०३ मॆय्यिल् वाऴ्

०१ मॆय्यिल् वाऴ्

विश्वास-प्रस्तुतिः - DP_६६८ - ०१

मॆय्यिल् वाऴ्क्कैयै मॆय्यॆऩक् कॊळ्ळुम्इव्
वैयन् दऩ्ऩॊडुम् कूडुव तिल्लैयाऩ्
ऐय ऩेअरङ् गाऎऩ्ऱ ऴैक्किऩ्ऱेऩ्
मैयल् कॊण्डाऴिन् देऩॆऩ्ऱऩ् मालुक्के ३।१

मूलम् (विभक्तम्) - DP_६६८

६६८ ## मॆय् इल् वाऴ्क्कैयै * मॆय् ऎऩक् कॊळ्ळुम् * इव्
वैयम्दऩ्ऩॊडुम् * कूडुवदु इल्लै याऩ् **
ऐयऩे * अरङ्गा ऎऩ्ऱु अऴैक्किऩ्ऱेऩ् *
मैयल् कॊण्डॊऴिन्देऩ् * ऎऩ्दऩ् मालुक्के (१)

मूलम् - DP_६६८ - ०१

मॆय्यिल् वाऴ्क्कैयै मॆय्यॆऩक् कॊळ्ळुम्इव्
वैयन् दऩ्ऩॊडुम् कूडुव तिल्लैयाऩ्
ऐय ऩेअरङ् गाऎऩ्ऱ ऴैक्किऩ्ऱेऩ्
मैयल् कॊण्डाऴिन् देऩॆऩ्ऱऩ् मालुक्के ३।१

Info - DP_६६८

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६६८

निलैयऱ्ऱ पॊय्याऩ उलग वाऴ्क्कैयै निलैयाऩदु ऎऩ्ऱु करुदुगिऱ उलगत्तोडु इऩि नाऩ् सेर्वदिल्लै ऐयऩे! अरङ्गा! ऎऩ्ऱु अऴैक्किऩ्ऱेऩ् ऎऩ्ऩिडम् अऩ्बु कॊण्डुळ्ळ पॆरुमाऩिडत्ते अऩ्बु पूण्डु इरुक्किऱेऩ्

Hart - DP_६६८

All the people of this world
think that the false life on this earth is true:
I do not want to join them:
I call you, “O dear father, Ranga!”
and suffer falling in love with you, my Thirumāl:

प्रतिपदार्थः (UV) - DP_६६८

मॆय् इल् = निलैयऱ्ऱ पॊय्याऩ; वाऴ्क्कैयै = उलग वाऴ्क्कैयै; मॆय् ऎऩ = निलैयाऩदु; कॊळ्ळुम् = ऎऩ्ऱु करुदुगिऱ; इव्वैयम् तऩ्ऩॊडुम् = उलगत्तोडु; याऩ् = इऩि नाऩ्; कूडुवदु इल्लै = सेर्वदिल्लै; ऐयऩे! अरङ्गा! = ऐयऩे! अरङ्गा!; ऎऩ्ऱु अऴैक्किऩ्ऱेऩ् = ऎऩ्ऱु अऴैक्किऩ्ऱेऩ्; ऎऩ् तऩ् = ऎऩ्ऩिडम् अऩ्बु कॊण्डुळ्ळ; मालुक्के = पॆरुमाऩिडत्ते; मैयल् = अऩ्बु पूण्डु; कॊण्डॊऴिन्देऩ् = इरुक्किऱेऩ्

गरणि-प्रतिपदार्थः - DP_६६८ - ०१

मॆय्=सत्यवु,, इल्=अल्लद, वाऴ् क्कैयै=बाळ्वॆयन्नु, मॆय्=सत्य, ऎन्=ऎन्दु, कॊळ्ळुम्=भाविसुव(तिळियुव), इवैयम् तन्नॊडुम्=ई लोकदवरॊडनॆ, कूडुवदु इल्लै=कूडिकॊळ्ळुवुदु इल्ल, यान्=नानु, ऐयने=स्वामी, अरङ्गा=श्रीरङ्गनाथा, ऎन्ऱु=ऎन्दु, अऴैक्किन्ऱेन्=कूगुत्तिद्देनॆ, ऎन् तन्=नन्न, मालुक्के=स्वामिगागिये, मैयल् कॊण्डु=व्यामोहगॊण्डु, ऒऴिन्देन्=उळिदिद्देनॆ.

गरणि-गद्यानुवादः - DP_६६८ - ०१

सत्यवल्लद बाळ्वॆयन्नु सत्यवॆन्दु भाविसुव ई लोकदवरॊडनॆ नानु कूडिकॊळ्ळूवुदिल्ल. स्वामी श्रीरङ्गनाथा ऎन्दु कूगिकरॆयुत्तिद्देनॆ. नन्न स्वामिगागिये व्यामोहगॊण्डु उळिदिद्देनॆ.(१)

गरणि-विस्तारः - DP_६६८ - ०१

कुलशेखररु हेळुत्तारॆ- ई लोकद जनरु तम्म बाळ्वॆयन्नु कुरितु तप्पु तिळिदुकॊण्डिद्दारॆ. इहलोकद बाळ्वॆ स्थिरवल्लद्दु, सत्यवल्लद्दु. अदु अळियतक्कद्दु. इन्थ अनिश्चितवू अस्थिरवू असत्यवू आदद्दन्ने सत्यवॆन्दू स्थिरवॆन्दू तिळिदिद्दारॆ. निश्चिन्तरागि अवरु हागॆये जीवन नडसुत्तारॆ. स्वामी, निन्न कृपॆयिन्द ननगॆ इदर ऒळगुट्टिन अरिवागिदॆ. आद्दरिन्दले नानु इहलोकद जनरॊडनॆ कलॆतुकॊळ्ळुवुदिल्ल. अवरिन्द दूरवाद मेलॆ नानु ऒण्टिजीवनवन्नु नडसलारॆ. निन्नन्नु “स्वामी श्रीरङ्गनाथा”ऎन्दुकूगि करॆयुत्तेनॆ, निन्नल्लिये व्यामोहगॊण्डिद्देनॆ. अदरिन्दले नानु इन्नू उळिदुकॊण्डिद्देनॆ. स्वामी, नन्नन्नु उद्धरिसु.

ई लोकद बाळ्वॆयल्लि ऎरडु बगॆ- इल्लि बाळुववर जॊतॆयल्लि अवरन्तॆ नडॆदुकॊण्डु, जीवन नडसुवुदु ऒन्दु बगॆय बाळ्वॆ. अदन्नु लौकिक जीवन अथवा प्रापञ्चिक जीवन ऎन्नुत्तारॆ. लौकिक जीवनदल्लि इन्द्रियगळ सुखभोगगळिगे स्थान. अदरल्लि मोहगॊण्डु अनित्यवाद ई जीवनवन्नु नित्यवॆन्दु भाविसुत्ता तम्मन्ने तावु हाळुमाडिकॊळ्ळुवुदु. इन्नॊन्दु बगॆय जीवनवॆन्नुवुदु भगवन्तनन्नु आश्रयिसि बाळुवुदु. लौकिकरिन्द दूरसरिद हॊरतु भगवन्तनल्लि ममतॆ हॆच्चुवुदिल्ल. भगवन्तनॊब्बने सत्यवू शाश्वतवू ऎन्दु दृढवागि नम्बि, अवनल्लि शरणागि, अवनन्नु पडॆयुवुदक्कॆ सतत प्रयत्न माडुत्ता बाळुवुदु.इदु पारमार्थिक जीवन. कुलशेखररु ई बाळ्वॆय श्रेष्ठतॆयन्नु सारि हेळुत्तिद्दारॆ.

३९

०२ नूलिनेरिडैयार् तिऱत्तेनिऱ्

विश्वास-प्रस्तुतिः - DP_६६९ - ०२

नूलि ऩेरिडै यार्दिऱत् तेनिऱ्कुम्
ञालन् दऩ्ऩॊडुम् कूडुव तिल्लैयाऩ्
आलिया अऴैया अरङ्गा वॆऩ्ऱु
मालॆ ऴुन्दॊऴिन् देऩॆऩ्ऱऩ् मालुक्के ३।२

मूलम् (विभक्तम्) - DP_६६९

६६९ नूलिऩ् नेर् इडैयार् * तिऱत्ते निऱ्कुम् *
ञालम् तऩ्ऩॊडुम् * कूडुवदु इल्लै याऩ् **
आलिया अऴैया * अरङ्गा ऎऩ्ऱु *
माल् ऎऴुन्दॊऴिन्देऩ् * ऎऩ्दऩ् मालुक्के (२)

मूलम् - DP_६६९ - ०२

नूलि ऩेरिडै यार्दिऱत् तेनिऱ्कुम्
ञालन् दऩ्ऩॊडुम् कूडुव तिल्लैयाऩ्
आलिया अऴैया अरङ्गा वॆऩ्ऱु
मालॆ ऴुन्दॊऴिन् देऩॆऩ्ऱऩ् मालुक्के ३।२

Info - DP_६६९

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६६९

नूल् पोऩ्ऱु मॆल्लिय इडैयैयुडैय पॆण्गळिडत्ते ईडुबडुम् इव्वुलगत्तोडे याऩ् सेरप्पोवदु इल्लै अऩ्बिऩाल् आडि अरङ्गा! ऎऩ्ऱु अऴैत्तु ऎऩ् तिरुमालिडमे मैयल् कॊण्डुळ्ळेऩ्

Hart - DP_६६९

The people of the world
love women with beautiful waists as thin as threads:
I do not want to join them:
I call you, saying, “O Ranga who sleep on the banyan leaf,
my love increases for you, the Thirumāl,
and I suffer with love for you:”

प्रतिपदार्थः (UV) - DP_६६९

नूलिऩ् नेर् = नूल् पोऩ्ऱु मॆल्लिय; इडै यार् = इडैयैयुडैय; तिऱत्ते निऱ्कुम् = पॆण्गळिडत्ते ईडुबडुम्; ञालम् तऩ्ऩॊडुम् = इव्वुलगत्तोडे; याऩ् = याऩ्; कूडुवदु इल्लै = सेरप्पोवदु इल्लै; आलिया = अऩ्बिऩाल् आडि; अरङ्गा! ऎऩ्ऱु = अरङ्गा! ऎऩ्ऱु; अऴैया = अऴैत्तु; ऎऩ्दऩ् मालुक्के = ऎऩ् तिरुमालिडमे; माल् = मैयल्; ऎऴुन्दॊऴिन्देऩ् = कॊण्डुळ्ळेऩ्

गरणि-प्रतिपदार्थः - DP_६६९ - ०२

नूलिन्=दारक्कॆ, नेर्=समनाद, इडैयार्=नडुवुळ्ळवर, तिऱत्ते=रीतियल्लिये, निऱ् कुम्=इरुव, ञालम् तन्नॊडुम्=ई जगत्तिनॊडनॆ, कूडुवदिल्लैयान्=नानु सेरुवुदिल्ल, आलिया=आलिसिदरू, अऴैया=कूगिदरू, अरङ्गा ऎन्ऱु=श्रीरङ्गनाथा ऎन्दु, माल् ऎऴुन्दु=मोहगॊण्डु, ऒऴिन्देन्=अळिदु उळिदु इरुवॆनु, ऎन् तन्=नन्न, मालुक्के=स्वामिगागिये.

गरणि-गद्यानुवादः - DP_६६९ - ०२

दारक्कॆ समनाद नडुवुळ्ळवर रीतियल्लिये इरुव ई जगत्तिनॊडनॆ नानु कूडिकॊळ्ळुवुदिल्ल. आलिसिदरू कूगिदरू श्रीरङ्गनाथा ऎन्दु मोहगॊण्डु, नन्न स्वामिगागिये अळिदु उळिदु इद्देनॆ.(२)

गरणि-विस्तारः - DP_६६९ - ०२

“दारक्कॆ समनाद नडुवुळ्ळवरु”-नारियरु. नारियर नडुवु दारविद्दन्तॆ बलु सण्णऎन्दु हेळुव मातु इदु. नारियरन्नु वर्णिसुव विषयदल्लि, अवर सौन्दर्यवन्नु हेळुवुदरल्लि गमनक्के बरुवुदु नडुवू ऒन्दु. ई ऒन्दु अंशदिन्दले कुलशेखररु नारियरु देहसौन्दर्यवन्नुळ्ळवरु ऎन्दु सूचिसुत्तिद्दारॆ.

“दारक्कॆ समनाद नडुवुळ्ळवर रीतियल्ले इरुव ई जगत्तु”-हॆण्णिन सृष्टिये गण्डसन्नु बन्धनक्कॆ सिलुकिसिकॊळ्ळुवुदक्कॆ. अवर रूप,लावण्य, तळुकु बळुकुगळु गण्डसन्नु ई प्रपञ्चक्कॆ कट्टिहाकुत्तवॆ. गण्डसु हॆङ्गसिन कडॆगॆ ऒलिदनॆन्दरॆ, भगवन्तन कडॆय गमनक्कॆ अळुकु बन्दन्तॆये. ई जगत्तू अन्थाद्दे. अदु बहळ आकर्षणीय. मानवनन्नु तन्न कडॆगॆ सॆळॆयुत्तदॆ. अदक्कॆ कट्टिबिद्दवनु, भगवन्तन कृपाकटाक्षद हॊरतु जनन मरण प्रवाहदल्लि सिक्कि तॊळलाडुत्तले इरबेकागुवुदु.

कुलशेखररु भगवन्तनल्लि मॊरॆयिडुत्तारॆ-स्वामी, प्रकृतिय सॆळॆतक्कॆ नानु ऒळगागुवुदिल्ल. जगत्तिन तोरिकॆय सुखसन्तोषगळिगॆ नानु कट्टुबीळुवुदिल्ल. ई जगत्तिन जनर सङ्गवागलि सहवासवागलि ननगॆ बेड. नानु एने केळलि, नन्न किविगॆ एने बीळलि अदु श्रीरङ्गनाथनाद निन्न विषयवे. नानु नुडियुवुदॆल्लवू निन्न विषयवे. नानु करॆदरागलि, कूगिदरागलि अदु “रङ्गनाथ”ऎम्ब निन्न हॆसरे. नन्न स्वामियाद निनगागिये नन्न जीववन्नु बिगिहिडिदिट्टुकॊण्डिद्देनॆ. ननगॆ बेडवाद ई जगत्तिनल्लि गत्यन्तरविल्लदॆ उळिदुकॊण्डिद्देनॆ. स्वामी, नीनु नन्नल्लि कृपॆतोरि, नन्नन्नु उद्धरिसु.

४०

०३ मारनार् वरिवॆञ्जिलैक्काट्टैय्युम्

विश्वास-प्रस्तुतिः - ०३

मारनार् वरिवॆञ्जिलैक्काट्टैय्युम्
पारिनारॊडुम् कूडुवदिल्लैयान्
आर् मार्वन् अरङ्गननन्तन् नल्
नारणन् नरकान्तकन् पित्तने

मूलम् - ०३

मारनार् वरिवॆञ्जिलैक्काट्टैय्युम्
पारिनारॊडुम् कूडुवदिल्लैयान्
आर् मार्वन् अरङ्गननन्तन् नल्
नारणन् नरकान्तकन् पित्तने

गरणि-प्रतिपदार्थः - ०३

मारनार्=कामदेवन, वरि=कोमलवाद(आकर्षकवाद)वॆम्=तीक्ष्णवाद, शिलैक्कू=बिल्लिगॆ, आळ् शॆय्युम्=सेवॆसल्लिसुव(ऊळिग माडुव), पारिनारॊडुम्=ई प्रपञ्चद जनरल्लि, यान्=नानु, कूडुवदिल्लै=कूडियाडुवुदिल्ल(कूडिकॊळ्ळुवुदिल्ल). आरम्=हारवन्नु, मार्वन्=ऎदॆयल्लि धरिसिदवनाद, अनन्तन्=अनन्तनाद, नल्=सकलसद्गुणगळ, नारणन्=नारायणनाद, नरक अन्तकन्=नरकवन्नु कॊनॆगाणिसुववनाद(नरकासुरनन्नु कॊन्दवनाद) अरङ्गन्=श्रीरङ्गनाथनल्लि, पित्तने=मोहगॊण्डवने नानु.

गरणि-गद्यानुवादः - ०३

कामदेवन कोमलवाद क्रूरवाद बिल्लिगॆ ऊळिग माडुव ई प्रपञ्चद जनरॊडनॆ नानु कूडुवुदिल्ल. ऎदॆयल्लि हारवन्नु धरिसिरुव, अनन्तनागिरुव, सकलसद्गुणगळ नारायणनाद, नरकान्तकनाद श्रीरङ्गनाथनल्लिये मोहगॊण्डवनु नानु.(३)

गरणि-विस्तारः - ०३

यारल्लि, एतक्कागि ऊळिग माडुवुदु श्रेयस्कर? कुलशेखररु इदन्नु मनमुट्टुवन्तॆ इल्लि हेळिद्दारॆ-

चतुर्विध पुरुषार्थगळल्लि कामक्कागि दुडियुवुदे?मोक्षक्कागि दुडियुवुदे? कामक्कागि दुडियबेकॆन्दरॆ कामदेवनिगॆ सेवॆसल्लिसबेकु. कामक्कॆ ऒडॆयने कामदेव. ऎल्ल बगॆय प्रापञ्चिक आशॆयन्नु प्रचोदिसुववने अवनु. अवन बिल्लु मधुरवाद कब्बिनजल्लॆ. बाणगळु सुन्दरवाद हूगळु. आ बाणगळु ऎष्टु सुन्दरवो अष्टे हरितवागि क्रूरवागिरुवुवु. अदक्कॆ ऒळगादरॆ, मनुष्यनु क्षणिकवाद प्रापञ्चिक सुखक्के ऒळपडुत्तानॆ. अदरिन्द, तृप्तियुण्टागद आशॆहॆच्चुत्तले होगुवुदु. अदर अन्तिमफलयातनॆ, सङ्कट मत्तु दुर्गति.

कामद बदलागि मोक्षक्कागि दुडियबेकॆन्दरॆ, कामदेवनिगिन्त बलुसुन्दरनाद भगवन्तनन्नु आश्रयिसबेकु. भगवन्तनु अनन्तवाद स्वरूपस्वभावगळन्नुळ्ळवनु. सकलसद्गुणगळिगॆ आकरनाद श्रीमन्नारायणनु. नरकासुरनन्नु संहरिसि, चेतनरन्नॆल्ला नरकदिन्द पारुमाडतक्कवनु. अवने श्रीरङ्गनाथनू. अवनिन्दले मोक्ष दॊरॆयुवुदु. अवनिगे ऊळिग माडबेकु.

कुलशेखररु देवरल्लि मॊरॆयिडुत्तारॆ-स्वामी, नानु आशॆगॆ अडियाळल्ल. प्रापञ्चिक सुख ननगॆ बेड. प्रापञ्चिकर हादियन्नु नानु तुळियुवुदिल्ल. सकलसद्गुणसम्पन्ननाद निन्नन्नु नम्बि, निनगॆ सेवॆ सल्लिसुत्तेनॆ. जनन मरणद सुळियिन्द नन्नन्नु उद्धरिसु.

४१

०४ उण्डिये उडैये

विश्वास-प्रस्तुतिः - DP_६७१ - ०४

उण्डि येयुडै येयुगन् दोडुम्,इम्
मण्ड लत्तॊडुम् कूडुव तिल्लैयाऩ्
अण्ड वाण ऩरङ्गऩ्वऩ् पेय्मुलै
उण्ड वायऩ्ऱ ऩुऩ्मत्तऩ् काण्मिऩे ३।४

मूलम् (विभक्तम्) - DP_६७१

६७१ उण्डिये उडैये * उगन्दु ओडुम् * इम्
मण्डलत्तॊडुम् * कूडुवदु इल्लै याऩ् **
अण्डवाणऩ् * अरङ्गऩ् वऩ् पेय् मुलै *
उण्ड वायऩ्दऩ् * उऩ्मत्तऩ् काण्मिऩे (४)

मूलम् - DP_६७१ - ०४

उण्डि येयुडै येयुगन् दोडुम्,इम्
मण्ड लत्तॊडुम् कूडुव तिल्लैयाऩ्
अण्ड वाण ऩरङ्गऩ्वऩ् पेय्मुलै
उण्ड वायऩ्ऱ ऩुऩ्मत्तऩ् काण्मिऩे ३।४

Info - DP_६७१

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७१

उणवैयुम् उडैयैयुमे विरुम्बि ओडुगिऩ्ऱ इन्द उलगत्तारोडु याऩ् सेर माट्टेऩ् विण्णवर्गळुक्कुत् तलैवऩुम् वऩ्मैयाऩ पेय् पोऩ्ऱवळिडम् पालै उण्ड वायऩाऩ अरङ्गऩ् मीदु पैत्तियमागियुळ्ळदै काणुङ्गळ्

Hart - DP_६७१

The people of this world
crave food and clothes and search for them:
I do not want to join them:
See, he drank milk from the breasts of the cruel devil Putanā,
and I am crazy for Rangan, the lord of the world:

प्रतिपदार्थः (UV) - DP_६७१

उण्डिये उडैये = उणवैयुम् उडैयैयुमे; उगन्दु ओडुम् = विरुम्बि ओडुगिऩ्ऱ; इम् मण्डलत्तॊडुम् = इन्द उलगत्तारोडु; कूडुवदु इल्लै = याऩ् सेर माट्टेऩ्; अण्डवाणऩ् = विण्णवर्गळुक्कुत् तलैवऩुम्; वऩ् पेय् = वऩ्मैयाऩ पेय् पोऩ्ऱवळिडम्; मुलै = पालै; उण्ड वायऩ् = उण्ड वायऩाऩ; अरङ्गऩ् = अरङ्गऩ् मीदु; उऩ्मत्तऩ् = पैत्तियमागियुळ्ळदै; काण्मिऩे = काणुङ्गळ्

गरणि-प्रतिपदार्थः - DP_६७१ - ०४

उण्डिये=आहारवन्नु, उडैये=वस्त्रवन्ने (उडुगॆयन्ने)उहन्दु=आशिदि, ओडुम्=ओडुत्तिरुव, इ मण्डलत्तॊडुम्=ई भूमण्डलदॊडनॆ, यान्=नानु, कूडुवदिल्लै=कूडिकॊळ्ळुवुदिल्ल, अण्डवाणन्=ब्रह्माण्डदल्लॆल्ला नॆलसिरुववनू, वल्=बलिष्ठळाद, पेय्=राक्षसिय, मुलै=मॊलॆयन्नु, उण्डवायन्=उण्ड बायुळ्ळवनू आद, अरङ्गन् तन्=श्रीरङ्गनाथन, उन्मत्तन्=हुच्चुहिडिदवनागि, काण्मिने=नोडिरि(काणिरि).

गरणि-गद्यानुवादः - DP_६७१ - ०४

उणिसन्ने उडुगॆयन्ने आशिसि ओडुव ई भूमण्डलदॊडनॆ नानु कूडिकॊळ्ळुवुदिल्ल. ब्रह्माण्डवॆल्लवन्नू व्यापिसिरुववनू बलिष्ठळाद राक्षसिय मॊलॆयन्नुण्ड बायुळ्ळवनू आद श्रीरङ्गनाथनल्लिये नानु उन्मत्तनागिद्देनॆ.(४)

गरणि-विस्तारः - DP_६७१ - ०४

भूमण्डलद जनर परदटवॆल्ल एतक्कागि? जन विधविधवाद कॆलसगळल्लि तॊडगि तॊळलुवुदादरू एतक्कॆ? अवर हॊट्टॆय हसिवन्नु नीगिसलु, हॊरगिन बिसिलु मळॆ चळिगाळिगळिन्द मैयन्नु कापाडिकॊळ्ळुवुदक्कॆ अल्लवे? हिडि कूळिगागि, गेणुबट्टॆगागि मनुष्यन श्रेष्ठ जीवनवन्नु सूरॆगॊळ्ळुवुदे? अवन आशॆ हॊट्टॆबट्टॆगळिन्द मात्रवे मुगियुवुदे? आ आशॆगॆ मितियिदॆये? दुडिदष्टू पडॆदष्टू तृप्तियागुवुदे? अपरूपवाद मानव जीवनवन्नु इष्टक्के सीमितगॊळिसबहुदे?इदरिन्द याव पुरुषार्थद साधनॆयादन्तॆ?

भूमिय मेलॆ हुट्टि हॊट्टॆबट्टॆगागि दुडियुवुदेनू तप्पिद्दल्ल. आदरॆ, जन्मवन्नु सार्थकगॊळिसलु मनस्सन्नु, गमनवन्नु भगवन्तन कडॆगॆ हरिसबेकु. सर्वव्यापियाद भगवन्तनन्नु कामिसि अवनन्नु पडॆयलु सर्वप्रयत्न माडबेकादद्दु मनुष्यन कर्तव्य.

कुलशेखररु भगवन्तनल्लि मॊरॆयिडुत्तारॆ-स्वामी, उणिसु उडुगॆगळ चपलक्कॆ कट्टिबिद्दु अवक्कागि तॊळलुव प्रापञ्चिकर सहवासवन्नु नानॊल्लॆ. ब्रह्माण्डदल्लि ऎल्लॆल्लियू व्यापिसिरुव अद्भुतकारियाद, ऎल्लक्कू ऒडॆयनाद निन्नल्लिये ननगॆ ऎल्ल व्यामोहवू. आद्दरिन्द ननगॆ आश्रयकॊट्टु, नन्नन्नु कापाडु.

४२

०५ तीतिल् नन्नॆऱिनिऱ्

विश्वास-प्रस्तुतिः - DP_६७२ - ०५

तीदिल् नऩ्ऩॆऱि निऱ्कअल् लादुसॆय्
नीदि यारॊडुम् कूडुव तिल्लैयाऩ्
आदि आय ऩरङ्गऩ्,अन् दामरैप्
पेदै मामण वाळऩ्ऱऩ् पित्तऩे ३।५

मूलम् (विभक्तम्) - DP_६७२

६७२ तीदिल् नऩ्ऩॆऱि निऱ्क * अल्लादु सॆय् *
नीदियारॊडुम् * कूडुवदु इल्लै याऩ् **
आदि आयऩ् * अरङ्गऩ् अन् दामरैप् *
पेदै मा मणवाळऩ् * तऩ् पित्तऩे (५)

मूलम् - DP_६७२ - ०५

तीदिल् नऩ्ऩॆऱि निऱ्कअल् लादुसॆय्
नीदि यारॊडुम् कूडुव तिल्लैयाऩ्
आदि आय ऩरङ्गऩ्,अन् दामरैप्
पेदै मामण वाळऩ्ऱऩ् पित्तऩे ३।५

Info - DP_६७२

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७२

तीदऱ्ऱ नल्वऴि इरुक्कुम्बोदु मऱ्ऱदै सॆय्य विरुम्बुबवर्गळुडऩ् याऩ् सेर्वदिल्लै तॊऩ्ऱु तॊट्टु आयर्बिराऩ् अऴगिय तामरै मलरिल् अवतरित्त पिराट्टियिऩ् मणाळऩ् अरङ्गऩिडत्तिल् पित्तुप् पिडित्तु इरुक्किऱेऩ्

Hart - DP_६७२

I do not join with those who do evil things
when there are good things to do:
I am crazy for the ancient one, the cowherd, Rangan,
the beloved husband of innocent Lakshmi
seated on a beautiful lotus:

प्रतिपदार्थः (UV) - DP_६७२

तीदिल् नऩ्ऩॆऱि = तीदऱ्ऱ नल्वऴि; निऱ्क = इरुक्कुम्बोदु; अल्लादु सॆय् = मऱ्ऱदै सॆय्य; नीदियारॊडुम् = विरुम्बुबवर्गळुडऩ्; कूडुवदु इल्लै याऩ् = याऩ् सेर्वदिल्लै; आदि = तॊऩ्ऱु तॊट्टु; आयऩ् = आयर्बिराऩ्; अन् दामरै = अऴगिय तामरै मलरिल्; पेदै मा = अवतरित्त पिराट्टियिऩ्; मणवाळऩ् = मणाळऩ्; अरङ्गऩ् तऩ् = अरङ्गऩिडत्तिल्; पित्तऩे = पित्तुप् पिडित्तु इरुक्किऱेऩ्

गरणि-प्रतिपदार्थः - DP_६७२ - ०५

तीदु=दोषगळु, इल्=इल्लद, नल्=उत्तमवाद, नॆऱि=धर्ममर्गवु, निऱ् क=इरलागि, अल्लादु=अदक्कॆ व्यतिरिक्तवादद्दन्नु, शॆय्=माडुव, नीतियारॊडुम्=नीतिवन्तरॊडनॆ, यान्=नानु, कूडुवदिल्लै=कूडिकॊळ्ळुवुदिल्ल, आदि=ऎल्लक्कू आदियादवनाद, आयन्=गोवळनागि अवतरिसिद, अरङ्गन्=श्रीरङ्गनाथनाद, अम्=सुन्दरवाद, तामरै=तावरॆयल्लिय, पेदै=हॆण्णाद, मा=लक्ष्मीदेविय, मणवाळन् तन्=गण्डनल्लि, पित्तने=मोहगॊण्डवने.

गरणि-गद्यानुवादः - DP_६७२ - ०५

दोषगळिल्लद उत्तमवाद धर्ममार्गविरलागि, अदक्कॆ विरुद्धवागि नडॆदुकॊळ्ळुव नीतिवन्तरॊडनॆ नानु कूडिकॊळ्ळुवुदिल्ल. ऎल्लक्कू आदियाद, गोवळनाद, श्रीरङ्गनाथनाद, सुन्दरवाद तावरॆयल्लिय हॆण्णाद महालक्ष्मिय गण्डनल्लि नानु मोहगॊण्डवने.(५)

गरणि-विस्तारः - DP_६७२ - ०५

भूमिय मेलॆ हुट्टीदवरु नडॆदुकॊळ्ळबेकाद मार्गविदॆ. आचारविदॆ. संस्कृतियिदॆ. अदु दोषविल्लद्दु. शुद्धवादद्दु. जीवनवन्नु पवित्रगॊळिसतक्कद्दु. आ सन्मार्गवन्नु अनुसरिसि नडॆदु मनुष्यनु उन्नतियन्नु पडॆयबेकु.

आदरॆ, ई लोकद जन प्रापञ्चिकरु. अवरिगॆ ई सन्मार्ग बेड. अदन्नु अवरु बदिगॊत्ति, अदक्कॆ विरुद्धवाद्दन्ने नीतियॆन्दु भाविसि, नम्बि हागॆये नडॆदुकॊळ्ळुत्तारॆ.

कुलशेखररु भगवन्तनल्लि मॊरॆयिडुत्तारॆ;स्वामी, तप्पुहादि हिडिदिरुव लोकद जनद सहवास ननगॆ बेड. ऎल्लक्कू “आदि”ऎनिसिकॊण्ड, गॊल्लर कुलदल्लि(श्रीकृष्णनागि)हुट्टि ऎल्लरिगू सुलभसाध्यनॆनिसिकॊण्ड, सॊबगिन तावरॆयल्लि हुट्टिद श्रीदेविगॆ वल्लभनाद, ईग श्रीरङ्गदल्लि नॆलॆसिरुव श्रीरङ्गनाथनाद निन्नल्लिये ननगॆ ऎल्ल व्यामोहवू. स्वामी, नन्नन्नु उद्धरिसु.

०६ ऎम् परत्तर्

विश्वास-प्रस्तुतिः - DP_६७३ - ०६

ऎम्ब रत्तरल् लारॊडुम् कूडलऩ्
उम्बर् वाऴ्वैयॊऩ् ऱाग करुदिलऩ्
तम्बि राऩम रर्क्कु,अरङ् गनगर्
ऎम्बि राऩुक्कॆ ऴुमैयुम् पित्तऩे ३।६

मूलम् (विभक्तम्) - DP_६७३

६७३ ऎम् परत्तर् * अल्लारॊडुम् कूडलऩ् *
उम्बर् वाऴ्वै * ऒऩ्ऱागक् करुदिलऩ् **
तम्बिराऩ् अमरर्क्कु * अरङ्ग नगर् *
ऎम्बिराऩुक्कु * ऎऴुमैयुम् पित्तऩे (६)

मूलम् - DP_६७३ - ०६

ऎम्ब रत्तरल् लारॊडुम् कूडलऩ्
उम्बर् वाऴ्वैयॊऩ् ऱाग करुदिलऩ्
तम्बि राऩम रर्क्कु,अरङ् गनगर्
ऎम्बि राऩुक्कॆ ऴुमैयुम् पित्तऩे ३।६

Info - DP_६७३

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७३

ऎऩ् पोऩ्ऱ अडियाराग इल्लादवरोडु नाऩ् कूडमाट्टेऩ् तेवर्गळिऩ् सॊर्क्कम् मुदलिय सॆल्वत्तै ऒरु पॊरुळागक् करुद माट्टेऩ् अमर्गळुक्कु तलैवऩाय् अरङ्ग नगर् पॆरुमाऩुक्कु एऴ्बिऱप्पिलुम् पित्तऩावेऩ्

Hart - DP_६७३

I will not join people
if they are not the devotees of the highest: :
I do not think the life of any other god in the sky is best:
For all my seven births I want to be a crazy devotee
of my dear god of the gods of divine Srirangam:

प्रतिपदार्थः (UV) - DP_६७३

ऎम् परत्तर् = ऎऩ् पोऩ्ऱ अडियाराग; अल्लारॊडुम् = इल्लादवरोडु; कूडलऩ् = नाऩ् कूडमाट्टेऩ्; उम्बर् = तेवर्गळिऩ् सॊर्क्कम् मुदलिय; वाऴ्वै = सॆल्वत्तै; ऒऩ्ऱाग = ऒरु पॊरुळागक् करुद माट्टेऩ्; अमरर्क्कु = अमर्गळुक्कु; तम्बिराऩ् = तलैवऩाय्; अरङ्ग नगर् = अरङ्ग नगर्; ऎम्बिराऩुक्कु = पॆरुमाऩुक्कु; ऎऴुमैयुम् = एऴ्बिऱप्पिलुम्; पित्तऩे = पित्तऩावेऩ्

गरणि-प्रतिपदार्थः - DP_६७३ - ०६

ऎम्=नन्न, परत्तर्=कडॆयवरु, अल्लारॊडुम्=अल्लदवरॊडनॆ, कूडलन्=कूडुवुदिल्ल, उम्बर्=देवतॆगळ, वाऴ् वै=बाळ्वॆयन्नु, ऒन्ऱु आह=यावॊन्दु पुरुषार्थवॆन्दू, करुदलन्=भाविसुवुदिल्ल, अमरर् क्कू=अमररिगॆ, तम् पिरान्=स्वामियागि, अरङ्गम् नगर्=श्रीरङ्गवॆम्ब पट्टणद, ऎम्=नन्न, पिरानुक्कू=स्वामिगॆ, ऎऴुमैयुम्=ऎच्चरगॊण्डागिनिन्दलू, पित्तने=मोहगॊण्डवने.

गरणि-गद्यानुवादः - DP_६७३ - ०६

नन्न कडॆयवरल्लदवरॊडनॆ नानु कूडिकॊळ्ळुवुदिल्ल. देवतॆगळ बाळ्वॆयन्नु यावॊन्दु पुरुषार्थवॆन्दू भाविसुवुदिल्ल. अमररिगॆ स्वामियागि श्रीरङ्गवॆम्ब नगरद नन्न स्वामियल्लि नानु ऎच्चरगॊण्डागिनिन्दलू व्यामोहगॊण्डवने.(६)

गरणि-विस्तारः - DP_६७३ - ०६

“नन्न कडॆयवरु”-ऎन्दरॆ, संसारदल्लि बेसरवन्नू कैङ्कर्यदल्लि आसक्तियन्नू पडॆदवरु-पारमार्थिकरु. अवरु लौकिक विषयगळल्लि मनस्सन्नु ओडिसुवुदिल्ल. भूमिय मेलॆ जन्मतळॆदद्दरिन्द, जनर जॊतॆयल्लि इरबेकु, बॆळॆयबेकु, बाळबेकु. अवरिगॆ प्रापञ्चिक सुखसन्तोषगळु बेड. आदरॆ, अवरिगॆ पारमार्थिक विषयगळु ऎन्दरॆ ऎल्लू इल्लद आशॆ. भगवन्तनिगॆ सम्बन्धिसिद विषयगळन्नु, कतॆगळन्नु हेळुत्ता केळुत्ता, भगवत्सम्बन्धवाद कैङ्कर्यगळन्नु उत्साहदिन्द नडसुत्ता, भगवच्चिन्तनॆ माडुत्ता, भगवन्नामस्मरणॆ माडुत्ता तम्म कालवन्नु कळॆयुववरु अवरु.

देवतॆगळ जीवन सार्थकवल्लद्दु. अवरु सदा सुखभोगगळल्लि तॊडगिरुवुदेनो दिट. आदरॆ, अदु याव पुरुषार्थ?

अमररादरो नित्यसूरिगळु. “मोक्ष”वन्नु गळिसिकॊण्डु वैकुण्ठदल्लि भगवन्तन सान्निध्यदल्लि अवनिगॆ सेवॆ सल्लिसिकॊण्डु शाश्वतवागि इरुववरु.

अदे रीतियल्लि, भूलोक वैकुण्ठवॆनिसिद श्रीरङ्गनगरदल्लि श्रीरङ्गनाथस्वामिय सेवॆयल्लिये निरतरागिरतक्कवरू नित्यसूरिगळे. इल्लिय जीवन मुगिद बळिक अवरिगॆ वैकुण्ठवे प्राप्ति.

कुलशेखररु भगवन्तनन्नु बेडिकॊळ्ळुत्तारॆ-स्वामी, ननगॆ ई जीवनदल्लि बेसरवागिदॆ.निन्न प्रीतिय नित्यसूरिगळन्तॆ शाश्वतवागि निन्न सेवॆ माडुवुदन्नु ननगॆ करुणिसु.

“ऎऴुमैयुम्”-ऎम्बुदक्कॆ “भूमिय मेलॆ कण्णुबिट्टदिनदिन्दलू(हुट्टिदागिनिन्दलू) “ऎन्दू, “निद्दॆयिन्द ऎच्चरगॊण्डागलॆल्ला”ऎन्दू “भगवत्सेवॆय हिरिमॆय ज्ञानोदयवादागिनिन्दलू”ऎन्दू अर्थमाडबहुदॆनिसुत्तदॆ. सामान्यवाद “ऎच्चरदल्लि”ऎम्ब मातिनिन्द अदन्नु इल्लि विवरिसलागिदॆ.

४४

०७ ऎत्तिऱत्तिलुम् यारॊडुम्

विश्वास-प्रस्तुतिः - DP_६७४ - ०७

ऎत्ति ऱत्तिलुम् यारॊडुम् कूडुम्,अच्
चित्तन् दऩ्ऩैत् तविर्त्तऩऩ् सॆङ्गण्माल्
अत्त ऩेअरङ् गाऎऩ्ऱ ऴैक्किऩ्ऱेऩ्
पित्त ऩायॊऴिन् देऩॆम्बि राऩुक्के ३।७

मूलम् (विभक्तम्) - DP_६७४

६७४ ऎत् तिऱत्तिलुम् * यारॊडुम् कूडुम् * अच्
चित्तन्दऩ्ऩैत् * तविर्त्तऩऩ् सॆङ्गण् माल् **
अत्तऩे * अरङ्गा ऎऩ्ऱु अऴैक्किऩ्ऱेऩ् *
पित्तऩाय् ऒऴिन्देऩ् * ऎम्बिराऩुक्के (७)

मूलम् - DP_६७४ - ०७

ऎत्ति ऱत्तिलुम् यारॊडुम् कूडुम्,अच्
चित्तन् दऩ्ऩैत् तविर्त्तऩऩ् सॆङ्गण्माल्
अत्त ऩेअरङ् गाऎऩ्ऱ ऴैक्किऩ्ऱेऩ्
पित्त ऩायॊऴिन् देऩॆम्बि राऩुक्के ३।७

Info - DP_६७४

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७४

ऎन्द विषयत्तिलुम् ऎल्लारोडुम् सेरुम् अप्पडिप्पट्ट चित्तम् तऩ्ऩै ऎम्बॆरुमाऩ् नीक्किऩाऩ् स्वामिये! रङ्गऩे! ऎऩ्ऱु अऴैक्किऩ्ऱेऩ् ऎम्बिराऩुक्के पित्तऩाय् आऩेऩ्

Hart - DP_६७४

My mind shuns the thought of joining anyone
who is not your devotee:
I call you, “O Thirumāl with beautiful eyes,
you are my Rangan, you are my lord!”
and I become crazy for you, my beloved: :

प्रतिपदार्थः (UV) - DP_६७४

ऎत्तिऱत्तिलुम् = ऎन्द विषयत्तिलुम्; यारॊडुम् कूडुम् = ऎल्लारोडुम् सेरुम्; अच्चित्तम् = अप्पडिप्पट्ट चित्तम्; तऩ्ऩै = तऩ्ऩै; सॆङ्गण् माल् = ऎम्बॆरुमाऩ्; तविर्त्तऩऩ् = नीक्किऩाऩ्; अत्तऩे! अरङ्गा! = स्वामिये! रङ्गऩे!; ऎऩ्ऱु = ऎऩ्ऱु; अऴैक्किऩ्ऱेऩ् = अऴैक्किऩ्ऱेऩ्; ऎम्बिराऩुक्के = ऎम्बिराऩुक्के; पित्तऩाय् ऒऴिन्देऩ् = पित्तऩाय् आऩेऩ्

गरणि-प्रतिपदार्थः - DP_६७४ - ०७

ऎत्तिऱत्तिलुम्=याव विषयदल्लियादरू, याव रीतियल्लियादरू, यारॊडुम्=यार जॊतॆयल्लियादरू, कूडुम्=कूडिकॊण्डुबिडुव, अच्चित्तम् तन्नै=आ मनस्सन्नु, तविर् त्तनन्=तप्पिसिदवनु, शॆङ्गण् माल्=कॆन्दावरॆय कण्णुळ्ळ सर्वेश्वरनु(नीने), अत्तने=स्वामिये(तन्दॆये), अरङ्गा ऎन्ऱु=श्रीरङ्गा ऎन्दु, अऴैक्किन्ऱेन्=कूगि करॆयुत्तिद्देनॆ, ऎम् पिरानुक्के=नन्न स्वामिगॆये, पित्तन् आय्=मोहगॊण्डवनागि, ऒऴन्देन्=अळिदुळिदिद्देनॆ.

गरणि-गद्यानुवादः - DP_६७४ - ०७

याव विषयदल्लादरू याव रीतियल्लादरू यारॊडनॆयादरू कूडिकॊण्डुबिडुव आ मनस्सन्नु तप्पिसिदवनु कॆन्दावरॆय कण्णुळ्ळ सर्वेश्वरनाद नीने. तन्दॆये(स्वामिये) श्रीरङ्गा ऎन्दु कूगि करॆयुत्तिद्देनॆ. नन्न स्वामिगॆये नानु मोहगॊण्डवनागि अळिदुळिदिद्देनॆ.(७)

गरणि-विस्तारः - DP_६७४ - ०७

कुलशेखररु भगवन्तनल्लि हेळिकॊळ्ळुत्तिद्दारॆ- मनस्सु बलुचञ्चल. ऎल्ल विषयगळल्लू, ऎल्ल समयगळल्लियू, ऎल्ल रीतिगळल्लियू अदु हरियुत्तिरुत्तदॆ.अदु ऊहिसुव, योचिसुव, चित्रिसुव, योजिसुव क्रमगळु बहळ चुरुकु. मनस्सिन वेग वायुविन वेगक्किन्तलू मिगिलु. प्रपञ्चक्कॆ कट्टिहाकुवुवु मनस्सू इन्द्रियगळू. याव यावुदन्नु मनस्सु चित्रिसिकॊळ्ळुवुदो अवॆल्ल तॆरॆतॆरॆयागि मनस्सिन तॆरॆय मेलॆ मूडि हागॆये मायवागित्तिरुत्तदॆ. मनस्सिन किटकिगळन्तॆ इन्द्रियगळु कॆलस माडुत्तवॆ. मनस्सिन योचनॆगळन्नु कार्यगत माडुवुवु अवु. इन्द्रियगळू मनस्सू ऒट्टुगूडिदुवॆन्दरॆ, आयितु, मनुष्यनिगॆ अधोगति. यावागलू हॊरगण प्रपञ्चद वस्तुविषयगळन्नु कुरितु कॆलसमाडुव मनस्सन्नू इन्द्रियगळन्नू बिगिहिडिदु ऒळगॆये इट्टुकॊळ्ळुवुदक्कॆ सततवाद अभ्यासवू साधनॆयू बेकु. ई अभ्याससाधनॆगळु भगवन्तनाद निन्न कृपॆयिन्दले साध्य.

रमणीयवाद प्रकृतिगिन्तलू सुन्दरवाद आकर्षकवाद कॆन्दावरॆय ऎसळिन हागॆ विशालवाद रमणीयवाद कण्णुगळन्नु स्वामी, नीनु नन्न कडॆगॆ हॊरळिसि, कृपादृष्टियन्नु बीरु. निन्नन्नु “सर्वेश्वरा, रङ्गनाथा”ऎन्दुकूगि मॊरॆयिडुत्तेनॆ. निन्न पूर्णकृपाकटाक्षक्कागि कादुकॊण्डिद्देनॆ. स्वामी, नन्नन्नु उद्धरिसु.

४५

०८ पेयरे यॆनक्कियावरुम्,

विश्वास-प्रस्तुतिः - DP_६७५ - ०८

पेय रेयॆऩक् कियावरुम् याऩुमोर्
पेय ऩेयॆवर्क् कुम्इदु पेसियॆऩ्
आय ऩेअरङ् गाऎऩ्ऱ ऴैक्किऩ्ऱेऩ्
पेय ऩायॊऴिन् देऩॆम्बि राऩुक्के ३।८

मूलम् (विभक्तम्) - DP_६७५

६७५ पेयरे * ऎऩक्कु यावरुम् * याऩुम् ओर्
पेयऩे * ऎवर्क्कुम् इदु पेसि ऎऩ् **
आयऩे * अरङ्गा ऎऩ्ऱु अऴैक्किऩ्ऱेऩ् *
पेयऩाय् ऒऴिन्देऩ् * ऎम्बिराऩुक्के (८)

मूलम् - DP_६७५ - ०८

पेय रेयॆऩक् कियावरुम् याऩुमोर्
पेय ऩेयॆवर्क् कुम्इदु पेसियॆऩ्
आय ऩेअरङ् गाऎऩ्ऱ ऴैक्किऩ्ऱेऩ्
पेय ऩायॊऴिन् देऩॆम्बि राऩुक्के ३।८

Info - DP_६७५

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७५

ऎल्लारुम् ऎऩ्ऩैप् पॊरुत्तवरै पेय् पोऩ्ऱवरे ऎल्लारुक्कुम् नाऩुम् ऒरु पेय्दाऩ्! इप्पडि पेसि ऎऩ्ऩ पयऩ् आयऩे! अरङ्गा! ऎऩ्ऱु अऴैत्तिडुगिऱेऩ् ऎम्बिराऩुक्के पित्तु पिडित्तवऩाग आऩेऩ्

Hart - DP_६७५

Everyone in the world looks crazy to me:
and I am also crazy:
I tell this to all and call you,
“O cowherd, Ranga!”
and I become crazy for you, my dear lord:

प्रतिपदार्थः (UV) - DP_६७५

यावरुम् = ऎल्लारुम्; ऎऩक्कु = ऎऩ्ऩैप् पॊरुत्तवरै; पेयरे = पेय् पोऩ्ऱवरे; ऎवर्क्कुम् = ऎल्लारुक्कुम्; याऩुम् ओर् पेयऩे = नाऩुम् ऒरु पेय्दाऩ्!; इदु पेसि ऎऩ्! = इप्पडि पेसि ऎऩ्ऩ पयऩ्; आयऩे! अरङ्गा! = आयऩे! अरङ्गा!; ऎऩ्ऱु = ऎऩ्ऱु; अऴैक्किऩ्ऱेऩ् = अऴैत्तिडुगिऱेऩ्; ऎम्बिराऩुक्के = ऎम्बिराऩुक्के; पेयऩाय् = पित्तु पिडित्तवऩाग; ऒऴिन्देऩ् = आऩेऩ्

गरणि-प्रतिपदार्थः - DP_६७५ - ०८

यावरुम्=ऎल्लरू, ऎनक्कू=ननगॆ, पेयरे=हुच्चरे, यानुम्=नानू सह, ऎवर् क्कूम्=ऎल्लरिगू ,पेयने=ऒब्ब हुच्चने, इदु=इदन्नु, पेशि=हेळि, एन्=एनु प्रयोजन? आयने=गोवळ रूपदवने, अरङ्गा-श्रीरङ्गनाथा, ऎन्ऱु=ऎन्दु, अऴैक्किन्ऱेन्= कूगि करॆयुत्तिद्देनॆ, ऎम् पिरानुक्के=नन्न स्वामिगागिये, पेयनाय्=हुच्चनागि, ऒऴिन्देन्=अळिदुळिदिद्देनॆ.

गरणि-गद्यानुवादः - DP_६७५ - ०८

ननगॆ ऎल्लरू हुच्चरे. नानु ऎल्लरिगू ऒब्ब हुच्चने. इदन्नु हेळि उपयोगवेनु? गोवळरूपदवने, श्रीरङ्गनाथा ऎन्दु निन्नन्नु कूगि करॆयुत्तिद्देनॆ. नन्न स्वामिगागिये नानु हुच्चनागि अळिदुळिदिद्देनॆ.(८)

गरणि-विस्तारः - DP_६७५ - ०८

कुलशेखररु भगवन्तनल्लि हेळिकॊळ्ळुत्तारॆ- जगत्तिनल्लिरुव जनरॆल्लरन्नू ऎरडुपङ्गडगळागि विङ्गडिसबहुदु- लौकिकरु, पारमार्थिकरु ऎन्दु. लौकिकरु प्रपञ्चद सुखसन्तोषगळन्नरसुत्ता होगुववरु. पारमार्थिकरु प्रपञ्चवन्नु अलक्षिसि भगवन्तने गति ऎन्दु नम्बिरुववरु. ऒन्दु गुम्पिन जनद जीवन इन्नॊन्दु गुम्पिनवरिगॆ हितवल्लद्दु. आद्दरिन्द, लौकिकरिगॆ पारमार्थिकरु हुच्चरिद्दन्तॆ. हागॆये पारमार्थिकरु लौकिकरिगॆ हुच्चरिद्दन्तॆ. ऒन्दु गुम्पिन जनद मातु, नडतॆ, कार्यगळु इन्नॊन्दु गुम्पिनवरिगॆ सरिबीळुवुदिल्ल. हीगॆन्दु हेळिकॊण्डद्दरिन्द फलवेनु? याव मार्ग विहितवादद्दॆन्दु, यावुदन्नु अनुसरिसिदरॆ तमगॆ उन्नतियॆन्दू जन तिळिदुकॊळ्ळुवुदिल्ल. अवरवर हुच्चे अवरवरिगॆ विहितवादद्दु. स्वामी, ननगॆ लोकद जनरॆल्लरू हुच्चरे. लोकद जनक्कॆ नानॊब्ब हुच्च. नन्न हुच्चॆल्ल नन्न स्वामियाद निनगागिये. गोवळनागि अवतरिसि, ऎल्लरिगू सुलभसाध्यनादवने, निन्नन्नु “श्रीरङ्गनाथा”ऎन्दु कूगि करॆयुत्तेनॆ. नन्नन्नु उद्धरिसु.

०९ अङ्गैयाऴि अरङ्गनडियिणै

विश्वास-प्रस्तुतिः - DP_६७६ - ०९

अङ्गै याऴि यरङ्ग ऩटियिणै
तङ्गु सिन्दैत् तऩिप्पॆरुम् पित्तऩाय्
कॊङ्गर् कोऩ्कुल सेगरऩ् सॊऩ्ऩसॊल्
इङ्गु वल्लवर्क् केदमॊऩ् ऱिल्लैये ३।९

मूलम् (विभक्तम्) - DP_६७६

६७६ ## अङ्गै आऴि * अरङ्गऩ् अडियिणै *
तङ्गु सिन्दैत् * तऩिप् पॆरुम् पित्तऩाय् **
कॊङ्गर्गोऩ् * कुलसेगरऩ् सॊऩ्ऩ सॊल् *
इङ्गु वल्लवर्क्कु * एदम् ऒऩ्ऱु इल्लैये (९)

मूलम् - DP_६७६ - ०९

अङ्गै याऴि यरङ्ग ऩटियिणै
तङ्गु सिन्दैत् तऩिप्पॆरुम् पित्तऩाय्
कॊङ्गर् कोऩ्कुल सेगरऩ् सॊऩ्ऩसॊल्
इङ्गु वल्लवर्क् केदमॊऩ् ऱिल्लैये ३।९

Info - DP_६७६

{‘uv_id’: ‘PMT_१_३’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_६७६

अऴगिय कैयिल् सक्करम् एन्दिय अरङ्गऩिऩ् तिरुवडिगळिल् तङ्गि इरुक्कुम् मऩमुम् ऒप्पुऱ्ऱ अऩ्बैयुडैयवऩुम् सेरदेशत्तवर्गळिऩ् तलैवऩुमाऩ कुलसेगराऴ्वार् अरुळिच्चॆय्द इप्पासुरङ्गळ् इङ्गु ओद वल्लवर्क्कु इडैयूऱु ऎदुवुम् इरुक्कादु

Hart - DP_६७६

The king of Kongu country Kulasekharar
thinks only of the feet of him who rests on the ocean,
and he composed pāsurams about the devotees
who are crazy for the lord:
If devotees recite the words of Kulasekaran
they will have no troubles in their lives:
Lord of Thiruvenkaṭam hills

प्रतिपदार्थः (UV) - DP_६७६

अङ्गै = अऴगिय कैयिल्; आऴि = सक्करम् एन्दिय; अरङ्गऩ् = अरङ्गऩिऩ्; अडि इणै = तिरुवडिगळिल्; तङ्गु सिन्दै = तङ्गि इरुक्कुम् मऩमुम्; तऩि पॆरुम् = ऒप्पुऱ्ऱ; पित्तऩाय् = अऩ्बैयुडैयवऩुम्; कॊङ्गर् = सेरदेशत्तवर्गळिऩ्; कोऩ् = तलैवऩुमाऩ; कुलसेगरऩ् = कुलसेगराऴ्वार्; सॊऩ्ऩ = अरुळिच्चॆय्द; सॊल् इङ्गु = इप्पासुरङ्गळ् इङ्गु; वल्लवर्क्कु = ओद वल्लवर्क्कु; एदम् ऒऩ्ऱु इल्लैये = इडैयूऱु ऎदुवुम् इरुक्कादु

गरणि-प्रतिपदार्थः - DP_६७६ - ०९

अम्=सुन्दरवाद, कै=कैयल्लि, आऴि=चक्रायुधवन्नु धरिसिद,

गरणि-गद्यानुवादः - DP_६७६ - ०९

४६

गरणि-प्रतिपदार्थः - DP_६७६ - ०९

अरङ्गन्=श्रीरङ्गनाथन, अडि इणै=पादयुग्मवन्नु (ऎरडु पादगळन्नु) शिन्तै=मनस्सिनल्लि, तङ्गु=नॆलॆगॊळिसिरुव, तनि=विलक्षणवाद, पॆरु=दॊड्ड, पित्तन्=हुच्चनू, आम्=आगिरुव, कॊङ्गु=कॊङ्गु जनरिगॆ, कोन्=राजनाद, कुलशेकरन्=कुलशेखरनु, शॊन्न=हेळिद, शॊल्=ई हत्तु पाशुरगळन्नु(मातन्नु)वल्लवर् क्कू=बल्लवरिगॆ, एदम्=केडु, ऒन्ऱुम्=स्वल्पवू, इल्लै=इल्ल.

गरणि-गद्यानुवादः - DP_६७६ - ०९

सुन्दरवाद कैयल्लि चक्रायुधवन्नु धरिसिद, श्रीरङ्गनाथन ऎरडु पादगळन्नु मनस्सिनल्लि नॆलॆगॊळिसिरुव, विलक्षणवाद बलुदॊड्ड हुच्चनागिरुव कॊङ्गरिगॆ राजनाद कुलशेखरनु हेळिद मातन्नु बल्लवरिगॆ स्वल्पवू केडु बरुवुदिल्ल.(९)

गरणि-विस्तारः - DP_६७६ - ०९

ई जगत्तिनल्लि बहुपालिन जन लौकिकरु. अवरु संसारदल्लि कट्टिबिद्दु तॊळलुत्तारॆ. श्रेयस्सु तरुव मार्ग यावुदॆन्दु अवरिगॆ तिळियदु. अदन्नु तिळिसिकॊट्टरू अदरन्तॆ नडॆयलु आशिसरु. सत्यवल्लद ई जगत्तिन बाळ्वॆयन्नु सत्यवॆन्दु तप्पुकल्पनॆ अवरिगॆ. हॆङ्गसिन हागॆ तळुकु बॆळकुगळिन्द आकर्षिसुव ई जगत्तिन सॆळॆतक्कॆ अवरु ऒळपट्टिद्दारॆ. कामवॆम्ब पुरुषार्थ साधनॆये अवर गुरि. अदक्कागि एनेनु बेकॆन्दरू माडुवरु. तणिसलसाध्यवाद इन्द्रियचापल्यवन्नु तणिसलु सर्वप्रयत्न माडुत्तारॆ. धर्मक्कॆ विरुद्धवाद, नीतिबाहिरवाद मार्गदल्लि नडॆदुकॊळ्ळुत्तारॆ.

आदरॆ, लोकदल्लि हुट्टिद मेलॆ लौकिकर नडुवॆ जीविसलेबेकादद्दु सहजवे. भगवन्तनु मनुष्यनिगॆ विवेचनाशक्तियन्नु कॊट्टिल्लवे? अदन्नु बळसिकॊण्डु, ऎल्ल पुरुषार्थगळिगिन्तलू मोक्षवॆम्ब पुरुषार्थवे श्रेष्ठवादद्दॆन्दू, अदर साधनॆये मानव जीवनद गुरियॆन्दू तिळीयबेडवे? भगवत्कृपॆयिन्द, मनस्सन्नू इन्द्रियगळन्नू निग्रहिसबेकु. भगवन्तन कोमलवाद अडिगळन्ने दृढवागि नम्बि, इडिय जीवनवन्ने भगवन्तन सेवॆयल्लि सवॆसबेकु. भगवन्तनल्लिये व्यामोहगॊण्डु, भगवन्तन कृपाकटाक्षदिन्द शाश्वतवाद अमरत्ववन्नु साधिसिकॊण्डु आनन्दिसबेकु. इदे बाळिन निजवाद उद्देश. इदक्कागिये भगवन्तनन्नु आश्रयिसुवुदु.

राजनागि, जगत्तिन भोगैश्वर्यगळन्नु अङ्कॆयिल्लदॆ अनुभविसुव योगवन्नु पडॆदिद्दरू सह, अवुगळन्नु तृणीकरिसि भगवन्तन पादयुग्मवन्नु हिडिदु सद्गतिय मार्गवन्ननुसरिसिदवरु कुलशेखररु. अवर अनुभवद सारवन्नु ई तिरुमॊऴियल्लि हेळिद्दारॆ. अदरन्तॆ नडॆदुकॊण्डु, सदा भगवच्चिन्तॆ, भगवत्सेवॆगळन्नु नडसुववर बाळु परिशुद्धवादद्दु. अदरल्लि दोषवागलि, अदक्कॆ नाशवागलि, केडागलि ऎल्लिन्द बन्तु? अमरत्ववे प्राप्तियल्लवे?

गरणि-अडियनडे - DP_६७६ - ०९

मॆय्, नूल्, मारन्, उण्डि, तीदिल्, ऎम् बरत्तर्, ऎत्तिऱम्, पेय्, अङ्गै, (ऊन्)

४७

श्रीः