पुरण्डु ओडि कडलै तूर्प्पदिले कबडमऱ्ऱ अणिल्गळ् पोलक्कूड नाऩ् ऎदुवुम् सॆय्यविल्लै मरङ्गळैप् पोले कडिऩमाऩ नॆञ्जैयुडैयवऩाय् वञ्जनैयिल् ईडुबट्टुळ्ळवऩाय् कैङ्कर्यम् सॆय्दिरुक्कक्कूडिय नाऩ् ऎम्बॆरुमाऩार्क्कु मऩदार कैङ्कर्यम् सॆय्यामल् कालत्तै वीणाक्किऩेऩे!

Hart - DP_८९८

I am like the innocent squirrel
that went to Rāma for refuge after rolling and immersing itself
in the wave-filled water as it tried to help the monkeys
when they took mountains to build the bridge for Rāma to go to Lanka:
My heart is as hard as wood and I am a bad person:
I have not served the lord of Srirangam with my mind
and am tired and wretched:

प्रतिपदार्थः (UV) - DP_८९८

कुरङ्गुगळ् = वाऩरवीरर्गळ्; मलैयै = मलैगळै; नूक्क = तळ्ळिक्कॊण्डु वर; कुळित्तुत् ताम् = नीरिले मुऴुगि; पुरण्डिट्टुओडि = मणलिले पुरण्डु ओडि; तरङ्गनीर् = कडलै; अडैक्कल् उऱ्ऱ = तूर्प्पदिले; सलम् इला = कबडमऱ्ऱ; अणिलुम् = अणिल्गळ् पोलक्कूड; पोलेऩ् = नाऩ् ऎदुवुम् सॆय्यविल्लै; मरङ्गळ् पोल् = मरङ्गळैप् पोले; वलिय = कडिऩमाऩ; नॆञ्ज = नॆञ्जैयुडैयवऩाय्; वञ्जऩेऩ् = वञ्जनैयिल् ईडुबट्टुळ्ळवऩाय्; अळियत्तेऩ् = कैङ्कर्यम् सॆय्दिरुक्कक्कूडिय नाऩ्; अरङ्गऩार्क्कु = ऎम्बॆरुमाऩार्क्कु; नॆञ्जु तऩ्ऩाल् = मऩदार; आट्चॆय्यादे = कैङ्कर्यम् सॆय्यामल् कालत्तै; अयर्क्किऩ्ऱेऩे! = वीणाक्किऩेऩे!

गरणि-प्रतिपदार्थः - DP_८९८ - २६

कुरङ्गुहळ्=कपिगळु, मलैयै=पर्वतगळन्नु, नूक्क=समुद्रदॊळक्कॆ तळ्ळलु, ताम्=(अळिलुगळु)अवु, कुळित्तु=समुद्रद नीरिनल्लि मुळुगि, पुरण्डिट्टु=हॊरळाडि, ओडि=ओडिबन्दु, तरङ्गम्=अलॆगळुळ्ळ, नीर्=कडलन्नु, अडैक्कल्=अडगिसलु, उट्र=साहस माडिद, शलम् इला=कपटविल्लद, अणिलुम् पोलेन्=अळिलिन हागॆ इद्देनॆ, मरङ्गळ् पोल्=मरगळ हागॆ, वलिय=बलिष्ठवाद, नॆञ्जम्=मनस्सिन नानु, वञ्जनेन्=वञ्चकने आगिद्देनॆ, अळियत्तेन्=रक्षणॆ कोरुववनागिद्देनॆ, अरङ्गनाथर् क्कू=श्रीरङ्गनाथनिगॆ, नॆञ्जुतन्नाल्=मनस्सिनिन्द, आळ् शॆय्यादे=सेवॆ माडदॆ, अयर् क्किन्ऱेने=सोतुहोगिद्देनल्ल!

गरणि-गद्यानुवादः - DP_८९८ - २६

कपिगळु बॆट्टगळन्नु समुद्रदॊळक्कॆ तळ्ळुत्तिरलु कपटविल्लद अळिलुगळु समुद्रद नीरिनल्लि मुळुगि, हॊरळाडि, ओडिबन्दु, अलॆगळुळ्ळ कडलन्नु अडगिसलु साहस माडिद हागॆ नानु इद्देनॆ. मरगळ हागॆ बलिष्ठवाद मनस्सिन नानु वञ्चकने आगिद्देनॆ. रक्षणॆयन्नु कोरुववनू आगिद्देनॆ. श्रीरङ्गनाथनिगॆ मानसिकवागियू सेवॆ माडदॆ बसवळिदिद्देनल्ल!(२७)

गरणि-विस्तारः - DP_८९८ - २६

ऎरडु सुन्दरवाद उपमानगळ मूलक आऴ्वाररु तम्म अशक्ततॆयन्नु व्यक्तपडिसुत्तिद्दारॆ. मॊदलनॆयदु अळिलसेवॆय उपमान. ऎरडनॆयदु मरद उपमान.

श्रीरामनु लङ्कॆगॆ धाळियिडुवुदक्कागि समुद्रक्कॆ सेतुवॆयन्नु कट्टबेकायितष्टॆ. अदक्कॆ नॆरवादवरु वानररे. आ वानररु नडसिद्दु निजक्कू साहसवे! अवरु दॊड्डदॊड्ड बॆट्टगळन्ने समुद्रदॊळक्कॆ तळ्ळुत्ताबन्दरु. अदेनु सामान्यरु माडुव कॆलसवे? अदनु कण्डु अळिलिगू आशॆबन्तु. अदु माडिद्दू सह ऒन्दु बगॆयल्लि साहसवे! अळिलु माडिद्दु तानॆ एनु? समुद्रद नीरिनल्लि मुळुगुवुदु, अल्लिन्द दडद मेलण मरळिनल्लि हॊरळाडुवुदु, मत्तॆ, अल्लिन्द ओडिबन्दु, आ बॆट्टगळ मेलॆ तन्न मैकॊडहि मरळन्नु चॆल्लुवुदु! अळिलु

३६

तन्न अल्पकॆलसवन्ने निर्वञ्चनॆयिन्द माडितु. बॆट्टगळिगू मरळकणक्कू ऎन्थ नौम्य! आदरू कपटविल्लद शुद्धसेवा मनोभावदिन्द माडिद कॆलस अळिलिनदु. हागॆये आऴ्वारर कॆलसवू बहळ अल्पवे.आदरॆ अदु निष्कपटवागि शुद्धमनस्सिनिन्द माडिद्दे?

मरवागि बलितु निन्त बळिक अदन्न् बग्गिसलु साध्यवे इल्ल. अदु ऎळॆय गिदवागिद्दागले अदन्नु बग्गिसिबिट्टरॆ, मरवाद बळिकलू अदु बग्गिद हागॆये बलिष्ठवागि बॆळॆयुवुदु. हागॆये ऎळॆय वयस्सिनल्ले मनस्सन्नु सरियाद जाडिनल्लि होगुवन्तॆ अङ्कॆयल्लिडबेकु. हागॆ माडदॆ अदु स्वेच्छॆयागि अलॆदाडलु बिट्टरॆ, वयस्साद मेलॆयू अदु स्वेच्छावर्तनॆयल्लिये पळगि होगुत्तदॆ.

आऴ्वाररु हेळुत्तारॆ- श्रीरामनु समुद्रक्कॆ सेतुवॆ कट्टुव कालदल्लि अळिलु माडिद हागॆ, अल्पसेवॆयन्नु माडुवुदे नन्न साहसवॆन्दुकॊण्डिद्देनॆ. नन्न मनस्सन्नु प्रापञ्चिकदल्लि पळगिसिट्टु, भक्तनॆम्ब सोगुहाकिकॊण्डु आत्मवञ्चकनागिद्देनॆ. ननगॆ रक्षणॆय आवश्यकतॆ इदॆ.आदरॆ, श्रीरङ्गनाथनिगॆ मानसिकवागि यादरू स्वल्पसेवॆयन्नु माडलारदष्टु सॊरगिहोगिद्देनॆ.

भगवन्तनल्लि नावॆल्ला आत्मापहारि रसिकनः ऎन्दु निवेदिसुत्तारॆ-अवनु अवन कैङ्कर्यक्कागि नमगित्त करणकळेबरगळन्नु अन्यथा विनियोगिसि पापाचरणॆयल्लि तॊडगिद्देवॆन्दु व्यथॆ पडिसिरुत्तारॆ.

२८ उम्बरालऱियालाहा ऒळियुळारानैक्काहि

विश्वास-प्रस्तुतिः - DP_८९९ - २७

उम्बरा लऱिय लागा
ऒळियुळार् आऩैक् कागि,
सॆम्बुला लुण्डु वाऴुम्
मुदलैमेल् सीऱि वन्दार्,
नम्बर माय तुण्डे?
नाय्गळोम् सिऱुमै योरा,
ऎम्बिराऱ् काट्चॆय् यादे
ऎञ्जॆय्वाऩ् तोऩ्ऱि ऩेऩे। (२८)

मूलम् (विभक्तम्) - DP_८९९

८९९ उम्बराल् अऱियल् आगा * ऒळियुळार् आऩैक्कु आगि *
सॆम् पुलाल् उण्डु वाऴुम् * मुदलैमेल् सीऱि वन्दार् **
नम् परम् आयदु उण्डे? * नाय्गळोम् सिऱुमै ओरा *
ऎम्बिराऱ्कु आट् चॆय्यादे * ऎऩ् सॆय्वाऩ् तोऩ्ऱिऩेऩे (२८)

मूलम् - DP_८९९ - २७

उम्बरा लऱिय लागा
ऒळियुळार् आऩैक् कागि,
सॆम्बुला लुण्डु वाऴुम्
मुदलैमेल् सीऱि वन्दार्,
नम्बर माय तुण्डे?
नाय्गळोम् सिऱुमै योरा,
ऎम्बिराऱ् काट्चॆय् यादे
ऎञ्जॆय्वाऩ् तोऩ्ऱि ऩेऩे। (२८)

Info - DP_८९९

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_८९९

तेवर्गळालुम् अऱिय मुडियाद तेजो मयमाऩ ऎम्बॆरुमाऩ् कजेन्दिरऩुक्काग मामिसत्तै पुचित्तु वाऴ्गिऱ मुदलैयिऩ्मीदु कोबम् कॊण्डु वन्दाऩ् नम्मै इप्पडि काक्क अवऩिरुक्क नमक्कु पारम् उण्डो? नाय्बोल् हीऩराऩ नम्मुडैय कुऱ्ऱङ्गळैप् पॆरिदुबडुत्ताद ऎम्बिराऩुक्कु कैङ्कर्यम् सॆय्यादु ऎदऱ्कु पिऱन्देऩो!

Hart - DP_८९९

Even the gods in the sky do not understand the radiant lord
who came to protect the elephant Gajendra
and grew angry at the crocodile that ate red meat:
Am I fit for him to come to me?
I am mean, like a dog and I have not served him:
What can I do? I was born in vain:

प्रतिपदार्थः (UV) - DP_८९९

उम्बराल् = तेवर्गळालुम्; अऱियल् आगा = अऱिय मुडियाद; ऒळियुळार् = तेजो मयमाऩ ऎम्बॆरुमाऩ्; आऩैक्कु आगि = कजेन्दिरऩुक्काग; सॆम् पुलाल् = मामिसत्तै; उण्डु वाऴुम् = पुचित्तु वाऴ्गिऱ; मुदलै मेल् = मुदलैयिऩ्मीदु; सीऱि वन्दार् = कोबम् कॊण्डु वन्दाऩ्; नम् परम् = नम्मै इप्पडि काक्क अवऩिरुक्क; आयदु उण्डे? = नमक्कु पारम् उण्डो?; नाय्गळोम् = नाय्बोल् हीऩराऩ नम्मुडैय; सिऱुमै ओरा = कुऱ्ऱङ्गळैप् पॆरिदुबडुत्ताद; ऎम्बिराऱ्कु = ऎम्बिराऩुक्कु; आट्चॆय्यादे = कैङ्कर्यम् सॆय्यादु; ऎऩ् सॆय्वाऩ् = ऎदऱ्कु; तोऩ्ऱिऩेऩे! = पिऱन्देऩो!

गरणि-प्रतिपदार्थः - DP_८९९ - २७

उम्बराल्=देवतॆगळिम्दलू, अऱियल् आह=अरियलागद, ऒळि=तेजस्सन्नु, उळार्=उळ्ळवनु, आनैक्काहि=आनॆगोस्करवागि, शॆम् पुलाल्=कॆम्पुमांसवन्नु, उण्डु=उण्डु, वाऴुम्=बाळुव, मुदलै मेल्=मॊसळॆय मेलॆ, शीऱि=कडुकोपदिन्द, वन्दार्=बन्दु ऎरगिदनु, नम् परम्=नम्म विषयदल्लि, आयदु=आ कनिकर, उण्डे=उण्टे? नाय् हळोम्=नावु कीळादवरु, शिऱुमै=(नम्म)सण्णतनवन्नु, ओरा=परीक्षिसिद, ऎम् पिराऱ् कु=नम्म स्वामिगॆ, आळ् शॆय्यादे=सेवॆ माडदॆ, ऎन् शॆय्वान्=एनु माडलि, तोन्ऱिनेने=हुट्टिद्देनल्ला!

गरणि-गद्यानुवादः - DP_८९९ - २७

देवतॆगळिन्दलू अरियलारद तेजस्स्वरूपनु आनॆगोस्करवागि, कॆम्पुमांसवन्नुण्डु बाळुव मॊसळॆय मेलॆ कडुकोपदिन्द बन्दु ऎरगिदनु. नम्म विषयदल्लि आ कनिकरवुण्टे? नावु कीळादवरु. नम्म सण्णतनवन्नु परीक्षसद नम्म स्वामिगॆ सेवॆ माडदॆ एनु माडलि? हुट्टिद्देनल्ला!(२८)

गरणि-विस्तारः - DP_८९९ - २७

३७

३७

आऴ्वाररु हेळुत्तारॆ- भगवन्तन वात्सल्यवॆष्टु हिरिदु अवनल्लवे शरणागतवत्सलनु! अवनल्लवे आश्रुतरक्षकनु! देवतॆगळू अरितुकॊळ्ळलु आगदन्थ तेजस्स्वरूपनाद अवनु तनगॆ शरणाद आनॆयॊन्दन्नु रक्षिसुवुदक्कोस्कर अदु इरुवल्लिगॆ गरुडारूढनागि धाविसि बन्दु, अदन्नु हिडिदु हिंसिसुत्तिद्द मॊसळॆय मेलॆ कडुकोपदिन्द ऎरगिदनल्ल! आनॆगॆ तोरिसिद कनिकरवन्नु नम्म मेलॆयू हरियगॊडुवनु खण्डित. आदरॆ नावु बलुकीळु. नम्म सण्णतनवन्नु नम्म स्वामियु परीक्षिसुवुदिल्ल. अन्थ कृपासागरनाद स्वामिगॆ नानु सेवॆ माडलिल्लवल्ल! एनु माडलि? नानु व्यर्थवागि हुट्टीद्देनल्ल!

मनुष्यनागि हुट्टिरुवुदु भगवन्तनत्त सागुवुदक्कॆ, भगवन्तनन्नु सेरुवुदक्कॆ मत्तु भगवन्तनिगॆ सेवॆसल्लिसुवुदक्कॆ. अदे जीवनद गुरि!

२९ ऊरिलेन् काणियिल्लै

विश्वास-प्रस्तुतिः - DP_९०० - २८

ऊरिलेऩ् काणि यिल्लै
उऱवुमऱ् ऱॊरुव रिल्लै,
पारिल्निऩ् पाद मूलम्
पऱ्ऱिलेऩ् परम मूर्त्ति,
कारॊळि वण्ण ऩे।(ऎऩ्)
कण्णऩे। कदऱु किऩ्ऱेऩ्,
आरुळर्क् कळैक् णम्मा।
अरङ्गमा नगरु ळाऩे। (२९)

मूलम् (विभक्तम्) - DP_९००

९०० ऊर् इलेऩ् काणि इल्लै * उऱवु मऱ्ऱु ऒरुवर् इल्लै *
पारिल् निऩ् पाद मूलम् * पऱ्ऱिलेऩ् परम मूर्त्ति **
कारॊळि वण्णऩे * कण्णऩे कदऱुगिऩ्ऱेऩ् *
आर् उळर् ? कळैगण् अम्मा * अरङ्ग मा नगरुळाऩे (२९)

मूलम् - DP_९०० - २८

ऊरिलेऩ् काणि यिल्लै
उऱवुमऱ् ऱॊरुव रिल्लै,
पारिल्निऩ् पाद मूलम्
पऱ्ऱिलेऩ् परम मूर्त्ति,
कारॊळि वण्ण ऩे।(ऎऩ्)
कण्णऩे। कदऱु किऩ्ऱेऩ्,
आरुळर्क् कळैक् णम्मा।
अरङ्गमा नगरु ळाऩे। (२९)

Info - DP_९००

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९००

तिव्य तेसङ्गळ् ऎदिलुम् पिऱक्कविल्लै कैङ्कर्यत्तुक्कु ऎऩ्ऩिडम् काणियिल्लै उऱविऩरुम् वेऱॊरुवरुम्इल्लै इन्दप् पूमियिले उऩ् तिरुवडिगळैयुम् पऱ्ऱादवऩाग इरुक्किऱेऩ् परम मूर्त्तिये! करुत्त मेगम् पोऩ्ऱवऩे! ऎऩ् कण्णऩे! कदऱुगिऩ्ऱेऩ् अरङ्ग मा नगरुळाऩे! स्वामिये! उऩ्ऩै तविर ऎऩ्ऩैक् काक्क वेऱु यार् इरुक्किऱार्गळ्?

Hart - DP_९००

I don’t belong to a village or own any land:
I have no relatives:
I worship the feet of you, the highest one, on this earth
and know no other refuge,
O you with the bright color of the dark clouds:
O Kaṇṇa! I cry out for you:
Whom do I have without you as my support?
Come and remove my sorrow,
you who are my mother, lord of Srirangam:

प्रतिपदार्थः (UV) - DP_९००

ऊर् = तिव्य तेसङ्गळ् ऎदिलुम्; इलेऩ् = पिऱक्कविल्लै; काणि = कैङ्कर्यत्तुक्कु; इल्लै = ऎऩ्ऩिडम् काणियिल्लै; उऱवु मऱ्ऱु = उऱविऩरुम्; ऒरुवर्इल्लै = वेऱॊरुवरुम्इल्लै; पारिल् = इन्दप् पूमियिले; निऩ् पाद मूलम् = उऩ् तिरुवडिगळैयुम्; पऱ्ऱिलेऩ् = पऱ्ऱादवऩाग इरुक्किऱेऩ्; परम मूर्त्ति! = परम मूर्त्तिये!; कारॊळि = करुत्त मेगम्; वण्णऩे! = पोऩ्ऱवऩे!; ऎऩ् कण्णऩे! = ऎऩ् कण्णऩे!; कदऱुगिऩ्ऱेऩ् = कदऱुगिऩ्ऱेऩ्; अरङ्ग मा नगरुळाऩे! = अरङ्ग मा नगरुळाऩे!; कळैक्कण् = स्वामिये!; अम्मा! = उऩ्ऩै तविर ऎऩ्ऩैक् काक्क; आर् उळर्? = वेऱु यार् इरुक्किऱार्गळ्?

गरणि-प्रतिपदार्थः - DP_९०० - २८

पारिल्=ई भूलोकदल्लि, ऊर् इलेन्=ऊरु इल्ल, काणि इल्लै=हॊलगद्दॆगळिल्ल, उऱवु=बन्धुबळगदवरु, मट्रु ऒरुवरुम्=बेरॆ ऒब्बरू, इल्लै=इल्ल, निन्=निन्न, पादमूलम्=तिरुवडिगळन्नु, पट्रिलेन्=हिडिदु आश्रयिसिल्ल, परम मूर् त्ति=परमश्रेष्ठने, कार् ऒळि वण्णने=कार्मुगिलिन तेजस्सिन बण्णदवने, कण्णने=श्रीकृष्णने, कदऱुहिन्ऱेन्=कूगिकॊळ्ळुत्तिद्देनॆ, आर् उळर्=यारिद्दारॆ, कळैकण्=रक्षकरु, अम्मा=स्वामिये, अरङ्गम् मा नहर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लि इरुववने!

गरणि-गद्यानुवादः - DP_९०० - २८

ई भूलोकदल्लि ऊरिल्ल, हॊलगद्दॆगळिल्ल, बन्धुबळगदवरु बेरॆ यारॊब्बरू इल्ल. निन्न तिरुवडिगळन्नु हिडिदु आश्रयिसिल्ल. परमश्रेष्ठने, कार्मुगिलिन तेजस्सिन बण्णदवने, श्रीकृष्णने, स्वामिये, श्रीरङ्गवॆम्ब महानगरदल्लिरुववने, कूगिकॊळ्ळुत्तिद्देनॆ, ननगॆ रक्षकरु यारिद्दारॆ? (२९)

गरणि-विस्तारः - DP_९०० - २८

आऴ्वाररु हेळुत्तारॆ- ननगॆ हूलोकदल्लि याव बगॆय आसक्तियू इल्ल. नन्न हुट्टीद ऊरु इदु ऎन्दु अभिमानगॊळ्ळुवुदक्कॆ अन्थाद्दु यावुदू इल्ल. हॊलगद्दॆगळिल्ल, इन्याव बगॆय आस्तिपास्तिगळू इल्ल. ननगॆ बन्धुगळॆम्बवरिल्ल. बळगदवरिल्ल. ऎन्दरॆ, ई लोकदल्लि नन्नदु ऎन्दु हेळिकॊळ्ळुवुदु यावुदू इल्ल. निन्न दिव्यवाद तिरुवडिगळे ननगॆ गति. नानु कडुबडव. नीनु नन्नन्नु कैहिडिदल्लदॆ ननगॆ बेरॆ साध्यवे लइल्ल, स्वामी निन्नन्नु दीननागि बेडिकॊळ्ळुत्तेनॆ. नीने रक्षक. नीने कापाडबेकु ऎन्दु कूगिकॊळ्ळुत्तिद्देनॆ. नन्नन्नु अलक्षिसदॆ, कृपॆमाडु

३८

३० मनत्तिलोर् तूय्

विश्वास-प्रस्तुतिः - २९

मनत्तिलोर् तूय् मैयिल्लै वायिलोरिन् शॊल्लिल्लै
चिनत्तिनाल् शॆट्रम् नोक्कि तीविळिविळिवन् वाळा
पुनत्तुऴाय् मालैयाने पॊन्निशूऴ् तिरुवरङ्गा
ऎनक्किनिक्कतियॆन् शॊल्लाय् ऎन्नैयाळुडैय कोवे

मूलम् - २९

मनत्तिलोर् तूय् मैयिल्लै वायिलोरिन् शॊल्लिल्लै
चिनत्तिनाल् शॆट्रम् नोक्कि तीविळिविळिवन् वाळा
पुनत्तुऴाय् मालैयाने पॊन्निशूऴ् तिरुवरङ्गा
ऎनक्किनिक्कतियॆन् शॊल्लाय् ऎन्नैयाळुडैय कोवे

गरणि-प्रतिपदार्थः - २९

मनत्तिनिल्=मनस्सिनल्लि, ओर्=स्वल्पवादरू, तूय् मै-शुद्धतॆयु, इल्लै=इल्ल, वायिल्=बायियल्लि, ओर्=स्वल्पवादरू, इन् शॊल्=मधुरवाद मातु, इल्लै=इल्ल, चिनत्तिनाल्=कोपदिन्द, शॆट्रम्=द्वेषवन्नु, नोक्कि=कण्डुकॊण्डु, तीविळि=कॆट्ट मातुगळिन्द, वाळा=बाळलारदॆ, विळिवन्=नाशवागुत्तिद्देनॆ, पुनम्=बॆट्टद तप्पलिनल्लि बॆळॆद, तुऴाय्=-तुलसिय, मालैयाने=मालॆयन्नु धरिसिरुववने, पॊन्नि=कावेरियिन्द, शूऴ्=सुत्तुवरिदिरुव, तिरु अरङ्गा=श्रेष्ठवाद श्रीरङ्गनाथने, ऎनक्कू=ननगॆ,इनि=इन्नु, कतियॆन्=गतियेनु, शॊल्लाय्=हेळु, ऎन्नै=नन्नन्नु, आळ् उडैय=आळागि उळ्ळ, कोवे=स्वामिये(समर्थने)

गरणि-गद्यानुवादः - २९

मनस्सिनल्लि स्वल्पवादरू शुद्धतॆयिल्ल, बायियल्लि ऒन्दादरू ऒळ्ळॆय मातिल्ल.कोपदिन्द द्वेषवन्नु बॆळॆसि, बाळलारदॆ कॆट्ट मातुगळिन्द नाशवागुत्तिद्देनॆ. बॆट्टद तप्पलिनल्लि बॆळॆद तुलसिय हारवन्नु धरिसिरुववने,, कावेरियिन्द सुत्तुवरिदिरुव श्रेष्ठनाद श्रीरङ्गनाथने, नन्नन्नु आळागि स्वीकरिसिरुव(समर्थ)स्वामिये, ननगॆ इन्नु गतियेनु, हेळु.(३०)

गरणि-विस्तारः - २९

आऴ्वाररु हेळुत्तारॆ- श्रीरङ्गनाथा, मनस्सु कॆट्टिदॆ. बायियिन्द ऒन्दादरू ऒळ्ळॆय मातुबरुवुदिल्ल. कोपद्वेषगळु बहळ हॆच्चागिवॆ. हीगॆ नानु कडुपापियागि नाशवागुत्तिद्देनॆ. ई लोकदल्लि बाळलुस् आध्यविल्लदन्तागिदॆ. भगवन्त, निन्न पादसेवकनाद ननगॆ एनुगति? हेळु.

मनुष्यनिगॆ बन्धुबळग, आस्तिपास्ति, नन्नवरु तन्नवरु, ऎन्दु मुन्ताद भूलोकद आसक्तिगळिरुववरॆगॆ, अवनिगॆ भगवन्तनल्लि गाढवाद प्रेमवुण्टागदु. आशॆ,कोप,द्वेषगळन्नु दूरमाडुववरॆगॆ, मनस्सन्नु शुद्धमाडिकॊळ्ळूववरॆगॆ, बायल्लि ऒळ्ळॆय प्रीतिय मातुगळन्ने आडुवन्तागुववरॆगॆ मनुष्यनिगॆ अधोगति तप्पुवुदिल्ल. अवनु तन्न नाशवन्नु तडॆदु, तानु उद्धारवागबेकादरॆ, भगवन्तन तिरुवडिगळन्नु आश्रयिसबेकु. ऎडॆबिडदॆ अवनिगॆ सेवॆ सल्लिसबेकु. ई मुख्यविषयवन्नु हिन्दिन पाशुरदल्लू ई पाशुरदल्लू आऴ्वाररु हेळुत्तिद्दारॆ.

३९

३१ तवत्तुळार् तम्मिलल्लेन्

विश्वास-प्रस्तुतिः - ३०

तवत्तुळार् तम्मिलल्लेन् तनम् पडैत्तारिलल्लेन्
उवर् त्त नीर् पोल ऎन्ऱनुट्रवर् कॊन्ऱुमल्लेन्
तुवर् त्त शॆव्वायिनार् क्केतुवक्कऱत्तुरिशनानेन्
अवत्तमे पिऱवितन्दाय् अरङ्गमानहरुळाने

मूलम् - ३०

तवत्तुळार् तम्मिलल्लेन् तनम् पडैत्तारिलल्लेन्
उवर् त्त नीर् पोल ऎन्ऱनुट्रवर् कॊन्ऱुमल्लेन्
तुवर् त्त शॆव्वायिनार् क्केतुवक्कऱत्तुरिशनानेन्
अवत्तमे पिऱवितन्दाय् अरङ्गमानहरुळाने

गरणि-प्रतिपदार्थः - ३०

तवत्तुळार् तम्मिल्=तपस्सिनल्लि इरुववरल्लि, इल्लेन्=नानु इल्ल, तनम् पडैत्तारिल्=धनवन्नु पडॆदवरल्लि, अल्लेन्=नानु अल्ल, उवर् त्त=उप्पु बॆरॆत, नीर्=नीरिन, पोल=हागॆ, ऎन्ऱन्=नन्न, उट्रवर् क्कू=बन्धुबळगदवरिगॆ, ऒन्ऱुम्=स्वल्पवू, अल्लेन्=अल्लदवनागिद्देनॆ, तुवर् त्त=शत्रुगळाद, शॆव्वायिनार् क्के=चॆन्दुटियवरिगे तुवक्कू=सम्बन्धपट्टु(गण्टुबिद्दु) अऱ=पूर्तियागि, तुरिशन्=पापि, आनेन्=आगिद्देनॆ, अवत्तमे=व्यर्थवागिये, पिऱवि=जन्मवन्नु, तन्दाय्=कॊट्टॆयल्ल, अरङ्गम् मा नगर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लिरुववने.

गरणि-गद्यानुवादः - ३०

तपस्सिनल्लिरुववरल्लि नानु इल्ल. हणवन्नु पडॆदवरल्लिनानु अल्ल. उप्पुबॆरॆत नीरिन हागॆ नन्न बन्धुबळगदवरिगॆ नानु स्वल्पवू अल्लदवनागिद्देनॆ. शत्रुगळाद चॆन्दुटियवरिगे सम्बन्धपट्टु(गण्टुबिद्दु)पूर्तियागि पापियागिद्देनॆ.श्रीरङ्गवॆम्ब महानगरदल्लिरुववने ननगॆ व्यर्थवागिये जन्मवन्नु कॊट्टॆयल्ल.(३१)

गरणि-विस्तारः - ३०

ऒन्दु बगॆय जनक्कॆ इहलोकद जीवन क्षणिकवादद्दु. अदर सुखसन्तोषगळू क्षणिकवे. शाश्वतवल्लद ई लोकद सुखसन्तोषगळन्नु बदिगॊत्ति, तम्म देहवनु दण्डिसि, परमार्थसदहनॆगागि ऎडॆबिडदॆ श्रमिसुव अवरुतपस्विगळु. अवरिगॆ निजवाद शाश्वतवाद आनन्दवन्नु पडॆयुवुदे गुरि.

इन्नॊन्दु बगॆय जनक्कॆ इहलोकद सुखसन्तोषवन्नु गळिसिकॊळ्ळुवुदे गुरि. अदन्नु साधिसुवुदक्कागिये अवर दुडित. ई लोकद सन्तोषक्कॆ मूलवाद हणवन्नु गळिसुवुदु, कूडिडुवुदु अवर मुख्य कॆलस. अवरु लौकिकरु. हणद गळिकॆयल्ले अवर तॊळलाट अवर तॊळलाट. अदरल्लिये अवरिगॆ आनन्द.

मत्तॊन्दु बगॆय जनक्कॆ तम्म इन्द्रियगळ सुखानुभववे सर्वस्ववू. अदे अवर जीवनद गुरि. अवरु इन्द्रियगळिगॆ दासरागि, अवुगळ चापल्यवन्नु तीरिसुवुदक्कागि अवरु एनुबेकादरू माडलुसिद्ध. अवरे आत्मघातकरु.

इन्द्रियदासरागिरदॆ तृप्तियन्नु हॊन्दि वैराग्यवन्नु भगवद्भक्तियन्नु हॆच्चिसिकॊळ्ळबेकु.

आऴ्वाररु हेळुत्तारॆ- भगवन्त, नानु आत्मोद्धार कार्यदल्लि तॊडगिरिव तपोधननल्ल. लौकिक जीवनक्कॆ बेकागुव धनार्जनॆगागिये श्रमिसुव सिरिवन्तनल्ल. इन्द्रियगळिगॆ दासनागि, स्त्रीयर सहवासक्कॆ कट्टिबिद्दिरुव कडुपापि. इन्थ व्यर्थजीवनवन्नु ननगॆ कॊट्टॆयल्ल!

आऴ्वारर हिन्दिन जीवनद नॆनपू अदर फलवाद पश्चात्तापवू इल्लि कण्डुबरुत्तिदॆयल्लवे?

४०

३२ आर् त्तु

विश्वास-प्रस्तुतिः - DP_९०३ - ३१

आर्त्तुवण् डलम्बुम् सोलै
अणिदिरु वरङ्गन् दऩ्ऩुळ्,
कार्त्तिर ळऩैय मेऩिक्
कण्णऩे। उऩ्ऩैक् काणुम्,
मार्गमॊ ऱऱिय माट्टा
मऩिसरिल् तुरिस ऩाय,
मूर्क्कऩेऩ् वन्दु निऩ्ऱेऩ्,
मूर्क्कऩेऩ् मूर्क्क ऩेऩे। (३२)

मूलम् (विभक्तम्) - DP_९०३

९०३ आर्त्तु वण्डु अलम्बुम् सोलै * अणि तिरु अरङ्गन् दऩ्ऩुळ् *
कार्त् तिरळ् अऩैय मेऩिक् * कण्णऩे उऩ्ऩैक् काणुम् **
मार्गम् ऒऩ्ऱु अऱियमाट्टा * मऩिसरिल् तुरिसऩाय *
मूर्क्कऩेऩ् वन्दु निऩ्ऱेऩ् * मूर्क्कऩेऩ् मूर्क्कऩेऩे (३२)

मूलम् - DP_९०३ - ३१

आर्त्तुवण् डलम्बुम् सोलै
अणिदिरु वरङ्गन् दऩ्ऩुळ्,
कार्त्तिर ळऩैय मेऩिक्
कण्णऩे। उऩ्ऩैक् काणुम्,
मार्गमॊ ऱऱिय माट्टा
मऩिसरिल् तुरिस ऩाय,
मूर्क्कऩेऩ् वन्दु निऩ्ऱेऩ्,
मूर्क्कऩेऩ् मूर्क्क ऩेऩे। (३२)

Info - DP_९०३

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९०३

वण्डुगळ् आरवारम् सॆय्दु कॊण्डु अलैन्दु तिरियुम् सोलैगळाले आबरणम् पोल् अऴगुडैय श्रीरङ्गत्तिलिरुप्पवऩे! कार्मेगत्तै पोऩ्ऱ निऱमुडैयवऩे! उऩ्ऩैप् पार्क्कक्कूडिय उपायम् ऒऩ्ऱु अऱियमाट्टादवऩाय् मऩिदर्गळुक्कुळ् कळ्वऩाय् मूर्क्कऩाग वन्दु निऩ्ऱेऩ् ऎऩ्ऩे ऎऩ् मूर्क्कत्तऩम्

Hart - DP_९०३

O Kaṇṇan with a body as dark as a thick cloud,
lord of beautiful Srirangam
where bees sing and swarm in the groves,
I don’t know even one path to take to see you:
I am a thief, I am violent, stupid and rough:
I come to you: You are my refuge:

प्रतिपदार्थः (UV) - DP_९०३

वण्डु = वण्डुगळ्; आर्त्तु = आरवारम् सॆय्दु कॊण्डु; अलम्बुम् = अलैन्दु तिरियुम्; सोलै = सोलैगळाले; अणि = आबरणम् पोल् अऴगुडैय; तिरुअरङ्गनम् तऩ्ऩुळ् = श्रीरङ्गत्तिलिरुप्पवऩे!; कार्त्तिरळ् अऩैय = कार्मेगत्तै पोऩ्ऱ; मेऩि कण्णऩे! = निऱमुडैयवऩे!; उऩ्ऩैक् काणुम् = उऩ्ऩैप् पार्क्कक्कूडिय; मार्गम् ऒऩ्ऱु = उपायम् ऒऩ्ऱु; अऱियमाट्टा = अऱियमाट्टादवऩाय्; मऩिसरिल् तुरिसऩाय = मऩिदर्गळुक्कुळ् कळ्वऩाय्; मूर्क्कऩेऩ् वन्दु = मूर्क्कऩाग वन्दु; निऩ्ऱेऩ् = निऩ्ऱेऩ्; मूर्क्कऩेऩ् मूर्क्कऩेऩे = ऎऩ्ऩे ऎऩ् मूर्क्कत्तऩम्

गरणि-प्रतिपदार्थः - DP_९०३ - ३१

आर् त्तु=गुय् गुट्टुत्ता, वण्डु=दुम्बिगळु,अलम्बुम्=अलॆदाडिकॊण्डिरुव, शोलै=तोपुगळिन्द कूडिद, अणि=सुन्दरवाद, तिरु अरङ्गम् तन्नुळ्=श्रीरङ्गदल्लि, कार्=मळॆयमोडद, तिरळ्=समूहद, अनैय=हागॆ, मेनि=देहकान्तिय, कण्णन्=कृष्णने, उन्नै=निन्नन्नु, काणुम्=काणुव,मार् क्कम्=दारियन्नु, ऒन्ऱु=ऒन्दन्नू, अऱियमाट्टा=अरितुकॊळ्ळलारद, मनिशरिल्=मनुष्यरल्लि, तुरिशनाय=पापियाद, मूर् क्कनेन्=मूर्खनागिद्देनॆ, वन्दु निन्ऱेन्=बन्दु निन्तिद्देनॆ, मूर् क्कनेन्, मूर् क्कनेने=मूर्खने, महा अज्ञानिये नानु!

गरणि-गद्यानुवादः - DP_९०३ - ३१

दुम्बिगळु मधुरवागि गानमाडुत्ता अलॆदाडिकॊण्डिरुव तोपुगळिन्द कूडीद सुन्दरवाद श्रीरङ्गदल्लि मळॆयमोडद गुम्पिन हागॆ देहकान्तियुळ्ळ कृष्णने, निन्नन्नु काणुव मार्गवन्नु स्वल्पवू अरियलारद मनुष्यरल्लि कडुपापियाद कीळुमनुष्यनागिद्देनॆ. हिडिदिरुवुदन्नु बिडद भण्डनू बुद्धियिल्लदवनू नानु बन्दुनिन्तिद्देनॆ.(३२)

गरणि-विस्तारः - DP_९०३ - ३१

आऴ्वाररु हेळुत्तारॆ- भगवन्त, दुम्बिगळु मधुरवागि गानमाडुत्ता स्वच्छन्दवागि अलॆदाडुत्तिरुव रम्यवाद प्रकृतिय नडुवॆ भोभिसुव सुन्दरवाद श्रीरङ्गदल्लि नॆलसिरुव श्रीरङ्गनाथनू नीने; दट्टवाद कार्मुगिलिन देहकान्तियुळ्ळ श्रीकृष्णनू नीने. निन्नन्नु काणबेकॆम्ब हम्बल ननगॆ बहळवागिदॆ. आदरॆ, अदक्कॆ ननगॆ दारिये तिळियदु. नानु पापिगळल्लि कडुपापि. अज्ञानिगळल्लि बुद्धियिल्लदवरल्ल अधमाधमनु. कोप,ऒरटुतन, कीळ्मॆगळिन्द कूडिद मॊण्डनु. हीगॆ नानु शतमूर्खनागिद्देनॆ. हेगो, इल्लिगॆ बन्दु निन्तिद्देनॆ. नीनु नन्नन्नु कैबिडदन्तॆ कृपॆमाडि मैदोरु!

३३ मॆय्यॆल्लाम् पोहविट्टु

विश्वास-प्रस्तुतिः - DP_९०४ - ३२

मॆय्यॆल्लाम् पोग विट्टु
विरिगुऴ लारिल् पट्टु,
पॊय्यॆलाम् पॊदिन्दु कॊण्ड
पोट्कऩेऩ् वन्दु निऩ्ऱेऩ्,
ऐयऩे। अरङ्ग ऩे।उऩ्
अरुळॆऩ्ऩु मासै तऩ्ऩाल्,
पॊय्यऩेऩ् वन्दु निऩ्ऱेऩ्
पॊय्यऩेऩ् पॊय्य ऩेऩे। (३३)

मूलम् (विभक्तम्) - DP_९०४

९०४ मॆय् ऎल्लाम् पोग विट्टु * विरिगुऴलारिल् पट्टु *
पॊय् ऎल्लाम् पॊदिन्दु कॊण्ड * पोऴ्क्कऩेऩ् वन्दु निऩ्ऱेऩ् **
ऐयऩे अरङ्गऩे * उऩ् अरुळ् ऎऩ्ऩुम् आसै तऩ्ऩाल् *
पॊय्यऩेऩ् वन्दु निऩ्ऱेऩ् * पॊय्यऩेऩ् पॊय्यऩेऩे (३३)

मूलम् - DP_९०४ - ३२

मॆय्यॆल्लाम् पोग विट्टु
विरिगुऴ लारिल् पट्टु,
पॊय्यॆलाम् पॊदिन्दु कॊण्ड
पोट्कऩेऩ् वन्दु निऩ्ऱेऩ्,
ऐयऩे। अरङ्ग ऩे।उऩ्
अरुळॆऩ्ऩु मासै तऩ्ऩाल्,
पॊय्यऩेऩ् वन्दु निऩ्ऱेऩ्
पॊय्यऩेऩ् पॊय्य ऩेऩे। (३३)

Info - DP_९०४

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९०४

स्वामिये! सॊल् सॆयल् उणर्वु आगिय ऎल्लावऱ्ऱैयुम् कैविट्टु विरिन्द कून्दलैयुडैय पॆण्गळ् वलैयिल् अगप्पट्टु ऎल्लाविदमाऩ पॊय्गळैयुम् निऱैत्तुक्कॊण्डिरुक्किऱ पोक्किडमऱ्ऱ नाऩ् तङ्गळिऩ् किरुबै ऎऩ्ऩुम् आसैयिऩाले मऩम् मॊऴि मॆय्गळागिऱ मूऩ्ऱु करणङ्गळिऩालुम् पॊय्यऩाग निऱ्किऱेऩ् तङ्गळ् तिरु मुऩ्बु वॆट्क मऱ्ऱु वन्दु निऩ्ऱेऩ्

Hart - DP_९०४

I stopped telling the truth
and fell into the passion of women with long hair:
I told only lies and now I have no refuge:
I, a liar, come and stand before you, O lord, Ranga,
hoping that you will give me your grace:
I am a liar, a liar:

प्रतिपदार्थः (UV) - DP_९०४

ऐयऩे! अरङ्गऩे! = स्वामिये!; मॆय् = सॊल् सॆयल् उणर्वु आगिय; ऎल्लाम् = ऎल्लावऱ्ऱैयुम्; पोग विट्टु = कैविट्टु; विरि = विरिन्द; कुऴलारिल् = कून्दलैयुडैय पॆण्गळ् वलैयिल्; पट्टु = अगप्पट्टु; पॊय्ऎल्लाम् = ऎल्लाविदमाऩ पॊय्गळैयुम्; पॊदिन्दुगॊण्ड = निऱैत्तुक्कॊण्डिरुक्किऱ; पोट्कऩेऩ् = पोक्किडमऱ्ऱ नाऩ्; उऩ् अरुळ् ऎऩ्ऩुम् = तङ्गळिऩ् किरुबै ऎऩ्ऩुम्; आसै तऩ्ऩाल् = आसैयिऩाले; पॊय्यऩेऩ् = मऩम् मॊऴि मॆय्गळागिऱ मूऩ्ऱु; पॊय्यऩेऩे = करणङ्गळिऩालुम् पॊय्यऩाग; पॊय्यऩेऩ् = निऱ्किऱेऩ् तङ्गळ् तिरु मुऩ्बु; वन्दुनिऩ्ऱेऩ् = वॆट्क मऱ्ऱु वन्दु निऩ्ऱेऩ्

गरणि-प्रतिपदार्थः - DP_९०४ - ३२

मॆय् ऎल्लाम्=सत्यवू नित्यवू आदद्दन्नॆल्ला, पोहविट्टु=होगलुबिट्टु

गरणि-गद्यानुवादः - DP_९०४ - ३२

४१

गरणि-प्रतिपदार्थः - DP_९०४ - ३२

विरि कुऴलारिल्=बिरिहाकिद तलॆगूदलिनवरल्लि, पट्टु=सिक्किबिद्दु, पॊय् ऎल्लाम्=असत्यवू अनित्यवू आद ऎल्लवन्नू, पॊदिन्दु कॊण्डु=तुम्बिकॊण्डु, पोऴ् क्कनेन्=दारितप्पिदवनागिद्देनॆ, वन्दु निन्ऱेन्=बन्दु निन्तिद्देनॆ, ऐयने=स्वामिये,(तन्दॆये), अरङ्गने=श्रीरङ्गनाथने, उन्=निन्न, अरुळ् ऎन्नुम्=कृपॆयॆम्ब, आशैतन्नाल्=आशॆयिन्दले, पॊय्यनेन्=सुळ्ळुगारनादरू, वन्दु निन्ऱेन्-बन्दुनिन्तिद्देनॆ, पॊय्यनेन् पॊय्यनेने=वञ्चकनू, गुरितप्पिदवनू आगिद्देनल्ल~

गरणि-गद्यानुवादः - DP_९०४ - ३२

सत्यवू नित्यवू आदद्दन्नॆल्ला कळॆदुकॊण्डु बिरिहाकिद तलॆगूदलिनवरल्लि सिक्किबिद्दु असत्यवू अनित्यवू आद ऎल्लवन्नू तुम्बिकॊण्डु दारितप्पिदवनागिद्देनॆ. बन्दुनिन्तिद्देनॆ स्वामी, श्रीरङ्गनाथने, निन्न कृपॆयॆम्ब आशॆयिन्दले सुळ्ळुगारनादरू बन्दुनिन्तिद्देनॆ. वञ्चकनू गुरितप्पिदवनू आगिद्देनल्ल!(३३)

गरणि-विस्तारः - DP_९०४ - ३२

सत्यवू नित्यवू आदद्दु भगवन्तन कृपॆ मत्तु परमपददल्लि आनन्दानुभव. अनित्यवू असत्यवू आदद्दु इहलोकद जीवन मत्तु इल्लिय तोरिकॆय सुख. सत्यवाद शाश्वतवाद परमपदवन्नु पडॆदुकॊळ्ळुवुदक्कॆ श्रमिसुवुदु सरियाद मार्ग. अदन्नु मरॆतु इन्द्रियगळिगॆ वशनागि विषयासक्तियल्लि सिक्किकॊण्डु तॊळलुवुदु तप्पुदारि. इदु मनुष्यनन्नु नरकक्कॆ ऎळॆदॊय्युत्तदॆ. ई तॊळलिकॆयिन्द तप्पिसिकॊळ्ळुवुदक्कू भगवन्तन सान्निध्यसुखवन्नु पडॆयुवुदक्कू ऒन्दे ऒन्दु सरळवाद मार्गवॆदरॆ भगवन्तन चरणारविन्दद सेवॆ माडुत्ता, अवनन्नु ऒलिसिकॊळ्ळुवुदु, मत्तु अवन कृपॆगॆ पात्रनागुवुदु.

आऴ्वाररु हेळुत्तारॆ- भगवन्त, सत्यवू नित्यवू आद निन्नॊडनॆ कूडिद परमपदद वासवन्नु कडॆगणिसि इन्द्रियसुखवॆम्ब कीळु आशॆगॆ वशनादॆ. बिरिगूदलिन स्त्रीयरिगॆ मरुळादॆ. अवर कडॆगण्णिगॆ कट्टिबिद्दॆ. हीगॆ विषयलोलुपनागि नानाबगॆय पापगळल्लि तॊडगिदॆ. पापगळन्नु तुम्बिकॊण्डॆ. निन्न पादगळन्नु हिडिदु होगबेकाद सरियाद मार्गवन्नु बिट्टु नरकद हादियन्नु हिडिदॆ. सुळ्ळुगारनू, आत्मवञ्चकनऊ, गुरितप्पि अधःपतनहॊम्दिदवनू आद ई नीचन मेलॆ निन्न कृपाकटाक्ष बीळुवुदॆम्ब आशॆयिम्दले नानु निन्नबळिगॆ बम्दुनिन्तिद्देनॆ नन्नन्नु कैबिडबेड.

३४ उळ्ळत्तेयुऱैयुम् मालै

विश्वास-प्रस्तुतिः - DP_९०५ - ३३

उळ्ळत्ते युऱैयुम् मालै
उळ्ळुवा ऩुणर्वॊऩ् ऱिल्ला,
कळ्ळत्तेऩ् नाऩुम् तॊण्डाय्त्
तॊण्डुक्के कोलम् पूण्डेऩ्,
उळ्ळुवा रुळ्ळिऱ् ऱॆल्लाम्
उडऩिरुन् दऱिदि यॆऩ्ऱु,
वॆळ्गिप्पो यॆऩ्ऩुळ् ळेनाऩ्
विलवऱच् चिरित्तिट् टेऩे। (३४)

मूलम् (विभक्तम्) - DP_९०५

९०५ उळ्ळत्ते उऱैयुम् मालै * उळ्ळुवाऩ् उणर्वु ऒऩ्ऱु इल्ला *
कळ्ळत्तेऩ् नाऩुम् तॊण्डाय्त् * तॊण्डुक्के कोलम् पूण्डु **
उळ्ळुवार् उळ्ळिऱ्ऱु ऎल्लाम् * उडऩ् इरुन्दु अऱिदि ऎऩ्ऱु *
वॆळ्गिप्पोय् ऎऩ्ऩुळ्ळे नाऩ् * विलवु अऱच् चिरित्तिट्टेऩे (३४)

मूलम् - DP_९०५ - ३३

उळ्ळत्ते युऱैयुम् मालै
उळ्ळुवा ऩुणर्वॊऩ् ऱिल्ला,
कळ्ळत्तेऩ् नाऩुम् तॊण्डाय्त्
तॊण्डुक्के कोलम् पूण्डेऩ्,
उळ्ळुवा रुळ्ळिऱ् ऱॆल्लाम्
उडऩिरुन् दऱिदि यॆऩ्ऱु,
वॆळ्गिप्पो यॆऩ्ऩुळ् ळेनाऩ्
विलवऱच् चिरित्तिट् टेऩे। (३४)

Info - DP_९०५

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९०५

मऩदिल् ऎप्पॊऴुदुम् कूडवे इरुक्कुम् ऎम्बॆरुमाऩागिय उऩ्ऩै सिन्दिप्पदऱ्कु उऱुप्पाऩ अऱिवु सिऱिदुम् इल्लाद कळ्ळऩागिय नाऩुम् उऩक्कु कैङ्कर्यम् सॆय्बवऩ् पोल् अन्दक् कैङ्कर्यत्तुक्कु उरिय वेषङ्गळै अणिन्दु इरुन्दालुम् सिन्दिप्पवर्गळ् सिन्दिप्पदु ऎल्लावऱ्ऱैयुम् नी कूडवेयिरुन्दु अऱिगिऩ्ऱायॆऩ्ऱु नाऩ् ऎऩक्कुळ्ळे मिगवुम् वॆट्कप्पट्टडु विलाप्पक्कत्तु ऎलुम्बु मुऱियुम्बडि सिरित्तेऩ्

प्रतिपदार्थः (UV) - DP_९०५

उळ्ळत्ते = मऩदिल्; उऱैयुम् = ऎप्पॊऴुदुम् कूडवे इरुक्कुम्; मालै = ऎम्बॆरुमाऩागिय उऩ्ऩै; उळ्ळुवाऩ् = सिन्दिप्पदऱ्कु उऱुप्पाऩ; उणर्वु ऒऩ्ऱु इल्ला = अऱिवु सिऱिदुम् इल्लाद; कळ्ळत्तेऩ् नाऩुम् = कळ्ळऩागिय नाऩुम्; तॊण्डाय् = उऩक्कु कैङ्कर्यम् सॆय्बवऩ् पोल्; तॊण्डुक्के = अन्दक् कैङ्कर्यत्तुक्कु उरिय; कोलम् पूण्डु = वेषङ्गळै अणिन्दु इरुन्दालुम्; उळ्ळुवार् = सिन्दिप्पवर्गळ्; उळ्ळिऱ्ऱु ऎल्लाम् = सिन्दिप्पदु ऎल्लावऱ्ऱैयुम्; उडऩ् इरुन्दु = नी कूडवेयिरुन्दु; अऱिदि ऎऩ्ऱु = अऱिगिऩ्ऱायॆऩ्ऱु; नाऩ् ऎऩ्ऩुळ्ळे = नाऩ् ऎऩक्कुळ्ळे; वॆळ्गिप्पोय् = मिगवुम् वॆट्कप्पट्टडु; विलवु अऱ = विलाप्पक्कत्तु ऎलुम्बु मुऱियुम्बडि; सिरित्तिट्टेऩे! = सिरित्तेऩ्

गरणि-प्रतिपदार्थः - DP_९०५ - ३३

उळ्ळत्ते=मनस्सिनल्लि उऱैयुम्=वासवागिरुव, मालै=सर्वेश्वरने, उळ्ळुवान्=चिन्तनॆ माडतक्क, उणर् वु=प्रज्ञॆयु(अरिवु), ऒन्ऱु=स्वल्पवू, इल्ला=इल्लद, कळ्ळत्तेन्=कळ्ळनाद, नानुम्=नानू, तॊण्डु आय्=सेवकनागि, तॊण्डुक्के=आ सेवॆगे, कोलम्=अलङ्कारगळन्नु, पूण्डु=माडि, उळ्ळुवार्=चिन्तिसुववरु, उळ्ळिट्रु=चिन्तिसुवुदु, ऎल्लाम्=ऎल्लवन्नू, उडन् इरुन्दु=ऒडनॆये इद्दुकॊण्डु, अऱिदि ऎन्ऱु=अरितुकॊळ्ळुवॆ ऎन्दु, नान्=-नानु, ऎन् उळ्ळे=नन्नल्लिये(मनस्सिनल्लिये), वॆळ् हिपोय्=नाचिकॆगॊण्डु, विलवु अऱ=पक्कॆय ऎलुबुगळु मुरियुवन्तॆ, शिरित्तिट्टेने=नक्कॆनल्ल!

गरणि-गद्यानुवादः - DP_९०५ - ३३

मनस्सिनल्लि नॆलसिरुव सर्वेश्वरने, चिन्तनॆ माडतक्क प्रज्ञॆयु(अरिवु) स्वलवादरू इल्लद कळ्ळनादरू सेवकनागि आ सेवॆगे अलङ्कारगळन्नु माडि, चिन्तिसुववरु चिन्तिसुवुदॆल्लवन्नू जॊतॆयल्ले इद्दुकॊण्डु नीनु अरितुकॊळ्ळुवॆ ऎन्दु नानु नन्नल्लिये(नन्न ऒळगे) नाचिकॆगॊण्डु, पक्कॆ ऎलुबुगळु मुरियुवन्तॆ नक्कॆनल्ल! (३४)

गरणि-विस्तारः - DP_९०५ - ३३

आऴ्वाररु हेळुत्तारॆ- सर्वेश्वरने, नीनु नन्न मनस्सिनल्लिये (अन्तरङ्गदल्लिये)इद्दी. निन्नन्नु कुरितु चिन्तनॆ माडतक्कप्रज्ञॆ ननगॆ स्वल्पवू इल्ल. अन्तरङ्गदल्लि नीनिरुवुदर अरिवू ननगिल्ल. दॊड्डभक्तनॆन्दू महाभागवतनॆन्दू सोगु हाकिकॊण्ड कळ्ळ नानु. निन्न सेवॆ माडुववनॆम्ब सोगु ननगॆ. नन्न हणॆगॆ नामवन्नु बळिदुकॊण्डु तलॆयमेलॆ तुलसि मत्तुहूगळ हारगळिरुव बुट्टियन्नु इट्टुकॊण्डु निन्न सेवॆगागिये नानु हातॊरॆयुत्तिरुवन्तॆ नन्न सोगु! नन्न चिन्तनॆय चिन्तनॆयागि नन्न अन्तरङ्गदल्लिये नीनिरुत्ता नन्न अन्तरङ्गद विद्यमानगळन्नॆल्ला नीनु गमनिसुत्तिद्दी. ऎल्लवन्नू नीनु अरितुकॊळ्ळुत्तिद्दी. ई विषय नन्न मनस्सिगॆ बन्द कूडले ननगॆ तडॆयलारदष्टु नाचिकॆ बन्तु. अदर फलवागि नन्न पक्कॆ ऎलुबुगळु मुरिदुहोगुव हागॆ ननगॆ नाने नक्कॆ! नन्न अविवेक ऎष्टुहॆच्चादद्दु कण्डॆया!

भगवन्तनु अन्तरङ्गक्कॆ अन्तरङ्गवागि इरुवुदु मात्रवल्ल. अवनु सर्वज्ञ. सर्वव्यापि. सर्वशक्त. सर्वेश्वर!

सहजवन्नु, नैजवादुदन्नु अरितु भगवन्तनु कैङ्कर्यवन्नु स्वीकरिसुवने हॊरतु, वेश्ःअ भूषणगळ सोगिनिन्द भगवन्तनु ऎन्दू ऒलियनु. अवनिन्द मुच्चिडलु साध्यवेयिल्ल.

३५ तावियन्ऱुलह मॆल्लाम्

विश्वास-प्रस्तुतिः - DP_९०६ - ३४

तावियऩ् ऱुलग मॆल्लाम्
तलैविळाक् कॊण्ड ऎन्दाय्,
सेविये ऩुऩ्ऩै यल्लाल्
सिक्कॆऩच् चॆङ्गण् माले,
आविये।अमुदे ऎऩ्ऱऩ्
आरुयि रऩैय ऎन्दाय्,
पाविये ऩुऩ्ऩै यल्लाल्
पावियेऩ् पावि येऩे। (३५)

मूलम् (विभक्तम्) - DP_९०६

९०६ तावि अऩ्ऱु उलगम् ऎल्लाम् * तलैविळाक्कॊण्ड ऎन्दाय् *
सेवियेऩ् उऩ्ऩै अल्लाल् * सिक्कॆऩच् चॆङ्गण् माले **
आविये अमुदे * ऎऩ्दऩ् आरुयिर् अऩैय ऎन्दाय् *
पावियेऩ् उऩ्ऩै अल्लाल् * पावियेऩ् पावियेऩे (३५)

मूलम् - DP_९०६ - ३४

तावियऩ् ऱुलग मॆल्लाम्
तलैविळाक् कॊण्ड ऎन्दाय्,
सेविये ऩुऩ्ऩै यल्लाल्
सिक्कॆऩच् चॆङ्गण् माले,
आविये।अमुदे ऎऩ्ऱऩ्
आरुयि रऩैय ऎन्दाय्,
पाविये ऩुऩ्ऩै यल्लाल्
पावियेऩ् पावि येऩे। (३५)

Info - DP_९०६

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९०६

अक्कालत्तिल् तिरुविक्रमावतारत्तिल् ऎल्ला उलगङ्गळैयुम् तावि अळन्दु ऎल्लार् तलैयिलुम् तिरुवडि पड वियाबित्त ऎऩ् स्वामिये! उऩ्ऩैत्तविर वेऱॊरुवरै वणङ्गमाट्टेऩ् सिवन्द कण्गळैयुडैय तिरुमाले! पिराण नादऩे! अम्रुदम् पोऩ्ऱवऩे! ऎऩ्ऩै नल्वऴिप् पडुत्तियवऩे! पावियाऩ नाऩ् उऱुदियाग उऩ्ऩै तविर वेऱॊरुवरै निऩैक्कवुम् माट्टेऩ् नाऩ् पावम् पण्णिऩवऩे!

Hart - DP_९०६

O my father who measured all the world with your feet,
I, a sinner, will not worship anyone but you,
the lovely-eyed Thirumāl, my soul, my nectar,
my father, as dear to me as my life:
I am a sinner, truly I am a sinner:

प्रतिपदार्थः (UV) - DP_९०६

अऩ्ऱु = अक्कालत्तिल् तिरुविक्रमावतारत्तिल्; उलगम्ऎल्लाम् = ऎल्ला उलगङ्गळैयुम्; तावि = तावि अळन्दु; तलै = ऎल्लार् तलैयिलुम्; विळाक्कॊण्ड = तिरुवडि पड वियाबित्त; ऎन्दाय् = ऎऩ् स्वामिये!; उऩ्ऩैअल्लाल् = उऩ्ऩैत्तविर वेऱॊरुवरै; सेवियेऩ् = वणङ्गमाट्टेऩ्; सॆङ्गण् = सिवन्द कण्गळैयुडैय; माले = तिरुमाले!; आविये! = पिराण नादऩे!; अमुदे! = अम्रुदम् पोऩ्ऱवऩे!; ऎऩ्दऩ् = ऎऩ्ऩै; आरुयिर् अऩैय ऎन्दाय् = नल्वऴिप् पडुत्तियवऩे!; पावियेऩ् = पावियाऩ नाऩ्; सिक्कॆऩ = उऱुदियाग; उऩ्ऩैअल्लाल् = उऩ्ऩै तविर; पावियेऩ् = वेऱॊरुवरै निऩैक्कवुम् माट्टेऩ्; पावियेऩे = नाऩ् पावम् पण्णिऩवऩे!

गरणि-प्रतिपदार्थः - DP_९०६ - ३४

अन्ऱु=अन्दु, तावि=व्यापिसि, उलहमॆल्लाम्=लोकगळन्नॆल्ला, तलैविळाकॊण्ड=आक्रमिसिकॊण्ड

गरणि-गद्यानुवादः - DP_९०६ - ३४

४३

गरणि-प्रतिपदार्थः - DP_९०६ - ३४

ऎन् ताय्=नन्न स्वामिये, उन्नैअल्लाल्=निन्नन्नु अल्लदॆ, चिक्कॆन=दृढवागि, शेवियेन्=नमस्करिसुवुदिल्ल. शॆम् कण् माले=सुन्दरवाद कण्णुगळुळ्ळ स्वामिये(सर्वेश्वरने)आविये=नन्नप्राणवे, अमुदे=अमृतवे, ऎन् तन्=नन्न, आर् उयिर् अनैय=सम्पूर्णवाद प्राणद हागॆ इरुव, ऎन् ताय्=नन्न स्वामिये, पावियेन्=पापियागिद्देनॆ, उन्नै अल्लाल्=निन्नन्नु अल्लदॆ, पावियेन्=(इतर दैववन्नु)भाविसुवुदिल्ल, पावियेने=स्मरिसुवुदू इल्ल.

गरणि-गद्यानुवादः - DP_९०६ - ३४

अन्दु, व्यापिसि लोकगळन्नॆल्ल अक्रमिसिकॊण्ड नन्न स्वामिये, निन्नन्नल्लदॆ दृढवागि यारिगू नमस्करिसुवुदिल्ल. सॊबगिन कण्णुगळुळ्ळवने,सर्वेश्वरने, नन्न प्राणवे, अमृतवे, नन्न पूर्णप्राणवागिरुव स्वामिये, नाउ पापि. निन्नन्नल्लदॆ नानु यारन्नू भाविसुवुदू इल्ल, स्मरिसुवुदू इल्ल.(३५)

गरणि-विस्तारः - DP_९०६ - ३४

हिन्दिन पाशुरदल्लि आऴ्वाररु लोकद मॆच्चुगॆयन्नु पडॆदुकॊळ्ळुवुदक्कागिये हेगॆ कपटियागि, आत्मवञ्चकरादरु, हेगॆ भक्तिशिखामणि तावु ऎम्बन्तॆ वेषवन्नु हाकिकॊण्डरु ऎम्बुदन्नू तावु माडुव चिन्तिसुव ऎल्लवन्नू साक्षियागि भगवन्तनु तम्म अन्तरङ्गदल्लिये इरुवुदनू कण्डुकॊण्डरु ऎम्बुदन्नू हेळीदरु. अदर फलवागि अवरिगॆ नाचिकॆयुण्टायितु ऎन्दू हेळिदरु. ई पाशुरदल्लि अवरु भगवन्तनल्लि तम्म आत्मनिवेदन माडिकॊळ्ळुत्तिद्दारॆ.

आऴ्वाररु हेळुत्तारॆ- भगवन्त, नीने ननगॆ शरण्यनु. नीने गति. नीने नन्न प्राण. नीने ननगॆ अमरत्ववन्नु कॊडुव दिव्यामृत. निन्नन्नल्लदॆ नानु बेरॊब्बरन्नु भाविसुवुदिल्ल, स्मरिसुवुदिल्ल, आश्रयिसुवुदू इल्ल. कपटियू पापियू आगिरुव नन्नन्नु कैबिडदॆ कापाडु.

३६ मऴैक्कन्ऱु वरैमुनेन्दुम्

विश्वास-प्रस्तुतिः - DP_९०७ - ३५

मऴैक्कऩ्ऱु वरैमु ऩेन्दुम्
मैन्दऩे।मदुर वाऱे,
उऴैक्कऩ्ऱे पोल नोक्कम्
उडैयवर् वलैयुळ् पट्टु,
उऴैक्किऩ्ऱेऱ् कॆऩ्ऩै नोक्का
तॊऴिवदे,उऩ्ऩै यऩ्ऱे
अऴैक्किऩ्ऱेऩ् आदि मूर्त्ति।
अरङ्गमा नगरु ळाऩे। (३६)

मूलम् (विभक्तम्) - DP_९०७

९०७ मऴैक्कु अऩ्ऱु वरै मुऩ् एन्दुम् * मैन्दऩे मदुर आऱे *
उऴैक् कऩ्ऱे पोल नोक्कम् * उडैयवर् वलैयुळ् पट्टु **
उऴैक्किऩ्ऱेऱ्कु ऎऩ्ऩै नोक्कादु * ऒऴिवदे उऩ्ऩै यऩ्ऱे *
अऴैक्किऩ्ऱेऩ् आदिमूर्त्ति * अरङ्गमा नगरुळाऩे (३६)

मूलम् - DP_९०७ - ३५

मऴैक्कऩ्ऱु वरैमु ऩेन्दुम्
मैन्दऩे।मदुर वाऱे,
उऴैक्कऩ्ऱे पोल नोक्कम्
उडैयवर् वलैयुळ् पट्टु,
उऴैक्किऩ्ऱेऱ् कॆऩ्ऩै नोक्का
तॊऴिवदे,उऩ्ऩै यऩ्ऱे
अऴैक्किऩ्ऱेऩ् आदि मूर्त्ति।
अरङ्गमा नगरु ळाऩे। (३६)

Info - DP_९०७

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९०७

इन्दिरऩ् कल्मऴै पॆय्वित्त अऩ्ऱु मऴैयैत् तडुप्पदऱ्काग ऒरु मलैयै पसुक्कळ् तुऩ्बप् पडुवदऱ्कु मुऩ्बागवे कोवर्त्तऩ किरियै कुडैयाग एन्दिय पॆरुमाऩे! नदियैप्पोऩ्ऱवऩे! माऩ् कुट्टियिऩ् विऴि पोऩ्ऱ विऴियैयुडैय पॆण्गळिऩ् वलैयिल् अगप्पट्टु तुडिक्किऱ ऎऩ्ऩै पार्क्कामलिरुप्पदु तगुमो? उऩ्ऩै नोक्कियऩ्ऱो आदि मूर्त्ति! अरङ्गमानगरुळाऩे! ऎऩ्ऱु नाऩ् कूप्पिडुगिऩ्ऱेऩ्

Hart - DP_९०७

When you were young
you carried Govardhana mountain to stop the storming rain,
O you who are like a sweet river:
I suffer, caught in the net of doe-eyes women—
why don’t you look at me and give me your grace?
I have no one but you: I call you,
O ancient one, god of Srirangam:

प्रतिपदार्थः (UV) - DP_९०७

अऩ्ऱु = इन्दिरऩ् कल्मऴै पॆय्वित्त अऩ्ऱु; मऴैक्कु = मऴैयैत् तडुप्पदऱ्काग; वरै = ऒरु मलैयै; मुऩ् = पसुक्कळ् तुऩ्बप् पडुवदऱ्कु मुऩ्बागवे; एन्दुम् = कोवर्त्तऩ किरियै कुडैयाग; मैन्दऩे! = एन्दिय पॆरुमाऩे!; मदुर आऱे! = नदियैप्पोऩ्ऱवऩे!; उऴैक् कऩ्ऱे = माऩ् कुट्टियिऩ् विऴि; पोल नोक्कम् = पोऩ्ऱ विऴियैयुडैय; उडैयवर् = पॆण्गळिऩ्; वलैयुळ् पट्टु = वलैयिल् अगप्पट्टु; उऴैक्किऩ्ऱेऱ्कु ऎऩ्ऩै = तुडिक्किऱ ऎऩ्ऩै; नोक्कादु ऒऴिवदे! = पार्क्कामलिरुप्पदु तगुमो?; उऩ्ऩै यऩ्ऱे = उऩ्ऩै नोक्कियऩ्ऱो; आदि मूर्त्ति! = आदि मूर्त्ति!; अरङ्गमानगरुळाऩे! = अरङ्गमानगरुळाऩे! ऎऩ्ऱु; अऴैक्किऩ्ऱेऩ् = नाऩ् कूप्पिडुगिऩ्ऱेऩ्

गरणि-प्रतिपदार्थः - DP_९०७ - ३५

अन्ऱु=अन्दु, मुन्=ऒन्दु समयदल्लि, मऴिक्क=मळॆयन्नु तडॆयुवुदक्कॆ, वरै=बॆट्टवन्नु, एन्दुम्=ऎत्तिहिडिद, मैन्दने=समर्थने, मदुर आऱे=मधुरवाद प्रेमद प्रवाहस्वरूपने,उऴै=जिङ्कॆय

गरणि-गद्यानुवादः - DP_९०७ - ३५

४४

गरणि-प्रतिपदार्थः - DP_९०७ - ३५

कन्ऱुपोल=मरिय हागॆ, नोक्कम्=नोटवन्नु उडैयवर्=उळ्ळवर, वलैयुळ्=बलॆयल्लि, पट्टु=सिक्किकॊण्डु, उऴैक्किन्ऱेऱ् कु ऎन्नै=तॊळलुत्तिरुव नन्नन्नु, नोख्कादु=कटाक्षिसदॆ, ऒऴिवदे=अलक्षिसुवुदे आदिमूर् त्ति=आदिमूर्तिये, अरङ्गमा नहरुळाने=श्रीरङ्गवॆम्ब महानगरदल्लिरुववने, उन्नै=निन्नन्नु, अन्ऱे=अन्दिनिन्दले, अऴैक्किन्ऱेने=कूगि करॆयुत्तिद्देनल्ल!

गरणि-गद्यानुवादः - DP_९०७ - ३५

अन्दु, ऒन्दु समयदल्लि मळॆयन्नु तडॆयुवुदक्कॆ बॆट्टवन्नु ऎत्तिहिडिद समर्थने मधुरवाद प्रेमप्रवाहस्वरूपने, जिङ्कॆमरिय हागॆ नोटवुळ्ळवर बलॆयल्लि सिक्किकॊण्डु तॊळलुत्तिरुव नन्नन्नु कटाक्षिसदॆ अलक्षिसुवुदे? आदिमूर्ति, श्रीरङ्गनाथने, निन्नन्नु अन्दिनिन्दले कूगिकरॆयुत्तिद्देनल्ल! (३६)

गरणि-विस्तारः - DP_९०७ - ३५

हिन्दिन पाशुरदल्लि भगवन्तन विश्वव्यापकत्ववन्नु आऴ्वाररु हेळिदरु. त्रिविक्रमनागि अवतरिसि व्यक्तपडिसिद्दु अदन्ने अल्लवे? ई पाशुरदल्लि अवरु भगवन्तन सर्वशक्तित्ववन्नु हेळुत्तारॆ. श्रीकृष्णनागि अवतरिसि, इन्नू बालकनागिरुवागले भगवन्तनु नन्दगोकुलवन्नू अल्लिन जनदनगळन्नू देवेन्द्रन कडुकोपद परिणामवाद सततवाद बिरुसुमळॆयिन्द कापाडुवुदक्कागि गोवर्धन पर्वतवन्ने ऎत्तिकॊडॆयन्तॆ हिडिदु अदन्नु व्यक्तपडिसलिल्लवे? सर्वव्यापकनू सर्वशक्तनू आद आदिकारणनु तन्न मधुरवाद प्रेमप्रवाहवन्नु आऴ्वारर कडॆगॆ हरिसि, इन्द्रियचापल्यक्कॆ ऒळगागिरुव अदरल्लिये सिक्कितॊळलुत्तिरुव अवरन्नु उद्धरिसलारने? उद्धरिसलेबेकॆन्दु आऴ्वाररु बेडिकॊळ्ळुत्तारॆ.

३७ तॆळिविलाक्कलङ्गल् नीर्

विश्वास-प्रस्तुतिः - DP_९०८ - ३६

तॆळिविलाक् कलङ्गल् नीर्सूऴ्
तिरुवरङ्गङ् गत्तुळ् ळोङ्गुम्,
ऒळियुळार् तामे यऩ्ऱे
तन्दैयुम् तायु मावार्,
ऎळियदो ररुळु मऩ्ऱे
ऎन्दिऱत् तॆम्बि राऩार्,
अळियऩ्नम् पैयल् ऎऩ्ऩार्
अम्मवो कॊडिय वाऱे। (३७)

मूलम् (विभक्तम्) - DP_९०८

९०८ तॆळिविलाक् कलङ्गल् नीर् सूऴ् * तिरुवरङ्गत्तुळ् ओङ्गुम् *
ऒळियुळार् तामे यऩ्ऱे * तन्दैयुम् तायुम् आवार् **
ऎळियदु ओर् अरुळुम् अऩ्ऱे * ऎऩ् तिऱत्तु ऎम्बिराऩार् *
अळियऩ् नम् पैयल् ऎऩ्ऩार् * अम्मवो कॊडियवाऱे (३७)

मूलम् - DP_९०८ - ३६

तॆळिविलाक् कलङ्गल् नीर्सूऴ्
तिरुवरङ्गङ् गत्तुळ् ळोङ्गुम्,
ऒळियुळार् तामे यऩ्ऱे
तन्दैयुम् तायु मावार्,
ऎळियदो ररुळु मऩ्ऱे
ऎन्दिऱत् तॆम्बि राऩार्,
अळियऩ्नम् पैयल् ऎऩ्ऩार्
अम्मवो कॊडिय वाऱे। (३७)

Info - DP_९०८

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९०८

तॆळिविलाद कलङ्गिय कावेरियाले सूऴप्पॆऱ्ऱ तिरुवरङ्ग कोयिलिले पिरगासिक्कुम् तेजस्सै उडैय अऴगियवऩऩ्ऱो! नमक्कु तन्दैयुम् तायुमावर् ऎऩ् विषयत्तिल् सॆय्दरुळ वेण्डुवदु सादारण ऒरु अरुळ् मात्तिरम् सॆय्यलागादा ऎऩक्कु उदुवुबवराऩ अवर् नम्मुडैय पैयऩाऩ इवऩ् नमदु करुणैक्कु उरियवऩ् ऎऩ्ऱु ऒरु वार्त्तै सॊल्लविल्लैये इवर् मऩम् मिगक्कॊडियदाय् उळ्ळदे!

Hart - DP_९०८

The bright lord is my father and mother,
the god of Srirangam
surrounded by the clear water of the Kaviri:
I am a poor person:
My dear lord doesn’t show me even a little compassion,
he doesn’t think, “He is pitiful, I should help him:”
What is this, O lord, Isn’t this a terrible thing to do?

प्रतिपदार्थः (UV) - DP_९०८

तॆळिविलाक् कलङ्गल् = तॆळिविलाद कलङ्गिय; नीर् सूऴ् = कावेरियाले सूऴप्पॆऱ्ऱ; तिरुवरङ्गत्तुळ् = तिरुवरङ्ग कोयिलिले; ओङ्गुम् = पिरगासिक्कुम्; ऒळियुळार् = तेजस्सै उडैय; तामे यऩ्ऱे = अऴगियवऩऩ्ऱो!; तन्दैयुम् = नमक्कु तन्दैयुम्; तायुम् आवार् = तायुमावर्; ऎऩ् तिऱत्तु = ऎऩ् विषयत्तिल्; ऎळियदु = सॆय्दरुळ वेण्डुवदु; ओर् अरुळुम् = सादारण ऒरु अरुळ्; अऩ्ऱे = मात्तिरम् सॆय्यलागादा; ऎम्बिराऩार् = ऎऩक्कु उदुवुबवराऩ अवर्; अळियऩ् = नम्मुडैय पैयऩाऩ इवऩ्; नम् पैयल् = नमदु करुणैक्कु उरियवऩ्; ऎऩ्ऩार् = ऎऩ्ऱु ऒरु वार्त्तै सॊल्लविल्लैये; अम्मवो! = इवर् मऩम्; कॊडियवाऱे! = मिगक्कॊडियदाय् उळ्ळदे!

गरणि-प्रतिपदार्थः - DP_९०८ - ३६

तॆऴिवु इला=तिळियागिल्लदॆ, कलङ्गल्=कदडिद, नीर्=नीरिनिन्द, शूऴ्=सुत्तुवरिदिरुव, तिरु अरङ्गत्तुळ्=श्रीरङ्गदल्लि, ओङ्गुम्=प्रसिद्धनागि, ऒळि उळार्=तेजस्सुळ्ळवनाद, तामे=तावे, अन्ऱे=अल्लवे, तन्दैयुम्=तन्दॆयू, तायुम्=तायियुम्, आवार्=आगुववरु? ऎळियदु=अल्पवाद, ओर्=ऒन्दु, अरुळुम्=कृपॆयू,अन्ऱे=अल्लवे, ऎन् तिऱत्तु=नन्न विषयदल्लि, ऎम् पिरानार्=नन्न स्वामियादवरु? अळियन्=कृपापात्रनु, नम् पैयल्=नम्म हुडुग, ऎन्नार्=ऎन्नुववरल्ल! अम्मा=अय्यो, कॊडिय=क्रूरवादम् आऱे=मार्ग (क्रम)वल्लवे?

गरणि-गद्यानुवादः - DP_९०८ - ३६

४५

गरणि-विस्तारः - DP_९०८ - ३६

तिळियागिरदॆ कदडिद नीरिनिन्द सुत्तुवरिदिरुव श्रीरङ्गदल्लि प्रसिद्धनागि तेजस्सुळ्ळवनाद तावे अल्लवे तन्दॆयू तायियू आगुववरु? अल्पवाद ऒन्दु कृपॆयू अल्लवे नन्न विषयदल्लि नन्न स्वामियागिरुवुदु? नम्म हुडुगनु कृपापात्रनु” ऎन्नुववरल्ल! अय्यो इदु क्रूरवाद क्रमवल्लवे? (३७)

आऴ्वाररु हेळुत्तारॆ- कदडिद कावेरिनदिय नीरिनिन्द सुत्तुवरिदिरुव श्रीरङ्ग, श्रीरङ्गदल्लि सुप्रसिद्धनागि विराजिसुव श्रीरङ्गनाथनु नीने. दिव्यतेजोमयनागि बॆळगुववनु नीनु. नन्न तन्दॆयू नीने. नन्न तायियू नीने. नन्न स्वामियागिरुवुदू नीने. नीने नन्नन्नु कैहिडिदु कापाडबेकल्लवे? नन्न विषयदल्लि नीनु रक्षणॆय भारवन्नु वहिसुवुदु निन्न अल्प कृपाविशेषवल्लवे? आदरॆ नीनु “इवनु नम्म हुडुग, नन्न कृपॆगॆ पात्रनु” ऎन्नुवुदिल्लवल्ल! अय्यो, इदॆन्थ क्रूरवर्तनॆ?

३८ मेम् पॊरुळ्

विश्वास-प्रस्तुतिः - DP_९०९ - ३७

मेम्बॊरुळ् पोग विट्टु
मॆय्म्मैयै मिगवु णर्न्दु,
आम्बरि सऱिन्दु कॊण्डु
ऐम्बुल ऩकत्त टक्कि,
काम्बुऱत् तलैसि रैत्तुऩ्
कडैत्तलै यिरुन्दु,वाऴुम्
सोम्बरै उगत्ति पोलुम्
सूऴ्बुऩल् अरङ्गत् ताऩे। (३८)

मूलम् (विभक्तम्) - DP_९०९

९०९ ## मेम् पॊरुळ् पोग विट्टु * मॆय्म्मैयै मिग उणर्न्दु *
आम् परिसु अऱिन्दुगॊण्डु * ऐम्बुलऩ् अगत्तु अडक्कि **
काम्बु अऱत् तलै सिरैत्तु * उऩ् कडैत्तलै इरुन्दु वाऴुम् *
सोम्बरै उगत्ति पोलुम् * सूऴ् पुऩल् अरङ्गत्ताऩे (३८)

मूलम् - DP_९०९ - ३७

मेम्बॊरुळ् पोग विट्टु
मॆय्म्मैयै मिगवु णर्न्दु,
आम्बरि सऱिन्दु कॊण्डु
ऐम्बुल ऩकत्त टक्कि,
काम्बुऱत् तलैसि रैत्तुऩ्
कडैत्तलै यिरुन्दु,वाऴुम्
सोम्बरै उगत्ति पोलुम्
सूऴ्बुऩल् अरङ्गत् ताऩे। (३८)

Info - DP_९०९

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९०९

काविरि सूऴ्न्द तिरुवरङ्गत्तुप् पॆरुमाऩे! उलगविषयङ्गळै मुऱ्ऱुम् पोगविट्टु आत्मस्वरूपत्तै उळ्ळबडि अऱिन्दु भगवत् कैङ्कर्यत्तै तॆरिन्दु कॊण्डु ऐन्दु इन्दिरियङ्गळैयुम् तऩ् उणर्वु इऩ्ऱि तम्मुळ्ळे अडक्कि अदऩाल् एऱ्पट्ट पऱ्ऱु अगलुम्बडि तलैच् चुमैयै नीक्कि उऩ् वासलिल् कावल् पुरिन्दु वाऴुम् पक्तर्गळै उगक्कुमवऩ् अल्लैयो नी

Hart - DP_९०९

You, lord of Srirangam surrounded by water,
are happy with devotees
if they abandon their wealth, understand divine truth,
know what will they be in the future,
control their five senses, shave their heads
and stay at your doorstep, living a quiet life:

प्रतिपदार्थः (UV) - DP_९०९

सूऴ् पुऩल् = काविरि सूऴ्न्द; अरङ्गत्ताऩे = तिरुवरङ्गत्तुप् पॆरुमाऩे!; मेम् पॊरुळ् = उलगविषयङ्गळै; पोग विट्टु = मुऱ्ऱुम् पोगविट्टु; मॆय्म्मैयै = आत्मस्वरूपत्तै; मिग उण्र्न्दु = उळ्ळबडि अऱिन्दु; आम् परिसु = भगवत् कैङ्कर्यत्तै; अऱिन्दुगॊण्डु = तॆरिन्दु कॊण्डु; ऐम्बुलऩ् = ऐन्दु इन्दिरियङ्गळैयुम्; अगत्तु = तऩ् उणर्वु इऩ्ऱि; अडक्कि = तम्मुळ्ळे अडक्कि; काम्बु = अदऩाल् एऱ्पट्ट पऱ्ऱु; अऱ = अगलुम्बडि; तलै सिरैत्तु = तलैच् चुमैयै नीक्कि; उऩ् कडैत्तलै = उऩ् वासलिल्; इरुन्दु = कावल् पुरिन्दु; वाऴुम् सोम्बरै = वाऴुम् पक्तर्गळै; उगत्ति पोलुम् = उगक्कुमवऩ् अल्लैयो नी

गरणि-प्रतिपदार्थः - DP_९०९ - ३७

मेम्=आशॆय, पॊरुळ्=वस्तुगळन्नु, पोहविट्टु=तॊलगिसि, मॆय् म्मैयै=सत्यवादद्दन्ने, मिह=बहळवागि, उणर्न्दु=तिळिदुकॊण्डु, आम्=निजवाद, परिशु=स्वभाववन्नु, अऱिन्दु कॊण्डु=अरितुकॊण्डु, ऐम् पुलन्=पञ्चेन्द्रियगळन्नु, अहत्तु= ऒळगडॆये(अन्तरङ्गदल्लिये), अडक्कि=अडगिसि, काम्बु अऱ=बेरुसहितवागि, तलै शिरैत्तु=तलॆयन्नु बोळिसि(तलॆय भारवन्नु कळॆदुकॊण्डु), उन्=निन्न, कडैत्तलै=तलॆबागिलिनल्लि, इरुन्दु=इद्दुकॊण्डु, वाऴुम्=बाळुव, शोम्बरै=सोमारिगळन्नु(स्वहितसाधकरन्नु) उहत्ति पोलुम्=आशॆपडुवन्तॆ नीनु, पुनल्=नदियिन्द (कावेरियिन्द), शूऴ्-सुत्तुवरिदिरुव, अरङ्गत्ताने=श्रीरङ्गनाथने.

गरणि-गद्यानुवादः - DP_९०९ - ३७

आशॆय वस्तुगळन्नॆल्ला तॊलगिसि, सत्यवादद्दन्ने चॆन्नागि तिळिदुकॊण्डु, निजवाद स्वभाववन्नु अरितुकॊण्डु, पञ्चेन्द्रियगळन्नु अन्तरङ्गदल्लिये अडगिसिट्टु तलॆयमेलण हॊरॆयन्नु बेरुसहितवागि कळॆदुकॊण्डु, निन्न तलॆबागिलल्लि इद्दुकॊण्डु बाळुव स्वहितसाधकरन्नु(सोमारिगळन्नु) आशिसुववनन्तॆयल्लवे नीनु, श्रीरङ्गनाथने.(आशॆपडुववनन्तॆ काणुत्तदॆ). (३८)

गरणि-विस्तारः - DP_९०९ - ३७

भगवन्तनन्नु पडॆदुकॊळ्ळुवुदे कॆलवर मुख्यध्येय. अदु ऎल्लजनर सामान्यवाद ध्येयवागबेकु. कॆलवरु मात्रवे अदन्नु साधिसुवुदादरू हेगॆ? ऎल्लरिगू अदन्नॆल्ल हेळिकॊडबेडेअवे? ऎल्लरिगू हागॆ अवकाशवन्नु कल्पिसबेडवे? ई विषयवन्नु

४६

मनस्सिनल्लिट्टुकॊण्डे आऴ्वाररु आ कॆलवरन्नु “स्वहितसाधकरु” ऎन्दिरबेकु ऎनिसुत्तदॆ.

भगवन्तनन्नु पडॆदुकॊळ्ळुवुदक्कॆ याव कॆलवु मुख्यवाद गुणगळन्नु साधिसि तम्मदागि माडिकॊण्डिरबेकु ऎम्बुदन्नु आऴ्वाररु इल्लि हेळुत्तारॆ. अवरु लौकिकरागि इद्दरू सह लौकिकरु आशिसुव वस्तुगळन्नू अवुगळ वासनॆगळन्नु तम्मिन्द दूर तॊलगिसि बिडबेकु. आत्मस्वरूपवन्नु चॆन्नागि यथार्थवागि तिळिदुकॊळ्ळबेकु. आत्मनिगू परमात्मनिगू इरुव निजवाद सम्बन्धवन्नु चॆन्नागि अरितुकॊळ्ळबेकु. पञ्चेन्द्रियगळन्नु अवुगळ स्थळदल्लिये अडगिसि इडबेकु. लौकिकरागि अवरु तम्म तलॆय मेलिरुव रक्षणॆय हॊणॆगारिकॆयन्नू भगवन्तनल्लि समर्पिसि, अदन्नु बेरुसहितवागि कळॆदुकॊळ्ळबेकु. तन्न रक्षणॆय हॊणॆयन्नू सह भगवन्तनिगे बिट्टुकॊडबेकु. ई गुणगळिन्द मात्रवे अवरु भगवन्तनन्नु सेरुवुदक्कॆ साध्यवागुत्तदॆ.

आऴ्वाररु हेळुत्तारॆ- भगवन्त,निन्न बळीसारलु यत्निसुव कॆलवरु स्वहितसाधकरु कॆलवु मुख्यवाद गुणगळनु बॆळॆसिकॊण्डिरुत्तारॆ. आ गुणगळ सहायदिन्द अवरु निन्नन्नु सेरुत्तारॆ. निन्न बागिल बळि कादुनिल्लुत्तारॆ. निन्न सेवॆगागिये अल्लि जीविसुत्तिरुत्तारॆ. अन्थवरन्नु कण्डरॆ निनगॆ बहळ अभिमानवॆन्दु तोरुत्तदॆ अल्लवे?

ई पाशुरवन्नु मुख्यवादद्दॆन्दू इदरल्लि प्रपत्तिय तत्त्वगळॆल्लवू अडगिवॆयॆन्दू तिळिदवरु हेळुत्तारॆ. भगवन्तनन्नु सेरुवुदक्कॆ अनुकूलवादद्दॆल्लवन्नू माडुवुदु, अदक्कॆ अड्डियागिरुवुदॆल्लवन्नू वर्जिसुवुदु, भगवन्तने रक्षकनॆम्ब पूर्णविश्वासविडुवुदु, अवने सर्वस्ववॆन्दू अवने प्राप्यनू प्रापकनू ऎन्दु नम्बिरुवुदु, तनगॆ याव बगॆयल्लू शक्तियिल्लवॆन्दू भगवन्तनु कैहिडिदु उद्धरिसहॊरतु तन्निन्द एनू साध्यविल्लवॆन्दू नम्बिरुवुदु, हीगॆ भगवन्तनल्लि शरणागतनागुवुदरल्लि भगवन्तनन्नु सेरुवुदॊन्दे हॊरतु बेरॆ याव प्रयोजनवन्नु आशिसदॆ इरुवुदु-इवुगळॆल्ल प्रपत्तिय लक्षणगळु, ऎन्दु हेळुत्तारॆ.

३९ अडिमैयिल् कुडिमैयिल्ला

विश्वास-प्रस्तुतिः - DP_९१० - ३८

अडिमैयिल् कुडिमै यिल्ला
अयल्सदुप् पेदि मारिल्,
कुडिमैयिल् कडैमै पट्ट
कुक्करिल् पिऱप्प रेलुम्,
मुडियिऩिल् तुळबम् वैत्ताय्।
मॊय्गऴऱ् कऩ्पु सॆय्युम्,
अडियरै युगत्ति पोलुम्
अरङ्गमा नगरु ळाऩे। (३९)

मूलम् (विभक्तम्) - DP_९१०

९१० अडिमैयिल् कुडिमै इल्ला * अयल् सदुप्पेदिमारि्ल् *
कुडिमैयिल् कडैमै पट्ट * कुक्करिल् पिऱप्परेलुम् **
मुडियिऩिल् तुळबम् वैत्ताय् * मॊय् कऴऱ्कु अऩ्बु सॆय्युम् *
अडियरै उगत्ति पोलुम् * अरङ्ग मा नगरुळाऩे ३९

मूलम् - DP_९१० - ३८

अडिमैयिल् कुडिमै यिल्ला
अयल्सदुप् पेदि मारिल्,
कुडिमैयिल् कडैमै पट्ट
कुक्करिल् पिऱप्प रेलुम्,
मुडियिऩिल् तुळबम् वैत्ताय्।
मॊय्गऴऱ् कऩ्पु सॆय्युम्,
अडियरै युगत्ति पोलुम्
अरङ्गमा नगरु ळाऩे। (३९)

Info - DP_९१०

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९१०

तिरुमुडियिले तुळसि मालै अणिन्दवऩे! अरङ्गऩे! उऩक्कुक् कैङ्गरियम् सॆय्वदिल् विरुप्पमिल्लाद माऱुबट्ट नाऩ्गु वेदङ्गळैयुम् ओदिऩ वैदिगर्गळैक् काट्टिलुम् कुडिप्पिऱप्पिऩाल् कीऴाऩ सण्डाळ जादियिल् पिऱन्दवर्गळाऩालुम् उऩदु तिरुवडिगळिले कैङ्गरियम् सॆय्युम् तॊण्डर्गळैये नी विरुम्बुवाय् पोलुम्

Hart - DP_९१०

O lord of Srirangam
whose hair is decorated with a thulasi garland,
no one has to be born in a good family to become your slave:
Even if someone is born like a dog
and doesn’t belong to the families of Vediyars,
if he worships your feet ornamented with sounding anklets,
it seems you will be happy with him,

प्रतिपदार्थः (UV) - DP_९१०

मुडियिऩिल् = तिरुमुडियिले; तुळबम् = तुळसि मालै; वैत्ताय्! = अणिन्दवऩे!; अरङ्ग मा नगरुळाऩे! = अरङ्गऩे!; अडिमैयिल् = उऩक्कुक् कैङ्गरियम् सॆय्वदिल्; कुडिमै इल्ला = विरुप्पमिल्लाद; अयल् = माऱुबट्ट; सदुप्पेदि = नाऩ्गु वेदङ्गळैयुम् ओदिऩ; मारिल् = वैदिगर्गळैक् काट्टिलुम्; कुडिमैयिल् = कुडिप्पिऱप्पिऩाल्; कडैमै पट्ट = कीऴाऩ; कुक्करिल् = सण्डाळ जादियिल्; पिऱप्परेलुम् = पिऱन्दवर्गळाऩालुम्; मॊय्गऴऱ्कु = उऩदु तिरुवडिगळिले; अऩ्बु सॆय्युम् = कैङ्गरियम् सॆय्युम्; अडियरै = तॊण्डर्गळैये नी; उगत्ति पोलुम् = विरुम्बुवाय् पोलुम्

गरणि-प्रतिपदार्थः - DP_९१० - ३८

अडिमैयिल्=सेवॆयल्लि, कुडिमै इल्ला=उच्चतॆयिल्लद, अयम्=स्थळवाद, चतुप्पेदि मारिल्=चतुर्वेदिगळिगिन्तलू, कुडिमैयिल्=उच्चवंशदल्लि, कडैमै पट्ट=कीळागिरुव, कुक्करिल्=नीचरल्लि, पिऱप्पर् एनुम्=हुट्टिदवरादरू, मुडियिनिल्=तलॆयल्लि, तुळपम्=तुलसिय हारवन्नु, वैत्ताय्=मुडिदवने, मॊय्=समर्थवाद, कऴऱ् कु=पादगळिगॆ, अन्बु शॆय्युम्=भक्तिमाडुत्तिरुव, अडियरै=सेवकरन्नु (किङ्कररन्नु), उहैत्तिपोलुम्=नीनु अभिमानिसुवॆयॆन्दु तोरुत्तदॆ, अरङ्गमा नहर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लिरुववने.

गरणि-गद्यानुवादः - DP_९१० - ३८

४७

गरणि-विस्तारः - DP_९१० - ३८

तलॆयल्लि तुलसिय हारवन्नु मुडिदवने, श्रीरङ्गवॆम्ब महानगरदल्लि नॆलसिरुववने, सेवॆयल्लि उच्चनीचवॆम्बुदिल्लद चतुर्वेदिगळिगिन्तलू उच्चवंशदल्लि हुट्टि कीळागिरुव (कीळुतनवन्नु अनुभविसुव) नीचरल्लि हुट्टिदवरादरू समर्थवाद निन्न तिरुवडिगळिगॆ भक्तिमाडुव किङ्कररन्नु नीनु अभिमानिसुत्तीयल्लवे?(३९)

हिन्दिन पाशुरदल्लि आत्मोद्धारद विषयदल्लि ज्ञानिगळागि नुरितवरु भगवन्तनन्नु पडॆयुवुदु हेगॆ ऎम्बुदन्नु आऴ्वाररु हेळिदरु. ई पाशुरदल्लि अवरु इन्नू उत्तमवाद विषयवन्नु ऎत्तिकॊण्डिद्दारॆ. भगवन्तनिगॆ यारल्लि अभिमान? अदरल्लि तारतम्यवेनादरू उण्टे?

आऴ्वाररु हेळुत्तारॆ- भगवन्त नाल्कु वेदगळिगॆ निन्न सेवॆयल्लि व्यत्यासवुण्टे? चतुर्वेद पारङ्गतरु तम्म तम्मल्लि उच्चनीचगळन्नु काणुवरे? अवरिगॆ ऎल्लरू समरल्लवे? ज्ञानिगळाद अवर सेवॆयल्लिनीनू सह कीळुमेलु ऎन्दु ऎन्दिगू भाविसुवुदिल्लवल्लवे? ज्ञानिगळादवर सेवॆगिन्तलू उच्चकुलदल्लि जनिसिद्दरू सह नीचकुलदवनन्तॆ नडॆदुकॊळ्ळुववनु निन्न तिरुवडिगळ सेवकनाद निजभक्तनागिरुववनादरॆम् अवनल्ले निनगॆ हॆच्चु अभिमान, अल्लवे?

आऴ्वारर मातिनल्लि-“कुलवल्ल मुख्य; भक्तिये मुख्य"ऎम्बुदु निश्चिन्तवादन्तॆये! निजवाद, गाढवाद, दृढवाद भक्तिये भगवन्तनिगॆ प्रिय. अवनल्लिये भगवन्तनिगॆ अभिमान!

उच्चकुलदल्लि जनिसिदरू नीचकुलदवनन्तॆ नडॆदुकॊळ्ळुववनु”- ऎम्बुदरल्लि आऴ्वारर स्वन्तजीवनद परिय प्रतिध्वनि कण्डुबरुवुदल्लवे?

४० तिरुमऱुमार्ब निन्नैच्चिन्तैयुळ्

विश्वास-प्रस्तुतिः - ३९

तिरुमऱुमार्ब निन्नैच्चिन्तैयुळ् तिहऴवैत्तु
मरुवियमनत्तराहिल् मानिलत्तुयिर्हळॆल्लाक्म्
वॆरुवुऱक्कॊन्ऱु कट्टिट्टु ईट्टियविनैयरेलुम्
अरुविनैप्पयनदुय्यार् अरङ्गमानहरुळाने

मूलम् - ३९

तिरुमऱुमार्ब निन्नैच्चिन्तैयुळ् तिहऴवैत्तु
मरुवियमनत्तराहिल् मानिलत्तुयिर्हळॆल्लाक्म्
वॆरुवुऱक्कॊन्ऱु कट्टिट्टु ईट्टियविनैयरेलुम्
अरुविनैप्पयनदुय्यार् अरङ्गमानहरुळाने

गरणि-प्रतिपदार्थः - ३९

तिरु=श्रीदेवियन्नु, मऱु=श्रीवत्सनॆम्ब चिह्नॆयन्नू उळ्ळ, मार्ब=ऎदॆयुळ्ळवने, अरङ्गमानहर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लिरुववने, निन्नै=निन्नन्नु, चिन्तैयिल्=मनस्सिनल्लि, तिहऴवैत्तु=बॆळगुवन्तॆ इट्टुकॊण्डु, मरुविय=ध्यानिसुव, मनत्तर् आहिल्=मनदवरु, आहिल्=आदरॆ, मा निलत्तु=ई दॊड्ड भूमण्डलदल्लि इरुव, उयिर् हळ् ऎल्लाम्=जीवरुगळॆल्लरू, वॆरुवु उऱ=बहळ भयपडुवन्तॆ., कॊनऱुकट्टिट्टु=परहिंसॆयन्नु माडि, ईट्टिय=गळिसिकॊण्ड, विनैयर् एलुम्=पापगळन्नुळ्ळवरु आदरू, अरुविनै=महापापगळ, पयन् अदु=फलवन्नु

गरणि-गद्यानुवादः - ३९

४८

गरणि-प्रतिपदार्थः - ३९

उय्यार्=अनुभविसुवुदिल्ल.

गरणि-गद्यानुवादः - ३९

श्रीदेवियन्नू श्रीवत्सनॆम्ब चिह्नॆयन्नू वक्षदल्लि उळ्ळवने, श्रीरङ्गवॆम्ब महानगरदल्लिरुववने, निन्नन्नु मनस्सिनल्लि बॆळगुवन्तॆ इट्टुकॊण्डु ध्यानिसुव मनदवरु आदरॆ, ई दॊड्ड भूमण्डलदल्लिरुव जीवरुगळॆल्लरू बहळवागि भयपडुवन्तॆ परहिंसॆयन्नु माडि गळिसिकॊण्ड पापगळन्नुळ्ळवरु आदरू सह, अवरु तम्म महापापगळ फलवन्नु अनुभविसुवुदिल्ल. (४०)

गरणि-विस्तारः - ३९

हिन्दिन पाशुरदल्लि कुलक्किन्त भक्तिये हॆच्चु ऎम्बुदन्नु हेळलागित्तु. ई पाशुरदल्लि अदे विषयवन्नु मुन्दुवरिसलागिदॆ. ई दॊड्ड भूमण्डलदल्लिरुव जीवरुगळॆल्लरू-ऎम्बुदु ऎष्टु विशालवाद भावनॆ! जाति,कुल ऎन्दु योचिसदॆ, भक्तियन्ने प्रधानवागि माडिकॊळ्ळुवुदर फलवेनु ऎम्बुदन्नु इल्लि हेळलागिदॆ.

आऴ्वाररु हेळुत्तारॆ- भगवन्त, निन्न वक्षस्थलदल्लि श्रीदेवियू इद्दाळॆ-श्रीवत्सलाञ्छनवू इदॆ. श्रीदेवि दयास्वरूपळु. निन्न वक्षदल्लिये अवळु नित्यवासमाडुत्ता निन्नन्नु परिपूर्ण दयामयनन्नागि माडिद्दळॆ. श्रीवत्सनॆम्ब लाञ्छन निन्न महत्तरवाद क्षमॆयन्नु तोरिसुवुदु. आद्दरिन्द, नीनु दयामयनू क्षमाशीलनू आगिद्दीयॆ. निन्नन्नु अन्तरन्दल्लि इट्टुकॊण्डु, सततवाद चिन्तनॆयिन्द बॆळगुवन्तॆ माडुवुदर फल महत्तरवादद्दु. ई दॊड्डभूमण्डलदलि याव जीवियादरू सरियॆ अवनु लोककण्टकनागि परहिंसकनागि कडुपापियादरू सह. अवन पापराशिय फलवन्नु स्वल्पवू अनुभविसदन्तॆ अदनॆल्ल नीगिसुवुदे आ फल! निन्न अपारवाद दयॆय मत्तु क्षमॆय प्रसादवे इदल्लवे?

४१ वानुळारऱियलाहा वानवावॆन्बराहिल्

विश्वास-प्रस्तुतिः - ४०

वानुळारऱियलाहा वानवावॆन्बराहिल्
तेनुलान्दुळपमालै च्चॆन्नियावॆन्बराहिल्
ऊनमायिनहळ् शॆय्युम् ऊनकारकर् हळेलुम्
पोनहम् शॆय्द शेडम् तरुवरेल् पुनितमन्ऱे

मूलम् - ४०

वानुळारऱियलाहा वानवावॆन्बराहिल्
तेनुलान्दुळपमालै च्चॆन्नियावॆन्बराहिल्
ऊनमायिनहळ् शॆय्युम् ऊनकारकर् हळेलुम्
पोनहम् शॆय्द शेडम् तरुवरेल् पुनितमन्ऱे

गरणि-प्रतिपदार्थः - ४०

वान् उळार्=मेलण लोकदवरु, अऱियल् आहा=अरियलागद, वानवा=परमपदवासिये, ऎन्बर् आहिल्=ऎन्नुवरु आदरू, तेन् उलाम्=जेनु मुत्तुत्तिरुव, तुळपम् मालै-तुलसिय हारवन्नु, चॆन्निया=तलॆयल्लि मुडिदवने, ऎन्बर् आहिल्=ऎन्नुवरु आदरू, ऊनम् आयिनहळ्=न्यूनतॆयन्नुळ्ळवरु, शॆय्युम्=माडुव, ऊन कारकर्हळ् एलुम्=कॊरतॆयुळ्ळ कार्यगळन्नु माडिसुव आसक्त आदरी सह,पोनहम् शॆय्द=उण्डु मिगिसिद, शेडम्=शेषवन्नु, तरुवरेल्=अनुग्रहिसिदरू सह

गरणि-गद्यानुवादः - ४०

४९

गरणि-प्रतिपदार्थः - ४०

पुनितम् अन्ऱे=पवित्ररल्लवे?

गरणि-गद्यानुवादः - ४०

न्यूणतॆय कॆलसगळन्नु माडुववरू, अवुगळन्नु इतररिन्द माडिसुववरु आदरू सह, मेलण लोकदवरु अरितुकॊळ्ळलागद परमनए ऎन्दागलि, जेनु मुत्तुत्तिरुव तुलसिय हारवन्नु मुडिदवने ऎन्दागलि हेळुववरु उण्डुमिगिसिद शेषवन्नु अनुग्रहिसिदरॆ, उण्डवरु पवित्ररागुवरल्लवे?(४१)

गरणि-विस्तारः - ४०

भगवन्तनन्नु ऎडॆबिडदॆ ध्यानिसुत्त इरुववरु महनीयरु. अवरु ज्ञानिगळागिरलि, भक्तरागिरलि, अवरु परिशुद्धरु. अवरु उण्डुमिगिसिद शेषवन्नुण्डवरू सह पवित्ररागुत्तारॆ. अवरू सह भगवन्तनन्नु चिन्तिसलु मॊदलुमाडुत्तारॆ. आद्दरिन्द भगवन्नाम चिन्तनॆय हिरिमॆ ऎष्टु महत्ववुळ्ळद्दु? इदु ऒन्दु बगॆय विवरणॆ.

भगवन्तनन्नु ऎडॆबिडदॆ ध्यानिसुववरु ऎष्टे कॆट्टवरागिरलि, ऎन्थ कॆट्टकॆलसदल्ले तॊडगिरलि, ऎन्थ कॆट्ट कॆलसगळन्ने प्रचोदिसलि, अवरु परिशुद्धरे. अवरु उण्डुमिगिसिद शेषवन्नु अनुग्रहिसिदरॆ, अदन्नु उन्दवरू शुद्धरागुत्तारॆ. इदॊन्दु बगॆय विवरणॆ.

भगवन्तन चिन्तनॆयल्लिये सदा तॊदगिरुववनु शुद्धनू सात्विकनू आगुवुदु वास्तववे. विवरणॆ एने आगिद्दरू, आऴ्वारर अभिप्रायदल्लि भगवच्चिन्तनॆय हिरिमॆयन्नु मनगाणुवन्तॆ बोधिसुवुदे मुख्य.

४२ पऴुदिलावॊऴुहलाट्रु प्पलशदुप्पेदिमार्हळ्

विश्वास-प्रस्तुतिः - ४१

पऴुदिलावॊऴुहलाट्रु प्पलशदुप्पेदिमार्हळ्
इऴिकुलत्तवर्हळेलुम् ऎम्माडियार्हळाहिल्
तॊऴुमिनीर् कॊडुमिन् कॊण्मिन् ऎन्ऱु निन्नोडुमॊक्क
वऴिपड वरुळिनाय् पोल् मदिळ् तिरुवरङ्गत्ताने

मूलम् - ४१

पऴुदिलावॊऴुहलाट्रु प्पलशदुप्पेदिमार्हळ्
इऴिकुलत्तवर्हळेलुम् ऎम्माडियार्हळाहिल्
तॊऴुमिनीर् कॊडुमिन् कॊण्मिन् ऎन्ऱु निन्नोडुमॊक्क
वऴिपड वरुळिनाय् पोल् मदिळ् तिरुवरङ्गत्ताने

गरणि-प्रतिपदार्थः - ४१

पऴुदि इला=कॊरतॆयिल्लद, ऒऴुहलाऱु=ऒळ्ळॆय नडतॆयवराद, पल=अनेक, चतुप्पेदिमार्हळ्=चतुर्वेदिगळे, इऴिकुलत्तवर्हळ्= कीळु कुलदवरु, एलुम्=आदरू, ऎम्=नम्म (भगवन्तन), अडियार्हळ्=सेवकरु, भक्तरु, आहिल्=आदरॆ, तॊऴुमिनीर्=अवर सेवॆ माडिरि, कॊडुमिन्=उत्कृष्टवाद सत्यवन्नु उपदेशिसिरि, कॊळ्मिन्=(अवरिन्द)ग्रहिसिरि, ऎन्ऱु=ऎन्दु(नीनु)निन्नोडुम्=निन्नॊडनॆ, ऒक्क=(अवरु)समनॆन्दु, वऴिपड=(अवरन्नु)पूजिसुवन्तॆ, अरुळिनाय् पोल्=उपदेशवन्नु कृपॆमाडिदॆयल्लवे, मदिळ्=प्राकारगळिन्द कूडिद,तिरु अरङ्गत्ताने=श्रीरङ्गद स्वामिये(श्रीरङ्गनाथने)!

गरणि-गद्यानुवादः - ४१

५०

गरणि-विस्तारः - ४१

कॊरतॆयिल्लद(शुद्धवाद)ऒळ्ळॆय नडतॆयवराद अनेक चतुर्वेदिगळे, कीळुकुलदवरादरू नम्म भक्तरादरॆ, अवर सेवॆमाडि. अवरिगॆ श्रेष्ठवाद सत्यवन्नु बोधिसि, अवरिन्द उत्कृष्टवादद्दन्नु ग्रहिसि ऎन्दु नीनु निन्नॊडनॆ अवरु समवॆन्दू अवरन्नु पूजिसुवन्तॆयी उपदेशिसि कृपॆमाडिदॆयल्लवे, प्राकारगळिन्द कूडिद श्रीरङ्गद ऒडॆयने? (४२)

आऴ्वाररु हेळुत्तारॆ- श्रीरङ्गनाथने, नीनु कृपॆमाडिरुव उपदेशविदु- :चतुर्वेदिगळे, नीवु नाल्कु वेदगळन्नु कूलङ्कषवागि अभ्यासमाडि चॆन्नागि अरितुकॊण्डिद्दीरि. नीवु परिशुद्धवाद नडतॆयुळ्ळवरु. निम्म नडतॆयल्लि यावरीतियल्ली कॊरतॆयिल्ल. ज्ञानवन्नु मात्रवे निम्म अळतॆय कोलन्नागि माडिकॊळ्ळबेडि. नन्न भक्तरु ऎल्लरू समरु. अवरल्लि कीळुमेलु ऎम्बुदिल्ल. आद्दरिन्द, ज्ञानिगळाद नीवु अवर सेवॆगॆ हिञ्जरियबेडि. नीवु कलितु अरितुकॊण्डिरुव श्रेष्ठवाद आध्यात्मिक सत्यवन्नु अवरिगॆ उपदेश माडि. अन्थवेनादरू अवरल्लि कण्डुबन्दरॆ, नीवू अवरिन्द कलियिरि. नन्न भक्तरु ननगॆ समानरॆम्ब भावनॆयिन्द नीवु अवरन्नु पूजिसि”.

इदॆल्ल भगवन्तन उपदेशवॆम्बन्तॆ आऴ्वाररु तम्म उपदेशद सारवन्नु इल्लि सङ्ग्रहिसि हेळिद्दारॆ. मूवत्तॊम्बत्तनॆय पाशुरदल्लि हेळिद मुख्यतत्त्ववाद “कुलवल्ल मुख्य; भक्तिये मुख्य. भक्तनु भगवन्तनिगॆ प्रियतमनु. अवनु पूजनीयनु”, ऎम्बुदन्नु ई पाशुर पुष्टीकरिसुत्तदॆ.

उदात्तवाद ई श्रीवैष्णव तत्त्ववन्नु प्रचार माडि अनुष्ठान माडिद हिरिमॆ आऴ्वाररदु. विशिष्टाद्वैतसिद्धान्तवन्नु प्रतिपादिसिद श्रीरामानुजरिगू आर्गदर्शकरादवरु आऴ्वाररे.

४३ अमरवोरङ्गमाऱुम् वेदमोर्

विश्वास-प्रस्तुतिः - DP_९१३ - ४२

अमरवो रङ्ग माऱुम्
वेदमोर् नाऩ्कु मोदि,
तमर्गळिल् तलैव राय
सादियन् दणर्ग ळेलुम्,
नुमर्गळैप् पऴिप्प रागिल्
नॊडिप्पदो रळविल्, आङ्गे
अवर्गळ्दाम् पुलैयर् पोलुम्
अरङ्गमा नगरु ळाऩे। (४३)

मूलम् (विभक्तम्) - DP_९१३

९१३ पऴुदु इला ऒऴुगल् आऱ्ऱुप् * पल सदुप्पेदिमार्गळ् *
इऴिगुलत्तवर्गळेलुम् * ऎम् अडियार्गळ् आगिल् **
तॊऴुमिऩ् नीर् कॊडुमिऩ् कॊळ्मिऩ् * ऎऩ्ऱु निऩ्ऩोडुम् ऒक्क *
वऴिबड अरुळिऩाय् पोल् * मदिल् तिरुवरङ्गत्ताऩे (४२)

मूलम् - DP_९१३ - ४२

अमरवो रङ्ग माऱुम्
वेदमोर् नाऩ्कु मोदि,
तमर्गळिल् तलैव राय
सादियन् दणर्ग ळेलुम्,
नुमर्गळैप् पऴिप्प रागिल्
नॊडिप्पदो रळविल्, आङ्गे
अवर्गळ्दाम् पुलैयर् पोलुम्
अरङ्गमा नगरु ळाऩे। (४३)

Info - DP_९१३

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९१३

मदिल्गळाल् सूऴप्पट्ट तिरुवरङ्गत्ताऩे! नाऩ्गु वेदङ्गळैयुम् कऱ्ऱु ओदुबवर्गळे ऒरु कुऱ्ऱमुम् सॆय्यादवर्गळाय् ताऴ्न्द कुलत्तिल् पिऱन्दार्गळेयागिलुम् नमक्कु कैङ्कर्यम् सॆय्बवर्गळागिल् नीङ्गळ् अवर्गळै तॊऴुङ्गळ् तॆरिन्दवैगळै अवर्गळुक्कु उपदेशियुङ्गळ् अवर्गळिडमिरुन्दुम् तॆरिन्दु कॊळ्ळुङ्गळ् ऎऩ्ऱु कूऱि उऩक्कु सममाग अवर्गळै आरादिक्कुम्बडि अरुळिच्चॆय्दाय् अऩ्ऱो!

Hart - DP_९१३

Lord of Srirangam surrounded with walls,
you give your grace to all who worship you, and you tell them,
“Even if you belong to a low caste, you should recite the Vedas,
follow a faultless way of life and become my devotee,
mingling with other devotees, worshiping them,
giving them whatever they need
and sharing your things with them:”
Isn’t that the way you give grace to poor people
and make them worship you as your good devotees?

प्रतिपदार्थः (UV) - DP_९१३

मदिल् = मदिल्गळाल् सूऴप्पट्ट; तिरुवरङ्गत्ताऩे! = तिरुवरङ्गत्ताऩे!; पल सदुप्पेदि = नाऩ्गु वेदङ्गळैयुम्; मार्गळ् = कऱ्ऱु ओदुबवर्गळे; पऴुदु इला = ऒरु कुऱ्ऱमुम्; ऒऴुगल् आऱ्ऱु = सॆय्यादवर्गळाय्; इऴि = ताऴ्न्द; कुलत्तवर्गळेलुम् = कुलत्तिल् पिऱन्दार्गळेयागिलुम्; ऎम् अडियार्गळ् = नमक्कु कैङ्कर्यम्; आगिल् = सॆय्बवर्गळागिल्; नीर् = नीङ्गळ् अवर्गळै; तॊऴुमिऩ् = तॊऴुङ्गळ् तॆरिन्दवैगळै; कॊडुमिऩ् = अवर्गळुक्कु उपदेशियुङ्गळ्; कॊळ्मिऩ् = अवर्गळिडमिरुन्दुम् तॆरिन्दु कॊळ्ळुङ्गळ्; ऎऩ्ऱु निऩ्ऩोडुम् ऒक्क = ऎऩ्ऱु कूऱि उऩक्कु सममाग; वऴिबड = अवर्गळै आरादिक्कुम्बडि; अरुळिऩाय् पोल् = अरुळिच्चॆय्दाय् अऩ्ऱो!

गरणि-प्रतिपदार्थः - DP_९१३ - ४२

ओर्=साटियिल्लद, अङ्गम्=वेदाङ्गगळु, आऱुम्=आरन्नू, ओर्=असदृशवाद, वेदम्=वेदगळु, नान् हुम्=नाल्कन्नू, अमर=मनदट्टागुवन्तॆ, ओदि=व्यासङ्गमाडि, तमर् हळिल्=(तम्मवरल्लि) भागवतरुगळल्लि, तलैवराय्=यजमानरागि, शादि अन्दणर् हळ्=जातियल्लि ब्राह्मणरागि, एलुम्=आदाग्यू, नुमर् हळै=निम्म(भगवन्तन)वरन्नु, पऴिप्पर् आहिल्=परिहास्य माडुवरादरॆ, नॊडिप्पदु=मातनाडुव, ओर् अळविल्=आ स्वल्पकालदल्लिये

गरणि-गद्यानुवादः - DP_९१३ - ४२

५१

गरणि-प्रतिपदार्थः - DP_९१३ - ४२

आङ्गे=आ स्थळदल्लिये, अवर्हळ् ताम्=अवरुगळु तावागिये, पुलैयर् पोलुम्=हॊलॆयरन्तॆ अल्लवे, अरङ्गमा नहर् उळाने=श्रीरङ्गवॆम्ब महानगरदल्लिरुववने.

गरणि-गद्यानुवादः - DP_९१३ - ४२

श्रीरङ्गनाथने, असदृशवाद नाल्कुवेदगळन्नू साटियिल्लद आरु वेदाङ्गगळन्नू मनदट्टागुवन्तॆ व्यासङ्गमाडि, तम्मवरे आद भागवतरल्लि मुन्दाळागि, जॊतॆयल्लि ब्राह्मणरादाग्यू निम्मवरन्नु परिहास्य माडुवुदादरॆ, अवरु मातनाडुव आ स्वल्पकालदल्लिये आ स्थळदल्लिये, अवरु तावागिये हॊलॆयरादन्तॆये अल्लवे? (४३)

गरणि-विस्तारः - DP_९१३ - ४२

कुलवन्नु निर्धरिसुवुदु यावुदु? हुट्टे,ओदे,माते, कार्यवे? आऴ्वाररु हेळुत्तारॆ- भगवन्त, नाल्कु वेदगळन्नु चॆन्नागि कण्ठपाठ माडि आरु वेदाङ्गगळ सहायदिन्द अवुगळन्नु अर्थवत्तागि तिळिदुकॊण्डु अवुगळल्लि अडगिरुव ज्ञानवन्नु पूर्णवागिपडॆदिरुववरु वेदवित्तुगळु, चतुर्वेदिगळु. अवरु ब्राह्मणश्रेष्ठरु. अवरु ऎल्लवन्नू समानतॆयिन्द काणतक्कवरु. यार विषयदल्लू अवरु हीनवागि काणुववरल्ल. आदरॆ, ऎन्दादरो ऒम्मॆ अवरु मैमरॆतादरू निम्मवरॆनिसिकॊण्ड निन्न भक्तरन्नु परिहास्यमाडिदरॆ, हागॆ अवरु आ मातुगळन्नाडुव अष्टु कालदल्लि, अदे स्थळदल्लि अवरु चण्डालरे, हॊलॆयरे.

नालगॆ नुडियुव मातिनिन्द अल्लवे मातनाडुववर कुलवन्नु निर्धरिसुवुदु.

मरॆतु कूड भागवतापचार माडिदल्लि पापिगळागुवुदु खण्डित ऎनुत्तारॆ आऴ्वाररु, अन्दरॆ अवरु तत्कालदल्लियादरू पञ्चमरु ऎन्नुत्तारॆ.

मै,मातु ,मनगळिन्द याव समयदल्लादरू इतररन्नु नोयिसदवर कुलवे उत्तमकुल. नीचकुलवॆन्दरॆ, तानु तन्नदु यावागलू हॆच्चु ऎन्दू तम्मन्नुळिदु इतररॆल्लरू तुम्ब कडमॆ ऎन्दू भाविसि, मै,मातु,मनगळिन्द नडॆदुकॊळ्ळुववर कुलवे! अवरु इतररन्नु नोयिसुवुदरल्लिये सदा निरतरागिरुवरु. ऎन्थ सॊगसाद विषय इदु!

४४ पॆण्णुलाम् जडैयिनानुम्

विश्वास-प्रस्तुतिः - DP_९१५ - ४३

पॆण्णुलाम् सडैयि ऩाऩुम्
पिरमऩु मुऩ्ऩैक् काण्बाऩ्,
ऎण्णिला वूऴि यूऴि
तवञ्जॆय्दार् वॆळ्गि निऱ्प,
विण्णुळार् वियप्प वन्दु
आऩैक्कऩ् ऱरुळै यीन्द
कण्णऱा, उऩ्ऩै यॆऩ्ऩो
कळैगणाक् करुदु माऱे। (४४)

मूलम् (विभक्तम्) - DP_९१५

९१५ ## पॆण् उलाम् सडैयिऩाऩुम् * पिरमऩुम् उऩ्ऩैक् काण्बाऩ् *
ऎण् इला ऊऴि ऊऴि * तवम् सॆय्दार् वॆळ्गि निऱ्प **
विण् उळार् वियप्प वन्दु * आऩैक्कु अऩ्ऱु अरुळै ईन्द
कण्णऱा * उऩ्ऩै ऎऩ्ऩो? * कळैगणाक् करुदुमाऱे (४४)

मूलम् - DP_९१५ - ४३

पॆण्णुलाम् सडैयि ऩाऩुम्
पिरमऩु मुऩ्ऩैक् काण्बाऩ्,
ऎण्णिला वूऴि यूऴि
तवञ्जॆय्दार् वॆळ्गि निऱ्प,
विण्णुळार् वियप्प वन्दु
आऩैक्कऩ् ऱरुळै यीन्द
कण्णऱा, उऩ्ऩै यॆऩ्ऩो
कळैगणाक् करुदु माऱे। (४४)

Info - DP_९१५

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९१५

कङ्गानदियै सडैयिलुडैयवऩाऩ सिवऩुम् पिरमऩुम् उऩ्ऩैक् काण ऎण्णमुडियाद कालम् तवम् सॆय्दु वॆट्कमडैन्दु तलै कविऴ्न्दु निऱ्क नित्यसूरिगळुम् आच्चरियप्पडुम्बडि मुदलै वायिलगप्पट्ट आऩैक्कु अऩ्ऱु अरुळ् सॆय्दरुळिय रक्षकऩे! ऎऩ् विषयत्तिल् तयै इल्लादवऩे! उऩ्ऩै तञ्जमाग ऎव्विदम् करुद मुडियुम्?

Hart - DP_९१५

Shiva with the Ganges in his matted hair
and Nanmuhan who did tapas for countless ages
could not see you and felt ashamed:
You came and gave your grace to the elephant Ganjendra,
amazing the gods in the sky:
Why do people think of you as their refuge
and hope you will remove their suffering
when you do not show your grace to all like me?

प्रतिपदार्थः (UV) - DP_९१५

पॆण्उलाम् = कङ्गानदियै; सडैयिऩाऩुम् = सडैयिलुडैयवऩाऩ सिवऩुम्; पिरमऩुम् = पिरमऩुम्; उऩ्ऩैक् काण्बाऩ् = उऩ्ऩैक् काण; ऎण् इला ऊऴि ऊऴि = ऎण्णमुडियाद कालम्; तवम् सॆय्दार् = तवम् सॆय्दु; वॆळ्गि निऱ्प = वॆट्कमडैन्दु तलै कविऴ्न्दु निऱ्क; विण्उळार् = नित्यसूरिगळुम्; वियप्प वन्दु = आच्चरियप्पडुम्बडि; आऩैक्कु = मुदलै वायिलगप्पट्ट आऩैक्कु; अऩ्ऱु अरुळै ईन्द = अऩ्ऱु अरुळ् सॆय्दरुळिय; कण्णऱा! = रक्षकऩे! ऎऩ् विषयत्तिल् तयै इल्लादवऩे!; उऩ्ऩै कळैगणा = उऩ्ऩै तञ्जमाग; करुदुमाऱे! ऎऩ्ऩो? = ऎव्विदम् करुद मुडियुम्?

गरणि-प्रतिपदार्थः - DP_९१५ - ४३

पॆण्=हॆण्णु, उलाविहरिसुत्तिरुव, जडैयिनानुम्=जडॆयुळ्ळवनू, पिरमनुम्=ब्रह्मनू उन्नै=निन्नन्नु, काण्बान्=नोडुवुदक्कागि, ऎण् इला=लॆक्कविल्लद

गरणि-गद्यानुवादः - DP_९१५ - ४३

५२

गरणि-प्रतिपदार्थः - DP_९१५ - ४३

ऊऴि ऊऴि=वर्षगळ काल, तवम् शॆय्दार्=तपस्सु माडिदरु, वॆळ् हि=नाचिकॆयिन्द, निऱ्प=निन्तिरुव, अन्ऱु=अन्दु, आनैक्कु=आनॆयॊन्दक्कॆ, वन्दु=बन्दु, विण् उळार्=स्वर्गवासिगळु, वियप्प=आश्चर्यपडुव हागॆ. अरुळै ईन्द=कृपॆतोरिद, कण्णऱाय्=दयारहितने, उन्नै=निन्नन्नु, कळैकणा=रक्षकनॆन्दु, करुदुम् आऱु ऎन्नो=आशिसुवुदु हेगो!

गरणि-गद्यानुवादः - DP_९१५ - ४३

हॆण्णु विहरिसुत्तिरुव जडॆयुळ्ळवनू ब्रह्मनू निन्नन्नु नोडुवुदक्कॆन्दु लॆक्कविल्लद वर्षगळ काल तपस्सु माडिदरु. अन्दु नाचिकॆयिन्दनिन्तिरुव आनॆयॊन्दक्कॆ स्वर्गवासिगळु आश्चर्यपडुव हागॆ बन्दु कृपॆतोरिद दयारहितने निन्नन्नु रक्षकनॆन्दु आशिसुवुदु हेगो!(४४)

गरणि-विस्तारः - DP_९१५ - ४३

आऴ्वाररु हेळुत्तारॆ- भगवन्त, ब्रह्मनू रुद्रनू निन्नन्नु नोडुवुदक्कागि लॆक्कविल्लदष्टु वर्षगळु तपस्सु माडिदरु. आदरॆ, दुःखनाचिकॆगळिन्द तलॆतग्गिसि परिहरिसिदॆयल्ल! इदन्नु कण्डु स्वर्गादिलोकगळवरिगॆल्ला आश्चर्यवायितु. नन्न विषयदल्लियादरोनीनु कठिणनागिद्दी. नीने ननगॆ रक्षकनॆन्दु नम्बिरुवुदु हेगॆ? नन्न कष्टदल्लि नीनु ऒत्तासॆ माडलिल्लवल्ल!

भगवन्तनिगॆ अन्तस्तु मुख्यवल्ल, हिरिमॆ, प्रभावगळु मुख्यवल्ल, यारु भगवन्तनिगॆ शरणागतरी अवरल्लि अवनिगॆ हॆच्चु कनिकर. अवर सहायक्कॆ भगवन्तनु सदासिद्ध! ई विषयवन्नु सूचिसुवुदक्कागिये आऴ्वाररु गजेन्द्रन निदर्शनवन्नु ऎत्तिकॊण्डिद्दारॆ न्नबहुदु,

भगवन्तनन्नु पडॆयबेकॆन्दरॆ शरणागतियॊन्दे निखरवाद सुलभोपाय. बेरॆ याव मार्गदिन्दलू भगवन्तनन्नु अष्टु सुलभवागि पडॆदुकॊळ्ळुवुदक्कॆ आगुवुदिल्ल. शरणागतियिन्द ई लोकदल्लिरुवागले भगवन्तनन्नु पडॆयबहुदु. तम्म अन्तरङ्गदल्लि भगवन्तनु नॆलसुवन्तॆ माडिकॊळ्ळबहुदु.अल्लदॆ, गतिसिद बळिक सृष्टियिन्द आचॆ इरुव परमपदवन्नु सेरि, अमरनागि भगवन्तन सान्निध्यदल्लि शाश्वतवाद आनन्दवन्नु अनुभविसुत्तिरुवुदु. शरणागतिय हिरिमॆ अष्टु हॆच्चु!

“न्यास दशकं” लेखकरु पण्डितराज श्री ऎन्.टि.श्री. अय्यङ्गार्यरु.

४५ वळवॆऴुन्दवळमाड मदुरैमानहरन्तन्नुळ्

विश्वास-प्रस्तुतिः - DP_९१६ - ४४

वळवॆऴुम् तवळ माड
मदुरैमा नगरन् दऩ्ऩुळ्,
कवळमाल् याऩै कॊऩ्ऱ
कण्णऩै अरङ्ग मालै,
तुवळत्तॊण् डाय तॊल्सीर्त्
तॊण्डर टिप्पॊ टिसॊल्,
इळैयबुऩ् कविदै येलुम्
ऎम्बिऱार् किऩिय वाऱे। (४५)

मूलम् (विभक्तम्) - DP_९१६

९१६ ## वळ ऎऴुम् तवळ माड * मदुरै मा नगरन् दऩ्ऩुळ् *
कवळ माल् याऩै कॊऩ्ऱ * कण्णऩै अरङ्ग मालै **
तुळवत् तॊण्डु आय तॊल् सीर्त् * तॊण्डरडिप् पॊडि सॊल् *
इळैय पुऩ् कविदैयेलुम् * ऎम्बिराऱ्कु इऩियवाऱे (४५)

मूलम् - DP_९१६ - ४४

वळवॆऴुम् तवळ माड
मदुरैमा नगरन् दऩ्ऩुळ्,
कवळमाल् याऩै कॊऩ्ऱ
कण्णऩै अरङ्ग मालै,
तुवळत्तॊण् डाय तॊल्सीर्त्
तॊण्डर टिप्पॊ टिसॊल्,
इळैयबुऩ् कविदै येलुम्
ऎम्बिऱार् किऩिय वाऱे। (४५)

Info - DP_९१६

{‘uv_id’: ‘TM_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_९१६

अऴगिय वॆण्णिऱ माडङ्गळैयुडैय वडमदुरैयिल् कुवलयाबीडमॆऩ्ऩुम् याऩैयैक् कॊऩ्ऱ कण्णऩै! रङ्गनादऩै! तुळसिमालै कैङ्कर्यत्तिल् ईडुबट्टवरुम् निलै निऩ्ऱवरुमाऩ तॊण्डरडिप्पॊडियाऴ्वार् अरुळिच् चॆय्द ऎळिय कुऱैगळैयुडैय पासुरङ्गळाग इरुन्दालुम् पॆरिय पॆरुमाळुक्कु इऩिमैयाऩदे!

Hart - DP_९१६

Thoṇḍaraḍippoḍi, the pious devotee
praised Kaṇṇan, Thirumāl, the god of Srirangam
who killed the strong well-fed elephant in flourishing Madurai
that has beautiful palaces decorated with coral:
If devotees recite his simple pāsurams
they will become his sweet devotees:

प्रतिपदार्थः (UV) - DP_९१६

वळम् ऎऴुम् = अऴगिय; तवळ माड = वॆण्णिऱ माडङ्गळैयुडैय; मदुरैमा नगरम् तऩ्ऩुळ् = वडमदुरैयिल्; कवळ माल् = कुवलयाबीडमॆऩ्ऩुम्; याऩै कॊऩ्ऱ = याऩैयैक् कॊऩ्ऱ; कण्णऩै = कण्णऩै!; अरङ्गमालै = रङ्गनादऩै!; तुवळ = तुळसिमालै; तॊण्डु आय = कैङ्कर्यत्तिल् ईडुबट्टवरुम्; तॊल्सीर् = निलै निऩ्ऱवरुमाऩ; तॊण्डरडिप्पॊडि = तॊण्डरडिप्पॊडियाऴ्वार्; सॊल् = अरुळिच् चॆय्द; इळैय पुऩ् = ऎळिय कुऱैगळैयुडैय; कविदैयेलुम् = पासुरङ्गळाग इरुन्दालुम्; ऎम्बिराऱ्कु = पॆरिय पॆरुमाळुक्कु; इऩियवाऱे! = इऩिमैयाऩदे!

गरणि-प्रतिपदार्थः - DP_९१६ - ४४

वळम् ऎऴुम्=अतिशयवाद सॊबगन्नुळ्ळ, दवळम्=अच्चबिळुपिनिन्द कूडिद, माडम्=महडिमनॆगळिन्द कूडिद, मा=महाकीर्तिय, मदुरै नहरम् तन्नुळ्=नगरदल्लि, कवळम्=कवळगळन्नुण्डु, माल्=कॊब्बि बॆळॆद

गरणि-गद्यानुवादः - DP_९१६ - ४४

५३

गरणि-प्रतिपदार्थः - DP_९१६ - ४४

यानै=आनॆयन्नु, कॊन्ऱ=कॊन्द, कण्णनै=श्रीकृष्णनाद, अरङ्गम् मालै=श्रीरङ्गदल्लि नॆलसिरुव भगवन्तनन्नु कुरितु, तुळपम्=तुलसिय, तॊण्डु आय=कैङ्कर्यवन्नु नडसुव, तॊल् शीर्=पुरातन कीर्तिपडॆद, तॊण्डरडिप्पॊडि= भक्तर पादधूळि ऎनिसिद तॊण्डरडिप्पॊडियाऴ्वाररु रचिसिद,, शॊल्=तिरुमालै ऎम्ब ई तिरुमॊऴियु, इळैय=कीळुदर्जॆय, पुन् कवितै एलुम्=दोषपूर्णवाद कवितॆयादरू सह, ऎम् पिराऱ् कु=नम्म सर्वेश्वरनिगॆ, इनिय आऱे=परम स्वादुवादद्दे अल्लवे?

गरणि-गद्यानुवादः - DP_९१६ - ४४

अतिशयवाद सॊबगन्नुळ्ळ अच्च बिळुपिनिन्द कूडिद महडिमनॆगळ महाकीर्तियदाद मधुरानगरियल्लि कवळगळन्नुण्डु कॊब्बि बॆळॆद आनॆयन्नु कॊन्द श्रीकृष्णनॆनिसिद श्रीरङ्गदल्लि नॆलसिरुव भगवन्तनन्नु कुरितु तुलसिय कैङ्कर्यवन्नु नडसुववनॆम्ब पुरातन कीर्तियन्नु पडॆद भक्तर पादधूळि ऎनिसिद तॊण्डरडिप्पॊडियाऴ्वाररु रचिसिद तिरुमालै ऎम्ब ई तिरुमॊऴियु कीळुदर्जॆयदू दोषपूर्णवू आद कवितॆयागिद्दरू नम्म सर्वेश्वरनिगॆ परमप्रियवादद्दे!(४५)

गरणि-विस्तारः - DP_९१६ - ४४

मधुरानगरिय कीर्तियु धावळ्यवन्नु बॆळगि तोरुत्तिवॆयो ऎम्बन्तॆ अल्लिय अच्चबिळिय सालुसालु महडिमनॆगळ अतिशयवाद सॊबगु! अदर धावळ्यक्कॆ कळङ्क तरुवन्थ दुष्टकंसनु अदर ऒडॆय. तन्न सोदरळियने आद श्रीकृष्णनन्नु कॊल्लिसुवुदक्कागि अवनु नडसिद नानाप्रयत्नगळल्लि आनॆयिन्द अवनन्नु तुळिसि कॊल्लिसुवुदू ऒन्दु. धनुर्यागद नॆपहूडि, कृष्णनन्नु मधुरानगरिगॆ आह्वानिसि, हॆब्बागिलल्ले कुवलयपीडवॆम्ब मद्दानॆयन्नु कंसनु सिद्धवागि निल्लिसिद्दनु. श्रीकृष्णनु आ भयङ्करवाद आनॆयन्नु सरागवागि ऎदुरिसि, कॊन्दु हाकि अद्भुत साहसियादनु!

सर्वेश्वरने श्रीकृष्णनागि अवतरिसिदनल्लवे? अवनन्नु नम्बिद भक्तजनर उद्धारक्कागिये आ अवतारवल्लवे? अदु हिन्दिन कालद जनर उद्धारक्कायितु. भगवन्तनु तन्न उद्धारकार्यवन्नु मुन्दुवरिसुवुदक्कागिये ईग पुरातनवाद श्रीरङ्गद पवित्रदेवालयदल्लि श्रीरङ्गराजनागि नॆलसिद्दानॆ. आऴ्वाररिगॆ श्रीकृष्णरूपियाद भगवन्तनल्लिरुव भक्तिये श्रीरङ्गनाथनल्लियू. ऎरडु रूपगळू अवरिगॆ ऒन्दे- भगवन्तनदे.

श्रीरङ्गदल्लि तुलसि, पुष्पवनगळन्नु बॆळॆसुवुदु, तुलसियन्नू हूवन्नू बिडिसुवुदु, सुन्दरवाद हारगळन्नु कट्टुवुदु, अदन्नु श्रीरङ्गनाथन पूजॆगॆ प्रतिदिनवू ऒदगिसुवुदु, ऒन्दु सात्त्विकवाद भगवत्कैङ्कर्य.कीर्तिकरवाद ई सम्प्रदायवनु तॊण्डरडिप्पॊडि आऴ्वारर तातन्दिरू तन्दॆयवरू नडसिकॊण्डु बन्दहागॆये अवरू मुन्दुवरिसुत्ता तम्म जीवनवन्नु सागिसिदरु. इदु अवर हिरिमॆ.

अवर मत्तॊम्दु हिरिमॆयॆन्दरॆ, मधुरवू भक्तिरस परिमळभरितवू

५४

आद अवर नलवत्तैदु पाशुरगळ “तिरुमालै” य समर्पण. तम्म विद्वत्तिन मत्तु अनुष्ठान, अनुभवगळ, सारवन्ने अवरु “तिरुमालै"य रूपदल्लि हॊम्मिसिरुवुदु.

मनुष्यनागि हुट्टिद मेलॆ भगवन्तनन्नु सेरुवुदन्ने ध्येयवागि इट्टुकॊळ्ळबेकु. भगवन्तन सेवॆयल्लिये शाश्वतवाद आनन्दवन्नु पडॆयबेकु. अदन्नु साधिसिकॊळ्ळुवुदक्कॆ शरणागति अथवा प्रपत्तिये उपाय. ई विषयगळन्ने तिरुमालैयल्लि हेळिरुवुदु. सरळवू सुन्दरवू साधिसलु सुलभवू आगिरुव ई प्रपत्तिय तत्त्वगळन्नु आचरिसुव बगॆयन्नू आऴ्वाररु हेळीद्दारॆ. “कीळूदर्जॆय दोषपूर्णवाद कवितॆ इदु"ऎन्दु इदन्नु हेळिकॊण्डिरुवुदु आऴ्वारर सौजन्यवन्नु सूचिसुत्तदॆ. आत्मोन्नतिगॆ साधनवाद “तिरुमालै” निजवागियू भगवन्तनिगॆ प्रियवादद्दे!