०१ इन्नमुदमूट्टुहेनिङ्गेवा पैङ्गिळिये!
विश्वास-प्रस्तुतिः - ०१
इन्नमुदमूट्टुहेनिङ्गेवा पैङ्गिळिये!
तॆन्नरङ्गम् पाडवल्ल शीर् पॆरुमाळ्
पॊन्नञ्जिलै शेर् नुदलियर् वेळ् शेरलर्
कोनॆङ्गळ् कुलशेकरनॆन्ऱे कूऱु
मूलम् - ०१
इन्नमुदमूट्टुहेनिङ्गेवा पैङ्गिळिये!
तॆन्नरङ्गम् पाडवल्ल शीर् पॆरुमाळ्
पॊन्नञ्जिलै शेर् नुदलियर् वेळ् शेरलर्
कोनॆङ्गळ् कुलशेकरनॆन्ऱे कूऱु
गरणि-प्रतिपदार्थः - ०१
इन्=इनिदाद(मधुरवाद), अमुदम्=अमृतवन्नु, ऊट्टुहेन्=उणिसुत्तेनॆ, इङ्गेवा=इल्लिगॆ बा, पै=सुन्दरवाद(हसुराद), किळिये=गिळिये, तॆन्=(दक्षिणभारतद)सॊबगिन, अरङ्गम्=श्रीरङ्गवन्नु कुरितु, पाडवल्ल=हाडि हॊगळबल्ल, शीर्=कल्याणगुणगळुळ्ळ, पॆरुमाळ्=पॆरुमाळ् ऎन्दु कीर्तिवन्तनादवनु, पॊन्=चिन्नदन्थ, अम्=सॊबगिनिन्द कूडिद, शिलै=हुब्बुगळन्नु, शेर्=कूडिद, नुदलियर्=मुखवन्नुळ्ळवनु, वेऴ्=किरियदेशद, शेरलर्=चेरर, कोन्=राजनाद, ऎङ्गळ्=नम्म, कुलशेकरन्=कुलशेखर, ऎन्ऱे=ऎन्दे, कूऱु=हेळु.
गरणि-गद्यानुवादः - ०१
इनिदाद अमृतवन्नुणिसुत्तेनॆ, इल्लि बा, सुन्दरवाद हसुरुगिळिये; दक्षिणभारतद सॊबगिन श्रीरङ्गवन्नु कुरितु हॊगळि हाडबल्ल कल्याणगुणगळुळ्ळ पॆरुमाळ् ऎन्दु कीर्तिवन्तनू, सॊबगिन हुब्बुगळन्नुळ्ळ चिन्नदन्थ मुखवुळ्ळवनू, किरियदेशवॆनिसिद चेरर राजनाद नम्म कुलशेखरनॆन्दे हेळु.(१)
गरणि-विस्तारः - ०१
“पैङ्गळिये”-ऎन्दु सुन्दरवाद हसुरु गिळियन्नु इल्लि सम्बोधिसलागिदॆ. गिळियॊन्दन्नु पञ्जरदल्लिट्टु, अक्करॆयिन्द साकुत्ता,इष्टवाद कॆलवु मातुगळन्नु कलिसि, अदरिन्द आगिन्दाग्गॆ कलिसिकॊट्ट इनिदाद आ मातुगळन्नु केळुत्तिद्दरॆ ऎष्टु हर्षवागुवुदु!
कुलशेखर आऴ्वाररु ऒन्दु गिळियन्नु साकिद्दरन्तॆ. तमगॆ बहळ प्रियवाद “राम”नामवन्नु अदक्कॆ कलिसिद्दरन्तॆ. तनगॆ पाठवागिद्द “राम, राम”ऎम्बुदन्नु आ गिळि हेळुत्ता इद्दरॆ, अवरु अदन्नु केळि मैमरॆयुत्तिद्दरन्तॆ
२
साकिद्द गिळियिन्द प्रयोजनवन्नु अवरु पडॆयुत्तिद्दद्दु हीगॆ.
पारमार्थिक तत्त्व विचारगळन्नु बोधिसुवाग “गिळिये”ऎन्दु गिळियन्नु कुरित सम्बोधनॆ बहळ सामान्यवादद्दु. तत्त्ववन्नु बोधिसुववनु तन्न मनस्सन्नु गिळिगॆ होलिसुत्तानॆ. आद्दरिन्द, “गिळिये” ऎन्दरॆ “मनवे”ऎन्दन्तॆ. तन्न मनद हागॆये इतरर मनवू इरुवुदरिन्द, ऎल्लर मनवन्नू “गिळिये”ऎन्दु हेळिबिडुवुदु वाडिकॆयागिदॆ ऎन्नबहुदु.
पञ्जरद गिळिगू देहद चेतननिगू ऒन्दु बगॆय साम्यविदॆ. गिळियन्नु स्वच्छन्दवागि प्रकृतिय नडुवॆ इद्दु नलियुवुदन्नु तप्पिसि, अदन्नु पञ्जरदल्लिट्टु, अदर स्वातन्त्र्यवन्नु कळॆदुबिडुत्तारॆ. अदन्नु बहळ अक्करॆयिन्द नोडिकॊळ्ळुवुदेनो दिट. हालु,हण्णु,तिनिसुगळु, मृदुवाद प्रीतिय मातुगळु. इवुगळिगॆ स्वल्पवू कडमॆयागदन्तॆ अदन्नु बहळ चॆन्नागि नोडिकॊळ्ळुत्तारॆ. अदक्कॆ इनिदाद मातुगळन्नु कलिसुत्तारॆ. इष्टरिन्दले तृप्तवाद गिळि तानु कलित पाठवन्नु चॆन्नागि ऒप्पिसुत्तदॆ. अल्लदॆ, तन्न स्वातन्त्र्यापहरण माडिद पञ्जरक्के हॊन्दिकॊण्डुबिडुत्तदॆ.
हागॆये चेतननू. तन्न फलदिन्द तन्न स्वातन्त्र्यवन्नु कळॆदुकॊण्डु देहदल्लि कट्टिबीळुत्तानॆ. इन्द्रियगळिगॆ वशनागुत्तानॆ. दुःखवन्नु तरुव प्रापञ्चिकानुभवगळन्ने सुखवॆन्दु भाविसुत्तानॆ. अदन्नु अनुभविसुत्ता, अवुगळिन्द बिडिसिकॊळ्ळलारदॆ, तॊळलुत्तानॆ. पाप माडुत्ता होगुत्तानॆ. मरळि मरळि जन्मगळन्नु तळॆयुत्तानॆ. भगवन्तन कृपॆय हॊरतु अवनु ई पुनर्जन्मद सुळियिन्द बिडिसिकॊळ्ळलु साध्यवे इल्ल.
“पॆरुमान्(पॆरुमाळ्)”- ऎन्दरॆ, महाविष्णु, देवयोग्यवादवनु, सद्भक्त, हिरिमॆय गुणगळुळ्ळवनु, ऎम्ब अर्थ बरुत्तदॆ. चेर देशद अरसिगॆ “पॆरुमान्”ऎम्बुदॊन्दु बिरुदु. आदरॆ, चेरर राजनाद कुलशेखररिगॆ “पॆरुमान्”ऎम्बुदु बिरुदु मात्रवल्ल, बिरुदिगिन्तलू अच्चुकट्टागि, अन्वर्थवागि, हॊन्दिकॊळ्ळुव हॆसरु इदु.
“दिव्यप्रबन्ध”द मॊदल साविर पाशुरगळ कर्तृगळल्लि मूरनॆयवरु कुलशेखररु. राजनागि बाळिदवरु इवरु. दक्षिणभारतद तुत्ततुदियल्लि हिन्दॆ राज्यवॊन्दित्तु. अदन्नु “चेरदेश” ऎन्नुत्तिद्दरु. कोळिकोडु अदक्कॆ राजधानि. धर्मिष्ठनू भगवद्भक्तनू आगि आळुत्तिद्द दृढव्रतनॆम्ब राजनिगॆ अवन भक्तिय पूजॆय फलवागि अवनिगॊन्दु पुत्रसन्तानवायितु. आ मगुवे “कुलशेखर”. राजकुलक्कू चेरर कुलक्कू शिखरप्रायनादवनु! तन्दॆयन्तॆ मगनू पण्डितनागि, सुसंस्कृतनागि, रामभक्तनागि बॆळॆदनु. तन्न राज्यवन्नु रामराज्यदन्तॆये
३
चॆन्नागि पालिसुत्ता बन्दनु. कुलशेखररिगॆ श्रीरङ्गनाथर सेवॆयन्नु नडसबेकॆम्ब उत्कटवाद अभिलाषॆ बन्तु. चतुरङ्गबल समेतनागि हॊरडबेकॆन्दु निर्धरिसि ऎल्लरू सिद्धरागबेकॆन्दु आज्ञॆ माडिदनु. राजनन्नु तम्मल्लिये उळिसिकॊळ्ळुवुदक्कागि प्रजॆगळु उत्तम विष्णुभक्तरन्नु करॆसि, अवर सेवॆ माडुवुदु भगवन्तन सेवॆ माडिदष्टे फलप्रदवॆन्दू, अदरिन्दले सायुज्यवन्नु पडॆयबहुदॆन्दू तत्त्ववॊन्दन्नु आतन मुन्दिट्टरु. अदरन्तॆये कुलशेखररु आचरिसुत्ता रामायण मुन्ताद पुण्यकथॆगळन्नु आदरदिन्द केळुत्ता कालकळॆय तॊडगिदरु. कडॆगॆ, आतनु श्रीरङ्गक्कॆ तॆरळि, अल्लिये नॆलसि, श्रीरङ्गनाथनल्लि चित्तवन्निट्टु सेवॆ माडि कृतार्थनादनु. आद्दरिन्दले “श्रीरङ्गनाथनन्नु कुरितु मनमुट्ट हाडबल्लवनु कुलशेखरने!” ऎन्दु ई तनि हेळुत्तदॆ.
०२ आरङ्गॆडप्परनन् बर्
विश्वास-प्रस्तुतिः - ०२
आरङ्गॆडप्परनन् बर् कॊळ्ळारॆन्ऱवर् हळुक्के
वारङ्गॊडु कुडप्पाम् बिऱ् कैयिट्टवन्-माट्रलरै
वीरङ्गॊडुत्त शॆङ्गोल् कॊल्लिकावलन् विल्लवर् कोन्
शेरन् कुलशेकरन् मुडिवेन्दर् शिकामणिये
मूलम् - ०२
आरङ्गॆडप्परनन् बर् कॊळ्ळारॆन्ऱवर् हळुक्के
वारङ्गॊडु कुडप्पाम् बिऱ् कैयिट्टवन्-माट्रलरै
वीरङ्गॊडुत्त शॆङ्गोल् कॊल्लिकावलन् विल्लवर् कोन्
शेरन् कुलशेकरन् मुडिवेन्दर् शिकामणिये
गरणि-प्रतिपदार्थः - ०२
आरम्=हारवु, कॆड=नीगि(कळॆदु)होगलु, परन्=परमात्मन, अन्बर्=भक्तरु, कॊळ्ळार्=तॆगॆदुकॊळ्ळरु(अपहरिसरु), ऎन्ऱु=ऎन्दु, अवर् हळुक्के=अवर परवागिये, वारम्=आश्रयवन्नु, कॊडुत्तु=कॊट्टु, कुडम्=कॊडद, पाम्बिल्=हाविनल्लि, कै इट्टवन्=कैयिट्टवनू, माट्रलरै=शत्रुगळन्नु, वीरम्=सामर्थ्यवन्नु, कॊडुत्त=तोरिसिद, शॆङ्गोल्= राजदण्डवन्नु हिडिद, कॊल्लि=कॊल्लिय, कावलन्=कावलागिरुववनू, विल्लवर्=बिल्लाळुगळ, कोन्=नायकनू, शेरन्=(चेर)राजनू आद, कुलशेखरन्=कुलशेखरनु, मुडिवेन्दर्=किरीटधारिगळिगॆ(अरसरल्लि), शिखामणिये=रत्नप्रायदन्तिरुववने.
गरणि-गद्यानुवादः - ०२
हारवु नीगि होगलु, परमात्मन प्रीतिपात्ररु(अदन्नु)अपहरिसरु ऎन्दु अवरुगळिगॆ आश्रयवित्तु, हाविरुव कॊडदल्लि कैयिट्टवनू, शत्रुगळिगॆ तन्न सामर्थ्यवन्नु तोरिसिद राजदण्डवन्नु हिडिदवनू कॊल्लिय कावलनू, बिल्लाळुगळ नायकनू, चेरनू आद कुलशेखरनु किरीटधारिगळल्लि रत्नप्रायने!(२)
गरणि-विस्तारः - ०२
४
कुलशेखर पॆरुमाळ् गॆ भगवद्भक्तरु सद्गुणसम्पन्नरॆन्दू, सदाचारवन्तरॆन्दू, सत्यपरायणरॆन्दू, परमसाधुगळॆन्दू दृढवाद नम्बिकॆ. अवरन्नु याव अड्डि आतङ्कगळीगॆ ऒळपडिसदॆ, यावागबेकॆन्दरॆ आग अवरु अरमनॆयॊळक्कॆ प्रवेशिसलु अवरिगॆ अनुमति नीडलागित्तु. इदु अरमनॆय अधिकारिगळिगॆ हिडिसलिल्ल. ऒन्दु दिन अरमनॆयल्लि बहळ बॆलॆबाळुव रत्नहारवॊन्दु काणॆयायितु. निरातङ्कवाद अरमनॆयॊळक्कॆ बन्दुहोगुव भगवद्भक्तर मेलॆ तमगॆ संशयवॆन्दरु अरमनॆय अधिकारिगळु. राजनु नम्बलिल्ल. योचिसिदनु. मरुदिन राजसभॆयन्नेर्पडिसिदनु. अदरल्लि प्रधानवाद अधिकारगळू इद्दरु.राजनु मुच्चिद्द ऒन्दु कॊडवन्नु सभॆगॆ तरिसिदनु. सभॆयन्नुद्देशिसि राजनॆन्दनु-” अरमनॆगॆ निरातङ्कवागि बन्दु होगुत्तिरुव भागवतरु परिशुद्धात्मरु. निरपराधिगळु. इदु सत्य. अवरन्नु अधिकारिगळु शङ्किसुत्तारॆ. सत्यवन्नु प्रतिपादनॆ माडुवुदक्कागि नानॊन्दु भयङ्करवाद प्रयोगवन्नु नडसुत्तेनॆ. बायिकट्टिरुव ई कॊडदल्लि विषसर्पविदॆ. नानु कॊडदॊळक्कॆ नन्न बलगैयन्नु इळिसुत्तेनॆ. भागवतर बगॆगॆ हेळुव मातु सुळ्ळादरॆ, कॊडदल्लिरुव हावु नन्नन्नु कच्चिकॊल्ललि. नन्न मातु निजवादरॆ, सर्पवु कॊडदिन्द हॊरक्कॆ हॊरटुहोगलि”. हीगॆ हेळिद कूडले आ कॊडदॊळक्कॆ तन्न बलगैयन्नु इळिसिदनु. ऎल्लरू नोडुत्तिद्द हागॆये सर्पवु राजनिगॆ तॊन्दरॆ माडदन्तॆ कॊडदिन्द हॊरक्कॆ हरिदुहोयितु. राजन बळिगॆ बन्तु. अधिकारिगळु तम्म तम्मन्नॊप्पिकॊण्डरु. कुलशेखरर धृतियन्नू नम्बिकॆयन्नू तोरिसुव ई प्रसङ्गवन्नु तनियल्लि सूचिसलागिदॆ.
कुलशेखररु परिशुद्धात्मरागि, सत्यव्रतरागि, दृढभक्तरागि, समर्थराजरागि, बिल्लाळूगळ नायकरागि, राजरिगॆल्ला शिरोमणियागि राज्यवन्नु परिपालनॆ माडुत्ता चेररिगॆ कण्मणि ऎनिसिकॊण्ड भक्त शिखामणि ऎन्दु ई तनि हॊगळुत्तदॆ.