१० अङ्गणॆडुमदिळ्

०१ अङ्गणॆडुमदिळ् पुडैशूऴयॊत्तियॆन्नुम्

विश्वास-प्रस्तुतिः - DP_७४१ - ०१

अङ्गणॆडु मदिळ्बुडैसू ऴयोत्ति यॆऩ्ऩुम्
अणिनगरत् तुलगऩैत्तुम् विळक्कुम् सोदि
वॆङ्गदिरोऩ् कुलत्तुक्कोर् विळक्काय्त् तोऩ्ऱि
विण्मुऴुदु मुयक्कॊण्ड वीरऩ् ऱऩ्ऩै,
सॆङ्गणॆडुङ् गरुमुगिलै यिरामऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎङ्गळ्दऩि मुदल्वऩैयॆम् पॆरुमाऩ् ऱऩ्ऩै
ऎऩ्ऱुगॊलो कण्गुळिरक् काणु नाळे १०।१

मूलम् (विभक्तम्) - DP_७४१

७४१ ## अङ्गण् नॆडु मदिळ् पुडै सूऴ् अयोत्ति ऎऩ्ऩुम् * अणि नगरत्तु उलगु अऩैत्तुम् विळक्कुम् सोदि *
वॆङ्गदिरोऩ् कुलत्तुक्कु ओर् विळक्काय्त् तोऩ्ऱि * विण् मुऴुदुम् उयक् कॊण्ड वीरऩ् तऩ्ऩै **
सॆङ्गण् नॆडुङ्गरु मुगिलै इरामऩ् तऩ्ऩैत् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
ऎङ्गळ् तऩि मुदल्वऩै ऎम्बॆरुमाऩ् तऩ्ऩै * ऎऩ्ऱु कॊलो कण् कुळिरक् काणुम् नाळे (१)

मूलम् - DP_७४१ - ०१

अङ्गणॆडु मदिळ्बुडैसू ऴयोत्ति यॆऩ्ऩुम्
अणिनगरत् तुलगऩैत्तुम् विळक्कुम् सोदि
वॆङ्गदिरोऩ् कुलत्तुक्कोर् विळक्काय्त् तोऩ्ऱि
विण्मुऴुदु मुयक्कॊण्ड वीरऩ् ऱऩ्ऩै,
सॆङ्गणॆडुङ् गरुमुगिलै यिरामऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎङ्गळ्दऩि मुदल्वऩैयॆम् पॆरुमाऩ् ऱऩ्ऩै
ऎऩ्ऱुगॊलो कण्गुळिरक् काणु नाळे १०।१

Info - DP_७४१

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४१

अऴगिय इडत्तिल् उयर्न्द मदिल्गळ् सूऴ्न्द अयोत्या ऎऩ्ऩुम् अऴगिय नगरत्तिले ऎल्ला उलगङ्गळैयुम् विळङ्गच् चॆय्युम् परञ्जोदियाऩ नारायणऩ् सूरिय वंसत्तुक्कु ऒप्पऱ्ऱदॊरु विळक्काग अवतरित्तवऩै विण्णवरॆल्लोरैयुम् उय्न्दिडच्चॆय्द वीरऩै सिवन्द कण्गळैयुडैय पॆरिय काळमेगम् पोऩ्ऱ इरामऩै तिल्लै नगरत्तिलुळ्ळ तिरुच्चित्तिर कूडत्तिल् ऎमक्कु ऒप्पिल्लाद तलैवऩै ऎङ्गळ् परमऩै कण् कुळिरुम्बडि तरिसिक्कुम् नाळ् ऎऩ्ऱु वरुमो!

प्रतिपदार्थः (UV) - DP_७४१

अङ्गण् = अऴगिय इडत्तिल्; नॆडु मदिळ् पुडै सूऴ् = उयर्न्द मदिल्गळ् सूऴ्न्द; अयोत्ति ऎऩ्ऩुम् = अयोत्या ऎऩ्ऩुम्; अणि नगरत्तु = अऴगिय नगरत्तिले; उलगु अऩैत्तुम् = ऎल्ला उलगङ्गळैयुम्; विळक्कुम् = विळङ्गच् चॆय्युम्; सोदि = परञ्जोदियाऩ नारायणऩ्; वॆङ् गदिरोऩ् कुलत्तुक्कु = सूरिय वंसत्तुक्कु; ओर् विळक्काय् = ऒप्पऱ्ऱदॊरु विळक्काग; तोऩ्ऱि = अवतरित्तवऩै; विण्मुऴुदुम् = विण्णवरॆल्लोरैयुम्; उयक्कॊण्ड = उय्न्दिडच्चॆय्द; वीरऩ् तऩ्ऩै = वीरऩै; सॆङ्गण् = सिवन्द कण्गळैयुडैय; नॆडुङ् गरु मुगिलै = पॆरिय काळमेगम् पोऩ्ऱ; इरामऩ् तऩ्ऩै = इरामऩै; तिल्लै नगर् = तिल्लै नगरत्तिलुळ्ळ; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्तिर कूडत्तिल्; ऎङ्गळ् तऩि = ऎमक्कु ऒप्पिल्लाद; मुदल्वऩै = तलैवऩै; ऎम् पॆरुमाऩ् तऩ्ऩै = ऎङ्गळ् परमऩै; कण्गुळिरक् = कण् कुळिरुम्बडि; काणुम् नाळे = तरिसिक्कुम् नाळ्; ऎऩ्ऱु कॊलो! = ऎऩ्ऱु वरुमो!

गरणि-प्रतिपदार्थः - DP_७४१ - ०१

अम्=सुन्दरवाद, कण्=स्थळवागियू, नॆडु=ऎत्तरवाद, मदिळ्=कोटॆगळिन्द, पुडै=नाल्कुदिक्कुगळल्लू, शूऴ्=सुत्तुवरिदिरुव, अयोत्ति ऎन्नुम्=अयोध्यॆयॆम्ब, अणि=अन्दवाद, नहरत्तु=नगरदल्लि, उलहु अनैत्तुम्=ऎल्ला लोकगळन्नू, विळक्कूम्=बॆळगिसुव, शोदि=ज्योतियाद, वॆम् कदिरोन्=सूर्यन, कुलत्तुक्कू=वंशक्कॆ, ओर्=असदृशवाद, विळक्कू=दीप, आय्=आगि, तोन्ऱि=अवतरिसि, विण्=मेलण लोकगळु, मुऴुदुम्=पूर्तियागि, उयक्कॊण्ड=सुखवागि (निर्भयवागि) बाळुवन्तॆ माडिद, वीरन् तन्नै=वीरनागि, शॆम् कण्=सुन्दरवाद कण्णुगळुळ्ळवनागि, नॆडु=महा(बहळ दॊड्ड), करुमुहिलै=कार्मुगिलिनन्तॆ इरुववनागि इरुव, इरामन् तन्नै=श्रीरामनॆम्बवनन्नु, तिल्लै=पुरातनवाद, नहर्=नगरद, तिरु=पवित्रवाद, चित्रकूटम् तन्नुळ्=चित्रकूटदल्लि, ऎङ्गळ्=नम्म, तनि=परिपूर्णवाद, मुदल् वनै=हिरिय मगनन्नु (मॊदलनॆयवनन्नु) ऎम्बॆरुमान् तन्नै=नम्म देवरन्नु

गरणि-गद्यानुवादः - DP_७४१ - ०१

१२९

गरणि-प्रतिपदार्थः - DP_७४१ - ०१

कण् कुळिर=कण्णु तणियुवन्तॆ, काणुम्=नोडुव, नाळ्=काल, ऎन्ऱुकॊलो=अदॆन्दिगो?

गरणि-गद्यानुवादः - DP_७४१ - ०१

सुन्दरवाद स्थळवागि, ऎत्तरवाद कोटॆगळिन्द नाल्कुदिक्किनल्लू सुत्तुवरिदिरुव अयोध्यॆ ऎम्ब अन्दवाद नगरदल्लि सकललोकगळन्नू बॆळगिसुव ज्योतियाद सूर्यन वंशक्कॆ ऒन्दु असदृशवाद मणिदीपवागि अवतरिसि, मेलणलोकगळॆल्लवू निर्भयवागि सुखवागि बाळुवन्तॆ माडिद पराक्रमियू सॊबगिन कण्णुळ्ळवनू, बलुदॊड्ड कार्मुगिलिन बण्णदवनू श्रीराम ऎन्दु हॆसरान्तवनु पुरातनवाद नगरद पवित्रचित्रकूटदल्लिरुवाग, नम्मॆल्लर मनस्सु तणियुवन्तॆ परिपूर्णनू(वंशद)मॊदलनॆयवनू नम्म स्वामियू आद अवनन्नु नावु काणुव काल अदॆन्दिगॆ बरुवुदो?(१)

गरणि-विस्तारः - DP_७४१ - ०१

कुलशेखररिगॆ श्रीरामनन्नु स्मरिसुवुदू, रामन हिरिमॆयन्नु हॊगळि हाडुवुदू, रामन कतॆयन्नु हेळुवुदू बहळ इष्टवाद कॆलस्. हिन्दिन तिरुमॊऴिगळन्तॆ ई तिरुमॊऴियन्नू श्रीरामन हिरिमॆगे मीसलु माडिद्दारॆ.

अयोध्यॆ ऎम्बुदु ऒन्दु पुरातनवाद सुन्दर नगर. अदु ऎत्तरवाद कोटॆकॊत्तलगळिन्द सुभद्रवागित्तु. अल्लि,. सूर्यवंशक्कॆ मणिदीपदन्तॆ भगवन्तने श्रीरामनागि अवतरिसिदनु. आग मेलण लोकगळिगॆल्ल राक्षसर बाधॆ तडॆयलारदन्तॆ हॆच्चित्तु. देवतॆगळन्नॆल्ला दुष्टराक्षसरिन्द रक्षिसलु,अवर भर्यवन्नु नीगिसलु, अवरु सुखवागि बाळुवन्तॆ माडलु भगवन्तनु रामनागि अवतरिसिद्दु.

श्रीरामनदु दॊड्ड कार्मुगिलिन बण्ण. ऎन्दरॆ अवनु मेघश्याम. परमसुन्दर. अवन सॊबगिन कण्णुगळु बलु आकर्षक. अवनु सकलसद्गुणसम्पूर्ण. ऎल्लर मनस्सन्नू आह्लादगॊळिसुववनु. अवनु दशरथ चक्रवर्तिगॆ हिरियमगनागि जनिसिदनु. कारणान्तरदिन्द श्रीरामनु आ पुरातन नगरवाद अयोध्यॆगॆ समीपदल्लि, प्रकृतिय सॊबगिनिन्द बॆळगुव चित्रकूट ऎम्बल्लि वासवागिद्दनु.

कुलशेखररिगॆ कतॆयन्नु मुन्दुवरिसलागलिल्ल. आग अवरिगॆ भरतन नॆनपु तटक्कनॆ बन्दितेनो! आ चित्रकूट ऎष्टु हॆसरान्तद्दु! अल्लिगॆ भरतनु होगि श्रीअरामनन्नु सन्दर्शिसि, अवनु कृपॆमाडि अनुग्रहिसिद पादुकॆगळन्नु भक्तियिन्द स्वीकरिसि, श्रीरामनन्नु अगललारदॆ अगलि, श्रीरामनन्तॆये ऋषिजीवनवन्नु हदिनाल्कु वर्षगळ काल नडसिदनु. ई सङ्गतियन्नु नॆनॆदु, भरतनन्थ महाभक्तन हागॆ, तावू सह, ऎन्दॆन्दिगॆ श्रीरामन्नु चित्रकूटदल्लि अवर कण्णुतुम्ब काणुवन्तॆ आगुत्तदॆयो ऎम्ब हम्बल बरुत्तदॆ. कुलशेखररिगॆ भगवन्तनदे हम्बल. अवनन्नु तम्म मनस्सु तणियुवन्तॆ नोडुत्तिरबेकॆम्बुदु अवर हिरियाशॆ.

१३०

०२ वन्दॆदिर् ताटैकैतन्नुरत्तैक्कीऴि

विश्वास-प्रस्तुतिः - DP_७४२ - ०२

वन्दॆदिर्न्द ताडगैदऩ् उरत्तैक् कीऱि
वरुगुरुदि पॊऴिदरवऩ् कणैयॊऩ् ऱेवि
मन्दिरङ्गॊळ् मऱैमुऩिवऩ् वेळ्वि कात्तु
वल्लरक्क रुयिरुण्ड मैन्दऩ् काण्मिऩ्
सॆन्दळिर्वाय् मलर्नगैसेर् सॆऴुन्दण् सोलैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
अन्दणर्ग ळॊरुमूवा यिरव रेत्त
अणिमणिया सऩत्तिरुन्द वम्माऩ् ऱाऩे १०।२

मूलम् (विभक्तम्) - DP_७४२

७४२ वन्दु ऎदिर्न्द ताडगै तऩ् उरत्तैक् कीऱि * वरु गुरुदि पॊऴि तर वऩ्गणै ऒऩ्ऱु एवि *
मन्दिरम् कॊळ् मऱै मुऩिवऩ् वेळ्वि कात्तु * वल्लरक्कर् उयिर् उण्ड मैन्दऩ् काण्मिऩ् **
सॆन्दळिर्वाय् मलर् नगै सेर् सॆऴुन्दण् सोलैत् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
अन्दणर्गळ् ऒरु मूवायिरवर् एत्त * अणिमणि आसऩत्तु इरुन्द अम्माऩ् ताऩे (२)

मूलम् - DP_७४२ - ०२

वन्दॆदिर्न्द ताडगैदऩ् उरत्तैक् कीऱि
वरुगुरुदि पॊऴिदरवऩ् कणैयॊऩ् ऱेवि
मन्दिरङ्गॊळ् मऱैमुऩिवऩ् वेळ्वि कात्तु
वल्लरक्क रुयिरुण्ड मैन्दऩ् काण्मिऩ्
सॆन्दळिर्वाय् मलर्नगैसेर् सॆऴुन्दण् सोलैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
अन्दणर्ग ळॊरुमूवा यिरव रेत्त
अणिमणिया सऩत्तिरुन्द वम्माऩ् ऱाऩे १०।२

Info - DP_७४२

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४२

ऎदिर्त्तु वन्द ताडगैयिऩ् मार्बैप् पिळन्दु रत्तम् वॆळिवन्दु सॊरियम्बडि वलिय अम्बु ऒऩ्ऱै सॆलुत्ति मन्दिरङ्गळ् तॆरिन्द वेदङ्गळै अऱिन्द मुऩिवऩिऩ् विस्वामित्रऩ् यागत्तैप् पादुगात्तु वलिय अरक्कर्गळुडैय उयिरैक् कवर्न्द मैन्दऩै पॆरुमाऩै सिवन्द तळिर्गळिऩ् नडुवे मलर्बोऩ्ऱ अऴगु सेर्न्द सॆऴुमैयाऩ कुळिर्न्द सोलैगळैयुडैय तिल्लै नगर् तिरुच्चित्र कूडत्तिल् अन्दणर्गळ् मूवायिरम् पेर् तुदिक्क अऴगिय रत्तिऩङ्गळालाऩ सिम्मासऩत्तिल् वीऱ्ऱिरुन्द पॆरुमाऩै अऱियुङ्गळ्

Hart - DP_७४२

He saved the sacrifice of the rishi Vishwamithra,
learned in all the mantras and the Vedas
shot a strong arrow and split open the chest of Thaḍagai
when she came to fight him, making her blood flow out,
and he killed all the strong Rakshasas:
See, our dear god stays in the Thiruchithrakuḍam in Thillai,
surrounded with cool flourishing groves
blooming with flowers with green tender leaves,
as he sits on a throne studded with diamonds,
praised by three thousand Andaṇars:

प्रतिपदार्थः (UV) - DP_७४२

वन्दु ऎदिर्न्द = ऎदिर्त्तु वन्द; ताडगै तऩ् = ताडगैयिऩ्; उरत्तैक् कीऱि = मार्बैप् पिळन्दु; वरु गुरुदि पॊऴिदर = रत्तम् वॆळिवन्दु सॊरियम्बडि; वऩ्गणै ऒऩ्ऱु एवि = वलिय अम्बु ऒऩ्ऱै सॆलुत्ति; मन्दिरम् कॊळ् = मन्दिरङ्गळ् तॆरिन्द; मऱै = वेदङ्गळै अऱिन्द; मुऩिवऩ् = मुऩिवऩिऩ् विस्वामित्रऩ्; वेळ्वि कात्तु = यागत्तैप् पादुगात्तु; वल्लरक्कर् = वलिय अरक्कर्गळुडैय; उयिर् उण्ड = उयिरैक् कवर्न्द; मैन्दऩ् = मैन्दऩै पॆरुमाऩै; सॆन्दळिर्वाय् = सिवन्द तळिर्गळिऩ् नडुवे; मलर् नगै सेर् = मलर्बोऩ्ऱ अऴगु सेर्न्द; सॆऴुन्दण् = सॆऴुमैयाऩ कुळिर्न्द; सोलै = सोलैगळैयुडैय; तिल्लै नगर् = तिल्लै नगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ = तिरुच्चित्र कूडत्तिल्; अन्दणर्गळ् = अन्दणर्गळ्; ऒरु मूवायिरवर् एत्त = मूवायिरम् पेर् तुदिक्क; अणिमणि = अऴगिय रत्तिऩङ्गळालाऩ; आसऩत्तु इरुन्द = सिम्मासऩत्तिल् वीऱ्ऱिरुन्द; अम्माऩ् ताऩे = पॆरुमाऩै; काण्मिऩ् = अऱियुङ्गळ्

गरणि-प्रतिपदार्थः - DP_७४२ - ०२

वन्दु=तटक्कनॆ बन्दु, ऎदिर्न्द=ऎदुरिसिद, ताटैकै तन्=-ताटकिय, उरत्तै=ऎदॆयन्नु. कीऱि=सीळि, वरु=हॊरबीळुव, करुदि=रक्तवु, पॊऴितर=सुरियुवन्तॆ, वल्=प्रबलवाद, कणै=अम्बन्नु, ऒन्ऱु=ऒन्दन्नु, एवि=प्रयोगिसि, मन्दिरम्=मन्त्रगळन्नु, कॊळ्=पडॆद, मऱै=वेदसम्पन्नराद, मुनिवर्=मुनिवरर, वेळ्वि=यज्ञवन्नु, कात्तु=रक्षिसि, वल्=बलशालिगळाद, अरक्कर्=राक्षसर, उयिर्=प्राणगळन्नु, उण्ड=उण्ड, मैन्दन्=करुणाळुवन्नु, काण् मिन्=काणिरि, शॆम्=सॊबगिन, तळिर् वाय्=तळिरिन नडुवॆ, मलर्=हूगळ, नहैशेर्=अन्द तुम्बिरुव, शॆऴु=मॆरॆयुव, तण्=तम्पाद, शोलै=तोपुगळिन्द कूडिरुव, तिल्लै नहर्=पुरातन पट्टणद, तिरु चित्रकूटम् तन्नुळ्=पवित्रवाद चित्रकूटदल्लि, अन्दणर्हळ्=ऋषिगळु, ऒरु मूवायिरवर्=ऒन्दु मूरुसाविरदवरु, एत्त=स्तुतिसलु, अणि=सुन्दरवाद, मणि आसनत्तु=रत्नासनदल्लि, इरुन्द=अलङ्करिसिरुव, अम्मान् ताने=सर्वेश्वरने.

गरणि-गद्यानुवादः - DP_७४२ - ०२

तटक्कनॆ बन्दु ऎदुरिसिद ताटकिय ऎदॆयन्नु बगॆदु रक्त सुरियुवन्तॆ प्रबलवाद अम्बॊन्दन्नु प्रयोगिसि, मन्त्रसिद्धराद वेदसम्पन्नराद मुनिवरर यज्ञवन्नु रक्षिसि, बलशालिगळाद राक्षसर प्राणगळन्नुण्ड करुणाळुवन्नु काणिरि. सॊबगिन चॆन्दळिरिन नडुवॆ हूगळ अन्दतुम्बि मॆरॆयुव तम्पाद तोपुगळिन्द कूडिरुव पुरातन पट्टणद पवित्रचित्रकूटदल्लि मूरुसाविर ऋषिगळु कूडि स्तुतिसुव सुन्दरवाद रत्नासनदल्लि कुळितिरुव सर्वेश्वरने अवनु.(२)

गरणि-विस्तारः - DP_७४२ - ०२

विश्वामित्र महर्षिगळु तम्म आश्रमदल्लि नडसबेकाद यज्ञक्कॆ पदेपदे अड्डियुण्टागुत्तित्तु. दॊड्डराक्षसतण्डवे अड्डि माडुत्तित्तु. महर्षिगळु

१३१

अयोध्यॆगॆ बन्दरु. तम्म यज्ञवन्नु रक्षिसुवुदक्कॆ रामने तक्कवनॆन्दू अवनन्नु तम्मॊडनॆ कळुहिसिकॊडबेकॆन्दू दशरथनन्नु केळिदरु. ऎळॆयवयस्सिनवनाद श्रीरामनन्नु अवन तम्म लक्ष्मणनॊडनॆ महर्षिगळ हिन्दॆ कळुहिसिकॊडलायितु. महर्षिगळु रामलक्ष्मणरिगॆ बिल्लुविद्यॆयन्नु कलिसिदरु. अदरल्लि अवरन्नु पारङ्गतरन्नागि माडिदरु. दारियल्लि तटक्कनॆ मायावियाद ताटकि ऎम्ब बलुकॆट्ट राक्षसियु अवरन्नु ऎदुरिसिदळु. श्रीरामनु अवळन्नू अवळ अनुयायिगळाद बहुमन्दि दुष्टराक्षसरन्नू सदॆबडिदु कडिनल्लि ऋषिगळु तम्मतम्म यज्ञयजनादिगळन्नु निर्भयवागि नडसुवन्तॆ माडिदनु.

इदु नडॆद कॆलकालद बळिक, कारणान्तरगळिन्द श्रीरामनु सीतालक्ष्मणरॊडनॆ चित्रकूटदल्लिप्रकृतिय भव्यसॊबगिन नडुवॆ आश्रमवास माडबेकायितु. हिन्दॆ, अवनिन्द सहायपडॆदिद्द ऎल्ल ऋषिगळू ऒट्टुगूडि, ऒक्कॊरलिनिन्द श्रीरामन हिरिमॆयन्नू अवन कारुण्यवन्नू हॊगळिदरु.

कुलशेखररु हेळुत्तारॆ”चित्रकूटदल्लि अपूर्व शोभॆयिम्द मॆरॆयुत्तिरुव आ श्रीरामने अणिमणि आसनदल्लि कुळितिरुव सर्वेश्वरनु.दुष्टरन्नु सदॆबडिदु शिष्टरन्नु निर्भयवागि बाळुवन्तॆ माडुव करुणामूर्ति अवनु. बन्नु, ई सुसन्दर्भवन्नु कळॆदुकॊळ्ळदॆ, ऎल्लरू आ सर्वेश्वरनन्नु कण्णुतणिय काणिरि.”

०३ शॆव्वरि नऱ्

विश्वास-प्रस्तुतिः - DP_७४३ - ०३

सॆल्वरिनऱ् करुनॆडुङ्गण् सीदैक् कागिच्
चिऩविडैयोऩ् सिलैयिऱुत्तु मऴुवा ळेन्दि
वॆव्वरिनऱ् सिलैवाङ्गि वॆऩ्ऱि कॊण्डु
वेल्वेन्दर् पगैदडिन्द वीरऩ् ऱऩ्ऩै
तॆव्वरञ्ज नॆडुम्बुरिसै युयर्न्द पाङ्गर्त्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎव्वरिवॆञ् जिलैत्तडक्कै यिरामऩ् ऱऩ्ऩै
इऱैञ्जुवा रिणैयडिये यिऱैञ्जि ऩेऩे १०।३

मूलम् (विभक्तम्) - DP_७४३

७४३ सॆव्वरि नऱ्करु नॆडुङ्गण् सीदैक्कु आगिच् * चिऩविडैयोऩ् सिलै इऱुत्तु मऴुवाळ् एन्दि *
वॆव्वरि नऱ्सिलै वाङ्गि वॆऩ्ऱि कॊण्डु * वेल्वेन्दर् पगै तडिन्द वीरऩ् तऩ्ऩै **
तॆव्वर् अञ्जु नॆडुम् पुरिसै उयर्न्द पाङ्गर्त् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
ऎव्वरि वॆञ्जिलैत् तडक्कै इरामऩ् तऩ्ऩै * इऱैञ्जुवार् इणैयडिये इऱैञ्जिऩेऩे। (३)

मूलम् - DP_७४३ - ०३

सॆल्वरिनऱ् करुनॆडुङ्गण् सीदैक् कागिच्
चिऩविडैयोऩ् सिलैयिऱुत्तु मऴुवा ळेन्दि
वॆव्वरिनऱ् सिलैवाङ्गि वॆऩ्ऱि कॊण्डु
वेल्वेन्दर् पगैदडिन्द वीरऩ् ऱऩ्ऩै
तॆव्वरञ्ज नॆडुम्बुरिसै युयर्न्द पाङ्गर्त्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎव्वरिवॆञ् जिलैत्तडक्कै यिरामऩ् ऱऩ्ऩै
इऱैञ्जुवा रिणैयडिये यिऱैञ्जि ऩेऩे १०।३

Info - DP_७४३

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४३

सिवन्द रेगै पडर्न्द अऴगिय करुमैयाऩ नीण्ड कण्गळै उडैय सीदैयै मणम् पुरिन्दिड कोबत्तैयुडैय रिषबवागऩबिराऩिऩ् विल्लै मुऱित्तु कोडरियै एन्दिय परसुरामऩुडैय अच्चमूट्टुम् सिऱन्द विल्लै वाङ्गि वॆऩ्ऱुविट्टु वेल् एन्दिय वेन्दर् पगैयैत् तीर्त्त वीरऩै ऎदिरिगळ् अञ्जुम्बडियाऩ उयर्न्द मदिल्गळैयुम् तिडमाऩ पण्णैगळैयुमुडैय तिल्लै नगर् तिरुच्चित्रगूडत्तिल् अच्चप्पडुत्तुम् विल्लै विसालमाऩ कैयिल् वैत्तुळ्ळ इरामबिराऩै वणङ्गुगिऱवर्गळुडैय अडिगळै वणङ्गिऩेऩ्

Hart - DP_७४३

To marry Sita whose long dark lovely eyes were lined with red,
the heroic Rāma who conquered kings with sharp spears,
broke the bow of Shiva, the angry bull rider carrying a mazhu weapon:
He stays in divine Chithrakuḍam in Thillai surrounded by tall walls:
I worship the feet of the worshipers of Rāma
whose cruel bow conquers his mighty enemies:

प्रतिपदार्थः (UV) - DP_७४३

सॆव्वरि नऱ् = सिवन्द रेगै पडर्न्द अऴगिय; करुनॆडुम् = करुमैयाऩ नीण्ड; कण् = कण्गळै उडैय; सीदैक्कु आगि = सीदैयै मणम् पुरिन्दिड; सिऩ = कोबत्तैयुडैय; विडैयोऩ् = रिषबवागऩबिराऩिऩ्; सिलै इऱुत्तु = विल्लै मुऱित्तु; मऴुवाळ् एन्दि = कोडरियै एन्दिय; परसुरामऩुडैय = परसुरामऩुडैय; वॆव्वरि नऱ् = अच्चमूट्टुम् सिऱन्द; सिलै वाङ्गि = विल्लै वाङ्गि; वॆऩ्ऱि कॊण्डु = वॆऩ्ऱुविट्टु; वेल् वेन्दर् = वेल् एन्दिय वेन्दर्; पगै तडिन्द = पगैयैत् तीर्त्त; वीरऩ् तऩ्ऩै = वीरऩै; तॆव्वर् अञ्जु = ऎदिरिगळ् अञ्जुम्बडियाऩ; नॆडुम् पुरिसै = उयर्न्द मदिल्गळैयुम्; उयर्न्द = तिडमाऩ; पाङ्गर् = पण्णैगळैयुमुडैय; तिल्लै नगर् = तिल्लै नगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; ऎव्वरि वॆञ् जिलैत् = अच्चप्पडुत्तुम् विल्लै; तडक्कै = विसालमाऩ कैयिल् वैत्तुळ्ळ; इरामऩ् तऩ्ऩै = इरामबिराऩै; इऱैञ्जुवार् = वणङ्गुगिऱवर्गळुडैय; इणैयडिये = अडिगळै; इऱैञ्जिऩेऩे = वणङ्गिऩेऩ्

गरणि-प्रतिपदार्थः - DP_७४३ - ०३

शॆम् अरि=सुन्दरवाद बिळियगुड्डन्नू, नल्=ऒळ्ळॆय, करु=करिय गुड्डन्नू पडॆद, नॆडु=विशालवाद, कण्=कण्णुगळुळ्ळ, शीतैक्काह=सीतॆगोस्करवागि, चिनम्=कोपदिन्द कूडिद, विडैयेन्=वृषभवन्नुळ्ळवन(परशिवन), शिलै=बिल्लन्नु

गरणि-गद्यानुवादः - DP_७४३ - ०३

१३२

गरणि-प्रतिपदार्थः - DP_७४३ - ०३

इऱुत्तु=मुरिदु, मऴुवाळेन्दि=गण्डुकॊडलियन्नु आयुधवन्नागि उळ्ळवन(परशुरामन)वॆव्=भयङ्करवाद, वरि=शक्तिपूर्णवाद, नल्=ऒळ्ळॆय, शिलै-बिल्लन्नु, वाङ्गि=कैगॆ तॆगॆदुकॊण्डु, वॆन्ऱिकॊण्डु=जयगळिसि, वेल् वेन्दर्=वेलायुधवन्नु हिडिद राजर (क्षत्रियर) पहै=शत्रुवन्नु, तडिन्द=तीरिसिद, वीरन् तन्नै=महापराक्रमियन्नु, तॆव्वर्=शत्रुगळु, अञ्जु=भयपडुवन्थ (अञ्जुवन्थ), नॆडु=ऎत्तरवाद, पुरिहै=कोटॆयन्नू, उयर्न्द=ऎत्तरवाद, पाङ्गर्=(कोटॆय)तप्पलन्नू उळ्ळ, तिल्लैनहर्=पुरातन पट्टणद, तिरुच्चित्रकूटम् तन्नुळ्=पवित्रवाद चित्रकूटदल्लि , ऎव्वरु=असाध्यवाद, वॆम्=भयङ्करवाद, शिलै=बिल्लन्नु हिडिद, तडकै=विशालवाद कैगळुळ्ळ, इरामन् तन्नै=श्रीरामन्नु, इऱैञ्जुवार्=नमस्करिसुववर(भक्तर), इणै अडिये=ऎरडु पादगळन्ने, इऱैञ्जिनेने=भक्तियिन्द नमस्करिसुत्तेनॆ.

गरणि-गद्यानुवादः - DP_७४३ - ०३

सुन्दरवाद बिळिय गुड्डिन नडुवॆ करिय गुड्डन्नु पडॆदु विशालवाद कण्णुळ्ळ सीतॆगोस्करवागि कोपद वृषभवन्नुळ्ळ(ईश्वर)वन बिल्लन्नु मुरिदु, गण्डुकॊडलियन्नु आयुधवागि उळ्ळ परशुरामन भयङ्करवू शक्तिपूर्णवू आद ऒळ्ळॆय बिल्लन्नु कैगॆत्तिकॊण्डु जयगळिसि, वेलायुधधारिगळाद राजर शत्रुवन्नु तीरिसिद महापराक्रमियन्नु शत्रुगळु अञ्जुवन्थ ऎत्तरवाद कोटॆयन्नू ऎत्तरवाद बॆट्टद(कोटॆय)तप्पलन्नू उळ्ळ पुरातन नगरद पवित्रचित्रकूटदल्लि ऎल्लरिगू असाध्यवाद भयङ्करवाद बिल्लन्नु हिडिद विशालवाद तोळुगळुळ्ळ श्रीरामनन्नु नमस्करिसुववर (भक्तर)ऎरडु पादगळन्ने नानु बक्तियिन्द नमस्करिसुत्तेनॆ.(३)

गरणि-विस्तारः - DP_७४३ - ०३

श्रीरामन दिव्यकतॆयन्नु मुन्दुवरिसलागुत्तिदॆ. ताटकिय संहारवाद बळिक नडॆदद्दु ऎरडु मुख्यवाद प्रसङ्गगळु- शिवधनुर्भङ्ग मत्तु भार्गवगर्वापहरण. इवु ई पाशुरद विषयगळु.

इल्लि “वॆन्ऱिकॊण्डु”-(जयगळिसि)ऎम्ब मातुबन्दिदॆ. श्रीरामनु ऎरडु बारि, ऎरडु रीतियल्लि जयगळिसिद सङ्गतियन्नु इदु सूचिसुत्तदॆ. मिथिलानगरदल्लि कीर्तिवन्तनाद जनकमहाराजनु तन्न बळियिद्द प्रसिद्धवाद शिवधनुस्सन्नु बग्गिसि हॆदॆयेरिसिदवरिगॆ तन्नप्रेम पुत्रियाद सीतादेवियन्नु मदुवॆमाडिकॊडुवुदागि प्रकटपडिसिदनु. ऎल्ल कडॆगळिम्दलू राजरु ई वीर्यशोधनॆयल्लि भागवहिसलु बन्दु सेरिदरु. ताटकिय संहारक्कागि श्रीरामनु लक्ष्मणरन्नु आश्रमक्कॆ करॆदॊय्दिद्द विश्वामित्र महर्षिगळिगू ई विषय तिळियितु.

१३३

आ वीर्यशोधनॆगॆ श्रीरामनु तक्कवनॆन्दु बगॆदु महर्षिगळु रामलक्ष्मणरन्नु मिथिलानगरक्कॆ करॆदॊय्दरु. श्रीरामनन्नु शिवधनुविन मुन्दॆ निल्लिसिदरु. जनक महाराजनन्नु श्रीरामने केळिदनु “इदन्नु नोडबहुदे?”ऎम्दु. हीगॆ, विषयवेनॆन्दु तिळियदॆये श्रीरामनु आ शिवधनुस्सन्नु कैगॆ ऎत्तिकॊण्डु, हॆदॆयेरिसबेकॆम्ब कुतूहलदिन्द, अदन्नु बग्गिसहोदनु. अदु मुरिदेहोयितु. यारु यारो महावीराधिवीररु माडलारद कॆलसवन्नु ई दिव्यसुन्दर बालकनु नडसिबिट्टनु! शिवधनुस्सन्नु हॆदॆयेरिसिद वीरनिगॆ तन्न मगळाद सीतॆयॆन्दु सारिदन्तॆये विधिवत्तागि सीतास्वयंवर नडॆयितु. इदु मॊदल जयगळिकॆ- शिवधनुस्सन्नु मुरिदद्दु मत्तु परम सुन्दरियू अनुरूपळू आद सीतॆयन्नु कैहिडिदद्दु!

इदु ऒन्दु बगॆय जयगळिकॆ-रामनिगॆ तक्क मडदियन्नु तन्दुकॊट्टद्दु. इन्नॊन्दु जयवू अदर हिन्दिये, इन्नू अद्भुतवाद जयवन्नु तन्दद्दु. मदुवॆयन्नु मुगिसिकॊण्डु,नवदम्पतिगळॊडनॆ दशरथचक्रवर्ति अयोध्यॆगॆ हिन्तिरुवाग, दारियल्लि तटक्कनॆ अवरन्नु अड्ड हाकिदवनु परशुराम, गण्डुगॊडलियगुरु! क्षत्रिय वंशवे उळियदन्तॆ अवरन्नु निर्नाम माडिबिडुवुदागि फणतॊट्टु, अदे कॆलसमाडुत्ता, देशपर्यटनॆ माडुत्तिद्द परशुरामनिगॆ श्रीरामनु शिवधनुस्सन्नु मुरिद सङ्गति तिळियितु. तन्नल्लॆ इद्द विष्णुधनुस्सन्नु अवन मुन्दॆहिडिदु, सोलिसि, तॊन्दरॆकॊडबेकॆन्दु परशुरामनु अवनिगॆ अड्डलागिबन्दद्दु. “ई धनुस्सन्नु बग्गिसु, नोडोण”ऎम्ब दर्पद मातन्नु हेळुत्ता, धनुस्सन्नु रामन मुन्दॆ हिडिदनु. श्रीरामनु अदन्नु तन्न कैगॆ तॆगॆदुकॊण्डु., हॆदॆयेरिसि, ठेङ्कार माडि परशुरामन गर्वभङ्ग माडिदनु. आ कूडले परशुरामनु तन्न तपः फलवन्नॆल्ला श्रीरामनिगॆ धारॆयॆरॆदु, तानु मत्तॆ तपस्सु माडलॆन्दु काडिगॆ हॊरटनु. ई ऎरडनॆय जयगळिकॆयल्लि, श्रीरामनिगॆ स्वार्थवू साधिसलायितु. परार्थवू ऎन्दरॆ, लोककल्याणवू साधिसलायितु. परशुरामन सेडिन स्वभाववन्नु होगिसि, शान्तनन्नागिसि, अवनन्नु सद्ब्राह्मणनागिसिद्दु अल्लदॆ, क्षत्रिय कुलद नाशवन्नु तडॆदद्दु निःस्वार्थकार्य. अदे कालदल्लि तानु परशुरामन तपःफलवन्नॆल्ला सूरॆगॊण्डद्दू, विष्णुधनुस्सन्नु तन्नदागिसिकॊण्डद्दू स्वार्थतॆ. हीगॆ नडॆदद्दु ऎरडु विजयगळु-ऎरडू ऎरडु बगॆयल्लि.

तन्न कैगॆ बन्द विष्णुधनुस्से श्रीरामन कैयल्लि अजेयवाद कोदण्डवागि, अवन ऎल्ल शत्रुगळन्नू निर्मूलगॊळिसि अवनिगॆ अखण्डवाद जयवन्नू कीर्तियन्नू गळिसिकॊट्टद्दु. बेरॆ यारिगू सग्गद भयङ्करवाद कोदण्डवे अदु! अदक्कॆ तक्क पराक्तम तुम्बिद तोळुगळुळ्ळ श्रीरामन ऎडॆबिडद दिव्यायुधवे अदु!

कुलशेखररु हेळुत्तारॆ-दुष्टशिक्षणॆगागि मत्तु शिष्टरक्षणॆगागि शक्तिपूर्णवाद कोदण्डवन्नु धरिसिरुव आश्रितरक्षकनागि करुणानिधियागि श्रीरामनु प्रकृतिसौन्दर्यद नडुवॆ कोटॆकॊत्तलगळिन्द सुभद्रवाद चित्रकूटदल्लि नॆलसिद्दानॆ. अवनन्नु अनन्यदैववॆन्दु नम्बि आदरदिन्द पूजिसि ऎरगुववरिद्दारॆ. श्रीरामन पादसेवकरु बहुसङ्ख्यॆयवरु. अवर अडिगळिगॆ नानु भक्तियिन्द ऎरगि, अदर मूलक श्रीरामनल्लिरुव नन्न भक्तियन्नु तोरिकॊळ्ळुत्तेनॆ.

१३४

भगवन्तनन्ने नेरवागि आश्रयिसि, अवन पादसेवॆ माडि तृप्तिपडुवुदु ऎष्टुजनक्कॆ साध्य?भगवद्भक्तरु बहुसङ्ख्यॆयल्लिद्दारल्लवे? अवरन्नु आश्रयिसि, अवर दास्यवन्ने नडसिदरॆ, अदू भगवत्सेवॆये आगुवुदल्लवे? परोक्षवागि नडसुव आ सेवॆयू भगवन्तनिगॆ सेरुत्तदॆ भागवत सेवॆये भगवत्सेवॆ ऎम्बुदल्लवे तत्त्व?

०४ तॊत्तलर् पूञ्जुरिकुऴल्

विश्वास-प्रस्तुतिः - DP_७४४ - ०४

तॊत्तलर्बूञ् जुरिगुऴल्गै केसि सॊल्लाल्
तॆऩ्ऩकरन् दुरन्दुदुऱैक् कङ्गै तऩ्ऩै
पत्तियुडैक् कुगऩ्कडत्त वऩम्बोय्प् पुक्कुप्
परदऩुक्कु पादुगमु मरसु मीन्दु
चित्तिरगू टत्तिरुन्दाऩ् ऱऩ्ऩै यिऩ्ऱु
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎत्तऩैयुम् कण्गुळिरक् काणप् पॆऱ्ऱ
इरुनिलत्तार्क् किमैयवर्ने रॊव्वार् तामे १०।४

मूलम् (विभक्तम्) - DP_७४४

७४४ तॊत्तु अलर् पूञ् जुरिगुऴल् कैगेसि सॊल्लाल् * तॊल् नगरम् तुऱन्दु तुऱैक् कङ्गै तऩ्ऩै *
पत्ति उडैक् कुगऩ् कडत्त वऩम् पोय्प् पुक्कुप् * परदऩुक्कुप् पादुगमुम् अरसुम् ईन्दु **
चित्तिरगूडत्तु इरुन्दाऩ् तऩ्ऩै * इऩ्ऱु तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
ऎत्तऩैयुम् कण्गुळिरक् काणप् पॆऱ्ऱ * इरुनिलत्तार्क्कु इमैयवर् नेर् ऒव्वार् तामे (४)

मूलम् - DP_७४४ - ०४

तॊत्तलर्बूञ् जुरिगुऴल्गै केसि सॊल्लाल्
तॆऩ्ऩकरन् दुरन्दुदुऱैक् कङ्गै तऩ्ऩै
पत्तियुडैक् कुगऩ्कडत्त वऩम्बोय्प् पुक्कुप्
परदऩुक्कु पादुगमु मरसु मीन्दु
चित्तिरगू टत्तिरुन्दाऩ् ऱऩ्ऩै यिऩ्ऱु
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎत्तऩैयुम् कण्गुळिरक् काणप् पॆऱ्ऱ
इरुनिलत्तार्क् किमैयवर्ने रॊव्वार् तामे १०।४

Info - DP_७४४

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४४

कॊत्ताऩ मलर्गळै सूडिय सुरुण्ड कून्दलैयुडैय कैकेयि सॊऩ्ऩदाल् पऴमैयाऩ नगरत्तै विट्टु कङ्गैयिऩ् तुऱैयै पक्ति मिक्क कुगऩ् कडक्क उदव काट्टिऱ्पोय्च् चेर्न्दु परदऩुक्कुप् पादुगैयुम् राज्यत्तैयुम् कॊडुत्तु सित्रगूडत्तिल् इरुन्दवऩै इप्पॊऴुदु तिल्लै नगर् सित्रगूडम् ऎऩ्ऩुम् तलत्तिल् मुऴुदुमाग कण् कुळिरुम्बडि काणप् पॆऱ्ऱ सिऱन्द पूलोकत्तिऩर्गळुक्कु तेवर्गळुम् समम् आगार्

Hart - DP_७४४

As Rāma he left his kingdom, obeying the words of Kaikeyi
whose curly hair was decorated with bunches of fresh flowers,
went to the forest,
crossed the Ganges with the help of Guhan, his dear devotee,
and gave his sandals and his kingdom to Bharathan
when his brother came to see him:
He stays in beautiful Chithrakuḍam in Thillai:
If devotees see him happily with their two eyes,
they will be equal to the gods in the sky:

प्रतिपदार्थः (UV) - DP_७४४

तॊत्तु अलर् = कॊत्ताऩ मलर्गळै; पूञ् जुरिगुऴल् = सूडिय सुरुण्ड कून्दलैयुडैय; कैगेसि सॊल्लाल् = कैकेयि सॊऩ्ऩदाल्; तॊल् = पऴमैयाऩ; नगरम् तुऱन्दु = नगरत्तै विट्टु; कङ्गै = कङ्गैयिऩ्; तुऱैदऩ्ऩै = तुऱैयै; पत्ति उडै = पक्ति मिक्क; कुगऩ् कडत्त = कुगऩ् कडक्क उदव; वऩम् पोय्प् पुक्कु = काट्टिऱ्पोय्च् चेर्न्दु; परदऩुक्कु पादुगमुम् = परदऩुक्कुप् पादुगैयुम्; अरसुम् ईन्दु = राज्यत्तैयुम् कॊडुत्तु; चित्तिरगूडत्तु = सित्रगूडत्तिल्; इरुन्दाऩ् तऩ्ऩै = इरुन्दवऩै; इऩ्ऱु = इप्पॊऴुदु; तिल्लै नगर् = तिल्लै नगर्; तिरुच्चित्रगूडम् = सित्रगूडम्; तऩ्ऩुळ् = ऎऩ्ऩुम् तलत्तिल्; ऎत्तऩैयुम् कण् = मुऴुदुमाग कण्; कुळिर = कुळिरुम्बडि; काणप् पॆऱ्ऱ = काणप् पॆऱ्ऱ; इरु = सिऱन्द; निलत्तार्क्कु = पूलोकत्तिऩर्गळुक्कु; इमैयवर् = तेवर्गळुम्; नेर् ऒव्वार्दामे = समम् आगार्

गरणि-प्रतिपदार्थः - DP_७४४ - ०४

तॊत्तु=गॊञ्चलु गॊञ्चलागि, अलर्=अरळिरुव, पू=हूगळिन्द कूडिद, शुरि=सुरुळिसुत्तिरुव, कुऴल्=तलॆगूदलिन, कैकेशि=कैकेयिय, शॊल्लाल्=मातिनन्तॆ, तॊल्=पुरातनवाद, नहरम्=नगरवन्नु, तुऱन्दु=तॊरॆदु, तुऱै=पवित्र नदियाद, कङ्गै तन्नै=गङ्गॆयन्नु, पत्ति उडै=भक्तियुळ्ळ, कुकन् =गुहनु, कडत्त=दाटिसलु, वनम्=वनवन्नु पोय्=होगि, पुक्कु=प्रवेशिसि, परतनुक्कु=भरतनिगॆ, पादुकमुम्=पादुकॆयन्नू, अरशुम्=राजत्ववन्नू, ईन्दु=इत्तु, चित्तिरकूटत्तु=चित्रकूटदल्लि इरुन्दान् तन्नै=इद्दवनन्नु, इन्ऱु=इन्दु, तिल्लै नहर्=पुरातनपट्टणद, तिरु=पवित्रवाद, चित्रकूटम् तन्नुळ्=चित्रकूटदल्लि, चित्रकूटवन्नु तम्म अन्तरङ्गदल्लि, ऎत्तनैयुम्=ऎष्टु हॊत्तादरू, यावगलू, कण् कुळिर=कण्णु तणियुवन्तॆ, काणप्पॆट्र=काणुवुदन्नु(भाग्यवन्नु)पडॆद, इरु=विशालवाद, निलत्तार् क्कु=भूलोकवासिगळिगॆ

गरणि-गद्यानुवादः - DP_७४४ - ०४

१३५

गरणि-प्रतिपदार्थः - DP_७४४ - ०४

इमैयवर्=स्वर्गादिमेलण लोकवासिगळु, नेर्=नेरवागि(सरिसरियागि), ऒव्वार् तामे=समवागलाररु.

गरणि-गद्यानुवादः - DP_७४४ - ०४

गॊञ्चलुगॊञ्चलागि अरळिरुव हूगळिन्द कूडिद सुरुळिसुत्तिरुव तलॆगूदलिन कैकेयिय मातिनन्तॆ पुरातनवाद नगरवन्नु तॊरॆदु पवित्रवाद गङ्गानदियन्नु भक्तियुळ्ळ गुहनु दाटिसलु होगि वनवन्नु प्रवेशिसि, भरतनिगॆ पादुकॆयन्नू राजत्ववन्नू इत्तु, चित्रकूटदल्लि वासिसुत्तिद्दवनन्नु, इन्दु पुरातनपट्टणद पवित्रवाद चित्रकूटदल्लि (चित्रकूटवॆम्ब तम्म अन्तरङ्गदल्लि) ऎष्टु हॊत्तादरू कण्णु तणियुवन्तॆ काणुव भाग्यवन्नु पडॆद विशालवाद ई भूलोकवासिगळिगॆ स्वर्गादि मेलणलोकवासिगळु नेरवागि समनागलाररु.(४)

गरणि-विस्तारः - DP_७४४ - ०४

श्रीरामन कतॆ इन्नू स्वल्प मुन्दुवरियुत्तदॆ-अयोध्यॆगॆ हिन्तिरुगिद दशरथनु मन्त्रिपुरोहितरॊन्दिगॆ समालोचनॆ नडसुत्तानॆ. ऎल्ल रीतियल्लू तक्कवनाद, हिरियमगनाद श्रीरामनिगॆ युवराजपट्टवन्नु कट्टबेकॆन्दु निर्धरिसुत्तानॆ. लग्न गॊत्तागुत्तदॆ. अदक्कॆ तक्कसन्नद्धतॆगळॆल्लवू भरदिन्द सागुत्तवॆ. इन्नेनु बॆळकु हरिदरॆ आ शुभसमारम्भ! अन्दु रात्रि दशरथनिगॆ जीवनदल्लि ऎन्दूकाणद हर्ष! तन्न प्रीतिय किरियहॆण्डतियाद कैकेयिय जॊतॆयल्लि आ सन्तोषवन्नु अनुभविसलु अवळ मनॆगॆ होगुत्तानॆ. अल्लि आगलॆ ऎरगुत्तदॆ भयङ्करवाद पिडुगु! हिन्दॆ ऒन्दु सन्दर्भदल्लि कैकेयिगॆ दशरथनु कॊडुवॆनॆन्दु हेळिद्द ऎरडु वरगळन्नु “ईग कॊडु” ऎन्नुत्ताळॆ, कैकेयि. वरगळ विवरवन्नु कैकेयि तिळिसुत्ताळॆ. श्रीरामनन्नु मरुदिनवे हदिनाल्कु वर्षगळ वनवासक्कॆन्दु कळुहिसबेकादद्दु अवुगळल्लि ऒन्दु वर. दशरथनिगॆ दिक्कु तोचदागुत्तदॆ. मूर्छॆगॊळ्ळुत्तानॆ. आग कैकेयि श्रीरामनन्नु अल्लिगॆ करॆसिकॊळ्ळुत्ताळॆ. विषयवन्नु तिळिसुत्ताळॆ. चिक्कम्मन मातन्नु तन्न तन्दॆय आज्ञॆयॆन्दु भाविसि हागॆये शिरसावहिसि नडॆदुकॊळ्ळलु श्रीरामनु सिद्धनागुत्तानॆ. राजलाञ्छनगळन्नॆल्ला तॆगॆदिट्टु, नारुबट्टॆयन्नुट्टु, जडॆयन्नु कट्टि,काडिगॆ हॊरडलु सिद्धनागुत्तानॆ. सीतॆयू लक्ष्मणनू अवनन्नु हिम्बालिसुत्तारॆ.

हीगॆ, सीतारालक्ष्मणरु सूर्यवंशद राजरु वंशपारम्पर्यवागि राज्यभारमाडुत्ता बन्दिद्द, पुरातन नगरवॆन्दु हॆसरान्त अयोध्यानगरवन्नु तॊरॆदु हॊरडुत्तारॆ. ऊरिगॆ ऊरे दुःखिसुत्तदॆ. प्रजॆगळु गोळिडुत्ता अवरन्नु हिम्बालिसुत्तारॆ. आदरू सीतारामलक्ष्मणरु गङ्गातीरवन्नु सेरुत्तारॆ. परम भक्तनू अम्बिगरराजनू आद गुहनु अवरन्नु स्वागतिसि, आदरिसि, पूजिसुत्तानॆ. अनन्तर अवरन्नु गङ्गानदियन्नु दाटिसुत्तानॆ. मुन्दक्कॆ अवरन्नु बीळ्कॊडुत्तानॆ.

मुन्दक्कॆ होगि, काडन्नु प्रवेशिसिद आ मूवरे प्रकृतियल्लि बलुरम्यवागिरुव चित्रकूटवॆम्बल्लि पर्णकुटियन्नु निर्मिसिकॊण्डु आ शान्तवातावरणद नडुवॆ अवरु सन्तसद जीवन नडसुत्ताळॆ.

१३६

कुलशेखररु हेळुत्तारॆ-अन्दु, श्रीरामनु सीतालक्ष्मणरॊडनॆ पुरातन नगरवाद अयोध्यॆगॆ समीपदल्लिरुव पवित्रवाद चित्रकूटदल्लि वासिसुत्तिद्दुदन्नु भक्तरु तम्म कण्णु तणिय नोडि आनन्दिसिदरु. इन्दिगू सह, भूलोकवासिगळिगॆ आ अपरूपवाद भाग्यविदॆ. अवरु चित्रकूटक्कॆ यात्रॆनडसबहुदु. श्रीरामनु वासिसुत्तिद्द पवित्रस्थळवन्नु गुरुत्इसबहुदु. सीतारामलक्ष्मणरन्नु अल्लि, अवरु वासिसुत्तिद्द हागॆये भाविसिकॊळ्ळबहुदु मत्तु तम्म भक्तियन्नु नानारीतियल्लि प्रकटगॊळिसि तृप्तरागबहुदु. अनन्तर, आ भक्तरु तम्म देहवन्ने आ पुरातन नगरवन्नागियू, तम्म अन्तरङ्गवन्ने पवित्रवादा आ चित्रकूटवन्नागियू भाविसिकॊण्डु, तम्म आराश्यदैवनाद सत्यपराक्रमनाद श्रीरामनन्नु तम्म अन्तरङ्गदल्लिये नॆलॆगॊळिसिकॊण्डु, ऎष्टु हॊत्तादरू, तम्म कण्मनगळु तणियुव तनक काणुत्तिरुव भाग्यवन्नू अवरु पडॆयबहुदु. ई अनादृशवाद भाग्य स्वर्गादिवासिगळाद अमररिगॆ बेकॆन्दरू सिगदु. ई विषयदल्लि अवरु भूलोकवासिगळिगॆ ऎन्दिगू समवागलारदु.

कुलशेखरर धाटियल्लि, श्रीरामन भक्तरागि , अवनन्नु तम्म अनन्यदैववन्नागि आरिसिकॊण्डु, तम्म अन्तरङ्गदल्लिये अवनन्नु नॆलॆगॊळिसि, अवन दिव्यसुन्दर मूर्तियन्नु नोडुत्ता नलियुत्ता कालकळॆयुव भक्तमानवरु धन्यरल्लवे!

०५ वलिवणक्कुवरैनॆडुन्दोळ् विरादैक्कॊन्ऱु

विश्वास-प्रस्तुतिः - DP_७४५ - ०५

वलिवणक्कु वरैनॆडुन्दोळ् विरादैक् कॊऩ्ऱु
वण्डमिऴ्मा मुऩिगॊडुत्त वरिविल् वाङ्गि
कलैवणक्कु नोक्करक्कि मूक्कै नीक्किक्
करऩोडु तूडणऩ्ऱ ऩुयिरै वाङ्गि
सिलैवणक्कि माऩ्मरिय वॆय्दाऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
तलैवणक्किक् कैगूप्पि येत्त वल्लार्
तिरिदलाल् तवमुडैत्तित् तरणि ताऩे १०।५

मूलम् (विभक्तम्) - DP_७४५

७४५ वलि वणक्कु वरै नॆडुन्दोळ् विरादैक् कॊऩ्ऱु * वण् तमिऴ् मा मुऩि कॊडुत्त वरि विल् वाङ्गि *
कलै वणक्कु नोक्कु अरक्कि मूक्कै नीक्कि * करऩोडु तूडणऩ् तऩ् उयिरै वाङ्गि **
सिलै वणक्कि माऩ् मऱिय ऎय्दाऩ् तऩ्ऩैत् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
तलै वणक्किक् कैगूप्पि एत्त वल्लार् * तिरिदलाल् तवमुडैत्तुत् तरणि ताऩे (५)

मूलम् - DP_७४५ - ०५

वलिवणक्कु वरैनॆडुन्दोळ् विरादैक् कॊऩ्ऱु
वण्डमिऴ्मा मुऩिगॊडुत्त वरिविल् वाङ्गि
कलैवणक्कु नोक्करक्कि मूक्कै नीक्किक्
करऩोडु तूडणऩ्ऱ ऩुयिरै वाङ्गि
सिलैवणक्कि माऩ्मरिय वॆय्दाऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
तलैवणक्किक् कैगूप्पि येत्त वल्लार्
तिरिदलाल् तवमुडैत्तित् तरणि ताऩे १०।५

Info - DP_७४५

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४५

ऎदिरियिऩ् वलिमैयै अडक्कुगिऱ मलै पोऩ्ऱ पॆरिय तोळैयुडैय विराद राट्चसऩै अऴित्तु सिऱन्द तमिऴ् मुऩिवर् कॊडुत्त सिऱप्पाऩ विल्लै वाङ्गि माऩ् विऴियै मिञ्जिविडुम् विऴियाळ् सूर्प्पऩगै ऎऩ्ऱ अरक्कियिऩ् मूक्कै तुण्डित्तुम् करऩ् तूषणर्गळिऩ् उयिरैप् पऱित्तुम् मायमाऩ् इऱक्कुम्बडि विल्लै ऎय्दवऩै तिल्लै नगर् तिरुच्चित्रगूडत्तिल् तलै वणङ्गि कैगूप्पि तुदिक्क वल्लवर्गळ् सञ्जरिप्पदाल् पूमियाऩदु पाक्कियम् पॆऱ्ऱदु

Hart - DP_७४५

As Rāma he killed the Rakshasa Virāḍan
with strong mountain-like arms,
received a bow from the sage Agasthya, creator of rich Tamil,
cut off the nose of the beautiful Rakshasi Surpanakha,
took the lives of Karan and Dushanan,
and bent his bow and shot arrows to kill the Raksasa Mārisan
when he came as a golden deer:
He stays in Chithrakuḍam in Thillai
and this earth is fortunate that his devotees wander there
bowing their heads and worshiping him:

प्रतिपदार्थः (UV) - DP_७४५

वलि वणक्कु = ऎदिरियिऩ् वलिमैयै अडक्कुगिऱ; वरै = मलै पोऩ्ऱ; नॆडुन्दोळ् = पॆरिय तोळैयुडैय; विरादैक् कॊऩ्ऱु = विराद राट्चसऩै अऴित्तु; वण् तमिऴ् मा = सिऱन्द तमिऴ्; मुऩि कॊडुत्त = मुऩिवर् कॊडुत्त; वरि विल् वाङ्गि = सिऱप्पाऩ विल्लै वाङ्गि; कलै वणक्कु = माऩ् विऴियै; नोक्कु = मिञ्जिविडुम् विऴियाळ्; अरक्कि = सूर्प्पऩगै ऎऩ्ऱ अरक्कियिऩ्; मूक्कै = मूक्कै; नीक्कि = तुण्डित्तुम्; करऩोडु तूडणऩ्दऩ् = करऩ् तूषणर्गळिऩ्; उयिरै वाङ्गि = उयिरैप् पऱित्तुम्; सिलै वणक्कि माऩ् मऱिय = मायमाऩ् इऱक्कुम्बडि; ऎय्दाऩ् तऩ्ऩै = विल्लै ऎय्दवऩै; तिल्लै नगर्त् = तिल्लै नगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; तलै वणक्कि = तलै वणङ्गि; कैगूप्पि = कैगूप्पि; एत्त वल्लार् = तुदिक्क वल्लवर्गळ्; तिरिदलाल् = सञ्जरिप्पदाल्; तरणिदाऩे = पूमियाऩदु; तवमुडैत्तु = पाक्कियम् पॆऱ्ऱदु

गरणि-प्रतिपदार्थः - DP_७४५ - ०५

वलि=सामर्थ्यवन्ने, वणक्कू=नडुगिसुवन्थ, वरै=बॆट्टद हागॆ, नॆडु=विशालवाद, तोळ्=तोळुगळ, विरादै=विराधनन्नु, कॊन्ऱु=कॊन्दु, वल्=शक्तिवन्तराद, तमिऴ्=तमिळुभाषॆय, मा=महिमॆयुळ्ळ, मुनि=ऋषियु, कॊडुत्त=कॊट्ट, वरि=श्रेष्ठवाद,विल्=बिल्लन्नु

गरणि-गद्यानुवादः - DP_७४५ - ०५

१३७

गरणि-प्रतिपदार्थः - DP_७४५ - ०५

वाङ्गि=स्वीकरिसि, कलै=सौन्दर्यवे, वणक्कु=नाचुवन्थ, नोक्कु=नोटवुळ्ळ, अरक्कि=राक्षसिय, मूक्कै=मूगन्नु, नीक्कि=होगलाडिसि, करनोडु=खरनॊडनॆ, तूडणन् तन्=दूषणन, उयिरै=प्राणवन्नु, वाङ्गि=तॆगॆदु, शिलै=बिल्लन्नु, वणक्कि=बग्गिसि, मान्=जिङ्कॆयु, मऱिय=मडियुवन्तॆ, ऎय्दान् तन्नै=पुरातन नगरद, तिरु=पवित्रवाद, चित्रकूटम् तन्नुळ्=चित्रकूटदल्लि, तलैवणङ्गि=तलॆयन्नु बग्गिसि, कैकूप्पि=कैमुगिदु, एत्तवल्लार्=प्रार्थिसबल्लवरु, तिरिदलाल्=सञ्चरिसुवुदरिन्द, तवम्=भाग्यवन्नु (महिमॆयन्नु), उडैत्तु=पडॆयुवुदु, तरणिताने=धरणिये अल्लवे?

गरणि-गद्यानुवादः - DP_७४५ - ०५

सामर्थ्यवन्नु नडुगिसुवन्थ बॆट्टद हागॆ विस्तारवाद तोळुगळ विराध्यनन्नु वधिसि, शक्तिवन्तराद तमिळुभाषॆगॆ मूलपुरुषराद महर्षिगळु कॊट्ट श्रेष्ठवाद बिल्लन्नु स्वीकरिसि, कलॆयन्ने नाचिसुवन्थ नोटवुळ्ळ राक्षसिय मूगन्नु नीगिसि, खरदूषणर प्राणवन्नु तॆगॆदु, बिल्लन्नु बग्गिसि जिङ्कॆयु मडियुवन्तॆ बाणवन्नॆच्चवनन्नु पुरातन नगरद पवित्रवाद चित्रकूटदल्लि तलॆयन्नु बग्गिसि, कैमुगिदु स्तुतिसबल्लवरु सञ्चरिसुवुदरिन्द, भाग्यवन्तवागुवुदु ई धरणियल्लवे?(५)

गरणि-विस्तारः - DP_७४५ - ०५

श्रीरामन कतॆयन्नु मुन्दुवरॆसुत्ता विद्यमानगळु हलवन्नु सङ्ग्रहिसि अडकवागि हेळिरुव पाशुर इदु. चित्रकूटवन्नु तॊरॆद बळिक हत्तुवर्षगळ काल नडसिद वनवासद हिरिमॆय हॆग्गुरुतुगळन्नु ई पाशुरदल्लि अडकमाडि हेळिबिडलागिदॆ.

कतॆयन्नु हेळुवुदरल्लि, ऒन्दु प्रसङ्गवन्नु बिट्टु मत्तॆ क्रमवागि मुन्दुवरिसलागिदॆ. रामनन्नु भरतनु चित्रकूटदल्लि सन्दर्शिसिद्दू, पादुकॆगळन्नु अवनिन्द पडॆदद्दू अवन प्रतिनिधियागि मात्रवे राज्यभारनडसलु भरतनु ऒप्पिद्दू मत्तु नन्दीग्रामदल्लि तानू ऋषिजीवन नडसुत्ता हदिनाल्कु वर्षगळन्नु कळॆयुवुदू इल्लि बिडलाद विषय. इदन्नु सूक्ष्मवागि मॊदलपाशुरदल्ले हेळिबिडलागिदॆ. चित्रकूटक्कॆ प्राशस्त्य बन्दबगॆ हेगॆ ऎम्बुदन्नु सूचिसुवागले!

भरतनन्नु बीळ्कॊट्ट बळिक, श्रीरामनिगॆ चित्रकूटद वासवु हितविल्लवॆनिसितु. आद्दरिन्द, सीतालक्ष्मणरॊडनॆ अवनु अल्लिन्द हॊरटु अत्रिमहर्षिगळ आश्रमवन्नु सेरिदरु. अवर आतिथ्यवन्नू आशीर्वादवन्नू पडॆदु, अवरु जनस्थानवन्नु प्रवेशिसिदरु. अदॊन्दु दॊड्डकाडिन प्रदेश. अदक्कॆ खर ऎम्बवनु ऒडॆय. अवनु रावणन ऒब्ब तम्म. अवनू अवन अनुयायिगळाद राक्षसरू काडिनल्लि वासवागिद्द तपस्विगळ जीवनवन्नु अस्तव्यस्तगॊळिसुत्तिद्दरु. अन्थ दुष्टराक्षसरल्लि विराध ऒब्ब. अवनु महाभयङ्कररूपद राक्षस. तटक्कनॆ विराध अवरॆदुरिगॆ निन्त

१३८

सीतॆयन्नु कैगॊम्बॆयन्तॆ हिडिदु मेलक्कॆत्तिद. भयङ्करवागि घर्जिसिद. “नीवुयारु?”ऎन्दु अवरन्नु विचारिसिद. रामन विषयवन्नु तिळिदु गहगहिसि नक्क. तानु ब्रह्मनिन्द वरवन्नु पडॆदवनॆन्दू, याव आयुधवू तन्नन्नु हिंसिददॆन्दू अवन हॆम्मॆ! आग, रामनु कोदण्डपाणियागि, बाणद मळॆयन्नु विराधन मेलॆ सुरिसिदनु. अदरिन्द विराधनु नॊन्दु, सीतॆयन्नु कॆळक्किळिसिद. रामलक्ष्मणरन्नु तन्न हॆगलमेलॆ एरिसिकॊण्डु, मायवाद. सीतॆ, ऒण्टिगळागि गडगडनॆ नडुगिदळु. रामलक्ष्मणरु आ विराधनन्नु तम्म कैकालुगळिन्दले हिंसिसतॊडगिदरु. बाधॆयन्नु तडॆयलारदॆ, अवनु कॆळक्कॆ उरुळिबिद्द. आग श्रीरामनु अवन कुत्तिगॆय मेलॆ कालन्निट्टु मॆट्टिनिन्तनु. इदरिन्द विराधनु मडिदनु. अवन देहदिन्द गन्धर्वनु हॊरबिद्दु, अवनु शापग्रस्तनागि राक्षसनागिद्दुदागियू श्रीरामन पादस्पर्शदिन्द अवनिगॆ शापविमोचनॆयादुदागियू हेळि, अवन पादगळिगॆरगि, तन्न लोकक्कॆ तॆरळिदनु.

विराधनन्नु वधिसिद बळिक, रामलक्ष्मण सीतॆयरु जनस्थानदल्लि मुन्दक्कॆ चलिसि, शरभङ्ग, सुतीक्ष्ण ऎम्ब मुनिवर्यरन्नु कण्डरु. अवर आशीर्वादवन्नु पडॆदु मुन्दक्कॆ चलिसि, दण्डकारण्यवन्नु प्रवेशिसिदनु. अल्लि हॆसरान्त महर्षिगळॆन्दरॆ अगस्त्यरु. अवरु विश्वामित्र महर्षिगळष्टे शक्तरु. मितिमीरि बॆळॆयुत्तिद्द विन्ध्यपर्वतवन्नु इन्नुमुन्दक्कॆ बॆळॆयदन्तॆ माडिदवरु. इल्वलवातापि ऎम्ब दुष्टवञ्चक राक्षसरिब्बरन्नू ऒन्दे बारिगॆ नाशपडिसिदवरु. अगस्त्यमहर्षिगळु तमिळुभाषॆगॆ पुरुषरु. महामहिमरु. सीतारामलक्ष्मणरु महर्षिगळन्नु सन्दर्शिसि, अवरन्नु नमिसिदरु. अवरल्लिद्द श्रेष्ठवाद बिल्लन्नु अवर आशीर्वाददॊडनॆ पडॆदु, अवर अप्पणॆयन्तॆ पञ्चवटि ऎम्बल्लि नॆलसिदरु.

अल्लिगॆ अवर अरण्यजीवनदल्लि हत्तुवर्षगळु मुगिदिद्दवु. पंवचटियु सुखमयवागिरबहुदॆन्दु अवरु बयसिद्दरु. आदरॆ, अवर बयकॆगॆ भङ्ग तरुवन्तॆ अल्लिगॆ बन्दळु शूर्पनखि. अवळु रावणन तङ्गि. रामनन्नु कण्डॊदनॆये अवनल्लिमोहगॊण्डु अल्लिगॆ बन्दळु. तन्नन्नुमदुवॆयागि सुखियागिरबेकॆन्दू तम्मिब्बर नडुवॆ प्रीतिगॆ अड्डियागिरुव सीतॆयन्नु तानु ऒन्दे गुक्किगॆ नुङ्गिबिडुवुदागियू शूर्पनखि हेळिदळु. हागॆ माडुवुदरल्लू इद्द अवळ मूगन्नु कुय्दु, विकारगॊळिसि, विषय कैमीरुवुदक्कॆ मुञ्चॆये, अवळन्नु अल्लिन्द ओडिसिबिट्टनु.

कोपदिन्दलू, नोविनिन्दलू, अपमानदिन्दलू कडुनॊन्द शूर्पनखि रामलक्ष्मणर मेलॆ सेडन्नु तीरिसिकॊळ्ळबेडवे? अवळु खरन बळिगॆ होदळु. तन्न सङ्गतियन्नॆल्ला हेळि अवन कोपवन्नु कॆरळिसिदळु. खरनु तन्न दळपतिगळन्नु रामलक्ष्मणरॊडनॆ होराडलु कळुहिसिकॊट्टनु. अवरॆल्लरू मडिदुहोदरॆन्दाग अवने (खरने) तम्मन्दिराद दुषण त्रिशिरस्सुगळॊडनॆयू तन्न अपारवाद सेनॆयॊडनॆयू रामलक्ष्मणन्नॆदुरिसि होराडि, मडिदरु.

शूर्पनखिगॆ किच्चु तडॆयदायितु. एनादरू माडि सेडु तीरिसिकॊळ्ळलेबेकॆन्दु

१३९

अवळु रावणन बळिगॆ सागिदळु. हुलुमानवरिब्बरिन्द तनगाद अपमानवन्नू, खरदूषणादिगळ सावन्नू हेळि अवळु रावणनन्नुकॆरळिसिदळु. हेगॆ माडिदरॆ सेडन्नु तीरिसबहुदॆन्दू अवळे सूचिसिदळु. रामन हॆण्डतियाद सीतॆयु कडुसुन्दरियॆन्दू, अवळन्नु ऎत्तिकॊण्डु बन्दु रावणनु तन्न मडदियन्नागि माडिकॊळ्ळबेकॆन्दू, अदु अवर कॊब्बिन नडतॆगॆ तक्क शास्तियॆन्दू शूर्पनखि रावणनिगॆ सलहॆ माडिदळु.

ऒडनॆये रावणनु हॊरटनु. मारीचन आश्रमक्कॆ बन्दनु. मारीचनू राक्षसने, विश्वामित्र महर्षिगळ यज्ञद समयदल्ले रामन बाणगळ रुचियन्नु सविदु, दण्डकारण्यदल्लि जडॆयन्नु बॆळॆसि, वल्कलवन्नुट्टू ऋषियन्तॆ जीवन नडसुत्तिद्दवनु मारीच. रावणनु अवनिगॆ हेळिदनु-चिन्नद जिङ्कॆयागि, पञ्चवटिय रामन आश्रमद मुन्दॆ सुळिदाडुत्ता सीतॆयन्नु अवनु आकर्षिसबेकु;रामलक्ष्मणरन्नु काडिनल्लि बलुदूरक्कॆ करॆदॊय्यबेकु; मत्तु सीतॆयन्नु आश्रमदल्लि ऒण्टियागिरुवन्तॆ माडबेकु. आग अवळन्नु तानु ऎत्तिकॊण्डु होगिबिडुवुदागि रावणनु हेळिदनु.

हागॆये नडॆदुकॊण्डनु मारीच. बेडबेडवॆन्दु ऎष्टुहेळिदरू केळदे, सीतॆ अदन्नु तनगॆ तन्दुकॊडलेबेकॆन्दळु. धनुर्धारियागि रामनु अदर बॆन्नट्टिदनु. मायवैयाद मारीचनु रामनन्नु काडिनल्लि बहळवागि अलॆसिदनु. कडॆगॆ बेसत्तरामनु अदक्कॆ गुरियिट्टु हॊडॆदनु. आग, मारीचनु रामन ध्वनियन्ने अनुकरिसि “हा लक्ष्मणा, हा सीतॆ”ऎन्दु कूगुत्ता प्राणबिट्टनु. रामनिगॆ अपाय सम्भविसितॆन्दु तिळिदु सीतॆ लक्ष्मणनन्नु रामन सहायक्कॆन्दु कळुहिसि, तानु ऒण्टियागि उळिदळु. रावणन युक्तिफलिसितु. ऒण्टियागिद्द सीतॆयन्नु अवनु बन्दु अपहरिसिदनु.

इष्टु विषयगळन्नू अडकमाडि इल्लि हेळलागिदॆ.

०६ तनमरुवुवैतेहिपिरियलुट्रु त्तळर्

विश्वास-प्रस्तुतिः - DP_७४६ - ०६

तऩमरुवु वैदेगि पिरिय लुऱ्ऱुत्
तळर्वॆय्दिच् चडायुवैवै कुन्दत् तेऱ्ऱि
वऩमरुवु कवियरसऩ् कादल् कॊण्डु
वालियैगॊऩ् ऱिलङ्गैनग ररक्कर् कोमाऩ्
सिऩमडङ्ग मारुदियाल् सुडुवित् ताऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
इऩिदमर्न्द अम्माऩै इरामऩ् ऱऩ्ऩै
एत्तुवा रिणैयडिये येत्ति ऩॆऩॆ १०।६

मूलम् (विभक्तम्) - DP_७४६

७४६ तऩम् मरुवु वैदेगि पिरियल् उऱ्ऱु * तळर्वु ऎय्दिच् चडायुवै वैगुन्दत्तु एऱ्ऱि *
वऩम् मरुवु कवियरसऩ् कादल् कॊण्डु * वालियैक् कॊऩ्ऱु इलङ्गैनगर् अरक्कर् कोमाऩ् **
सिऩम् अडङ्ग मारुदियाल् सुडुवित्ताऩैत् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
इऩिदु अमर्न्द अम्माऩै इरामऩ् तऩ्ऩै * एत्तुवार् इणैयडिये एत्तिऩेऩे। (६)

मूलम् - DP_७४६ - ०६

तऩमरुवु वैदेगि पिरिय लुऱ्ऱुत्
तळर्वॆय्दिच् चडायुवैवै कुन्दत् तेऱ्ऱि
वऩमरुवु कवियरसऩ् कादल् कॊण्डु
वालियैगॊऩ् ऱिलङ्गैनग ररक्कर् कोमाऩ्
सिऩमडङ्ग मारुदियाल् सुडुवित् ताऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
इऩिदमर्न्द अम्माऩै इरामऩ् ऱऩ्ऩै
एत्तुवा रिणैयडिये येत्ति ऩॆऩॆ १०।६

Info - DP_७४६

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४६

सॆल्वम् पोऩ्ऱ सीदैयैप् पिरिन्दु मऩम् तळर्न्दु जडायुवै परमबदत्तिऱ्कु अऩुप्पि वऩत्तिल् वसिक्किऱ कुरङ्गु अरसऩिऩ् नट्पु कॊण्डु वालियै अऴित्तु इलङ्गै नगरिऩ् अरसऩुडैय सीऱ्ऱत्तै अडक्कि अऩुमाऩाल् ऎरित्तिट्टवऩुम् तिल्लैनगर् तिरुच्चित्रगूडत्तिल् इऩिदे इरुक्कुम् ईसऩाऩ इरामऩै तुदिक्कुम् अडियार्गळिऩ् पादत्तै तुदित्तेऩे!

Hart - DP_७४६

As Rāma he was separated from Vaidehi, his lovely wife:
He was sad when Jaṭāyu was killed by Ravanan and sent to Vaikuṇṭam,
he became friends with the king of monkeys’ Sugrivan
and he killed Vali in the Kishkinda forest,
relieving the suffering of Sugrivan:
He made Hanuman burn Lanka
ruled by Ravaṇan, the king of the Rakshasas,
so that Hanuman’s anger would abate:
I worship the feet of the devotees of Rāma,
the dear god who stays happily in Thiruchithrakuḍam in Thillai:

प्रतिपदार्थः (UV) - DP_७४६

तऩम् मरुवु = सॆल्वम् पोऩ्ऱ; वैदेगि पिरियल् उऱ्ऱु = सीदैयैप् पिरिन्दु; तळर्वु ऎय्दि = मऩम् तळर्न्दु; सडायुवै = जडायुवै; वैगुन्दत्तु एऱ्ऱि = परमबदत्तिऱ्कु अऩुप्पि; वऩ मरुवु = वऩत्तिल् वसिक्किऱ; कवियरसऩ् = कुरङ्गु अरसऩिऩ्; कादल् कॊण्डु = नट्पु कॊण्डु; वालियैक् कॊऩ्ऱु = वालियै अऴित्तु; इलङ्गै नगर् = इलङ्गै नगरिऩ्; अरक्कर्गोमाऩ् = अरसऩुडैय; सिऩम् अडङ्ग = सीऱ्ऱत्तै अडक्कि; मारुदियाल् = अऩुमाऩाल्; सुडुवित्ताऩै = ऎरित्तिट्टवऩुम्; तिल्लै नगर् = तिल्लैनगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; इऩिदु अमर्न्द = इऩिदे इरुक्कुम्; अम्माऩै = ईसऩाऩ; इरामऩ् तऩ्ऩै = इरामऩै; एत्तुवार् = तुदिक्कुम्; इणैयडिये = अडियार्गळिऩ् पादत्तै; एत्तिऩेऩे = तुदित्तेऩे!

गरणि-प्रतिपदार्थः - DP_७४६ - ०६

तनम्=श्रीये, मरुवु=रूपगॊण्ड, वैदेहि=सीतादेविय, पिरियल्=अगलिकॆयु, उट्रु=निजवाद, बलुहॆच्चिन तळर् वु=सङ्कटवन्नु, ऎय्दि=हॊन्दि, जटायुवै=जटायुवन्नु, वैहुन्दत्तु=वैकुण्ठक्कॆ, एट्रि=एरिसि, कळुहिसि, वनम्=काडिनल्लि, मरुवु=तुम्बिरुव, कवि=कपिगळ, अरशन्=राजन, कादल् कॊण्डु=स्नेहवन्नु पडॆदु, वालियै=वालियन्नु, कॊन्ऱु=कॊन्दु, इलङ्गै नहर्=लङ्कापट्टवन्नु, अरक्कर्=राक्षसर, कोमान्=राजन, चिनम्=कडुकोपवन्नु, अडङ्ग=अडगुवन्तॆ, मारुतियाल्=मारुतियिन्द, शुडुवित्तानै=सुडिसिदवनन्नु, तिल्लै=पुरातनवाद, नहर्=नगरवाद, तिरु=पवित्रवाद, चित्रकूटम् तन्नुळ्=चित्रकूटदल्लि, इनिदु=इम्पिनिन्द, अमर्न्द=कूडिद, अम्मानै=स्वामियन्नु(सर्वेश्वरनन्नु)इरामन् तन्नै=रामनन्नु एत्तुवार्=स्तुतिसुववर, इणै अडिये=ऎरडु पादगळन्ने, एत्तिनेने=स्तुतिसुत्तेनॆ.

गरणि-गद्यानुवादः - DP_७४६ - ०६

श्रीये रूपगॊण्ड वैदेहिय(सीतॆय)अगलिकॆयिन्द निजवागि बलुहॆच्चिन सङ्कटवन्नु तळॆदु, जटायुवन्नु वैकुण्ठक्कॆ कळुहिसि, काडिनल्लि तुम्बिरुव कपिगळराजन स्नेहवन्नु पडॆदु, वालियन्नु कॊन्दु, लङ्कापट्टणवन्नु राक्षसर राजन कडुकोपवु अडगुवन्तॆ मारुतियिन्द सुडिसिदवनन्नु, पुरातन नगरद पवित्रवाद चित्रकूटदल्लि इम्पिनिन्द कूडिद सर्वेश्वरनाद श्रीरामनन्नु स्तुतिसुववर ऎरडुपादगळन्ने नानु स्तुतिसुत्तेनॆ.(६)

गरणि-विस्तारः - DP_७४६ - ०६

श्रीरामन कतॆयन्नु मुन्दुवरिसुत्तारॆ- काडिनल्लि चिन्नद जिङ्कॆयागिद्द मारीचनिगॆ श्रीरामनु गुरियिट्टु हॊडॆदाग, सायुव घळिगॆयल्लू आ दुष्टनु अवनिगॆ कॆडकुमाडि. तन्न सेडन्नु तीरिसिकॊण्डु, रावणनिगॆ अनुकूलमाडि मडिदनु. मारीचन कूगु आश्रमदल्लिद्द सीतॆगॆ केळिसितु. अदु अवळन्नुकॆरळिसितु. रामनिगॆ अपायवॊदगितॆन्दु बगॆदु अवळु लक्ष्मणनन्नु बलवन्तदिन्द आ स्थळक्कॆ अट्टिबिट्टळु. रावणनिगॆ बेकादद्दू अदे! अदक्कागिये अवनु हॊञ्चुकायुत्तिद्द. सीतॆ, हीगॆ ऒण्टियागिरुवाग, रावणनु बन्दु अवळन्नु ऎत्तिकॊण्डु होदनु.

इत्त, रामलक्ष्मणरु आश्रमक्कॆ हिन्तिरुगिदरु. अल्लि सीतॆयन्नु काणदॆ गोळिडुत्ता, अवळन्नु हुडुकिकॊण्डु काडिनल्लि अलॆदाडिदरु. श्रीदेविये रूपगॊण्डिद्द वैदेहियॆनिसिद तन्न प्रियपत्निय अगलिकॆयिन्द कडुसङ्कटगॊण्डु हुच्चनन्तॆये विलपिसिदनु. दारियल्लि सायुव स्थितियल्लिद्द जटायुवन्नु अवरु कण्डरु. जटायु ऒन्दु पक्षियादरू सीतॆयन्नु कद्दॊय्युत्तिद्द दुष्टरावणनॊडनॆ होराडि, तन्न कैलादष्टू अवनिगॆ तॊन्दरॆकॊट्टु, कडॆगॆ तन्न रॆक्कॆगळन्नू कालुगळन्नू होराटदल्लि कळॆदुकॊन्दद्दरिन्द अल्लिबिद्दिरुवुदागियू रामनिगॆ

१४१

ताने विषयवन्नु तिळिसबेकॆन्दु तन्न प्राणवन्नु बिगिहिडिदुकॊण्डिरुवुदागियू हेळि, मृतपट्टितु. श्रीरामनु तनगॆ उपकारमाडिद जटायुविगॆ उत्तरक्रियॆगळन्नु नडसि, सद्गतियन्नु काणिसिदनु.

रामलक्ष्मणरु सीतॆयन्नु हुडुकुत्ता पम्पासरोवरद तीरक्कॆ बन्दरु. अल्लि ऒन्दु आश्रम. महाभक्तॆयाद शबरियु कॊट्ट आतिथ्यवन्नु रामनु प्रीतियिन्द स्वीकरिसिदनु. आ क्षेत्रवॆल्ल वानररिगॆ सेरिद्दु. सुग्रीव अल्लिगॆ राज. आदरॆ, अवनु दुरदृष्टदिन्द देशभ्रष्ठनागिद्द. अवन अण्णनाद वालिये अवन राज्यवन्नु कसिदुकॊण्डु अवनन्नु ओडिसिबिट्टिद्दनु. सुग्रीवन नॆच्चिन मन्त्रियाद मारुतियु श्रीरामनिगू सुग्रीवनिगू सख्यवन्नु नॆलॆगॊळिसिदनु. आ सख्यद परिणामवागि रामनु वालियन्नु कॊन्दु, अवनु कसिदुकॊण्डिद्द राज्यवन्नु सुग्रीवनिगॆ कॊडिसिदनु.सुग्रीवनु सीतॆयन्नु हुडुकुवुदरल्लि रामनिगॆ न्रवादनु. कपिगळन्नु ऎल्ल दिक्कुगळिगू अदक्कागि कळुहिसिकॊट्टनु.

दक्षिनदिक्किगॆ मारुतिये मुन्ताद वानररु हॊरटरु. कडलकरॆगॆ अवरु बन्दाग, मारुतियु आ विशालवाद कडलन्नु हारि लङ्कॆयन्नु सेरि, अशोकवनदल्लि सॆरॆयिद्द सीतॆयन्नु कण्डु, रामन क्षेमवन्नु अवळिगॆ तिळिसि, अवळिन्द कुरुहिगागि चूडामणियन्नु पडॆदुकॊण्डनु. आदरॆ, रामन दूतनागि बन्दु यारिगू तिळियदन्तॆ कळ्ळनन्तॆ हिन्तिरुगुवुदे? कूडदु;एनन्नादरू गॊन्दलवन्नॆब्बिसि रावणनिगॆ अवनॆदुरिनल्लि रामन, रामदूतन सामर्थ्यवेनॆन्दु सूचिसिये होगबेकु. अदक्कागि मारुतियु अशोकवनवन्नॆल्ला नाशमाडिदनु. कावलिन राक्षसरन्नु कॊन्दनु. मत्तॆबन्द राक्षससैन्यवन्नु हाळुमाडिदनु. कडॆगॆ, ब्रह्मास्त्रदिन्द बन्धितनागि रावणन आस्थानदल्लि अवनॆदुरिगॆ कुळितु तन्न कर्तव्यवन्नू रावण्नैगॆ बुद्धियन्नू “मात”हेळिदनु. कुपितनाद रावणनु मारुतिय बालक्कॆ बॆङ्किहच्चिसिदाग, अदरिन्दले लङ्कॆयन्नॆल्ला दहिसि, अवन कोपवन्नु इळिसिदनु.

०७ कुरैकडलैयडलम् पाल्

विश्वास-प्रस्तुतिः - DP_७४७ - ०७

कुरैगडलै यडलम्बाल् मऱुग वॆय्दु
कुलैगट्टि मऱुगरैयै यदऩा लेरि
ऎरिनॆडुवे लरक्करॊडु मिलङ्गै वेन्दऩ्
इऩ्ऩुयिर्गॊण् डवऩ्तम्बिक् करसु मीन्दु
तिरुमगळो टिऩिदमर्न्द सॆल्वऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
अरसमर्न्दा ऩटिसूडु मरसै यल्लाल्
अरसाग वॆण्णेऩ्मऱ् ऱरसु ताऩे १०।७

मूलम् (विभक्तम्) - DP_७४७

७४७ कुरै कडलै अडल् अम्बाल् मऱुग ऎय्दु * कुलै कट्टि मऱुगरैयै अदऩाल् एऱि *
ऎरि नॆडु वेल् अरक्करॊडुम् इलङ्गै वेन्दऩ् * इऩ्ऩुयिर् कॊण्डु अवऩ् तम्बिक्कु अरसुम् ईन्दु **
तिरुमगळोडु इऩिदु अमर्न्द सॆल्वऩ् तऩ्ऩैत् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
अरसु अमर्न्दाऩ् अडि सूडुम् अरसै अल्लाल् * अरसु आग ऎण्णेऩ् मऱ्ऱु अरसु ताऩे (७)

मूलम् - DP_७४७ - ०७

कुरैगडलै यडलम्बाल् मऱुग वॆय्दु
कुलैगट्टि मऱुगरैयै यदऩा लेरि
ऎरिनॆडुवे लरक्करॊडु मिलङ्गै वेन्दऩ्
इऩ्ऩुयिर्गॊण् डवऩ्तम्बिक् करसु मीन्दु
तिरुमगळो टिऩिदमर्न्द सॆल्वऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
अरसमर्न्दा ऩटिसूडु मरसै यल्लाल्
अरसाग वॆण्णेऩ्मऱ् ऱरसु ताऩे १०।७

Info - DP_७४७

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४७

ऒलिक्किऩ्ऱ कडलै अऴिक्कुम् अम्बिऩाल् कलङ्गुम्बडि ऎय्दु अणैगट्टि अन्द वऴियाग अक्करैयै अडैन्दु पगैवऩै ऎरिक्कुम् नीण्ड वेल् ताङ्गिय अरक्कर्गळोडु इरावणऩदु इऩ्ऩुयिरैक् कवर्न्दु अवऩुडैय तम्बिक्कु अरसाट्चियुम् कॊडुत्तु सीदैयुडऩ् इऩिदागच् चेर्न्द सॆल्वम् पोऩ्ऱवऩै तिल्लैनगर् तिरुच्चित्रगूडत्तिल् अरसाळुबवऩुडैय तिरुवडियैत् तलैयिल् सूडुवदल्लामल् वेऱु ऒरु अरसाट्चियै अरसाट्चि ऎऩ मदित्तिडेऩ्

Hart - DP_७४७

As Rāma he shot his arrows to calm the stormy ocean,
made a bridge with the help of the monkeys
and reached Lanka on the other side of the sea:
He killed the Rakshasas who carried strong long spears,
took the life of Ravaṇa the king of Lanka
and gave the kingdom to Ravaṇa’s brother Vibhishaṇa,
and returning to Ayodhya with his wife as lovely as Lakshmi,
he was seated on his throne:
I will not consider anyone my king
except Rāma the god of Thiruchithrakuḍam in Thillai:

प्रतिपदार्थः (UV) - DP_७४७

कुरै कडलै = ऒलिक्किऩ्ऱ कडलै; अडल् अम्बाल् = अऴिक्कुम् अम्बिऩाल्; मऱुग ऎय्दु = कलङ्गुम्बडि ऎय्दु; कुलै कट्टि अदऩाल् = अणैगट्टि अन्द वऴियाग; मऱु करैयै एऱि = अक्करैयै अडैन्दु; ऎरि नॆडु = पगैवऩै ऎरिक्कुम् नीण्ड; वेल् = वेल् ताङ्गिय; अरक्करॊडुम् = अरक्कर्गळोडु; इलङ्गै वेन्दऩ् = इरावणऩदु; इऩ्ऩुयिर् कॊण्डु = इऩ्ऩुयिरैक् कवर्न्दु; अवऩ् तम्बिक्कु = अवऩुडैय तम्बिक्कु; अरसुम् ईन्दु = अरसाट्चियुम् कॊडुत्तु; तिरुमगळोडु = सीदैयुडऩ्; इऩिदु अमर्न्द = इऩिदागच् चेर्न्द; सॆल्वऩ् तऩ्ऩै = सॆल्वम् पोऩ्ऱवऩै; तिल्लै नगर्त् = तिल्लैनगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; अरसु अमर्न्दाऩ् = अरसाळुबवऩुडैय; अडि सूडुम् = तिरुवडियैत् तलैयिल्; अरसै अल्लाल् = सूडुवदल्लामल्; मऱ्ऱु अरसु ताऩे = वेऱु ऒरु अरसाट्चियै; अरसु आग = अरसाट्चि ऎऩ; ऎण्णेऩ् = मदित्तिडेऩ्

गरणि-प्रतिपदार्थः - DP_७४७ - ०७

कुरै=घर्जिसुत्तिरुव, कडलै=समुद्रवन्नु

गरणि-गद्यानुवादः - DP_७४७ - ०७

१४२

गरणि-प्रतिपदार्थः - DP_७४७ - ०७

अडल्=क्रूरवाद, अम्बाल्=बाणदिन्द, मऱुह=मरुगुवन्तॆ ऎय्दु=माडि, कुलै=सेतुवॆयन्नु, कट्टि=कट्टि, अदनाल्=अदर मूलकनागि, मऱु=मत्तॊन्दु, करैयै=दडवन्नु, एऱि=हत्ति, ऎरि=हिंसिसुव, नॆडु=बलुदॊड्ड, वेल्=वेलायुधद, अरक्करॊडुम्=राक्षसरॊडनॆ, इलङ्गै=लङ्कॆय, वेन्दन्=राजनाद रावणन, इन्=प्रियवाद, उयिर्=प्राणगळन्नु, कॊण्डु=तॆगॆदु, अवन् तम्बिक्कु=अवन तम्मनिगॆ, अरशुम् ईन्दु=लङ्काराज्यवन्नित्तु, तिरुमहळोडु=श्रीय अवतारवाद सीतॆयॊडनॆ, इनिदु=सन्तोषवागि, अमर्न्द=कूडिकॊण्ड, शॆल्वन् तन्नै=सकलैश्वर्य सम्पन्ननन्नु, तिल्लैनहर्=पुरातनपट्टणद, तिरु=पवित्रवाद, चित्रकूटम् तन्नुळ्=चित्रकूटदल्लि, अरशु अमर्न्दान्=वैभवदिन्द कूडिरुववन (श्रीरामन) अडिशूडुम्=दिव्यपादगळन्नु तलॆयमेलॆ एरिसुवन्थ, अरशै अल्लाल्=अरसत्ववन्नल्लदॆ, मट्रु=बेरॆ याव रीतिय, अरशु=राजत्ववन्नादरू, अरशु आह=राजत्ववन्नागि, ऎण्णेन् ताने=भाविसुवुदे इल्ल.

गरणि-गद्यानुवादः - DP_७४७ - ०७

घर्जिसुत्तिरुव कडलन्नु क्रूरवाद बाणदिन्द मरुगुवन्तॆ माडि, सेतुवॆयन्नु कट्टि अदर मूलकवागि मत्तॊन्दु दडवन्नु सेरि, हिंसिसुव बलुदॊड्ड वेलायुधद राक्षस सैन्यदॊडनॆ लङ्कॆय राजनाद रावणन प्रियवाद प्राणगळन्नु तॆगॆदु, अवन तम्मनिगॆ लङ्कॆय राज्यवन्नित्तु, श्रीदेविय अवतारवाद सीतॆयॊडनॆ सन्तोषवागि (प्रीतियिन्द) कूडिकॊण्ड सकलैश्वर्य सम्पन्ननन्नु(श्रीरामनन्नु) पुरातनपट्टणद पवित्रवाद चित्रकूटदल्लि वैभवदिन्द राज्यभार माडुत्तिरुववन दिव्यपादगळन्नु तलॆयमेलॆ एरिसिकॊळ्ळुवन्थ राजत्ववन्नल्लदॆ बेरॆ याव रीतिय राजत्ववन्नू राजत्ववॆन्दु भाविसुवुदे इल्ल. (७)

गरणि-विस्तारः - DP_७४७ - ०७

श्रीरामन कतॆ मुन्दुवरियुवुदु- मारुतिय सुद्दिय मेरॆगॆ, रामलक्ष्मणरू सुग्रीवनू कूडि, बलुदॊड्ड वानरसैन्यदॊडनॆ समुद्रतीरक्कॆ तॆरळिदरु. कडलन्नु बेडिदरॆ अदु दारिकॊडबल्लदे? अदन्नु बॆदरिसिदरो? श्रीरामनु कडलकरॆयल्लि दर्भशयननागि कडलन्नु बेडियू बेडिदनु. अदु फलिसदॆ क्रूरवाद अम्बन्नु बिल्लिगॆ तॊडिसि, कडलन्ने शोषिसिबिडुवुदागि कोपगॊण्डनु. हागॆ माडलु समर्थने अवनु! अदर परिणामवागि कडलिगॆ सेतुवॆय निर्माणवायितु. अपारवाद वानरसैन्यदॊडनॆ अवरॆल्लरू कडलन्नु दाटि लङ्कॆयन्नु सेरिदरु.रावणनन्नू अवन बलुदॊड्ड बलिष्ठराक्षस सैन्यवन्नू ऎदुरिसिदरु. होराटदल्लि रावण मडिदनु; अवन सैन्यवू नाशवायितु. आग श्रीरामनु लङ्कॆय राज्यवन्नु रावणन तम्मनाद विभीषणनिगॆ कट्टिदनु. अनन्तर, सीतॆयॊडनॆ प्रीतियिन्द कूडिकॊण्डनु.

कुलशेखररु हेळुत्तारॆ- सीतारामलक्ष्मणरु पवित्रवाद चित्रकूटदल्लि नॆलॆसि वैभवदिन्द

१४३

जगत्तन्ने कृपॆयिन्द आळुत्तिद्दारॆ. श्रीरामन आळ्विकॆ सत्यधर्मगळिन्द कूडिद्दु स्वार्थविल्लद्दु. दुष्टरन्नु शिक्षिसि, शिष्टरन्नु कापाडुवुदे अदर ध्येय. श्रीरामन दिव्यपादगळन्नु याव राजनु तन्न तलॆगॆ भूषणवॆन्दु भाविइस्, तलॆय मेलॆ अवन्नु एरिसिकॊळ्ळुवनो, रामनल्लि परमभक्तियन्निट्टु, अवन राज्याडळितद क्रमवन्ने अनुसरिसि, सत्यधर्मगळिन्द आळुवनो अवने निजवाद राज, अवनदे निजवाद आळ्विकॆ. मिक्कराजरॆल्ल स्वार्थिगळागि इन्द्रियलोलुपरागि, राजरॆनिसिकॊळ्ळुवुदक्कॆ योग्यरल्ल. अवर आडळितवन्नु राज्यभारवॆन्नबारदु. अदु राजत्ववे अल्ल!

भक्तशिरोमणियाद कुलशेखरर आडळितवन्नु अन्थ आदर्श राजत्व ऎन्नबहुदल्लवे?

०८ अम्बॊनॆडु मणिमाडवयोत्तियॆय्दि

विश्वास-प्रस्तुतिः - DP_७४८ - ०८

अम्बॊऩॆडु मणिमाड अयोत्ति यॆय्दि
अरसॆय्दि अगत्तियऩ्वाय्त् ताऩ्मुऩ् कॊऩ्ऱाऩ्
ऱऩ्पॆरुन्दॊल् कदैक्केट्टु मिदिलैच् चॆल्वि
उलगुय्यत् तिरुवयिऱु वाय्त्त मक्कळ्
सॆम्बवळत् तिरळ्वाय्त्तऩ् सरिदै केट्टाऩ्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎम्बॆरुमाऩ् ऱञ्जरिदै सॆवियाल् कण्णाल्
परुगुवो मिऩ्ऩमुदै मदियो मिऩ्ऱे १०।८

मूलम् (विभक्तम्) - DP_७४८

७४८ अम् पॊऩ् नॆडु मणिमाड अयोत्ति ऎय्दि * अरसु ऎय्दि अगत्तियऩ् वाय्त् ताऩ् मुऩ् कॊऩ्ऱाऩ् *
तऩ् पॆरुन्दॊल् कदै केट्टु मिदिलैच् चॆल्वि * उलगु उय्यत् तिरु वयिऱु वाय्त्त मक्कळ् **
सॆम् पवळत् तिरळ्वाय्त् तऩ् सरिदै केट्टाऩ् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
ऎम्बॆरुमाऩ् तऩ् सरिदै सॆवियाल् कण्णाल् परुगुवोम् * इऩ्ऩमुदम् मदियोमिऩ्ऱे (८)

मूलम् - DP_७४८ - ०८

अम्बॊऩॆडु मणिमाड अयोत्ति यॆय्दि
अरसॆय्दि अगत्तियऩ्वाय्त् ताऩ्मुऩ् कॊऩ्ऱाऩ्
ऱऩ्पॆरुन्दॊल् कदैक्केट्टु मिदिलैच् चॆल्वि
उलगुय्यत् तिरुवयिऱु वाय्त्त मक्कळ्
सॆम्बवळत् तिरळ्वाय्त्तऩ् सरिदै केट्टाऩ्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎम्बॆरुमाऩ् ऱञ्जरिदै सॆवियाल् कण्णाल्
परुगुवो मिऩ्ऩमुदै मदियो मिऩ्ऱे १०।८

Info - DP_७४८

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४८

अऴगिय पॊऩ्ऩाल् आऩ मणि माडङ्गळुडैय अयोत्तिया नगरुक्कु मीण्डुम् वन्दु अरसाट्चियै एऱ्ऱु तऩ्ऩाल् मुऩ्बु अऴिक्कप्पट्टवऩिऩ् नीण्ड पूर्व कदैगळै अगस्तिय मुऩिवऩ् मूलम् केट्टु मिदिलैयिऩ् सॆल्वि उलगम् उय्न्दिड पॆऱ्ऱ पिळ्ळैगळिऩ् सिवन्द पवऴम् पोऩ्ऱ वायिऩाल् तऩदु वरलाऱ्ऱै केट्टवऩ् तिल्लैनगर् तिरुच्चित्रगूडत्तिल् ऎम्बॆरुमाऩिऩ् कदैयै कादिऩाऱ्केट्टु कण्णाल् अऩुबविप्पोम् वेऱु ऎन्द इऩिय तेवामिर्दम् ऒऩ्ऱैयुम् मदिक्क माट्टोम्

Hart - DP_७४८

Rāma who reached Ayodhya filled with gold
and beautiful diamond-studded palaces,
heard his own story
from the mouths, red as coral, of his two sons
born to Sita, the princess of Mithila, to save the world:
If we hear and drink in the story of Rāma
of Thiruchithrakudam in Thillai
we have no need of sweet nectar:

प्रतिपदार्थः (UV) - DP_७४८

अम् पॊऩ् नॆडु = अऴगिय पॊऩ्ऩाल् आऩ; मणिमाड = मणि माडङ्गळुडैय; अयोत्ति = अयोत्तिया नगरुक्कु; ऎय्दि = मीण्डुम् वन्दु; अरसु ऎय्दि = अरसाट्चियै एऱ्ऱु; ताऩ् मुऩ् = तऩ्ऩाल् मुऩ्बु; कॊऩ्ऱाऩ्दऩ् = अऴिक्कप्पट्टवऩिऩ्; पॆरुन्दॊल् कदै = नीण्ड पूर्व कदैगळै; अगत्तियऩ् = अगस्तिय मुऩिवऩ्; वाय्त् केट्टु = मूलम् केट्टु; मिदिलैच् चॆल्वि = मिदिलैयिऩ् सॆल्वि; उलगुय्य = उलगम् उय्न्दिड; तिरुवयिऱु वाय्त्त = पॆऱ्ऱ पिळ्ळैगळिऩ्; सॆम् पवळत् = सिवन्द पवऴम्; तिरळ्वाय् = पोऩ्ऱ वायिऩाल्; तऩ् सरिदै = तऩदु वरलाऱ्ऱै; केट्टाऩ् = केट्टवऩ्; तिल्लैनगर्त् = तिल्लैनगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; ऎम्बॆरुमाऩ् सरिदै = ऎम्बॆरुमाऩिऩ् कदैयै; सॆवियाल् कण्णाल् = कादिऩाऱ्केट्टु कण्णाल्; परुगुवोम् = अऩुबविप्पोम्; इऩ्ऩमुदम् = वेऱु ऎन्द इऩिय तेवामिर्दम्; मदियोमिऩ्ऱे = ऒऩ्ऱैयुम् मदिक्क माट्टोम्

गरणि-प्रतिपदार्थः - DP_७४८ - ०८

अम्=सुन्दरवाद, पॊन्=चिन्नदिन्द कूडिद, नॆडु=ऎत्तरवाद, मणि=रत्नदिन्द कूडिद, माडम्=महडिमनॆगळुळ्ळ, अयोत्ति=अयोध्यॆयन्नु, ऎय्दि=सेरि, अरशु=राजत्ववन्नु, ऎय्दि=पडॆदु, अहत्तियन्=अगस्त्यन, वाय्=बायिन्द, तान्=तानु(रामनु), मुन्=हिन्दॆ, कॊन्ऱान् तन्=कॊन्दवन (रावण), पॆरु=दॊड्ड, तॊल्=पूर्वद, कतै केट्टु=कतॆयन्नुकेळि, मितिलैचॆल्वि=मिथिलॆयल्लि हुट्टिद श्रीदेवियु(सीतादेवियु), उलहु=लोकगळु, उय्य=उज्जीवनगॊळ्ळुवन्तॆ, तिरुवयि=पवित्रवाद हॊट्टॆयल्लि, वाय् त्त=हुट्टिद, मक्कळ्=मक्कळ, शॆम् पवळम्=कॆम्फु हवळवन्नु, तिरळ्=होलुव, वाय्=बायिन्द, तन् चरितै=तन्न चरित्रॆयन्ने, केट्टान्=केळिदवनाद, तिल्लैनहर्=पुरातन पट्टणद, तिरु=पवित्रवाद

गरणि-गद्यानुवादः - DP_७४८ - ०८

१४४

गरणि-प्रतिपदार्थः - DP_७४८ - ०८

चित्रकूटम् तन्नुळ्=चित्रकूटदल्लि, नॆलसिरुव, ऎम्बॆरुमान् तन्=नम्म स्वामिय, चरितै=चरित्रॆयन्नु, शॆवियाल्=किवियिन्दलू, कण्णाल्=कण्णिन्दलू, परुहवोम्=आस्वादिसुत्तेवॆ (कुडियुत्तेवॆ), इन्=इनिदाद, अमुदम्=अमृतवन्नु, मदियोम्=इच्छिसॆवु, अन्ऱे=अल्लवे?

गरणि-गद्यानुवादः - DP_७४८ - ०८

सॊबगिन ऎत्तरवाद चिन्नरत्नगळिन्द कूडिद महडीमनॆगळुळ्ळ अयोध्यॆयन्नु सेरि, राजत्ववन्नु पडॆदु, अगस्त्यन बायिन्द तानु हिन्दॆ कॊन्द रावणासुरन पूर्वकतॆयन्नु विस्तारवागि केळि, मिथिलापुरद राजकुवरियु लोकगळ उज्जीवनगॊळ्ळुवन्तॆ पडॆद मक्कळ कॆम्पुहवळवन्नु होलुव बायिन्द तन्न चरित्रॆयन्ने केळिदवनाद पुरातन नगरद पवित्रवाद चित्रकूटदल्लि नॆलसिरुव नम्म स्वामिय चरित्रॆयन्नु नावु किवियिन्दलू कण्णिन्दलू कुडियुत्तेवॆ. इनिदाद (मधुरवाद)अमृतवन्नु नावु इच्छिसॆवु, अल्लवे?(८)

गरणि-विस्तारः - DP_७४८ - ०८

कुलशेखररु हेळुत्तारॆ- श्रीरामनु रावणनन्नु वधिसिद बळिक लङ्काराज्यवन्नुविभीषणनिगॆ ऒप्पिसिदनु. अनन्तर, सीतालक्ष्मणरॊडनॆ अयोध्यॆयन्नुतलुपिदनु. पट्टाभिषिक्तनादनु. अगस्त्यमहर्षिगळ बायिन्दले तानु कॊन्द रावणासुरन पूर्ववृत्तान्तवन्नु विशदवागि केळितिळिदुकॊण्डनु. अल्लदॆ, सीतादेवियु पडॆद तन्न मक्कळाद कुशलवरिन्दले तन्न चरितॆयन्ने केळि आनन्दिसिदनु. नावू सह नम्म स्वामिय दिव्यचरितॆयन्नु-रामायणवन्नु-नम्म किविगळिन्द केळि, कण्णिनिन्द ओदि, पान माडुत्तेवॆ. रामायणद माधुर्य देवतॆगळ अमृतक्किन्तकू हॆच्चु रुचिकर. आद्दरिन्द नमगॆ रामायणवॆम्ब अमृतवे साकु. देवतॆगळ अमृत नमगॆ बेडवे बेड.

०९ शॆऱितवच्चम् पुहन्

विश्वास-प्रस्तुतिः - DP_७४९ - ०९

सॆऱिदवच्चम् पुगऩ्ऱऩ्ऩैच् चॆऩ्ऱु कॊऩ्ऱु
सॆऴुमऱैयो ऩुयिर्मीट्टुत् तवत्तो ऩीन्द
निऱैमणिप्पू णणियुङ्गॊण् डिलवणऩ् ऱऩ्ऩैत्
तम्बियाल् वाऩेऱ्ऱि मुऩिवऩ् वेण्ड
तिऱल्विळङ्गु मिलक्कुमऩैप् पिरिन्दाऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
उऱैवाऩै मऱवाद वुळ्ळन् दऩ्ऩै
उडैयोम्मऱ् ऱुऱुदुयर मडैयो मिऩ्ऱे १०।९

मूलम् (विभक्तम्) - DP_७४९

७४९ सॆऱि तवच् चम्बुगऩ् तऩ्ऩैच् चॆऩ्ऱु कॊऩ्ऱु * सॆऴु मऱैयोऩ् उयिर् मीट्टुत् तवत्तोऩ् ईन्द *
निऱै मणिप् पूण् अणियुम् कॊण्डु इलवणऩ् तऩ्ऩैत् * तम्बियाल् वाऩ् एऱ्ऱि मुऩिवऩ् वेण्ड **
तिऱल् विळङ्गुम् इलक्कुमऩैप् पिरिन्दाऩ् तऩ्ऩैत् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
उऱैवाऩै मऱवाद उळ्ळम् तऩ्ऩै उडैयोम् * मऱ्ऱु उऱु तुयरम् अडैयोम् इऩ्ऱे (९)

मूलम् - DP_७४९ - ०९

सॆऱिदवच्चम् पुगऩ्ऱऩ्ऩैच् चॆऩ्ऱु कॊऩ्ऱु
सॆऴुमऱैयो ऩुयिर्मीट्टुत् तवत्तो ऩीन्द
निऱैमणिप्पू णणियुङ्गॊण् डिलवणऩ् ऱऩ्ऩैत्
तम्बियाल् वाऩेऱ्ऱि मुऩिवऩ् वेण्ड
तिऱल्विळङ्गु मिलक्कुमऩैप् पिरिन्दाऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
उऱैवाऩै मऱवाद वुळ्ळन् दऩ्ऩै
उडैयोम्मऱ् ऱुऱुदुयर मडैयो मिऩ्ऱे १०।९

Info - DP_७४९

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७४९

मिक्क तव वलिवैयुडैय सम्बुगऩै तेडिच् चॆऩ्ऱु अवऩैक् कॊऩ्ऱु सिऱन्द अन्दण कुमारऩिऩ् उयिरै मीट्टुक् कॊडुत्तु तव मुऩिवऩ् कॊडुत्त रत्ऩ हारत्तैयुम् अणिन्दु कॊण्डु लवणासुरऩै तम्बियिऩ् मूलम् मेलुलगत्तिऱ्कु अऩुप्पि तुर्वास मुऩियिऩ् साबत्ताल् पराक्किरमम् पॆऱ्ऱ लक्ष्मणऩै तुऱन्दवऩै तिल्लैनगर् तिरुच्चित्रगूडत्तिल् उऱैयुम् पिराऩै मऱवाद मऩत्तै उडैय नाम् इऩि तुयरमे अडैयमाट्टोम्

Hart - DP_७४९

Rāma is adorned with a jewel-studded ornament
given by an Andanan who knew the Vedas
because he saved his son:
His brother Laksmaṇa killed the Rakshasa Ilavaṇan
and Rāma granted him moksha:
He was separated from his brother Laksmaṇa
by the curse of the sage Durvasa:
If our hearts never forget the lord
of Thiruchithrakuḍam in Thillai,
we will not have any trouble in our lives:

प्रतिपदार्थः (UV) - DP_७४९

सॆऱि तव = मिक्क तव वलिवैयुडैय; सम्बुगऩ् तऩ्ऩै = सम्बुगऩै; सॆऩ्ऱु = तेडिच् चॆऩ्ऱु; कॊऩ्ऱु = अवऩैक् कॊऩ्ऱु; सॆऴु मऱैयोऩ् = सिऱन्द अन्दण कुमारऩिऩ्; उयिर् मीट्टु = उयिरै मीट्टुक् कॊडुत्तु; तवत्तोऩ् ईन्द = तव मुऩिवऩ् कॊडुत्त; निऱै मणिप्पूण् = रत्ऩ हारत्तैयुम्; अणियुम् कॊण्डु = अणिन्दु कॊण्डु; इलवणऩ्दऩ्ऩै = लवणासुरऩै; तम्बियाल् = तम्बियिऩ् मूलम्; वाऩ् एऱ्ऱि = मेलुलगत्तिऱ्कु अऩुप्पि; मुऩिवऩ् वेण्ड = तुर्वास मुऩियिऩ् साबत्ताल्; तिऱल् विळङ्गुम् = पराक्किरमम् पॆऱ्ऱ; इलक्कुमऩै = लक्ष्मणऩै; पिरिन्दाऩ् तऩ्ऩै = तुऱन्दवऩै; तिल्लै नगर्त् = तिल्लैनगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; उऱैवाऩै = उऱैयुम् पिराऩै; मऱवाद उळ्ळम् तऩ्ऩै = मऱवाद मऩत्तै; उडैयोम् = उडैय नाम्; मऱ्ऱु उऱुदुयरम् = इऩि तुयरमे; अडैयोम् अऩ्ऱे = अडैयमाट्टोम्

गरणि-प्रतिपदार्थः - DP_७४९ - ०९

शॆऱि=हॆच्चाद (प्रबलवाद), तवम्=तपस्सन्नुळ्ळ, शम्बुकन् तन्नै=शम्बुकनन्नु, शॆन्ऱु=(अवनिरुव स्थळक्कॆ)होगि, कॊन्ऱु=(अवनन्नु)कॊन्दु, शॆऴु=पवित्रवाद, मऱैयोन्=ब्राह्मणन मगन, उयिर्=प्राणवन्नु, मीट्टु=मत्तॆ तिरुगिसि(बदुकुवन्तॆ माडि), तवत्तोन्=अगस्त्य महर्षियु, ईन्द=कॊट्टिद्द, निऱै=बॆलॆबाळुव, मणिपूण्=रत्नहारवन्नू, अणियुम्=आभरणगळन्नू, कॊण्डु=स्वीकरिसि, इलवणन् तन्नै=लवणासुरनन्नु, तम्बियाल्=तम्मनाद शत्रुघ्ननिन्द, वान् एट्रि=(वीर)स्वर्गक्कॆ एरिसि, मुनिवन्=मुनिवरनाद दुर्वास महर्षियु, वेण्ड=कोरिदन्तॆ, तिऱल्=बलपराक्रमगळिन्द, विळङ्गुम्=बॆळगुव, इलक्कू मनै=लक्ष्मणनन्नु, पिरिन्दान् तन्नै=अगलिदवनन्नु, तिल्लैनहर्=पुरातन नगरद, तिरु=पवित्रवाद, चित्रकूटन् तन्नुळ्=चित्रकूटदल्लि, उऱैवनै=नॆलसिरुववन्नु, मऱवाद=मरॆयदॆ, उळ्ळम् तन्नै=अन्तरङ्गदल्लि, उडैयोम्=उळ्ळवराद नावु, मट्रु=बेरॆ, उऱु=हॆच्चाद, तुयरम्=दुःख सङ्कटगळन्नु, अडैयोम् अन्ऱे=पडॆयुवुदे अल्लवे?

गरणि-गद्यानुवादः - DP_७४९ - ०९

प्रबलवाद तपस्सन्नुळ्ळ शम्बुकनन्नु, अवनिरुव स्थळक्के होगि, अवनन्नु कॊन्दु, पवित्रनाद वेदाध्ययन सम्पन्ननाद ब्राह्मणन मगनन्नु बदुकिसिकॊट्टु, अगस्त्यमहर्षिगळु कॊट्टिद्द बॆलॆबाळुव रत्नहारवन्नू आभरणगळन्नू स्वीकरिसि, लवणासुरनन्नु तन्न तम्मनाद शत्रुघ्ननिन्द वीरस्वर्गक्कॆ एरिसि, दुर्वासमहर्षिगळ कोरिकॆयन्तॆ बलपराक्रमगळिन्द बॆळसुव लक्ष्मणनन्नु अगलि, पुरातन नगरद पवित्रवाद चित्रकूटदल्लि नॆलॆसिरुववनन्नु मरॆयदे अन्तरङ्गदल्लि उळ्ळवराद नावु बेरॆ याव हॆच्चिन दुःखसङ्कटगळन्नू पडॆयुवुदिल्ल. अल्लवे?(९)

गरणि-विस्तारः - DP_७४९ - ०९

सत्यधर्मगळन्नु चाचु तप्पदन्तॆ ताने नडदु तोरिसिद श्रीरामन आळ्विकॆयल्लि अधर्मक्कॆ ऎडॆयुण्टे? अधर्म नडॆयुवुदादरॆ अदन्नु अवनु सहिसबल्लवे? शूद्रनु श्रीरामन कालदल्लि तपस्सन्नु आचरिसकूडदागित्तु. तपस्सुध्यान पूजादिगळु ब्राह्मणनिगॆ मीसलागित्तु. शम्बुकनॆम्ब ऒब्ब शूद्रनु घोरवाद तपस्सन्नाचरिसुत्तिद्दनु. अवन धर्मवन्नु मीरिद्दरिन्द अदु अधर्मवायितु. वेदपारङ्गतनाद सद्ब्राह्मणन मगनु अकालमरणक्कॆ तुत्तादनु. रामन आळ्विकॆयल्लि ऎल्लरू पूर्णायुष्यवन्तरागि बाळि गतिसबेकादद्दु धर्मवागित्तु. अदरिन्द, अकालमरणवू अधर्मवे आयितु. ई ऎरडु अधर्मगळन्नू श्रीरामनु सरिपडिसिदनु. शम्बुकनन्नु संहरिसिदनु. ब्राह्मणन मगनन्नु बदुकिसिदनु. दुष्तशिक्षणवू शिष्टरक्षणवू धर्मवागित्तु. लवणासुरनॆम्ब दुष्टनन्नु तम्मनाद शत्रुघ्ननिन्द कॊल्लिसिदनु. दुर्वास महर्षिगळु कोरिदन्तॆ, ऎन्दिगू अगलिरद लक्ष्मणनन्नु, अवर सहायक्कॆ कळुहिसिदनु. अगस्त्यमहर्षिगळु अनुग्रहिसिद रत्नहारवन्नू, दिव्याभरणगळन्नू नम्रतॆयिन्द स्वीकरिसिदनु.

कुलशेखररु हेळुत्तारॆ-भक्तरन्नु अनुग्रहिसुवुदक्कागिये

१४६

श्रीरामनु पवित्रवाद चित्रकूटदल्लि नॆलसिद्दानॆ. अवनन्नु भक्तनु चित्तदल्लिट्टुकॊण्डु, सदा ध्यान माडुत्तिरुववरिगॆ याव बगॆय दुःखवू इल्ल; सङ्कटवू इल्ल.

१० अन्ऱु चराचरङ्गळैवैहुन्दत्तेट्रि

विश्वास-प्रस्तुतिः - DP_७५० - १०

अऩ्ऱुसरा सरङ्गळैवै कुन्दत् तेऱ्ऱि
अडलरवप् पगैयेऱि यसुरर् तम्मै
वॆऩ्ऱु,इलङ्गु मणिनॆडुन्दोळ् नाऩ्कुम् तोऩ्ऱ
विण्मुऴुदु मॆदिर्वरत्तऩ् तामम् मेवि
सॆऩ्ऱिऩिदु वीऱ्ऱिरुन्द वम्माऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎऩ्ऱुम्निऩ्ऱा ऩवऩिवऩॆऩ् ऱेत्ति नाळुम्
इऩ्ऱैञ्जुमिऩो वॆप्पॊऴुदुम् तॊण्डीर् नीरे १०।१०

मूलम् (विभक्तम्) - DP_७५०

७५० ## अऩ्ऱु सरासरङ्गळै वैगुन्दत्तु एऱ्ऱि * अडल् अरवप् पगैयेऱि असुरर् तम्मै
वॆऩ्ऱु * इलङ्गु मणि नॆडुन्दोळ् नाऩ्गुम् तोऩ्ऱ * विण् मुऴुदुम् ऎदिर् वरत् तऩ् तामम् मेवि **
सॆऩ्ऱु इऩिदु वीऱ्ऱिरुन्द अम्माऩ् तऩ्ऩैत् * तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् *
ऎऩ्ऱुम् निऩ्ऱाऩ् अवऩ् इवऩॆऩ्ऱु एत्ति * नाळुम् इऱैञ्जुमिऩो ऎप्पॊऴुदुम् तॊण्डीर् नीरे (१०)

मूलम् - DP_७५० - १०

अऩ्ऱुसरा सरङ्गळैवै कुन्दत् तेऱ्ऱि
अडलरवप् पगैयेऱि यसुरर् तम्मै
वॆऩ्ऱु,इलङ्गु मणिनॆडुन्दोळ् नाऩ्कुम् तोऩ्ऱ
विण्मुऴुदु मॆदिर्वरत्तऩ् तामम् मेवि
सॆऩ्ऱिऩिदु वीऱ्ऱिरुन्द वम्माऩ् ऱऩ्ऩैत्
तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
ऎऩ्ऱुम्निऩ्ऱा ऩवऩिवऩॆऩ् ऱेत्ति नाळुम्
इऩ्ऱैञ्जुमिऩो वॆप्पॊऴुदुम् तॊण्डीर् नीरे १०।१०

Info - DP_७५०

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७५०

अऩ्ऱु सरासरङ्गळाऩ ऎल्ला उयिर्गळैयुम् परमबदत्तुक्कुप् अऩुप्पि वलिमैयुडैय पाम्बुगळिऩ् पगैयाऩ करुडऩ् मेल् एऱि असुरर्गळै जयित्तु वीरम् मिक्क अऴगिय नीण्ड तऩ् कैगळ् नाऩ्गुम् विळङ्ग मेल् उलगत्तिऩर् यावरुम् ऎदिरिल् वर तमदु इडमाऩ वैगुन्दम् पोय् इऩिदाग वीऱ्ऱिरुन्द इरामबिराऩै तिल्लैनगर् तिरुच्चित्रगूडत्तिल् ऎऩ्ऱुम् इरुक्कुम् अवऩ् इप्पिराऩे ऎऩ तुदित्तु अडियवर्गळे नीङ्गळ् तिऩन्दोऱुम् ऎप्पोदुम् वणङ्गिडुवीरे

Hart - DP_७५०

When the dear lord adorned with garlands
returned from the forest, the gods in the sky welcomed him:
By the grace of him who fought with the strong Asuras
and conquered them
all people and creatures in the world go to Vaikuṇṭam:
He stays always in Thiruchithrakuḍam in Thillai:
O devotees of Rāma, praise him saying, “avan ivan!”
and worship him always:

प्रतिपदार्थः (UV) - DP_७५०

अऩ्ऱु = अऩ्ऱु सरासरङ्गळाऩ; सरासरङ्गळै = ऎल्ला उयिर्गळैयुम्; वैगुन्दत्तु एऱ्ऱि = परमबदत्तुक्कुप् अऩुप्पि; अडल् अरवप् = वलिमैयुडैय पाम्बुगळिऩ्; पगैयेऱि = पगैयाऩ करुडऩ् मेल् एऱि; असुरर् तम्मै वॆऩ्ऱु = असुरर्गळै जयित्तु; इलङ्गु मणि = वीरम् मिक्क; नॆडुन्दोळ् = अऴगिय नीण्ड तऩ् कैगळ्; नाऩ्गुम् तोऩ्ऱ = नाऩ्गुम् विळङ्ग; विण् मुऴुदुम् = मेल् उलगत्तिऩर् यावरुम्; ऎदिर्वर = ऎदिरिल् वर; तऩ् तामम् मेवि = तमदु इडमाऩ वैगुन्दम्; सॆऩ्ऱु इऩिदु = पोय् इऩिदाग; वीऱ्ऱिरुन्द = वीऱ्ऱिरुन्द; अम्माऩ् तऩ्ऩै = इरामबिराऩै; तिल्लै नगर् = तिल्लैनगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; ऎऩ्ऱुम् निऩ्ऱाऩ् अवऩ् = ऎऩ्ऱुम् इरुक्कुम् अवऩ्; इवऩॆऩ्ऱु एत्ति = इप्पिराऩे ऎऩ तुदित्तु; तॊण्डीर्! नीरे = अडियवर्गळे नीङ्गळ्; ऎप्पॊऴुदुम् नाळुम् = तिऩन्दोऱुम् ऎप्पोदुम्; इऱैञ्जुमिऩो = वणङ्गिडुवीरे

गरणि-प्रतिपदार्थः - DP_७५० - १०

अन्ऱु=अन्दु, चर अचरङ्गळै=चर मत्तु अचरगळन्नॆल्ला, वैहुन्दत्तु=वैकुण्ठक्कॆ, एट्रि=एरिसि, अडल्=बलिष्ठवाद, अरवम्=सर्पद, पहै=शत्रुवन्नु, एऱि=हत्ति, अशुरर् तम्मै=असुररन्नु, वॆन्ऱु=जयिसि, इलङ्गुम्=बॆळगुव, अणि-=सुन्दरवाद, नॆडु=विशालवाद, तोळ् नान्गुम्=तोळुगळु नाल्कन्नू, तोन्ऱ=तोरलु, विण्=मेलणलोकगळवरु, मुऴुदुम्=पूर्तियागि(ऎल्लरू), ऎदिर् वर=ऎदिरुगॊळ्ळलु, तन्=तन्न, तामम्=धामवन्नु(स्थानवन्नु),मेवि शॆन्ऱु=होगि सेरि, इनिदु=सन्तोषवागि, वीट्रिरुन्द=नॆल्सिद, अम्मान् तन्नै=स्वामियन्नु, तिल्लैनहर्=पुरातन पट्टणद, तिरु=पवित्रवाद, चित्रकूटन् तन्नुळ्=चित्रकूटदल्लि, ऎन्ऱुम्=ऎल्ल कालक्कू शाश्वतवागि, निन्ऱान्=नॆलसिरुव, अवन्=अवने, इवन्=इवनु, ऎन्ऱु एत्ति=ऎन्दु स्तोत्रमाडि,नाळुम् ऎप्पॊऴुदुम्=ऎल्ल कालदल्लू, तॊण्डीर् नीरे=भक्तरे नीवे, इऱैञ्जुमिन्=ऎरगि बाळिरि.

गरणि-गद्यानुवादः - DP_७५० - १०

अन्दु चराचरगळन्नॆल्ला वैकुण्ठक्कॆ एरिसि, बलिष्ठवाद सर्पद शत्रुविन मेलेरि, असुररन्नु जयिसि बॆळगुव सुन्दरवाद नाल्कु तोळुगळन्नू तोरलु, मेलणलोकदवरॆल्लरू ऎदिरुगॊळ्ळलु, तन्न स्थानवन्नू सेरि आनन्ददिन्द नॆलॆगॊण्ड स्वामियन्नु पुरातनपट्टणद पवित्रवाद

गरणि-विस्तारः - DP_७५० - १०

१४७

चित्रकूटदल्लि ऎल्ल कालक्कू शाश्वतवागि नॆलसिरुव अवने इवनु ऎन्दु स्तोत्रमाडुत्ता, भक्तरे नीवे ऎल्लकालक्कू अवनिगॆ ऎरगि बाळिरि.(१०)

कुलशेखररु हेळुत्तारॆ-अन्दु, श्रीरामानवातर कालदल्लि, श्रीरामनु राज्यभार नडसि, तन्न अवतारवन्नु परिसमाप्ति माडुव कालदल्लि अवन राज्यदल्लिद्द चराचरगळॆल्लवन्नू अवनु मुक्तिगॆ कळुहिसिदनु. अनन्तर, तानु गरुडारूढनागि, चतुर्भुजनागि, श्रीमन्नारायणने तानागि तोरिकॊण्डाग, मेलणलोकगळवरॆल्लरू ऒट्टागि नॆरॆदु अवनन्नु ऎदुरुगॊण्डरु. हीगॆ, भगवन्तनु वैभवदिन्द तन्न धामवन्नु सेरि, अल्लि आनन्ददिन्द नॆलसिदनु.

आ भगवन्तने ईग पवित्रवाद चित्रकूटदल्लि नॆलॆगॊण्डिद्दानॆ. भक्तरे, नीवु इल्लि आ भगवन्तने आद, अवन अवताररूपनू आद श्रीरामने इल्लि शाश्वतवागि भक्तकोटियन्नु अनुग्रहिसुवुदॆअक्कागिये, नॆलॆसिद्दानॆ. ई विषयवन्नु तिळिदु, स्तुतिसि, अवन पादगळिगॆरगि, अवन पादगळे गतियॆन्दु नम्बि, भगवन्तन विनम्रभक्तरागि बाळिरि.

११ तिल्लैनहर् त्तिरुच्चित्रकूटन्तन्नुळ्

विश्वास-प्रस्तुतिः - DP_७५१ - ११

तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
तिऱल्विळङ्गु मारुदियो टमर्न्दाऩ् ऱऩ्ऩै
ऎल्लैयिल्सीर्त् तयरदऩ्ऱऩ् मगऩाय्त् तोऩ्ऱिऱ्
ऱतुमुदलात् तऩ्ऩुलगम् पुक्क तीऱा
कॊल्लियलुम् पडैत्ताऩैक् कॊऱ्ऱ वॊळ्वाळ्
कोऴियर्गोऩ् कुडैक्कुलसे करञ्जॊऱ् सॆय्द
नल्लियलिऩ् तमिऴ्मालै पत्तुम् वल्लार्
नलन्दिगऴ्ना रणऩटिक्कीऴ् नण्णु वारे १०।११

मूलम् (विभक्तम्) - DP_७५१

७५१ ## तिल्लै नगर्त् तिरुच्चित्रगूडन् दऩ्ऩुळ् * तिऱल् विळङ्गु मारुदियोडु अमर्न्दाऩ् तऩ्ऩै *
ऎल्लै इल् सीर्त् तयरदऩ् तऩ् मगऩाय्त् तोऩ्ऱिऱ्ऱु अदु मुदलात् * तऩ् उलगम् पुक्कदु ईऱा **
कॊल् इयलुम् पडैत्ताऩैक् कॊऱ्ऱ ऒळ्वाळ् * कोऴियर् कोऩ् कुडैक् कुलसेगरऩ् सॊऱ्सॆय्द *
नल् इयल् इऩ् तमिऴ् मालै पत्तुम् वल्लार् * नलम् तिगऴ् नारणऩ् अडिक्कीऴ् नण्णुवारे (११)

मूलम् - DP_७५१ - ११

तिल्लैनगर्त् तिरुच्चित्र कूडन् दऩ्ऩुळ्
तिऱल्विळङ्गु मारुदियो टमर्न्दाऩ् ऱऩ्ऩै
ऎल्लैयिल्सीर्त् तयरदऩ्ऱऩ् मगऩाय्त् तोऩ्ऱिऱ्
ऱतुमुदलात् तऩ्ऩुलगम् पुक्क तीऱा
कॊल्लियलुम् पडैत्ताऩैक् कॊऱ्ऱ वॊळ्वाळ्
कोऴियर्गोऩ् कुडैक्कुलसे करञ्जॊऱ् सॆय्द
नल्लियलिऩ् तमिऴ्मालै पत्तुम् वल्लार्
नलन्दिगऴ्ना रणऩटिक्कीऴ् नण्णु वारे १०।११

Info - DP_७५१

{‘uv_id’: ‘PMT_१_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_७५१

तिल्लैनगर् तिरुच्चित्रगूडत्तिल् पलम् पॆऱ्ऱ अऩुमाऩुडऩे इरुप्पवऩैक् कुऱित्तु ऎल्लैयऱ्ऱ सीर्मै पॆऱ्ऱ तसरदऩिऩ् मगऩाय्प् पिऱन्द अन्दच् चॆयल् मुदलाग तऩदु उलगत्तिऱ्कु सॆऩ्ऱदु वरै कॊल्लुम् तिऱऩै पडैत्तवऩै वॆऱ्ऱि वाळै उडैय उऱैयूर् कोमाऩ् वॆण् कॊऱ्ऱक्कुडै उडैय कुलसेगराऴ्वार् अरुळिच्चॆय्द सिऱन्द इऩियदमिऴ्प् पासुरङ्गळ् पत्तैयुम् कऱ्ऱु अऩुसन्दिप्पवर्गळ् नलम् तरुम् नारायणऩिऩ् पादङ्गळै अडैवार्गळे!

प्रतिपदार्थः (UV) - DP_७५१

तिल्लै नगर् = तिल्लैनगर्; तिरुच्चित्रगूडन् दऩ्ऩुळ् = तिरुच्चित्रगूडत्तिल्; तिऱल् विळङ्गु = पलम् पॆऱ्ऱ; मारुदियोडु = अऩुमाऩुडऩे; अमर्न्दाऩ् तऩ्ऩै = इरुप्पवऩैक् कुऱित्तु; ऎल्लैयिल् = ऎल्लैयऱ्ऱ; सीर्त् तयरदऩ् तऩ् = सीर्मै पॆऱ्ऱ तसरदऩिऩ्; मगऩाय्त् तोऩ्ऱिऱ्ऱु = मगऩाय्प् पिऱन्द; अदु मुदलाग = अन्दच् चॆयल् मुदलाग; तऩ् उलगम् = तऩदु उलगत्तिऱ्कु; पुक्कदु ईऱा = सॆऩ्ऱदु वरै; कॊल् इयलुम् = कॊल्लुम् तिऱऩै; पडैत्ताऩै = पडैत्तवऩै; ऒळ्वाळ् = वॆऱ्ऱि वाळै उडैय; कोऴियर् कोऩ् = उऱैयूर् कोमाऩ्; कुडैक् = वॆण् कॊऱ्ऱक्कुडै उडैय; कुलसेगरऩ् = कुलसेगराऴ्वार्; सॊल् सॆय्द = अरुळिच्चॆय्द; नल् इयल् = सिऱन्द; इऩ् तमिऴ् मालै = इऩियदमिऴ्प् पासुरङ्गळ्; पत्तुम् = पत्तैयुम् कऱ्ऱु; वल्लार् = अऩुसन्दिप्पवर्गळ्; नलऩ् तिगऴ् = नलम् तरुम्; नारणऩ् = नारायणऩिऩ्; अडिक्कीऴ् = पादङ्गळै; नण्णुवारे = अडैवार्गळे!

गरणि-प्रतिपदार्थः - DP_७५१ - ११

तिल्लै नहर्=पुरातन नगरद, तिरु=पवित्रवाद, चित्रकूटम् तन्नुळ्=चित्रकूटदल्लि, तिऱल्=बलपराक्रमगळन्नु, विळङ्गुबॆळगिसुव, मारुतियोडु=मारुतियॊडनॆ, अमर्न्दान् तन्नै=नॆलसिरुव भगवन्तनाद श्रीरामनन्नु, ऎल्लै इल्=मितियिल्लद, शीर्=कीर्तियन्नुळ्ळ, तयरतन्=दशरथम, महनाय्=मगनागि, तोन्ऱिट्रु=अवतरिसिद, अदुमुदल् आ=अदन्नु मॊदलु माडिकॊण्डु, तन् उलहम्=तन्न लोकवन्नुपुक्कदु=प्रवेशिसिदुदन्नु

गरणि-गद्यानुवादः - DP_७५१ - ११

१४८

गरणि-प्रतिपदार्थः - DP_७५१ - ११

ईऱु आ=सङ्ग्रहवागि, कॊल्=कॊल्लुव, इयलुम्=स्वभादवनाद, पडैतानै=सेनॆयन्नुळ्ळवनाद, कॊट्रम्=विजयशालियाद, ऒळ् वाळ्=उत्तम बाळ्वॆयवनाद, कोऴियर् कोन्=कोऴिनगरवासिगर ऒडॆयनाद, कुडै=श्वेतच्छत्रवन्नुळ्ळ, कुलशेखरन्=कुलशेखरनु, शॊऱ् शॆय्दु=हेळिद, नल्=ऒळ्ळॆय, इयल्=स्वभावद(साहित्यद) इन्=इनिदाद(मधुरवाद)तमिऴ् मालैपत्तुम्=तमिळिन हत्तुपाशुर मालॆयन्नु, वल्लार्=बल्लवरु, नलम्=कीर्तिवन्तनागि, तिहऴ्=बॆळगुव, नारणन्=नारायणन, अडिक्कीऴ्=पादगळल्लि, नण्णुवारे=सेरुववरे आगुत्तारॆ.

गरणि-गद्यानुवादः - DP_७५१ - ११

पुरातन नगरद पवित्रवाद चित्रकूटदल्लि बलपराक्रमगळन्नु बॆळगिसुव मारुतियॊडनॆ नॆलसिरुव भगवन्तनाद श्रीरामनन्नुकुरितु, मितियिल्लद कीर्तियन्नुळ्ळ दशरथन मगनागि अवतरिसिद्दन्नु मॊदलु माडिकॊण्डु अवनु मत्तॆ तन्न लोकवन्नु प्रवेशिसुवुदन्नु सङ्ग्रहवागि कॊल्लुवुदन्नु अभ्यासमाडिद, सेनॆयन्नुळ्ळवनाद, विजयशालियाद उत्तमवाद बाळ्वॆयवनाद, कोऴिनगरवासिगर ऒडॆयनाद, श्वेतच्छत्रवन्नुळ्ळ कुलशेखरनु हेळिद ऒळ्ळॆय मधुरवाद तमिळिन साहित्यद हत्तुपाशुर मालॆयन्नु बल्लवरु, अपरिमित कीर्तिवन्तनागि बॆळगुव नारायणन पादगळल्लि सेरुववरे आगुत्तारॆ.(११)

गरणि-विस्तारः - DP_७५१ - ११

अवतार पुरुषनाद श्रीरामनन्नु प्रत्यक्षवागि कण्डु, अवनॊडनिद्दु अवनन्नु पूजिसि, स्तोत्रमाडि, अवनल्लि दास्य नडसि, अवन मॆच्चिगॆगू कृपॆगू पात्ररागुवुदु ईगिन जनरिगॆ साध्यवागद विषय. रामावतारवागि ऎष्टोकालवागि होगिदॆ. आग अवनॊडनॆ बाळिद जनरॆल्ल धन्यरु! अष्टे एकॆ, श्रीरामनु आगिन चराचरगळन्नॆल्ला वैकुण्ठक्कॆ कळुहिसि, तन्न अवतारवन्नु परिसमाप्तिगॊळिसिदनॆन्दु हेळलागिदॆ.

ईगिन जनर आ कॊरतॆयन्नु निवारिसलॆन्दो, श्रीरामनु भूलोकदल्लि, पुरातनवाद पवित्रचित्रकूटदल्लि शाश्वतवागि नॆलॆगॊण्डिद्दामॆ. बलपराक्रमगळल्लि असदृशवाद भक्तशिरोमणियाद मारुतियॊडनॆ अल्लि नॆलसिद्दानॆ. भूलोकवासिगळु आद्दरिन्द, चित्रकूटदल्लिये, रामन सेवॆ नडसि तम्म जीवनवन्नु सार्थकगॊळिसबहुदु. श्रीरामन दिव्यचरित्रॆयन्नु मेलिन्दमेलॆ मनन माडुत्ता, अदरिम्द तिळियुव धर्मवन्नु अनुसरिसुत्ता बरुवुदरिन्द रामनल्लि भक्तियन्नु हॆच्चिसिकॊळ्ळबहुदु. हागॆ नडॆदुकॊण्डवरु कुलशेखररु. अवरु रामनल्लि परमभक्तियन्नू, रामनामदल्लि अत्यादरवन्नू हॊन्दि अत्युत्तमवाद बाळ्वॆयन्नु नडसिदवरु.

ई तिरुमॊऴियल्लि श्रीरामावतारद दिव्यवैभवद हॆग्गुरुतुगळन्नु

१४९

सङ्ग्रहवागि हेळलागिदॆ. सामान्य जनर मेल्मॆगॆन्दे कुलशेखररु, ई तिरुमॊऴिय हत्तुपाशुरगळन्नु, उत्तमवाद तमिळिनल्लि, बहुभोग्यवागि रचिसिद्दारॆ. ई पाशुरगळन्नु चॆन्नागि अरितुकॊण्डु, रामभक्तरागुववरिगॆ रामन कृपाकटाक्ष दॊरॆतु, अवरु मुक्तरागुत्तारॆ ऎम्बुदन्नु इल्लि तम्म कडॆय मातागि कुलशेखररु सूचिसिद्दारॆ.

श्रीरामने नारायणनल्लवे? रामभक्तरु नारायणन भक्तरे! श्रीवैकुण्ठाधिपतियाद नारायणनु कटाक्षिसि, तन्न भक्तरिगॆ तन्न दिव्यपादगळन्नु नीडने? तन्न पादगळन्नु सेरलु अवकाश कॊडने? अनुकूलवॊदगिसने? हागॆ आगबेकॆन्तले हारैसि ई तिरुमॊऴियन्नु कुलशेखररु मुगिसुत्तारॆ.

गरणि-अडियनडे - DP_७५१ - ११

अङ्गण्, वन्दु, शॆव्वरि, तॊत्तु, वलि, तनम्, कुरै,अम्बॊन्, शॆऱि, अन्ऱु, तिल्लै,(पूनिलाय).