०४ ऊनेऱुशॆल्वत्तु उडऱ्

०१ ऊनेऱुशॆल्वत्तु उडऱ्

विश्वास-प्रस्तुतिः - DP_६७७ - ०१

ऊऩेऱु सॆल्वत् तुडऱ्पिऱवि याऩ्वेण्डेऩ्
आऩेऱेऴ् वॆऩ्ऱा ऩटिमैत् तिऱमल्लाल्
कूऩेऱु सङ्ग मिडत्ताऩ्तऩ् वेङ्गडत्तु
कोऩेरि वाऴुम् गुरुगाय्प् पिऱप्पेऩे ४।१

मूलम् (विभक्तम्) - DP_६७७

६७७ ## ऊऩ् एऱु सॆल्वत्तु * उडऱ्पिऱवि याऩ् वेण्डेऩ् *
आऩेऱु एऴ् वॆऩ्ऱाऩ् * अडिमैत् तिऱम् अल्लाल् **
कूऩ् एऱु सङ्गम् इडत्ताऩ् * तऩ् वेङ्गडत्तु *
कोऩेरि वाऴुम् * गुरुगाय्प् पिऱप्पेऩे (१)

मूलम् - DP_६७७ - ०१

ऊऩेऱु सॆल्वत् तुडऱ्पिऱवि याऩ्वेण्डेऩ्
आऩेऱेऴ् वॆऩ्ऱा ऩटिमैत् तिऱमल्लाल्
कूऩेऱु सङ्ग मिडत्ताऩ्तऩ् वेङ्गडत्तु
कोऩेरि वाऴुम् गुरुगाय्प् पिऱप्पेऩे ४।१

Info - DP_६७७

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७७

एऴु ऎरुदुगळै जयित्तवऩुक्कु कैङ्गरियम् सॆय्वदैये नाऩ् वेण्डुवदाल् उडल् परुत्तु सॆल्व सॆऴिप्पुडऩ् वाऴुम् माऩिडप् पिऱवियै नाऩ् विरुम्बमाट्टेऩ् वळैन्द शङ्कै इडदु कैयिले एन्दियवऩ् इरुक्कुम् वेङ्गड मलैयिल् कोऩेरि ऎऩ्ऩुम् एरियिल् वाऴुम् नारैयाग पिऱन्दिड विरुम्बुवेऩ्

Hart - DP_६७७

I do not want this body that is a bundle of flesh:
I want to be born as a kurugu bird that lives
on the branches of the trees in Thiruvenkaṭam
of him with a conch in his left hand
who conquered seven strong bulls:
I want only to be his slave:

प्रतिपदार्थः (UV) - DP_६७७

आऩेऱु एऴ् = एऴु ऎरुदुगळै; वॆऩ्ऱाऩ् = जयित्तवऩुक्कु; अडिमैत् तिऱम् = कैङ्गरियम् सॆय्वदैये; अल्लाल् = नाऩ् वेण्डुवदाल्; ऊऩ् एऱु = उडल् परुत्तु; सॆल्वत्तु = सॆल्व सॆऴिप्पुडऩ्; उडऱ्पिऱवि = वाऴुम् माऩिडप् पिऱवियै; याऩ् वेण्डेऩ् = नाऩ् विरुम्बमाट्टेऩ्; कूऩ् एऱु सङ्गम् = वळैन्द शङ्कै; इडत्ताऩ् = इडदु कैयिले; तऩ् = एन्दियवऩ् इरुक्कुम्; वेङ्गडत्तु = वेङ्गड मलैयिल्; कोऩेरि = कोऩेरि ऎऩ्ऩुम् एरियिल्; वाऴुम् = वाऴुम्; गुरुगाय्प् = नारैयाग; पिऱप्पेऩे = पिऱन्दिड विरुम्बुवेऩ्

गरणि-प्रतिपदार्थः - DP_६७७ - ०१

ऊन्=मांसवु, एऱु=वृद्धियागुव, शॆल्वत्तु=सम्पत्तिन, उडल्=(मानव)देहद, पिऱवि=हुट्टन्नु, यान्=नानु, वेण्डेन्=बेडुवुदिल्ल, एऱु=वृषभगळु, एऴ्=एळन्नु, वॆन्ऱान्=जयिसिद, आन्=परमपुरुषन, अडिमै=सेवॆ माडुव, तिऱम्=ऒडलन्नु, अल्लाल्=अल्लदॆ, कू एऱु=चॆन्नागि सुरुळिसुत्तिरुव, शङ्गम्=शङ्खवन्नु, इडत्तान् तन्=ऎडगैयल्लि हिडिदवन, वेङ्गडत्तु=वॆङ्कटाचलदल्लि, कोनेरि=स्वामिय सरोवरदल्लि, वाऴ्=बाळुव, कुरुहु=कॊक्करॆ इत्यादि कीळु जन्तु, आय्=आगि, पिरप्पेने=हुट्टुवॆनु नानु.

गरणि-गद्यानुवादः - DP_६७७ - ०१

मांसवु बॆळॆयुव सम्पत्तिनिन्द कूडिद(मानव)देहद जन्मवन्नु नानु बेडुवुदिल्ल. एळु वृषभगळन्नु (ऒब्बने) जयिसिद परमपुरुषन सेवॆ माडुव ऒडलन्नु मात्रवे बेडुत्तेनॆ. ऎडगैयल्लि चॆन्नागि सुरुळिसुत्तिरुव शङ्खवन्नु हिडिदवनाद स्वामिय, वॆङ्कटाचलदल्लिरुव स्वामिय सरोवरदल्लि बाळुव कीळुप्राणियागियादरू नानु हुट्टुत्तेनॆ.(१)

गरणि-विस्तारः - DP_६७७ - ०१

कुलशेखररु हेळुत्तरॆ- सर्वसमर्थनाद भगवन्तनल्लि नानु बेडुवुदु ऒन्दे ऒन्दन्नु-अवन सेवॆ माडुवन्थ ऒडलॊन्दन्नु दयॆनीडु ऎन्दु. मांसवन्नु बॆळॆसि कॊब्बिसुव मानव देह ननगॆ बेडवे बेड. अदु अतिश्रेष्ठवादद्दिरबहुदु. ननगॆ ऒदगुवुदु भगवत्कृपॆयिन्द, ऎन्थ कीळु जन्मवादरू चिन्तॆयिल्ल. अदरिन्द निरन्तरवागि भगवन्तन सेवॆ नडसुवन्तादरॆ साकु. उदाहरणॆगॆ- तिरुमलॆयल्लि नॆलसिरुव, तन्न ऎडगैयल्लि ऒळ्ळॆय बलमुरिशङ्खवन्नु हिडिदिरुव श्रीवॆङ्कटाचलपतिय सन्निधियल्लिरुव स्वामिय सरोवरदल्लि (स्वामिपुष्करणियल्लि) ऒन्दु कॊक्करॆयागियो इल्लवे इन्नाव कीळुजन्तुवागिये नानु हुट्टिदरॆ साकु. अदरिन्द ननगॆ तृप्ति. स्वामिगॆ अत्यन्त प्रियवाद आ पुष्करिणिय नीरन्नु स्वामिय सेवॆगागि स्वच्छगॊळिसलु नन्न आ जन्मक्कॆ तक्कन्तॆ निस्स्वार्थवाद

४८

अल्पसेवॆ सल्लिसुवुदक्कॆ ननगॆ अवकाश दॊरॆयुवुदल्लवे?

याव जन्म श्रेष्ठ? भगवन्तनिगू अवन भक्तरिगू सेवॆ माडद कॊब्बि बॆळॆयुव “श्रेष्ठ”वॆन्दु हॊगळिसिकॊळ्ळुव मानव जन्मवो, अथवा निस्स्वार्थवागि भगवन्तन कैङ्कर्यदल्लि परोक्षवागियादरू तॊडगिरुव “कीळु” प्राणिय जन्मवो? इदु ई पाशुरद मुख्य विषय.

“एळु वृषभगळन्नु जयिसिद्दु”-कृष्णावतारद सङ्गति. सत्यॆ ऎम्बवळन्नु मदुवॆयागलु फणवागि ऒड्डिद्द एळु वृषभगळन्नु कृष्णनु ऒब्बने सुलभवागि जयिसिद महापराक्रमद विषय.

“भगवन्तनिगॆ नेरवागि सेवॆ सल्लिसलु आगदिद्दरॆ चिन्तॆयिल्ल. अवन भक्तर सेवॆयन्नु माडूवुदु दॊरॆतरॆ साकु. परोक्षवागि अदु भगवन्तन सेवॆये आगुवुदु”-इदु कुलशेखरर भक्तितत्त्व. पारमार्थिक सेवॆ मुख्य. अदन्नु माडबेकु. हेगॆ? भगवन्तन भक्तन भक्तन भक्तनागियादरू!

०२ आनाद शॆल्वत्तु

विश्वास-प्रस्तुतिः - DP_६७८ - ०२

आऩाद सॆल्वत् तरम्बैयर्गळ् तऱ्कुऴ
वाऩाळुम् सॆल्वमुम् मण्णरसुम् याऩ्वेण्डेऩ्
तेऩार्बूञ् जोलैत् तिरुवेङ्ग टच्चुऩैयिल्
मीऩाय्प् पिऱक्कुम् विधियुडैये ऩावेऩे ४।२

मूलम् (विभक्तम्) - DP_६७८

६७८ आऩाद सॆल्वत्तु * अरम्बैयर्गळ् तऩ् सूऴ *
वाऩ् आळुम् सॆल्वमुम् * मण् अरसुम् याऩ् वेण्डेऩ् **
तेऩ् आर् पूञ्जोलैत् * तिरुवेङ्गडच् चुऩैयिल् *
मीऩाय्प् पिऱक्कुम् * विधि उडैयेऩ् आवेऩे (२)

मूलम् - DP_६७८ - ०२

आऩाद सॆल्वत् तरम्बैयर्गळ् तऱ्कुऴ
वाऩाळुम् सॆल्वमुम् मण्णरसुम् याऩ्वेण्डेऩ्
तेऩार्बूञ् जोलैत् तिरुवेङ्ग टच्चुऩैयिल्
मीऩाय्प् पिऱक्कुम् विधियुडैये ऩावेऩे ४।२

Info - DP_६७८

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७८

अऴियाद इळमैच् चॆल्वत्तैयुडैय रम्बै पोऩ्ऱोर् तऩ्ऩैच् चूऴन्दिरुक्क वाऩुलगत्तै आळुगिऩ्ऱ सॆल्वमुम् पूवुलग अरसु पदवियुम् नाऩ् विरुम्ब माट्टेऩ् तेऩ् मिक्क मलर्गळालाऩ सोलै इरुक्कुम् वेङ्गड मलैयिऩ् सुऩैयिले मीऩागवावदु पिऱक्कुम् पाक्कियत्तै पॆऱक् कडवेऩ्

Hart - DP_६७८

I do not want endless wealth or status,
I don’t want to be surrounded by heavenly women
or have the joy of ruling the sky
and a kingdom on the earth:
I want to be born as a fish in a spring
in Thiruvenkaṭam filled with groves
flourishing with flowers that drip honey:

प्रतिपदार्थः (UV) - DP_६७८

आऩाद = अऴियाद; सॆल्वत्तु = इळमैच् चॆल्वत्तैयुडैय; अरम्बैयर्गळ् = रम्बै पोऩ्ऱोर्; तऱ् सूऴ = तऩ्ऩैच् चूऴन्दिरुक्क; वाऩाळुम् = वाऩुलगत्तै आळुगिऩ्ऱ; सॆल्वमुम् = सॆल्वमुम्; मण् अरसुम् = पूवुलग अरसु पदवियुम्; याऩ् वेण्डेऩ् = नाऩ् विरुम्ब माट्टेऩ्; तेऩ् आर् पूञ् = तेऩ् मिक्क मलर्गळालाऩ; सोलै = सोलै इरुक्कुम्; तिरुवेङ्गडच् = वेङ्गड मलैयिऩ्; सुऩैयिल् = सुऩैयिले; मीऩाय्प् पिऱक्कुम् = मीऩागवावदु पिऱक्कुम्; विधियुडैयेऩ् = पाक्कियत्तै; आवेऩे = पॆऱक् कडवेऩ्

गरणि-प्रतिपदार्थः - DP_६७८ - ०२

आनाद=अळिविल्लद, शॆल्वत्तु=सम्पत्तन्नुळ्ळ, अरम्बैयरहळ्=रम्भॆयरु, तन्=तन्नन्नु, शूऴ=सुत्तुवरिदिरुव, वान्=स्वर्गलोकवन्नु(मेलण लोकगळन्नु) आळुम्=आळुव, शॆल्वमुम्=ऐश्वर्यवन्नू(भाग्यवन्नू) मण्=भूलोकद, अरशुम्=अरसत्ववन्नु, यान्=नानु, वेण्डेन्=बेडॆनु, तेन्=जेनु, आर=तुम्बिरुव, पू=हूगळ, शोलै=तोपुगळिरुव, तिरुवेङ्गड=पवित्रवाद वॆङ्कटाचलद, शुनैयिल्=बॆट्टद सरोवरगळल्लि, मीन् आय्=मीनागि, पिऱक्कूम्=हुट्टुव, विदि-भाग्यवन्नु, उडैयेन्=पडॆदवनु, आवेने=आगुवॆने?

गरणि-गद्यानुवादः - DP_६७८ - ०२

अळिविल्लद सम्पत्तन्नुळ्ळ रम्भॆयरु तन्नन्नु सुत्तुवरिदिरुव, मेलण लोकगळन्नु आळुव सौभाग्यवन्नागलि, भूलोकद अरसत्ववन्नागलि नानु बेडॆनु. पवित्रवाद वॆङ्कटाचलद मेलॆ जेनुतुम्बिद हूदोपुगळिन्द सुत्तिवरिदिरुव बॆट्टद सरोवरगळल्लि मीनागि हुट्टि बाळुव भाग्यवन्नु नानु पडॆदवनागुत्तेनॆये?(२)

गरणि-विस्तारः - DP_६७८ - ०२

कुलशेखररु हेळुत्तारॆ- ननगॆ देवतॆगळ अमरत्ववू बेड. अणिमादि अष्टभोगगळू बेड. नित्ययौवनवतियरू सुरसुन्दरियरू

४९

आद रम्भॆ मॊदलाद अप्सर स्त्रीयर सौख्यवू बेड. स्वर्गादि मेलणलोकगळ आळ्वॆकॆयू बेड. भूमिय मेलॆ बदुकिरुवष्टु कालवादरू भूलोकद अरसत्ववन्नु कॊडुवॆनॆन्दरू बेड. पवित्रवाद तिरुमलॆय मेलॆ, जेनु सुरिसुव हूगळिन्द तुम्बिरुव हूदोटगळिन्द सुत्तिवरिदिरुव बॆट्टद सरोवरगळल्लि नानॊन्दु मीनागि जीविसुवुदादरॆ, अदुनन्न अपरूपवाद भाग्य ऎन्दु परिगणिसुत्तेनॆ. अदन्नु नानु पडॆयबल्लॆने?

स्वर्गादि सुखभोगगळु ऎष्टे सुखकरवादरू, ऎष्टे सन्तोषवन्नु तन्दरू, अवु अशाश्वत. गळिसिद पुण्यरशि सवॆयुव तनक स्वर्गादि सुखगळु. अनन्तर अल्लिन्द भूमिगॆ उरुळलेबेकु. भूलोकद सुखसन्तोषगळु राजत्वदिन्द उण्टागुवुवे? राजनागि अनुभविसुव मानसिक दैहिक हिंसॆगळॆष्टॆन्नुवुदु! तोरिकॆय सुखवन्नु सुखवॆन्दु तृप्तिपट्टुकॊळ्ळुव तनक अदु चॆन्नागिये काणुत्तदॆ. वास्तववाद अदर कष्टकोटलॆगळन्नु अनुभविसि अरितुकॊण्डागले राजत्व ऎन्दॆन्दिगू बेडवॆन्निसुवुदु. आद्दरिन्द निजवाद, शाश्वतवाद सुखभोगगळॆम्बुदु भगवन्तन सान्निध्यवे! अदन्नु पडॆदुकॊळ्ळुवुदक्कागि ऎल्ल प्रयत्नगळन्नू नडसबेकु. अन्थ प्रयत्नगळल्लि भगवन्तनु भूलोकदल्लि नॆलसिरुव दिव्यक्षेत्रगळल्लि तानू ऒन्दु प्राणियागि बदुकिरुवुदु. आ मूलकवे भगवन्तन सेवॆ माडुवुदु. हीगॆ सेवॆ माडुत्ता माडुत्ता भगवन्तन कृपाकटाक्षक्कॆ पात्रनागि कडॆगॆ, भगवन्तनन्ने सेरुवुदु. पूर्णतृप्तियू परमानन्दवू ऒदगुवुदु आगले. ई तत्त्वदन्तॆ कुलशेखररु तिरुपतिय बॆट्टद सरोवरदल्लि ऒन्दु मीनागियादरू जीविसिरलु अपेक्षिसुवुदु.

०३ पिन्निट्ट शडैयानुम्

विश्वास-प्रस्तुतिः - DP_६७९ - ०३

पिऩ्ऩिट्ट सडैयाऩुम् पिरमऩु मन्दिरऩुम्
तुऩ्ऩिट्टु पुगलरिय वैगुन्द नीळ्वासल्
मिऩ्वट्टच् चुडराऴि वेङ्गडक्कोऩ् ताऩुमिऴुम्
पॊऩ्वट्टिल् पिडित्तुडऩे पुगप्पॆऱुवे ऩावेऩे ४।३

मूलम् (विभक्तम्) - DP_६७९

६७९ पिऩ् इट्ट सडैयाऩुम् * पिरमऩुम् इन्दिरऩुम् *
तुऩ्ऩिट्टुप् पुगल् अरिय * वैगुन्द नीळ् वासल् **
मिऩ् वट्टच् चुडर् आऴि * वेङ्गडक्कोऩ् ताऩ् उमिऴुम् *
पॊऩ् वट्टिल् पिडित्तु उडऩे * पुगप्पॆऱुवेऩ् आवेऩे (३)

मूलम् - DP_६७९ - ०३

पिऩ्ऩिट्ट सडैयाऩुम् पिरमऩु मन्दिरऩुम्
तुऩ्ऩिट्टु पुगलरिय वैगुन्द नीळ्वासल्
मिऩ्वट्टच् चुडराऴि वेङ्गडक्कोऩ् ताऩुमिऴुम्
पॊऩ्वट्टिल् पिडित्तुडऩे पुगप्पॆऱुवे ऩावेऩे ४।३

Info - DP_६७९

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७९

पिऩ्ऩप्पट्ट सडैयुडैय सिवऩुम् पिरम्मावुम् तेवेन्दिरऩुम् नॆरुक्किक् कॊण्डुम् पुगल्वदऱ्कु अरिदाऩ वैगुन्द तिरुमलैयिऩ् नीण्ड वासलिले मिऩ्ऩल् वळैयम् पोऩ्ऱ सोदियायिरुक्कुम् ऒळियुळ्ळ सक्रायुदत्तैयुडैय तिरुवेङ्गडमुडैयाऩ् नीरै उमिऴुम् तङ्ग वट्टिलै कैयिलेन्दिक् कॊण्डु विरैविल् पुगुम् पाक्कियत्तै पॆऱुवेऩावेऩ्

Hart - DP_६७९

He carries a shining round discus:
Shiva with matted hair, Nanmuhan and Indra
could not enter the divine entrance of Vaikuṇṭam
even when they approached it,
but I will enter holding the golden plate
that the king of Thiruvenkaṭam ate from:

प्रतिपदार्थः (UV) - DP_६७९

पिऩ्ऩिट्ट = पिऩ्ऩप्पट्ट; सडैयाऩुम् = सडैयुडैय सिवऩुम्; पिरमऩुम् = पिरम्मावुम्; इन्दिरऩुम् = तेवेन्दिरऩुम्; तुऩ्ऩिट्टु = नॆरुक्किक् कॊण्डुम्; पुगल् अरिय = पुगल्वदऱ्कु अरिदाऩ; वैगुन्द = वैगुन्द तिरुमलैयिऩ्; नीळ्वासल् = नीण्ड वासलिले; मिऩ्वट्ट = मिऩ्ऩल् वळैयम् पोऩ्ऱ; सुडर् = सोदियायिरुक्कुम् ऒळियुळ्ळ; आऴि = सक्रायुदत्तैयुडैय; वेङ्गडक्कोऩ् ताऩ् = तिरुवेङ्गडमुडैयाऩ्; उमिऴुम् = नीरै उमिऴुम्; पॊऩ्वट्टिल् = तङ्ग वट्टिलै; पिडित्तु = कैयिलेन्दिक् कॊण्डु; उडऩे = विरैविल्; पुगप्पॆऱुवेऩ् = पुगुम् पाक्कियत्तै; आवेऩे = पॆऱुवेऩावेऩ्

गरणि-प्रतिपदार्थः - DP_६७९ - ०३

पिन्निट्ट=हॆणॆदिरुव, शडैयानुम्=जडॆयन्नुळ्ळवनू, पिरमनुम्=ब्रह्मनू, इन्दिरनुम्=देवेन्द्रनू, तुन्निट्टु=ऒट्टुगूडि(सिक्किकॊण्डु), पुहल्=ऒळहोगुवुदक्कॆ, अरिय=तिळियदॆ इरुव, वैहुन्दम्=भूलोक वैकुण्ठवॆनिसिद तिरुपतिय देवालयद, नीळ् वाशल्=ऎत्तरवाद बागिलिनल्लि, मिन्=मिञ्चिनन्तॆ हॊळॆयुव, वट्टम्=गुण्डगिरुव, शुडर्=तेजोमयवाद, आऴि=चक्रायुधवन्नुळ्ळ, वेङ्गडम् कोन् तान्=वॆङ्कटाचलद अधिपतिय, उमिऴुम्=उगुळन्नु, पॊन्=चिन्नद, वट्टिल्=बट्टलिनल्लि, पिडित्तु=हिडिदु, उडने=आ कूडले, पुहप्पॆऱुवेन्(पुह पॆऱुवेन्)=ऒळक्कॆ होगलु अवकाश

गरणि-गद्यानुवादः - DP_६७९ - ०३

५०

गरणि-प्रतिपदार्थः - DP_६७९ - ०३

पडॆयुववनु, आवेने=आदेने.

गरणि-गद्यानुवादः - DP_६७९ - ०३

हॆणॆदुकॊण्डिरुव जडॆयवनू, ब्रह्मनू, देवेन्द्रनू ऒट्टिगॆ सिक्किकॊण्डु ऒळहोगुवुदक्कॆ तिळियदॆ इरुव भूलोकवैकुण्ठवॆनिसिद तिरुपतिय देवालयद ऎत्तरवाद बागिलिनल्लि(निन्तिरलागि) मिञ्चिनन्तॆ हॊळॆयुव गुण्डगिरुव तेजोमयवाद चक्रायुधवन्नुळ्ळ तिरुमलॆय अधिपतिय उगुळन्नु चिन्नद बट्टलिनल्लि हिडिदु आ कूडले ऒळक्कॆ होगलु नानु अवकाश पडॆयुवनादेने?(३)

गरणि-विस्तारः - DP_६७९ - ०३

कुलशेखररु हम्बलिसुत्तारॆ- तिरुवॆङ्कटाचलद पवित्र देवालयद मुम्भागदल्लि तुम्बिकॊण्डिरुव भक्तर सन्दणियल्लि हॆणॆदुकॊण्डिरुव जडॆयवनाद परशिवनू, चतुर्मुख ब्रह्मनू, देवेन्द्रनू सिक्किकॊण्डु देवालयद दॊड्डबागिलिन मूलक ऒळक्कॆ होगलु तिळियदॆ नलुगि होगुत्तिद्दारॆ. आदरॆ, नन्न कैयल्लि ऒन्दु चिन्नद बट्टलन्नु हिडिदु, भगवण्टन बायिनीरन्नु(उगुळन्नु) अदरल्लि शेखरिसुव कैङ्कर्यक्कॆन्दु नानु बागिलल्लि काणिसिकॊण्ड कूडले भक्तादिगळॆल्लरू पक्कक्कॆ सरिदु निल्लुवन्तॆयू, ननगॆ मॊदलु ऒळक्कॆ होगलु दारिमाडिकॊडुवन्तॆयू, ब्रह्मरुद्रादिगळिगॆ नन्नन्नु कण्डु भ्रान्तियुण्टागुवन्तॆयू, ननगॆ अवकाशवॊदगिबरुवुदे?

भगवन्तन अन्तरङ्ग भक्तनिगॆ देवादि देवतॆगळिगॆ, ब्रह्मरुद्रादिगळिगॆ, दॊरॆयदॆ इरुव अवकाशविदॆ. अदन्नु भक्तनादवनु पडॆदुकॊळ्ळलु प्रयत्निसबेकु. निस्स्वार्थकैङ्कर्यदिन्दले अदन्नुपडॆयलु साध्य.

०४ ऒण् पवळवेलै

विश्वास-प्रस्तुतिः - DP_६८० - ०४

ऒण्बवळ वेलै युलवुदण् पाऱ्कडलुळ्
कण्दुयिलुम् मायोऩ् कऴलिणैगळ् काण्बदऱ्कु
पण्बगरुम् वण्डिऩङ्गळ् पण्बाडुम् वेङ्गडत्तु
सॆण्बगमाय् निऱ्कुम् तिरुवुडैये ऩावेऩे ४।४

मूलम् (विभक्तम्) - DP_६८०

६८० ऒण् पवळ वेलै * उलवु तऩ् पाऱ्कडलुळ् *
कण् तुयिलुम् मायोऩ् * कऴलिणैगळ् काण्बदऱ्कु **
पण् पगरुम् वण्डिऩङ्गळ् * पण् पाडुम् वेङ्गडत्तु *
सॆण्बगमाय् निऱ्कुम् * तिरु उडैयेऩ् आवेऩे (४)

मूलम् - DP_६८० - ०४

ऒण्बवळ वेलै युलवुदण् पाऱ्कडलुळ्
कण्दुयिलुम् मायोऩ् कऴलिणैगळ् काण्बदऱ्कु
पण्बगरुम् वण्डिऩङ्गळ् पण्बाडुम् वेङ्गडत्तु
सॆण्बगमाय् निऱ्कुम् तिरुवुडैये ऩावेऩे ४।४

Info - DP_६८०

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८०

ऒळि वीसुम् पवळङ्गळ् उळ्ळ अलैगळ् उलावुगिऱ कुळिर्न्द पाऱ्कडलिल् कण् वळरुम् पॆरुमाऩुडैय इरु तिरुवडिगळै काण्बदऱ्कु रीङ्गरिक्कुम् वण्डुगळाल् पण्णिसै पाडप् पॆऱ्ऱ तिरुमलैयिले सण्बग मरमाय् निऱ्कुम् वाय्प्पु उडैयवऩाग आगक्कडवेऩे

Hart - DP_६८०

Māyon rests on the cool milky ocean
where fertile coral-creepers float:
I would have the good fortune of blooming
as a shenbaga flower in Thiruvenkaṭam hills
where a swarm of bees sings and praises him:
I will see the feet of Māyon, decorated with anklets,
as he stays in the Thiruvenkaṭam hills:

प्रतिपदार्थः (UV) - DP_६८०

ऒण् = ऒळि वीसुम्; पवळ = पवळङ्गळ् उळ्ळ; वेलै उलवु = अलैगळ् उलावुगिऱ; तण् = कुळिर्न्द; पाऱ्कडलुळ् = पाऱ्कडलिल्; कण् तुयिलुम् = कण् वळरुम्; मायोऩ् = पॆरुमाऩुडैय; कऴलिणैगळ् = इरु तिरुवडिगळै; काण्बदऱ्कु = काण्बदऱ्कु; पण्बगरुम् = रीङ्गरिक्कुम्; वण्डिऩङ्गळ् = वण्डुगळाल्; पण् पाडुम् = पण्णिसै पाडप् पॆऱ्ऱ; वेङ्गडत्तु = तिरुमलैयिले; सॆण्बगमाय् = सण्बग मरमाय्; निऱ्कुम् = निऱ्कुम्; तिरु उडैयेऩ् = वाय्प्पु उडैयवऩाग; आवेऩे = आगक्कडवेऩे

गरणि-प्रतिपदार्थः - DP_६८० - ०४

ऒण्=प्रकाशिसुव, पवळम्=हवळद, वेलै=बळ्ळीगळु, उलवु=अलुगाडुत्तिरुव हरडिरुव, तण्=तम्पाद, पाल् कडलुळ्=हाल्गडिनल्लि, कण् तुयिलुम्=पवडिसिरुव(योगनिद्दॆयल्लिरुव) मायोन्=मायकारिय, कऴल्=पादगळ, इणैहळ्=जोडियन्नु, काण् बदऱ्कु=नोडुवुदक्कॆ(नमस्करिसुवुदक्कॆ)पण्=कीर्तियन्नु, पहरुम्=घोषिसुत्तिरुव, वण्डु इनङ्गळ्=दुम्बिगळ हिण्डुगळु, पण्-गानवन्नु, पाडुम्=हाडुत्तिरुव, वेङ्गडत्तु=तिरुमलॆयल्लि, शॆण् पहम्=सम्पिगॆ मर, आय्=आगि, निऱ्कुम्=निन्तिरुव, तिरु=भाग्यवन्नु, उडैयेन्=उळ्ळवनु,आवेने=आगबल्लॆने?

गरणि-गद्यानुवादः - DP_६८० - ०४

५१

गरणि-विस्तारः - DP_६८० - ०४

हॊळॆयुव हवळद बळ्ळिगळु हरडिरुव तम्पाद हाल्गडिनल्लि पवडिसि योगनिद्दॆयल्लिरुव मायकारिय पादगळ जॊतॆयन्नु कण्डु नमस्करिसुवुदक्कागि, अवन कीर्तियन्नु घोषिसुव दुम्बिगळ हिण्डुगळु ऎडॆबिडदॆ गान माडुत्तिरुव तिरुमलॆयल्लि सम्पिगॆय मरवागि निन्तिरुव भाग्यवन्नुळ्ळवनादेने?(४)

कुलशेखररु हम्बलिसुत्तारॆ- हाल्गडिनल्लि पवडिसि योगनिद्दॆमाडुव श्रीमन्नारायणनु मायकारि. निद्दॆमाडुव हागॆ पवडिसिद्दरू सह समस्त जगत्तिन ऎल्ल विधवाद जीवराशिगळ योगक्षेमवन्नु नोडिकॊळ्ळुववनु अवने. बेरॆबेरॆ क्षेत्रगळल्लि बेरॆ बेरॆ रूपवन्नु तळॆदु जीवकोटियन्नु अवनु अनुग्रहिसुत्तानॆ. तिरुमलॆय बॆट्टदमेलॆ श्रीवेङ्कटाचलपतियागि नॆलसिद्दानॆ. अवन पादयुगळवन्नु ऎडॆबिडदॆ नोडुत्ता अवक्कॆ ऎरगुत्ता, साध्यवाद सेवॆसल्लिसुत्ता इरुवुदु ऒन्दु भाग्यवे. तिरुमलॆय बॆट्टदमेलॆ ऎल्लकालदल्लू ऎडॆबिडदॆ अवन कीर्तियन्नु हाडुत्ता अलॆदाडुव दुम्बिगळ भाग्य ननगॆ बरदिद्दरू चिन्तॆयिल्ल. कीळु मेलॆन्नदॆ यावुदो ऒन्दु जन्तुवागि ऎन्दरॆ, जङ्गमरूपदल्लि भगवन्तन सेवॆ सल्लिसलु ननगॆ भाग्यवॊदगिवरदिद्दरॆ नानु चिन्तिसुवुदिल्ल. आ बॆट्टदमेलॆ ऒन्दु सम्पिगॆय मरवागि, ऒन्दु स्थावरवस्तुवागि हुट्टिदरॆ साकु. नन्न हूगळिन्दलूअदर सुवासनॆयिन्दलू भगवन्तन पादसेवॆ माडुत्तिरुत्तेनॆ. ई ऒन्दु भाग्य ननगॆ दॊरॆयुवुदे? दॊरॆतरॆ, अष्टरिन्दले ननगॆ तृप्तियागुत्तदॆ.

भगवन्तन सान्निध्यवन्नु पडॆयबेकु. अदक्कॆ याव रूपदल्लिद्दुकॊण्डु सेवॆ नडसुवन्तादरू सरियॆ. सेवॆ माडुव सुयोगवॊन्दु दॊरॆयबेकादद्दे मुख्यवाद गुरि. अदन्नु साधिसिकॊळ्ळलेबेकु. आगले जीवन सार्थक्य!

०५ कम् पमदयानैक्कऴुत्तहत्तिन्

विश्वास-प्रस्तुतिः - DP_६८१ - ०५

कम्बमद याऩै कऴुत्तगत्तिऩ् मेलिरुन्दु
इऩ्पमरुम् सॆल्वमु मिव्वरसुम् याऩ्वेण्डेऩ्
ऎम्बॆरुमा ऩीस ऩॆऴिल्वेङ् गडमलैमेल्
तम्बगमाय् निऱ्कुम् तवमुडैये ऩावेऩे ४।५

मूलम् (विभक्तम्) - DP_६८१

६८१ कम्ब मद याऩैक् * कऴुत्तगत्तिऩ्मेल् इरुन्दु *
इऩ्बु अमरुम् सॆल्वमुम् * इव् अरसुम् याऩ् वेण्डेऩ् **
ऎम्बॆरुमाऩ् ईसऩ् * ऎऴिल् वेङ्गड मलै मेल् *
तम्बगमाय् निऱ्कुम् * तवम् उडैयेऩ् आवेऩे (५)

मूलम् - DP_६८१ - ०५

कम्बमद याऩै कऴुत्तगत्तिऩ् मेलिरुन्दु
इऩ्पमरुम् सॆल्वमु मिव्वरसुम् याऩ्वेण्डेऩ्
ऎम्बॆरुमा ऩीस ऩॆऴिल्वेङ् गडमलैमेल्
तम्बगमाय् निऱ्कुम् तवमुडैये ऩावेऩे ४।५

Info - DP_६८१

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८१

नडुक्कत्तै विळैविक्कुम् मदङ्गॊण्ड याऩैयिऩ् कऴुत्तिऩ् मीदु वीऱ्ऱिरुन्दु अऩुबविक्कुम्बडियाऩ सॆल्वत्तैयुम् इन्द अरसाट्चियैयुम् नाऩ् विरुम्बमाट्टेऩ् ऎम्बॆरुमाऩ् ईसऩ् उळ्ळ अऴगिय तिरुमलै मीदु कम्बमाग पुदराग निऩ्ऱिडुम् पाक्कियत्तै पॆऱक् कडवेऩ्

Hart - DP_६८१

I do not want to sit
on the neck of a rutting elephant that frightens everyone
and know the joy of riding it:
I want to have the good fortune
of standing as a pole in the beautiful Venkaṭam hills
of our beloved lord:

प्रतिपदार्थः (UV) - DP_६८१

कम्बम् = नडुक्कत्तै विळैविक्कुम्; मद याऩै = मदङ्गॊण्ड याऩैयिऩ्; कऴुत्तगत्तिऩ् = कऴुत्तिऩ्; मेल् इरुन्दु = मीदु वीऱ्ऱिरुन्दु; इऩ्बु अमरुम् = अऩुबविक्कुम्बडियाऩ; सॆल्वमुम् = सॆल्वत्तैयुम्; इव् अरसुम् = इन्द अरसाट्चियैयुम्; याऩ् वेण्डेऩ् = नाऩ् विरुम्बमाट्टेऩ्; ऎम्बॆरुमाऩ् = ऎम्बॆरुमाऩ्; ईसऩ् = ईसऩ् उळ्ळ; ऎऴिल् वेङ्गड = अऴगिय; मलै मेल् = तिरुमलै मीदु; तम्बगमाय् = कम्बमाग पुदराग; निऱ्कुम् = निऩ्ऱिडुम्; तवम् उडैयेऩ् = पाक्कियत्तै; आवेऩे = पॆऱक् कडवेऩ्

गरणि-प्रतिपदार्थः - DP_६८१ - ०५

कम् पम्=नडुकवन्नु हुट्टिसुवन्थ, मदम्=मदिसिद, यानै=आनॆय, कऴुत्तु=कुत्तिगॆय, अहत्तिन् मेल्=स्थळद मेलॆ, इरुन्दु=कुळितिद्दु, इन्बु=सुखवन्नु, अमरुम्=कॊडुव(उण्टुमाडुव), शॆल्वमुम्=सम्पत्तन्नू, इ-अरशुम्=ई अरसुतनवन्नू, यान्=नानु, वेण्डेन्=बेडुवुदिल्ल(आशिसुवुदिल्ल), ऎम् पॆरुमान्=नम्म स्वामियू, ईशन्=सर्वेश्वरनू आदवन, ऎऴिल्=सॊबगिन, वेङ्गडमलैमेल्=वॆङ्कटाचलद मेलॆ, तम् पम् आय्=कम्बवागि, निऱ्कुम्=निन्तिरलु, तवम्=तपस्सन्नु, उडैयेन्=उळ्ळवनु,आवेने=आदेने?

गरणि-गद्यानुवादः - DP_६८१ - ०५

५२

गरणि-विस्तारः - DP_६८१ - ०५

नडुकवन्नु हुट्टिसुवन्थ मद्दानॆय कुत्तिगॆय स्थळदल्लि कुळितिरुवुदन्नु कॊडूव सम्फत्तन्नू ई राजत्ववन्नू नानु बेडुवुदिल्ल. नम्म स्वामियाद सर्वेश्वरन सॊबगिन वॆङ्कटाचलद मेलॆ ऒन्दु कम्बवागि निल्लुव पुण्यवन्नादरू उळ्ळवनादेने?(५)

कुलशेखररु हेळुत्तारॆ- ननगॆ कॊब्बिद आनॆय सवारि बेड. नानारीतिय सुखभोगगळन्नु कॊडुव सम्पत्तु बेड. राजत्ववू अदर दर्पवू बेड. ननगॆ नन्न स्वामियु नॆलसिरुव स्थळदल्लि ऒन्दु कम्बवागि निन्तिरुव भाग्यवुण्टे? अष्टु तपस्सु माडिद्देनॆये?

राजत्व, सम्पत्तु, सुखभोग, आनॆ सवारि मुन्तादुवॆल्ल प्रापञ्चिक सुखगळु., अवुगळन्नु बेडुवुदॆन्दरॆ, अल्पकालद सौख्यक्कागि बायिबिट्टन्तॆये. कुलशेखररिगॆ बेकादद्दु भगवन्तन सान्निध्यद शाश्वतवाद सुख. अदन्नु पडॆयुवुदक्कॆ तक्क हागॆ तपस्सन्नु माडीरबेकल्लवे? भगवन्तन हत्तिरद सेवॆ सिक्कदिद्दरू, भगवन्तन नॆलसिरुव स्थळदल्लि अल्पसेवॆ सल्लिसुव अवकाश दॊरॆयदिद्दरू चिन्तॆयिल्ल. अल्लि ऒन्दु कम्बवागियादरू भगवन्तन मुन्दॆ निन्तिरुव भाग्य तमगॆ दॊरॆयुवुदे? अष्टु “तपस्सन्नु माडिद्देनॆये?” ऎन्दु हेळिकॊळ्ळुत्तारॆ, कुलशेखररु.

०६ मिन्ननैयनुण्णिडैयार् उरुप्पशियुम्

विश्वास-प्रस्तुतिः - DP_६८२ - ०६

मिऩ्ऩऩैय नुण्णिडैया रुरुप्पसियुम् मेऩकैयुम्
अऩ्ऩवर्दम् पाडलॊडु माडलवै यादरियेऩ्
तॆऩ्ऩवॆऩ वण्डिऩङ्गळ् पण्बाडुम् वेङ्गडत्तुळ्
अऩ्ऩऩैय पॊऱ्कुडवा मरुन्दवत्त ऩाऩवऩे ४।६

मूलम् (विभक्तम्) - DP_६८२

६८२ मिऩ् अऩैय नुण्णिडैयार् * उरुप्पसियुम् मेऩगैयुम् *
अऩ्ऩवर्दम् पाडलॊडुम् * आडल् अवै आदरियेऩ् **
तॆऩ्ऩ ऎऩ वण्डिऩङ्गळ् * पण् पाडुम् वेङ्गडत्तुळ् *
अऩ्ऩऩैय पॊऱ्कुवडाम् * अरुन्दवत्तॆऩ् आवेऩे (६)

मूलम् - DP_६८२ - ०६

मिऩ्ऩऩैय नुण्णिडैया रुरुप्पसियुम् मेऩकैयुम्
अऩ्ऩवर्दम् पाडलॊडु माडलवै यादरियेऩ्
तॆऩ्ऩवॆऩ वण्डिऩङ्गळ् पण्बाडुम् वेङ्गडत्तुळ्
अऩ्ऩऩैय पॊऱ्कुडवा मरुन्दवत्त ऩाऩवऩे ४।६

Info - DP_६८२

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८२

मिऩ्ऩल् पोऩ्ऱ नुट्पमाऩ इडै उडैय ऊर्वसियुम् मेऩगैयुम् पोऩ्ऱवर्गळिऩ् पाट्टुम् आडलुमागियवऱ्ऱै विरुम्ब माट्टेऩ् वण्डुगळ् तॆऩ तॆऩ ऎऩ्ऱु रीङ्गरिक्कुम् तिरुमलैयिले पॊऩ्मयमाऩ सिगरमावदऱ्कु उरिय अरुमैयाऩ तवत्तै उडैयवऩाग आवेऩ्

Hart - DP_६८२

I do not want to enjoy
the dance and songs of heavenly women
like Urvasi and Menaka with waists as thin as lightning:
I want to have the good fortune of being a golden peak
in the Thiruvenkaṭam hills
where bees swarm and sing “tenna, tenna:”

प्रतिपदार्थः (UV) - DP_६८२

मिऩ् अऩैय = मिऩ्ऩल् पोऩ्ऱ; नुण् इडैयार् = नुट्पमाऩ इडै उडैय; उरुप्पसियुम् = ऊर्वसियुम्; मेऩगैयुम् = मेऩगैयुम्; अऩ्ऩवर् तम् = पोऩ्ऱवर्गळिऩ्; पाडलॊडुम् = पाट्टुम्; आडल् अवै = आडलुमागियवऱ्ऱै; आदरियेऩ् = विरुम्ब माट्टेऩ्; वण्डिऩङ्गळ् = वण्डुगळ्; तॆऩ्ऩ ऎऩ = तॆऩ तॆऩ ऎऩ्ऱु; पण्बाडुम् = रीङ्गरिक्कुम्; वेङ्गडत्तुळ् = तिरुमलैयिले; अऩ्ऩऩैय = पॊऩ्मयमाऩ; पॊऱ्कुवडु आम् = सिगरमावदऱ्कु उरिय; अरुन्दवत्तॆऩ् = अरुमैयाऩ तवत्तै; आवेऩे = उडैयवऩाग आवेऩ्

गरणि-प्रतिपदार्थः - DP_६८२ - ०६

मिन्=मिञ्चिगॆ, अनैय=समनाद, नुण्=सूक्ष्मवाद, इडैयार्=नडु उळ्ळवराद, उरुप्पशियुम्=ऊर्वशि, मेनकैयुम्= मेनकॆ इवरिगॆ, अन्नवर् तम्=समनाद (मन्दगमनॆयराद)स्त्रीयर, पाडलॊडुम्=हाडुगळिन्दलू, आदरियेन्=आशॆपडुवुदिल्ल, तॆन्नवॆन=”तॆन् शॆन्”ऎन्दु, वण्डु=दुम्बिगळ, इनङ्गळ्=तण्डगळु, पण् पाडुम्=गान माडुव, वेङ्गडत्तुळ्=वॆङ्कटाचलदल्लि, अन्नम्=हंसक्कॆ, अनैय=समनाद, पॊन्=चिन्नद, कुवडु=शिखर, आम्=आगुवुदक्कॆ, अरु=श्रेष्ठवाद, तवत्तान्=तपस्सन्नु माडिदवनु, नानु, आवेने=आदेने?

गरणि-गद्यानुवादः - DP_६८२ - ०६

मिञ्चिगॆ समनाद बळुकुव सूक्ष्मनडुवुळ्ळवराद ऊर्वशि,

गरणि-विस्तारः - DP_६८२ - ०६

५३

रम्भॆयरिगॆ समनाद मन्दगमनॆयराद स्त्रीयर हाडुगळिगागियू अवर हावभावद आटगळिगागियू नानु आशॆपडुवुदिल्ल. दुम्बिगळ हिण्डुगळु ऎल्लॆल्लियू “तॆन् तॆन्”ऎन्दु हाडुत्तिरुव वॆङ्कटाचलदल्लि हंसक्कॆ समनाद शुभ्रतॆयुळ्ळ चिन्नद शिखरवागिरुवुदक्कॆ श्रेष्ठवाद तपस्सन्नु माडिदवनादेने?(६)

बळुकुव सण्णनडुवुळ्ळवळाद, मन्दगमनॆयाद हावभाव विलासगळिन्द कूडिदवळाद, सुरसुन्दरियन्थ हॆण्णिन आकर्षणॆगॆ गण्डु सामान्यवागि ऒळगागुवुदिल्लवे? आ गण्डु सम्पत्तन्नु हॊन्दिदवनागि, राजपदवियन्नु अनुभविसुववनागि, युवकनागि, इरुववनादरॆ प्रापञ्चिक सुखभोगगळल्लि अवन मनस्सु हॆच्चागि ओडलारदे? कुलशेखररिगॆ ऎल्ल सुखभोगगळन्नु अनुभविसुव उत्तम स्थितियल्लिद्दरू अवरिगॆ अवु यावुदर मेलॆयू आशॆयिल्ल. भगवन्तनु नॆलसिरुव पवित्रवाद स्थळदल्लि अवरिगॆ ऒन्दु रूपबेकु. ऒन्दु स्थळबेकु. अल्लिद्दुकॊण्डु भगवन्तन दर्शनलाभवन्नु पडॆयुवन्तागबेकु. अदक्कागि अवरु ऒन्दु गुड्डवागिद्दरूसरियॆ, ऒन्दु शिखरवागिद्दरू सरियॆ. भगवन्तन सामीप्य दॊरॆयबेकॆन्दरॆ अदक्कॆ तक्क सिद्धतॆगळु बेकु. तपस्सन्नाचरिसि परिशुद्धभावदिन्द भगवन्तनन्नु ऒलिसिकॊळ्ळुवष्टु सिद्धतॆ इरबेकु. कुलशेखररिगॆ इरुव हम्बल इदे.

०७ वानाळुम् मामदिपोल्

विश्वास-प्रस्तुतिः - DP_६८३ - ०७

वाऩाळुम् मामदिबोल् वॆण्गुडैक्कीऴ् मऩ्ऩवर्दम्
कोऩागि वीऱ्ऱिरुन्दु कॊण्डाडुम् सॆल्वऱियेऩ्
तेऩार्बूञ् जोलैत् तिरुवेङ् गडमलैमेल्
काऩाऱाय्प् पायुम् करुत्तुडैये ऩावेऩे ४।७

मूलम् (विभक्तम्) - DP_६८३

६८३ वाऩ् आळुम् मा मदि पोल् * वॆण् कुडैक्कीऴ् मऩ्ऩवर् तम् *
कोऩ् आगि वीऱ्ऱिरुन्दु * कॊण्डाडुम् सॆल्वु अऱियेऩ् **
तेऩ् आर् पूञ्जोलैत् * तिरुवेङ्गड मलै मेल् *
काऩाऱाय्प् पायुम् * करुत्तु उडैयेऩ् आवेऩे (७)

मूलम् - DP_६८३ - ०७

वाऩाळुम् मामदिबोल् वॆण्गुडैक्कीऴ् मऩ्ऩवर्दम्
कोऩागि वीऱ्ऱिरुन्दु कॊण्डाडुम् सॆल्वऱियेऩ्
तेऩार्बूञ् जोलैत् तिरुवेङ् गडमलैमेल्
काऩाऱाय्प् पायुम् करुत्तुडैये ऩावेऩे ४।७

Info - DP_६८३

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८३

वाऩम् मुऴुदैयुम् आळुम् पूरण सन्दिरऩ् पोल् वॆण्मैयाऩ कुडैयिऩ् कीऴे राजादिराजर्गळिऩ् राजऩाय् आगि वीऱ्ऱिरुन्दु कॊण्डाडप् पडुम् सॆल्वत्तै लट्चियम् सॆय्यमाट्टेऩ् तेऩ् मिक्क मलर्च्चोलैयुडैय तिरुमलैयिऩ् मेल् ऒरु काट्टाऱागप् पायुम् करुत्तुळ्ळवऩाग आवेऩ्

Hart - DP_६८३

I do not want the luxury of sitting
under a white royal umbrella
bright as the moon that rules the sky:
I want to be a forest river that flows
from the Thiruvenkaṭam hills surrounded with groves
blooming with flowers that drip honey:

प्रतिपदार्थः (UV) - DP_६८३

वाऩ् आळुम् = वाऩम् मुऴुदैयुम् आळुम्; विळङ्गुगिऩ्ऱ = पूरण; मामदि पोल् = सन्दिरऩ् पोल्; वॆण् = वॆण्मैयाऩ; कुडैक्कीऴ् = कुडैयिऩ् कीऴे; मऩ्ऩवर् तम् = राजादिराजर्गळिऩ्; कोऩ् आगि = राजऩाय् आगि; वीऱ्ऱिरुन्दु = वीऱ्ऱिरुन्दु; कॊण्डाडुम् = कॊण्डाडप् पडुम्; सॆल्वु = सॆल्वत्तै; अऱियेऩ् = लट्चियम् सॆय्यमाट्टेऩ्; तेऩ् आर् = तेऩ् मिक्क; पूञ्जोलै = मलर्च्चोलैयुडैय; तिरु वेङ्गड मलै मेल् = तिरुमलैयिऩ् मेल्; काऩाऱाय्प् पायुम् = ऒरु काट्टाऱागप् पायुम्; करुत्तु उडैयेऩ् = करुत्तुळ्ळवऩाग; आवेऩे = आवेऩ्

गरणि-प्रतिपदार्थः - DP_६८३ - ०७

वान्=बानन्नु, आळुम्=आळुव, मा=सुन्दरवाद, मदिपोल्=पूर्णचन्द्रनन्तॆ, वॆण्=शुभ्रवाद(बिळिय), कुडैक्कीऴ्=कॊडॆय अडियल्लि, मन्नवर् तम्=राजरुगळ, कोन्=राजनु, आहि=आगि, वीट्रिरुन्दु=(कुळितु) हिरिमॆय आडळितन्नु नडसुव शॆल्वु=ऐश्वर्यवन्नु, अऱियेन्=ननगॆ तिळियदु, तेन्=जेनु, आर्=तुम्बिरुव, पू=हूगळु, शोलै=तोपुगळुळ्ळ, तिरु=पवित्रवाद, वेङ्गडमलैमेल्=वॆङ्कटाद्रिय मेलॆ, कान्=काडिन, आऱु=नदि, आय्=आगि, पायुम्=हरियुव, करुत्तु=विवेकवन्नु, उडैयेन्=उळ्ळवनु, आवेने=आदेने?

गरणि-गद्यानुवादः - DP_६८३ - ०७

बानन्नु आळुव सुन्दरवाद पूर्णचन्द्रनन्तॆ शुभ्रवाद बिळिय कॊडॆय अडियल्लि राजरुगळिगॆ राजनागि आळुव हिरिमॆय सम्पत्तन्नु नानरियॆ. जेनु तुम्बिद हूविन तोपुगळुळ्ळ पवित्रवाद वॆङ्कटाद्रिय मेलॆ काडुनदियागि हरियुव विवेकवन्नुळ्ळवनादेने?(७)

गरणि-विस्तारः - DP_६८३ - ०७

५४

मोडद चिह्नॆयू इल्लदन्तॆ शुद्धवागिरुव बानिनल्लि पूर्णचन्द्रनु बॆळगुत्ता इरुवुदन्नु नोडलु ऎष्टु हित! ऎष्टु हर्ष! हागॆये दुण्डनॆय श्वेतच्छत्रिय कॆळगॆ मिरुगुव सिंहासनदल्लि कुळितु, राजाधिराजनॆनिसि, सामन्तराजर नडुवॆ ऒड्डोलग नडसुवुदु ऎष्टु हित! ऎन्थ हिरिमॆ! कुलशेखररु राजनेनो दिट.अवरिगॆ राजर राजनागुव भाग्यविल्ल. अवरिगॆ आ पदवियू बेड. आ हिरिमॆय दर्पवू बेड. अदक्कॆ बदलागि, अवर हम्बलवॆल्ल भगवन्तन पादाश्रयवन्नु पडॆयबेकॆन्दु. अवरु हेळुवुदु वॆङ्कटाद्रिय मेलॆ भगवन्तनु नित्यवासियागिद्दानॆ. अदे बॆट्टद मेलॆ, भगवन्तन सन्निधियल्लि ऒन्दु सण्ण बॆट्टद नदियागि हरियुत्तिद्दरू अवरिगॆ हितवे! आग अवर जन्म सार्थकवादद्दे!

०८ पिऱैयेऱुशडैयानुम् पिरमनुमिन्दिरनुम्

विश्वास-प्रस्तुतिः - DP_६८४ - ०८

पिऱैयेऱु सडैयाऩुम् पिरमऩु मिन्दिरऩुम्
मुऱैयाय पॆरुवेळ्विक् कुऱैमुडिप्पाऩ् मऱैयाऩाऩ्
वॆऱियार्दण् सोलैत् तिरुवेङ् गडमलैमेल्
नॆऱियाय्क् किडक्कुम् निलैयुडैये ऩावेऩे ४।८

मूलम् (विभक्तम्) - DP_६८४

६८४ पिऱै एऱु सडैयाऩुम् * पिरमऩुम् इन्दिरऩुम् *
मुऱैयाय पॆरु वेळ्विक् * कुऱै मुडिप्पाऩ् मऱै आऩाऩ् **
वॆऱियार् तण् सोलैत् * तिरुवेङ्गड मलै मेल् *
नॆऱियाय्क् किडक्कुम् * निलै उडैयेऩ् आवेऩे (८)

मूलम् - DP_६८४ - ०८

पिऱैयेऱु सडैयाऩुम् पिरमऩु मिन्दिरऩुम्
मुऱैयाय पॆरुवेळ्विक् कुऱैमुडिप्पाऩ् मऱैयाऩाऩ्
वॆऱियार्दण् सोलैत् तिरुवेङ् गडमलैमेल्
नॆऱियाय्क् किडक्कुम् निलैयुडैये ऩावेऩे ४।८

Info - DP_६८४

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८४

पिऱैच् चन्दिरऩै एऱ्ऱु मुडियिल् तरित्तुळ्ळ सिवऩुम् पिरम्मावुम् तेवेन्दिरऩुम् मुऱैप्पडि सॆय्युम् पॆरु वेळ्वियिल् अवर्गळ् कुऱैगळै तीर्त्तु मुडिप्पवऩुम् वेदमे वडिवाग आऩ परिमळम् मिक्क कुळिर्न्द सोलैयुडैय तिरुवेङ्गड मलै मीदु सॆल्लुम् पादैयाग इरुक्किऩ्ऱ निलैयै उडैयवऩाग आवेऩे

Hart - DP_६८४

I want to be a path on the Thiruvenkaṭam hills
surrounded by cool fragrant groves,
where he stays who is the meaning of the Vedas
and who helped Nanmuhan, Indra
and Shiva with the crescent moon in his matted hair
when they performed sacrifices:

प्रतिपदार्थः (UV) - DP_६८४

पिऱै एऱु = पिऱैच् चन्दिरऩै एऱ्ऱु; सडैयाऩुम् = मुडियिल् तरित्तुळ्ळ सिवऩुम्; पिरमऩुम् = पिरम्मावुम्; इन्दिरऩुम् = तेवेन्दिरऩुम्; मुऱैयाय = मुऱैप्पडि सॆय्युम्; पॆरु वेळ्वि = पॆरु वेळ्वियिल्; कुऱै = अवर्गळ् कुऱैगळै; मुडिप्पाऩ् = तीर्त्तु मुडिप्पवऩुम्; मऱै आऩाऩ् = वेदमे वडिवाग आऩ; वॆऱियार् = परिमळम् मिक्क; तण् = कुळिर्न्द; सोलै = सोलैयुडैय; तिरुवेङ्गड = तिरुवेङ्गड; मलै मेल् = मलै मीदु सॆल्लुम्; नॆऱियाय् = पादैयाग; किडक्कुम् = इरुक्किऩ्ऱ; निलै = निलैयै; उडैयेऩ् = उडैयवऩाग; आवेऩे = आवेऩे

गरणि-प्रतिपदार्थः - DP_६८४ - ०८

पिऱै=बालचन्द्रनन्नु, एऱु=एरिसिकॊण्डिरुव, शडैयनुम्=जडॆयन्नुळ्ळवनू, पिरमनुम्=ब्रह्मनू, इन्द्रिरनुम्=इन्द्रनू, मुऱै आय=तम्म तम्म क्रमवन्ननुसरिसि, पॆरु=दॊड्डदॊड्ड, वेळ् वि=यज्ञगळल्लि, कुऱै=वेदगळ मूलवस्तु, आनान्=आदवनू नॆलसिरुव, वॆऱि=परिमळदिन्द, आर्=तुम्बिद, तण्=तम्पाद, शोलै=तोपुगळ, तिरुवेङ्गडमलै मेल्=पवित्रवाद वॆङ्कटाचलद मेलॆ, नॆऱि=दारि, आय्=आगि, किडक्कूम्=बिद्दिरुव, निलै=मनस्थितियन्नु, उडैयेन्=उळ्ळवनु, आवेने=आदेने?

गरणि-गद्यानुवादः - DP_६८४ - ०८

बालचन्द्रनन्नु जडॆयमेलॆ एरिसिकॊण्डवनू, ब्रह्मनू,इन्द्रनू तम्मतम्म क्रमवन्ननुसरिसि माडुव दॊड्डदॊड्ड यज्ञगळल्लिन कॊरतॆगळन्नु नीगिसुववनू(मुगिसुववनू) वेदगळ मूलवस्तुवागिरुववनू नॆलसिरुव अप्रिमळदिन्द तुम्बिद तम्पाद तोपुगळुळ्ळ पवित्रवाद वॆङ्कटाचलद मेलॆ ऒन्दु दारियागि बिद्दिरुव मनःस्थितियन्नुळ्ळवनादेने?(८)

गरणि-विस्तारः - DP_६८४ - ०८

बालचन्द्रनन्नु जडॆयमेलॆ एरिसिकॊण्डिरुववनु, चन्द्रमौळि ईश्वर. ब्रह्मनू,शिवनू,इन्द्रनू, अवरवर पदविगॆ तक्कन्तॆ अवरवर कॆलसगळल्लि तॊडगिरुत्तारॆ. अवरु माडुव सततवाद आ कार्यगळे अवर यज्ञगळु, अवरु माडूव यज्ञगळिन्द भगवन्तनु तृप्तनागबेकॆन्दु अवरु आशिसुत्तारॆ. भगवन्तनन्नु अवरु यज्ञपुरुषनन्नागि माडिकॊळ्ळुत्तारॆ. हागॆये भगवन्तनु, अवरवर

५५

यज्ञगळल्लिन कुन्दुकॊरतॆगळन्नु निवारिसि, अवुगळन्नु पूर्णगॊळिसुत्तानॆ.

वेदगळु भगवन्तन हिरिमॆयन्नु हॊगळि हाडुत्तवॆ. अवनन्नु पडॆयुवुदु हेगॆ ऎम्बुदन्नु विवरिसि हेळुत्तवॆ. आद्दरिन्द वेदगळिगॆल्ल अवनु मूलवस्तु, निजवस्तु.

भगवन्तनु ईग अप्रिमळदिन्द तुम्बिद हूदोपुगळिन्द कूडि तम्पाद वॆङ्कटाचलद मेलॆ नॆलसिद्दानॆ. अवनन्नु काणलु भक्तरु कातररागि बॆट्टवन्नु हत्तिबरुत्तारॆ. अवरु बरुवुदक्कॆ अनुकूलिसुवन्तॆ ऒन्दु दारियागिरबेकॆन्दु कुलशेखरर हम्बल.

“दारियागि बिद्दिरुव मनःस्थितियुळ्ळवनु”- “चलिसदन्तॆ, ऒन्दु कडॆ बिद्दिरुवुदु “दारि”. ऒन्दु स्थळवन्नू मत्तॊन्दु स्थळवन्नू सेरिसुवुदु अदु. इतररॆल्ल ऒन्दॆडॆयिन्द मत्तॊन्दॆडॆगॆ होगलु अनुकूल कल्पिसुवुदु अदु. अवरु हागॆ नडॆदाडुवुदरिन्द, अदु सवॆयुवुदर हॊरतु अदक्कॆ बेरॆ याव प्रयोजवनू इल्ल. हीगॆ निस्स्वार्थवागि सेवॆ सल्लिसुवुदु दारि. हागॆये भगवन्तनिगॆ समीपवर्तिगळागि अवनिगॆ नेरवाद आन्तरङ्गिकवाद सेवॆ सल्लिसुववरु बहुमन्दि भक्तरु. अवरिगॆ अवर सेवॆगॆ याव रीतियल्लू अड्डिआतङ्कगळु बरबारदु. हागॆ अवर सेवॆ सुगमवागि नडयुवन्तॆ नोडिकॊळ्ळुवुदू सह भक्तनादवनु नडसबेकाद सत्कार्यवे. कुलशेखररिगॆ ई बगॆय सेवॆयल्लि बहळ इष्ट. भगवन्तन सेवॆ माडुव भागवतर सेवॆयन्नु माडलु अवकाश सिक्कुवुदू ऒन्दु भाग्यवे. निःस्वार्थवागि भागवतर सेवॆ सल्लिसुवन्थ मनःस्थिति तमगॆ बरबेकॆन्दु कुलशेखरर महदाशॆ.

०९ शॆडियायवल् विनैहळ्

विश्वास-प्रस्तुतिः - DP_६८५ - ०९

सॆडियाय वल्विऩैगळ् तीर्क्कुम् तिरुमाले
नॆडियाऩे वेङ्गडवा निऩ्कोयि लिऩ्वासल्
अडियारुम् वाऩवरु मरम्बैयरुम् किडन्दियङ्गुम्
पडियाय्क् किडन्दुऩ् पवळवाय् काण्बेऩे ४।९

मूलम् (विभक्तम्) - DP_६८५

६८५ ## सॆडियाय वल्विऩैगळ् तीर्क्कुम् * तिरुमाले *
नॆडियाऩे वेङ्गडवा * निऩ् कोयिलिऩ् वासल् **
अडियारुम् वाऩवरुम् * अरम्बैयरुम् किडन्दु इयङ्गुम् *
पडियाय्क् किडन्दु * उऩ् पवळवाय् काण्बेऩे (९)

मूलम् - DP_६८५ - ०९

सॆडियाय वल्विऩैगळ् तीर्क्कुम् तिरुमाले
नॆडियाऩे वेङ्गडवा निऩ्कोयि लिऩ्वासल्
अडियारुम् वाऩवरु मरम्बैयरुम् किडन्दियङ्गुम्
पडियाय्क् किडन्दुऩ् पवळवाय् काण्बेऩे ४।९

Info - DP_६८५

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८५

पुदर् पोऩ्ऱ कॊडिय विऩैगळै नीक्कुम् तिरुमाले पॆरियोऩे! वेङ्गडमुडैयाऩे! उऩदु कोयिलिऩ् वासलिले पक्तर्गळुम् तेवर्गळुम् रम्बै मुदलिय तेव कऩ्ऩियरुम् इडैविडादु नडन्दु एऱुम् वायिऱ्पडियाय्क् किडन्दु उऩदु पवऴम् पोऩ्ऱ अदरत्तै काण्बेऩाग

Hart - DP_६८५

O, Thirumāl, you take away the bad karma of all:
You are the highest ! You stay in the Thiruvenkaṭam hills:
Devotees, the gods in the sky and Apsarases
stand at the entrance of your temple to see you:
I will become a step at the threshold of your temple
and I will see your coral mouth:

प्रतिपदार्थः (UV) - DP_६८५

सॆडियाय = पुदर् पोऩ्ऱ; वल्विऩैगळ् = कॊडिय विऩैगळै; तीर्क्कुम् तिरुमाले! = नीक्कुम् तिरुमाले; नॆडियाऩे! = पॆरियोऩे!; वेङ्गडवा! = वेङ्गडमुडैयाऩे!; निऩ् कोयिलिऩ् = उऩदु कोयिलिऩ्; वासल् = वासलिले; अडियारुम् = पक्तर्गळुम्; वाऩवरुम् = तेवर्गळुम्; अरम्बैयरुम् = रम्बै मुदलिय तेव कऩ्ऩियरुम्; किडन्दु इयङ्गुम् = इडैविडादु नडन्दु एऱुम्; पडियाय्क् किडन्दु = वायिऱ्पडियाय्क् किडन्दु; उऩ् पवळवाय् = उऩदु पवऴम् पोऩ्ऱ अदरत्तै; काण्बेऩे = काण्बेऩाग

गरणि-प्रतिपदार्थः - DP_६८५ - ०९

शॆडि आय=गिडमरगळन्तॆ ऒत्तागि बॆळॆयुव, वल्=बलिष्ठवाद, विनैहळ्=कर्मगळन्नु, तीर् क्कूम्-नीगिसुव, तिरुमाले=लक्ष्मीपतिये, नॆडियाने=हिरिमॆयुळ्ळवने, वेङ्गडवा=वॆङ्कटाचलपतिये, निन्=निन्न, कोयिलिन्=देवालयद, वाशल्-बागिलल्लि, अडियारुम्=भागवतरू, वानवरुम्=देवतॆगळू, अरम्बैयरुम्=रम्भॆ मुन्ताद सुरसुन्दरियरू, किडन्दू=इरुत्तलू, इयङ्गुम्=तुळिदाडुत्तलू इरुव, पडि आय्=मॆट्टिलु आगि, किडन्दु=बिद्दिद्दुउन्=निन्न,

गरणि-गद्यानुवादः - DP_६८५ - ०९

५६

गरणि-प्रतिपदार्थः - DP_६८५ - ०९

पवळवाय्=हवळदन्थ बायन्नु, काण्बेने=नोडुत्तिरुत्तेनॆये?

गरणि-गद्यानुवादः - DP_६८५ - ०९

गिडमरगळन्तॆ ऒत्तागि बॆळॆयुव बलिष्ठवाद कर्मगळन्नु नीगिसुववने, लक्ष्मीशने, हिरिमॆयुळ्ळवने, वॆङ्कटाचलपतिये निन्न देवालयद बागिलल्लि भक्तरू देवतॆगळू रम्भॆ मुन्ताद सुरसुन्दरियरू निन्तिरुत्तलू तुळिदाडुत्तलू इरुव मॆट्टिलागि बिद्दिद्दु निन्न हवळदन्थ बायन्नु नोडुत्तिरुवॆने?(९)

गरणि-विस्तारः - DP_६८५ - ०९

हिन्दिन पाशुरदल्लि भगवन्तन बळिगॆ भक्तरन्नु कॊण्डॊय्युव ऒन्दु “दारि” यागिरबेकॆन्दु कुलशेखररु अपेक्षिसिदरु. भगवन्तनल्लिगॆ होगुवुदज्जॆ दारि इरुवुदु ऒन्दे ऒन्देये? दारिगळु असङ्ख्यातवागिल्लवे? याव भक्तनिगॆ याव दारि बेको अदन्नु हिडिदु अवनु भगवन्तनन्नु सेरबहुदल्ल! तावु याव “दारि”आगिद्दारो अदन्ने हिडिदु भक्तरॆल्लरू नडॆदाडुवुदु निजवे? ऒन्दु वेळॆ, आ “दारि”यल्लि ऒब्ब भक्तनू नडॆदुबरदिद्दरॆ? अदु, आग व्यर्थवल्लवे? तम्म इष्टार्थसिद्धिसुवुदिल्लवल्ला! हीगॆल्ला कुलशेखररु योचिसिरब्कु.

आद्दरिन्दले., अवरु ई पाशुरदल्लि अदक्किन्तलू इन्नू उत्तमवाद कोरिकॆयन्नु भगवन्तनल्लि सल्लिसुत्तिद्दारॆ. वॆङ्कटाचलद मेलिरुव देवालयदल्लि भगवन्तनु नॆलसिद्दानॆ. अवन दर्शनार्थिगळागि भक्तरू, देवतॆगळू रम्भॆ मॊदलाद सुरसुन्दरियरू ऎडॆबिडदॆ नडॆदाडुत्तारॆ.देवालय बागिलल्लि इरुव मॆट्टिलिन मेलॆ अवरु तम्म तम्म सरदिगागि कादु निन्तिरुत्तारॆ. बागिलन्नु दाटिकॊण्डु तुळिदुकॊण्डे ओडाडबेकागुवुदु. भगवन्तन दर्शनक्कॆन्दु बरुव यारू आ मॆट्टिलन्नु तुळियदॆ होगुवुदक्कॆ आगुवुदे इल्ल. अन्थ “मॆट्टिलु” तावागबेकॆन्दु अवरीग कोरिकॊळ्ळुत्तारॆ.

कुलशेखरर कोरिकॆयिन्द अवरिगॆ ऎरडु फलगळु एककालदल्लि लभिसुवुवु. भक्तरल्लि तावु सल्लिसबेकाद सेवॆगॆ याव च्युतियू बारदन्तॆ ऎडॆबिडदॆ नडॆयुवुदु अल्लदॆ, भगवन्तन मन्दहासवन्नु बीरुव चॆन्दुटिगळन्नु अवरु सदा नोडुत्तले इरबहुदु. ऎन्थ उत्तमवाद स्थळ अदु! भागवत सेवॆयू नडॆयुवुदु, भगवन्तन सान्निध्यवू लभिसुवुदु!

कुलशेखरर कोरिकॆयल्लि नम्रतॆय मितियॆष्टु ऎम्बुदु कण्डुबरुत्तदॆ. भगवन्तवन्नु ऒलिसिकॊळ्ळुवुदक्कॆ एनेनु माडबेकु ऎम्बुदन्नु अदु तिळिसुत्तदॆ.

१० उम्बरुलहाण्डु ऒरुकुडैक्कीऴुरुप्पशितन्

विश्वास-प्रस्तुतिः - DP_६८६ - १०

उम्ब रुलगाण् डॊरुगुडैक्कीऴ् उरुप्पसिदऩ्
अम्बॊऱ् कलैयल्गुल् पॆऱ्ऱालु मादरियेऩ्
सॆम्बवळ वायाऩ् तिरुवेङ् गडमॆऩ्ऩुम्
ऎम्बॆरुमाऩ् पॊऩ्मलैमे लेदेऩु मावेऩे ४।१०

मूलम् (विभक्तम्) - DP_६८६

६८६ उम्बर् उलगु आण्डु * ऒरु कुडैक्कीऴ् उरुप्पसि तऩ् *
अम्बॊऩ् कलै अल्गुल् * पॆऱ्ऱालुम् आदरियेऩ् **
सॆम् पवळ वायाऩ् * तिरुवेङ्गडम् ऎऩ्ऩुम् *
ऎम्बॆरुमाऩ् पॊऩ्मलै मेल् * एदेऩुम् आवेऩे (१०)

मूलम् - DP_६८६ - १०

उम्ब रुलगाण् डॊरुगुडैक्कीऴ् उरुप्पसिदऩ्
अम्बॊऱ् कलैयल्गुल् पॆऱ्ऱालु मादरियेऩ्
सॆम्बवळ वायाऩ् तिरुवेङ् गडमॆऩ्ऩुम्
ऎम्बॆरुमाऩ् पॊऩ्मलैमे लेदेऩु मावेऩे ४।१०

Info - DP_६८६

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८६

मेलुलगङ्गळै ऎल्लाम् ऒरे कुडैयिऩ् कीऴे अरसाण्डु ऊर्वसियिऩ् अऴगिय पॊऩ्ऩाडै अणिन्द इडैयै अडैयप् पॆऱिऩुम् अदै विरुम्बमाट्टेऩ् सिवन्द पवऴम् पोऩ्ऱ अदरत्तैयुडैय ऎम्बॆरुमाऩिऩ् तिरुवेङ्गडम् ऎऩुम् तिरुमलैयिऩ् मेल् एदेऩुमॊरु पॊरुळाग आवेऩ्

Hart - DP_६८६

Even if I were to become the king
of the world of the gods,
rule it beneath a sole umbrella
and enjoy the waist of Urvasi,
decorated with beautiful golden ornaments,
I would not want it:
I want to become anything on the golden hills
of Thiruvenkaṭam of my lord: :

प्रतिपदार्थः (UV) - DP_६८६

उम्बर् उलगु = मेलुलगङ्गळै ऎल्लाम्; ऒरु कुडैक् कीऴ् = ऒरे कुडैयिऩ् कीऴे; आण्डु = अरसाण्डु; उरुप्पसिदऩ् = ऊर्वसियिऩ्; अम्बॊऩ् = अऴगिय पॊऩ्ऩाडै; कलै = अणिन्द; अल्गुल् = इडैयै; पॆऱ्ऱालुम् = अडैयप् पॆऱिऩुम् अदै; आदरियेऩ् = विरुम्बमाट्टेऩ्; सॆम् पवळ = सिवन्द पवऴम् पोऩ्ऱ; वायाऩ् = अदरत्तैयुडैय; ऎम्बॆरुमाऩ् = ऎम्बॆरुमाऩिऩ्; तिरुवेङ्गडम् ऎऩ्ऩुम् = तिरुवेङ्गडम् ऎऩुम्; पॊऩ् मलैमेल् = तिरुमलैयिऩ् मेल्; एदेऩुम् = एदेऩुमॊरु पॊरुळाग; आवेऩे = आवेऩ्

गरणि-प्रतिपदार्थः - DP_६८६ - १०

उम्बर्=स्वर्गवासिगळ, उलहु=लोकवन्नॆल्ला

गरणि-गद्यानुवादः - DP_६८६ - १०

५७

गरणि-प्रतिपदार्थः - DP_६८६ - १०

ऒरु=ऒन्दे ऒन्दु, कुडैक्कीऴ्=श्वेतच्छत्रिय कॆळगॆ, आण्डु=आळुत्ता, उरुप्पशि तन्=ऊर्वशिय, अम्=सुन्दरवाद, पॊन् तलै=पीताम्बरवन्नु धरिसिद, अल् हुल्=पक्कगळन्नु(नितम्बगळन्नु) पॆट्रालुम्=दॊरकिसिकॊट्टरू, आदरियेन्=(अवुगळन्नु)आशिसुवुदिल्ल, शॆम्=कॆम्पगॆ, पवळम्=हवळदन्तॆ, वायान्=बायुळ्ळवनाद, तिरुवेङ्गडम्=श्रीवॆङ्कटाचलपति, ऎन्नुम्=ऎम्ब, ऎम् पॆरुमान्=नन्न स्वामिय, पॊन्=चिन्नदन्थ, मलैमेल्=बॆट्टद मेलॆ, एदेनुम्=यावुदादरू आवेने=आगुवॆने?

गरणि-गद्यानुवादः - DP_६८६ - १०

मेलण लोकगळन्नॆल्ला ऒन्दे आधिपत्यक्कॆ ऒळपडिसि अदन्नु आळुवन्तॆयू ऊर्वशियु पीताम्बरवन्न धरिसिद रन्न नितम्बगळन्नु दॊरकिसिकॊडुवुदादरू अवु यावुदन्नू नानु आशिसुवुदिल्ल. हवळदन्तॆ चॆन्दुटिय श्रीवॆङ्कटाचलपति ऎन्नुव नन्न स्वामिय चिन्नद बॆट्टद मेलॆ एनादरॊन्दु वस्तुवागुवॆने?(१०)

गरणि-विस्तारः - DP_६८६ - १०

मनुष्यनादवनिगॆ स्वर्गाधिपत्य दॊरॆयुवुदॆम्बुदे बहळ विरळ. अदन्नु पडॆदुकॊळ्ळुवुदक्कॆ अदॆष्टु पुण्यमाडिरबेको!”बरिय देवेन्द्र पट्ट मात्रवल्ल. ऎल्ल ऊर्ध्वलोकगळ आधिपत्यवन्नू निनगॆ नीडुत्तेनॆ. जॊतॆगॆ अवुगळ ऎल्ल सुखसन्तोषगळन्नू ऒदगिसुत्तेनॆ”ऎन्दाग याव मनुष्य ताने अदक्कॆ बायिबिडदिद्दानु?

कुलशेखररिगॆ अदु यावुदू बेड. अवरिगॆ बेकादद्दॆल्ल वॆङ्कटाचलपति नॆलॆगॊण्डिरुव चिन्नद बॆट्टद मेलॆ यावुदो ऒन्दु वस्तुवागि बिद्दिरुवुदु. अदक्किन्तलू उत्तमवाद भाग्य अवरिगॆ बेरॊन्दिल्ल.

स्वर्गादिसुखगळॆल्लवू माडिद पुण्यविशेषदिन्द ऒदगि बरुत्तदॆ. आदरॆ, पुण्यवॆल्ल करगि होगुव तनकले अवुगळ लाभ. ऎन्दमेलॆ, भूलोकद सुखभोगक्किन्तलू स्वर्गसुख हॆच्चु ऎनिसिदरू, अदेनु शाश्वतवादद्दे? आद्दरिन्द कुलशेखररिगॆ इन्थ “क्षणिक” सुखगळु, बन्धनतरुव सौख्यगळु बेड. भगवन्तनु नॆलॆगॊण्डिरुव पवित्रवाद स्थळदल्लि यावुदो ऒन्दु वस्तुवादरू साकु. भगवन्तन सान्निध्यद सुख अदरिन्द दॊरॆयुवुदु. भक्तर पादधूळि लभिसुवुदु. अदु शाश्वतवाद जीवनवागुवुदु. जनन मरणदिन्द अवरन्नु दूरमाडुवुदु.

११ मन्निय तण्

विश्वास-प्रस्तुतिः - DP_६८७ - ११

मऩ्ऩियदण् सारल् वडवेङ् गडत्ताऩ्ऱऩ्
पॊऩ्ऩियलुम् सेवडिगळ् काण्बाऩ् पुरिन्दिऱैञ्जि
कॊऩ्ऩविलुम् कूर्वेल् कुलसे करञ्जॊऩ्ऩ
पऩ्ऩियनूल् तमिऴ्वल्लार् पाङ्गाय पत्तर्गळे ४।११

मूलम् (विभक्तम्) - DP_६८७

६८७ ## मऩ्ऩिय तण् सारल् * वड वेङ्गडत्ताऩ् तऩ् *
पॊऩ् इयलुम् सेवडिगळ् * काण्बाऩ् पुरिन्दु इऱैञ्जि **
कॊल् नविलुम् कूर्वेल् * कुलसेगरऩ् सॊऩ्ऩ *
पऩ्ऩिय नूल् तमिऴ् वल्लार् * पाङ्गाय पत्तर्गळे (११)

मूलम् - DP_६८७ - ११

मऩ्ऩियदण् सारल् वडवेङ् गडत्ताऩ्ऱऩ्
पॊऩ्ऩियलुम् सेवडिगळ् काण्बाऩ् पुरिन्दिऱैञ्जि
कॊऩ्ऩविलुम् कूर्वेल् कुलसे करञ्जॊऩ्ऩ
पऩ्ऩियनूल् तमिऴ्वल्लार् पाङ्गाय पत्तर्गळे ४।११

Info - DP_६८७

{‘uv_id’: ‘PMT_१_४’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६८७

पगैवरै वॆल्वदिल् तेर्चि पॆऱ्ऱ कूर्मैयाऩ वेलैयुडैय कुलसेगराऴ्वार् माऱाद कुळिर्चियुळ्ळ सारल्गळैयुडैय वडवेङ्गडत्तिल् इरुक्कुम् ऎम्बॆरुमाऩदु पॊऩ्बोऩ्ऱ सिवन्द तिरुवडिगळै काण्बदऱ्कु आसैप्पट्टु तुदित्तुच् चॊल्लिय नऩ्गु अमैन्द इन्द तमिऴ् पासुरङ्गळै अऩुसन्दिप्पवर्गळ् पॆरुमाऩिऩ् मऩदिऱ्किऩिय पक्तर्गळावर्

प्रतिपदार्थः (UV) - DP_६८७

कॊल् = पगैवरै वॆल्वदिल्; नविलुम् = तेर्चि पॆऱ्ऱ; कूर्वेल् = कूर्मैयाऩ वेलैयुडैय; कुलसेगरऩ् = कुलसेगराऴ्वार्; मऩ्ऩिय तण् = माऱाद कुळिर्चियुळ्ळ; सारल् = सारल्गळैयुडैय; वड वेङ्गडत्ताऩ् = वडवेङ्गडत्तिल् इरुक्कुम्; तऩ् = ऎम्बॆरुमाऩदु; पॊऩ् इयलुम् = पॊऩ्बोऩ्ऱ सिवन्द; सेवडिगळ् = तिरुवडिगळै; काण्बाऩ् पुरिन्दु = काण्बदऱ्कु आसैप्पट्टु; इऱैञ्जि सॊऩ्ऩ = तुदित्तुच् चॊल्लिय; पऩ्ऩिय = नऩ्गु अमैन्द इन्द; नूल् तमिऴ् = तमिऴ् पासुरङ्गळै; वल्लार् = अऩुसन्दिप्पवर्गळ्; पाङ्गाय = पॆरुमाऩिऩ् मऩदिऱ्किऩिय; पत्तर्गळे = पक्तर्गळावर्

गरणि-प्रतिपदार्थः - DP_६८७ - ११

मन्निय=शाश्वतवाद, तण्=तम्पन्नुण्टु माडुव, शारल्=बॆट्टद तप्पलुगळुळ्ळ, वडवेङ्गडत्तान् तन्=उत्तरद वॆङ्कटाचलपतिय, पॊन्=चिन्नवन्नु, इयलुम्=बॆलॆकट्टुव, शे=कॆम्पाद, अडिगळ्=पादगळन्नु, काण् बान्=काणुवुदक्कॆ, पुरिन्दु=आशॆपट्टु, इऱैञ्जि=साष्टाङ्गवॆरगि, कॊल्=कॊल्लुव विद्यॆयल्लि, नविलुम्=पळगिरुव, कूर्=हरितवाद, वेल्=वेलायुधवुळ्ळ, कुलशेकरन्=कुलशेखरनु, शॊन्न=हेळिद, पन्निय=हॊगळिकॆय, नूल्=कवनवन्नु, तमिऴ्=तमिळिनल्लि, वल्लार्=बल्लवरु, पाङ्गु आय=नम्रतॆय, पत्तर् हळे=भक्तरे आगुत्तारॆ.

गरणि-गद्यानुवादः - DP_६८७ - ११

शाश्वतवाद तम्पन्नु कॊडुव बॆट्टद तप्पलुगळन्नुळ्ळ (उत्तरद)वॆङ्कटाचलपतिय चिन्नदष्टु बॆलॆबाळुव कॆम्पाद तिरुवडिगळन्नु काणुवुदक्कॆ आशॆपट्टु, साष्टाङ्गवॆरगि कॊल्लुव विद्यॆयल्लि पळगिदवनू हरितवाद वेलायुधधारियू आद कुलशेखरनु हेळिद हॊगळिकॆय(स्तोत्ररूपद)कवनवन्नु तमिळीनल्लि बल्लवरु विनम्रभक्तरे आगुत्तारॆ.(११)

गरणि-विस्तारः - DP_६८७ - ११

ई तिरुमॊऴिय पाशुरगळल्लि कुलशेखररु कॆन्दावरॆयन्तॆ सुन्दरवू कोमलवू आगिरुव भगवन्तन तिरुवडीगळन्नु काणबेकॆम्ब गाढवाद तम्म मनदाशॆयन्नु तोण्डिकॊण्डिद्दारॆ. भगवन्तनन्नु ऎडॆबिडदॆ नोडुत्तिरुवुदू, भगवन्तन पादसेवॆ माडुत्तिरुवुदू ऒन्दु अपरूपवाद भाग्य. आ भाग्य तमगॆ दॊरॆयुवन्तागुवुदे? मनुष्यनागि जन्मतळॆद मात्रक्कॆ तमगॆ आ सेवॆ मीसलादन्तॆये? मनुष्यनिगिन्तलू शुद्धवागि निस्वार्थवागि सेवॆ सल्लिसुव जीवजन्तुगळिल्लवे? यावुदादरॊन्दु जन्तुवागि भगवन्तनु नॆलॆगॊण्डिरुव स्थळदल्ले इद्दुकॊण्डु अवनिगॆ सेवॆ सल्लिसबेकॆम्बुदु कुलशेखरर महदाशॆ.

भगवन्तन अत्यन्त हत्तिरद किङ्कररागि अवन सेवॆयल्लिये तॊडगिरुव भक्तरु अनेकरुण्टु. अवरु अन्तरङ्गभक्तरु. अवरन्तॆ तमगू आ भाग्य दॊरॆयुवुदे? नेरवागि भगवन्तन सेवॆ माडलु आगदिद्दरू कुलशेखररिगॆ चिन्तॆयिल्ल. परोक्षवागि आदरू भगवन्तन सेवॆ तमगॆ लभिसुवन्तागलि! भगवन्तन भक्तर सेवकनागिरुव भाग्यवादरू तमगॆ दॊरॆयलि ऎन्नुत्तारॆ.

अदू लभ्यवागदिद्दरॆ, बेरॆ यावुदादरॊन्दु जन्तुवागियो मरवागियो कल्लागियो कम्बवागियो भगवन्तन सेवॆयन्नु तावु सल्लिसुव भाग्यवुण्टागलि ऎन्दु अवरु हम्बलिसुत्तारॆ. उदाहरणॆगॆ- तिरुवॆङ्कटाचलद मेलॆ भगवन्तनु नॆलसिद्दानॆ. स्वामिगॆ भक्तकोटि बहुमन्दि. अवरॆल्ल अवन दर्शनाकाङ्क्षिगळागि किक्किरिदु निन्तिरुत्तारॆ. अवरॊडनॆ सेरिकॊळ्ळुव भाग्य तमगॆ(कुलशेखररिगॆ) सिक्कदॆ होदरू चिन्तॆयिल्ल. भगवन्तन सेवॆयन्नु तावु माडबेकु. अदन्नु यावरूपदल्लिद्दुकॊण्डु माडिदरू सरियॆ.

५९

स्वामिपुष्करिणियल्लि ऒन्दु कॊक्करॆयागि आ नीरन्नु शुद्धगॊळिसि भगवन्तन सेवॆगॆ अदन्नु सिद्धपडिसबहुदु. अल्लिये ऒन्दु मीनागिद्दुकॊण्डु तन्न ल्पसेवॆयन्नु माडबहुदु. बॆट्टद मेलॆ ऒन्दु सम्पिगॆय मरवागि तन्न हूगळिन्दलू, अदर परिमळदिन्दलू भगवन्तन सेवॆ माडबहुदु. अदे बॆट्टद मेलॆ ऒन्दु गुड्डवागि, ऒन्दु शिखरवागि, ऒन्दु कोडुगल्लागि इद्दरू साकु. आ ऎत्तरद स्थळदिन्द भगवन्तनन्नु ऎडॆबिडदॆ नोडुत्तिरबहुदु अथवा. भगवन्तन मुम्भागदल्लि ऒन्दु कल्लिन कम्बवागि निन्तरू साकु. अथवा भक्तरु ऎल्ल कालदल्लू तुळिदाडुवन्थ देवालयद मॆट्टलिन कल्लागि बिद्दिद्दरू सार्थकवे. तिरुमलॆय मेलॆ यावुदादरू ऒन्दु वस्तुवागि बिद्दिद्दरू ऒळिते. अदरिन्द, भगवन्तन नगुमुखवन्नु सदा नोडुत्तिरुवन्तादरू अवरिगॆ हितवे!

“कॊल्लुव विद्यॆयल्लि पळगिद, हरितवाद वेलायुधवन्नु हिडिद” राजनाद कुलशेखररु संस्कारद प्रभावदिन्द अत्युत्तम श्रेणिय भक्तरागि, भगवन्तन तिरुवडिगळीगागिये हम्बलिसिदरु. अवर मनःस्थितियन्नू भक्तिभाववन्नू, नम्रतॆय रीतियन्नू ई तिरुमॊऴिय पाशुरगळु विवरिसि हेळुत्तवॆ. भगवन्तन हॆग्गळिकॆयन्नु ऎत्ति आडुवाग, अवन समर्थवाद अद्भुतकार्यगळन्नु हॊगळुवाग, अवरु तम्म दीनतॆ ऎष्टॆम्बुदन्नु जॊतॆजॊतॆयागि तोरिसिकॊण्डु बन्दिद्दारॆ. तमिळिनल्लि बरॆदिरुव अवर ई कवनगळन्नु चॆन्नागि अर्थवत्तागि अरितुकॊण्डवरू सह भगवन्तन अडिदावरॆगळिगागि कातरपडुव विनम्र भक्तरे आगुत्तारॆ. इदे ई तिरुमॊऴिय फलश्रुति.

गरणि-अडियनडे - DP_६८७ - ११

ऊन्, आनाद, पिन्, ऒण्, कम्बम्, मिन्, पिऱै, शॆडि, उम्बर्, मन्निय, (तरु)

६०

श्रीः