०१ वन्ऱाळिनिणैवणङ्गि वळनहरम्
विश्वास-प्रस्तुतिः - DP_७३० - ०१
वऩ्ताळि ऩिणैवणङ्गि वळनगरम्
तॊऴुदेत्त मऩ्ऩ ऩावाऩ्
निऩ्ऱायै अरियणैमे लिरुन्दायै
नॆडुङ्गाऩम् पडरप् पोगु
ऎऩ्ऱाळ्,ऎम् इरामावो उऩैप्पयन्द
कैगेसि तञ्जॊऱ् केट्टु
नऩ्ऱाग नाऩिलत्तै याळ्वित्तेऩ्
नऩ्मगऩे उऩ्ऩै नाऩे ९।१
मूलम् (विभक्तम्) - DP_७३०
७३० ## वऩ् ताळिऩ् इणै वणङ्गि वळनगरम् तॊऴुदु एत्त * मऩ्ऩऩ् आवाऩ्
निऩ्ऱायै * अरियणै मेल् इरुन्दायै * नॆडुङ् गाऩम् पडरप् पोगु
ऎऩ्ऱाळ् ** ऎम् इरामावो * उऩैप् पयन्द कैगेसि तऩ् सॊल् केट्टु *
नऩ्ऱाग नाऩिलत्तै आळ्वित्तेऩ् * नऩ्मगऩे उऩ्ऩै नाऩे (१)
मूलम् - DP_७३० - ०१
वऩ्ताळि ऩिणैवणङ्गि वळनगरम्
तॊऴुदेत्त मऩ्ऩ ऩावाऩ्
निऩ्ऱायै अरियणैमे लिरुन्दायै
नॆडुङ्गाऩम् पडरप् पोगु
ऎऩ्ऱाळ्,ऎम् इरामावो उऩैप्पयन्द
कैगेसि तञ्जॊऱ् केट्टु
नऩ्ऱाग नाऩिलत्तै याळ्वित्तेऩ्
नऩ्मगऩे उऩ्ऩै नाऩे ९।१
Info - DP_७३०
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३०
ऎऩदु इरामऩे! वळमुळ्ळ अयोत्ति नगरत्तु जऩङ्गळऩैवरैयुम् पादुगाक्कुम् वलिमैयुडैय उऩदु तिरुवडिगळै वणङ्गि तुदित्तुप् पोऱ्ऱ अरसऩावदऱ्कु निऩ्ऱवऩुम् सिङ्गासऩत्तिऩ् मीदु वीऱ्ऱिरुन्दवऩै अडर्न्द काट्टिऱ्कु पोवाय् ऎऩ्ऱाळ् नल्ल कुमारऩे! उऩ्ऩैप् पॆऱ्ऱु वळर्त्त नाऩ् कैकेयियिऩ् वार्त्तैयैक् केट्टु नऩ्ऱाग उऩ्ऩै नाऩिलत्तै आळुम्बडि सॆय्देऩो!
Hart - DP_७३०
Dasaratha says, “You were going to become king
as the people of this flourishing country
bowed to your strong feet and worshipped you:
When you were about to sit on the throne,
O Rāma, your step-mother said,
‘Go and stay for a long time in the large forest:’
I listened to the words of Kaikeyi, your mother,
and asked you to go to the forest:
O my dear son, that is what I did to you!”
प्रतिपदार्थः (UV) - DP_७३०
ऎम् इरामावो! = ऎऩदु इरामऩे!; वळनगरम् = वळमुळ्ळ अयोत्ति नगरत्तु जऩङ्गळऩैवरैयुम्; वऩ् = पादुगाक्कुम् वलिमैयुडैय; ताळिणै = उऩदु तिरुवडिगळै; वणङ्गि = वणङ्गि; तॊऴुदु एत्त = तुदित्तुप् पोऱ्ऱ; मऩ्ऩऩ् आवाऩ् = अरसऩावदऱ्कु; निऩ्ऱायै = निऩ्ऱवऩुम्; अरियणै मेल् = सिङ्गासऩत्तिऩ् मीदु; इरुन्दायै = वीऱ्ऱिरुन्दवऩै; नॆडुङ् गाऩम् = अडर्न्द काट्टिऱ्कु; पडरप् पोगु = पोवाय्; ऎऩ्ऱाळ् = ऎऩ्ऱाळ्; नऩ् मगऩे! = नल्ल कुमारऩे!; उऩैप् पयन्द = उऩ्ऩैप् पॆऱ्ऱु वळर्त्त नाऩ्; कैगेसि तऩ् = कैकेयियिऩ्; सॊऱ् केट्टु = वार्त्तैयैक् केट्टु; नऩ्ऱाग उऩ्ऩै = नऩ्ऱाग उऩ्ऩै; नाऩिलत्तै = नाऩिलत्तै; आळ्वित्तेऩ् = आळुम्बडि सॆय्देऩो!
गरणि-प्रतिपदार्थः - DP_७३० - ०१
वल्=बलिष्ठवाद, ताळिन्=कालिन, इणै=जोडियन्नु, वणङ्ग=नमस्करिसि, वळम्=सॊबगिन, नहरम्=अयोध्यानगरद प्रजॆगळॆल्लरू, तॊऴुदु=कैमुगिदु, एत्त=स्तुतिसुवन्थ, मन्नन्=अरसनु, आवान्=आगुवुदक्कागि, निन्ऱायै=सिद्धनागिरुववनू, अरि=सिंहद, अणै=शयनद, मेल्=मेलॆ, इरुन्दायै=सिद्धवागिद्दवनू आद निन्नन्नु, नॆडुङ्गानम्=बलुदॊड्ड काडिगॆ, पडर=सुत्ताडलु(अलॆदाडलु), पोहु=होगु, ऎन्ऱाळ्=ऎन्दळल्ला, ऎम्=नम्म, इरामावो=रामने! उनै=निन्नन्नु कुरितु, पयन्द=भयपट्ट, कैकेशि तन्=कैकेयिय, शॊल्=मातन्नु, केट्टु=केळि, नन्ऱाह=चॆन्नागि, ना=नालगॆय, निलत्तै=पदवियन्नु, आळवित्तेन्=आळुवन्तॆ माडिदॆनल्ला, नल्=ऒळ्ळॆय, महने=मगने, उन्नै=निन्नन्नु, नाने=नाने
गरणि-गद्यानुवादः - DP_७३० - ०१
ओ नन्न रामा, निन्न बलिष्ठवाद(दृढवाद) जोडि कालुगळन्नु हिडिदु नमस्करिसि सुन्दरवाद अयोध्यानगरद प्रजॆगळॆल्लरू कैमुगिदु स्तुतिसुवन्थ अरसनागुवुदक्कागि सिद्धवागि सिंहशयन मेलॆ इरुव निन्नन्नु बलुदॊड्ड काडिगॆ बहुकाल अलॆदाडलु होगु”ऎन्दळल्ला! निन्नन्नु कुरितु भयपट्ट कैकेयिय मातन्नु केळि, नालगॆय पदवियन्नु चॆन्नागि आळुवन्तॆ माडिदॆनल्ला, नन्न ऒळ्ळॆय मगने, निन्नन्नु नाने!(१)
गरणि-विस्तारः - DP_७३० - ०१
दशरथ चक्रवर्तिय हिरिय मगनाद रामनिगॆ युवराजपट्ट कट्टुवुदक्कॆ ऎल्लवू अणियागित्तु., अयोध्यॆय प्रजॆगळिगन्तू हिडिसलारदष्टु आनन्दवागित्तु. तम्म युवराजनिगॆ तोरबेकाद भक्तिगौरवगळन्नु अवरॆल्ल सिद्धरागि निरीक्षिसुत्तिद्दरु. बॆळकु हरिदरॆ आ शुभसमारम्भ! अन्दु रात्रि रामनु तन्न धर्मपत्नियाद सीतादेवियॊडनॆ सुन्दरवाद सिंहशयनदल्लि आनन्ददिन्द पवडिसिद्द. अवन चिक्कम्मनाद कैकेयि अवन सुखशान्तिगळिगॆ भङ्गतरुवन्तॆ अवनन्नु करॆसिकॊण्डळु. “नीनु बलुदॊड्ड काडिगॆ बहुकाल अलॆदाडलु होगु”
११३
ऎन्दु आज्ञॆ माडिदळु. आज्ञॆयन्तॆ रामनु युवराजपट्टवन्नु बिट्टुकॊट्टू हदिनाल्कु वर्षगळ वनवासक्कॆ तॆरळबेकागित्तु. रामनु तन्न चिक्कम्मन मातन्नु तन्दॆय आज्ञॆयॆन्दे भाविसि कैकेयिय “नालगॆय पदवियन्नु”ऎन्दरॆ वनवासद पट्टवन्नु कट्टिकॊण्डनु.
विधियिल्लदॆ हीगॆ रामनन्नु काडिगॆ कळुहिसिकॊट्ट बळुक, तायियाद कौसल्यॆ अवनन्नु नॆनॆनॆनॆदु विलपिसुत्ताळॆ. अवळॆन्नुत्ताळॆ-”ओ नन्न ऒळ्ळॆय मगनाद रामने, निन्न युवराजपट्टाभिषेकवन्नु नोडि नलियुव बदलागि निन्नन्नु काडिगॆ अट्टि दुःखिसुव दौर्भाग्य ननगॆ ऒदगितल्ला!”
०२ वॆव्वायेन् वॆव्वुरैकेट्टु
विश्वास-प्रस्तुतिः - DP_७३१ - ०२
वॆव्वायेऩ् वॆव्वुरैगेट् टिरुनिलत्तै
वेण्डादे विरैन्दु वॆऩ्ऱि
मैवाय कळिऱॊऴिन्दु तेरॊऴिन्दु
मावॊऴिन्दु वऩमे मेवि
नॆय्वाय वेल्नॆडुङ्गण् नेरिऴैयुम्
इळङ्गोवुम् पिऩ्पु पोग
ऎव्वाऱु नडन्दऩैयॆम् इरमावो
ऎम्बॆरुमाऩ् ऎञ्जॆय् केऩे ९।२
मूलम् (विभक्तम्) - DP_७३१
७३१ वॆव्वायेऩ् वॆव्वुरै केट्टु * इरु निलत्तै वेण्डादे, विरैन्दु * वॆऩ्ऱि
मैवाय कळिऱॊऴिन्दु तेरॊऴिन्दु * मावॊऴिन्दु वऩमे मेवि **
नॆय्वाय वेल् नॆडुङ्गण् * नेरिऴैयुम् इळङ्गोवुम् पिऩ्बु पोग *
ऎव्वाऱु नडन्दऩै? ऎम् इरामावो * ऎम्बॆरुमाऩ् ऎऩ् सॆय्गेऩे (२)
मूलम् - DP_७३१ - ०२
वॆव्वायेऩ् वॆव्वुरैगेट् टिरुनिलत्तै
वेण्डादे विरैन्दु वॆऩ्ऱि
मैवाय कळिऱॊऴिन्दु तेरॊऴिन्दु
मावॊऴिन्दु वऩमे मेवि
नॆय्वाय वेल्नॆडुङ्गण् नेरिऴैयुम्
इळङ्गोवुम् पिऩ्पु पोग
ऎव्वाऱु नडन्दऩैयॆम् इरमावो
ऎम्बॆरुमाऩ् ऎञ्जॆय् केऩे ९।२
Info - DP_७३१
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३१
ऎऩ् रामऩे! कॊडिय वायैयुडैय ऎऩ् कडुञ्जॊऱ्कळैक् केट्टु पॆरिय पूमियै आळ विरुम्बामल् विरैवाग वॆऱ्ऱिदरुम् मै निऱमुळ्ळ याऩैयैत् तविर्त्तु तेरैत् तविर्त्तु कुदिरैयैत् तविर्त्तु काट्टैये अडैन्दु नॆय् पूसिय नुऩियुडैय वेल् पोऩ्ऱ नीळ्विऴि पिराट्टियुम् इळैयवऩुम् तॊडर्न्दु वर ऎप्पडित्ताऩ् नडन्दु सॆऩ्ऱायो! नाऩ् ऎऩ् सॆय्वेऩ्!
Hart - DP_७३१
Dasaratha says, “You listened to my cruel words
and left quickly, leaving this kingdom
with its victorious elephants, chariots and horses
and went to the forest:
Your lovely wife, decorated with ornaments,
her long eyes like spears smeared with oil,
and your younger brother Lakshmana followed you:
How could you walk in that cruel forest?
O our Rāma! You are my dear lord:
What can I do?”
प्रतिपदार्थः (UV) - DP_७३१
ऎम् इरामावो! = ऎऩ् रामऩे!; वॆव्वायेऩ् = कॊडिय वायैयुडैय ऎऩ्; वॆव्वुरै केट्टु = कडुञ्जॊऱ्कळैक् केट्टु; इरु निलत्तै = पॆरिय पूमियै; वेण्डादे = आळ विरुम्बामल्; विरैन्दु = विरैवाग; वॆऩ्ऱि मैवाय = वॆऱ्ऱिदरुम् मै निऱमुळ्ळ; कळिऱॊऴिन्दु = याऩैयैत् तविर्त्तु; तेरॊऴिन्दु = तेरैत् तविर्त्तु; मावॊऴिन्दु = कुदिरैयैत् तविर्त्तु; वऩमे मेवि = काट्टैये अडैन्दु; नॆय्वाय = नॆय् पूसिय नुऩियुडैय; वेल् = वेल् पोऩ्ऱ; नॆडुङ्गण् = नीळ्विऴि; नेरिऴैयुम् = पिराट्टियुम्; इळङ्गोवुम् = इळैयवऩुम्; पिऩ्बु पोग = तॊडर्न्दु वर; ऎव्वाऱु = ऎप्पडित्ताऩ्; नडन्दऩै = नडन्दु सॆऩ्ऱायो!; ऎम्बॆरुमाऩ्! = नाऩ्; ऎऩ्सॆय्गेऩे! = ऎऩ् सॆय्वेऩ्!
गरणि-प्रतिपदार्थः - DP_७३१ - ०२
वॆव् वायेन्=(नानु)कॆट्ट बायियवळु, वॆव् उरै=क्रूरवाद मातन्नु, केट्टु=केळि, इरुनिलत्तै=विशालवाद भूमियन्नु(आडळितवन्नु)वेण्डादे=तॊरॆदु, विरैन्दु=बेग, वॆन्ऱि=विजयवन्नु, मै=सत्यद, वाय=मूलक(बायियल्लि), गळिसलु, कळिऱु=आनॆगळन्नु, ऒऴिन्दु=तॊरॆदु, तेर् ऒऴिन्दु=रथगळन्नु तॊरॆदु, मा ऒऴिन्दु=कुदुरॆगळन्नु तॊरॆदु, वनमे=अरण्यवन्ने, मेवि=सेरि (प्रवेशिसि), नॆय् वाय=तुप्पवन्नु सवरिद, वेल्=वेलायुधदन्तॆ विशालवागि हॊळॆयुव, नॆडु=विशालवाद (उद्दनाद), कण्=कण्णुळ्ळ, नेरिऴैयुम्=आभरणगळन्नू उळ्ळ(सीतॆयू), इळम् कॊवुम्=श्रेष्ठ तम्मनाद लक्ष्मणनू, पिन्बु=हिन्दॆ, पोह=होगलु, ऎव्वाऱु=हेगादरू, नडन्दनै=नडॆदॆयो, ऎम् इरामावो=नम्म रामने अय्यो! ऎम् पॆरुमान्=नम्म दैववे,ऎन्=एनन्नु, शॆय्हेन्=माडलि!
गरणि-गद्यानुवादः - DP_७३१ - ०२
कॆट्ट बायियवळाद नन्न क्रूरवाद मातन्नु केळि ई विशालवाद भूमिय आडळितवन्नु तॊरॆदु, बेग विजयवन्नु सत्यद बायियल्लि (मूलक) गळिसुवुदक्कागि आनॆगळन्नु तॊरॆदु, कुदुरॆगळन्नु तॊरॆदु, रथगळन्नु तॊरॆदु, अरण्यवन्ने सेरि, तुप्पसवरिद वेलायुधदन्तॆ विशालवाद हॊळॆयुव कण्णुळ्ळ, आभरणगळन्नु धरिसिदवळू श्रेष्ठ तम्मनादवनू हिम्बालिसलु, हेगॆ नडॆदॆयो
गरणि-विस्तारः - DP_७३१ - ०२
११४
अय्यो नम्म रामने, नम्म दैववे, नानेनु माडेनु!(२)
चक्रवर्तिय मगनाद रामनु युवराजनागलु ऎल्ल विधदल्लू तक्कवनागिद्द. अन्थवनन्नु कॆट्ट बायियवळाद कैकेयिय क्रूराज्ञॆयिन्द अवनु वनवासक्कॆ हॊरडबेकायितु. सद्गुणगळ गणियाद अवनु विशालवाद चक्राधिपत्यवन्नू, चतुरङ्गबलवन्नू बन्धुमित्ररन्नू, इतर बॆम्बलिगरन्नू तॊरॆदु, सत्यवॊन्दरिन्दले विजयवन्नु गळिसुवुदागि निर्धरिसि, जटावल्कलधारियागि काडिगॆ हॊरटनु. अवनन्नु हिम्बालिसि विशालवाद हॊळॆयुव कण्णुगळ सीतादेवियू, श्रेष्ठ तम्मनॆनिसिद लक्ष्मणनू हॊरटरु. मूवरू काडिनल्लि बरिय कालिनिन्दले नडॆदाडिदरु.
विषयवन्नु नॆनॆदु, तायियाद कौसल्यॆ परितपिसुत्ताळॆ. अवळॆन्नुत्ताळॆ-”ओ नन्न रामने, नम्म दैववे, बरिगालिनल्लि नडेयदवराद नीनू, सीतॆयू, लक्ष्मणनू, काडिनल्लीग हेगादरूनडॆयुत्तीरो? एनेनु कष्टगळन्नु अनुभविसुत्तीरो? नानिरुवुदु इल्लि, दूरद अयोध्यॆयल्लि. इष्टु दूअदल्लिद्दुकॊण्डु नानेनु सहाय माडेनु? ननगॆ सङ्कटवे प्राप्ति, अल्लवे? अय्यो!”
कुलशेखररु कौसल्यॆय ध्वनियॊन्दिगॆ तम्म ध्वनियन्नू कूडिसुत्तिद्दारॆ ऎन्निसुत्तदॆ. “निन्न कालुगळिगॆ ऎष्टु नोवागिदॆयो! कल्लुमुळ्ळुगळिरुव कग्गाडिनल्लि तिरुगाडिदॆयल्ला! निन्न पादगळन्नु हिसुकले, तॊळॆयले? निन्न कष्टवन्नु नीगिसलु नानॆन्थ सेवॆसल्लिसलि? निन्नॊडनॆ नानु इरुवन्तॆ आगलिल्लवल्ला! निन्नॊडनॆ इद्दुकॊण्डु, निनगॆ सेवॆ माडुत्ता इरुवुदर बदलागि व्यर्थवाद जीवनवन्नु नडसुवुदरिन्द एनु प्रयोजन? नन्न दैववे, नन्न रामने, नानेनुमाडलि?” मातृवात्सल्यद भक्तिय ऒन्दु निदर्शन इदु ऎन्नबहुदु.
०३ कॊल्लणैवेल् वरिनॆडुङ्गण्
विश्वास-प्रस्तुतिः - DP_७३२ - ०३
कॊल्लणैवेल् वरिनॆडुङ्गण् कोसलैदऩ्
कुलमदलाय् कुऩिविल् लेन्दुम्
मल्लणैन्द वरैत्तोळा वल्विऩैयेऩ्
मऩमुरुक्कुम् वगैये कऱ्ऱाय्
मॆल्लणैमेल् मुऩ्तुयिऩ्ऱाय् इऩ्ऱिऩिप्पोय्
वियऩ्काऩ मरत्तिऩ् नीऴल्
कल्लणैमेल् कण्डुयिलक् कऱ्ऱऩैयो
कागुत्ता करिय कोवे ९।३
मूलम् (विभक्तम्) - DP_७३२
७३२ कॊल् अणै वेल् वरि नॆडुङ् गण् * कौसलै तऩ् कुल मदलाय् कुऩि विल् एन्दुम् *
मल् अणैन्द वरैत् तोळा * वल् विऩैयेऩ् मऩम् उरुक्कुम् वगैये कऱ्ऱाय् **
मॆल् अणैमेल् मुऩ् तुयिऩ्ऱाय् इऩ्ऱु इऩिप्पोय् * वियऩ् काऩ मरत्तिऩ् नीऴल् *
कल् अणैमेल् कण् तुयिलक् कऱ्ऱऩैयो? * कागुत्ता करिय कोवे (३)
मूलम् - DP_७३२ - ०३
कॊल्लणैवेल् वरिनॆडुङ्गण् कोसलैदऩ्
कुलमदलाय् कुऩिविल् लेन्दुम्
मल्लणैन्द वरैत्तोळा वल्विऩैयेऩ्
मऩमुरुक्कुम् वगैये कऱ्ऱाय्
मॆल्लणैमेल् मुऩ्तुयिऩ्ऱाय् इऩ्ऱिऩिप्पोय्
वियऩ्काऩ मरत्तिऩ् नीऴल्
कल्लणैमेल् कण्डुयिलक् कऱ्ऱऩैयो
कागुत्ता करिय कोवे ९।३
Info - DP_७३२
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३२
कॊल्लुम् तिऱऩुडैय वेल्बोऩ्ऱ नीण्ड कण्गळैयुडैय कौसल्याविऩ् कुलक् कॊऴुन्दे! वळैवाऩ विल्लै तरित्त वलिमै मिक्क मलै पोऩ्ऱ तोळै उडैयवऩे! मगा पाबियाऩ ऎऩ्ऩुडैय मऩदै उरुग सॆय्वदै कऱ्ऱवऩे! कागुत्त कुलत्तवऩे! करु निऱ पिराऩे! मॆऩ्मैयाऩ पञ्जणै मेल् उऱङ्गियवऩ् नी इऩि इऩ्ऱु मुदल् पॆरिय काट्टिलुळ्ळ मरत्तिऩ् निऴलिले पाऱैयैये पडुक्कैयागक् कॊण्डु उऱङ्ग कऱ्ऱायो!
Hart - DP_७३२
Dasaratha says, “You, with your mountain-like arms that can fight anyone,
the son of the family of Kosalai
whose long red-lined eyes are like murderous spears,
know how to melt my heart:
Before you slept on a soft bed in the palace—
how are you going to sleep
under the shadow of a tree in the large forest?
How could you learn to sleep on a stone bed,
O dark king of the dynasty of Kahustha?”
प्रतिपदार्थः (UV) - DP_७३२
कॊल् अणै = कॊल्लुम् तिऱऩुडैय; वेल् वरि = वेल्बोऩ्ऱ; नॆडुङ् गण् = नीण्ड कण्गळैयुडैय; कोसलैदऩ् = कौसल्याविऩ्; कुलमदलाय्! = कुलक् कॊऴुन्दे!; कुऩि विल् = वळैवाऩ विल्लै; एन्दुम् = तरित्त; मल् अणैन्द = वलिमै मिक्क; वरै = मलै पोऩ्ऱ; तोळा! = तोळै उडैयवऩे!; वल् विऩैयेऩ् = मगा पाबियाऩ ऎऩ्ऩुडैय; मऩम् उरुक्कुम् = मऩदै उरुग; वगैये = सॆय्वदै; कऱ्ऱाय्! = कऱ्ऱवऩे!; कागुत्ता! = कागुत्त कुलत्तवऩे!; करिय कोवे = करु निऱ पिराऩे!; मॆल् = मॆऩ्मैयाऩ; अणैमेल् = पञ्जणै मेल्; मुऩ् तुयिऩ्ऱाय् = उऱङ्गियवऩ् नी; इऩ्ऱु इऩिप्पोय् = इऩि इऩ्ऱु मुदल्; वियऩ् काऩ = पॆरिय काट्टिलुळ्ळ; मरत्तिऩ् नीऴल् = मरत्तिऩ् निऴलिले; कल् = पाऱैयैये; अणै मेल् = पडुक्कैयागक् कॊण्डु; कण् तुयिल = उऱङ्ग; कऱ्ऱऩैयो? = कऱ्ऱायो!
गरणि-प्रतिपदार्थः - DP_७३२ - ०३
कॊल्=कॊल्लुवुदरल्लि, अणै=पळगिद, वेल्=वेलायुधदन्तॆ, वरि=कॆम्बण्णद, नॆडु=विशालवाद, कण्=कण्णुगळुळ्ळ, कौशलै तन्=कौसल्यॆय, कुलम्=श्रेष्ठवाद,मदलाय्=मगने, कुनिविल्=बग्गिसिरुव बिल्लन्नु, एन्दुम्=धरिसुव, मल्=बलवन्नु, अणैन्द=हॊन्दिरुव, वरै=पर्वतदन्थ, तोळा=तोळुगळुळ्ळवने, वल् विनैयेन्=महापापि नन्न, मनम्=मनस्सन्नु, उरुक्कूम्=करगिसुव, वहैये=बगॆयन्ने, कट्राय्=कलितिरुववने, मॆल्=मॆत्तनॆय, अणैमेल्=हासुगॆय मेलॆ, मुन्=इदुवरॆगॆ(मॊदलल्लि), तुयिन्ऱाय्=मलगुत्तिद्दवने, इन्ऱु=इन्दु, इनि=इन्नु मेलॆ, पॊय्=होगि, वियन्=बलुदॊड्ड, कानम्=काडिनल्लि, मरत्तिन्=मरद, नीऴल्=नॆरळल्लि
गरणि-गद्यानुवादः - DP_७३२ - ०३
११५
गरणि-प्रतिपदार्थः - DP_७३२ - ०३
कल् अणैमेल्=कल्लिन हासुगॆय मेलॆ, कण् तुयिल=निद्रिसलु, कट्रनैयो=कलितुकॊळ्ळुवॆयो, काकुत्ता=काकुत् स्थने, करिय=करिय, कोवे=स्वामिये(दैववे)!
गरणि-गद्यानुवादः - DP_७३२ - ०३
कॊल्लुवुदरल्लि पळगिद वेलायुधद कॆम्बण्णद विशालवाद कण्णुगळुळ्ळ कौसल्यॆय श्रेष्ठनाद मगने, बग्गिसिद बिल्लन्नु धरिसुव बलवन्नुळ्ळ बॆट्टदन्थ (दृढवाद) तोळुगळुळ्ळवने, महापापियाद नन्न मनवन्नु करगिसुव बगॆयन्ने कलितिरुववने, इदुवरॆगॆ मॆत्तनॆय हासुगॆय मेलॆ मलगुत्तिद्दवने इन्नु मुन्दॆ बलुदॊड्ड काडिनल्लि होगि मरद नॆरळिनल्लि कल्लिन हासुगॆय मेलॆ निद्रिसलु हेगॆ कलितुकॊळ्ळुत्तीयो, काकुत् स्थने, करिय दैववे!(३)
गरणि-विस्तारः - DP_७३२ - ०३
कौसल्यॆयु तन्न प्रीतिय मगनाद श्रीरामनन्नु काडिगॆ कळुहिसिद बळिक. काडिनल्लि अवनु पडबहुदाद कष्टगळन्नु नॆनॆनॆनॆदु दुःखिसुत्ताळॆ. कौसल्यॆ हेळुत्ताळॆ-”मगने ऎन्थ समर्थनु नीनु! बिल्लन्नु बग्गिसि, अदक्कॆ बाणतॊडिसि, सदा सन्नद्धनागिरुवॆ. दृढवाद तोळुगळन्नु पडॆदिरुवॆ. इल्लि, नम्मॊडनॆ नीनिरुवाग ऎल्ल बगॆयल्लू सुखवागि बाळुवुदन्नु कलितिद्दॆ. निनगॆ मलगलु सुप्पत्तिगॆयित्तु. बरिगालिनल्लि नीनु नडॆयुत्तले इरलिल्ल. ईग निन्न गतियन्नु नॆनॆदु ननगॆ बलु दुःखवागुत्तदॆ. कडुपापि नानु! निन्नन्नु काडिगॆ अट्टिदॆनल्ला! काडुमृगगळिन्द तुम्बिरुव दट्टवाद काडिनल्लि नीनु बरिगालिनल्लि अलॆदाडुत्ता, मरद नॆरळिनल्लि ऒरटु कल्लिनमेलॆये मलगि नीनु निद्रिसुवुदन्नु कलियबेकायितल्ला! कडुकष्टद जीवनक्कॆ नीनु हेगादरू हॊन्दिकॊळ्ळुत्तीयो! ऎष्टॆष्टु कष्टपडुत्तीयो! ऎष्टु सङ्कटवन्ननुभविसुत्तीयो!”
०४ वापोहु वाविन्नम्
विश्वास-प्रस्तुतिः - DP_७३३ - ०४
वाबोगु वाइऩ्ऩम् वन्दॊरुगाल्
कण्डुबो मलराळ् कून्दल्
वेय्बोलु मॆऴिल्दोळि तऩ्पॊरुट्टा
विडैयोऩ्ऱऩ् विल्लैच् चॆऱ्ऱाय्
माबोगु नॆडुङ्गाऩम् वल्विऩैयेऩ्
मऩमुरुक्कुम् मगऩे इऩ्ऱु
नीबोग ऎऩ्ऩॆञ्ज मिरुबिळवाय्प्
पोगादे निऱ्कु माऱे ९।४
मूलम् (विभक्तम्) - DP_७३३
७३३ वा पोगु वा इऩ्ऩम् वन्दु * ऒरु काल् कण्डु पो मलराळ् कून्दल् *
वेय् पोलुम् ऎऴिल् तोळि तऩ् पॊरुट्टा * विडैयोऩ् तऩ् विल्लैच् चॆऱ्ऱाय् **
मा पोगु नॆडुङ् गाऩम् * वल्विऩैयेऩ् मऩम् उरुक्कुम् मगऩे * इऩ्ऱु
नी पोग ऎऩ् नॆञ्जम् * इरु पिळवाय्प् पोगादे निऱ्कुमाऱे (४)
मूलम् - DP_७३३ - ०४
वाबोगु वाइऩ्ऩम् वन्दॊरुगाल्
कण्डुबो मलराळ् कून्दल्
वेय्बोलु मॆऴिल्दोळि तऩ्पॊरुट्टा
विडैयोऩ्ऱऩ् विल्लैच् चॆऱ्ऱाय्
माबोगु नॆडुङ्गाऩम् वल्विऩैयेऩ्
मऩमुरुक्कुम् मगऩे इऩ्ऱु
नीबोग ऎऩ्ऩॆञ्ज मिरुबिळवाय्प्
पोगादे निऱ्कु माऱे ९।४
Info - DP_७३३
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३३
वाराय् सॆल्वाय् वरुवाय् पिऩ्ऩुम् वन्दु ऒरु तरम् पार्त्तुविट्टुप् पो पूक्कळै सूडियवळुम् मूङ्गिल् पोऩ्ऱ अऴगिय तोळैयुडैय पिराट्टिक्काग सिवऩुडैय तऩुसै मुऱित्तवऩे! मगाबाबियाऩ ऎऩ् मऩदै उरुक्कुम् मगऩे! इप्पॊऴुदु याऩै तिरियुम् काट्टुक्कु नी पोगिऩ्ऱाये ऎऩ् मऩमाऩदु इरण्डागप् पिळन्दु पोगामल् निऱ्किऩ्ऱदे अन्दो!
Hart - DP_७३३
Dasaratha says, “Come here and go back to the forest,
come and see me one more time before you go:
O you who broke the bow of Shiva who rides the bull
to marry your wife Sita
with lovely hair decorated with flowers
and beautiful bamboo-like arms:
Now you are going to the wide forest
and you make my heart suffer:
Surely I must have done bad karma:
My son, you are leaving,
yet my heart does not split in two:"
प्रतिपदार्थः (UV) - DP_७३३
वा पोगु वा = वाराय् सॆल्वाय् वरुवाय्; इऩ्ऩम् वन्दु = पिऩ्ऩुम् वन्दु; ऒरुगाल् कण्डु पो = ऒरु तरम् पार्त्तुविट्टुप् पो; मलराळ् कून्दल् = पूक्कळै सूडियवळुम्; वेय् पोलुम् = मूङ्गिल् पोऩ्ऱ; ऎऴिल् तोळि = अऴगिय तोळैयुडैय; तऩ् पॊरुट्टा = पिराट्टिक्काग; विडैयोऩ् तऩ् विल्लै = सिवऩुडैय तऩुसै; सॆऱ्ऱाय्! = मुऱित्तवऩे!; वल् विऩैयेऩ् = मगाबाबियाऩ ऎऩ्; मऩम् उरुक्कुम् मगऩे! = मऩदै उरुक्कुम् मगऩे!; इऩ्ऱु = इप्पॊऴुदु; मा पोगु = याऩै तिरियुम्; नॆडुङ् गाऩम् = काट्टुक्कु; नी पोग = नी पोगिऩ्ऱाये; ऎऩ् नॆञ्जम् = ऎऩ् मऩमाऩदु; इरु पिळवाय् = इरण्डागप् पिळन्दु; पोगादे = पोगामल्; निऱ्कुमाऱे! = निऱ्किऩ्ऱदे अन्दो!
गरणि-प्रतिपदार्थः - DP_७३३ - ०४
वा=इल्लि बा, पोहु=होगु, वा=मत्तॆ बा, इन्नम्=इन्नू, वन्दु=बन्दु, ऒरुकाल्=स्वल्पहॊत्तु, कण्डुपो=नन्नन्नु नोडि होगु, मलर् आळ् कून्दल्=हूमुडिद कूदलिनवळु, वेय् पोलुम्=बिदिरिनन्तॆ, ऎऴिल्=सुन्दरवाद, तोळि तन्=तोळिनवळू आदवळ, पॊरुट्टु आ=कै हिडियुवुदक्कागि, विडैयोन् तन्=परशिवन, विल्लै=बिल्लन्नु, शॆट्राय्=मुरिदवने, मा पोहु=आनॆगळु सञ्चरिसुव
गरणि-गद्यानुवादः - DP_७३३ - ०४
११६
गरणि-प्रतिपदार्थः - DP_७३३ - ०४
नॆडु=बलुदॊड्ड, कानम्=काडिगॆ, वल् विनैयेन् =कडुपापियाद (नन्न),मनम्=मनस्सन्नु उरुक्कूम्=करगिसुवन्थ, महने=मगने, इन्ऱु=इन्दु, नी=नीनु, पोह=होगलागि, ऎन्=नन्न, नॆञ्जम्=हॄदयवु, इरु पिळवु आय्=ऎरडु भागगळागि, पोहादे=होगदॆ, निऱ्कुम् आऱे=हागॆये निन्तिदॆयल्ला!
गरणि-गद्यानुवादः - DP_७३३ - ०४
इल्लिबा, होगु, मत्तॆ बा, बन्दु इन्नू कॆलकाल नन्नन्नु नोडि होगु. हूमुडिद कूदलिनवळू बिदिरिनन्तॆ सुन्दरवाद तोळुगळुळ्ळवळू आदवळन्नु कैहिडियुवुदक्कागि परशिवन बिल्लन्नु मुरिदवने, आनॆगळु सञ्चरिसुव बलुदॊड्ड काडिगॆ कडुपापियाद नन्न मनस्सन्नु करगिसुवन्थ मगने, इन्दु नीनु होगलागि, नन्न हृदयवु ऎरडु भागगळागि होगदॆ हागॆये उळिदिदॆयल्ला!(४)
गरणि-विस्तारः - DP_७३३ - ०४
कौसल्यॆ तन्न मगनाद रामनन्नु काडिगॆ कळुहिसिद बळिक बहळवागि परितपिसुत्ताळॆ. तन्न कडुदुःखवन्नू तन्न पतियाद दशरथ चक्रवर्तिय कडुदुःखवन्नू होलिसि अवुगळ परिणामवेनॆन्दु विवरिसुत्ताळॆ-
पाशुरद मॊदल पाददल्लि दशरथचक्रवर्ति रामनल्लि ऎष्टूगाढवाद वात्सल्यवन्निट्टिद्दनॆम्बुदन्नु तोरिसुत्तदॆ. रामनन्नु तन्नॆदुरिगॆ बरहेळुवुदु, स्वल्पकाल अवनन्नु नोडुत्तिरुवुदु, एनो तृप्ति पडॆदवनन्तॆ”नीनिन्नु होगु” ऎन्नुवुदु, अवनु कण्मरॆयाद कूडले, मत्तॆ अवनन्नु बरमाडिकॊळ्ळुवुदु, अवनन्नु ऎवॆयिक्कदन्तॆ नोडुत्तिरुवुदु, “नन्न कण्ण मुन्दॆ क्षणकालविरु”ऎन्नुवुदु हीगॆ, दशरथनु “बा,होगु”गळ आन्दोळनद नडुवॆ सिक्किबिद्दु ऒद्दाडिदनु. इदु, दशरथनु रामनन्नु मॊट्टमॊदल सल अगलुव सन्दर्भ. विश्वामित्र महर्षिगळु दशरथनल्लिगॆ बन्दरु. “नन्न यज्ञक्कॆ दुष्टराक्षसर बाधॆ बहळवागिदॆ. रामनॊब्बने नन्नन्नू नन्न यज्ञवन्नू रक्षिसलु समर्थ. अवनु इन्नू हुडुग ऎन्नबेड, नन्नॊडनॆ अवनन्नु कळुहिसिकॊडु. आतङ्कपडबेड”ऎन्दरु. दशरथनिगॆ कडुकष्टबन्तु. तनगॆ तोरिद मातुगळन्नॆल्ला आडिमुगिसिद. विश्वामित्ररिगॆ कोपवरुवुदरल्लित्तु. रामनन्नु कळुहिसिकॊट्टरॆ हेगो, कळुहिसदिद्दरॆ हेगो ऎन्दु योचिसि योचिसि गत्यन्तरविल्लदॆ, विश्वामित्र महर्षिगळॊडनॆ अवनन्नु कळुहिसलु ऒप्पिद. आदरॆ, अवनिगॆ बॆम्बलिगनागि लक्ष्मणनन्नू करॆदॊय्युवन्तॆ बेडिकॊण्ड. ई गॊन्दलवे अवनन्नु “बा,होगु”गळ नडुवॆ सिक्किसिद्दु.
अन्तु, महर्षिगळु रामलक्ष्मणरन्नु तम्मॊडनॆ करॆदॊय्दरु. तम्म यज्ञवन्नुमुगिसिदरु. अनन्तर अवरु अवरन्नु रामन वीर्यप्रदर्शनक्कॆ मिथिलानगरिगॆ करॆदॊय्दरु. अल्लि जनकमहाराजनु शिवधनुवन्नु फणवागि ऒड्डि, अदन्नु बग्गिसि हॆदॆयेरिसिदवरिगॆ तन्न प्रीतिय मगळाद सीतॆयन्नु वीर्यशुल्कवागि कॊट्टु मदुवॆमाडुवॆनॆन्दनु. विश्वामित्रर अप्पणॆयन्तॆ, अदन्नु हॆदॆयेरिसलु होगि, रामनु अदन्नु मुरिदेबिट्टनु. हागॆ प्रकटवायितु अवन वीर्य. सीतॆयन्नुकैहिडिदू आयितु.
आमेलॆ बन्तु कैकेयिय वाग्दान, अदरन्तॆ रामनु काडिगॆ होगबेकायितु. तायिय मातिनन्तॆ सन्तोषदिन्द रामनेनो हॊरट. आदरॆ, दशरथनु दुःखवन्नु तडॆदुकॊळ्ळलारदॆ गतिसिद. रामन मेलण अतीव वात्सल्यद परिणाम अदायितु.
११७
कौसल्यॆ परितपिसुत्ताळॆ-”ओ नन्न रामा, निन्न प्रीतिय तन्दॆ निन्न अगलिकॆयन्नु तडॆदुकॊळ्ळलारदॆ तीरिकॊण्डरु. नानादरो इन्नू उळिदिद्देनॆ. निन्नन्नु अगलिद बळिक नन्न ऎदॆ ऎरडागि ऒडॆदु होगलिल्लवल्ला! कडुपापि नानल्लवे?”
०५ पॊरुन्दार् कैवेल्
विश्वास-प्रस्तुतिः - DP_७३४ - ०५
पॊरुन्दार्गै वेल्नुदिबोल् परल्बाय
मॆल्लडिगळ् गुरुदि सोर
विरुम्बाद काऩ्विरुम्बि वॆयिलुऱैप्प
वॆम्बसिनोय् कूर इऩ्ऱु
पॆरुम्बावि येऩ्मगऩे पोगिऩ्ऱाय्
केगयर्गोऩ् मगळाय्प् पॆऱ्ऱ
अरुम्बावि सॊऱ्केट्ट अरुविऩैयेऩ्
ऎञ्जॆय्गेऩ् अन्दो याऩे ९।५
मूलम् (विभक्तम्) - DP_७३४
७३४ पॊरुन्दार् कै वेल् नुदिबोल् परल् पाय * मॆल्लडिक्कळ् गुरुदि सोर *
विरुम्बाद काऩ् विरुम्बि वॆयिल् उऱैप्प * वॆम् पसिनोय् कूर ** इऩ्ऱु
पॆरुम् पावियेऩ् मगऩे पोगिऩ्ऱाय् * केगयर् कोऩ् मगळाय्प् पॆऱ्ऱ *
अरुम् पावि सॊल् केट्ट * अरुविऩैयेऩ् ऎऩ् सॆय्गेऩ् अन्दो याऩे (५)
मूलम् - DP_७३४ - ०५
पॊरुन्दार्गै वेल्नुदिबोल् परल्बाय
मॆल्लडिगळ् गुरुदि सोर
विरुम्बाद काऩ्विरुम्बि वॆयिलुऱैप्प
वॆम्बसिनोय् कूर इऩ्ऱु
पॆरुम्बावि येऩ्मगऩे पोगिऩ्ऱाय्
केगयर्गोऩ् मगळाय्प् पॆऱ्ऱ
अरुम्बावि सॊऱ्केट्ट अरुविऩैयेऩ्
ऎञ्जॆय्गेऩ् अन्दो याऩे ९।५
Info - DP_७३४
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३४
पगैवर्गळ् कैयिल् उळ्ळ कूर्मैयाऩ वेलिऩ् नुऩि पोऩ्ऱ परल् कऱ्कळ् कालिल् अऴुत्तवुम् मिरुदुवाऩ पादङ्गळिल् रत्तम् पॆरुगवुम् वॆय्यिल् उऱैक्कवुम् कडुम् पसिप्पिणि अदिगरिक्कवुम् महाबाबियाऩ ऎऩदु मैन्दऩे! नाऩ् विरुम्बाद काट्टिऱ्कु विरुम्बि सॆल्गिऱाय् केगयमऩ्ऩऩिऩ् अरुम्बाबियाऩ मगळ् कैकेयिऩ् वार्त्तैयैक् केट्ट कॊडियेऩागिय नाऩ् एदु सॆय्वेऩ् ऐयो!
Hart - DP_७३४
Dasaratha says, “Your soft feet will hurt
when you walk on the gravel with stones
as sharp as the points of the spears enemies hold,
and they may bleed:
Willingly you are going to the forest
where no one wishes to go:
The sun will be hot and hunger will cause you cruel pain:
My son, you are going now
because I, a sinner, listened to the evil daughter of king Kaikeyan:
Surely I must have done bad karma: What can I do to stop you?”
प्रतिपदार्थः (UV) - DP_७३४
पॊरुन्दार् कै = पगैवर्गळ् कैयिल् उळ्ळ; वेल् = कूर्मैयाऩ वेलिऩ्; नुदिबोल् = नुऩि पोऩ्ऱ; परल् पाय = परल् कऱ्कळ् कालिल् अऴुत्तवुम्; मॆल्लडिक्कळ् = मिरुदुवाऩ पादङ्गळिल्; गुरुदि सोर = रत्तम् पॆरुगवुम्; वॆयिल् उऱैप्प = वॆय्यिल् उऱैक्कवुम्; वॆम् पसि = कडुम् पसिप्पिणि; नोय् कूर = अदिगरिक्कवुम्; पॆरुम्बावियेऩ् = महाबाबियाऩ; मगऩे! = ऎऩदु मैन्दऩे!; इऩ्ऱु विरुम्बाद = नाऩ् विरुम्बाद; काऩ् विरुम्बि = काट्टिऱ्कु विरुम्बि सॆल्गिऱाय्; केगयर्गोऩ् = केगयमऩ्ऩऩिऩ्; अरुम्बावि = अरुम्बाबियाऩ; मगळाय्प् पॆऱ्ऱ = मगळ् कैकेयिऩ्; सॊऱ्केट्ट = वार्त्तैयैक् केट्ट; अरुविऩैयेऩ् याऩे = कॊडियेऩागिय नाऩ्; ऎऩ्सॆय्गेऩ्! अन्दो! = एदु सॆय्वेऩ् ऐयो!
गरणि-प्रतिपदार्थः - DP_७३४ - ०५
पॊरुन्दार्=शत्रुगळ, कैवेल्=कैयल्लिन वेलायुधद, नुदिपोल्=तुदियन्तॆ, परल्=कल्लिन हरळुगळन्नु, पाय=दाटूवाग, मॆल्=मृदुवाद, अडिक्कळ्=पादगळिन्द कुरुदि=रक्तवु, शोर=सुरियुत्तलू, विरुम्बाद=(यारू) ऒळहोगलु इच्छिसद, कान्=काडन्नु, विरुम्बि=इष्टपट्टु, वॆयिल्=बिसिलु, उरैप्प=सुडुत्तिरलु, वॆम्=क्रूरवाद, पशि=हसिवू, नोय्=यातनॆयू, कूर=बलुतीक्ष्णवागिरलु, इन्ऱु=इन्दु, पॆरु=बलुदॊड्ड, पावियेन् येन्=पापियागिद्देनॆ, महने=मगने, पोहिन्ऱाय्=होगुत्तिरुवॆयल्ला! केकयर् कोन्=केकयर राजन, महळ् आय्=मगळागि, पॆट्र=हुट्टिद, अरुम् पावि=करुपापिय, शॊल्=मातन्नु, केट्ट=केळिद, अरुविनैयेन् याने=बलुकॆट्ट पापि नाने, अन्दो=अय्यो, ऎन् शॆय्हेन्=एनु माडलि!
गरणि-गद्यानुवादः - DP_७३४ - ०५
शत्रुगळ कैयल्लिरुव हरितवाद वेलायुधद तुदियन्तॆ कल्लिन हरळुगळ मेलॆ नीनु नडॆदु होगुवाग निन्न मृदुवाद पादगळल्लि रक्तवु सुरियुत्तिरलु, बिसिलु सुडुत्तिरलु, हसिवू यातनॆयू क्रूरवागि बाधिसुत्तिरलु, यारू ऒळहोगलु इच्छिसद काडन्नु इष्टपट्टु नीनिन्दु होगुत्तिरुवॆयल्ला, मगने! महापापि नानु! केकय राजन मगळागि हुट्टिद कडुपापिय मातन्नु केळिद बलुकॆट्ट पापि नाने! अय्यो नानेनु माडलि!(५)
गरणि-विस्तारः - DP_७३४ - ०५
कॊट्ट मातिगॆ तप्पबारदॆम्ब ऒन्दु धर्मवन्नु पालिसुवुदक्कागि, ऎल्ल
११८
रीतियल्लू कुलोत्तमनॆनिसिकॊण्डिद्द तन्न प्रियतमनाद हिरिय मगनन्नु कडुकष्टदल्लि सिक्किसि, अवन कष्टसङ्कटगळन्नु नॆनॆदु दशरथनु दुःखिसुत्तिरुवन्तॆ ई पाशुरदल्लि तिळिसलागिदॆ. धर्मसङ्कटदल्लि सिक्किबिद्दाग, ऎन्थ प्रज्ञावन्तनादरू तप्पु माडुत्तानॆ. अनन्तर, अतीव पश्चात्तापक्कॆ तुत्तागुत्तानॆ ऎम्बुदन्नु इदु तोरिसुत्तदॆ.
दशरथनु हलुबुत्तानॆ-मगने, नानु बलुकॆट्टवनु, महापापि, धर्मिष्ठनाद सुसंस्कृतनाद केकय राजन मगळागि हुट्टिद कैकेयि एको महाक्रूरियागि नडॆदुकॊण्डळु. आ कडुपापिय मातन्नुकेळिद नानु गत्यन्तरविल्लदॆ, निन्नन्नु काडिगॆ होगॆन्दॆ. यारू ऒळहोगलु इच्छिसद भयङ्करवाद काडन्नु नीनु, अवळ मातिनन्तॆ, आशॆयिन्द प्रवेशिसिदॆयल्ला! दारियुद्दक्कू बलुचूपाद कल्लिन हरळुगळ मेलॆ बरिगालिनल्लिनीनु नडॆदुहोगुवॆयल्ला! निन्न कोमलवाद पादगळल्लि रक्त सुरियुवुदल्ला! उरिबिसिलिन बेगॆय जॊतॆगॆ तडॆयलारद हसिवू यातनॆयू कूडिकॊण्डु निन्नन्नु बहळ क्रूरवागि बाधिसुत्तवॆयल्ला! सुकुमारनाद निन्नन्नु इष्टॆल्ल कष्टगळिगॆ ईडुपडिसिद नानॆष्टु कॆट्टपापि!
०६ अम्मावॆन्ऱु कन्दऴैक्कुम्
विश्वास-प्रस्तुतिः - DP_७३५ - ०६
अम्मावॆऩ् ऱुगन्दऴैक्कु मार्वच्चॊल्
केळादे अणिसेर् मार्वम्
ऎऩ्मार्वत् तिडैयऴुन्दत् तऴुवादे
मुऴुसादे मोवा तुच्चि
कैम्माविऩ् नडैयऩ्ऩ मॆऩ्ऩटैयुम्
कमलम्बोल् मुगमुम् काणादु
ऎम्माऩै यॆऩ्मगऩै यिऴन्दिट्ट
इऴिदगैये ऩिरुक्किऩ् ऱेऩे ९।६
मूलम् (विभक्तम्) - DP_७३५
७३५ अम्मा ऎऩ्ऱु उगन्दु अऴैक्कुम् * आर्वच्चॊल् केळादे अणि सेर् मार्वम् *
ऎऩ् मार्वत्तिडै अऴुन्दत् तऴुवादे * मुऴुसादे मोवादु उच्चि **
कैम्माविऩ् नडै अऩ्ऩ मॆऩ्ऩडैयुम् * कमलम् पोल् मुगमुम् काणादु *
ऎम्माऩै ऎऩ् मगऩै इऴन्दिट्ट * इऴि तगैयेऩ् इरुक्किऩ्ऱेऩे (६)
मूलम् - DP_७३५ - ०६
अम्मावॆऩ् ऱुगन्दऴैक्कु मार्वच्चॊल्
केळादे अणिसेर् मार्वम्
ऎऩ्मार्वत् तिडैयऴुन्दत् तऴुवादे
मुऴुसादे मोवा तुच्चि
कैम्माविऩ् नडैयऩ्ऩ मॆऩ्ऩटैयुम्
कमलम्बोल् मुगमुम् काणादु
ऎम्माऩै यॆऩ्मगऩै यिऴन्दिट्ट
इऴिदगैये ऩिरुक्किऩ् ऱेऩे ९।६
Info - DP_७३५
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३५
अम्मा! ऎऩ्ऱु मगिऴ्च्चियाग अऴैक्किऩ्ऱ अऩ्बु मिक्कच्चॊल्लै केट्कामलुम् नगैगळ् अणिन्द मार्बै ऎऩ् मार्बिले अऴुन्दुम्बडि इऱुग तऴुवामलुम् मुऴुमैयाग उच्चियै मोन्दिडामलुम् याऩैयिऩ् नडैबोऩ्ऱ मॆऩ्मैयाऩ नडैयुम् तामरै मलर्बोऩ्ऱ मुगत्तै काणामलुम् ऎऩ् मगऩै काट्टिऱ्कु अऩुप्पिविट्ट इऴिवाऩ सॆयलै सॆय्द नाऩ् उयिरुडऩ् इरुक्किऩ्ऱेऩे! अन्दो!
Hart - DP_७३५
Dasaratha says, “From now on
I will not hear anyone lovingly calling me “amma:”
No more will I feel the tight embrace
of his ornamented chest on my chest:
I cannot kiss him on his forehead,
I will not be able to see his majestic walk
that is like the stride of an elephant,
I will not be able to see his lotus face anymore:
I have lost my dear one, my son:
Surely I have done terrible deeds, yet I am still alive:”
प्रतिपदार्थः (UV) - DP_७३५
अम्मा! ऎऩ्ऱु = अम्मा! ऎऩ्ऱु; उगन्दु अऴैक्कुम् = मगिऴ्च्चियाग अऴैक्किऩ्ऱ; आर्वच्चॊल् = अऩ्बु मिक्कच्चॊल्लै; केळादे = केट्कामलुम्; अणि सेर् मार्वम् = नगैगळ् अणिन्द मार्बै; ऎऩ् मार्वत्तिडै = ऎऩ् मार्बिले; अऴुन्द = अऴुन्दुम्बडि; तऴुवादे = इऱुग तऴुवामलुम्; मुऴुसादे = मुऴुमैयाग; उच्चि मोवादु = उच्चियै मोन्दिडामलुम्; कैम्माविऩ् = याऩैयिऩ्; नडै अऩ्ऩ = नडैबोऩ्ऱ; मॆऩ्ऩडैयुम् = मॆऩ्मैयाऩ नडैयुम्; कमलम् पोल् = तामरै मलर्बोऩ्ऱ; मुगमुम् = मुगत्तै; काणादु = काणामलुम्; ऎम्माऩै = ऎऩ् मगऩै; इऴन्दिट्ट = काट्टिऱ्कु अऩुप्पिविट्ट; इऴि = इऴिवाऩ सॆयलै; तगैयेऩ् = सॆय्द नाऩ्; इरुक्किऩ्ऱेऩे = उयिरुडऩ् इरुक्किऩ्ऱेऩे! अन्दो!
गरणि-प्रतिपदार्थः - DP_७३५ - ०६
अम्मा ऎन्ऱु=अम्मा ऎन्दु, उहन्दु=प्रीतियिन्द, उत्साहदिन्द, अऴैक्कूम्=करॆयुव, आर्वम्=प्रीतिय, शॊल्=मातन्नु, केळादे=केळदॆ, अणिशेर्=आभरणगळन्नु धरिसिरुव, मार्वम्=ऎदॆयन्नु, ऎन्=नन्न, मार्वत्तु इडै=ऎदॆगॆ सेरिसि, अऴुन्द=प्रीतियन्नु अनुभविसुवन्तॆ, तऴुवादे=अप्पिकॊळ्ळदॆ, मुऴुशादे=तोळतॆक्कॆयल्लि मुळुगिसदॆ, उच्चि मोवादु=नडुनॆत्तियन्नु आघ्राणिसदॆ, कैम्माविन्=आनॆय, नडै अन्न=नडगॆयन्थ, मॆल् नडैयुम्=मन्दगमनवन्नू, कमलम् पोल्=कमलदन्थ, मुहमुम्=मुखवन्नू, काणादु=काणदॆ, ऎम्मानै=नम्म स्वामियन्नु, ऎन् महनै=नन्न मगनन्नु, इऴन्दिट्ट=कळॆदुकॊण्डु, इऴि=इळिजारिन, तहैयेन्=रीतियल्लि
गरणि-गद्यानुवादः - DP_७३५ - ०६
११९
गरणि-प्रतिपदार्थः - DP_७३५ - ०६
इरुक्किन्ऱेने=इद्देनल्ला.
गरणि-गद्यानुवादः - DP_७३५ - ०६
“अम्मा”ऎन्दु उत्साहदिन्द करॆयुव प्रीतिय मातन्नुकेळदॆये, आभरणगळन्नु धरिसिरुव निन्न ऎदॆयन्नु नन्न ऎदॆय हत्तिरदल्लि(ऎदॆगेरिसि) आ प्रीतियन्नु अनुभविसुवन्तॆ अप्पिकॊळ्ळदॆ, निन्नन्नु नन्न तोळतॆक्कॆयल्लि मुळुगिसिबिडदॆ, निन्न नडुनॆत्तियन्नु आघ्राणिसदॆ, आनॆय नडगॆयन्थ निन्न मन्दगमनवन्नू कमलदन्थ निन्न मुखवन्नू काणदॆ, नम्म स्वामियन्नु नन्न मगनन्नु कळॆदुकॊण्डि, ,मर्यादॆयन्नु होगलाडिसिकॊण्डु, इळिजारिन हागॆ इद्देनल्ला!(६)
गरणि-विस्तारः - DP_७३५ - ०६
कौसल्यॆ तन्न मगनन्नु काडिगॆ कळुहिसिद बळिक अवनन्नु अगलिद दुःखवन्नु हेगॆ अनुभविसुत्तिद्दाळॆ ऎम्बुदन्नु इदु हेळुत्तदॆ. मगनु दूरदिन्दले “अम्मा”ऎन्दरॆ साकु; तायिगॆ ऎल्लियू काणदष्टुसन्तोषवागुत्तदॆ. अवनु मॆल्लमॆल्लगॆ आनॆयन्तॆ जग्गु हाकुत्ता नडॆदु बरुवाग, कमलदन्तॆ विशालवाद अवन अरळिद मुखवन्नु नोडुवुदक्कॆ अवळिगॆ सन्तोषवागुत्तदॆ. अवनु अवळ समीपक्कॆ बन्द कूडले अवनन्नु वात्सल्यद भरदिन्द तन्न हत्तिरक्कॆ अवळु ऎळॆदुकॊळ्ळुत्ताळॆ. मत्तु अवनन्नु तन्नॆदॆगॆ अप्पिकॊळ्ळुत्ताळॆ. हागॆये, अवन नडुनॆत्तियन्नु आगाग्गॆ मूसि नोडुत्ता, आनन्दिसुत्ताळॆ. ई वात्सल्यद हॊरव्यापारगळन्नॆल्ला नॆनॆदु, अवुगळन्नु तन्न मगनल्लि तानु तोरिसलु साध्यवागुवुदिल्लवल्ला, अवनन्नु काडिगॆ कळुहिसि तायियॆम्ब गौरववन्नु कळॆदुकॊण्डॆनल्ला ऎन्दु अवळु परितपिसुत्ताळॆ.
समवाद मट्टवाद नॆलद मेलॆ मनुष्यनु एनु बेकादरू माडबहुदु. अदु अवनिगॆ हितवागिरुत्तदॆ. इळिजारिन नॆलदल्लिरुव मनुष्यनु एनुमाडिदरू अवनिगॆ अदु ऒन्दु बगॆय हिंसॆये आगुत्तदॆ. कौसल्यॆय स्थिति ईग इळिजारिनदु.
०७ पूमरुवुनऱुङ्गुजिपुन् शडैयाप्पुनैन्दु
विश्वास-प्रस्तुतिः - DP_७३६ - ०७
पूमरुवु नऱुङ्गुञ्जि पुञ्जडैयाय्प्
पुऩैन्दुबून् दुगिल्से रल्गुल्
कामरॆऴिल् विऴलुडुत्तुक् कलऩणिया
तङ्गङ्ग ळऴगु माऱि
एमरुदो ळॆऩ्पुदल्वऩ् याऩिऩ्ऱु
सॆलत्तक्क वऩन्दाऩ् सेर्दल्
तूमऱैयीर् इदुदगवो सुमन्दिरऩे
विसिट्टऩे सॊल्लीर् नीरे ९।७
मूलम् (विभक्तम्) - DP_७३६
७३६ पू मरुवु नऱुङ्गुञ्जि पुऩ्सडैयाप् पुऩैन्दु * पून् दुगिल् सेर् अल्गुल् *
कामर् ऎऴिल् विऴल् उडुत्तु कलऩ् अणियादु * अङ्गङ्गळ् अऴगु माऱि **
एमरु तोळ् ऎऩ् पुदल्वऩ् * याऩ् इऩ्ऱु सॆलत्तक्क वऩम् ताऩ् सेर्दल् *
तू मऱैयीर् इदु तगवो? * सुमन्दिरऩे वसिट्टऩे सॊल्लीर् नीरे (७)
मूलम् - DP_७३६ - ०७
पूमरुवु नऱुङ्गुञ्जि पुञ्जडैयाय्प्
पुऩैन्दुबून् दुगिल्से रल्गुल्
कामरॆऴिल् विऴलुडुत्तुक् कलऩणिया
तङ्गङ्ग ळऴगु माऱि
एमरुदो ळॆऩ्पुदल्वऩ् याऩिऩ्ऱु
सॆलत्तक्क वऩन्दाऩ् सेर्दल्
तूमऱैयीर् इदुदगवो सुमन्दिरऩे
विसिट्टऩे सॊल्लीर् नीरे ९।७
Info - DP_७३६
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३६
तूय्मैयाऩ वेदत्तदै ओदुबवर्गळे! सुमन्दिररे! गुरु वशिष्टरे! पू माऱाद मणम् कमऴुम् तलैमुडियै अऴगऱ्ऱ जडैयाग तिरित्तु नल्ल पट्टाडैगळै अणिय वेण्डिय इडुप्पिले अऴगऱ्ऱ तर्प्पयै मुऱुक्किच् चात्ति आबरणङ्गळ् अणियामल् इयऱ्कैयऴगु कुऩ्ऱि पगैवर् पयप्पडक्कूडिय तोळैयुडैय ऎऩ् मगऩ् ताऩ् नाऩ् पोगवेण्डिय काट्टुक्कुप् पोवदु इदु तगुमो? धर्ममागुमो? नीङ्गळे सॊल्लुङ्गळ्
Hart - DP_७३६
Dasaratha says, “His hair that was decorated
with fragrant flowers is matted into jaṭa now:
He would wear lovely, soft garments on his waist
but now he wears orange clothes like a renunciant
and he does not wear any ornaments:
Is it right that my son with such handsome arms
should go to the forest instead of me?
O, Sumanthra, O sage Vashisṭa,
you are learned men of the Vedas: Tell me!”
प्रतिपदार्थः (UV) - DP_७३६
तू = तूय्मैयाऩ; मऱैयीर्! = वेदत्तदै ओदुबवर्गळे!; सुमन्दिरऩे! = सुमन्दिररे!; वसिट्टऩे! = गुरु वशिष्टरे!; पू मरुवु = पू माऱाद; नऱुङ्गुञ्जि = मणम् कमऴुम्; तिरुक् कुऴलै = तलैमुडियै; पुऩ् सडैयाय् = अऴगऱ्ऱ जडैयाग; पुऩैन्दु = तिरित्तु; पून् दुगिल् = नल्ल पट्टाडैगळै; सेर् अल्गुल् = अणिय वेण्डिय इडुप्पिले; कामर् ऎऴिल् = अऴगऱ्ऱ तर्प्पयै; विऴल् उडुत्तु = मुऱुक्किच् चात्ति; कलऩ् = आबरणङ्गळ्; अणियादु = अणियामल्; अङ्गङ्गळ् अऴगु = इयऱ्कैयऴगु; माऱि = कुऩ्ऱि; ए मरु = पगैवर् पयप्पडक्कूडिय; तोळ् = तोळैयुडैय; ऎऩ् पुदल्वऩ् ताऩ् = ऎऩ् मगऩ् ताऩ्; याऩ् इऩ्ऱु सॆलत्तक्क = नाऩ् पोगवेण्डिय; वऩम् सेर्दल् = काट्टुक्कुप् पोवदु; इदु तगवो? = इदु तगुमो? धर्ममागुमो?; नीरे सॊल्लीर् = नीङ्गळे सॊल्लुङ्गळ्
गरणि-प्रतिपदार्थः - DP_७३६ - ०७
पू=हूवन्नु, मरुवुम्=मुडियुव, नऱु=सुवासनॆय, कुञ्जि=तलॆगूदलु, पुन्=कॊळॆयिन्द तुम्बिद, शडै=जडॆ, आ=आगि, पुनैन्दु=हॆणॆदु(तिरुचि) कॊण्डु, पू=हूविनन्तॆ मृदुवागिरुव, तुहिल्=वस्त्रवु, शेर्=अलङ्करिसुव, अल् हुल्=नडुविगॆ, कामर्=आशॆयिन्द, ऎऴिल्=सुन्दरवाद, विऴल्=दर्भॆहुल्लिन बट्टॆयन्नु, उडुत्तु=उट्टुकॊण्डु, कलन्=आभरणगळन्नु
गरणि-गद्यानुवादः - DP_७३६ - ०७
१२०
गरणि-प्रतिपदार्थः - DP_७३६ - ०७
अणियादु=धरिसदॆ, अङ्गङ्गळ्=अङ्गाङ्गगळ, अऴहु=सौन्दर्यवन्नु, माऱि=बदलायिसिकॊण्डु, एमरु=रक्षिसतक्क, तोळ्=तोळुगळुळ्ळ, ऎन् पुदल् वन्=नन्न मगनादवनु, यान्=नानु, इन्ऱु=इन्दु, शॆलत्तक्क=होगि सेरतक्क, वनम्-=काडन्नु, तान्=ताने, शेर्दल्=शेरुवुदु, तू=पवित्रवू परिशुद्धवू आद, मऱैयोर्=वेदपारङ्गतरे, (वेदवित्तुगळे), शुमन्दिरने=सुमन्त्रने, वह्सिट्टरे=वसिष्ठमहर्षिगळे,इदु=इदु, तहवो=तक्कद्दो? नीरे=नीवे, शॊल्लीर्=हेळिरि.
गरणि-गद्यानुवादः - DP_७३६ - ०७
हूवन्नु मुडियुव सुवासनॆय तलॆगूदलु कॊळॆयिन्द तुम्बिद जडॆयागि हॆणॆदिट्टुकॊण्डु हूविनन्तॆ मृदुवाद वस्त्रवन्नु अलङ्करिसुव नडुविगॆ आशॆयिन्द सुन्दरवाद दर्भॆहुल्लिन बट्टॆयन्नुट्टु, आभरणगळन्नु कळचिट्टु, अङ्गाङ्गगळ सॊबगन्नु कॆडिसिकॊण्डु, रक्षिसतक्क तोळुगळुळ्ळ नन्न मगनादवनु नानिन्दु होगि सेरतक्क काडन्नु ताने सेरुवुदु, वेदवित्तुगळे सुमन्त्रने वसिष्ठरे, इदु तक्कद्दो? नीवे हेळि.
गरणि-विस्तारः - DP_७३६ - ०७
इदुवरॆगॆ ऒब्बळे दुःखदिन्द परितपिसुत्ता हलुबुत्ता इद्द कौसल्यॆयन्नु समाधानपडिसुवुदक्कागि , ईग वेदवित्तुगळाद सद्ब्राह्मणरू, मन्त्रियाद सुमन्त्रवू, कुलगुरुगळाद वसिष्ठनू बन्दिद्दारॆ. अवरन्नु कण्डु कौसल्यॆय दुःख उम्मळिसुत्तदॆ. अवळु हेळुत्ताळॆ- नन्न मगनु तन्न तलॆगूदलन्नु बाचि अणियागि अलङ्करिसिकॊळ्ळबेकाद काल इदु. अदक्कॆ परिमळभरितवाद सॊगसाद हूगळन्नु यावागलू मुडिदिरबेकित्तु. हूविगिन्त मृदुवाद, मनोहरवाद वस्त्रगळन्नु धरिसिकॊळ्ळबेकित्तु.आभरणगळन्नु तॊट्टु अङ्गाङ्गगळ शोभॆयन्नु हॆच्चिसिकॊळ्ळबेकाद्दित्तु. याव बगॆय कष्ट, सङ्कट, योचनॆगू ऎडॆकॊडदॆ सुखसन्तोषगळ नडुवॆ आनन्ददिन्द कालकळॆयबेकित्तु. महनीयरे, ईग अवन तलॆगूदलन्नु नोडि. अवनु अदन्नु धूळुतुम्बिद कॊळकु जटॆयन्नागि तिरिचि हाकिद्दानॆ. अवन बट्टॆयन्नु नोडि, ऒरटाद दर्भॆहुल्लिनदु, नारुमडियन्नुट्टिद्दानॆ. अङ्गाङ्गगळन्नु नोडि अवुगळ मेलण आभरणगळन्नॆल्ला कित्तॆसॆदिद्दानॆ. देहवन्नु शोभॆयिल्लदन्तॆ हाळुमाडिकॊण्डिद्दानॆ. ई नन्न वयस्सिनल्लि अवनु नन्न बळि इद्दुकॊण्डु नन्नन्नुरक्षिसतक्क समर्थनाद अवनु, नानु होगबेकागिरुव काडिगॆ नन्नन्नु नन्नष्टक्केबिट्टु, हॊरटुबिडबहुदे? इदु धर्मवे? योग्यवे?सरिये? समञ्जसवे? नीवे हेळि नीवॆल्ल तिळिदवरु!
वेदपारङ्गतराद ब्राह्मणरु ज्ञानिगळु. अवरिगॆ नीतियावुदु धर्म यावुदु ऎम्बुदु चॆन्नागि गॊत्तिदॆ. सुमन्त्रनु दशरथन नॆच्चिन मन्त्रि. राजनिगॆ कालक्कॆ सरियाद समञ्जसवाद सलहॆगळन्नु कॊडतक्कवनु अवनु. वसिष्ठरु कुलपुरोहितरु. राजवंशद अभ्युदयवन्ने सदा कोरतक्कवरु अवरु. अदन्ने अवरु सदालक्ष्यदल्लिट्टिरुववरु. रामनिगॆ युवराजपट्टवन्नु कट्टुवुदु युक्तवॆन्दू, धर्मवॆन्दू अवरॆल्ल तिळिदिद्दरु. मुहूर्तवन्निट्टु अदक्कागि ऎल्लवन्नू अणिमाडिकॊण्डिद्दरु.
१२१
आदरॆ,अदु कडॆगॆ नडॆदद्दु हेगॆ? अदक्कॆ प्रतियागि अवरेनु माडियारु? कौसल्यॆय प्रश्नॆगळिगॆ उत्तरवेनॆन्दु अवरिगॆ गॊत्तु. अदन्नु हेळिसाधिसुव पुरुषार्थवेनु? रामन्नु काडिगॆ अट्टिद्दू आयितु. अतीववाद दुःखवन्नु तन्दुकॊण्डद्दू आयितु.
०८ पॊन् पॆट्रारॆऴिल्
विश्वास-प्रस्तुतिः - DP_७३७ - ०८
पॊऩ्पॆऱ्ऱा रॆऴिल्वेदप् पुदल्वऩैयुम्
तम्बियैयुम् पूवै पोलुम्
मिऩ्पऱ्ऱा नुण्मरुङ्गुल् मॆल्लियलॆऩ्
मरुगिगैयुम् वऩत्तिल् पोक्कि
निऩ्पऱ्ऱा निऩ्मगऩ्मेल् पऴिविळैत्तिट्
टॆऩ्ऩैयुम्नीळ् वाऩिल् पोक्क
ऎऩ्पॆऱ्ऱाय् कैगेसी इरुनिलत्तिल्
इऩिदाग विरुक्किऩ् ऱाये ९।८
मूलम् (विभक्तम्) - DP_७३७
७३७ पॊऩ् पॆऱ्ऱार् ऎऴिल् वेदप् पुदल्वऩैयुम् * तम्बियैयुम् पूवै पोलुम् *
मिऩ् पऱ्ऱा नुण्मरुङ्गुल् मॆल्लियल् ऎऩ् * मरुगियैयुम् वऩत्तिल् पोक्कि **
निऩ् पऱ्ऱा निऩ् मगऩ् मेल् पऴि विळैत्तिट्टु * ऎऩ्ऩैयुम् नीळ् वाऩिल् पोक्क *
ऎऩ् पॆऱ्ऱाय्? कैगेसी * इरु निलत्तिल् इऩिदाग इरुक्किऩ्ऱाये (८)
मूलम् - DP_७३७ - ०८
पॊऩ्पॆऱ्ऱा रॆऴिल्वेदप् पुदल्वऩैयुम्
तम्बियैयुम् पूवै पोलुम्
मिऩ्पऱ्ऱा नुण्मरुङ्गुल् मॆल्लियलॆऩ्
मरुगिगैयुम् वऩत्तिल् पोक्कि
निऩ्पऱ्ऱा निऩ्मगऩ्मेल् पऴिविळैत्तिट्
टॆऩ्ऩैयुम्नीळ् वाऩिल् पोक्क
ऎऩ्पॆऱ्ऱाय् कैगेसी इरुनिलत्तिल्
इऩिदाग विरुक्किऩ् ऱाये ९।८
Info - DP_७३७
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३७
कैकेयिये पॊऩ्ऩॊत्त कल्वियै पॆऱ्ऱवर् अऴगिय वेदङ्गळैक्कऱ्ऱ पुदल्वऩैयुम् तम्बियैयुम् पूवैप् पोऩ्ऱवळुम् मिऩ्ऩलै ऒत्त इडै उळ्ळवळुम् मॆऩ्मैयाऩवळुम् आऩ ऎऩ् मरुमगळैयुम् काट्टुक्कुप् पोगच्चॆय्दु उऩदु अऩ्बुक्कु उरिय मगऩ् मीदु परदऩ्मीदु पऴियुण्डाम्गुम्बडि सॆय्दु ऎऩ्ऩैयुम् मेलुलगत्तिऱ्कु अऩुप्पुदलिऩाल् नी ऎऩ्ऩ पयऩडैन्दाय्? पॆरिय इव्वुलगत्तिल् सुगमाग वाऴ्गिऩ्ऱाये
Hart - DP_७३७
Dasaratha says, “O Kaikeyi,
you have sent to the forest my divine son, as precious as gold,
his brother Lakshmaṇa and my gentle-natured daughter-in-law
with a waist as thin as lightning
and words as sweet as a puvai bird’s:
People will blame your own son Bharatha
for what you have done
and you are going to make me go to heaven in the sky:
What are you going to get from all this?
O Kaikeyi, how could you live happily in this large world?”
प्रतिपदार्थः (UV) - DP_७३७
कैगेसी! = कैकेयिये; पॊऩ् = पॊऩ्ऩॊत्त; पॆऱ्ऱार् = कल्वियै पॆऱ्ऱवर्; ऎऴिल् वेद = अऴगिय वेदङ्गळैक्कऱ्ऱ; पुदल्वऩैयुम् = पुदल्वऩैयुम्; तम्बियैयुम् = तम्बियैयुम्; पूवै पोलुम् = पूवैप् पोऩ्ऱवळुम्; मिऩ् पऱ्ऱा = मिऩ्ऩलै ऒत्त; नुण्मरुङ्गुल् = इडै उळ्ळवळुम्; मॆल्लियल् = मॆऩ्मैयाऩवळुम् आऩ; ऎऩ् मरुगियैयुम् = ऎऩ् मरुमगळैयुम्; वऩत्तिल् पोक्कि = काट्टुक्कुप् पोगच्चॆय्दु; निऩ् पऱ्ऱा = उऩदु अऩ्बुक्कु उरिय; निऩ् मगऩ् मेल् = मगऩ् मीदु परदऩ्मीदु; पऴि विळैत्तिट्टु = पऴियुण्डाम्गुम्बडि सॆय्दु; ऎऩ्ऩैयुम् = ऎऩ्ऩैयुम्; नीळ् वाऩिल् = मेलुलगत्तिऱ्कु; पोक्क = अऩुप्पुदलिऩाल्; ऎऩ् पॆऱ्ऱाय् = नी ऎऩ्ऩ पयऩडैन्दाय्?; इरु निलत्तिल् = पॆरिय इव्वुलगत्तिल्; इऩिदाग = सुगमाग; इरुक्किऩ्ऱाये! = वाऴ्गिऩ्ऱाये
गरणि-प्रतिपदार्थः - DP_७३७ - ०८
पॊन्=चिन्नवन्नु, पॆट्रार्=पडॆदवर, ऎऴिल्=सुन्दरनाद, वेदप्पुदल् वनैयुम्=वेदद मगनन्नू, तम्बियैयुम्=(अवन तम्मनन्नु, पूवैपोलुम्=हूविनन्तॆ(अति कोमलळाद)मिन् पट्रा=मिञ्चिगॆ समनाद(मिञ्चिगॆ हॊन्दुव), नुण्=सूक्ष्मवाद, मरुङ्गुल्=नडुवुळ्ळ, मॆल्=मृदुवाद, इयल्=स्वभावद, ऎन्=नन्न, मरुहियैयुम्=सॊसॆयन्नू, वनत्तिल् पोक्कि=काडिगॆ कळुहिसि (होगुवन्तॆ माडि)निन्=निन्न, पट्रु=प्रीतिगॆ, आम्=पात्रनाद, निन् महन् मेल्=निन्न मगन मेलॆ, पऴि=दोषवन्नु, विळैत्तिट्टु=बॆळसिट्टु, ऎन्नैयुम्=नन्नन्नू, नीळ् वानिल्=बहुमेलण लोकक्कॆ, पोक्क=होगुवन्तॆ माडिदुदरिन्द, ऎन् पॆट्राय्=एनन्नु पडॆदे? कैकेशी=कैकेयी, इरु=विशालवाद, निलत्तिल्=भूमिय मेलॆ, इनिदु आह=सुखवागि, सन्तोषवागि, इरुक्किन्ऱाये=इद्दीयल्ला!
गरणि-गद्यानुवादः - DP_७३७ - ०८
चिन्नवन्नु पडॆदवर सुन्दरनाद पवित्रनाद(वेदद) मगनन्नू, अवन तम्मनन्नू, हूविनन्तॆ अतिकोमलवाद मिञ्चिगॆ होलुव सूक्ष्मवाद नडुवुळ्ळ मृदुस्वभावदवळाद नन्न सॊसॆ(मगन हॆण्डति)यन्नू काडिगॆ होगुवन्तॆ माडि, निन्न प्रीतिगॆ पात्रनाद मगनमेलॆ दोषवन्नु बॆळसिट्टु, नन्नन्नू दूरद मेलणलोकक्कॆ होगुवन्तॆ माडिद्दरिन्द एनन्नु पडॆदॆ कैकेयी? विशालवाद ई भूमिय मेलॆ सुखवागि सन्तोषवागि इद्दुकॊण्डिद्दीयल्ला!
गरणि-विस्तारः - DP_७३७ - ०८
१२२
हिन्दिन पाशुरवन्नु कौसल्यॆ हेळिद मातॆन्दु अन्वयिसलागिदॆ. अदन्नु दशरथने आडिदन्तॆ अर्थमाडबुदु ऎन्निसुत्तदॆ. ई पाशुरवॆल्ला पूर्तियागि दशरथन माते.
“पॊन् पॆट्रार् ऎऴिल् वेदप्पुदल् वन्” (चिन्नवन्नु पडॆदवर सुन्दरनाद पवित्रनाद मगनु)-ऎन्दरॆ श्रीराम. अत्यन्त बॆलॆबाळुव वस्तु चिन्न. ऎल्ल रीतियल्लू अदु पवित्र. अदु मासुवुदिल्ल. हॊळपन्नु कळॆदुकॊळ्ळुवुदिल्ल. शुद्धवाद तन्नदे आद चिन्नद बण्णदिन्द प्रकाशिसुत्तदॆ. अन्थाद्दे वेदविद्यॆ. ऒन्दुकै अदन्नु मीरिसिद्दु. अदन्नु पडॆदवरु वेदवित्तुगळु- वेदाध्ययन सम्पन्नरु. अवरु ज्ञानिगळु. भगवन्तनन्नु चॆन्नागि अरितुकॊण्डवरु. वसिष्ठ, विश्वामित्र मॊदलाद महर्षिगळु अन्थावरु- “पॊन् पॆट्रार्”अवरिगॆ आत्मीयनागि,नॆच्चिन शिष्यनागि विद्यॆयन्नु कलितु, मगनन्तॆये, बॆळॆदवनु श्रीराम.
अवन तम्मनागि, अवनन्नु वस्तुविन नॆरळिनन्तॆ ऎल्लॆल्लियू अनुसरिसि अवन कष्टसुखगळल्लि भागियागि नडॆउद्कॊण्ड प्रीतिय तम्म, लक्ष्मण.
“ऎन् मरुहि”-(नन्न मगन हॆण्डति)-ऎन्दरॆ श्रीरामन हॆण्डतियू, दशरथन प्रीतिय सॊसॆयू आद सीतॆ. कॆलवे पदगळन्नु बळसि, सीतॆयन्नु ऎष्टु अच्चुकट्टागि अवळ रूप, लक्षण,स्वभावगळन्नु कुरितु वर्णिसलागिदॆयो इल्लि!
“निन् पट्रानिन् महन्”- (निन्न प्रीतिगॆ आधारवाद निन्न मग)-ऎन्दरॆ कैकेयिय मग भरत.
दशरथनु कैकेयिगॆ हेळिद मूदलिकॆय मातुगळिवु- कैकेयि नीनु पडॆउद्कॊण्ड वरगळ फलवेनागिदॆ, अरितुकॊण्डॆया?
“ऎल्लरिगू अत्यन्त प्रियतमनाद, नन्न हिरिय मगनाद, सुन्दरनू पवित्रनू आद रामन्नू, कोमल शरीरियू कोमल स्वभादवळू परम सुन्दरियू आद सीतॆयन्नू, अवन नॆच्चिन तम्मनाद लक्ष्मणनन्नू काडिगॆ अट्टि, अवर दर्शन सम्भाषणॆगळ भाग्य जनक्किल्लदन्तॆ आयितु.
निन्न प्रीतिय मगनॆनिसिद भरतन मेलॆ जनरु सल्लद दोष हॊरिसुवन्तॆ आयितु.(कैकेयि तन्न वरगळन्नु दशरथनिन्द पडॆदुकॊण्डाग,भरतनु अवन सोदरमावन मनॆयल्लि, केकय राज्यदल्लिद्द. कैकेयि कोरिकॊण्डद्दु अवनिगॆ तिळियदु. अण्ण अत्तिगॆ तम्म-मूवरू काडिगॆ होद बळिक, दशरथनु गतिसिदाग, अवनन्नु आतुरवागि करॆसिकॊळ्ळलायितु. आदरॆ, जन आडिकॊण्डरु. “इदॆल्ल तायि, मगन पितूरि”ऎन्दु)
नन्न मगन, अगलिकॆयन्नु तडॆयलारदॆ, अवनिगॆ द्रोहमाडिदॆनॆम्ब मनःक्लेशदिन्द नाने मेलण लोकवन्नु सेरुवन्तायितु.
हीगॆ, नीनु गण्डनन्नु कळॆदुकॊण्डु, राज्यवन्नु आळबेकाद मगनिगॆ राज्यभारवन्नु तप्पिसि, निन्न स्वन्तमगनिगॆ राज्यविल्लदन्तॆ माडि, नीनु
१२३
बदुकिद्दु, सुखसन्तोषगळिन्द कालकळॆयुत्तिरुवॆयॆन्नुवॆया? ऎल्लवन्नू कळॆदुकॊण्डु, ऎल्लर बायल्लियू बिद्दु, बैगुळन्नु तिन्नुव निनगॆ सुखसन्तोषगळु निजवागि इवॆये? नीने योचिसु, कैकेयी”
०९ मुन्नॊरुनाळ् मऴुवाळिशिलैवाङ्गि
विश्वास-प्रस्तुतिः - DP_७३८ - ०९
मुऩ्ऩॊरुनाळ् मऴुवाळि सिलैवाङ्गि
अवऩ्तवत्तै मुऱ्ऱुम् सॆऱ्ऱाय्
उऩ्ऩैयुमुऩ् ऩरुमैयैयु मुऩ्मोयिऩ्
वरुत्तमुमॊऩ् ऱागक् कॊळ्ळादु
ऎऩ्ऩैयुम्ऎऩ् मॆय्युरैयुम् मॆय्यागक्
कॊण्डुवऩम् पुक्क ऎन्दाय्
निऩ्ऩैये मगऩागप् पॆऱप्पॆऱुवेऩ्
एऴ्बिऱप्पुम् नॆडुन्दोळ् वेन्दे ९।९
मूलम् (विभक्तम्) - DP_७३८
७३८ मुऩ् ऒरु नाळ् मऴुवाळि सिलैवाङ्गि * अवऩ् तवत्तै मुऱ्ऱुम् सॆऱ्ऱाय् *
उऩ्ऩैयुम् उऩ् अरुमैयैयुम् उऩ् मोयिऩ् वरुत्तमुम् * ऒऩ्ऱागक् कॊळ्ळादु **
ऎऩ्ऩैयुम् ऎऩ् मॆय् उरैयुम् मॆय्यागक् कॊण्डु * वऩम् पुक्क ऎन्दाय् *
निऩ्ऩैये मगऩागप् पॆऱप् पॆऱुवेऩ् * एऴ् पिऱप्पुम् नॆडुन्दोळ् वेन्दे! (९)
मूलम् - DP_७३८ - ०९
मुऩ्ऩॊरुनाळ् मऴुवाळि सिलैवाङ्गि
अवऩ्तवत्तै मुऱ्ऱुम् सॆऱ्ऱाय्
उऩ्ऩैयुमुऩ् ऩरुमैयैयु मुऩ्मोयिऩ्
वरुत्तमुमॊऩ् ऱागक् कॊळ्ळादु
ऎऩ्ऩैयुम्ऎऩ् मॆय्युरैयुम् मॆय्यागक्
कॊण्डुवऩम् पुक्क ऎन्दाय्
निऩ्ऩैये मगऩागप् पॆऱप्पॆऱुवेऩ्
एऴ्बिऱप्पुम् नॆडुन्दोळ् वेन्दे ९।९
Info - DP_७३८
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३८
मुऩ्बु ऒरु नाळिले परसुरामऩिऩ् विल्लै वाङ्गि अवऩ् तवप्पयऩ् मुऴुदुम् अऴित्तिट्टवऩे! उऩ्ऩैयुम् उऩ् अरुमैयैयुम् उऩ् तायिऩ् वरुत्तत्तैयुम् ऒरु पॊरुळाग करुदामल् ऎऩ्ऩैयुम् ऎऩ् उण्मैयाऩ वाक्कैयुम् उण्मै ऎऩ्ऱु करुदि काट्टिऱ्कुच् चॆऩ्ऱ ऎम्बिराऩे! अगऩ्ऱ तोळैयुडैय अरसऩे! एऴु जऩ्मत्तिलुम् उऩ्ऩैये मगऩाग अडैयप् पॆऱुवेऩाग
Hart - DP_७३८
Dasaratha says, “You broke the bow
of axe-carrying Parasurāma and destroyed his tapas:
Without thinking how I will suffer
and without thinking how your mother will suffer,
you just listened to my words
and my promise to your step-mother
and left for the forest:
You are my dear one:
I wish that you could be born as my son
for the next seven births:
May I have that fortune,
O king with long, strong arms:”
प्रतिपदार्थः (UV) - DP_७३८
मुऩ् ऒरु नाळ् = मुऩ्बु ऒरु नाळिले; मऴुवाळि = परसुरामऩिऩ्; सिलैवाङ्गि = विल्लै वाङ्गि; अवऩ् तवत्तै = अवऩ् तवप्पयऩ्; मुऱ्ऱुम् सॆऱ्ऱाय् = मुऴुदुम् अऴित्तिट्टवऩे!; उऩ्ऩैयुम् = उऩ्ऩैयुम्; उऩ् अरुमैयैयुम् = उऩ् अरुमैयैयुम्; उऩ् मोयिऩ् = उऩ् तायिऩ्; वरुत्तमुम् = वरुत्तत्तैयुम्; ऒऩ्ऱाग = ऒरु पॊरुळाग; कॊळ्ळादु = करुदामल्; ऎऩ्ऩैयुम् = ऎऩ्ऩैयुम्; ऎऩ् = ऎऩ्; मॆय्युरैयुम् = उण्मैयाऩ वाक्कैयुम्; मॆय्यागक् कॊण्डु = उण्मै ऎऩ्ऱु करुदि; वऩम् पुक्क = काट्टिऱ्कुच् चॆऩ्ऱ; ऎन्दाय्! = ऎम्बिराऩे!; नॆडुन्दोळ् = अगऩ्ऱ तोळैयुडैय; वेन्दे! = अरसऩे!; एऴ् पिऱप्पुम् = एऴु जऩ्मत्तिलुम्; निऩ्ऩैये मगऩाग = उऩ्ऩैये मगऩाग; पॆऱप् पॆऱुवेऩ् = अडैयप् पॆऱुवेऩाग
गरणि-प्रतिपदार्थः - DP_७३८ - ०९
मुन्=हिन्दॆ, ऒरुनाळ्=ऒन्दु सल, मऴुवाळि=कॊडलियधारिय, शिलै=बिल्लन्नु, वाङ्गि=अवनिन्द तॆगॆदुकॊण्डु, अवन्=-अवन, तवत्तै=तपस्सन्नु, मुट्रुम्=पूर्तियागि, शॆट्राय्=नाशपडिसिदवने, उन्नैयुम्=निन्नन्नू, उन्=निन्न, अरुमैयुम्=निन्न हिरिमॆयन्नू(वैशिष्ट्यवन्नू)उन्=निन्न, मोयिन्=कैकॊण्ड, वरुत्तमुम्=कष्टवन्नू, ऒन्ऱु=स्वल्पवू आह=आगि, कॊळ्ळादु=भाविसदॆ, ऎन्नैयुम्=नन्नन्नू, ऎन्मॆय् उरैयुम्=नन्न सत्यवाक्कन्नू, मॆय् आह कॊण्डु=निजवागि तिळिदु, वनम्=काडन्नु, पुक्क=प्रवेशिसिद, ऎन्दाय्=नन्न स्वामिये, नॆडुतोळ्=दॊड्ड(दीर्घवाद) तोळुगळुळ्ळ, वेन्दे=राजने, एऴ् पिऱप्पुम्=एळु जन्मगळल्लियू, निन्नैये=निन्नन्ने, मगन् आह=मगनागि, पॆऱप्पॆऱुवेन्=पडॆयकोरुत्तेनॆ.
गरणि-गद्यानुवादः - DP_७३८ - ०९
हिन्दॆ ऒन्दु सल कॊडलि(परशु)धारिय बिल्लन्नु अवनिन्द तॆगॆदुकॊण्डु अवन तपस्सन्नु पूर्तियागि नाशपडिसिदवने, निन्नन्नू निन्न हिरिमॆयन्नू नीनु कैकॊण्ड निन्न कष्टवन्नु स्वल्पवू लॆक्किसदॆ, नन्नन्नू नन्न सत्यवाक्कन्नू निजवागि अरितुकॊण्डु काडन्नु प्रवेशिसिद नन्न स्वामिये, दॊड्ड तोळुगळुळ्ळ राजने, एळु जन्मक्कू निन्नन्ने मगनागि नानु पडॆयकोरुत्तेनॆ.(९)
गरणि-विस्तारः - DP_७३८ - ०९
श्रीरामनु मिथिलानगरदल्लि जनकमहाराजन बळियिद्द शिवधनुस्सन्नु मुरिदु सीतादेवियन्नु मदुवॆयादनु. ई विषयवन्नु क्षत्रियकुलक्के कॊडलियन्तिद्द, कॊडलियन्नु आयुधवागि माडिकॊण्डिद्द परशुरामनु केळिदनु. आ कूडले
१२४
तानू अवन सामर्थ्यवन्नु परीक्षिसबेकॆनिसितु. तन्नल्लिद्द विष्णुधनुस्सन्नु श्रीरामन मुन्दॆ हिडिदु “नीनिदन्नु हॆदॆयेरिसिदॆयादरॆ, नानु नन्न तपस्सन्नॆल्ला निनगॆ धारॆयॆरॆदु, काडॊगॆ होगुत्तेनॆ”ऎन्दु सवालु माडिद. श्रीरामनु अवन बिल्लन्नु निरायासवागि ऎत्ति बग्गिसि हॆदॆयेरिसिदनु. इदरिन्द, परशुरामन तपस्सॆल्लवू पूर्तियागि नाशवायितु. श्रीरामन सामर्थ्यवॆष्टॆन्दु इदु सूचिसुव परशुधारिय वॄत्तान्त.
दशरथ चक्रवर्तिगॆ हिरिय मगनागि, अयोध्याधिपत्यवन्नु नडसुवुदक्कॆ ऎल्ल विधदल्लू तक्कवनागि, प्रजॆगळिगॆ अच्चुमॆच्चिन युवराजनागबेकागिद्दवनु श्रीराम. अवनन्नु तटक्कनॆ काडिगॆ होगु ऎन्दाग, अदर कडुकष्टगळन्नु अरितवनागिद्दरू अवुगळन्नु लॆक्किसदॆ, तन्न सुखवन्नू, तन्न हिरिमॆयन्नू मरॆतु, वनवासक्कॆ सिद्धनाद. तन्दॆय गौरववन्नू कापाडलु, अवन सत्यवाक्कन्नु नडसिकॊडलु सिद्धनाद मगनन्नु ऎष्टॆष्टु हॊगळिदरू तीरदु. तन्दॆयु निजवागि आशिसबेकाद मग रामनन्तॆ सुपुत्रनागबेडवे! आद्दरिन्दले, दशरथनॆन्नुवुदु” निन्नन्नु एळु जन्मगळल्लियू मगनन्नागि पडॆदुकॊळ्ळबेकॆम्ब आशॆ नन्नदु”ऎन्दु. तन्दॆय मातन्नु परिपालिसुव सुपुत्रनॊब्बनिवनॆन्दु ऒन्दु जन्मदल्लि मात्रवे हॆसरु बन्दरॆ सालदु. एळुजन्मगळल्लू हागॆये नडॆदु बन्दितॆन्दरॆ, “तन्दॆय मातन्नु मगनु नडसिकॊडबेकु” ऎम्ब विषयक्कॆ अदु उत्तम निदर्शनवागुवुदल्लवे?
१० तेनहुमामलर् क्कून्दल्
विश्वास-प्रस्तुतिः - DP_७३९ - १०
तेऩ्नगुमा मलर्क्कून्दल् कौसलैयुम्
सुमित्तिरैयुम् सिन्दै नोव
कूऩुरुविल् कॊडुन्दॊऴुत्तै सॊऱ्केट्ट
कॊडियवळ्दऩ् सॊऱ्कॊण्डु इऩ्ऱु
काऩकमे मिगविरुम्बि नीदुऱन्द
वळनगरैत् तुऱन्दु नाऩुम्
वाऩकमे मिगविरुम्बिप् पोगिऩ्ऱेऩ्
मऩुगुलत्तार् तङ्गळ् कोवे ९।१०
मूलम् (विभक्तम्) - DP_७३९
७३९ तेऩ् नगु मा मलर्क् कून्दल् * कौसलैयुम् सुमित्तिरैयुम् सिन्दै नोव *
कूऩ् उरुविऩ् कॊडुन्दॊऴुत्तै सॊल् केट्ट * कॊडियवळ्दऩ् सॊऱ्कॊण्डु ** इऩ्ऱु
काऩगमे मिग विरुम्बि * नी तुऱन्द वळ नगरैत् तुऱन्दु * नाऩुम्
वाऩगमे मिग विरुम्बिप् पोगिऩ्ऱेऩ् * मऩु कुलत्तार् तङ्गळ् कोवे (१०)
मूलम् - DP_७३९ - १०
तेऩ्नगुमा मलर्क्कून्दल् कौसलैयुम्
सुमित्तिरैयुम् सिन्दै नोव
कूऩुरुविल् कॊडुन्दॊऴुत्तै सॊऱ्केट्ट
कॊडियवळ्दऩ् सॊऱ्कॊण्डु इऩ्ऱु
काऩकमे मिगविरुम्बि नीदुऱन्द
वळनगरैत् तुऱन्दु नाऩुम्
वाऩकमे मिगविरुम्बिप् पोगिऩ्ऱेऩ्
मऩुगुलत्तार् तङ्गळ् कोवे ९।१०
Info - DP_७३९
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७३९
मऩुगुलत्तिल् तोऩ्ऱिय सिऱन्द अरसऩे! तेऩ् सिन्दुम् मलरैच् चूडिय कून्दलैयुडैय कौसलैयुम् सुमित्तिरैयुम् मऩम् वरुन्द कूऩ् वडिवम् पोलवे कोणल् मऩमुडैय पणिप्पॆण् वार्त्तैयैक् केट्ट कॊडियवळिऩ् सॊल्लै एऱ्ऱु काट्टैये मिगवुम् विरुम्बि इप्पोदु नी कैविट्ट इन्नगरत्तै नाऩुम् तुऱन्दु मेल् उलगत्तैये मिग विरुम्बि सॆल्गिऩ्ऱेऩ्
Hart - DP_७३९
Dasaratha says, “I heard the cruel words
of the evil Kaikeyi who followed the advice of Kuni
and now I will leave Sumithra to suffer
and Kosalai with hair filled with flowers that drip honey:
You are going to the forest, leaving this rich palace happily,
and I will leave this place
and go to the gods’ world happily,
O king of the dynasty of Manu:”
प्रतिपदार्थः (UV) - DP_७३९
मऩु कुलत्तार् तङ्गळ् = मऩुगुलत्तिल् तोऩ्ऱिय; कोवे = सिऱन्द अरसऩे!; तेऩ् नगुमा = तेऩ् सिन्दुम्; मलर्क् कून्दल् = मलरैच् चूडिय कून्दलैयुडैय; कौसलैयुम् = कौसलैयुम्; सुमित्तिरैयुम् = सुमित्तिरैयुम्; सिन्दै नोव = मऩम् वरुन्द; कूऩ् उरुविऩ् = कूऩ् वडिवम् पोलवे; कॊडुम् = कोणल् मऩमुडैय; तॊऴुत्तै = पणिप्पॆण्; सॊऱ्केट्ट = वार्त्तैयैक् केट्ट; कॊडियवळ् तऩ् = कॊडियवळिऩ्; सॊऱ्कॊण्डु = सॊल्लै एऱ्ऱु; काऩगमे मिग = काट्टैये मिगवुम्; विरुम्बि = विरुम्बि; इऩ्ऱु नी तुऱन्द = इप्पोदु नी कैविट्ट; वळनगरैत् नाऩुम् = इन्नगरत्तै नाऩुम्; तुऱन्दु = तुऱन्दु; वाऩगमे = मेल् उलगत्तैये; मिग विरुम्बि = मिग विरुम्बि; पोगिऩ्ऱेऩ् = सॆल्गिऩ्ऱेऩ्
गरणि-प्रतिपदार्थः - DP_७३९ - १०
तेन्=जेनन्नु, नहु=स्रविसुव(सुरिसुव), मा=सुन्दरवाद, मलर्=हूमुडिद, कून्दल्=कूदलिन, कौशलैयु=कौसल्यॆयु, शुमित्तिरैयुम्=सुमित्रॆयू, चिन्तैनोव=चिन्तॆयन्ननुभविसुत्तिरलु, कून् उरुविन्=गूनु रूपद(देहद), कॊडुम्=कॆट्ट, तॊऴुत्तै=दासि(तॊत्तु)य, शॊल् केट्ट=मातन्नु केळिद, कॊडियवळ् तन्=कॆट्टवळाद अवळ शॊल् कॊण्डु=मातन्नु अनुसरिसि, इन्ऱु=इन्दु, कानकमे=काडन्ने, मिहविरुम्बि=बहळ आशॆपट्टु, नी=नीनु, तुऱन्द=तॊरॆदुहोगुव, वळ=बॆळगुत्तिरुव(अलङ्करिसिरुव), नहरै=नगरवन्नु, तुऱन्दु=तॊरॆदु, नानुम्=नानू सह, वानकमे=मेलण लोक(वास)वन्ने, मिहुविरुम्बि=बहळवागि आशिसि
गरणि-गद्यानुवादः - DP_७३९ - १०
१२५
गरणि-प्रतिपदार्थः - DP_७३९ - १०
पोहिन्ऱेन्=होगुत्तिद्देनॆ, मनुकुलत्तार् तङ्गळ्=मनुकुलदवरॆल्लर, कोवे=श्रेष्ठने! (किरीटप्रायने)!
गरणि-गद्यानुवादः - DP_७३९ - १०
जेनन्नु सुरिसुव सुन्दरवाद हूमुडिद कूदलिन कौसल्यॆयू सुमित्रॆयू चिन्तॆगॆ ईडागुवन्तॆ गूनुदेहद कॆट्टतॊत्तिन मातन्नु केळिद कॆट्टवळाद (क्रूरियाद)अवळ मातिनन्तॆ इन्दु नीनु काडन्ने बहळवागि आशॆपट्टु तॊरॆदुहोगुत्तिरुव अलङ्करिसि बॆळगुव नगरवन्नु तॊरॆदु नानू सह मेलणलोकवासवन्ने बहळवागि आशिसि होगुत्तिद्देनॆ, मनुकुलदवरॆल्लर मकुटप्रायने!(१०)
गरणि-विस्तारः - DP_७३९ - १०
युवराज पट्टाभिषेकक्कॆ ऎल्लवू अणिगॊण्डित्तु. अयोध्यानगरवन्नु अलङ्करिसि सिद्धपडिसिद्दरु. आग केळिसितु गूनु देहद तॊत्तिन पिसुमातु! अदन्नु पट्टुहिडिदु साधिसिकॊण्डळु कैकेयी. पाप! दशरथनेनु माडियानु! ऎन्दो हिन्दॊम्मॆ अवनन्नु कष्टदिन्द पारुमाडिद कैकेयिगॆ अवळु कोरिद ऎरडु वरगळन्नु कॊडुवुदागि मातुकॊट्टिद्दनु. अदन्ने ईग नडसिकॊडु ऎन्दळु कैकेयि! आ मातिनन्तॆ, युवराजनागबेकागिद्द रामनु वनवास माडबेकायितु. रामनु तन्दॆ कॊट्टमातन्नु नडॆसिकॊडलु सन्तोषदिन्द काडिगॆ हॊरडलुसिद्धनादनु. सुन्दरियरू सद्गुणवतियरू आद तायि कौसल्यॆगू तायि सुमित्रॆगू कडु दुःखप्राप्तवायितु. तनगॆ अत्यन्त प्रियनाद रामनिगॆ तुम्ब केडु माडिदुदागि भाविसि दशरथनु मरुगिदनु. रामनिल्लद नगर ऎष्टु सुन्दरवादरेनु? ऎष्टु अलङ्कृतवादरेनु? अवनुहेगॆ अदन्नु अलक्षिसि, काडिन वासवन्ने आशिसि, हॊरटुबिट्टनो तानू हागॆये रामनिल्लद अयोध्यॆयन्नु तॊरॆदु, मेलण लोकवासक्कॆ हॊरटुबिडुवुदागि दशरथनु निर्धरिसिदनु. रामनिल्लद कडॆ बदुकि दुःखिसुत्तिरुवुदर बदलागि मरणवे लेसल्लवे! रामन मेलण दशरथन वात्सल्यद मितियॆष्टॆम्बुदन्नु इदु सूचिसुत्तदॆ.
११ एरार्न्द करुनॆडुमालिरामनाय्
विश्वास-प्रस्तुतिः - DP_७४० - ११
एरार्न्द करुनॆडुमाल् इरामऩाय्
वऩम्बुक्क अदऩुक् काऱ्ऱा
तारर्न्द तडवरैत्तोळ् तयरदऩ्ऱाऩ्
पुलम्बियअप् पुलम्बल् तऩ्ऩै
कूरार्न्द वेल्वलवऩ् कोऴियर्गोऩ्
कुडैक्कुलसे करञ्जॊऱ् सॆय्द
सीरार्न्द तमिऴ्मालै यिवैवल्लार्
तीनॆऱिक्कण् सॆल्लार् तामे ९।११
मूलम् (विभक्तम्) - DP_७४०
७४० ## एर् आर्न्द करु नॆडुमाल् इरामऩाय् * वऩम् पुक्क अदऩुक्कु आऱ्ऱा *
तार् आर्न्द तडवरैत् तोळ् तयरदऩ् ताऩ् पुलम्बिय * अप्पुलम्बल् तऩ्ऩै **
कूर् आर्न्द वेल् वलवऩ् * कोऴियर् कोऩ् कुडैक् कुल सेगरऩ् सॊल् सॆय्द *
सीर् आर्न्द तमिऴ् मालै इवै वल्लार् * ती नॆऱिक्कण् सॆल्लार् तामे (११)
मूलम् - DP_७४० - ११
एरार्न्द करुनॆडुमाल् इरामऩाय्
वऩम्बुक्क अदऩुक् काऱ्ऱा
तारर्न्द तडवरैत्तोळ् तयरदऩ्ऱाऩ्
पुलम्बियअप् पुलम्बल् तऩ्ऩै
कूरार्न्द वेल्वलवऩ् कोऴियर्गोऩ्
कुडैक्कुलसे करञ्जॊऱ् सॆय्द
सीरार्न्द तमिऴ्मालै यिवैवल्लार्
तीनॆऱिक्कण् सॆल्लार् तामे ९।११
Info - DP_७४०
{‘uv_id’: ‘PMT_१_९’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_७४०
अऴगु निऱैन्द करुत्त निऱमुडैय रामऩाग तोऩ्ऱि काट्टुक्कुच् चॆल्ल अदैप् पॊऱुक्कमाट्टामल् मालै सूडिय मलैयॊत्त तोळुडैय तसरद सक्रवर्त्ति पुलम्बिय अन्दप् पुलम्बलै कूर्मैयाऩ तिऱऩ् मिक्क वेल् निपुणऩ् उऱैयूर्क्कुत् तलैवऩ् कॊऱ्ऱक्कुडैयै उडैय कुलसेगरऩ् इयऱ्ऱिय सिऱप्पु मिक्क तमिऴ्प् पासुरङ्गळै कऱ्क वल्लवर्गळ् कॊडियवऴि यॊऩ्ऱिलुम् सॆल्लवे माट्टार्!
प्रतिपदार्थः (UV) - DP_७४०
एर् आर्न्द = अऴगु निऱैन्द; करु नॆडुमाल् = करुत्त निऱमुडैय; इरामऩाय् = रामऩाग तोऩ्ऱि; वऩम् पुक्क = काट्टुक्कुच् चॆल्ल; अदऩुक्कु आऱ्ऱा = अदैप् पॊऱुक्कमाट्टामल्; तार् आर्न्द = मालै सूडिय; तडवरैत्तोळ् = मलैयॊत्त तोळुडैय; तयरदऩ् ताऩ् = तसरद सक्रवर्त्ति; पुलम्बिय = पुलम्बिय; अप् पुलम्बल् तऩ्ऩै = अन्दप् पुलम्बलै; कूरार्न्द = कूर्मैयाऩ तिऱऩ् मिक्क; वेल्वलवऩ् = वेल् निपुणऩ्; कोऴियर् कोऩ् = उऱैयूर्क्कुत् तलैवऩ्; कुडै = कॊऱ्ऱक्कुडैयै उडैय; कुलसेगरऩ् = कुलसेगरऩ्; सॊऱ् सॆय्द = इयऱ्ऱिय; सीर् आर्न्द = सिऱप्पु मिक्क; तमिऴ् मालै = तमिऴ्प् पासुरङ्गळै; इवै वल्लार् = कऱ्क वल्लवर्गळ्; ती नॆऱिक्कण् = कॊडियवऴि यॊऩ्ऱिलुम्; सॆल्लार् तामे = सॆल्लवे माट्टार्!
गरणि-प्रतिपदार्थः - DP_७४० - ११
एर्=सॊबगु, आर्न्द=तुम्बिद, करु=करिय बण्णद, नॆडुमाल्=भगवन्तनु(श्रीमहाविष्णुवु), इरामन् आय्=रामनागि अवतरिसि, वनम्=काडन्नु, पुक्कवदनुक्कु=प्रवेशिसिद्दक्कागि, आट्रा=तडॆयलारदॆ, तार्=विजयमालॆ, आर्न्द=तुम्बिद, तडवरि तोळ्=विस्तारवाद बॆट्टद हागॆ(समर्थवाद)तोळुगळ, तयरतन् तान्=दशरथनु(तानु)
गरणि-गद्यानुवादः - DP_७४० - ११
१२६
गरणि-प्रतिपदार्थः - DP_७४० - ११
पुलम्बिय=हलुबिद, अप्पुलम्बल् तन्नै=आ हलुबुविकॆयन्ने, कूर् आर्न्द=हरितदिन्द तुम्बिद, वेल्=वेलायुधवन्नु, वलवन्=बळसुवुदरल्लि समर्थनू, कोऴियर्=कोऴि नगरदवर, कोन्=ऒडॆयनू, कुडै=श्वेतच्छत्रवन्नुळ्ळवनू आद, कुलशेकन=कुलशेखरनु, शॊल् शॆय्द=वर्णिसिद, शीर्=हिरिमॆ, आर्न्द=तुम्बिद, तमिऴ् मालै-तमिळिन पाशुरमालॆ, इवै=इवुगळन्नु, वल्लार्=बल्लवरु, ती=कॆट्ट, नॆऱिक्कण्=नडतॆयल्लि, शॆल्लार् तामे= होगुवुदे इल्ल.
गरणि-गद्यानुवादः - DP_७४० - ११
सॊबगु तुम्बिद करियबण्णद भगवन्तनु (महाविष्णुवु) रामनागि अवतरिसि, काडन्नु प्रवेशिसुवुदक्कागि, (अगलिकॆयन्नु)तडॆयलारदॆ विजयमालॆगळन्नु गळिसिद, विस्तारवाद बॆट्टद हागॆ समर्थवाद तोळुगळ दशरथनु हलुबिद आ हलुबुविकॆयन्ने बहळ हरितवाद वेलायुधवन्नु बळसुवुदरल्लि समर्थनू कोऴिनगरदवर ऒडॆयनू श्वेतच्छत्रवन्नुळ्ळवनू आद कुलशेखरनु विवरिसि हेळिद, हिरिमॆ तुम्बिद तमिळिन पाशुरमालॆयाद इवुगळन्नु बल्लवरु कॆट्टनडतॆयल्लि होगुवुदे इल्ल.(११)
गरणि-विस्तारः - DP_७४० - ११
ई पाशुरदिन्द स्पष्टवागुव ऒन्दु विषयवॆन्दरॆ ई तिरुमॊऴिय ऎल्ल पाशुरगळल्लू दशरथनु रामन अगलिकॆयन्नु सहिसदॆ हलुबिद मातुगळन्नु हागॆये विवरिसलागिदॆ. कॆलवु पाशुरगळन्नु कौसल्यॆ हेळिदन्तॆयू विवरिसलु साध्य. हागॆये हेळलागिदॆ. मत्तॆ कॆलवु स्फुटवागि दशरथन माते. आदरॆ, ऎल्लवन्नू दशरथन मातॆन्दु हेळु ऎन्दु ई पाशुर तिळिसुत्तदॆ. हागॆ अन्वयिसिकॊळ्ळबहुदु. इदन्नु ओदुगर सौकर्यक्कॆ बिट्टिदॆ.
भगवन्तनु श्रीरामनागि अवतरिसि, दशरथ चक्रवर्तिय राज्याधिपत्यवन्नु वहिसिकॊण्डु चक्रवर्तियागुवुदर बदलागि काडिगॆ हॊरटनल्ला ऎन्दु कडुदुःखदिन्द दशरथनु बगॆबगॆयागि हलुबिदनु. अवनु हलुबिदन्तॆये अदन्नॆल्ला विवरिसि हेळिदवरु कुलशेखररु. “अति सुन्दरवाद हिरिमॆ तुम्बिद ई तमिळुपाशुरगळन्नु चॆन्नागि अरितुकॊण्डवरु कॆट्टदारि ऎनिसिकॊण्ड अधर्ममार्गवन्नु ऎन्दिगू तुळियुवुदिल्ल”ऎन्नुत्तारॆ, अवरु. श्रीरामन दिव्यसद्गुणगळन्नु अरितरॆ, श्रीरामन मार्गवन्ने हिडियुवन्तागुत्तदॆ. स्वार्थक्कॆ ळ्ळष्टू बॆलॆकॊडदॆ, अदन्नु पूर्तियागि त्यजिसि, तन्दॆ कॊट्ट भाषॆयन्नु निजवागिसुवुदक्कागि, वनवासदिन्द बरुव कडुकष्टगळन्नु अरितिद्दू अवुगळन्नॆल्ला लॆक्किसदॆ, सन्तोषदिन्द काडिगॆ हॊरटनु श्रीराम. हीगॆ, सुपुत्रनॆनिसिकॊळ्ळुवुदक्कॆ आदर्शप्रायनादनु. श्रीरामन कतॆयन्नु चॆन्नागि अरितवरु रामनन्ने तम्म आदर्शवन्नागि माडिकॊळ्ळुत्तारॆ. मनुष्यनन्नु ऒळ्ळॆय दारियल्लि नडॆयुवन्तॆ माडलु, ताने हागॆल्ल नडॆदु दारितोरिसुवुदु ऎन्थ हिरिमॆ! ई तिरुमॊऴियन्नु चॆन्नागि अरियुवुदर फल इदे ऎन्नुत्तारॆ कुलशेखररु.
गरणि-अडियनडे - DP_७४० - ११
वन्ऱाळ्, वॆव्वाय्, कॊल्लणै, वापोहु, पॊरुन्दार्
१२७
अम्मा, पूमरुवु, पॊन् पॆट्रार्, मुन्नॊरुनाळ्, तेनहु, एरार्, (अङ्गण्)
१२८
श्रीः