०६ एर् मलर्

०१ एर् मलर्

विश्वास-प्रस्तुतिः - DP_६९८ - ०१

एर्मलर्प् पूङ्गुऴ लायर्मादर्
ऎऩैप्पल् रुळ्ळविव् वूरिल्,उऩ्ऱऩ्
मार्वु तऴुवुदऱ् कासैयिऩ्मै
अऱिन्दऱिन् देयुऩ्ऱऩ् पॊय्यैक्केट्टु
कूर्मऴै पोल्बऩिक् कूदलॆय्दिक्
कूसि नडुङ्गि यमुऩैयाऱ्ऱिल्
वार्मणऱ् कुऩ्ऱिल् पुलरनिऩ्ऱेऩ्
वासुदे वाउऩ् वरवुबार्त्ते ६।१

मूलम् (विभक्तम्) - DP_६९८

६९८ ## एर् मलर्प् पूङ्गुऴल् आयर् मादर् * ऎऩैप् पलर् उळ्ळ इव् ऊरिल् * उऩ्दऩ्
मार्वु तऴुवुदऱ्कु * आसैयिऩ्मै अऱिन्दऱिन्दे उऩ्दऩ् पॊय्यैक् केट्टु **
कूर् मऴै पोल् पऩिक् कूदल् ऎय्दिक् * कूसि नडुङ्गि यमुऩै आऱ्ऱिल् *
वार् मणल् कुऩ्ऱिल् पुलर निऩ्ऱेऩ् * वासुदेवा उऩ् वरवु पार्त्ते (१)

मूलम् - DP_६९८ - ०१

एर्मलर्प् पूङ्गुऴ लायर्मादर्
ऎऩैप्पल् रुळ्ळविव् वूरिल्,उऩ्ऱऩ्
मार्वु तऴुवुदऱ् कासैयिऩ्मै
अऱिन्दऱिन् देयुऩ्ऱऩ् पॊय्यैक्केट्टु
कूर्मऴै पोल्बऩिक् कूदलॆय्दिक्
कूसि नडुङ्गि यमुऩैयाऱ्ऱिल्
वार्मणऱ् कुऩ्ऱिल् पुलरनिऩ्ऱेऩ्
वासुदे वाउऩ् वरवुबार्त्ते ६।१

Info - DP_६९८

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६९८

कण्णबिराऩे! अऴगिय मणम् मिक्क मलरणिन्द कून्दलैयुडैय आयर्प् पॆण्गळ् ऎऩ्ऱु पल पेर्गळिरुक्क इन्दत् तिरुवाय्प्पाडियिल् उऩदु मार्बै अणैवदऱ्कु आसैयिल्लामैयै नऩ्ऱाग अऱिन्दुम् उऩदु पॊय् पेच्चैक्केट्टु पॆरिय मऴै पोल् पॆय्गिऱ पऩियालुण्डाऩ कुळिरिले अगप्पट्टु कूसि नडुङ्गियबडि यमुऩै नदियिल् पॆरियदॊरु मणऱ् कुऩ्ऱिले उऩ् वरवै ऎदिर्बार्त्तुक् कॊण्डु पॊऴुदु विडियुम् वरै कात्तु निऩ्ऱेऩ्

Hart - DP_६९८

“Many of the cowherd women in this town
decorated with fresh flowers
say they don’t want to embrace your chest
because you lied to them:
I am standing on a sand dune
on the bank of the Yamuna river
shaking in the cold that comes after a strong rain:
O Vasudeva, I am waiting for you to come:”

प्रतिपदार्थः (UV) - DP_६९८

वासुदेवा! = कण्णबिराऩे!; एर् = अऴगिय मणम् मिक्क; मलर् = मलरणिन्द; पूङ्गुऴल् = कून्दलैयुडैय; आयर् मादर् = आयर्प् पॆण्गळ्; ऎऩप् पलर् = ऎऩ्ऱु पल; उळ्ळ = पेर्गळिरुक्क; इव् ऊरिल् = इन्दत् तिरुवाय्प्पाडियिल्; उऩ् तऩ् = उऩदु; मार्वु = मार्बै; तऴुवुदऱ्कु = अणैवदऱ्कु; आसैयिऩ्मै = आसैयिल्लामैयै; अऱिन्दऱिन्दे = नऩ्ऱाग अऱिन्दुम्; उऩ् तऩ् = उऩदु; पॊय्यैक् = पॊय्; केट्टु = पेच्चैक्केट्टु; कूर् मऴै = पॆरिय मऴै; पोल् = पोल् पॆय्गिऱ; पऩिक् कूदल् = पऩियालुण्डाऩ कुळिरिले; ऎय्दि = अगप्पट्टु; कूसि नडुङ्गि = कूसि नडुङ्गियबडि; यमुऩै आऱ्ऱिल् = यमुऩै नदियिल्; वार् = पॆरियदॊरु; मणऱ् कुऩ्ऱिल् = मणऱ् कुऩ्ऱिले; उऩ् वरवु = उऩ् वरवै; पार्त्ते = ऎदिर्बार्त्तुक् कॊण्डु; पुलर = पॊऴुदु विडियुम् वरै; निऩ्ऱेऩ् = कात्तु निऩ्ऱेऩ्

गरणि-प्रतिपदार्थः - DP_६९८ - ०१

एर्=सॊबगिन, मलर्=अरळिद, पू=हूगळन्नु(मुडिद), कुऴल्=तलॆगूदलिन, आयर्=गोवळर, मादर्=हॆङ्गळु, ऎनै=ऎष्टो, पलर्=हलवरु, उळ्ळ=इरुव, इव्वूरिल्=ई ऊरिनल्लि, उन् तन्=निन्न, मार्वु=ऎदॆयन्नु, तळुवुदऱ्कु=आलिङ्गिसुवुदक्कॆ, आशै=आशॆ, इन् मै=इल्लदिरुविकॆयन्नु, अऱिन्दु अऱिन्दे=तिळिदे, उन् तन्=निन्न, पॊय्यै-सुळ्ळुमातन्नु, केट्टु=केळि, कू मऴैपोल्=बिरुसाद मळॆय हागॆ, पनिक्कू=हिमक्कॆ, ऊदल्=चळियन्नु, ऎय्दि=हॊन्दि, कूशि=नाचिकॆपट्टु, नडुङ्गि=नडुकगॊण्डु, यमुनै आट्रिल्=यमुना नदियल्लि, वार् मणल्=ऎत्तरवाद मरळिन, कुन्ऱिल्=गुड्डदल्लि, उन्=निन्न, वरवु=बरुविकॆयन्नु, पार् त्तु=निरीक्षिसुत्ता, पुलर=उषःकालदवरॆगॆ(मुञ्जानॆयवरॆगॆ), निन्ऱेन्=कादु निन्तिरुत्तेनॆ, वासुदेवा=वासुदेवा.

गरणि-गद्यानुवादः - DP_६९८ - ०१

वासुदेवा, सुन्दरवागि अरळिद हूगळन्नु मुडिद तलॆगूदलिन गोवळ स्त्रीओयरु बहुसङ्ख्यॆयल्लिरुव ई ऊरिनल्लि(गोकुलदल्लि) निन्न ऎदॆयन्नु आलिङ्गिसुवुदक्कॆ आशॆयिल्लदिरुवुदन्नु तिळिदुतिळिदे, निन्न सुळ्ळुमातन्नु केळि, बिरुसागि सुरियुव मळॆय हागॆ सुरियुव हिमद चळिगॆ सिक्किकॊण्डु नाचिकॆयिन्द नडुगुत्ता यमुना नदियल्लि ऎत्तरवाद ऒन्दु मरळुगुड्डदल्लि निन्न बरुविकॆयन्नु ऎदुरु नोडुत्ता मुञ्जानॆयवरॆगॆ कादुनिन्तिरुत्तेनॆ.(१)

गरणि-विस्तारः - DP_६९८ - ०१

ऒब्ब गोपिकृष्णनन्नु मूदलिसि मातनाडुत्ताळॆ-वासुदेवा, ई नन्दगोकुलदल्लि नन्न हागॆये सुन्दरवागि अरळुव हूगळन्नु मुडिदिरुव तलॆगूदलिन गोपवनितॆयरु ऎष्टो मन्दि इद्दारल्लवे? अवरल्लि हॆच्चु

७२

जनक्कॆ निन्नन्नु अवर ऎदॆगळिगॆ अप्पिकॊळ्ळबेकॆम्ब आशॆ इल्लवे इल्ल. कारणवेनु गॊत्ते? नीनु बलुसुळ्ळुगार. निन्न सुळ्ळु मातिनिन्द अवरॆल्लरन्नू वञ्चिसिद्दीयॆ. अवरु निन्नन्नु नम्बुवुदे इल्ल. इदु ननगॆ चॆन्नागि तिळिदिदॆ. आदरू सह, निन्न बिन्नाणद मातिगॆ नानु सोतॆनल्ला! ईग हिमन्तकाल. बिरुसु मळॆसुरियुव हागॆ, हिम बीळुत्तदॆ. अदन्नु नानु लॆक्किसलिल्ल. रात्रि कत्तलल्लि ऒण्टियागि मनॆबिट्टु हॊरटॆ. हिमदल्लि सिक्किकॊण्डॆ. चळिगॆ नडुगिदॆ.नन्न ई कळ्ळनडतॆयन्नु यारादरू नोडियारॆन्दु अळुकुत्ता नाचुत्ता नडॆदॆ. नडुगुत्तले नानु यमुनानदिय दण्डॆगॆ बन्दॆ. अल्लि ऒन्दु ऎत्तरवाद मरळुगुड्डदल्लि, अपरिमितवाद कॊरॆतवन्नु अनुभविसुत्ता नडुगुत्तले रात्रियन्नॆल्ला निन्न निरीक्षणॆयल्लिये मुञ्जानॆयवरॆगू कादुनिन्तॆ. नीनॆन्थ सुळ्ळुगारनॆन्दु ननगीग मनवरिकॆयायितु. वसुदेवन मगनागि नीनु हीगॆ माडबहुदे? सत्यसन्धनाद निन्न तन्दॆय गुणवन्नु स्वल्पवादरू नीनु अनुकरिसबेडवे? युवतियाद नन्नन्नु ऒण्टियागि एकान्तस्थळक्कॆ बरहेळि, ननगॆ मोसमाडबहुदे? इदु न्यायवे? नीने हेळु.

इदु भगवन्तन निन्दास्तुतिय ऒन्दु निदर्शन. भगवन्त सुळ्ळुगारने? वञ्चकने? अवनॊडनॆ ऒन्दागुवुदक्कॆ अवनन्नु अप्पिकॊळ्ळुवुदक्कॆ, अनेकरिगॆ आशॆयिल्लवे? अवनिगागि कादु कातरगॊण्डवर बळिगॆ भगवन्त धाविसने? निन्दॆगॆ विरुद्धवादद्दे सत्यांश. अदन्ने अरितुकॊळ्ळबेकु.

०२ कॆण्डैयॊण् कण्

विश्वास-प्रस्तुतिः - DP_६९९ - ०२

कॊण्डैयॊण् कण्मड वाळॊरुत्ति
कीऴै यगत्तुत् तयिर्गडैयक्
कण्डुऒल्लै नाऩुम् कडैवऩॆऩ्ऱु
कळ्ळ विऴिविऴित् तुप्पुक्कु
वण्डमर् पूङ्गुऴल् ताऴ्न्दुलाव
वाण्मुगम् वेर्प्पच्चॆव् वाय्त्तुडिप्प
तण्डयिर् नीगडैन् दिट्टवण्णम्
तामोद रामॆय् यऱिवऩ्नाऩे ६।२

मूलम् (विभक्तम्) - DP_६९९

६९९ कॆण्डै ऒण् कण् मडवाळ् ऒरुत्ति * कीऴै अगत्तुत् तयिर् कडैयक्
कण्डु * ऒल्लै नाऩुम् कडैवऩ् ऎऩ्ऱु * कळ्ळ विऴियै विऴित्तुप् पुक्कु **
वण्डु अमर् पूङ्गुऴल् ताऴ्न्दु उलाव * वाळ्मुगम् वेर्प्प सॆव्वाय् तुडिप्प *
तण् तयिर् नी कडैन्दिट्ट वण्णम् * तामोदरा मॆय् अऱिवऩ् नाऩे (२)

मूलम् - DP_६९९ - ०२

कॊण्डैयॊण् कण्मड वाळॊरुत्ति
कीऴै यगत्तुत् तयिर्गडैयक्
कण्डुऒल्लै नाऩुम् कडैवऩॆऩ्ऱु
कळ्ळ विऴिविऴित् तुप्पुक्कु
वण्डमर् पूङ्गुऴल् ताऴ्न्दुलाव
वाण्मुगम् वेर्प्पच्चॆव् वाय्त्तुडिप्प
तण्डयिर् नीगडैन् दिट्टवण्णम्
तामोद रामॆय् यऱिवऩ्नाऩे ६।२

Info - DP_६९९

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६९९

तामोदरऩे! कीऴण्डै वीट्टिल् कयल् मीऩ् पोल् अऴगिय कण्गळैयुडैय ऒरु पॆण् तयिर् कडैवदै पार्त्तु सीक्किरमाग नाऩुम् उऩ्ऩोडु सेर्न्दु कडैगिऱेऩ् ऎऩ्ऱु सॊल्लि तिरुट्टुप्पार्वै पार्त्तबडि पुगुन्दु वण्डुगळिरुक्कुम् मलरणिन्द कून्दल् अविऴ्न्दु असैयुम् पडियाग ऒळि पॊरुन्दिय मुगम् वियर्त्तिड सिवन्द वाय् तुडिक्क कुळिर्न्द तयिरै नी कडैन्द विदत्तै नाऩ् उण्मैयागवे अऱिवेऩ्

Hart - DP_६९९

“You saw a lovely girl with beautiful fish-like eyes
churning yogurt in her home near you
and you entered her house like a thief and said,
‘I will also churn yogurt:’
When the girl with long beautiful hair
that was decorated with flowers swarming with bees
saw you, her bright face sweated and her red mouth quivered:
O Damodara, I know truly how you churn the yogurt!”

प्रतिपदार्थः (UV) - DP_६९९

तामोदरा! = तामोदरऩे!; कीऴै अगत्तु = कीऴण्डै वीट्टिल्; कॆण्डै = कयल् मीऩ् पोल्; ऒण् कण् = अऴगिय कण्गळैयुडैय; मडवाळ् ऒरुत्ति = ऒरु पॆण्; तयिर् कडैय = तयिर् कडैवदै; कण्डु = पार्त्तु; ऒल्लै = सीक्किरमाग; नाऩुम् = नाऩुम् उऩ्ऩोडु सेर्न्दु; कडैवऩ् = कडैगिऱेऩ्; ऎऩ्ऱु = ऎऩ्ऱु सॊल्लि; कळ्ळविऴियै = तिरुट्टुप्पार्वै; विऴित्तु = पार्त्तबडि; पुक्कु = पुगुन्दु; वण्डु अमर् = वण्डुगळिरुक्कुम्; पूङ्गुऴल् = मलरणिन्द कून्दल्; ताऴ्न्दु = अविऴ्न्दु; उलाव = असैयुम् पडियाग; वाळ्मुगम् = ऒळि पॊरुन्दिय; वेर्प्प = मुगम् वियर्त्तिड; सॆव्वाय् = सिवन्द वाय्; तुडिप्प = तुडिक्क; तण् तयिर् = कुळिर्न्द तयिरै; नी कडैन्दिट्ट = नी कडैन्द; वण्णम् = विदत्तै; नाऩे मॆय् = नाऩ् उण्मैयागवे; अऱिवऩ् = अऱिवेऩ्

गरणि-प्रतिपदार्थः - DP_६९९ - ०२

कॆण्डै=मीनिनन्थ, ऒण्=सुन्दरवाद, कण्=कण्णुळ्ळ, मडवाळ्=युवति, ऒरुत्ति=ऒब्बळु, कीऴै=मग्गुल, अहत्तु=मनॆयल्लि, तयिर्=मॊसरन्नु, कडै=कडॆयुत्तिरुवुदन्नु, कण्डु=नोडि, नानुम्=नानू सह, ऒल्लै=बेगने, कडैवन्=कडॆयुवॆ ऎन्ऱु=ऎन्दु, कळ्ळम्=कळ्ळतनद, विऴित्तु=नोटनोडि, पुक्कू=अवळ मग्गुलन्नु सेरि, वण्डु=दुम्बिगळु, अमर्=मुत्तुव, पू=हूमुडिद, कुऴल्=तलॆगूदलु

गरणि-गद्यानुवादः - DP_६९९ - ०२

७३

गरणि-प्रतिपदार्थः - DP_६९९ - ०२

ताऴ्न्दु=बिच्चि, उलाव=अलुगाडुत्तिरलु(तूगाडुत्तिरलु) वाळ् मुहम्=तेजस्सिनिन्द् अकूडिद मुखवु, वेर् प्प=बॆवरलु, शॆम्=कॆम्पनॆय, वाय्=बायि(तुटिगळु) तुडिप्प=आतुरपडुत्तिरलु, तण् तयिर्=तम्पाद मॊसरन्नु, नी=नीणु, कडैन्दिट्ट वण्णम्=कडॆद बगॆय, दामोदरा=दामोदरा,मॆय्=सत्यवन्नु,अऱिवन्=तिळियुववळु, नाने=नाने!

गरणि-गद्यानुवादः - DP_६९९ - ०२

मीनिनन्थ सुन्दरवाद कण्णुळ्ळ युवतियॊब्बळु मग्गुलमयॆअल्लि मॊसरु कडॆयुवुदन्नु कण्डु, नानू बेगनॆ कडॆयुवॆनु ऎन्दु कळ्ळनोट नोडि, अवळ मग्गुलन्नु सेरि, दुम्बिगळु मुत्तुत्तिरुव हूमुडिद (अवळ)तलॆगूदलु बिच्चिहोगि तूगाडुत्तिरलु, तेजोमयवाद मुखवु बॆवरलु, कॆन्दुटीगळु आतुरपडुत्तिरलु(उद्वेगगॊण्डिरलु), तम्पाद मॊसरन्नु नीनु कडॆदिट्ट बगॆय, दामोदरा, निजवन्नु तिळियुववळु नाने!(२)

गरणि-विस्तारः - DP_६९९ - ०२

इन्नॊब्ब गोपिकृष्णनन्नु(भगवन्तनन्नु) मूदलिसुत्ताळॆ- दामोदरा, निन्न कळ्ळ कतॆ ननगॆ तिळियदे? आ दिन, नन्न मग्गुलमनॆयल्लि गोपियॊब्बळे इद्दळु. अवळु मॊसरु कडॆयुत्तिद्दळु. आग नीनु यारिगू गॊत्तागद हागॆ अवळ बळिगॆ होदॆ. “हॆण्णे नानू नीनू कलॆतु मॊसरु कडॆयोणवे? अदु बेगले मुगिदुहोगुत्तदॆ”ऎन्दॆयल्लव्ए? अवळ उत्तरवन्नु निरीक्षसदॆये आ कूडले अवळ मग्गुलन्नु सेरिदॆयल्लवे? आग, अवळ गतियेनायितु? परिमळदिन्द कूडिद हूमुडिद अवळ कूदलुगण्टु बिच्चिहोयितु. कान्तियिन्द कूडिद अवळ मुख बॆवतितु. अवळ सुन्दरवाद चॆन्दुटिगळु कातरगॊण्डवु. अदुरिदवु. इन्थ स्थितियल्लि अल्लवे नीनु अवळॊडनॆ बॆरॆतु तम्पाद मॊसरन्नु कडॆदद्दु? नीनु कडॆद मॊसरिन निजवेनॆन्दु नानु काणॆने?

कृष्णन सङ्ग तनगॆ दॊरॆयदॆ तन्न पक्कद मनॆयगोपिगॆ दॊरॆयितल्ल ऎम्ब ईर्षॆयिन्द आडिद मातुगळिवु. भगवन्तन सङ्गसुखक्कागि भक्तनु हेगॆ कातरगॊळ्ळबेकॆन्दु इदु सूचिसुवुदु.

“दामोदरा– कृष्णन चेष्टॆगळन्नू, अवुगळ बगॆगॆ इतरर चाडिय मातुगळन्नू नोडि, केळि सहिसलारदॆ यशोदॆ अवनन्नु ऒरळुकल्लिगॆ हग्गदिन्द कट्टिहाकिद्दरिन्द, कृष्णनु “दामोदर”नाद. दाम(हग्ग)वन्नु, उदर(हॊट्टॆ)द सुत्तलू उळ्ळवनु-दामोदर.

०३ करुमलऎ क्कून्द

विश्वास-प्रस्तुतिः - DP_७०० - ०३

करुमलर्क् कून्द लॊरुत्तिदऩ्ऩैक्
कडैक्कणित्तु आङ्गे यॊरुत्तिदऩ्पाल्
मरुवि मऩंवैत्तु मऱ्ऱॊरुत्तिक्
कुरैत्तॊरु पेदैक्कुप् पॊय्गुऱित्तु
पुरिगुऴल् मङ्गै यॊरुत्तिदऩ्ऩैप्
पुणर्दि यवळुक्कुम् मॆय्यऩल्लै
मरुदिऱुत् ताय्उऩ् वळर्त्तियूडे
वळर्गिऩ्ऱ तालुऩ्ऱऩ् मायैदाऩे ६।३

मूलम् (विभक्तम्) - DP_७००

७०० करुमलर्क् कून्दल् ऒरुत्तिदऩ्ऩैक् * कडैक्कणित्तु * आङ्गे ऒरुत्तिदऩ्बाल्
मरुवि मऩम् वैत्तु * मऱ्ऱॊरुत्तिक्कु उरैत्तु ऒरु पेदैक्कुप् पॊय् कुऱित्तु **
पुरिगुऴल् मङ्गै ऒरुत्तिदऩ्ऩैप् पुणर्दि * अवळुक्कुम् मॆय्यऩ् अल्लै *
मरुदु इऱुत्ताय् उऩ् वळर्त्तियूडे * वळर्गिऩ्ऱदाल् उऩ्दऩ् मायै ताऩे। (३)

मूलम् - DP_७०० - ०३

करुमलर्क् कून्द लॊरुत्तिदऩ्ऩैक्
कडैक्कणित्तु आङ्गे यॊरुत्तिदऩ्पाल्
मरुवि मऩंवैत्तु मऱ्ऱॊरुत्तिक्
कुरैत्तॊरु पेदैक्कुप् पॊय्गुऱित्तु
पुरिगुऴल् मङ्गै यॊरुत्तिदऩ्ऩैप्
पुणर्दि यवळुक्कुम् मॆय्यऩल्लै
मरुदिऱुत् ताय्उऩ् वळर्त्तियूडे
वळर्गिऩ्ऱ तालुऩ्ऱऩ् मायैदाऩे ६।३

Info - DP_७००

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७००

कऱुत्त मुडियिल् मलर् सूडिय कून्दलै उडैयवळाऩ ऒरु पॆण्णै कडैक्कण्णाल् पार्त्तुविट्टु अङ्गेये वेऱॊरु पॆण्णिडत्तिल् मऩदै पॊरुन्द विट्टु मऱ्ऱुम् ऒरुत्तियिडम् कूऱिविट्टु ऒरु पेदै पॆण्णिडत्तिल् पॊय् सॊल्लि अऴगिय कून्दलैयुडैय वेऱु ऒरु मङ्गैयुडऩ् सेर्न्दु निऩ्ऱाय् अवळिडत्तिलुम् उण्मैयाग इल्लादु निऩ्ऱाय् मरुदमरङ्गळै मुऱित्तवऩे! उऩ्ऩुडैय वयदु वळर्त्तियूडे उऩ्ऩुडैय कळ्ळत्तऩमुम् वळर्न्दु वरुगिऩ्ऱदे

Hart - DP_७००

“You looked at one girl
with dark hair adorned with flowers,
you approached another girl and your heart fell for her,
you told another girl about her,
you told lies to another innocent girl,
and you embraced a curly-haired young girl,
but you are not true to any of them:
O you who destroyed the wrestlers
when they came as marudu trees,
as you grow, your magic grows with you:”

प्रतिपदार्थः (UV) - DP_७००

करुमलर् = कऱुत्त मुडियिल् मलर् सूडिय; कून्दल् = कून्दलै उडैयवळाऩ; ऒरुत्ति तऩ्ऩै = ऒरु पॆण्णै; कडै = कडैक्कण्णाल्; कणित्तु = पार्त्तुविट्टु; आङ्गे = अङ्गेये; ऒरुत्ति = वेऱॊरु; तऩ्बाल् = पॆण्णिडत्तिल्; मरुवि मऩम् = मऩदै; वैत्तु = पॊरुन्द विट्टु; मऱ्ऱॊरुत्तिक्कु = मऱ्ऱुम् ऒरुत्तियिडम्; उरैत्तु = कूऱिविट्टु; ऒरु = ऒरु पेदै; पेदैक्कु = पॆण्णिडत्तिल्; पॊय् कुऱित्तु = पॊय् सॊल्लि; पुरिगुऴल् = अऴगिय कून्दलैयुडैय; मङ्गै = वेऱु ऒरु; ऒरुत्तिदऩ्ऩै = मङ्गैयुडऩ्; पुणर्दि = सेर्न्दु निऩ्ऱाय्; अवळुक्कुम् = अवळिडत्तिलुम्; मॆय्यऩ् = उण्मैयाग; अल्लै = इल्लादु निऩ्ऱाय्; मरुदु = मरुदमरङ्गळै; इऱुत्ताय्! = मुऱित्तवऩे!; उऩ् = उऩ्ऩुडैय; वळर्त्तियूडे = वयदु वळर्त्तियूडे; उऩ्दऩ् = उऩ्ऩुडैय; मायै ताऩे = कळ्ळत्तऩमुम्; वळर्गिऩ्ऱदाल् = वळर्न्दु वरुगिऩ्ऱदे

गरणि-प्रतिपदार्थः - DP_७०० - ०३

मलर्=हूमुडिद, करुकून्दल्=कप्पुकूदलिन, ऒरुत्ति तन्नै=ऒब्बळन्नु, कडैक्कणित्तु=कडॆगण्णिनिन्द नोडि, आङ्गे=अदे रीतियल्लि, ऒरुत्ति तन्=बेरॊब्बळ, पाल्=कडॆगॆ, मनम्=मनस्सन्नु, मरुवि=हॊन्दिसि, वैत्तु=इट्टु, मट्रु=बेरॆ, ऒरुत्तिक्कू=ऒब्बळिगॆ, उरैत्तू=हेळि, ऒरुपेदैक्कू=मत्तॊब्ब हॆङ्गसिगॆ, पॊय् कुऱित्तु=सुळ्ळु सूचनॆ कॊट्टु, पुरिकुऴल् मङ्गै=गुङ्गुरु कूदलिन हॆण्णु, ऒरुत्तितन्नै=ऒब्बळन्नु, उणर् ति=समाधानगॊळिसि, अवळुक्कूम्=अवळिगू सह, मॆय्यन्=सत्यवन्तनु, अल्लै=अल्लवादॆ, मरुदु=(ऎरडु)मत्तिमरगळन्नु इऱुत्ताय्=मुरिदुहाकिदॆ, उन्=निन्न, वळर् तियोडे=बॆळवणिगॆय जॊतॆयल्ले, वळर् क्किन्ऱदाल्=बॆळॆयुत्तिरुवुदरिन्द, उन् तन्=निन्न, मायैताने=मायॆये अल्लवे?

गरणि-गद्यानुवादः - DP_७०० - ०३

हूमुडिद करियकूदलिनवळोब्बळन्नु कुडिगण्णिनिन्द नोडि हागॆये इन्नॊब्बळल्लि निन्न मनस्सन्नु हरियगॊट्टु, बेरॊब्बळिगॆ विवरिसिहेळि, मत्तॊब्बळिगॆ सुळ्ळु सूचनॆ कॊट्टु, गुङ्गुरुकूदलिन ऒब्बळन्नु समाधानगॊळिसि, अवळिगू सत्यवन्तनल्लदॆ नडॆदुकॊण्डॆ.(ऎरडु)मत्तिमरगळन्नु मुरिदुहाकिदॆ. निन्न बॆळवणिगॆयॊन्दिगे बॆळॆयुत्त बन्दद्दु निन्न मायॆये अल्लवे?(३)

गरणि-विस्तारः - DP_७०० - ०३

बेरॊब्ब गोपिकृष्णनन्नु (भगवन्तननु)मूदलिसुत्ताळॆ- कृष्ण, नीनु कपटि,सुळ्ळुगार, अदक्कॆ ऎष्टु निदर्शनगळु बेकु? ऒब्ब गोपियन्नु नीनु कुडिगण्णिनिन्द नोडिदॆ अवळल्लि प्रेमवन्नु मूडिसिदॆ. अदे समयदल्लि इन्नॊब्बळ कडॆ निन्न मनस्सन्नु हरियगॊट्टॆ. मत्तॊब्बळल्लि निन्न प्रणयवन्नु कुरितु विवरिसि मातनाडिदॆ. बेरॊब्बळुगॆ इन्थ एकान्तस्थळक्कॆ बरबेकॆन्दु सुळ्ळुसूचनॆगळन्नु कॊट्टॆ. गुङ्गुरु कूदलिनवळॊब्बळु निन्नल्लि कोपगॊण्डिद्दळु. अदन्नु कण्डु नीनु अवळिगॆ बगॆबगॆय समाधान हेळि अवळन्नु ऒलिसिकॊण्डॆ. आदरेनु? अवळिगू नीनु सुळ्ळुगारने आदॆ. ऎष्टु जन निन्नन्नु मोहिसि निन्नॊडनॆ इरलु आशिसिदरो अवरॆल्लरिगू नीनु माडिद्दु वञ्चनॆये. नीनु अष्टक्कॆ सुम्मनागलिल्ल. चॆन्नागि,ऎत्तरवागि ऎरडु मत्ति मरगळु जॊतॆयागि बॆळॆदु निन्तिद्दवु. नीनु अदन्नु नोडि सहिसदादॆ. अवॆरडन्नू मुरिदुहाकिदॆ. नीनु माडिद्दॆल्ला अन्यायवे; नुडिदद्दॆल्ला सुळ्ळे; नडॆदद्दॆल्ला वञ्चनॆये

७५

निन्न बॆळवणिगॆये हागॆ. निन्न कपट,सुळ्ळु, वञ्चनॆगळु अदर जॊतॆयल्ले बॆळॆदु बन्दवल्लवे?

०४ ताय् मुलैप्पालिल

विश्वास-प्रस्तुतिः - DP_७०१ - ०४

ताय्मुलैप् पालि लमुदिरुक्कत्
तवऴ्न्दु तळर्नडै यिट्टुच्चॆऩ्ऱु
पेय्मुलै वाय्वैत्तु नञ्जैयुण्डु
पित्तऩॆऩ् ऱेबिऱ रेसनिऩ्ऱाय्
आय्मिगु कादलोडु याऩिरुप्प
याऩ्विड वन्दवॆऩ् तूदियोडे
नीमिगु पोगत्तै नऩ्कुगन्दाय्
अदुवुमुऩ् कोरम्बुक् केऱ्कुमऩ्ऱे ६।४

मूलम् (विभक्तम्) - DP_७०१

७०१ ताय् मुलैप् पालिल् अमुदिरुक्कत् * तवऴ्न्दु तळर्नडैयिट्टुच् चॆऩ्ऱु *
पेय् मुलै वाय्वैत्तु नञ्जै उण्डु * पित्तऩ् ऎऩ्ऱे पिऱर् एस निऩ्ऱाय् **
आय्मिगु कादलोडु याऩ् इरुप्प * याऩ् विड वन्द ऎऩ् तूदियोडे *
नी मिगु पोगत्तै नऩ्गु उगन्दाय् * अदुवुम् उऩ् कोरम्बुक्कु एऱ्कुम् अऩ्ऱे। (४)

मूलम् - DP_७०१ - ०४

ताय्मुलैप् पालि लमुदिरुक्कत्
तवऴ्न्दु तळर्नडै यिट्टुच्चॆऩ्ऱु
पेय्मुलै वाय्वैत्तु नञ्जैयुण्डु
पित्तऩॆऩ् ऱेबिऱ रेसनिऩ्ऱाय्
आय्मिगु कादलोडु याऩिरुप्प
याऩ्विड वन्दवॆऩ् तूदियोडे
नीमिगु पोगत्तै नऩ्कुगन्दाय्
अदुवुमुऩ् कोरम्बुक् केऱ्कुमऩ्ऱे ६।४

Info - DP_७०१

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७०१

तायागिय यसोदैयिऩ् ताय्प् पालिल् इऩिप्पु इरुन्दबोदुम् तवऴ्न्दु तट्टुत् तडुमाऱि नडन्दु सॆऩ्ऱु पूदऩैयिऩ् मार्बगत्तिल् वाय् वैत्तु विषत्तै उण्डु पित्तऩ् ऎऩ्ऱु ऊरार् एसुम्बडि निऩ्ऱवऩे मिगवुम् अदिगमाऩ कादलोडु नाऩ् इरुक्क नाऩ् अऩुप्पिविड वन्द ऎऩ् वेलैक्कारियोडे नी मिगुन्द उल्लासत्तै नऩ्ऱाग अऩुबवित्ताय् अन्दच् चॆय्गैयुम् उऩ् कुऱुम्बुत्तऩत्तुक्कु एऱ्ऱबडि उळ्ळदे

Hart - DP_७०१

“Even though there is nectar-like milk
in your mother’s breast, you crawled
and toddled to the devil Putanā,
put your mouth to her breasts
and drank her poisonous milk:
Those who saw you called you crazy:
I am here and I love you,
but you got together with the girl
I sent as a messenger and enjoyed her:
Is that also one of your naughty deeds?”

प्रतिपदार्थः (UV) - DP_७०१

ताय् = तायागिय यसोदैयिऩ्; मुलैप् पालिल् = ताय्प् पालिल्; अमुदिरुक्क = इऩिप्पु इरुन्दबोदुम्; तवऴ्न्दु = तवऴ्न्दु; तळर् नडैयिट्टु = तट्टुत् तडुमाऱि नडन्दु; सॆऩ्ऱु = सॆऩ्ऱु; पेय् मुलै = पूदऩैयिऩ् मार्बगत्तिल्; वाय्वैत्तु = वाय् वैत्तु; नञ्जै उण्डु = विषत्तै उण्डु; पित्तऩ् ऎऩ्ऱे = पित्तऩ् ऎऩ्ऱु; पिऱर् एस = ऊरार् एसुम्बडि; निऩ्ऱाय् = निऩ्ऱवऩे; आय्मिगु = मिगवुम् अदिगमाऩ; कादलोडु = कादलोडु; याऩ् इरुप्प = नाऩ् इरुक्क; याऩ् विड वन्द = नाऩ् अऩुप्पिविड वन्द; ऎऩ् तूदियोडे = ऎऩ् वेलैक्कारियोडे; नी मिगु पोगत्तै = नी मिगुन्द उल्लासत्तै; नऩ्गु उगन्दाय् = नऩ्ऱाग अऩुबवित्ताय्; अदुवुम् = अन्दच् चॆय्गैयुम्; उऩ् = उऩ्; कोरम्बुक्कु = कुऱुम्बुत्तऩत्तुक्कु; एऱ्कुम् अऩ्ऱे = एऱ्ऱबडि उळ्ळदे

गरणि-प्रतिपदार्थः - DP_७०१ - ०४

ताय्=तायिय, मुलैप्पालिल्=मॊलॆहालिनल्लि, अमुदु=अमॄतवु, इरुक्क=इरलागि, तवऴ्न्दु=अम्बॆगालिट्टु, तळर् नडैयिट्टु=तट्टाडुत्ता नडॆदु, शॆन्ऱु=होगि, पेय्=राक्षसिय, मुलै=मॊलॆगॆ, वाय् वैत्तु=बायिहच्चि, नञ्जै=विषवन्नु,उण्डु=उण्डु, पित्तन्=हुच्चनु, ऎन्ऱे=ऎन्दे, पिऱर्=इतररु, एश=परिहास्यक्कॆ, निन्ऱाय्=गुरियादॆ, आय्=बहळ, मिहु=हॆच्चाद, कादलॊडु=व्यामोहदिन्द, यान्=नानु, इरुप्प=इरलागि (इरुवाग), यान्=नानु, विडवन्द=कळुहिसिद्दरिन्द निन्नल्लिगॆ बन्द, ऎन्=नन्न, तूदियोडे=दासियॊडनॆ, नी=नीनु, मिहु=हॆच्चु, पोहत्तै=भोगवन्नु, नन् हु=चॆन्नागि, उहन्दाय्=अनुभविसिदॆ, अदुवुम्=निन्न आ कॆलसवू, उन्=निन्न, कोरम् पुक्कू=पापकार्यगळिगॆ, एऱ् कुम्=तक्कवे, अन्ऱे=अल्लवे?

गरणि-गद्यानुवादः - DP_७०१ - ०४

तायिय मॊलॆहालिनल्लि अमृतविद्दरू, अम्बॆगालिडुत्ता तट्टाडि नडॆयुत्ता होगि, राक्षसिय मॊलॆगॆ बायिहच्चि विषवन्नुण्डु “हुच्च”ऎन्दे इतरर परिहास्यक्कॆ गुरियादॆ. मितिमीरिद व्यामोहदिन्द नानु इरुवाग नानु कळुहिसिकॊट्ट नन्न दासियॊडनॆ नीनु हॆच्चु भोगवन्नु चॆन्नागि अनुभविसिदॆ. निन्न आ कॆलसवू निन्न पापकार्यगळिगॆ तक्कवे अल्लवे?(४)

गरणि-विस्तारः - DP_७०१ - ०४

इन्नॊब्ब गोपिकृष्णनन्नु (भगवन्तनन्नु) मूदलिसुत्ताळॆ- कृष्ण, निन्न तयै यशोदॆय मॊलॆयहालिनल्लि अमृतविद्दरू, सह नीनु अदन्नु तॊरॆदु, मॆल्लगॆ अम्बॆगालिडुत्ता, तट्टाटद नडॆनडॆयुत्ता राक्षसियाद

७६

पूतनिय मॊलॆयगॆ बायिहच्चिदॆ. अवळ विषद हालन्नेकुडिदॆ. ऎल्लरू निन्नन्नु हुच्चनॆन्दु परिहास्यमाडतॊडगिदरु. अदे रीतियल्लि नानु मितिमीरिद शुद्धवाद प्रेमदिन्द निनगागि कातरळागि कादुकॊण्डिद्दॆ. नन्न दासियन्नु निन्नल्लिगॆ कळुहिसि निन्नन्नु बरहेळिदॆ. आदरॆ, नीनु माडिद्देनु?नन्नन्नु नीनु मरॆते बिट्टॆ. आ नन्न दासियल्ले ऎल्ल सुखभोगगळन्नू अनुभविसिदॆ. हीगॆ माडबहुदे? हिन्दॆ नीनु माडिद-विषद हालन्नु कुडिद- पापकार्यवु, ईग नीनु माडिद-दासिय सङ्गद-पापकार्यक्कॆ तक्कद्दे अल्लवे?

०५ मिन्नॊत्त नुण्णिडैयाळैक्कॊण्डु

विश्वास-प्रस्तुतिः - DP_७०२ - ०५

मिऩ्ऩॊत्त नुण्णिडै याळैक्कॊण्डु
वीङ्गिरुळ् वायॆऩ्ऱऩ् वीदियूडे
पॊऩ्ऩॊत्त वाडैगुक् कूडलिट्टुप्
पोगिऩ्ऱ पोदुनाऩ् कण्डुनिऩ्ऱेऩ्
कण्णुऱ् ऱवळैनी कण्णालिट्टुक्
कैविळिक् किऩ्ऱतुम् कण्डेनिऩ्ऱेऩ्
ऎऩ्ऩुक् कवळैविट् टिङ्गुवन्दाय्
इऩ्ऩमङ् गेनड नम्बिनीये ६।५

मूलम् (विभक्तम्) - DP_७०२

७०२ मिऩ्ऩॊत्त नुण्णिडैयाळैक् कॊण्डु * वीङ्गु इरुळ्वाय् ऎऩ्दऩ् वीदियूडे *
पॊऩ्ऩॊत्त आडै कुक्कूडलिट्टुप् * पोगिऩ्ऱ पोदु नाऩ् कण्डु निऩ्ऱेऩ् **
कण्णुऱ्ऱवळै नी कण्णालिट्टुक् * कै विळिक्किऩ्ऱदुम् कण्डे निऩ्ऱेऩ् *
ऎऩ्ऩुक्कु अवळै विट्टु इङ्गु वन्दाय्? * इऩ्ऩम् अङ्गे नड नम्बि नीये। (५)

मूलम् - DP_७०२ - ०५

मिऩ्ऩॊत्त नुण्णिडै याळैक्कॊण्डु
वीङ्गिरुळ् वायॆऩ्ऱऩ् वीदियूडे
पॊऩ्ऩॊत्त वाडैगुक् कूडलिट्टुप्
पोगिऩ्ऱ पोदुनाऩ् कण्डुनिऩ्ऱेऩ्
कण्णुऱ् ऱवळैनी कण्णालिट्टुक्
कैविळिक् किऩ्ऱतुम् कण्डेनिऩ्ऱेऩ्
ऎऩ्ऩुक् कवळैविट् टिङ्गुवन्दाय्
इऩ्ऩमङ् गेनड नम्बिनीये ६।५

Info - DP_७०२

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७०२

मिऩ्ऩल् पोऩ्ऱु नुट्पमाऩ इडैयुळ्ळवळै अऴैत्तुक् कॊण्डु मिक्क इरुळिले ऎऩ् वीदि वऴिये पीदाम्बरत्ताले मुट्टाक्किट्टुक् कॊण्डु पोगुम् पोदु नाऩ् पार्त्तु कॊण्डिरुन्देऩ् कण्णिल् पट्ट ऒरु पॆण्णै नी कण्जाडै काट्टि अऴैत्तैयुम् पार्त्तुक् कॊण्डु इरुन्देऩ् अन्दप् पॆण्णै विट्टु ऎऩ्ऩिडत्तिऱ्कु ऎदऱ्काग वन्दाय्? नम्बिये! नी इऩि अङ्गेये पोवायाग

Hart - DP_७०२

“I saw you wearing golden silk clothes
as you went on the street in the dark night
with another girl with a thin lightning-like waist:
I stood there and saw how you looked at her
as she looked at you,
but you were also gesturing with your hands
to call another girl who saw you:
Why have you left them all and returned?
Dear one, go back to them now:”

प्रतिपदार्थः (UV) - DP_७०२

मिऩ्ऩॊत्त = मिऩ्ऩल् पोऩ्ऱु; नुण् = नुट्पमाऩ; इडैयाळै = इडैयुळ्ळवळै; कॊण्डु = अऴैत्तुक् कॊण्डु; वीङ्गु इरुळ् वाय् = मिक्क इरुळिले; ऎऩ्दऩ् वीदियूडे = ऎऩ् वीदि वऴिये; पॊऩ्ऩॊत्त आडै = पीदाम्बरत्ताले; कुक्कूडलिट्टु = मुट्टाक्किट्टुक् कॊण्डु; पोगिऩ्ऱ पोदु = पोगुम् पोदु; नाऩ् = नाऩ्; कण्डु = पार्त्तु; निऩ्ऱेऩ् = कॊण्डिरुन्देऩ्; कण्णुऱ्ऱु = कण्णिल् पट्ट; अवळै = ऒरु पॆण्णै; नी = नी; कण्णालिट्टु = कण्जाडै काट्टि; कै विळिक्किऩ्ऱदुम् = अऴैत्तैयुम्; कण्डे = पार्त्तुक् कॊण्डु; निऩ्ऱेऩ् = इरुन्देऩ्; अवळै = अन्दप् पॆण्णै; विट्टु = विट्टु; इङ्गु = ऎऩ्ऩिडत्तिऱ्कु; ऎऩ्ऩुक्कु = ऎदऱ्काग; वन्दाय्? = वन्दाय्?; नम्बि! नीये = नम्बिये! नी; इऩ्ऩम् = इऩि; अङ्गे नड = अङ्गेये पोवायाग

गरणि-प्रतिपदार्थः - DP_७०२ - ०५

मिन्=(बळ्ळि)मिञ्चिन, ऒत्त=हागॆ इरुव, नुण्=सूक्ष्मवाद, इडैयाळै=नडुविनवळन्नु, कॊण्डु=निन्नॊडनॆ करॆदुकॊण्डु, वीङ्गु इरुळ् वाय्=नट्टिरुळीनल्लि, ऎन् तन्=नन्न, वीदि ऊडे=बीदिय मार्गवागि, पॊन् ऒत्त=चिन्नक्कॆ समनाद, आडै=सीरॆयन्नु, कुक्कूडल् इट्टु=मुसुकु हाकिकॊण्डु, पोहिन्ऱ=होगुत्तिरुव, पोदु=कालदल्लि, नान्=नानु, कण्डु निन्ऱेन्=नोडुत्तिद्दॆ, कण् उट्र=कण्णु तोरिसिद, अवळै=अवळन्नु, नी=नीनु, कण्णाल् इट्टु=कृपॆमाडि(कटाक्षिसि), कैविळिक्किन्ऱदुम्=कैबीसि सञ्ज्ञॆ माडुवुदन्नू, कण्डे निन्ऱेन्=नोडूत्तले इद्दॆ, अवळै विट्टु=अवळन्नु बिट्टु, इ~घ्गु=इल्लिगॆ, ऎन्नुक्कू=एतक्कागि, वन्दाय्=बन्दॆ? इन्नुम्=इन्नू, अङ्गे=अल्लिगे, नड=होगु, नम्बि=पवित्रनु, नीये=नीने (अल्लवे?)

गरणि-गद्यानुवादः - DP_७०२ - ०५

बळ्ळि मिञ्चिन हागॆ सूक्ष्मवाद बळुकुव नडुवन्नुळ्ळवळन्नु निन्नॊदनॆ करॆदुकॊण्डु नट्टिरुळिनल्लि नन्न बीदिय मूलकवे, चिन्नक्कॆ समनाद सीरॆयन्नु मुसुकिट्टुकॊण्डु नीनु होगुत्तिरुव समयदल्लि नानु नोडुत्तिद्दॆ.

गरणि-विस्तारः - DP_७०२ - ०५

७७

कण्णिगॆ निजवाद अवळन्नु नीनु कटाक्षिसि कैबीसि, सञ्ज्ञॆ माडिद्दन्नू नोडुत्तले इद्दॆ. अवळन्नु बिट्टु इल्लिगे एतक्कागि बन्दॆ? इन्नू अल्लिगे नडि!पवित्रनल्लवे नीनु?(५)

ई पाशुरदल्लि ऒब्ब गोपिय प्रणय कोपक्कॆ कृष्णनु ऒळगागुत्तानॆ. अवळिगॆ अवनल्लि अपरिमितवाद प्रीति. सदा अवनु अवळ सङ्गडवे इरबेकॆम्ब हम्बल. अवनु परिशुद्धनॆम्ब भावनॆ, नम्बिकॆ, अवळिगॆ इरुत्तदॆ.अन्थवन चर्यॆगळन्नु अवळु कण्णार काणुत्ताळॆ. ऒन्दु नट्टिरुळिनल्लि कृष्णनु ऒब्ब सुन्दरियॊडनॆ अवळ बीदियल्ले नडॆदुहोगुत्तानॆ. पीताम्बरद हॊळॆयुव सॆरगन्नु अवळु मुसुकु माडिकॊण्डिरुत्ताळॆ. इदन्नुप्रणयियाद गोपि गमनिसिरुत्ताळॆ. पाप! कृष्णन बरविगागि कादुकॊण्डिद्दवळु अवळु. नट्टिरुळादरू अवळु अवनदे ध्यान, अवनदे निरीक्षॆ. अन्थवळ मननोयिसुवन्तॆ कृष्ण बेरॊब्बळ जॊतॆयल्लि अवळ मनॆय मुन्दॆये नडॆदु होगबहुदे? इन्नॊन्दु सल, इन्नॊब्ब गोपिकृष्णन कण्णिगॆ बीळुत्ताळॆ. कृष्णनु अवळन्नु कटाक्षिसुत्तानॆ. अवळन्नु कैसन्नॆ माडि करॆदु, तन्न सम्मतियन्नु सूचिसुत्तानॆ. ई प्रणयप्रसङ्गवन्नू गोपियु गमनिसुत्ताळॆ. अवळिगॆ कृष्णन चर्यॆयन्नु कण्डु जुगुप्सॆयुण्टागुत्तदॆ. परिशुद्धवाद प्रेमदिन्द अवननु पूर्तियागि प्रेमिसुव तन्नन्नु बिट्टु बेरॆ याव याव हॆङ्गसिन सङ्गवन्नु अवनु माडबहुदे ऎन्दु कोपबरुत्तदॆ. “तन्न बळिगॆ अवनु बरलि” ऎन्दु अवळु अवनिगागि समय कादुकॊण्डिरुत्ताळॆ. कृष्णनु अवळ बळिगॆ बरुत्तानॆ. कूडले अवळु अवनिगॆ तक्क गौरवोपचारगळन्नु माडुवुदर बदलागि अवनन्नु मूदलिसि मातनाडि, कडॆगॆ “अवळ जॊतॆयल्ले इरु होगु. इल्लिगेकॆ बन्दॆ”ऎन्नुत्ताळॆ. मत्तॆ, अवन गुणवन्नॆत्ति चुच्चु माताडुत्ताळॆ-”निन्नन्नु “पवित्र”ऎन्नुत्तारॆ. नीनो पवित्रनु?”

०६ मऱ् पॊरुदोळुडै

विश्वास-प्रस्तुतिः - DP_७०३ - ०६

मऱ्पॊरु तोळुडै वासुदेवा
वल्विऩै येऩ्तुयिल् कॊण्डवाऱे
इऱ्ऱै यिरविडै येमत्तॆऩ्ऩै
इऩ्ऩणै मेलिट्ट कऩ्ऱुनीबोय्
अऱ्ऱै यिरवुमोर् पिऱ्ऱैनाळुम्
अरिवैय रोडुम् अणैन्दुवन्दाय्
ऎऱ्ऱुक्कु नीयॆऩ् मरुङ्गिल्वन्दाय्
ऎम्बॆरु माऩ्नी यॆऴुन्दरुळे ६।६

मूलम् (विभक्तम्) - DP_७०३

७०३ मऱ्पॊरु तोळ् उडै वासुदेवा * वल्विऩैयेऩ् तुयिल् कॊण्डवाऱे *
इऱ्ऱै इरविडै एमत्तु ऎऩ्ऩै * इऩ्ऩणैमेल् इट्टु अगऩ्ऱु नी पोय् **
अऱ्ऱै इरवुम् ओर् पिऱ्ऱै नाळुम् * अरिवैयरोडुम् अणैन्दु वन्दाय् *
ऎऱ्ऱुक्कु नी ऎऩ् मरुङ्गिल् वन्दाय्? * ऎम्बॆरुमाऩ् नी ऎऴुन्दरुळे (६)

मूलम् - DP_७०३ - ०६

मऱ्पॊरु तोळुडै वासुदेवा
वल्विऩै येऩ्तुयिल् कॊण्डवाऱे
इऱ्ऱै यिरविडै येमत्तॆऩ्ऩै
इऩ्ऩणै मेलिट्ट कऩ्ऱुनीबोय्
अऱ्ऱै यिरवुमोर् पिऱ्ऱैनाळुम्
अरिवैय रोडुम् अणैन्दुवन्दाय्
ऎऱ्ऱुक्कु नीयॆऩ् मरुङ्गिल्वन्दाय्
ऎम्बॆरु माऩ्नी यॆऴुन्दरुळे ६।६

Info - DP_७०३

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७०३

मल्लरोडु पोर् सॆय्द तोळुडैय कण्णबिराऩे! मगाबावियाऩ नाऩ् तूङ्गुवदऱ्कु तॊडङ्गिय उडऩे अऩ्ऱिरवु नडुच्चामत्तिले इऩिय पडुक्कैयिले ऎऩ्ऩैप् पडुक्कविट्टु नी विलगिप् पोय् अऩ्ऱु इरवुम् अदऱ्कु मऱुनाळुम् वेऱु पॆण्गळोडुम् कलन्दु वन्दाय् नी ऎदऱ्कु ऎऩ्ऩरुगिल् वन्दाय्? ऎऩ् नायगऩे! नी अवर्गळिडमे पोय्विडु

Hart - DP_७०३

“O Vasudeva with strong heroic arms,
did I do something to get bad karma?
When I went to rest in the middle of the night,
you left me on the bed alone,
and not only that night, my dear one,
but other nights also:
And after you embraced young girls,
you came back to me:
Why did you come back and leave them?
O dear one, get up and go to them:”

प्रतिपदार्थः (UV) - DP_७०३

मऱ्पॊरु = मल्लरोडु पोर् सॆय्द; तोळ् उडै = तोळुडैय; वासुदेवा! = कण्णबिराऩे!; वल्विऩैयेऩ् = मगाबावियाऩ नाऩ्; तुयिल् = तूङ्गुवदऱ्कु; कॊण्डवाऱे = तॊडङ्गिय उडऩे; इऱ्ऱै = अऩ्ऱिरवु; इरविडै एमत्तु = नडुच्चामत्तिले; इऩ्ऩणै मेल् = इऩिय पडुक्कैयिले; ऎऩ्ऩै इट्टु = ऎऩ्ऩैप् पडुक्कविट्टु; नी अगऩ्ऱु पोय् = नी विलगिप् पोय्; अऱ्ऱै इरवुम् = अऩ्ऱु इरवुम्; ओर् पिऱ्ऱै नाळुम् = अदऱ्कु मऱुनाळुम्; अरिवैयरोडुम् = वेऱु पॆण्गळोडुम्; अणैन्दु वन्दाय् = कलन्दु वन्दाय्; नी ऎऱ्ऱुक्कु = नी ऎदऱ्कु; ऎऩ् मरुङ्गिल् = ऎऩ्ऩरुगिल्; वन्दाय्? = वन्दाय्?; ऎम्बॆरुमाऩ्! = ऎऩ् नायगऩे!; नी ऎऴुन्दरुळे = नी अवर्गळिडमे पोय्विडु

गरणि-प्रतिपदार्थः - DP_७०३ - ०६

मल्=मल्लरॊडनॆ, पॊरु=होराडुवन्थ, तोळ्=तोळुगळन्नु, उडै=उळ्ळ, वाशुदेवा=वासुदेवने, वल् विनैयेन्=कडुपापि नानु, तुयिल् कॊण्डवाऱे=निद्दॆ माडुत्तिरुव हागॆये, इट्रै=ई दिनद

गरणि-गद्यानुवादः - DP_७०३ - ०६

७८

गरणि-प्रतिपदार्थः - DP_७०३ - ०६

इरवु=रात्रियल्लि, इडै एमत्तु=नडु यामदल्लि, इन्-इनिदाद, अणैमेल्=हासुगॆय मेलॆ, ऎन्नै=नन्नन्नु, इट्टु=मलगिसि, नी=नीनु, अहन्ऱु=अगलिहोगि(ऎद्दु होगि), अटै इरवुम्=आ रात्रियन्नू, ओर् पिट्रैनाळुम्-अदर इडुय मरुदिनवू, अरिवैयरोडुम्=इतर हॆण्णुमक्कळॊडनॆ इद्दु, अणैन्दु वन्दाय्=कूडि बन्दॆयल्ला! नी=नीनु, ऎन्=नन्न, मरुङ्गिल्=मग्गुलिगॆ,ऎट्रुक्कू=एतक्कागि, वन्दाय्=बन्दॆ? ऎम्बॆरुमान्=नन्न स्वामिये, नी=नीनु, ऎऴुन्दरुळाय्=ऎद्देळु.

गरणि-गद्यानुवादः - DP_७०३ - ०६

मल्लरॊडनॆ होराडुवन्थ तोळुगळन्नुळ्ळ वासुदेवा! नानु कडुपापि. ई रात्रिय नडुयामदल्लि इनिदाद हासुगॆय मेलॆ नानु निद्दॆ माडुत्तिरुव हागॆये नन्नन्नु निद्दॆ माडगॊट्टु, नीनु नन्नन्नु बिट्टुहोगि आ रात्रियन्नू मरुदिनवॆल्लवन्नू इतर हॆण्णुमक्कळॊडनॆ इद्दु कूडियाडि बन्दॆयल्ला! ईग नीनु नन्न मग्गुलिगॆ एतक्कागि बन्दॆ? नन्न स्वामिये, नीनु ऎद्दु नडि!(६)

गरणि-विस्तारः - DP_७०३ - ०६

कृष्णन अगलिकॆयिन्द ऒब्बळु बहळ सङ्कटगॊळ्ळुत्ताळॆ. अवळॊडनॆये कृष्णनु इनिदाद हासुगॆयल्लिकूडि मलगिद्दुण्टु. अन्दिन नट्टिरुळिनल्लि, अवळु निद्रिसुत्तिरुव हागॆये अवनु अवळन्नु बिट्टु हॊरटु होगुत्तानॆ. आ रात्रियू मरुदिनवू अवनु बरुवुदे इल्ल. आ बळिकद रात्रियन्दु अवनु अवळ मग्गुलिगॆ बरुत्तानॆ. हागॆ अवनन्नगलिद्द अवळिगॆ कोप बरुवुदु सहजवे. तन्न कोपवन्नु तोडिकॊळ्ळुवुदक्कॆ अवळिगॆ समय सिक्कितु. अवळॆन्नुत्ताळॆ-”वासुदेवा, निन्न मग्गुलल्लि मलगि, निन्न तोळु तॆक्कॆयल्लिद्दु रात्रियन्नॆल्ला सुखवागि कळॆयुव भाग्य ननगुण्टे? आ निन्न तोळुगळु ननगॆ सुखकॊडुवुदक्कागिये? मल्लरॊडनॆ होराडुवुदक्के अल्लवे? निजवागियू नानु कडुपापि! अन्दु, नट्टिरुळिनल्लि, निद्दॆ माडुत्तिद्द नन्नन्नु ऒण्टियागि बिट्टु नीनु हॊरटुहोदॆयल्ला! आ रात्रियू हिन्तिरुगि बरलिल्ल. मारनॆय दिनवू बरलिल्ल! ऎल्लियो इद्दुबिट्टॆयल्ला! बेरॆ हुडुगियर नडुवॆ आनन्ददिन्द नीनु कळॆदिरबेकु. अवर जॊतॆयिरुवाग नन्न नॆनपु हेगॆ बन्दीतु? ईग, मॆल्लगॆ नन्न मग्गुलिगॆ बन्दॆया? एतक्कगै बन्दॆ? ऎद्दु नडि!”

हीगॆल्ला जबरिसि कठिणवाद चुच्चुमातुगळन्नाडिदरू, अवळिगॆ अवनल्लि मितिमीरिद प्रेम. अदक्कागिये अवळु अवनन्नु “नन्न स्वामी”ऎन्नुत्ताळॆ. “ऎद्दु होगु”ऎन्द मात्रक्के अवनु हागॆये माडबेकॆन्दल्ल. अवनु अवळल्लिये उळिदुकॊण्डिरबेकॆम्बुदे अदर इङ्गित. अवळ मनस्सिगॆ शान्तितरुवुदु हागॆये- अवळॊडनॆ इद्दुकॊण्डु, अवळन्नु तृप्तिपडिसि,मनस्सिनल्लि हर्षतुम्बुवुदरिन्द.

७९

०७ पैयरविन्नणैप्पळ्ळियिनाय् पण्डैयोमल्लोम्

विश्वास-प्रस्तुतिः - DP_७०४ - ०७

पैयर विऩ्ऩणैप् पळ्ळियिऩाय्
पण्डैयो मल्लोम्नाम् नीयुगक्कुम्
मैयरि यॊण्गण्णि ऩारुमल्लोम्
वैगियॆम् सेरि वरवोऴिनी
सॆय्य वुडैयुम् तिरुमुगमुम्
सॆङ्गऩि वायुम् कुऴलुम्गण्डु
पॊय्यॊरु नाळ्बट्ट तेयमैयुम्
पुळ्ळुवम् पेसादे पोगुनम्बी ६।७

मूलम् (विभक्तम्) - DP_७०४

७०४ पैयरविऩ् अणैप् पळ्ळियिऩाय् पण्डैयोम् अल्लोम् नाम् * नी उगक्कुम्
मैयरि ऒण् कण्णिऩारुम् अल्लोम् * वैगि ऎम् सेरि वरवु ऒऴि नी **
सॆय्य उडैयुम् तिरुमुगमुम् * सॆङ्गऩिवायुम् कुऴलुम् कण्डु *
पॊय् ऒरु नाळ् पट्टदे अमैयुम् * पुळ्ळुवम् पेसादे पोगु नम्बी (७) *

मूलम् - DP_७०४ - ०७

पैयर विऩ्ऩणैप् पळ्ळियिऩाय्
पण्डैयो मल्लोम्नाम् नीयुगक्कुम्
मैयरि यॊण्गण्णि ऩारुमल्लोम्
वैगियॆम् सेरि वरवोऴिनी
सॆय्य वुडैयुम् तिरुमुगमुम्
सॆङ्गऩि वायुम् कुऴलुम्गण्डु
पॊय्यॊरु नाळ्बट्ट तेयमैयुम्
पुळ्ळुवम् पेसादे पोगुनम्बी ६।७

Info - DP_७०४

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७०४

पडङ्गळैयुडैय आदिशेषऩिऩ् पडुक्कैयिल् सयऩिप्पवऩे! पूर्णऩाऩवऩे! नाङ्गळ् पऴैय मादिरि इल्लै नी विरुम्बुम् मैयणिन्दु करुवण्डु पोल् कण् पडैत्तवर्गळुम् अल्ल अगालत्तिल् ऎङ्गळ् इरुप्पिडत्तिऱ्कु वरुवदै इऩि नी विट्टुविडु अऴगिय आडैयैयुम् तिरुमुगत्तैयुम् सिवन्द कऩि पोऩ्ऱ अदरत्तैयुम् कून्दलैयुम् पार्त्तु उऩ् पॊय् वार्त्तैयिल् ऒरु नाळ् पट्टबाडु पोदुमे वञ्जगमाऩ वार्त्तैगळै पेसामल् पोय् विडुवाय्

Hart - DP_७०४

“O you who rest on the snake bed of Adishesha,
we are not like the ones you knew before,
not like those you loved
with beautiful eyes darkened with kohl:
Stop coming to our village and staying here:
It is enough that we fell for you,
looking at your beautiful clothes, divine face,
fruit-like red lips and listening to the music of your flute:
If we hear your lies for one day, that is enough:
Stop saying your cheating words to attract us:
O young one, please go away:”

प्रतिपदार्थः (UV) - DP_७०४

पैयरविऩ् = पडङ्गळैयुडैय आदिशेषऩिऩ्; अणै = पडुक्कैयिल्; पळ्ळियिऩाय्! = सयऩिप्पवऩे!; नम्बी = पूर्णऩाऩवऩे!; नाम् = नाङ्गळ्; पण्डैयोम् = पऴैय मादिरि; अल्लोम् = इल्लै; नी उगक्कुम् = नी विरुम्बुम्; मै अरिऒण् = मैयणिन्दु करुवण्डु पोल्; कण्णिऩारुम् = कण् पडैत्तवर्गळुम्; अल्लोम् = अल्ल; वैगि ऎम् = अगालत्तिल् ऎङ्गळ्; सेरि = इरुप्पिडत्तिऱ्कु; वरवु ऒऴि नी = वरुवदै इऩि नी विट्टुविडु; सॆय्य उडैयुम् = अऴगिय आडैयैयुम्; तिरुमुगमुम् = तिरुमुगत्तैयुम्; सॆङ्गऩि = सिवन्द कऩि पोऩ्ऱ; वायुम् = अदरत्तैयुम्; कुऴलुम् कण्डु = कून्दलैयुम् पार्त्तु; पॊय् = उऩ् पॊय् वार्त्तैयिल्; ऒरु नाळ् = ऒरु नाळ्; पट्टदे अमैयुम् = पट्टबाडु पोदुमे; पुळ्ळुवम् = वञ्जगमाऩ वार्त्तैगळै; पेसादे = पेसामल्; पोगु = पोय् विडुवाय्

गरणि-प्रतिपदार्थः - DP_७०४ - ०७

पै=हॆडॆगळुळ्ळ, अरवु=सर्पद, इन्=इनिदाद, अणै=हासुगॆयल्लि, पळ्ळियिनाय्=पवडिसुववने, नाम्=नावु, पण्डैयोम्=हळॆयकालद अरियदवरु, अल्लोम्=अल्ल, नी=ईनु, उहक्कूम्=आशॆपडुव, मै=काडिगॆयन्नु हच्चिद, अरि=जिङ्कॆय, ऒण्=सॊबगिन, कण्णीनारुम्=कण्णुळ्ळवरू, अल्लोम्=अल्ल, नी=नीनु, वैहि=निधानवागि अलॆदाडुत्ता, ऎम्=नम्म, शेरि=केरिगॆ, वरवु=बरुवुदन्नु, ऒऴि=निल्लिसु, शॆय्य=सुन्दरवाद, उडैयुम्=उडुगॆयन्नू, तिरु=उत्कृष्टवाद, मुकमुम्=मुखवन्नू शॆम्=कॆम्पनॆय, कनि=हण्णिनन्थ, वायुम्=बायन्नू, कुऴलुम्=तलॆगूदलन्नू, कण्डु=नोडि, पॊय्=निन्न सुळ्ळन्नु, ऒरुनाळ्=ऒन्दु सल, पट्टदे=पट्टद्दे अमैयुम्=साकु, पुळ्ळुवम्=कृत्रिमद मातन्नु, पेशादे=आडदॆ, पोहु=होगु, नम्बी=पवित्रने!

गरणि-गद्यानुवादः - DP_७०४ - ०७

हॆडॆगळुळ्ळ सर्पद इनिदाद हासुगॆयल्लि पवडिसिरुववने, नावु एनू अरियदवरल्ल. नीनु आशॆपडुव काडिगॆ हच्चिद जिङ्कॆय सॊबगिन कण्णिनवरल्ल. नीनु निधानवागि हॊत्तुमीरि अलॆदाडुत्ता नम्म केरिगॆ बरुवुदन्नु निल्लिसु. सुन्दरवाद उडुगॆयन्नू उत्कृष्टवाद मुखवन्नू कॆम्पुहण्णिनन्थ तुटिगळन्नू कुरुळन्नू नोडि, निन्न सुळ्ळन्नु ऒन्दु सल पट्टद्दे साकु. कृत्रिमद मातन्नु आडदॆ होगु पवित्रने!(७)

गरणि-विस्तारः - DP_७०४ - ०७

केरिय गोफियर परवागि ऒब्ब गोपि इल्लि मातनाडुत्तिरुवन्तिदॆ.”कृष्ण नीनु चतुरनाद गारुडिगने सरि. हगैल्लदिद्दरॆ, नीनु हॆडॆगळुळ्ळ सर्पवन्ने निन्न हासुगॆयन्नागि माडिकॊण्डु अदर मेलॆ पवडिसुत्तिद्दॆया? निन्न इन्द्रजालवन्नु नम्म मेलॆ नडसबरबेड. निन्न मोहद बलॆयन्नु नम्म मेलॆ बीसुवुदक्कॆ साध्यविल्ल. नावु मुग्धॆयरेनल्ल. एनू अरियदवरु ऎन्दु नम्मन्नु तिळियबेड. निन्नल्लि मोहगॊळ्ळुवुदक्कॆ चपलाक्षियरल्ल. निन्न बलॆगॆ बीळुवुदक्कॆ काडिगॆ

८०

हच्चिद जिङ्कॆय विशालवाद सुन्दरवाद कण्णुगळवरल्ल नावु. रात्रिगळल्लि हॊत्तल्लद हॊत्तिनल्लि नम्म केरिगॆ नीनु बरुवुदेतक्कॆ? इल्लिये मन्दगमनदिन्द अलॆदाडुत्तिरुवुदेतक्कॆ ? हागॆल्ला हॊत्तुमीरि नम्म केरियल्लि ओडाडुवुदन्नु निल्लिसु. सॊगसाद निन्न उडुगॆयन्नू, दिव्यवाद निन्न मुखवन्नू, आकर्षकवाद निन्न तॊण्डॆहण्णिन तुटिगळन्नू सम्मोहकवाद निन्न मन्दहासवन्नू, सॊबगिन अलुगाडुत्तिरुव तलॆगूदलन्नू कण्डु नावु निन्नल्लि मोहपरवशरागि, निन्न सुळ्ळुमातुगळिगॆ मरुळागि, ऒन्दु सल पडबारद कष्टवन्नु पट्टॆवल्ल! अष्टे साकु, निन्न सहवास! नम्मन्नु वञ्चिसलु इन्नु इल्लिगॆ बरबेड. पवित्रनॆनिसिकॊण्डवनल्लवे नीनु? हॊरडु इल्लिन्द!”

०८ ऎन्नैवरुहवॆनक्कूऱित्तिट्टु इनमलर्

विश्वास-प्रस्तुतिः - DP_७०५ - ०८

ऎऩ्ऩै वरुग वॆऩक्कुऱित्तिट्
टिऩमलर् मुल्लैयिऩ् पन्दर्नीऴल्
मऩ्ऩि यवळैप् पुणरप्पुक्कु
मऱ्ऱॆऩ्ऩैक् कण्डुऴ ऱानॆगिऴ्न्दाय्
पॊऩ्ऩिऱ वाडैयैक् कैयिल्दाङ्गिप्
पॊय्यच्चङ् गाट्टिनी पोदियेलुम्
इऩ्ऩमॆऩ् कैयगत् तीङ्गॊरुनाळ्
वरुदिये लॆञ्जिऩम् तीर्वऩ्नाऩे ६।८

मूलम् (विभक्तम्) - DP_७०५

७०५ ऎऩ्ऩै वरुग ऎऩक् कुऱित्तिट्टु * इऩमलर् मुल्लैयिऩ् पन्दर् नीऴल् *
मऩ्ऩि अवळैप् पुणरप् पुक्कु * मऱ्ऱु ऎऩ्ऩैक् कण्डु उऴऱा नॆगिऴ्न्दाय् **
पॊऩ्ऩिऱ आडैयैक् कैयिल् ताङ्गिप् * पॊय् अच्चम् काट्टि नी पोदियेलुम् *
इऩ्ऩम् ऎऩ् कैयगत्तु ईङ्गु ऒरु नाळ् * वरुदियेल् ऎऩ् सिऩम् तीर्वऩ् नाऩे (८)

मूलम् - DP_७०५ - ०८

ऎऩ्ऩै वरुग वॆऩक्कुऱित्तिट्
टिऩमलर् मुल्लैयिऩ् पन्दर्नीऴल्
मऩ्ऩि यवळैप् पुणरप्पुक्कु
मऱ्ऱॆऩ्ऩैक् कण्डुऴ ऱानॆगिऴ्न्दाय्
पॊऩ्ऩिऱ वाडैयैक् कैयिल्दाङ्गिप्
पॊय्यच्चङ् गाट्टिनी पोदियेलुम्
इऩ्ऩमॆऩ् कैयगत् तीङ्गॊरुनाळ्
वरुदिये लॆञ्जिऩम् तीर्वऩ्नाऩे ६।८

Info - DP_७०५

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७०५

ऎऩ्ऩै वा ऎऩ्ऱु इडत्तैक्कुऱित्तु विट्टु निऱैन्द मलर्गळैयुडैय मुल्लै पन्दलिऩ् निऴलिले पदुङ्गि निऩ्ऱ ऒरुत्तियै सेर्वदऱ्कु सॆऩ्ऱाय् पिऱगु ऎऩ्ऩै पार्त्तु कलङ्गि नऴुविऩाय् पॊऩ्ऩिऱ आडैयै कैयिले ताङ्गियबडि पॊय्याग ऎऩक्कु पयन्ददु पोल् नडित्तु नी ओडिप् पोऩ पोदिलुम् इऩिमेल् ऎऩ्ऩिडत्तिऱ्कु इङ्गु ऒरु नाळ् वरुवायागिल् नाऩ् ऎऩ् कोबत्तै तीर्त्तुक् कॊळ्वेऩ्

Hart - DP_७०५

“You asked me to come here
but you went to the pandal blooming
with clusters of jasmine and loved her:
When you saw me, you muttered
as if your heart was melting for me:
Even though you brought a golden dress for me
and lied that you love me before you went away,
when you come to see me again
I will still care for you,
and if I see you my anger may go away:”

प्रतिपदार्थः (UV) - DP_७०५

ऎऩ्ऩै वरुग = ऎऩ्ऩै वा ऎऩ्ऱु; ऎऩक् कुऱित्तिट्टु = इडत्तैक्कुऱित्तु विट्टु; इऩमलर् = निऱैन्द मलर्गळैयुडैय; मुल्लैयिऩ् = मुल्लै; पन्दर् नीऴल् = पन्दलिऩ् निऴलिले; मऩ्ऩि = पदुङ्गि निऩ्ऱ; अवळै = ऒरुत्तियै; पुणर = सेर्वदऱ्कु; पुक्कु = सॆऩ्ऱाय्; मऱ्ऱु ऎऩ्ऩैक् = पिऱगु ऎऩ्ऩै; कण्डु = पार्त्तु; उऴऱा = कलङ्गि; नॆगिऴ्न्दाय् = नऴुविऩाय्; पॊऩ्ऩिऱ = पॊऩ्ऩिऱ; आडैयै = आडैयै; कैयिल् ताङ्गि = कैयिले ताङ्गियबडि; पॊय् = पॊय्याग ऎऩक्कु; अच्चम् काट्टि = पयन्ददु पोल् नडित्तु; नी पोदियेलुम् = नी ओडिप् पोऩ पोदिलुम्; इऩ्ऩम् = इऩिमेल्; ऎऩ् कैयगत्तु = ऎऩ्ऩिडत्तिऱ्कु; ईङ्गु ऒरु नाळ् = इङ्गु ऒरु नाळ्; वरुदियेल् = वरुवायागिल्; ऎऩ् सिऩम् = नाऩ् ऎऩ् कोबत्तै; तीर्वऩ् नाऩे = तीर्त्तुक् कॊळ्वेऩ्

गरणि-प्रतिपदार्थः - DP_७०५ - ०८

ऎन्नै=नन्नन्नु, वरुह ऎन=बा ऎन्दु, कुऱित्तिट्टु=सन्नॆ माडि, इनम्=ऒत्तागि, मलर्=अरळिरुव, मुल्लैयिन्=मल्लिगॆय, पन्दर्=पन्दलिन (चप्परद), नीऴल्=नॆरळल्लि, मन्निय=बहुकालदिन्द हुदुगिकॊण्डिद्द, अवळै=अवळन्नु, पुणर=कूडिकॊळ्ळलु, पुक्कू=ऒळहॊक्कू, मट्रु=आ बळिक, ऎन्नैक्कण्डु=नन्नन्नु कण्डु, उऴऱा=हॆदरुत्ता, नॆहिऴ्न्दाय्=हॊरक्कॆ ओडिहोदॆ, पॊन्=चिन्नद, निऱम्=बण्णद, आडै=वस्त्रवन्नु(सीरॆयन्नु), कैयिल्=कैयल्लि, ताङ्गि=इट्टुकॊण्डु, पॊय्=सुळ्ळु, अच्चम्=भयवन्नु, काट्टि=तोरिसि, नी=नीनु, पोदियेलुम्=ओडिहोदॆयादरू

गरणि-गद्यानुवादः - DP_७०५ - ०८

८१

गरणि-प्रतिपदार्थः - DP_७०५ - ०८

इन्नम्=इन्नुमुन्दॆ, ऎन्=नन्न, कै अहत्तु=हत्तिरक्कॆ (कैगॆ सिक्कुवन्तॆ) ईङ्गु=इल्लिगॆ, ऒरुनाळ्=ऒन्दु सल, वरुदियेल्=बन्दॆयादरॆ, ऎन्=नन्न चिनम्=कोपवन्नु, तीर् वन्=तीरिसुववळु, नाने=नाने!

गरणि-गद्यानुवादः - DP_७०५ - ०८

नन्नन्नुबरहेळि सन्नॆमाडि, दट्टवागि अरळिरुव मल्लिगॆय पन्दलिन नॆरळल्लि बहळ हॊत्तिनिन्द अडगिकॊण्डिद्द अवळन्नु कूडिकॊळ्ळलु ऒळहॊक्कू बळिक, नन्नन्नु कण्डु हॆदरुत्ता हॊरक्कॆ ओडिहोदॆ. चिन्नद बण्णद सोरॆयन्नु कैयल्लि हिडिदुकॊण्डु., सुळ्ळुभयवन्नु तोरिसुत्ता नीनु ओडि होदॆयादरू, इन्नु मुन्दॆ नन्न कैगॆ सिक्कुवन्तॆ इल्लिगॆ ऒन्दु दिन(सल)बन्दॆयादरॆ नन्न कोपवन्नु तीरिसुववळु नाने!(८)

गरणि-विस्तारः - DP_७०५ - ०८

कृष्णन कपटवन्नु अनुभविस गोपियॊब्बळु कोपगॊण्डु अवनिगॆ हेळुत्ताळॆ-”निन्न वञ्चनॆय बलॆगॆ नानु बिद्दॆ, अदर फलवागि कडुनॊन्दॆ. नन्नन्नु कण्डु हॆदरिदन्तॆ नटिसिदॆयल्लवे? नन्न कैगॆ सिक्कदॆ ओडिहोदॆयल्लवे? नोडिको, ई सल ई हत्तिरदल्लि सुळिदाडिदॆयादरॆ, नन्न कैगॆ सिक्किदॆयादरॆ, निन्न मेलिरुव नन्न कोपवन्नु ननगॆ तृप्तियागुवष्टु तीरिसिकॊळ्ळुत्तेनॆ.

०९ मङ्गलनल् वनमालै

विश्वास-प्रस्तुतिः - DP_७०६ - ०९

मङ्गल नल्वऩ मालैमार्विल्
इलङ्ग मयिल्दऴैप् पीलिसूडि
पॊङ्गिळ वाडै यरैयिल्सात्तिप्
पूङ्गॊत्तुक् कादिऱ् पुणरप्पॆय्दु
कॊङ्गु नऱुङ्गुऴ लार्गळोडु
कुऴैन्दु कुऴलिऩि तूदिवन्दाय्
ऎङ्गळुक् केयॊरु नाळ्वन्दूद
उऩ्कुऴ लिऩ्ऩिसै पोदरादे ६।९

मूलम् (विभक्तम्) - DP_७०६

७०६ मङ्गल नल् वऩमालै मार्विल् इलङ्ग * मयिल् तऴैप् पीलि सूडि *
पॊङ्गु इळ आडै अरैयिल् सात्ति * पूङ्गॊत्तुक् कादिल् पुणरप् पॆय्दु **
कॊङ्गु नऱुङ् गुऴलार्गळोडु * कुऴैन्दु कुऴल् इऩिदु ऊदि वन्दाय् *
ऎङ्गळुक्के ऒरुनाळ् वन्दु ऊद * उऩ् कुऴलिऩ् इसै पोदरादे? (९)

मूलम् - DP_७०६ - ०९

मङ्गल नल्वऩ मालैमार्विल्
इलङ्ग मयिल्दऴैप् पीलिसूडि
पॊङ्गिळ वाडै यरैयिल्सात्तिप्
पूङ्गॊत्तुक् कादिऱ् पुणरप्पॆय्दु
कॊङ्गु नऱुङ्गुऴ लार्गळोडु
कुऴैन्दु कुऴलिऩि तूदिवन्दाय्
ऎङ्गळुक् केयॊरु नाळ्वन्दूद
उऩ्कुऴ लिऩ्ऩिसै पोदरादे ६।९

Info - DP_७०६

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७०६

मङ्गळगरमाय् नल्ल अऴगिय वऩमालैयाऩदु मार्बिल् तुलङ्गवुम् मयिलिऱगुगळै सूडिक्कॊण्डुम् पळबळवॆऩ्ऱ मॆल्लिय आडैयै अरैयिले सात्तिक् कॊण्डुम् पूङ्गॊत्तै कादिले पॊरुन्द अणिन्दु कॊण्डुम् तेऩ् मणम् कमऴ्गिऩ्ऱ कून्दलैयुडैयवर्गळोडु कुऴैन्दवाऱु पुल्लाङ्गुऴलै इऩिदाग ऊदिक्कॊण्डु वन्दाय् ऎङ्गळुक्काग ऒरु नाळागिलुम् वन्दु ऊद मुडियादो? ऊदिऩाल् उऩ् कुऴलिऩ् इसै पॊरुन्दादो?

Hart - DP_७०६

“Your chest is decorated
with lovely, auspicious flower garlands
and you wear peacock feathers in your hair:
Your bright clothes are beautiful
and your ears are adorned with a bunch of flowers:
You played sweet music on the flute for the girls,
with hair adorned with fragrant kongu flowers
and flirted with them:
Would you come and play music
on your flute one day to enthrall us”

प्रतिपदार्थः (UV) - DP_७०६

मङ्गल नल् = मङ्गळगरमाय् नल्ल अऴगिय; वऩ मालै = वऩमालैयाऩदु; मार्विल् इलङ्ग = मार्बिल् तुलङ्गवुम्; मयिल् तऴै पीलि = मयिलिऱगुगळै; सूडि = सूडिक्कॊण्डुम्; पॊङ्गु = पळबळवॆऩ्ऱ; इळ आडै = मॆल्लिय आडैयै; अरैयिल् = अरैयिले; सात्ति = सात्तिक् कॊण्डुम्; पूङ्गॊत्तु = पूङ्गॊत्तै; कादिल् = कादिले; पुणर = पॊरुन्द; पॆय्दु = अणिन्दु कॊण्डुम्; कॊङ्गु = तेऩ् मणम्; नऱुम् = कमऴ्गिऩ्ऱ; कुऴलार्गळोडु = कून्दलैयुडैयवर्गळोडु; कुऴैन्दु = कुऴैन्दवाऱु; कुऴल् = पुल्लाङ्गुऴलै; इऩिदु ऊदि = इऩिदाग; वन्दाय् = ऊदिक्कॊण्डु वन्दाय्; ऎङ्गळुक्के = ऎङ्गळुक्काग; ऒरु नाळ् = ऒरु नाळागिलुम्; वन्दु = वन्दु ऊद मुडियादो?; ऊद = ऊदिऩाल्; उऩ् कुऴलिऩ् इसै = उऩ् कुऴलिऩ् इसै; पोदरादे? = पॊरुन्दादो?

गरणि-प्रतिपदार्थः - DP_७०६ - ०९

मङ्गलम्=मङ्गळकरवाद, नल्-उत्तमवाद, वनमालै=वनमालॆयु, मार्विल्=वक्षदल्लि, इलङ्ग=शोभिसुत्तिरलु, मयिल् तऴैपीलि=नविलुगरिगळन्नु, शूडि=मुडिदुकॊण्डु, पॊङ्गु=निगिनिसुव, इळ=नवुराद, आडै=बट्टॆयनु, अरैयिल्=नडुविनल्लि, शात्ति=धरिसि, पू=हूविन, कॊत्तु=गॊञ्चलन्नु, कादिल्=किवियल्लि, पुणर प्पॆय्दु=ऒप्पुवन्तॆ (अन्दवागि) धरिसि,

गरणि-गद्यानुवादः - DP_७०६ - ०९

८२

गरणि-प्रतिपदार्थः - DP_७०६ - ०९

कॊङ्गुनऱु=जेनिन (मधुविन) परिमळद, कुऴलार्हळोडु= तलॆगूदलिनवरॊडनॆ, कुऴैन्दु=सन्तोषदिन्द कलॆतु. कुऴल्=कॊळलन्नु, इनिदु=इनिदागि (मधुरवागि), ऊदि=ऊदिद बळिक, वन्दाय्=बन्दॆयल्ल, ऎङ्गळुक्के=नमगॆये, ऒरुनाळ्=ऒन्दु सलवादरू, वन्दु=बन्दु, ऊद=ऊदुवुदक्कागि, उन्=निन्न, कुऴल्=कॊळलिन, इन्=इम्पाद, इशै=गानवु, पोदरादे=बरलारदे‍!

गरणि-गद्यानुवादः - DP_७०६ - ०९

मङ्गळकरवाद श्रेष्ठवाद वनमालॆयु निन्न वक्षदल्लि शोभिसुत्तिरलु, नविलुगरियन्नु तलॆयल्लि मुडिदु, निगिनिगिसुव नवुराद बट्टॆयन्नु नडुविनल्लि धरिसि, हूगॊञ्चलन्नु किवियल्लि ऒप्पुवन्तॆ अन्दवागि धरिदि, मधुविन परिमळवन्नु बीरुव तलॆगूदलिनवरॊडनॆ सन्तोषदिन्द कलॆतु, कॊळलन्नु इम्पागि ऊदि, बळिक बन्दॆयल्ल! नमगागिये ऒन्दु सलवादरू निन्न कॊळलिन इनिदाद गानवु बरलारदे!(९)

गरणि-विस्तारः - DP_७०६ - ०९

इदुवरॆगॆ बन्द पाशुरगळल्लि, गोपियरु कृष्णनिन्द तम्मतम्म इष्टार्थगळन्नु पूरैसिकॊळ्ळलारदॆ ईर्षॆयिन्दलू कोपदिन्दलू आडिद मातुगळ वर्णनॆ इदॆ. ई पाशुरदल्लि इन्नू कॆलवरु गोपियर “कृष्णनु तम्म केरियल्लि अवन वेणुगानद सवियुणिसन्नु तम्मवरॆगॆ तरलारने? ऒन्दु सलवादरू अदन्नु तावु सवियुवन्तादीते?” ऎम्ब हम्बलविदॆ. अदर जॊतॆगॆ, गोपालकनागि दनकरुगळ हिन्दॆ इतर गोवळ बालकर सङ्गड होगिबरुत्तिद्द बालकृष्णन बलुसुन्दरवादवर्णनॆयिदॆ. कृष्णन रूप मोहकवादद्दु. अवन वेश्ःअवू अदरन्तॆये. तलॆयल्लि सॊगसाद गुङ्गुरुकूदलु. अदर मेलॆ शोभिसुवुदु नविलुगरिय पिञ्छ. किवियल्लि ऒप्पुवन्थ हूगॊञ्चलु. ऎदॆयल्लि आकर्षकवाद वनमालॆ. कैयल्लि दिव्यवाद कॊळलु. मैमेलॆ निगिनिगिसुव नवुराद पीताम्बर. ऎन्थ सूरॆगॊळ्ळुव स्वरूप! ऎन्थचित्ताकर्षक वेणुगान!

ऒन्दु केरिय गोपियरु हम्बलिसुत्तारॆ-”यारो कॆलवरु पुण्यात्मगोपियरिगॆ मात्रवे निन्न सङ्गवू निन्न वेणुगानद सवियू दॊरॆयबेके? नमगागि, नम्म केरियल्लि, ऒन्दु सलवादरू आ गानद सवियन्नु अनुभविसुवन्तागबारदे?”

८३

१० अल्लि मलर्

विश्वास-प्रस्तुतिः - DP_७०७ - १०

अल्लि मलर्त्तिरु मङ्गैगेळ्वऩ्
ऱऩ्ऩै नयन्दिळ वाय्च्चिमार्गळ्
ऎल्लिप् पॊऴुदिऩि लेमत्तूडि
ऎळ्गि युरैत्त वुरैयदऩै
कॊल्लि नगर्क्किऱै कूडऱ्कोमाऩ्
कुलसे करऩिऩ् ऩिसैयिल्मेवि
सॊल्लिय इऩ्तमिऴ् मालैबत्तुम्
सॊल्लवल् लार्क्किल्लै तुऩ्पन्दाऩे ६।१०

मूलम् (विभक्तम्) - DP_७०७

७०७ ## अल्लि मलर्त् तिरुमङ्गै केळ्वऩ् तऩ्ऩै नयन्दु * इळ आय्च्चिमार्गळ् *
ऎल्लिप् पॊऴुदिऩिल् एमत्तु ऊडि * ऎळ्गि उरैत्त उरैयदऩै **
कॊल्लि नगर्क्कु इऱै कूडऱ्कोमाऩ् * कुलसेगरऩ् इऩ्ऩिसैयिल् मेवि *
सॊल्लिय इऩ् तमिऴ् मालै पत्तुम् * सॊल्ल वल्लार्क्कु इल्लै तुऩ्बन् दाऩे। (१०)

मूलम् - DP_७०७ - १०

अल्लि मलर्त्तिरु मङ्गैगेळ्वऩ्
ऱऩ्ऩै नयन्दिळ वाय्च्चिमार्गळ्
ऎल्लिप् पॊऴुदिऩि लेमत्तूडि
ऎळ्गि युरैत्त वुरैयदऩै
कॊल्लि नगर्क्किऱै कूडऱ्कोमाऩ्
कुलसे करऩिऩ् ऩिसैयिल्मेवि
सॊल्लिय इऩ्तमिऴ् मालैबत्तुम्
सॊल्लवल् लार्क्किल्लै तुऩ्पन्दाऩे ६।१०

Info - DP_७०७

{‘uv_id’: ‘PMT_१_६’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_७०७

इळम् आय्च्चिमार्गळ् तामरैप्पूविल् पिऱन्द श्रीदेवियिऩ् कणवऩाऩ पिराऩै आसैप्पट्टु इरविऩ् नडुच्चामत्तिले ऊडलुडऩ् कूडि पेसियवऱ्ऱै पासुरङ्गळाग अरुळिच्चॆय्द कॊल्लि नगरुक्कु तलैवरुम् मदुरैक्कु अरसरुमाऩ कुलसेगराऴ्वार् इऩिय पण्णिले पॊरुन्द अरुळिच् चॆय्द इऩिय तमिऴालागिय पत्तुप् पाट्टुक्कळैयुम् अऩुसन्दिप्पवर्क्कु तुऩ्बम् एदुम् वरादे!

प्रतिपदार्थः (UV) - DP_७०७

इळ आय्च्चिमार्गळ् = इळम् आय्च्चिमार्गळ्; अल्लि मलर् = तामरैप्पूविल् पिऱन्द; तिरु मङ्गै = श्रीदेवियिऩ्; केळ्वऩ् = कणवऩाऩ; तऩ्ऩै = पिराऩै; नयन्दु = आसैप्पट्टु; ऎल्लि = इरविऩ्; पॊऴुदिऩिल् = नडुच्चामत्तिले; एमत्तु ऊडि = ऊडलुडऩ् कूडि; ऎळ्गि = पेसियवऱ्ऱै; उरैत्त = पासुरङ्गळाग; उरैयदऩै = अरुळिच्चॆय्द; कॊल्लि नगर्क्कु = कॊल्लि नगरुक्कु; इऱै = तलैवरुम्; कूडऱ्कोमाऩ् = मदुरैक्कु अरसरुमाऩ; कुलसेगरऩ् = कुलसेगराऴ्वार्; इऩ्ऩिसैयिल् मेवि = इऩिय पण्णिले पॊरुन्द; सॊल्लिय = अरुळिच् चॆय्द; इऩ् तमिऴ् = इऩिय तमिऴालागिय; मालै पत्तुम् = पत्तुप् पाट्टुक्कळैयुम्; सॊल्ल वल्लार्क्कु = अऩुसन्दिप्पवर्क्कु; इल्लै तुऩ्बन्दाऩे = तुऩ्बम् एदुम् वरादे!

गरणि-प्रतिपदार्थः - DP_७०७ - १०

अल्लिमलर्=तावरॆ हूविन, तिरुमङ्गै=श्रेष्ठकन्यॆय, केळ् वन् तन्नै=पतियन्नु, नयन्दु=आशॆपट्टु, इळ=ऎळॆय वयस्सिन, आय् च्चिमार्हळ्=गोपियरु, ऎल्लि पॊऴुदिनिले=रात्रिय हॊत्तिनल्लि, मत्तूडि=कोपगॊण्डु, ऎळ् हि= दुःखपट्टु(सङ्कटपट्टु), उरैत्त=हेळिद, उरै अदनै=मातुगळन्ने, कॊल्लिनहर् क्कू=कॊल्लिय नगरक्कॆ, इऱै=राजनू, कूडल् कोमान्=कूडल अरसनू आद कुलशेकरन्=कुलशेखरनु, इन्=इम्पाद, इशैयिल्=गानदल्लि, मेवि=कूडिसि(हॊन्दिसि), शॊल्लिय=हेळिद, इन् तमिऴ्=मधुरवाद तमिळिन, मालैपत्तुम्=हत्तुपाशुरगळन्नू, शॊल्लवल्लार् क्कू=हेळ(हाड)बल्लवरिगॆ, तुन्बम् ताने इल्लै=दुःख(सङ्कट)वे इल्ल.

गरणि-गद्यानुवादः - DP_७०७ - १०

तावरॆहूविनल्लि हुट्टीद श्रेष्ठ्यवाद कन्यॆय पतियन्नु आशिसि, ऎळॆयवयस्सिन गोपियरु रात्रिय हॊत्तिनल्लि कोपगॊण्डु सङ्कटपट्टु हेळिद मातुगळन्ने कॊल्लियनगरक्कॆ राजनू कूडल अरसनू आद कुलशेखरनु इम्पाद गानदल्लि कूडिसि हेळिद मधुरवाद तमिळिन हत्तुपाशुरगळन्नू हाडबल्लवरिगॆ दुःखसङ्कटगळे इल्ल.(१०)

तावरॆहूविनल्लि हुट्टिद श्रेष्ठवाद कन्यॆ लक्ष्मीदेवि. अवळ पति नारायणनु. अवने कृष्णनागि गोवळर नडुवॆ अवतरिसि तन्न दिव्याद्भुत लीलॆगळन्नु तोरिसिदवनु. कृष्णनन्नु ऎळॆयवयस्सिन गोपकन्यॆयरु बहळवागि आशिसिदरु. अवनिगागि पडबारद कष्टगळन्नु पट्टरु. सङ्कटगळन्नु अनुभविसिदरु. इतर गोपियर सुखसन्तोषगळन्नु कण्डुकरुबिदरु. तमगॆ अदु दॊरॆयदॆ होदद्दक्कागि नॊन्दरु. कृष्णन मेलॆ कोपगॊण्डरु. अवनन्नु मूदलिसिदरु. चुच्चुमातुगळिन्द अवनन्नु नोयिसलु यत्निसिदरु. इदक्कॆल्ल कारणवॆन्दरॆ अवरिगॆ कृष्णनल्लिद्द मितिमीरिद तडॆयलागद प्रेमवे.

गोपवनितॆयरु आडिद मातुगळन्ने भावनापूर्वकवागि, इम्पाद गानदॊन्दिगॆ कूडिसि सुन्दरवाद पाशुरगळ रूपदल्लि हेळि

८४

हाडिरुववरु कुलशेखररु. ई पाशुरगळन्नु अवुगळ अर्थवन्नू भाववन्नू अरितवरागि हाडबल्लवरु गोपकन्यॆयरन्तॆये भगवन्तनल्लि व्यामोहगॊळ्ळुत्तारॆ. अवन भक्तरागुवुदरिन्द अवरु दुःखसङ्कटगळ कडलाद संसारवन्नु दाटि, पुनर्जन्मद कोटलॆयन्नु कळॆदु, मुक्तरागुत्तारॆ.

इदे ई तिरुमॊऴिय फलश्रुति.

गरणि-प्रतिपदार्थः - DP_७०७ - १०
गरणि-अडियनडे - ०१

एर्=कॆण्डै, करु, ताय्, मिन्, मऱ् पॊरु, पैयरविन्, ऎन्नै, मङ्गल, अल्लि, (आलै)

गरणि-गद्यानुवादः - DP_७०७ - १०

८५

गरणि-विस्तारः - DP_७०७ - १०

श्रीः