०१ इरुळिरियच्चुडर् मणिहळिमैक्कूम्
विश्वास-प्रस्तुतिः - DP_६४७ - ०१
इरुळिरियच् चुडर्मणिग ळिमैक्कुम् नॆऱ्ऱि
इऩत्तुत्ति यणिबणमा यिरङ्ग ळार्न्द
अरवरसप् पॆरुञ्जोदि यऩन्द ऩॆऩ्ऩुम्
अणिविळङ्गु मुयर्वॆळ्ळै यणैयै मेवि
तिरुवरङ्गप् पॆरुनगरुळ् तॆण्णीर्प् पॊऩ्ऩि
तिरैक्कैया लडिवरुडप् पळ्ळि कॊळ्ळुम्
करुमणियैक् कोमळत्तैक् कण्डु कॊण्डु ऎऩ्
कण्णिणैग ळॆऩ्ऱुगॊलो कळिक्कुम् नाळे। १।१
मूलम् (विभक्तम्) - DP_६४७
६४७ ## इरुळ् इरियच् चुडर् मणिगळ् इमैक्कुम् नॆऱ्ऱि *
इऩत्तुत्ति अणि पणम् आयिरङ्गळ् आर्न्द *
अरवु अरसप् पॆरुञ् जोदि अऩन्दऩ् ऎऩ्ऩुम् *
अणि विळङ्गुम् उयर् वॆळ्ळै अणैयै मेवि **
तिरुवरङ्गप् पॆरु नगरुळ् तॆण्णीर्प् पॊऩ्ऩि *
तिरैक् कैयाल् अडि वरुडप् पळ्ळिगॊळ्ळुम् *
करुमणियैक् कोमळत्तैक् कण्डुगॊण्डु * ऎऩ्
कण्णिणैगळ् ऎऩ्ऱुगॊलो कळिक्कुम् नाळे (१)
मूलम् - DP_६४७ - ०१
इरुळिरियच् चुडर्मणिग ळिमैक्कुम् नॆऱ्ऱि
इऩत्तुत्ति यणिबणमा यिरङ्ग ळार्न्द
अरवरसप् पॆरुञ्जोदि यऩन्द ऩॆऩ्ऩुम्
अणिविळङ्गु मुयर्वॆळ्ळै यणैयै मेवि
तिरुवरङ्गप् पॆरुनगरुळ् तॆण्णीर्प् पॊऩ्ऩि
तिरैक्कैया लडिवरुडप् पळ्ळि कॊळ्ळुम्
करुमणियैक् कोमळत्तैक् कण्डु कॊण्डु ऎऩ्
कण्णिणैग ळॆऩ्ऱुगॊलो कळिक्कुम् नाळे। १।१
Info - DP_६४७
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६४७
श्रीरङ्गमॆऩुम् पॆरिय नगरत्तिल् इरुळ् सिदऱि ऒऴियुम्बडि ऒळि विडुगिऩ्ऱ मणिगळ् विळङ्गुम् नॆऱ्ऱियैयुम् सिऱन्द पुळ्ळिगळुडऩ् अऴगाऩ पडङ्गळ् आयिरङ्गळ् उडैय नाग राजऩ् मिक्क तेजस्सैयुडैय अऩन्दाऴ्वाऩागिऱ अऴगु मिळिरुम् उयर्न्द वॆण्मैयाऩ पडुक्कैयिले सयऩित्तु तॆळिन्द नीर् कॊण्ड काविरि आऱु अलैगळागिऱ कैगळाले तिरुवडिगळै वरुडिविट्टबडि इरुक्क सयऩित्तिरुक्कुम् नीलमणि पोऩ्ऱ पॆरुमाऩै ऎऩ् इरु कण्गळाऩवै पार्त्तुक्कॊण्डु मगिऴ्न्दिडुम् नाळ् ऎन्नाळो
Hart - DP_६४७
When will the day come when my two eyes see
the dark god shining like a komalam jewel,
resting on his beautiful white shining bed, the king of snakes
with a thousand shining foreheads
that remove the darkness with their bright diamonds,
as the god’s feet are washed
by the clear water of the Ponni river flowing
in the Thiruppadi of Srirangam:
When will my two eyes see him and feel happy?
प्रतिपदार्थः (UV) - DP_६४७
तिरुवरङ्ग = श्रीरङ्गमॆऩुम्; पॆरु नगरुळ् = पॆरिय नगरत्तिल्; इरुळ् इरिय = इरुळ् सिदऱि ऒऴियुम्बडि; सुडर्मणिगळ् = ऒळि विडुगिऩ्ऱ मणिगळ्; इमैक्कुम् = विळङ्गुम्; नॆऱ्ऱि = नॆऱ्ऱियैयुम्; इऩत्तुत्ति = सिऱन्द पुळ्ळिगळुडऩ्; अणि = अऴगाऩ; पणम् = पडङ्गळ्; आयिरङ्गळ् आर्न्द = आयिरङ्गळ् उडैय; अरवु अरस = नाग राजऩ्; पॆरुम् सोदि = मिक्क तेजस्सैयुडैय; अऩन्दऩ् ऎऩ्ऩुम् = अऩन्दाऴ्वाऩागिऱ; अणि विळङ्गुम् = अऴगु मिळिरुम्; उयर् = उयर्न्द; वॆळ्ळै = वॆण्मैयाऩ; अणैयै = पडुक्कैयिले; मेवि = सयऩित्तु; तॆण्णीर् = तॆळिन्द नीर् कॊण्ड; पॊऩ्ऩि = काविरि आऱु; तिरै = अलैगळागिऱ; कैयाल् = कैगळाले; अडि वरुड = तिरुवडिगळै वरुडिविट्टबडि इरुक्क; पळ्ळि कॊळ्ळुम् = सयऩित्तिरुक्कुम्; करुमणियै = नीलमणि पोऩ्ऱ; कोमळत्तै = पॆरुमाऩै; ऎऩ् कण्णिणैगळ् = ऎऩ् इरु कण्गळाऩवै; कण्डु कॊण्डु = पार्त्तुक्कॊण्डु; कळिक्कुम् नाळे! = मगिऴ्न्दिडुम् नाळ्; ऎऩ्ऱु कॊलो = ऎन्नाळो
गरणि-प्रतिपदार्थः - DP_६४७ - ०१
इरुळ्=कत्तलॆयु, इरिय=चॆदरि ओडुवन्थ, शुडर्=प्रकाशवन्नु हरिसुव, मणिहळ्=मणिगळु, इमैक्कूम्=मिनुगुत्तिरुव, नॆट्रि=हणॆ(नॆत्ति)यन्नुळ्ळ, इनम्=श्रेष्ठवाद, तुत्ति=गुरुतन्नुळ्ळ, अणि=अन्दवाद, आयिरम्=साविर, पणङ्गळ्=हॆडॆगळु, आर्न्द=कूडिद, अरवु=नागगळिगॆ, अरसन्=अरसनाद, पॆरु=अतिशयवागि(बहळ) जोदि=बॆळगुव (तेजस्वरूपनाद), अनन्तन्=अनन्त, ऎन्नुम्=ऎम्ब, अणि=दिव्यवाद, विळङ्गुम्=हॊळॆयुव, उयर्=अतिशयवाद, वॆळ्ळै=बिळिय(शुभ्रवाद)अणैयै=हासुगॆयन्नु, मेवि=आश्रयिसि, तिरु अरङ्गम्=श्रीरङ्गवॆम्ब, पॆरु=दॊड्ड, नहरुळ्=नगरदल्लि, तॆळ्=तिळियाद, नीर्=तीर्थवन्नुळ्ळ(नीरिन), पॊन्नि=कावेरिनदियु, तिरै=अलॆगळु ऎम्ब, कैयाल्=कैगळिन्द, अडि=पादगळन्नु, वरुड=तॊळॆयुत्तिरलु, पळ्ळिकॊळ्ळुम्=पवडिसिरुव, करुमणियै=नीलमणियन्थवनन्नु, कोमळत्तै=कोमलद स्वरूपनन्नु, कन्डुकॊण्डु=कण्डुकॊण्डु, ऎन्=नन्न, कण् इणैहळ्=जोडिकण्णुगळु, कळिक्कूम्=कळॆयुव, नाळे=समयवे, ऎन्ऱु कॊलो=ऎन्दिगॆ बरुवुदो?
गरणि-विस्तारः - DP_६४७ - ०१
६
इरुळन्नु चॆदरिसि ओडिसुवन्थ प्रकाशवन्नु हरिसुव मणिगळु मिनुगुत्तिरुव नॆत्तियन्नुळ्ळ श्रेष्ठवाद गुरुतन्नुळ्ळ सॊबगिन साविर हॆडॆगळन्नुळ्ळ नागगळिगॆ अरसनाद अतिशयवागि बॆळगुव अनन्तनॆम्ब दिव्यवाद परिशुद्धवाद बिळिय हासुगॆयन्नाश्रयिसि, श्रीरङ्गवॆम्ब महानगरदल्लि तिळिनीरिन कावेरिनदियु अलॆगळॆम्ब कैगळिन्द पादगळन्नु तॊळॆयुत्तिरलु, पवडिसिरुव नीलमणियन्थवनन्नु, कोमलस्वरूपनन्नु नन्न जोडि कण्णुगळु कम्डुकॊण्डु कालकळॆयुव समयवे ऎन्दिगॆ बरुवुदो?(१)
श्रीरङ्गवॆम्भुदु दक्षिणभारतद प्रसिद्धवाद देवनगर. अदन्नु कावेरि सुत्तलू बळसि हरियुत्तदॆ, आद्दरिन्द अदन्नु उभयकावेरिय नडुवण पट्टणवॆन्नुत्तारॆ. अल्लि नॆलसिरुव स्वामि श्रीरङ्गनाथ. अवनु साविरहॆडॆगळ अनन्तन मेलॆ पवडिसिद्दानॆ. कावेरि नदियु तन्न तिळिनीरिन अलॆगळॆम्ब कैगळिन्द अवन पादगळन्नु सद अतॊळॆयुत्त इरुत्तदॆ. स्वामि रङ्गनाथनादरो दिव्यनीलमणियन्थ देहकान्तियुळ्ळवनु. कोमलतॆये रूपवॆत्तन्तॆ अवनु अतिशयवाद सौकुमार्यवुळ्ळवनु.
स्वामि रङ्गनाथनु पवडिसिरुव अनन्तनू सामान्यनल्ल. अवनिगॆ साविर हॆडॆगळु. ऒन्दॊन्दु हॆडॆयल्लू सॊबगिन चिह्नॆ. ऒन्दॊन्दु हॆडॆयल्लू दिव्यवाद माणिक्य. ऒन्दॊन्दु माणिक्यवू कत्तलन्नु चॆदरिसि ओडिसिबिडुवन्थ प्रकाशवुळ्ळद्दु. हीगिरुवल्लि अनन्तन साविरहॆडॆगळ ऎल्ल माणिक्यगळ ऒट्टुप्रकाश इन्नॆष्टु प्रखरवागिरबेकु! अनन्तन देह परिशुद्धवागि बॆळ्ळगॆ हॊळॆहॊळॆयुत्तिरुवुदु. अदर मेलॆ पवडिसिरुववने अनर्घवाद दिव्यनीलमणिय देहकान्तिय स्वामि रङ्गनाथनु!
कुलशेखर आऴ्वाररु श्रीरङ्गनाथनिगागि हम्बलिसुत्तारॆ. “नन्न जोडि कण्णुगळु दिव्यसुन्दरनाद, विशिष्ट तेजोमयनाद श्रीरङ्गनाथनन्नु कण्डुकॊण्डु अवनन्नु नोडुत्तले कालकळॆयुव समय ऎन्दिगॆ बरुवुदो”ऎन्नुत्तारॆ.
०२ वायोरीरैन्नूऱु तुदङ्गळार्न्द
विश्वास-प्रस्तुतिः - DP_६४८ - ०२
वायोरी रैञ्नुऱु तुदङ्ग ळार्न्द
वळैयुडम्बि ऩऴल्नागम् उमिऴ्न्द सॆन्दी
वीयाद मलर्च्चॆऩ्ऩि विदाऩ मेबोल्
मेऩ्मेलुम् मिगवॆङ्गुम् परन्द तऩ्कीऴ्
कायाम्बू मलर्प्पिऱङ्ग लऩ्ऩ मालैक्
कडियरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
मायोऩै मणत्तूणे पऱ्ऱि निऩ्ऱॆऩ्
वायार ऎऩ्ऱुगॊलो वाऴ्त्तुम् नाळे १।२
मूलम् (विभक्तम्) - DP_६४८
६४८ ## वाय् ओर् ईरैञ्ञूऱु तुदङ्गळ् आर्न्द *
वळै उडम्बिऩ् अऴल् नागम् उमिऴ्न्द सॆन्दी *
वीयाद मलर्च् चॆऩ्ऩि विदाऩमे पोल् *
मेऩ्मेलुम् मिग ऎङ्गुम् परन्ददऩ् कीऴ् **
कायाम्बू मलर्प् पिऱङ्गल् अऩ्ऩ मालै *
कडि-अरङ्गत्तु अरवणैयिल् पळ्ळिगॊळ्ळुम् *
मायोऩै मणत्तूणे पऱ्ऱि निऩ्ऱु * ऎऩ्
वायार ऎऩ्ऱुगॊलो वाऴ्त्तुम् नाळे! (२)
मूलम् - DP_६४८ - ०२
वायोरी रैञ्नुऱु तुदङ्ग ळार्न्द
वळैयुडम्बि ऩऴल्नागम् उमिऴ्न्द सॆन्दी
वीयाद मलर्च्चॆऩ्ऩि विदाऩ मेबोल्
मेऩ्मेलुम् मिगवॆङ्गुम् परन्द तऩ्कीऴ्
कायाम्बू मलर्प्पिऱङ्ग लऩ्ऩ मालैक्
कडियरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
मायोऩै मणत्तूणे पऱ्ऱि निऩ्ऱॆऩ्
वायार ऎऩ्ऱुगॊलो वाऴ्त्तुम् नाळे १।२
Info - DP_६४८
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६४८
तोत्तिरङ्गळ् निऱैन्द ओरायिरम् वाय्गळिले नल्ल वॆण्मैयाऩ उडम्बै उडैयवऩाय् ती पोऩ्ऱ नागम् कक्कुगिऩ्ऱ सिवन्द अक्ऩियाऩदु वाडाद पुष्पङ्गळाल् अमैत्त तिरुमुडियाऩदु विदाऩम् पोल मेऩ्मेलुम् ऎङ्गुम् परवि निऱ्क अन्द अक्ऩियिऩ् कीऴ् कायाम्बूविऩ् मलर्गळाले तॊडुक्कप्पट्टदु पोऩ्ऱ मालै पोल् इरुप्पवऩाय् मणम् मिक्क अरङ्गत्तु अऩन्दाऴ्वाऩ् मीदु कण्वळरुम् मायऩाऩ रङ्गनादऩै तिरुमणत् तूण्गळै पिडित्तु निऩ्ऱु ऎऩ् वायार तुदिक्कुम् नाळ् ऎऩ्ऱैक्कु वाय्क्कुमो
Hart - DP_६४८
When will the day come
that I can praise wholeheartedly our god, Māyon,
decorated with fragrant garlands
and dark as a kāyām flower?
He stays in my mind like a pillar
and rests on the water in Srirangam
on the fiery snake that has a curving body
and a thousand heads that spit fire
and that looks like a canopy made of fresh flowers:
When will I see him?
प्रतिपदार्थः (UV) - DP_६४८
तुदङ्गळ् आर्न्द = तोत्तिरङ्गळ् निऱैन्द; वाय् ओर् ईरैञ्ञूऱु = ओरायिरम् वाय्गळिले; वळै = नल्ल वॆण्मैयाऩ; उडम्बिऩ् = उडम्बै उडैयवऩाय्; अऴल् नागम् = ती पोऩ्ऱ नागम्; उमिऴ्न्द सॆन्दी = कक्कुगिऩ्ऱ सिवन्द अक्ऩियाऩदु; वीयाद मलर् = वाडाद पुष्पङ्गळाल् अमैत्त; सॆऩ्ऩि = तिरुमुडियाऩदु; विदाऩमे पोल् = विदाऩम् पोल; मेऩ्मेलुम् मिग = मेऩ्मेलुम्; ऎङ्गुम् परन्दु = ऎङ्गुम् परवि निऱ्क; अदऩ् कीऴ् = अन्द अक्ऩियिऩ् कीऴ्; कायाम्बू = कायाम्बूविऩ्; मलर् = मलर्गळाले; पिऱङ्गल् = तॊडुक्कप्पट्टदु; अऩ्ऩ = पोऩ्ऱ; मालै = मालै पोल् इरुप्पवऩाय्; कडि अरङ्गत्तु = मणम् मिक्क अरङ्गत्तु; अरवणैयिल् = अऩन्दाऴ्वाऩ् मीदु; पळ्ळि कॊळ्ळुम् = कण्वळरुम्; मायोऩै = मायऩाऩ रङ्गनादऩै; मणत्तूणे = तिरुमणत् तूण्गळै; पऱ्ऱि निऩ्ऱु = पिडित्तु निऩ्ऱु; ऎऩ वायार = ऎऩ् वायार; वाऴ्त्तुम् नाळे! = तुदिक्कुम् नाळ्; ऎऩ्ऱुगॊलो = ऎऩ्ऱैक्कु वाय्क्कुमो
गरणि-प्रतिपदार्थः - DP_६४८ - ०२
वाय्=बायिगळु, ओर्=ऒन्दु, ईर् ऐन्नूऱु=(ऎरडु ऐनूरु)साविरदल्लि, तुदङ्गळ्=स्तोत्रगळिन्द, आर्न्द=कूडिद, वळै=सुत्तिसुत्तिकॊण्डिरुव, उडम्बिन्=देहदिन्द, अऴल्=बॆळगुत्तिरुव, नाहम्=नागनु, उमिऴ्न्द=उगुळुव, शॆम्=सुन्दरवाद, ती=ज्वाऒलॆयु, वीयाद=अळिविल्लद, मलर्=हूगळ, शॆन्नि=तलॆय मेलॆ, वितानमे पोल्=मेलुकट्टो ऎम्बम्तॆ, मेल् मेलुम्=मेलुगडॆयॆल्लवू, मिह=बहळ हॆच्चागि, ऎङ्गुम्=ऎल्लॆल्लियू, परन्द=हरडिरुव, अदन् कीऴ्=अदर (आ मेलुकट्टिन)कॆळगॆ, कायाम् पू=अगसॆ हूविन, मलर्= पिऱङ्गळ्=पुष्पपर्वतद, अन्न=हागॆ, मालै=हिरिमॆयन्नु पडॆदवनागि, कटि=परिमळिसुव, अरङ्गत्तु=(श्रीरङ्गद) देवालयदल्लि, अरवु=नागन, अणैयिल्=हासुगॆयल्लि, पळ्ळिकॊळ्ळुम्=पवडिसुव, मायोनै=-आश्चर्यकरनाद श्रीरङ्गनाथनन्नु, मणम्=परिमळभरितवाद, तूणै=कम्बवन्नु, वाय्=बायि, आर=तृप्तिपडुवन्तॆ, वाऴ् त्तुम्=स्तुतिसुवुदु, नाळे=कालवॆम्बुदे, ऎन्ऱु कॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६४८ - ०२
ऒन्दु साविर बायिगळ स्तोत्रगळिन्द कूडिद, बळॆयन्तॆ सुत्तिकॊण्डिरुव देहदिन्द बॆळगुत्तिरुव नागनु उगुळुव सुन्दरवाद ज्वालॆयु नाशरहितवाद हूगळ मेलुकट्टो ऎम्बन्तॆ, मेलुगडॆयॆल्लवू बहळ हॆच्चागि ऎल्लॆल्लियू हरडिरुव अदर(आ मेलुकट्टिन) कॆळगॆ, अगसॆय हूविन बॆट्टद हागॆ हिरिमॆयन्नु पडॆदवनागि परिमळिसुव देवालयदल्लि सर्पशयनदल्लि पवडिसिरुव आश्चर्यकरनाद श्रीरङ्गनाथनन्नु परिमळदिन्द कूडिद कम्बवन्नवलम्बिसि निन्तु, नन्न बायितुम्ब स्तुतिसुव कालवॆम्बुदे ऎन्दिगो?(२)
गरणि-विस्तारः - DP_६४८ - ०२
भगवन्तनॊडनॆ निकट सम्बन्धवन्नु पडॆदु, अवन सेवॆयल्लि निरन्तरवागि तॊडगिरुवुदु कॆलवर सौभाग्य. अन्थवरल्लि अनन्तनु ऒब्ब. अनन्तनिगॆ दॊरॆतिरुव ई महद्भाग्यक्कॆ कृतज्ञनागि भगवन्तनन्नु अवनु सदा हॊगळुत्तले, अवन दिव्यनामगळन्नु उच्चरिसुत्तले इरुत्तानॆ.
अनन्तनिगॆ दॊरॆत ई हत्तिरद सम्बन्धवन्नु कण्डु कुलशेखररु करुबुवुदिल्ल. अदक्कॆ बदलागि, अनन्तन हिरिमॆयन्नु मनमुट्टु हॊगळुत्तारॆ. अनन्तनिगॆ साविर बायिगळिवॆ. आ ऎल्ल बायिगळिन्दलू भगवन्तनन्नु हॊगळुत्ता इरुत्तानॆ. अवन साविर हॆडॆगळन्नु बिच्चि हिडिदु भगवन्तनिगॆ
८
रक्षॆयन्नु कॊडुत्तानॆ. अवुगळिन्द दिव्यतेजस्सु हॊरबीळुत्तदॆ. अवुगळॆल्लवू भगवन्तनिरुव स्थळवन्नु मेल्भागदल्लि अन्दवागि अलङ्करिसिदन्तॆ आगुत्तदॆ. हीगॆ, अनन्तनु भगवन्तनिगॆ अलङ्कारप्रायनागि मॆत्तनॆय हासुगॆयागि, निकटसेवकनागि, तन्न कैङ्कर्यवन्नु नडसुत्तानल्ला! अवन भाग्य ऎन्थाद्दु!
कुलशेखररिगू भगवन्तनल्लि नित्यसेवॆ नडसबेकॆम्ब हम्बल.अवरिगॆ गॊत्तिदॆ. भगवन्तनिगॆ अनन्तनष्टु सलिगॆयिन्द सेवॆ नडसलु तमगॆ आगुवुदिल्ल ऎम्बुदु. आदरेनन्तॆ? परिमळिसुव देवालयदल्लि भगवन्तन मुम्भागदल्लिरुव सुवासनॆयिन्द तुम्बिद ऒन्दु कम्बवन्ने अवलम्बिसियादरू तानु निल्लुवुदक्कॆ आगलारदे? साविर बायिगळिन्द भगवन्तनन्नु हॊगळिहाडबहुदाद हिरिमॆ अनन्तनिगॆ दॊरॆयबहुदादरॆ, अकिञ्चननाद तनगॆ ऒदगि बन्दिरुव ऒन्दे ऒन्दु बायिन्दले भगवन्तन नामसङ्कीर्तनॆ माडुव सदवकाश बरलारदे? बायार भगवन्तनन्नु कीर्तिसुव, नुतिसुव, आ ऒळ्ळॆय समय ऎन्दु ऒदगुवुदो?
“मणत्तूणे पट्रि”-ऎम्बुदन्नु बेरॆ बेरॆ रीतियल्लि अर्थमाडलागिदॆ. “श्रीरङ्गनाथन दृढवाद कालुगळे(पादगळे) आ कम्ब. अदन्नु पट्टागि हिडिदु “ऎम्बुदु ऒन्दर्थ. “देवालयद मुन्दॆ निल्लिसिरुव ध्वजस्तम्बवन्नु अवलम्बिसि”ऎम्बुदु ऒन्दर्थ. “गर्भगुडिय बागिल पक्कगळल्लि इरुव कम्बगळन्नु आश्रयिसि”ऎम्बुदु ऒन्दर्थ. अन्तु कुलशेखररिगॆ ऒन्दु अवलम्बनॆ बेकु. अदर सहायदिन्द अल्लि निन्तु भगवन्तनन्नु बायार स्तुतिसबेकु.
कण्णु भगवन्तनन्नु नोडि नलियुवुदक्कादरॆ, बायि भगवन्तन गुणगान माडि नलियुवुदक्कॆ.
०३ ऎम्माण्बिनयन् नान्गु
विश्वास-प्रस्तुतिः - DP_६४९ - ०३
ऎम्माण्बिऩ् अयऩ्नाऩ्कु नावि ऩालुम्
ऎडुत्तेत्ति ईरिरण्डु मुगमुङ् गॊण्डु
ऎम्माडु मॆऴिऱ्कण्ग ळॆट्टि ऩोडुम्
तॊऴुदेत्ति यिऩिदिऱैञ्ज निऩ्ऱ सॆम्बॊऩ्
अम्माऩ्ऱऩ् मलर्क्कमलक् कॊप्पूऴ् तोऩ्ऱ
अणियरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
अम्माऩ्ऱ ऩटियिणैक्की ऴलर्ग ळिट्टङ्
गडियवरो टॆऩ्ऱुगॊलो अणुगुम् नाळे १।३
मूलम् (विभक्तम्) - DP_६४९
६४९ ऎम् माण्बिऩ् अयऩ् नाऩ्गु नाविऩालुम् *
ऎडुत्तु एत्ति ईरिरण्डु मुगमुम् कॊण्डु *
ऎम्माडुम् ऎऴिऱ्कण्गळ् ऎट्टिऩोडुम् *
तॊऴुदु एत्ति इऩिदु इऱैञ्ज निऩ्ऱ ** सॆम्बॊऩ्
अम्माऩ्दऩ् मलर्क् कमलक् कॊप्पूऴ् तोऩ्ऱ *
अणि अरङ्गत्तु अरवणैयिल् पळ्ळिगॊळ्ळुम् *
अम्माऩ्दऩ् अडियिणैक् कीऴ् अलर्गळ् इट्टु * अङ्गु
अडियवरोडु ऎऩ्ऱुगॊलो अणुगुम् नाळे (३)
मूलम् - DP_६४९ - ०३
ऎम्माण्बिऩ् अयऩ्नाऩ्कु नावि ऩालुम्
ऎडुत्तेत्ति ईरिरण्डु मुगमुङ् गॊण्डु
ऎम्माडु मॆऴिऱ्कण्ग ळॆट्टि ऩोडुम्
तॊऴुदेत्ति यिऩिदिऱैञ्ज निऩ्ऱ सॆम्बॊऩ्
अम्माऩ्ऱऩ् मलर्क्कमलक् कॊप्पूऴ् तोऩ्ऱ
अणियरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
अम्माऩ्ऱ ऩटियिणैक्की ऴलर्ग ळिट्टङ्
गडियवरो टॆऩ्ऱुगॊलो अणुगुम् नाळे १।३
Info - DP_६४९
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६४९
सकल पॆरुमैगळुम् उडैय पिरमऩ् नाविऩालुम् आर्वत्तुडऩ् तुदित्तु नाऩ्गु मुगङ्गळाल् ऎल्लाप् पक्कङ्गळिलुम् अऴगिय ऎट्टु कण्गळिऩाले तॊऴुदु स्तोत्तिरम् पण्णि इऩिमैयाग वणङ्गि निऩ्ऱ सिवन्द पॊऩ् पोऩ्ऱ स्वामियाऩ तऩ्ऩुडैय तामरैप् पूवैयुडैय तिरुनाबि तोऩ्ऱ अऴगिय अरङ्गत्तु अऩन्दाऴ्वाऩ् मीदु उऱङ्गुम् पॆरुमाऩिऩ् तिरुवडिगळिऩ् कीऴे मलर्गळै समर्प्पित्तु अङ्गु अडियार्गळुडऩ् सेर्न्दिरुक्कुम् नाळ् ऎऩ्ऱैक्को
Hart - DP_६४९
When will the day come
when I can place flowers under his feet
and approach him with his devotees
as the good Nānmuhan with four faces
and eight beautiful eyes praises him with his four tongues?
Our dear lord shining like pure gold
keeps Nānmuhan on a lovely lotus on his navel
while he sleeps on the beautiful snake bed in Srirangam:
When will I see him?
प्रतिपदार्थः (UV) - DP_६४९
ऎम्माण्बिऩ् = सकल पॆरुमैगळुम् उडैय; अयऩ् = पिरमऩ्; नाविऩालुम् = नाविऩालुम्; ऎडुत्तु एत्ति = आर्वत्तुडऩ् तुदित्तु; ईरिरण्डु = नाऩ्गु; मुगमुम् कॊण्डु = मुगङ्गळाल्; ऎम्माडुम् = ऎल्लाप् पक्कङ्गळिलुम्; ऎऴिल् = अऴगिय; ऎट्टिऩोडुम् = ऎट्टु कण्गळिऩाले; तॊऴुदु = तॊऴुदु; एत्ति = स्तोत्तिरम् पण्णि; इऩिदु = इऩिमैयाग; इऱैञ्ज निऩ्ऱ = वणङ्गि निऩ्ऱ; सॆम्बॊऩ् = सिवन्द पॊऩ् पोऩ्ऱ; अम्माऩ् तऩ् = स्वामियाऩ तऩ्ऩुडैय; मलर्क्कमल = तामरैप् पूवैयुडैय; कॊप्पूऴ् = तिरुनाबि; तोऩ्ऱ अणि = तोऩ्ऱ अऴगिय; अरङ्गत्तु = अरङ्गत्तु; अरवणैयिल् = अऩन्दाऴ्वाऩ् मीदु; पळ्ळि कॊळ्ळुम् = उऱङ्गुम्; अम्माऩ् तऩ् = पॆरुमाऩिऩ्; अडियिणैक् कीऴ् = तिरुवडिगळिऩ् कीऴे; अलर्गळ् इट्टु = मलर्गळै समर्प्पित्तु; अङ्गु अडियवरोडु = अङ्गु अडियार्गळुडऩ्; अणुगुम् नाळे! = सेर्न्दिरुक्कुम् नाळ्; ऎऩ्ऱु कॊलो = ऎऩ्ऱैक्को
गरणि-प्रतिपदार्थः - DP_६४९ - ०३
ऎम्माण् बिन्=ऎल्ल विधदल्लू श्रेष्ठनॆनिसिद, अयन्=ब्रह्मनु, नान्गु=नाल्कु, नाविनालुम्=नालगॆगळिन्दलू, ऎडुत्तु=उच्च स्वरदिन्द, एत्ति=स्तुतिसि, ईर् इरण्डु मुहमुम् कॊण्डु=नाल्कु मुखगळिन्दलू, इनिदु=इनिदागि(इम्पागि), एत्तु=स्तुतिसि, ऎऴिल्=सॊबगिन, कण् हळ्=कण्णुगळु, ऎट्टिनोडुम्=ऎण्टरिन्दलू, ऎम्माडुम्=ऎल्ला कडॆगळल्लियू, तॊऴुदु=सेवॆ माडि, इऱैञ्ज=साष्टाङ्गवॆरगलु, निन्ऱ=सिद्धवाद, शॆम्=अन्दवाद, पॊन्=चिन्नदन्थ, अम्मान् तन्=स्वामिय, कमलम् मलर्=कमलद हूविन, कॊप्पूऴ्=नाभियु, तोन्ऱ=काणुवन्तॆ(बॆळगुवन्तॆ), अणि=सुन्दरवाद, अरङ्गत्तु=श्रीरङ्गद देवालयद, अरवु अणैयिल्=शेषशयनदल्लि, पळ्ळिकॊळ्ळुम्=पवडिसुव, अम्मान् तन्=भगवन्तन, अडि=पाद, इणै=ऎरडर, कीऴ्=कॆळगॆ, अलर्हळ्=हूगळन्नु, इट्टु=अर्पिसि, अङ्गु=अल्लिरुव, अडियवरोडु=किङ्कररॊडनॆ, अणुकुम्=सेवॆ नडसुव, नाळ्=समयवु, ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६४९ - ०३
सर्वश्रेष्ठनॆनिसिद ब्रह्मनु तन्न नाल्कु नालगॆगळिन्दलू उच्चकण्ठदिन्द स्तुतिसि, नाल्कु मुखगळिन्दलू इम्पागि स्तुतिसि, तन्न सॊबगिन ऎण्टुकण्णुगळिन्दलू ऎल्ल कडॆगळल्लियू सेवॆ माडुत्ता साष्टाङ्गवॆरगलु सिद्धवाद अन्दवाद चिन्नदन्थ स्वामिय कमलद हूविनिन्द कूडिद नाभियु काणिसुवन्तॆ (बॆळगुवन्तॆ), सुन्दरवाद देवालयदल्लि शेषशयनदल्लि पवडिसिरुव भगवन्तन ऎरडु पादगळ कॆळगॆ हूगळन्नर्पिसि, अल्लिरुव किङ्कररॊडनॆ सेवॆ नडसुव समयवु ऎन्दिगो?(३)
शेषशयनदल्लि पवडिसिरुव स्वामिय सुन्दरवाद हॊक्कळिनिन्द हॊरटु तावरॆ हू कङ्गॊळिसुत्तदॆ. अदरल्लि चतुर्मुख ब्रह्मनु कुळितु तन्न नाल्कुमुखगळिन्दलू स्वामियन्नु उच्चकण्ठदिन्द हॊगळिहाडुत्तानॆ. अल्लदॆ, भगवन्तन सेवॆ माडुत्ता साष्टाङ्गवॆरगुत्ता इद्दानॆ. रम्यवाद ई नोटविरुव श्रीरङ्गद देवालयदल्लि स्वामिय दिव्यपादयुगळक्कॆ भक्तिय पुष्पगळन्नर्पिसि, अल्लिरुव इतर किङ्करर जॊतॆगूडि सेवॆ माडबहुदाद सदवकाश ऎन्दिगॆ बरुवुदो ऎन्दु कुलशेखररु हम्बलिसुत्तारॆ.
१०
माविनैवाय् पिळन्दु कन्दमालै
वेलैवण्णनैयॆन् कण्णनै वन् हुन्ऱ मेन्दि
आविनैयन्ऱुय्यक्कॊण्ड वायरेट्रै
अमरर्हळ् तन् तलैवनैयन्दमिऴिनिन्प
प्पाविनै, अव्वडमॊऴियै प्पट्रट्रार्हळ्
पयिलरङ्गत्तरवणैयिल् पळ्ळिकॊळ्ळुम्
कोविनैनावुऱवऴुत्ति यॆन्ऱन् कैहळ्
कॊय् म्मालर् तूयॆन्ऱु कॊलो कूप्पुनाळे
गरणि-प्रतिपदार्थः - DP_६४९ - ०३
माविनै=कुदुरॆय, वाय्=बायन्नु, पिळन्दु=सीळि, उहन्द=आनन्दिसिद, मालै=स्वामियन्नु, वेलै=कडलिनन्तॆ, वण्णनै=बण्णदवनन्नु, ऎन्=नन्न, कण्णनै=कण्णागिरुववनन्नु(कृष्णनन्नु), वल्=बहुदॊड्ड(बलिष्ठवाद), कुन्ऱन्=बॆट्टवन्नु, एन्दि=ऎत्तिहिडिदु, आविनै=दनकरुगळन्नु, अन्ऱु=हिन्दॆ आ दिन, उय्यक्कॊण्ड=कापाडिद, आयर्=गोवळर, एट्रै=यजमानन्नु, अमरर्हळ्=अमरर, तलैवनै= यजमानन्नु(ऒडॆयनन्नु),अम्=सॊबगिन, तमिऴिन्=तमिळिन, इन्बम्=आनन्दवन्नुण्टु माडुव, पाविनै=हाडिन स्वरूपनन्नु, अ=सुन्दरवाद, वडमॊऴियै=संस्कृतभाषॆय रूपनन्नु, पट्रु=बन्धनवन्नु, अट्रार्हळ्=तॊलगिसिदवर, पयिल्=शिस्तिन स्वभाववाद, अरङ्गत्तु=देवालयद (श्रीरङ्गद), अरवु अणैयिल्=सर्पशयनदल्लि, पळ्ळिकॊळ्ळुम्=पवडिसुव, कोविनै=स्वामियाद श्रीरङ्गनाथनन्नु, ना=नालगॆयु, उऱ=विशेषवागि, वऴुत्ति=स्तुतिसि, ऎन् तन्=नन्न, कैहळ्=कैगळु, कॊय्=अरळुव मॊग्गाद, मलर्=हूविनन्तॆ, तूय्=परिशुद्धवागि, (वास्तववागि), कूप्पुम्=अञ्जलि माडुव, नाळ्=कालवु, ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६४९ - ०३
कुदुरॆय बायन्नु सीळी हर्षिसिदवनन्नु, कडलिन बण्णदवनन्नु, नन्न कण्णागिरुव कृष्णनन्नु, दॊड्ड बॆट्टवन्नॆत्ति हिडिदु दनकरुगळन्नु कापाडिदवनन्नु गोवळर यजमानन्नु, अमरर ऒडॆयनन्नु, सॊगसाद तमिळिन आनन्दद हाडिनस्वरूपनन्नु, सुन्दरवाद संस्कृत भाषारूपनन्नु, बन्धनवन्नु तॊलगिसिकॊण्डवर शिस्तिनस्वभावद देवालयदल्लि सर्वशयनदल्लिपवडिसिरुव स्वामियाद श्रीरङ्गनाथनन्नु नन्न नालगॆयु विशेषवागि स्तुतिसि, नन कैगळु आगतानॆ अरळुत्तिरुव हूविनम्तॆ वास्तववागि अञ्जलिमाडि मुगियुव काल ऎन्दिगो?(४)
गरणि-विस्तारः - DP_६४९ - ०३
ई पाशुरदल्लि भगवन्तनन्नु कुरितु बगॆबगॆय वर्णनॆयिदॆ. अवन अद्भुतकार्यगळु कॆलवु, अवन दिव्यस्वभाव कॆलवु मत्तु अवन वैशिष्ट्य कॆलवु. कुदुरॆय
११
आकारवन्नु तळॆदु बालकृष्णरूपियाद भगवन्तनन्नु नुङ्गिबिडलु बन्द केशियम्ब राक्षसन बायल्लि कैयिट्टु, बायन्ने सीळि अवनन्नु कॊन्द अद्भुतसाहसिअ भगवन्त. देवेन्द्रनु इडिय गोकुलवन्ने नाशमाडबेकॆम्ब कडुकोपदिन्द गोकुलद मेलॆ सततवागि एळु दिनगळ बिरुसु मळॆयन्नु सुरिसिदाग, बालकृष्णनु गोवर्धन पर्वतवन्ने ऎत्तिहिडिदु, अदर कॆळगडॆ दनकरुगळन्नू गोवळरन्नू कापाडिद विस्मयकारि भगवन्त. गोवळरिगॆ ऒडॆयनू अवने, स्वर्गादि लोकगळ अमरर ऒडॆयनू अवने. द्राविड भाषॆयागलि, संस्कृत भाषॆयागलि- भाषास्वरूपवे अवनु.कडलिनन्तॆ गम्भीरवाद स्वभाववन्नू हॊळॆहॊळॆयुव बण्णवन्नू उळ्ळवनु अवनु. भूलोकवासिगळ तनुमनगळन्नु आकर्षिसुव अवर “कण्णागि”बॆळॆदवनु अवनु. नम्बिद जनरन्नु संसारबन्धनदिन्द बिडुगडॆ माडुव दिव्यस्वभाव अवनदु. शरणागतवत्सलनाद भगवन्तनु सॊबगिन श्रीरङ्गदल्लि सर्पशयननागि पवडिसिद्दानॆ. अवनन्नु मनसार स्तुतिसुत्ता अवनिगॆ कैमुगियुत्त अवन सम्मुखदल्लि निल्लुव काल ऎन्दिगॆ बरुवुदो ऎन्दु कुलशेखररु हम्बलिसुत्तारॆ.
०५ इणैयिल्लाविन्निशैयाऴ् कॆऴुमि
विश्वास-प्रस्तुतिः - DP_६५१ - ०४
इणैयिल्ला विऩ्ऩिसैयाऴ् कॆऴुमि यिऩ्पत्
तुम्बुरुवुम् नारदऩु मिऱैञ्जि येत्त
तुणियिल्लात् तॊऩ्मऱैनूल् तोत्ति रत्ताल्
तॊऩ्मलर्क्क णयऩ्वणङ्गि योवा तेत्त
मणिमाड माळिगैगळ् मल्गु सॆल्व
मदिळरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
मणिवण्ण ऩम्माऩैक् कण्डु कॊण्डॆऩ्
मलर्सॆऩ्ऩि यॆऩ्ऱुगॊलो वणङ्गुम् नाळे १।५
मूलम् (विभक्तम्) - DP_६५१
६५१ इणैयिल्ला इऩ्ऩिसै याऴ् कॆऴुमि * इऩ्बत्
तुम्बुरुवुम् नारदऩुम् इऱैञ्जि एत्त *
तुणैयिल्लात् तॊल् मऱै नूल्-तोत्तिरत्ताल् *
तॊल् मलर्क्कण् अयऩ् वणङ्गि ओवादु एत्त **
मणि माड माळिगैगळ् मल्गु सॆल्व *
मदिल्-अरङ्गत्तु अरवणैयिल् पळ्ळिगॊळ्ळुम् *
मणिवण्णऩ् अम्माऩैक् कण्डुगॊण्डु * ऎऩ्
मलर्च् चॆऩ्ऩि ऎऩ्ऱुगॊलो वणङ्गुम् नाळे (५)
मूलम् - DP_६५१ - ०४
इणैयिल्ला विऩ्ऩिसैयाऴ् कॆऴुमि यिऩ्पत्
तुम्बुरुवुम् नारदऩु मिऱैञ्जि येत्त
तुणियिल्लात् तॊऩ्मऱैनूल् तोत्ति रत्ताल्
तॊऩ्मलर्क्क णयऩ्वणङ्गि योवा तेत्त
मणिमाड माळिगैगळ् मल्गु सॆल्व
मदिळरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
मणिवण्ण ऩम्माऩैक् कण्डु कॊण्डॆऩ्
मलर्सॆऩ्ऩि यॆऩ्ऱुगॊलो वणङ्गुम् नाळे १।५
Info - DP_६५१
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६५१
आऩन्दमळिक्कुम् तुम्बुरु रिषियुम् नारदरुम् ऒप्पऱ्ऱ इऩ्ऩिसै तरुम् वीणैयै मीट्टि वणङ्गित् तुदिक्कवुम् ईडऱ्ऱदाय् पऴमैयाऩ वेद नूल् स्तोत्तिरत्ताले नित्यमाऩ नाबिगमलत्तिलुदित्त नाऩ्मुगऩै वणङ्गि इडैविडामल् तुदिक्कवुम् रत्ऩमयमाऩ माड माळिगैगळैयुम् मिगुन्द सॆल्वम् उडैयदुमाऩ मदिळ्गळैयुडैय कोविलिल् अऩन्दसयऩत्तिऩ् मेल् कण् वळरुम् मणि पोऩ्ऱ निऱत्तैयुडैयवऩाऩ ऎम्बॆरुमाऩै इडैविडामल् सेवित्तु ऎऩ् मलर् सूडिय तलैयाऩदु वणङ्गुम् नाळ् ऎऩ्ऱैक्को
Hart - DP_६५१
When will the day come
when I worship, bowing my head,
and see the dear sapphire-colored lord
decorated with garlands
resting on the snake bed in Srirangam
that is rich and filled with palaces and beautiful porches?
He is praised by Narada and the rishi Thumburu there ,
playing sweet matchless music on their yāzhs
and Nānmuhan, adorned with beautiful flowers,
worships him constantly with the incomparable ancient Vedas:
When will I see him?
प्रतिपदार्थः (UV) - DP_६५१
इऩ्ब = आऩन्दमळिक्कुम्; तुम्बुरुवुम् = तुम्बुरु रिषियुम्; नारदऩुम् = नारदरुम्; इणैयिल्ला = ऒप्पऱ्ऱ; इऩ्ऩिसै = इऩ्ऩिसै तरुम्; याऴ् कॆऴुमि = वीणैयै मीट्टि; इऱैञ्जि एत्त = वणङ्गित् तुदिक्कवुम्; तुणैयिल्ला = ईडऱ्ऱदाय्; तॊल् मऱै नूल् = पऴमैयाऩ वेद नूल्; तोत्तिरत्ताल् = स्तोत्तिरत्ताले; तॊल् मलर्क् कण् = नित्यमाऩ; मलर्क् कण् = नाबिगमलत्तिलुदित्त; अयऩ् वणङ्गि = नाऩ्मुगऩै वणङ्गि; ऒवादु एत्त = इडैविडामल् तुदिक्कवुम्; मणि माड = रत्ऩमयमाऩ माड; माळिगैगळ् = माळिगैगळैयुम्; मिगुन्द = मिगुन्द; मल्गु सॆल्व = सॆल्वम् उडैयदुमाऩ; मदिळ् अरङ्गत्तु = मदिळ्गळैयुडैय कोविलिल्; अरवणैयिल् = अऩन्दसयऩत्तिऩ् मेल्; पळ्ळि कॊळ्ळुम् = कण् वळरुम्; मणि = मणि पोऩ्ऱ; वण्णऩ् = निऱत्तैयुडैयवऩाऩ; अम्माऩै = ऎम्बॆरुमाऩै; कण्डु कॊण्डु = इडैविडामल् सेवित्तु; ऎऩ् मलर् = ऎऩ् मलर् सूडिय; सॆऩ्ऩि = तलैयाऩदु; वणङ्गुम् नाळे = वणङ्गुम् नाळ्; ऎऩ्ऱु कॊलो = ऎऩ्ऱैक्को
गरणि-प्रतिपदार्थः - DP_६५१ - ०४
इणै=जॊतॆ, इल्ला=इल्लद, इन्=मधुरवाद, इशै=गानवन्नु, याऴ्=वीणॆगळिन्द, कॆऴुमि=तुम्बिसि, इन्बम्=आनन्दवन्नुण्टुमाडुव, तुम्बुरुवुम्=तुम्बुरनू, नारदनुम्=नारदनू, इऱैञ्जि=साष्टाङ्गवॆरगि, एत्त=नुतिसलु, तुणै=जॊतॆ इल्ला=इल्लद, तॊल्=अनादियाद, मऱै=वेदगळिन्दलू, नूल्=शास्त्रगळिन्दलू,तोत्तिरत्ताल्=स्तोत्रगळिन्दलू, तॊल्=शाश्वतवाद,मलर् क्कण्=हूविनल्लिरुव, अयन्=चतुर्मुखब्रह्मनु, वणङ्गि=नम्रनागि(साष्टाङ्गवॆरगि), ओवादु=सततवागि, एत्त=स्तुतिसलु, मणि=सुन्दरवाद, माडम्=महडिमनॆगळु, माळिहैहळ्=माळिगॆ मनॆगळु, मल् हु=तुम्बिरुव, शॆल्वम्=ऐश्वर्यदिन्द तुम्बिरुव, मदिळ्=प्राकारगळिन्द कूडिद
गरणि-गद्यानुवादः - DP_६५१ - ०४
१२
गरणि-प्रतिपदार्थः - DP_६५१ - ०४
अरङ्गत्तु=श्रीरङ्गद(देवालयद)ल्लि, अरवु अणैयिल्=सर्पशयनदल्लि, पळ्ळिकॊळ्ळुम्=पवडिसुव,मणिवण्णन्=इन्द्रनीलमणिय बण्णदवनाद, अम्मानै=स्वामियन्नु, कण्डुकॊण्डु=कण्डुकॊण्डु, ऎन्=नन्न, मलर्=हर्षतुम्बिद, शॆन्नि=तलॆयु, वणङ्गुम्=(साष्टाङ्ग)ऎरगुव, नाळ्=कालवु ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६५१ - ०४
साटियिल्लद मधुरवाद गानवन्नु वीणॆगळिन्द हॊम्मिसि आनन्दवन्नु उण्टुमाडुव तुम्बुरनू नारदनू साष्टाङ्गवॆरगि नुतिसलु, अद्वितीयवाद अनादियाद वेदशास्त्रगळ स्तोत्रगळिन्द शाश्वतवाद हूविनल्लिरुव चतुर्मुखब्रह्मनु साष्टङ्गवॆरगि सततवागि स्तुतिसलु, सॊबगिन महडिमनॆगळिन्दलू माळिगॆ मनॆगळिन्दलू तुम्बिरुव ऐश्वर्यदिन्द कूडिरुव प्राकारगळिन्द सुत्तुवरिद श्रीरङ्गद देवालयदल्लि सर्पशयनद मेलॆ पवडिसुव इन्द्रनीलमणिय बण्णदवनाद स्वामियन्नु, कण्डुकॊण्डु नन्न हर्ष तुम्बिद तलॆयु ऎरगुव कालवु ऎन्दिगो?(५)
गरणि-विस्तारः - DP_६५१ - ०४
श्रीरङ्गद देवालयदल्लि भगवन्तनु इन्द्रनीलमणिय बण्णदवनागि शोभिसुत्ता शेषशयनदल्लि पवडिसिद्दानॆ. अवन सम्मुखदल्लि तुम्बुरनू नारदरू साटियिल्लद तम्म वीणॆगळिन्द देवगानवन्नु नुडिसुत्ता आनन्दवन्नु तुम्बिसि, तम्म भक्तिगौरवदिन्द कूडिद सेवॆयन्नु सल्लिसुत्तारॆ. भगवन्तन नाभियिन्द हुट्टिद दिव्यकमलदल्लि हुट्टिद चतुर्मुख ब्रह्मनू सह अल्लिगॆ बरुत्तानॆ. अनादियाद वेदशास्त्रगळल्लि अडगिरुव अनर्घवाद स्तोत्रगळिन्द भगवन्तनन्नु हॊगळि तन्न कृतज्ञतॆयन्नु व्यक्तपडिसुत्तानॆ. श्रीरङ्गवॆम्बुदे ऒन्दु सुन्दरवाद नगर. अदु सप्तप्राकारगळिन्द कूडिद्दु. महडिमनॆगळिन्दलू माळिगॆ मनॆगळिन्दलू अदु शोभिसुत्तदॆ. अल्लि नित्यवास माडुव श्रीरङ्गनाथनन्नु कण्डुकॊण्डु परमानन्ददिन्द तुम्बि तूगाडुव नन्न तलॆयन्नु अवन पादगळल्लि ऎरगुवन्तॆ नानु माडुवुदु ऎन्दिगो ऎन्दु हम्बलिसुत्तारॆ कुलशेखररु.
०६ अळिमलर् मेलयनरनिन्दिरनोडु
विश्वास-प्रस्तुतिः - DP_६५२ - ०५
अळिमलर्मे लयऩरऩिन् दिरऩोडु एऩै
अमरर्गळ्दम् कुऴुवुमरम् पैयरुम् मऱ्ऱुम्
तॆळिमदिसेर् मुऩिवर्गळ्दम् कुऴुवु मुन्दित्
तिसैदिसैयिल् मलर्दूविच् चॆऩ्ऱु सेरुम्
कळिमलर्सेर् पॊऴिलरङ्गत् तुरग मेऱिक्
कण्वळरुम् कडल्वण्णर् कमलक् कण्णुम्
ऒळिमदिसेर् तिरुमुगमुम् कण्डु कॊण्डॆऩ्
उळ्ळमिग ऎऩ्ऱुगॊलो वुरुगुम् नाळे १।६
मूलम् (विभक्तम्) - DP_६५२
६५२ अळि मलर्मेल् अयऩ् अरऩ् इन्दिरऩोडु * एऩै
अमरर्गळ्दम् कुऴुवुम् अरम्बैयरुम् मऱ्ऱुम् *
तॆळि मदि सेर् मुऩिवर्गळ्दम् कुऴुवुम् उन्दित् *
तिसै तिसैयिल् मलर् तूविच् चॆऩ्ऱु सेरुम् **
कळि मलर् सेर् पॊऴिल्-अरङ्गत्तु उरगम् एऱिक् *
कण्वळरुम् कडल्वण्णर् कमलक् कण्णुम् *
ऒळि मदि सेर् तिरुमुगमुम् कण्डुगॊण्डु * ऎऩ्
उळ्ळम् मिग ऎऩ्ऱुगॊलो उरुगुम् नाळे (६)
मूलम् - DP_६५२ - ०५
अळिमलर्मे लयऩरऩिन् दिरऩोडु एऩै
अमरर्गळ्दम् कुऴुवुमरम् पैयरुम् मऱ्ऱुम्
तॆळिमदिसेर् मुऩिवर्गळ्दम् कुऴुवु मुन्दित्
तिसैदिसैयिल् मलर्दूविच् चॆऩ्ऱु सेरुम्
कळिमलर्सेर् पॊऴिलरङ्गत् तुरग मेऱिक्
कण्वळरुम् कडल्वण्णर् कमलक् कण्णुम्
ऒळिमदिसेर् तिरुमुगमुम् कण्डु कॊण्डॆऩ्
उळ्ळमिग ऎऩ्ऱुगॊलो वुरुगुम् नाळे १।६
Info - DP_६५२
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६५२
वण्डुगळ् मॊय्क्कुम् तामरैप्पूविल् तोऩ्ऱिय पिरमऩुम् सिवऩुम् इन्दिरऩोडु कूडिय मऱ्ऱ तेवर्गळ् कुऴामुम् रम्बै मुदलियवर्गळुम् मऱ्ऱुम् तॆळिन्द ञाऩत्तैयुडैय मगरिषिगळिऩ् समूगमुम् नॆरुक्कित् तळ्ळि ऎल्ला तिसैयिलुम् पुष्पङ्गळैप् तूवि कॊण्डु तेऩ् मिक्कग मलर् सोलैगळ् निऱैन्द श्रीरङ्गम् कोविलिल् पाम्बणै मेल् कण्वळरुम् कडल् निऱत्तवरुडैय सॆन्दामरै पोऩ्ऱ कण्गळैयुम् ऒळि वीसुम् सन्दिरऩ् पोऩ्ऱ तिरुमुगत्तैयुम् तरिचित्तु ऎऩ्ऩुडैय मऩम् मिगवुम् उरुगुम् कालम् ऎऩ्ऱैक्को
Hart - DP_६५२
When will the day come when I worship
melting in my heart and see the divine face
bright as the moon and the lotus eyes of him
resting on the snake bed in beautiful Srirangam
surrounded by groves blooming with fragrant flowers?
Nānmuhan who stays on a beautiful lotus,
Shiva, Indira and all other gods, Apsarases
and wise sages join together and sprinkle flowers
in all the directions and worship him there:
When will I see him?
प्रतिपदार्थः (UV) - DP_६५२
अळि = वण्डुगळ् मॊय्क्कुम्; मलर् मेल् = तामरैप्पूविल् तोऩ्ऱिय; अयऩ् अरऩ् = पिरमऩुम् सिवऩुम्; इन्दिरऩोडु = इन्दिरऩोडु कूडिय; एऩै अमरर्गळ् = मऱ्ऱ तेवर्गळ्; तम् कुऴुवुम् = कुऴामुम्; अरम्बैयरुम् = रम्बै मुदलियवर्गळुम्; मऱ्ऱुम् तॆळि = मऱ्ऱुम् तॆळिन्द; मदि सेर् = ञाऩत्तैयुडैय; मुऩिवर्गळ् = मगरिषिगळिऩ्; तम् कुऴुवुम् = समूगमुम्; उन्दि = नॆरुक्कित् तळ्ळि; तिसै तिसैयिल् = ऎल्ला तिसैयिलुम्; मलर् तूवि = पुष्पङ्गळैप् तूवि; सॆऩ्ऱु सेरुम् = कॊण्डु; कळि मलर् सेर् = तेऩ् मिक्कग मलर्; पॊऴिल् = सोलैगळ् निऱैन्द; अरङ्गत्तु = श्रीरङ्गम् कोविलिल्; उरगम् एऱिक् = पाम्बणै मेल्; कण्वळरुम् = कण्वळरुम्; कडल् वण्णर् = कडल् निऱत्तवरुडैय; कमलक् = सॆन्दामरै पोऩ्ऱ; कण्णुम् = कण्गळैयुम्; ऒळि मदि सेर् = ऒळि वीसुम् सन्दिरऩ् पोऩ्ऱ; तिरुमुगमुम् = तिरुमुगत्तैयुम्; कण्डु कॊण्डु = तरिचित्तु; ऎऩ् उळ्ळम् मिग = ऎऩ्ऩुडैय मऩम् मिगवुम्; उरुगुम् नाळे! = उरुगुम् कालम्; ऎऩ्ऱु कॊलो = ऎऩ्ऱैक्को
गरणि-प्रतिपदार्थः - DP_६५२ - ०५
अळि=दुम्बिगळु सेरुव, मलर्=हूविन,मेल्=मेलॆ हुट्टिद, अयन्=ब्रह्मनू, अरन्=हरनू, इन्दिरनोडु=इन्द्रनॊडनॆ, एनै=उळिद, अमरर्हळ् तम्=देवतॆगळू, कुऴुवुम्=समूहवू, अरम्बैयरुम्=रम्भॆ मॊदलादवरू, मट्रुम्=उळिद, तॆळि=परिशुद्धवाद(तिळियाद) मदि=ज्ञानवन्नु, शेर्=उळ्ळ, मुनिवर्हळ् तम्=महर्षिगळ, कुऴुवुम्=समूहवू, उन्दि=ऒट्टागि, तिशैतिशैयिल्=ऎल्ल दिक्कुगळल्लियू, मलर्=हूगळन्नु, तूवि=तूरिडुत्ता, शॆन्ऱु शेरुम्=बन्दुसेरुव स्थळवाद , कळि मलर्=जेनुतुम्बिद हूगळुळ्ळ, पॊऴिल्=लतागृहगळुम् तोपुगळु इरुव, अरङ्गत्तु=श्रीरङ्गद देवालयदल्लि, उरहम्=सर्पवन्नु, एऱि=एरि, कण् वळरुम्=पवडिसुव, कडल् वण्णर्=कडलबण्णदवनन्नु, कमलम्=कमलदन्थ, कण्णुम्=कण्णुगळुळ्ळवनन्नु, ऒळि=तेजस्सन्नुळ्ळ, मदि=चन्द्रन, शेर्=हागॆ, तिरुमुखमुम्=पवित्रवाद मुखवन्नुळ्ळवनन्नु, कण्डुकॊण्डु=कण्डुकॊण्डु, ऎन्=नन्न, उळ्ळम्=मनस्सु, मिह=बहळवागि, उरुहुम्=करगि होगुवुदु, ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६५२ - ०५
दुम्बिगळु सेरुव हूविन मेलॆ हुट्टिद ब्रह्मनू, हरनू, इन्द्रनॊडनॆ उळिद देवतॆगळ समूहवू, रम्भॆ मॊदलादवरू उळिद तिळियाद ज्ञानवन्नुळ्ळ महर्षिगळ समूहवू ऒट्टागि ऎल्ल दिक्कुगळिन्दलू हूगळन्नु तूरिडुत्ता बन्दुसेरुव स्थळवाद जेनु सुरिसुव हूगळुळ्ळ लतागृहगळु तोपुगळुळ्ळ श्रीरङ्गद देवालयदल्लि सर्पवन्नेरि पवडिसिरुव कडलबण्णदवन कमलदन्थ कण्णुगळुळ्ळवनन्नु पूर्णचन्द्रन हागॆ तेजस्सिन दिव्यमुखवुळ्ळवनन्नु कण्डुकॊण्डु नन्न मनस्सु बहळवागि करगिहोगुवुदु ऎन्दिगो?(६)
गरणि-विस्तारः - DP_६५२ - ०५
ई पाशुरदल्लि श्रीरङ्गद देवालयद वैशिष्ट्यद विवरणॆ बरुत्तदॆ. भगवन्तन नाभिकमलदल्लि हुट्टिद चतुर्मुखब्रह्मनू, परशिवनू देवेन्द्रनू, मिक्क ऎल्ल देवतॆगळू, तिळियाद ज्ञानवन्नुळ्ळ महर्षिगळ समूहवू, रम्भॆये मॊदलाद अप्सरॆयर समूहवू-ऎल्लरू ऒट्टागि कलॆतु, ऎल्ल दिक्कुगळिन्दलू पुष्पाञ्जलिगळन्नु ऎरचुत्ता बन्दुसेरुव स्थळवे श्रीरङ्गद देवालय. अल्लि श्रीरङ्गनाथनु शेषशायियागि पवडिसिद्दानॆ. अवनु दिव्यसुन्दरवाद देहकान्तियुळ्ळवनु.कडलबण्णवे अवन बण्ण. अवन कण्णुगळु कॆन्दावरॆय ऎसळिनन्तॆ सुन्दरवागि, विशालवागि, आकर्षकवागिवॆ. अवन मुखदल्लि दिव्यतेजस्सु! अदु पूर्णचन्द्रन तेजस्सिगिन्तलू मिगिलागिदॆ.
“ई बगॆय दिव्यस्वरूपनाद भगवन्तनन्नु (श्रीरङ्गनाथनन्नु) नोडि, कण्डुकॊण्डु, अदरिन्द नन्न मनस्सु भक्तिय अतिशयदिन्दलू
१४
आदर मत्तु आनन्दगळ अतिरेकदिन्दलू करगिहोगुवुदु खण्डित अन्थ सुसमय ननगॆ ऎन्दिगॆ बरुवुदो?”-हीगिदॆ कुलशेखरर हम्बल.
०७ मऱन्दिहऴुम् मनमॊऴित्तु
विश्वास-प्रस्तुतिः - DP_६५३ - ०६
मऱन्दिगऴु मऩमॊऴित्तु वञ्ज माऱ्ऱि
ऐम्बुलऩ्क ळडक्कियिडर्प् पारत् तुऩ्पम्
तुऱन्दु,इरुमुप् पॊऴुदेत्ति यॆल्लै यिल्लात्
तॊऩ्ऩॆऱिक्कण् निलैनिऩ्ऱ तॊण्डराऩ
अऱम्दिगऴुम् मऩत्तवर्दम् गतियैप् पॊऩ्ऩि
अणियरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
निऱम्दिगऴुम् मायोऩैक् कण्डॆऩ् कण्गळ्
नीर्मल्ग ऎऩ्ऱुगॊलो निऱ्कुम् नाळे १।७
मूलम् (विभक्तम्) - DP_६५३
६५३ मऱम् तिगऴुम् मऩम् ऒऴित्तु वञ्जम् माऱ्ऱि *
ऐम्(वऩ्) पुलऩ्गळ् अडक्कि इडर्प् पारत् तुऩ्बम्
तुऱन्दु * इरु मुप्पॊऴुदु एत्ति ऎल्लै इल्लात्
तॊल् नॆऱिक्कण् * निलैनिऩ्ऱ तॊण्डराऩ **
अऱम् तिगऴुम् मऩत्तवर्दम् गतियै पॊऩ्ऩि *
अणि अरङ्गत्तु अरवणैयिल् पळ्ळिगॊळ्ळुम् *
निऱम् तिगऴुम् मायोऩै कण्डु ऎऩ् कण्गळ् *
नीर् मल्ग ऎऩ्ऱुगॊलो निऱ्कुम् नाळे (७)
मूलम् - DP_६५३ - ०६
मऱन्दिगऴु मऩमॊऴित्तु वञ्ज माऱ्ऱि
ऐम्बुलऩ्क ळडक्कियिडर्प् पारत् तुऩ्पम्
तुऱन्दु,इरुमुप् पॊऴुदेत्ति यॆल्लै यिल्लात्
तॊऩ्ऩॆऱिक्कण् निलैनिऩ्ऱ तॊण्डराऩ
अऱम्दिगऴुम् मऩत्तवर्दम् गतियैप् पॊऩ्ऩि
अणियरङ्गत् तरवणैयिल् पळ्ळि कॊळ्ळुम्
निऱम्दिगऴुम् मायोऩैक् कण्डॆऩ् कण्गळ्
नीर्मल्ग ऎऩ्ऱुगॊलो निऱ्कुम् नाळे १।७
Info - DP_६५३
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६५३
अऱमऱ्ऱवैगळै मऩदिलिरुन्दु ऒऴित्तु पॊय्यै नीक्कि कॊडिय पुलऩ्गळै अडक्कि सुमैयाऩ पऴविऩैगळागिऱ तुऩ्बम् विलक्कि आऱु कालङ्गळिलुम् तुदित्तु ऎल्लैयऱ्ऱ पऴैमैयाऩ नॆऱियिलिरुन्दु वऴुवाद अडियार्गळाऩ धर्म सिन्दऩै मऩमुळ्ळवर्गळिऩ् विधियै काविरियाल् अऴगु पॆऱ्ऱ कोयिलिले पाम्बणैमेल् कण्वळरुम् अऴगुडऩ् कूडिय मायऩै कण्डु ऎऩ् कण्गळ् आऩन्दक् कण्णीर् सॊरिय निऱ्कुम् नाळ् ऎऩ्ऱो
Hart - DP_६५३
When will the day come
when my eyes, filled with tears,
see the dark-colored Māyon resting on the snake bed
in beautiful Srirangam on the Kaveri river?
He changes the evil hearts of people to good,
helps them control their five senses
and relieves them of the burden of their troubles and sickness,
making them his devotees
so they can follow the ways of dharma in their minds:
When will I see him?
प्रतिपदार्थः (UV) - DP_६५३
मऱम् तिगऴुम् = अऱमऱ्ऱवैगळै; मऩम् ऒऴित्तु = मऩदिलिरुन्दु ऒऴित्तु; वञ्जम् माऱ्ऱि = पॊय्यै नीक्कि; वऩ्(ऐम्)पुलऩ्गळ् = कॊडिय पुलऩ्गळै; अडक्कि = अडक्कि; इडर्प् पार = सुमैयाऩ पऴविऩैगळागिऱ; तुऩ्बम् तुऱन्दु = तुऩ्बम् विलक्कि; इरु मुप्पॊऴुदु = आऱु कालङ्गळिलुम्; एत्ति = तुदित्तु; ऎल्लै इल्ला = ऎल्लैयऱ्ऱ; तॊल् = पऴैमैयाऩ; नॆऱि कण् निलै निऩ्ऱ = नॆऱियिलिरुन्दु; निलै निऩ्ऱ = वऴुवाद; तॊण्डराऩ = अडियार्गळाऩ; अऱम् तिगऴुम् = धर्म सिन्दऩै; मऩत्तवर् तम् = मऩमुळ्ळवर्गळिऩ्; गतियै = विधियै; पॊऩ्ऩि अणि = काविरियाल् अऴगु पॆऱ्ऱ; अरङ्गत्तु = कोयिलिले; अरवणैयिल् = पाम्बणैमेल्; पळ्ळि कॊळ्ळुम् = कण्वळरुम्; निऱम् तिगऴुम् = अऴगुडऩ् कूडिय; मायोऩै = मायऩै; कण्डु ऎऩ् कण्गळ् = कण्डु ऎऩ् कण्गळ्; नीर् मल्ग = आऩन्दक् कण्णीर् सॊरिय; निऱ्कुम् नाळे! = निऱ्कुम् नाळ्; ऎऩ्ऱु कॊलो = ऎऩ्ऱो
गरणि-प्रतिपदार्थः - DP_६५३ - ०६
मऱम्=पराक्रमवन्नु, तिहऴुम्=बॆळगिसुव, मनम्=मनस्सन्नु, ऒऴित्तु=नाशपडिसि, वञ्जम्=वञ्चनॆयन्नु, माट्रि=नीगिसि, वल्=बलिष्ठवाद, पुलन् हळ्=इन्द्रियगळन्नु, अडक्कि=अडगिसि, इडर्=कष्टगळ, पारम्=हॊरॆयाद, तुन्बम्=दुःखगळन्नु, तुऱन्दु=तॊरॆदु, इरुमुप्पॊऴुदु=ऎरडुमूरु कालगळल्लि, (ऐदु वेळॆगळल्लि), एत्ति=स्तुतिसि, ऎल्लैयिल्ला=मितियिल्लद, तॊल्=पुरातनवाद, नॆऱिक्कण्=आचार मार्गदल्लि, निलै=स्थिरवागि, निन्ऱ=निन्तिरुव, तॊण्डर् आन=दासराद, अऱम्=धर्मवन्नु, तिहऴुम्=बॆळगिसुव, मनत्तवर् तम्=मनस्सुळ्ळवरु, गतियै=तमगॆ दिक्काद(गतियॆनिसिद), पॊन्नि=कावेरियिन्द अलङ्कृतवाद, अणि=सुन्दरवाद, अरङ्गत्तु=श्रीरङ्गद देवालयद, अरवु अणिअयिल्=सर्पशयनदल्लि, पळ्ळिकॊळ्ळुम्=पवडिसुव, निऱम्=सॊबगिन बण्णवन्नु, तिहऴुम्=बॆळगिसुव, मायोनै=विस्मयकारियन्नु, ऎन्=नन्न, कण् हळ्=कण्णुगळु, कण्डु=नोडि, नीर्=कण्णीरु, मल् हु=तुम्बि, निऱ् कुम्=निल्लुवन्थ, नाळ्=कालवु, ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६५३ - ०६
पराक्रमवन्नु बॆळगिसुव मनस्सन्नु नाशपडिसि वञ्चनॆयन्नु नीगिसि, बलिष्ठवाद इन्द्रियगळन्नु अडगिसि, कष्टगळ हॊरॆयाद दुःखगळन्नु तॊरॆदु, ऐदु वेळॆगळल्लि स्तोत्रमाडि, मितियिल्लद पुरातनवाद आचारमार्गदल्लि स्थिरवागि निन्तिरुव किङ्करराद धर्मवन्नु बॆळगिसुव मनस्सुळ्ळवरु तमगॆ गतियाद कावेरियिन्द अलङ्कृतवाद सुन्दरवाद श्रीरङ्गद देवालयदल्लि शेषशयनदल्लि पवडिसिरुव सॊबगिन बण्णवन्नु बॆळगिसुव
गरणि-विस्तारः - DP_६५३ - ०६
१५
विस्मयकारियन्नु नन्न कण्णुगळु कण्डु अवुगळल्लि कन्णीरु तुम्बि निल्लुवन्थ कालवु ऎन्दिगो?(७)
ई पाशुरदल्लि भागवतन लक्षणगळन्नु विवरिसलागिदॆ. भागवतनु भगवन्तन भक्त;दास;किङ्कर. भगवन्तन सेवॆयॊन्दे अवनिगॆ कॆलस. अवनु अहङ्कार ममकारगळन्नु निर्मूलमाडिरुवनु. आ लक्षणगळन्नु याव बगॆयल्लू तोर्पडिसुवुदिल्ल. अवनु सात्विक शिरोमणि. शुद्धनु. सत्यवादि. कपटवन्नरियदवनु. वञ्चनॆ मॊदलाद दुर्गुणगळन्नु नीगिसिरुववनु. अवनु इन्द्रियगळ प्रचोदनॆगॆ ऒळगागुवुदिल्ल. अवुगळन्नु अडगिसि तन्न अधीनदल्लिट्टिरुवनु. मानव सामान्यवाद कष्टगळु, दुःखगळु, सङ्कटगळु अवनिगॆ बन्दॊदगुवुवु. आदरू सह, अवुगळन्नु अनुभविसुत्ता. अवुगळीगॆ अण्टिकॊळ्ळदन्तॆ अवुगळिन्द कुग्गदॆ, अवुगळ आगुहोगुगळन्नु भगवन्तनिगॆ बिट्टुकॊट्टु जीवन नडसुवनु. हगलन्नु स्वल्पवू पोलुमाडदॆ, अदन्नु ऐसदु वेळॆगळागि विङ्गडिसिकॊण्डु, ऒन्दॊन्दरल्लियू उचितकर्मगळन्ने माडुत्ता भगवन्तन सेवॆयल्लि निरतनागिरुवनु. हीगॆ कालवन्नु सद्विनियोग माडुवनु. अनादियागि बन्दिरुव आचारवन्नु स्वल्पवू बिट्टुकॊडदॆ अनुष्ठानदल्लिट्टुकॊण्डिरुवनु. धर्मपथदल्लिये तप्पदॆ नडॆयुवनु. हीगॆ, संसारियगिद्दरू, भूलोकदल्लि मानव जीवन नडसुत्तिद्दरू, अदक्कॆ अण्टद जीवनवन्नु नडसुत्ता, भगवन्तनन्ने अनन्यवागि नम्बि, अवने गतियॆन्दु अवन सेवॆयल्लि निरत्यनागिरुववनु भागवत.
श्रीरङ्गद देवालय उभय कावेरिगळिन्द अलङ्कृतवागिदॆ. अदरल्लि श्रीरङ्गनाथनु शेषशायियागि पवडिसिद्दानॆ. अवन देहकान्ति अवन सॊबगन्नु हॆच्चिसुत्तदॆ. आकर्षकवाद अवन सुन्दरस्वरूपवन्नू, विस्मयकारक स्वभाववन्नू कण्ड कूडले भक्तन कण्णिनल्लि आनन्दबाष्पवु उक्किबरुत्तदॆ. अदु कण्णतुम्ब तुम्बिकॊण्डु निन्तिरुवुदु. आग अवनिगॆ हेळलसाध्यवाद भावनॆयुण्टागि अवनु मैमरॆयुत्तानॆ. “ननगॆ अन्थ सुसमय यावाग बरुवुदो”ऎन्दु कुलशेखरनु हम्बलिसुत्तारॆ.
“ऎरडु मूरु वेळॆगळु”- ऎम्बुदन्नु “ऎरडु वेळॆ मत्तु मूरु वेळॆ”ऎन्दु अर्थ माडुत्तारॆ. मूरु वेळॆ ऎम्बुदु मूरु सन्ध्यॆगळु- उदय सन्ध्यॆ(सूर्योदय काल), मध्यसन्ध्यॆ (मध्याह्न) अस्तसन्ध्यॆ अथवा सायं सन्ध्यॆ(सूर्य मुळुगुव काल) ई कालदल्लि सन्ध्यावन्दनादि आह्नीकगळन्नु जपतपादिगळन्नु नडसुवुदु. उळिद “ऎरडु वेळॆगळु”ऎन्दरॆ उदयक्कू मध्याह्नक्कू नडुवण कालवाद “पूर्वाह्न” मत्तु सायं सन्ध्यॆगळ नडुवण काल “अपराह्न”. ई ऎरडु वेळॆगळल्लि भगवदाराधन अथवा अभिगमनवन्नू वेदशास्त्रादिग्रन्थगळ अध्ययनवन्नू अध्यापनवन्नू नडसुवुदु. हीगॆ, इडिय दिनवॆल्ला भगवच्चिन्तनॆयल्लिये काल कळॆयुवुदु-कालवन्नु सद्विनियोग माडुवुदु.
१६
०८ कोलार्न्द नॆडुञ्जार्ङ्गम्
विश्वास-प्रस्तुतिः - DP_६५४ - ०७
कोलार्न्द नॆडुञ्जार्ङ्गम् कूऩऱ् सङ्गम्
कॊलैयाऴि कॊडुन्दण्डु कॊऱ्ऱ वॊळ्वाळ्
कालार्न्द गतिक्करुड ऩॆऩ्ऩुम् वॆऩ्ऱिक्
कडुम्बऱवै यिवैयऩैत्तुम् पुऱञ्जूऴ् काप्प
सेलार्न्द नॆडुङ्गऴऩि सोलै सूऴ्न्द
तिरुवरङ्ग तरवणैयिल् पळ्ळि कॊळ्ळुम्
मालोऩैक् कण्डिऩ्पक् कलवि यॆय्दि
वल्विऩैये ऩॆऩ्ऱुगॊलो वाऴुम् नाळे १।८
मूलम् (विभक्तम्) - DP_६५४
६५४ कोल् आर्न्द नॆडुञ्जार्ङ्गम् कूऩल् सङ्गम् *
कॊलैयाऴि कॊडुन्दण्डु कॊऱ्ऱ ऒळ् वाळ् *
काल् आर्न्द गतिक् करुडऩ् ऎऩ्ऩुम् * वॆऩ्ऱिक्
कडुम्बऱवै इवै अऩैत्तुम् पुऱञ्जूऴ् काप्प **
सेल् आर्न्द नॆडुङ्गऴऩि सोलै सूऴ्न्द *
तिरुवरङ्गत्तु अरवणैयिल् पळ्ळिगॊळ्ळुम् *
मालोऩैक् कण्डु इऩ्बक् कलवि ऎय्दि *
वल्विऩैयेऩ् ऎऩ्ऱुगॊलो वाऴुम् नाळे (८)
मूलम् - DP_६५४ - ०७
कोलार्न्द नॆडुञ्जार्ङ्गम् कूऩऱ् सङ्गम्
कॊलैयाऴि कॊडुन्दण्डु कॊऱ्ऱ वॊळ्वाळ्
कालार्न्द गतिक्करुड ऩॆऩ्ऩुम् वॆऩ्ऱिक्
कडुम्बऱवै यिवैयऩैत्तुम् पुऱञ्जूऴ् काप्प
सेलार्न्द नॆडुङ्गऴऩि सोलै सूऴ्न्द
तिरुवरङ्ग तरवणैयिल् पळ्ळि कॊळ्ळुम्
मालोऩैक् कण्डिऩ्पक् कलवि यॆय्दि
वल्विऩैये ऩॆऩ्ऱुगॊलो वाऴुम् नाळे १।८
Info - DP_६५४
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६५४
अम्बुगळुडऩ् कूडिय सार्ङ्ग विल्लुम् वळैन्द सङ्गुम् कॊलै सॆय्य वल्ल सक्करमुम् कॊडुमैयाऩ कदैयुम् वॆऱ्ऱि तरुम् ऒळिमिक्क वाळुम् वायु वेगत्तिल् विरैयुम् करुडऩ् ऎऩ्ऩुम् वॆऱ्ऱियुडैय वलिमैयाऩ पऱवैयुम् इवै अऩैत्तुम् नाऱ्पुऱमुम् सूऴ्न्दुगॊण्डु काक्क मीऩ्गळ् निरम्बिय नीर्वळत्ताल् विसालमाऩ कऴऩिगळालुम् सोलैगळालुम् सूऴ्न्द श्रीरङ्गत्तिल् पाम्बणैमेल् कण्वळरुम् ऎम्बॆरुमाऩै कण्डु आऩन्द अऩुबवत्तैप्पॆऱ्ऱु मगाबाबियाऩ अडियेऩ् वाऴुम् नाळ् ऎऩ्ऱैक्को
Hart - DP_६५४
When will the day come
when I who have done bad karma
can see and join happily the god
resting on the snake bed in Srirangam
surrounded by groves and flourishing fields where fish frolic?
He protects the world with his long bent bow, conch,
sword, his discus that destroys his enemies
and his vehicle Garuḍa that flies in the sky:
When will I see him?
प्रतिपदार्थः (UV) - DP_६५४
कोल् आर्न्द = अम्बुगळुडऩ् कूडिय; नॆडुम् सार्ङ्गम् = सार्ङ्ग विल्लुम्; कूऩऱ् सङ्गम् = वळैन्द सङ्गुम्; कॊलै = कॊलै सॆय्य वल्ल; आऴि = सक्करमुम्; कॊडुम् = कॊडुमैयाऩ; तण्डु = कदैयुम्; कॊऱ्ऱ = वॆऱ्ऱि तरुम्; ऒळ् वाळ् = ऒळिमिक्क वाळुम्; काल् आर्न्द = वायु वेगत्तिल्; गतिक् करुडऩ् = विरैयुम् करुडऩ्; ऎऩ्ऩुम् वॆऩ्ऱि = ऎऩ्ऩुम् वॆऱ्ऱियुडैय; कडुम्बऱवै = वलिमैयाऩ पऱवैयुम्; इवै अऩैत्तुम् = इवै अऩैत्तुम्; पुऱम् सूऴ् = नाऱ्पुऱमुम् सूऴ्न्दुगॊण्डु; काप्प = काक्क; सेल् आर्न्द = मीऩ्गळ् निरम्बिय; नीर्वळत्ताल् = नीर्वळत्ताल् विसालमाऩ; नॆडुङ्गऴऩि = कऴऩिगळालुम्; सोलै सूऴ्न्द = सोलैगळालुम् सूऴ्न्द; तिरुवरङ्गत्तु = श्रीरङ्गत्तिल्; अरवणैयिल् = पाम्बणैमेल्; पळ्ळि कॊळ्ळुम् = कण्वळरुम्; मालोऩैक् कण्डु = ऎम्बॆरुमाऩै कण्डु; इऩ्ब = आऩन्द; कलवि ऎय्दि = अऩुबवत्तैप्पॆऱ्ऱु; वल्विऩैयेऩ् = मगाबाबियाऩ अडियेऩ्; वाऴुम् नाळे! = वाऴुम् नाळ्; ऎऩ्ऱु कॊलो = ऎऩ्ऱैक्को
गरणि-प्रतिपदार्थः - DP_६५४ - ०७
कोल् =बाणदिन्द, आर्न्द-कूडिद, नॆडु=दॊड्डदाद, शार्ङ्गम्=शार्ङ्गवॆम्भ धनुस्सू, कून्=बळॆबळॆयागि सुत्तिकॊण्डिरुव, नल्=ऒळ्ळॆय, शङ्गम्-शङ्खवू, कॊलै=कॊलॆ माडबल्ल(क्रूरवाद)आऴि=चक्रवू, कॊडु=क्रूरवाद, तण्डु=गदॆयू, कॊट्रम्=जयगळिसुव, ऒळ्=हॊळॆयुव, वाळ्=-खड्गवू, काल्=हारुविकॆयिन्द (वेगवागि सञ्चार माडुवुदरिन्द), आर्न्द=कूडिद, कति=चलनॆय, करुडन्=गरुडनु, ऎन्नुम्=ऎम्ब, कडुम्=दॊड्डदा, वॆन्ऱि=जयशीलनाद, पऱवै=पक्षियू, इवै=इवु, अनैत्तुम्=ऎल्लवू, पुऱम्=ऎल्ल कडॆगळल्लियू, शूऴ्=आवरिसिकॊण्डु, काप्प=कावलागिरुव, शेल्=मीनुगळु, आर्न्द=तुम्बिद, नॆडु=दॊड्डदॊड्ड, कऴनि=गद्दॆगळिन्दलू, शोलै=तोपुगळिन्दलू, शूऴ्न्द=सुत्तुवरिदिरुव, तिरु=पवित्रवाद, अरङ्गत्तु=श्रीरङ्गद देवालयद, अरवु अणैयिल्=शेषशयनदल्लि, पळ्ळिकॊळ्ळुम्=पवडिसुव, मालोनै=सर्वेश्वरनन्नु, कण्डु=नोडि,इन्बम्=आनन्दवु, कलवि= कलॆतु, वल्=बहळ जॆट्ट, विनैयानै=कॆलसळवनु, वाऴुनाळ्=बाळुव काल, ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६५४ - ०७
बाणदिन्द कूडिद दॊड्डदाद शार्ङ्गधनुस्सू, बळॆबळॆयागि सुत्तिकॊण्डिरुव ऒळ्ळॆय शङ्खवू(शत्रुगळन्नु)कॊलॆ माडबल्ल चक्रवू, क्रूरवाद गदॆयू, जयगळिसुव हॊळॆयुव खड्गवू, हारुविकॆयिन्द कूडिद वेगवाद चलनॆय गरुडनॆन्नुव दॊड्ड पक्षियू-इवॆल्लवू कूडिकॊण्डु ऎल्ला कडॆगळल्लू कावलागिरुव, मीनुगळु तुम्बिद विशालवाद गद्दॆगळिन्दलू तोपुगळिन्दलू सुत्तुवरिदिरुव पवित्रवाद श्रीरङ्गद देवालयद शेषशयनदल्लि पवडिसिरुव सर्वेश्वरनन्नु बहळ कॆट्ट कॆलसगळन्नु माडिद
गरणि-विस्तारः - DP_६५४ - ०७
१७
(कडु पापियाद) नानु, नोडि आनन्ददिन्द कलॆतु बाळुव काल ऎन्दिगो?(८)
सुन्दरवाद प्रकृतिय नडुवॆ श्रीरङ्गद पवित्र देवालयविदॆ. अल्लि भगवन्तनु तन्न परिवारसमेतनागि नॆलसिद्दानॆ. अल्लदॆ, अवनु शेषशयनदल्लि पवडिसिद्दानॆ. परिवारदवरादरो अवनन्नु ऎल्ल कडॆगळिन्दलू ऎडॆबिडदॆ नोडिकॊळ्ळुत्तारॆ. भगवन्तन आप्तरागि, निकटवर्तिगळागि, मैगावलु नडसुववरागि सदा भगवन्तनॊन्दिगॆ कलॆतुकॊण्डिरुव भाग्य अवरिगॆ ऒदगिदॆ.
कुलशेखररु हम्बलिसुत्तारॆ-”नानादरी कडुपापि. परिवारसमेतनाद आ भगवन्तनन्नु ऎन्दिगॆ कण्णार काणुव भाग्य बन्दीतु? ऎन्दिगॆ नानु अवनॊन्दिगॆ कलॆतुकॊण्डेनु? मत्तु ऎन्दिगॆ अवनॊन्दिगॆ आनन्ददिन्द काल कळॆदेनु?”
भगवन्तन परिवार- पञ्चायुधगळु;अनन्त, गरुड, आञ्जनेय, विष्वक्सेन; मत्तु लक्ष्मीदेवि. भगवन्तनिगॆ शार्ङ्गवॆन्नुवुदु धनुस्सु, पाञ्चजन्यवॆम्ब शङ्ख, सुदर्शनवॆम्ब चक्र, कौमोदकी ऎम्ब गदॆ, मत्तु नन्दक ऎम्ब खड्ग- इवु पञ्चायुधगळु. अनन्त हासुगॆ; गरुड आञ्जनेय, विष्वक्सेनरु सदा सिद्धरागिरुव सेवानिरतरु. लक्ष्मीदेवि भगवन्तन वक्षस्थलवासिनि. आकॆ दयास्वरूपळु. भक्तनन्नु भगवन्तन बळिगॆ सेरिसुवुदरल्लि निपुणॆ. आकॆय दयॆये अदक्कॆ कारण.
०९ तूराद मनक्कादल्
विश्वास-प्रस्तुतिः - DP_६५५ - ०८
तूराद मऩक्कादल् तॊण्डर् तङ्गळ्
कुऴाम्गुऴुमित् तिरुप्पुगऴ्गळ् पलवुम् पाडि
आराद मऩक्कळिप्पो टऴुद कण्णीर्
मऴैसोर निऩैन्दुरुगि येत्ति नाळुम्
सीरार्न्द मुऴुवोसै परवै काट्टुम्
तिरुवरङ्ग तरवणैयिल् पळ्ळि कॊळ्ळुम्
पोराऴि यम्माऩैक् कण्डु तुळ्ळिप्
पूदलत्ति लॆऩ्ऱुगॊलो पुरळुम् नाळे १।९
मूलम् (विभक्तम्) - DP_६५५
६५५ तूराद मऩक्कादल्-तॊण्डर् तङ्गळ्
कुऴाम् कुऴुमित् * तिरुप्पुगऴ्गळ् पलवुम् पाडि *
आराद मऩक् कळिप्पोडु अऴुद कण्णीर् *
मऴै सोर निऩैन्दु उरुगि एत्ति ** नाळुम्
सीर् आर्न्द मुऴवु-ओसै परवै काट्टुम् *
तिरुवरङ्गत्तु अरवणैयिल् पळ्ळिगॊळ्ळुम् *
पोर् आऴि अम्माऩैक् कण्डु तुळ्ळिप् *
पूदलत्तिल् ऎऩ्ऱुगॊलो पुरळुम् नाळे! (९)
मूलम् - DP_६५५ - ०८
तूराद मऩक्कादल् तॊण्डर् तङ्गळ्
कुऴाम्गुऴुमित् तिरुप्पुगऴ्गळ् पलवुम् पाडि
आराद मऩक्कळिप्पो टऴुद कण्णीर्
मऴैसोर निऩैन्दुरुगि येत्ति नाळुम्
सीरार्न्द मुऴुवोसै परवै काट्टुम्
तिरुवरङ्ग तरवणैयिल् पळ्ळि कॊळ्ळुम्
पोराऴि यम्माऩैक् कण्डु तुळ्ळिप्
पूदलत्ति लॆऩ्ऱुगॊलो पुरळुम् नाळे १।९
Info - DP_६५५
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६५५
ऒरु पोदुम् तिरुप्तियुऱाद पक्ति मऩत्तैयुडैय तॊण्डर्गळिऩ् कूट्टम् कूडि पॆरुमाऩिऩ् कुणङ्गळैप् पुगऴ्न्दु पलवऱ्ऱैप् पाडि तिरुप्ति पॆऱाद मऩसिलुळ्ळ आऩन्दत्तोडे अऴुद कण्णीर्त् तुळिगळ् मऴै पोल् पॆरुगि वर कण्णऩै निऩैत्तु मऩमुरुगि ऎप्पोदुम् तुदित्तु सीर्मैयाऩ इसैक्करुविगळिऩ् मॆल्लिसै कडलोसैबोल् मुऴङ्गप् पॆऱ्ऱ श्रीरङ्गत्तिल् पाम्बणैमेल् कण्वळरुम् पोर् सॆय्य वल्ल सक्करायुद पॆरुमाऩै कण्डु तुळ्ळि पूमियिल् पुरळुम् नाळ् ऎऩ्ऱो?
Hart - DP_६५५
When will the day come
when I worship, jumping and rolling on the ground,
and see the dear lord with a discus
resting on the snake bed in Srirangam
where the beating of beautiful drums
is like the sound of the ocean
and devotees, joined together in a group
and loving the lord in their minds,
sing devotional songs,
shed tears like rain and praise him happily?
When will I see him?
प्रतिपदार्थः (UV) - DP_६५५
तूराद = ऒरु पोदुम् तिरुप्तियुऱाद; मऩक्कादल् = पक्ति मऩत्तैयुडैय; तॊण्डर् तङ्गळ् = तॊण्डर्गळिऩ्; कुऴाम् कुऴुमि = कूट्टम् कूडि पॆरुमाऩिऩ्; तिरुप्पुगऴ्गळ् = कुणङ्गळैप् पुगऴ्न्दु; पलवुम् पाडि = पलवऱ्ऱैप् पाडि; आराद मऩ = तिरुप्ति पॆऱाद मऩसिलुळ्ळ; कळिप्पोडु = आऩन्दत्तोडे; अऴुद कण्णीर् = अऴुद कण्णीर्त् तुळिगळ्; मऴै सोर = मऴै पोल् पॆरुगि वर; निऩैन्दु = कण्णऩै निऩैत्तु; उरुगि = मऩमुरुगि; एत्ति नाळुम् = ऎप्पोदुम् तुदित्तु; सीर् आर्न्द = सीर्मैयाऩ; मुऴवु = इसैक्करुविगळिऩ्; ओसै = मॆल्लिसै; परवै = कडलोसैबोल्; काट्टुम् = मुऴङ्गप् पॆऱ्ऱ; तिरुवरङ्गत्तु = श्रीरङ्गत्तिल्; अरवणैयिल् = पाम्बणैमेल्; पळ्ळि कॊळ्ळुम् = कण्वळरुम्; पोर् आऴि = पोर् सॆय्य वल्ल सक्करायुद; अम्माऩै = पॆरुमाऩै; कण्डु तुळ्ळि = कण्डु तुळ्ळि; पूदलत्तिल् = पूमियिल्; पुरळुम् नाळे! = पुरळुम् नाळ्; ऎऩ्ऱु कॊलो = ऎऩ्ऱो?
गरणि-प्रतिपदार्थः - DP_६५५ - ०८
तूराद=तृप्तियागद, मनम्=मनस्सिन, कादल्=आशॆयन्नुळ्ळ, तॊण्डर् तङ्गळ्=भक्तरुगळ(दासरु), कुऴाम्=कूटदल्लि, कुऴुमि=कूडिकॊण्डु, तिरु=पवित्रवाद,पुहऴ् हळ्=स्तोत्रगळु, पलवुम्=हलवन्नु, पाडि=हाडि, आराद=तृप्तियागद, मनम्=मनस्सिन, कळिप्पोडु=आनन्ददिन्द, अऴुद=अत्त, कण्-कण्णिन, नीर्=नीरु, मऴै=मळॆयागि, शोर=सुरियलु, निनैन्दु=नॆनॆदु, उरुहि=करगि,एत्ति=स्तोत्रमाडि, नाळुम्=यावागलू, शीर्=सॊबगिनिन्द, आर्न्द=तुम्बिद, मुऴुवु=मङ्गळवाद्यगळ, ओशै=शब्दवु, परवै=कडलन्नु, काट्टु=तोरिसुत्त इरलु,
गरणि-गद्यानुवादः - DP_६५५ - ०८
१८
गरणि-प्रतिपदार्थः - DP_६५५ - ०८
तिरु=पवित्रवाद,अरङ्गत्तु=श्रीरङ्गद देवालयदल्लि, अरवु अणैयिल्=शेषशयनदल्लि, पळ्ळिकॊळ्ळुम्=पवडिसुव, पोर्=युद्धक्कॆ सिद्धवागिरुव, आऴि=चक्रायुधवन्नुळ्ळ, अम्मानै-स्वामियन्नु, कण्डु=कम्डु, तुळ्ळि=उत्साहगॊण्डु, पूतलत्तिल्=नॆलद मेलॆ, पुरळु नाळ्=हॊरळाडुव समयवु, ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६५५ - ०८
तृप्तियागद मनस्सिन आशॆयन्नुळ्ळ भक्तरुगळ कूटदल्लि कूडिकॊण्डु पवित्रवाद हलवारु स्तोत्रगळन्नु हाडि, तृप्तियागद मनस्सिन आनन्ददिन्द अत्त कण्णीरु मळॆयन्तॆ सुरियलु, मनस्सु करगि स्तोत्रमाडुत्ता यावागलू सॊबगिनिन्द कूडिद मङ्गळवाद्यगळ घोषवु समुद्रददल्लि पवडिसुव युद्धक्कॆ सज्जागिरुव चक्रायुधवन्नुळ्ळ, स्वामियन्नु कम्डु, उत्साहदिन्द(मनवुब्बि) नॆलद मेलॆ हॊरळाडुव कालवु ऎन्दिगो?(९)
गरणि-विस्तारः - DP_६५५ - ०८
कुलशेखररु हम्बलिसुत्तारॆ- भगवन्तनल्लि नानारीतियल्लि भक्तिमाडुववरु भक्तरु. अवरिगॆ भक्तिय कार्यगळल्लिरुव आशॆगॆ मितिये इल्ल. भगवन्तनन्नु हॊगळि हाडुवुदरल्लि अवरिगॆ तृप्तियिल्ल. अन्थ भक्तर कूटदल्लि तानू कूडिकॊण्डु मैमरॆतु आनन्ददिन्द हाडुत्तिरुवाग, इतर भक्तरिगॆ अनुभववागुवन्तॆ, तानू आनन्दबाष्पवन्नु सुरिसबेकु. अदु मळॆयन्तॆ धाराकारवागि हरिदुबरुत्तिरबेकु. अदरिन्द(भावनॆय अतिरेकदिन्द) तन्न मनस्सु करगिहोगबेकु. अन्थ परिस्थितियल्लि सॊबगिनिन्द कूडिद पवित्रवाद श्रीरङ्गद देवालयदल्लि शेषशयनदल्लि पवडिसिरुव, पञ्चायुधगळिन्द सज्जागिरुव, भगवन्तनन्नु दर्शन माडिद कूडले, तन्न मनवुब्बि भक्तिय पारवश्यदिन्द नॆलद मेलॆ बिद्दु हॊरळाडि आनन्दिसि भक्तिय अतिरेकवन्नु तोरिसुव काल ननगॆ ऎन्दिगॆ लभिसुवुदो?
१० वन् पॆरुवानहमुय्यव
विश्वास-प्रस्तुतिः - DP_६५६ - ०९
वऩ्पॆरुवा ऩकमुय्य अमर रुय्य
मण्णुय्य मण्णुलगिल् मऩिस रुय्य
तुऩ्पमिगु तुयरगल अयर्वॊऩ् ऱिल्लाच्
चुगंवळर अगमगिऴुन् दॊण्डर् वाऴ
अऩ्पॊडुदॆऩ् तिसैनोक्किप् पळ्ळि कॊळ्ळुम्
अणियरङ्गऩ् तिरुमुऱ्ऱत्तु अडियार् तङ्गळ्
इऩ्पमिगु पॆरुङ्गुऴुवु कण्डु याऩुम्
इसैन्दुडऩे यॆऩ्ऱुगॊलो विरुक्कु नाळे १।१०
मूलम् (विभक्तम्) - DP_६५६
६५६ ## वऩ् पॆरु वाऩगम् उय्य अमरर् उय्य
मण् उय्य * मण्-उलगिल् मऩिसर् उय्य *
तुऩ्बम् मिगु तुयर् अगल अयर्वु ऒऩ्ऱु इल्लाच्
सुगम् वळर * अगम् मगिऴुम् तॊण्डर् वाऴ **
अऩ्बॊडु तॆऩ्दिसै नोक्किप् पळ्ळिगॊळ्ळुम् *
अणि-अरङ्गऩ् तिरुमुऱ्ऱत्तु अडियार् तङ्गळ् *
इऩ्ब मिगु पॆरुङ् गुऴुवु कण्डु * याऩुम्
इसैन्दु उडऩे ऎऩ्ऱुगॊलो इरुक्कुम् नाळे (१०)
मूलम् - DP_६५६ - ०९
वऩ्पॆरुवा ऩकमुय्य अमर रुय्य
मण्णुय्य मण्णुलगिल् मऩिस रुय्य
तुऩ्पमिगु तुयरगल अयर्वॊऩ् ऱिल्लाच्
चुगंवळर अगमगिऴुन् दॊण्डर् वाऴ
अऩ्पॊडुदॆऩ् तिसैनोक्किप् पळ्ळि कॊळ्ळुम्
अणियरङ्गऩ् तिरुमुऱ्ऱत्तु अडियार् तङ्गळ्
इऩ्पमिगु पॆरुङ्गुऴुवु कण्डु याऩुम्
इसैन्दुडऩे यॆऩ्ऱुगॊलो विरुक्कु नाळे १।१०
Info - DP_६५६
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६५६
पिरळयत्तिल् अऴियादु इरुक्कुम् पॆरुमैवाय्न्द वाऩुलगम् उय्य तेवर्गळ् उय्य मण्णुलगम् उय्य मण्णुलगत्तिल् मऩिदर् उय्य मिक्क तुक्कत्तै विळैविक्कुम् पावङ्गळ् नीङ्गवुम् तुक्कम् अऱ्ऱ सुगम् वळरवुम् मऩदिल् मगिऴ्न्दिडुम् तॊण्डर्गळ् वाऴवुम् उगप्पोडु तॆऱ्कु तिसै नोक्कि कण्वळरुम् श्रीरङ्गनादऩ् सऩ्ऩिदि मुऱ्ऱत्तिले तॊण्डर्गळुडैय आऩन्दम् पॊङ्गुम् पॆरिय कूट्टत्तै वणङ्गि नाऩुम् सेर्न्दु इरुक्क अवर्गळुडऩ् वाऴुम् कालम् ऎप्पोदु वाय्क्कुमो
Hart - DP_६५६
When will the day come
when I see the group of happy devotees
and join them and am joyful
in the divine temple of beautiful Srirangam
where Thirumāl rests facing south
giving his grace so that the wide sky pours rain,
the gods in the heavens are saved,
the earth flourishes,
the people of the world survive,
the sorrow of people disappears,
good health increases in the world
and his devotees live happily?
When will I see him?
प्रतिपदार्थः (UV) - DP_६५६
वऩ् = पिरळयत्तिल् अऴियादु इरुक्कुम्; पॆरु = पॆरुमैवाय्न्द; वाऩगम् उय्य = वाऩुलगम् उय्य; अमरर् उय्य = तेवर्गळ् उय्य; मण् उय्य = मण्णुलगम् उय्य; मण् उलगिल् = मण्णुलगत्तिल्; मऩिसर् उय्य = मऩिदर् उय्य; तुऩ्बम् मिगु = मिक्क तुक्कत्तै विळैविक्कुम्; तुयर् अगल = पावङ्गळ् नीङ्गवुम्; अयर्वु ऒऩ्ऱु इल्ला = तुक्कम् अऱ्ऱ; सुगम् वळर = सुगम् वळरवुम्; अगम् मगिऴुम् = मऩदिल् मगिऴ्न्दिडुम्; तॊण्डर् वाऴ = तॊण्डर्गळ् वाऴवुम्; अऩ्बॊडु तॆऩ् तिसै = उगप्पोडु तॆऱ्कु तिसै; नोक्किप् पळ्ळि कॊळ्ळुम् = नोक्कि कण्वळरुम्; अणि अरङ्गऩ् = श्रीरङ्गनादऩ्; तिरुमुऱ्ऱत्तु = सऩ्ऩिदि मुऱ्ऱत्तिले; अडियार् तङ्गळ् = तॊण्डर्गळुडैय; इऩ्ब मिगु = आऩन्दम् पॊङ्गुम्; पॆरुम् कुऴुवु = पॆरिय कूट्टत्तै; कण्डु याऩुम् = वणङ्गि नाऩुम्; इसैन्दु उडऩे = सेर्न्दु इरुक्क; इरुक्कुम् = अवर्गळुडऩ्; नाळे! = वाऴुम् कालम्; ऎऩ्ऱु कॊलो = ऎप्पोदु वाय्क्कुमो
गरणि-प्रतिपदार्थः - DP_६५६ - ०९
वल्=बलिष्ठवू, पॆरु=हिरिमॆयुळ्ळद्दू आद, वानहम्=-स्वर्गादि ऊर्ध्वलोकगळु, उय्य=उज्जीविसलु,अमरर्=अमररु, उय्य=उज्जीविसलु, मण्=भूलोकवु, उय्य-उज्जीविसलु, मण् उलहिल्=भूलोकदल्लि, मनिशर्=मनुष्यरु, उय्य=उज्जीविसलु, मिहु=अतिशयवाद, तुन्बम्=दुःखवन्नु, तुयर्=सङ्कटवन्नु, अहल=नीघिसलु, अयर् वु=सुस्तुसङ्कटगळु, ऒन्ऱु=स्वल्पवू, इल्ला=इल्लद, शुकम्=सुखवु, वळर=बॆळॆयलु, अहम्=मनस्सु, महिऴुम्=हर्षिसुव(हर्ष तुम्बिद), तॊण्डर्=दासरु(भक्तरु), वाऴ=उज्जीविसलु, अन्बॊडु=प्रेमदिन्द, तॆन् दिशै=दक्षिनदिक्कन्नु, नोक्कि=नोडुत्ता, पळ्ळिकॊळ्ळुम्=पवडिसुव, अणि=सुन्दरवाद, अरङ्गत्तु=श्रीरङ्गद देवालयद, तिरु=अप्वित्रवाद, मुट्रत्तु=अङ्गळदल्लि, अडियार्=भक्तर(किङ्कररु), तङ्गळ्=तम्म, इन्बम्=आनन्दवु, मिहु=हॆच्चुव, पॆरु=बहुदॊड्ड, कुऴुवु=गोष्ठि(कूटवन्नु) यन्नु, कण्डु=दर्शन माडि, यानुम्=नानू सह, इशैन्दु-अवरन्तॆये(भावाविष्ठनागि),उडने=अवरॊन्दिगॆ कूडिकॊण्डु, इरुक्कुम्=इरुव, नाळ्=कालवु, ऎन्ऱुकॊलो=ऎन्दिगो?
गरणि-गद्यानुवादः - DP_६५६ - ०९
सत्वपूर्णवाद हिरिमॆयुळ्ळ स्वर्गादि ऊर्ध्वलोकगळु उज्जीविसलॆन्दु, अमररु उज्जीविसलॆन्दु, भूलोकवू अदरल्लि वासिसुव मनुष्यरू उज्जीविसलॆन्दू, अवर दुःखसङ्कटगळन्नु नीगिसलॆन्दु, सुस्तुसङ्कटगळिगॆ ऎडॆयिल्लद सुखवन्नु बॆळॆसलु हर्षिसुव भक्तरु उज्जीविसलॆन्दु प्रेमदिन्द दक्षिणदिक्कन्नु नोडुत्ता पवडिसुव सुन्दरवाद श्रीरङ्गद देवालयद (श्रीरङ्गनाथन) पवित्रवाद अङ्गळदल्लि भक्तर आनन्दवन्नु हॆच्चिसुव बहुदॊड्ड कूटवन्नु कण्डु नानू सह भावाविष्ठनागि अवरॊन्दिगॆ ऒडनॆये कूडिकॊण्डु बाळुव कालवु ऎन्दिगो?(१०)
गरणि-विस्तारः - DP_६५६ - ०९
सॊबगिन श्रीरङ्गदल्लि दिव्यसुन्दरनाद श्रीरङ्गनाथनु पवडिसिरलु कारणवेनु? ई आनन्दकरवाद स्थळदिन्दले अवनु ईरेळु लोकगळन्नू उज्जीवन गॊळिसुवुदक्कॆ. भूलोकदल्लि वासिसुव जनरिगॆ अण्टिकॊण्डिरुव दुःखसङ्कटगळन्नु शमन माडुवुदक्कॆ. अवरिगॆ जीवनदल्लि जगुप्दॆबरदन्तॆयू, अवरु सदा हर्षचित्तरागिरुवन्तॆयू माडुवुदक्कॆ. इडिय सृष्टियन्ने सुखवागि बाळुवन्तॆ नोडिकॊळ्ळुवुदक्कॆ.
श्रीरङ्गनाथनु दक्षिणक्केकॆ मुखमाडि मलगिकॊण्डिद्दानॆ? अदु रामावतारदल्लि तनगॆ शरणागि बन्द रावणासुरन तम्मनाद विभीषणनन्नु, अवनु शत्रुकुलदवनागिद्दरू सह, शरणागतनॆन्दु अवनिगॆ अनुग्रह माडुवुदक्कॆ रावणनन्नु वधिसि विभीषणनिगॆ पट्टकट्टिद बळिक अवनन्नु चिरञ्जीवियागिसिद बळिक
२०
अवन प्रार्थनॆयन्तॆ अवनिगॆ बेकॆन्दाग दर्शन कॊडुवुदक्कू अवन सेवॆयन्नु कैगॊळ्ळुवुदक्कू श्रीरङ्गदल्लि भगवन्तनु नॆलसिद्दानॆ. अल्लदॆ, तन्न परमभक्तनन्नु ऎल्ल कालगळल्लियू अनुग्रहिसबेकॆन्दु, तन्न पूर्ण कृपादृष्टियन्नु बीरि, तॆङ्कणदिसॆगॆ मुखमाडिकॊण्डु भगवन्तनु पवडिसिद्दानॆ.
श्रीरङ्गवन्नु भूलोक वैकुण्ठवॆन्दु करॆयुत्तारॆ. पवित्रवाद अ अदेआलयद विशालबाद अङ्गळदल्लि भगवदभक्तर बहळदॊड्ड कूटवु यावागलू नॆरॆदिरुत्तदॆ. अवरॆल्लरू ऒट्टुगूडि भगवन्नामसङ्कीर्तनॆ माडुत्तिरुत्तारॆ. भक्तिपरवशरागि हाडुत्ता आनन्ददिन्द कालकळॆयुत्तारॆ.
कुलशेखररु हम्बलिसुत्तारॆ-”श्रीरङ्गद पवित्रदेवालयद अङ्गळदल्लिरुव भक्तिय हॆच्चळद आनन्ददिन्द नलिदाडुव बलुदॊड्ड भक्तकूटवन्नू, कृपापूर्णनाद भगवन्तन्नू कण्डु, ऒडनॆये नानू अवरॊडनॆ कलॆतु अवरन्तॆये भक्तिजीवनवन्नु नडसुव काल ननगॆ ऎन्दिगॆ लभिसुवुदो?”
११ तिडर् विळङ्गु
विश्वास-प्रस्तुतिः - DP_६५७ - १०
तिडर्विळङ्गु करैप्पॊऩ्ऩि नडुवु पाट्टुत्
तिरुवरङ्ग तरवणैयिल् पळ्ळि कॊळ्ळुम्
कडल्विळङ्गु करुमेऩि यम्माऩ् ऱऩ्ऩैक्
कण्णारक् कण्डुगक्कुम् कादल् तऩ्ऩाल्
कुडैविळङ्गु विऱल्दाऩैक् कॊऱ्ऱ वॊळ्वाळ्
कूडलर्गोऩ् कॊडैगुलसे करऩ्सॊऱ् सॆय्द
नडैविळङ्गु तमिऴ्मालै पत्तुम् वल्लार्
नलन्दिगऴ्ना रणऩटिक्कीऴ् नण्णु वारे १।११
मूलम् (विभक्तम्) - DP_६५७
६५७ ## तिडर् विळङ्गु करैप् पॊऩ्ऩि नडुवुबाट्टुत् *
तिरुवरङ्गत्तु अरवणैयिल् पळ्ळिगॊळ्ळुम् *
कडल् विळङ्गु करुमेऩि अम्माऩ्दऩ्ऩैक् *
कण्णारक् कण्डु उगक्कुम् कादल्दऩ्ऩाल् **
कुडै विळङ्गु विऱल् ताऩैक् कॊऱ्ऱ ऒळ् वाळ् *
कूडलर्गोऩ् कॊडैक् कुलसेगरऩ् सॊल् सॆय्द *
नडै विळङ्गु तमिऴ् मालै पत्तुम् वल्लार् *
नलन्दिगऴ् नारणऩ् अडिक्कीऴ् नण्णुवारे (११)
मूलम् - DP_६५७ - १०
तिडर्विळङ्गु करैप्पॊऩ्ऩि नडुवु पाट्टुत्
तिरुवरङ्ग तरवणैयिल् पळ्ळि कॊळ्ळुम्
कडल्विळङ्गु करुमेऩि यम्माऩ् ऱऩ्ऩैक्
कण्णारक् कण्डुगक्कुम् कादल् तऩ्ऩाल्
कुडैविळङ्गु विऱल्दाऩैक् कॊऱ्ऱ वॊळ्वाळ्
कूडलर्गोऩ् कॊडैगुलसे करऩ्सॊऱ् सॆय्द
नडैविळङ्गु तमिऴ्मालै पत्तुम् वल्लार्
नलन्दिगऴ्ना रणऩटिक्कीऴ् नण्णु वारे १।११
Info - DP_६५७
{‘uv_id’: ‘PMT_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_६५७
मणऱ्कुऩ्ऱुगळ् उळ्ळ करैयैयुडैय काविरियिऩ् नडुविल् अरङ्गत्तु पाम्बणैमेल् कण्वळरुम् कडल् पोल् विळङ्गुम् करिय तिरुमेऩियुडैय पॆरिय पॆरुमाळै कण्गळ् तिरुप्तियडैयुम् अळवु वणङ्गि आऩन्दिक्कवेणुम् ऎऩ्ऩुम् आसैयिऩाल् वॆण्गॊऱ्ऱक्कुडैयुडऩ् विळङ्गुबवरुम् वीरम् मिक्क सेऩैगळैयुडैयवरुम् वॆऱ्ऱियुम् ऒळियुम् मिक्क वाळैयुडैयवरुम् उदार कुणमुडैयवरुम् मदुरैक्कु तलैवरुमाऩ कुलसेगरप्पॆरुमाळ् अरुळिच् चॆय्द विळक्कमाऩ नडैयिलाऩ तमिऴ्प् पासुरङ्गळ् पत्तुम् ओदुबवर्गळ् नलङ्गळ् अऩैत्तुम् तिगऴुम् ऎम्बॆरुमाऩिऩ् तिरुवडिगळै अडैवर्
प्रतिपदार्थः (UV) - DP_६५७
तिडर् विळङ्गु = मणऱ्कुऩ्ऱुगळ्; करै = उळ्ळ करैयैयुडैय; पॊऩ्ऩि = काविरियिऩ्; नडुवुबाट्टु = नडुविल्; तिरुवरङ्गत्तु = अरङ्गत्तु; अरवणैयिल् = पाम्बणैमेल्; पळ्ळि कॊळ्ळुम् = कण्वळरुम्; कडल् विळङ्गु = कडल् पोल् विळङ्गुम्; करुमेऩि = करिय तिरुमेऩियुडैय; अम्माऩ् तऩ्ऩै = पॆरिय पॆरुमाळै; कण्णार = कण्गळ् तिरुप्तियडैयुम् अळवु; कण्डु = वणङ्गि; उगक्कुम् = आऩन्दिक्कवेणुम्; कादल् तऩ्ऩाल् = ऎऩ्ऩुम् आसैयिऩाल्; कुडै = वॆण्गॊऱ्ऱक्कुडैयुडऩ्; विळङ्गु = विळङ्गुबवरुम्; विऱल् = वीरम् मिक्क; ताऩै = सेऩैगळैयुडैयवरुम्; कॊऱ्ऱ ऒळ् = वॆऱ्ऱियुम् ऒळियुम् मिक्क; वाळ् = वाळैयुडैयवरुम्; कॊडै = उदार कुणमुडैयवरुम्; कूडलर् = मदुरैक्कु; कोऩ् = तलैवरुमाऩ; कुलसेगरऩ् = कुलसेगरप्पॆरुमाळ्; सॊऱ् सॆय्द = अरुळिच् चॆय्द; नडै विळङ्गु = विळक्कमाऩ नडैयिलाऩ; तमिऴ् मालै = तमिऴ्प् पासुरङ्गळ्; पत्तुम् वल्लार् = पत्तुम् ओदुबवर्गळ्; नलन् दिगऴ् = नलङ्गळ् अऩैत्तुम् तिगऴुम्; नारणऩ् = ऎम्बॆरुमाऩिऩ्; अडिक्कीऴ् = तिरुवडिगळै; नण्णुवारे = अडैवर्
गरणि-प्रतिपदार्थः - DP_६५७ - १०
तिडर्=मरळिन गुड्डगळु,, विळङ्गु=बॆळगुव, करै=दडगळुळ्ळ, पॊन्नि=कावेरिय, नडुवु=नडुवण, पाडु=गड्डॆयल्लिरुव(स्थळदल्लिरुव), तिरु=पवित्रवाद, अरङ्गत्तु=श्रीरङ्गद देवालयदल्लि, अरवु अणैयिल्=शेषशयनदल्लि, पळ्ळिकॊळ्ळुम्=पवडिसिरुव, कडल्=कडलिनन्तॆ, विळङ्गु=बॆळगुव, करुमेनि=करिय देहवुळ्ळ, अम्मान् तन्नै=भगवन्तनन्नु
गरणि-गद्यानुवादः - DP_६५७ - १०
२१
गरणि-प्रतिपदार्थः - DP_६५७ - १०
कण्=कण्णु, आर=तणियुवन्तॆ, कण्डु=नोडबेकु ऎम्ब, उहक्कुम्=तवक पडुव, कादल् तन्नाल्=महदाशॆयिन्द, कुडै=श्वेतच्छत्रवु, विळङ्गु=बॆळगुव, विऱल् तानै=पराक्रमवन्नुळ्ळ, कॊट्रम्=जयवन्नू, ऒळ्=तेजस्सन्नू(कीर्तियन्नू)वाळ्=(उत्तमवाद)बाळ्वॆयन्नू उळ्ळ, कूडलर्=नदीमुखदल्लि बाळुववर, कोन्=राजनू, कॊडै=कॊडुगैयवनू आद कुलशेखरन्=कुलशेखरनु, शॊऱ् शॆय्द=हेळिद, नडै=सन्मार्गवन्नु, विळङ्गु=बॆळगिसुव, तमिऴ् =तमिळिन, मालै=पाशुरमालॆयाद, पत्तुम्=हत्तु पाशुरगळन्नू, वल्लार्=बल्लवरु, नलम्=सद्गुणगळन्नु, तिहऴ्=बॆळगिसुव, नारणन्=श्रीमन्नारायणन, अडि=पादगळ, कीऴ्=कॆळगॆ, नण्णुवारे=सेरुववरे आगुत्तारॆ.
गरणि-गद्यानुवादः - DP_६५७ - १०
मरळिन गुड्डगळु बॆळगुव दडगळुळ्ळ कावेरिय नडुगड्डॆयल्लिरुव पवित्रवाद श्रीअङ्गद देवालयदल्लि शेषशयनदल्लि पवडिसिरुव कडलिनन्तॆ हॊळॆहॊळॆयुव, करिय देहद भगवन्तनन्नु कण्णु तणियुवन्तॆ काणबेकॆन्दु तवकपडुव महदाशॆयिन्द, बॆळगुव श्वेतच्छत्रवुळ्ळ, पराक्रमियाद, जयवन्नू कीर्तियन्नू उत्तमवाद बाळ्वॆयन्नू उळ्ळ, नदीमुखदल्लि बाळुववर राजनू कॊडुगैयवनू आद कुलशेखरनु हेळिद, सन्मार्गवन्नु बॆळगिसुव, तमिळिन हत्तु पाशुरगळन्नु चॆन्नागि अरितवरु सद्गुणसम्पन्ननाद श्रीमन्नारायणन अडिगळ कॆळगॆ सेरुत्तारॆ.(११)
गरणि-विस्तारः - DP_६५७ - १०
ई तिरुमॊऴिय हत्तु पाशुरगळल्लियू बहुमट्टिगॆ ऒन्दे ऒन्दु विषयवन्नु ऒत्तिऒत्ति हेळलागिदॆ. सर्वाङ्ग सुन्दरनू, सकल सद्गुणसम्पन्ननू, अमित करुणामूर्तियू आद भगवन्तनु रम्यवाद प्रकृतिय नडुवॆ, ऎन्दरॆ उभय कावेरिगळिन्द आवृतवाद पवित्रवाद नडुगड्डॆयल्लिरुव भव्यवाद श्रीरङ्गक्षेत्रदल्लि नॆलसिद्दानॆ. अवनन्नु कण्णु तणियुवन्तॆ नोडि, अवन आन्तरिक भक्तर हागॆये तानू सेवॆ माडबेकॆन्दु हम्बलिसुवुदु भक्तन कर्तव्य. हम्बल हॆच्चिदन्तॆल्ला भक्ति बॆळॆयुवुदु. भक्तिहॆच्चिदन्तॆल्ला अदर परिणामगळु काणिसिकॊळ्ळुत्तवॆ. भक्ति अतिरेकवादाग भक्तनु उन्मत्तनागुत्तानॆ. अवन मैनिविरेळुवुदु. मै पुळकितवागुवुदु. कण्णुगळल्लि नीरु तुम्बुवुदु. आनन्दबाष्पवु धाराकारवागि सुरियुवुदु. कण्ठवु गद्गदवागुवुदु. तडॆयलारद उद्वेगदिन्द अवनु नॆलदल्लिबिद्दु हॊरळाडुवनु. भक्तिय पारवश्यदिन्द चित्रविचित्रवागि अवनु वर्तिसुवनु.
कुलशेखर पॆरुमाळ् अन्थभक्तिपरायणरु. अवरु राजरागिद्दरु, दिट. आदरॆ, श्वेतच्छत्रद कॆळगडॆ सिंहासनदल्लि कुळितु आळुव योग अवरदु. अवरु पराक्रमि, धैर्यवन्त, धर्मिष्ठ प्रभु. तन्न प्रजॆगळिगॆ मार्गदर्शन नीडुवन्थ चॊक्कबाळ्वॆ अवरदु. दैवीगुणगळाद औदार्य,सौशील्य
२२
सौलभ्यादि सद्गुणगळु अवरल्लि तुम्बि बॆळगुवुदु. सात्विक शिरोमणियाद अवरिगॆ तडॆयलारद हम्बल. अदु भगवन्तनन्नु काणबेकु. अवनन्नु कण्तुम्ब नोदबेकु, अदर आनन्दवन्नु शाश्वतवागि अनुभविसुत्तले इरबेकु, भक्तियिन्द भगवन्तन पादसेवॆ नडसबेकु. अवर मनस्सिन ई हम्बलवन्नु हत्तुपाशुरगळ मूलक तोडिकॊण्डिद्दारॆ. सद्भक्तनिगॆ बहळ इष्तवाद ई हत्तु पाशुरगळन्नु चॆन्नागि अरितुकॊण्डवरु, कुलशेखररन्तॆये नीतिवन्तरागि, भगवद्भक्तरागि, सन्मार्गप्रवर्तकरागि,भगवन्तन पादतलवन्नु सेरुत्तारॆ. इदु ई तिरुमॊऴिय फलश्रुति.
गरणि-अडियनडे - DP_६५७ - १०
इरुळ्, वायॆम्मान्, माविनै, इणै, अळि, मरन्, कोल्, तूरा, वन्, तिडर्, (तेट्टरु)
२३
श्रीः