०१ कण्णनॆन्नुङ्करुन्दॆय् वम्
विश्वास-प्रस्तुतिः - DP_६२७ - ०१
कण्ण ऩॆऩ्ऩुम् करुन्दॆय्वम्
काट्चि पऴगिक् किडप्पेऩै,
पुण्णिल् पुळिप्पॆय् ताऱ्पोलप्
पुऱनिऩ् ऱऴगु पेसादे,
पॆण्णिऩ् वरुत्त मऱियाद
पॆरुमा ऩरैयिल् पीदग
वण्ण आडै कॊण्डु,ऎऩ्ऩै
वाट्टम् तणिय वीसीरे। १
मूलम् (विभक्तम्) - DP_६२७
६२७ ## कण्णऩ् ऎऩ्ऩुम् करुन्दॆय्वम् * काट्चिप् पऴगिक् किडप्पेऩै *
पुण्णिल् पुळिप् पॆय्दाल् पोलप् * पुऱम् निऩ्ऱु अऴगु पेसादे **
पॆण्णिऩ् वरुत्तम् अऱियाद * पॆरुमाऩ् अरैयिल् पीदग *
वण्ण आडै कॊण्डु * ऎऩ्ऩै वाट्टम् तणिय वीसीरे (१)
मूलम् - DP_६२७ - ०१
कण्ण ऩॆऩ्ऩुम् करुन्दॆय्वम्
काट्चि पऴगिक् किडप्पेऩै,
पुण्णिल् पुळिप्पॆय् ताऱ्पोलप्
पुऱनिऩ् ऱऴगु पेसादे,
पॆण्णिऩ् वरुत्त मऱियाद
पॆरुमा ऩरैयिल् पीदग
वण्ण आडै कॊण्डु,ऎऩ्ऩै
वाट्टम् तणिय वीसीरे। १
Info - DP_६२७
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२७
किरुष्णऩ् ऎऩ्गिऱ करुमैयाऩ तॆय्वत्तिऩ् काट्चियिले पऴगि किडक्किऱ ऎऩ्ऩै पुण्णिले पुळि रसत्तै सॊरिन्दाऱ्पोल् वॆळिये निऩ्ऱु केलि पेसुवदैत् तविर्त्तु पॆण्णिऩ् वरुत्तम् अऱियाद पॆरुमाऩुडैय इडुप्पिल् सात्तिय पीदाम्बरत्तै कॊण्डुवन्दु ऎऩ् ताबम् तीरुम्बडि वीसुङ्गळ्
Hart - DP_६२७
She says, “I love the dark Kaṇṇan
and I long to see him and suffer:
O mothers, your gossip is like pouring tamarind juice on a wound:
The dear lord does not know how this girl suffers:
Bring the colorful silk cloth that decorates his waist
and use it to fan me and make me cool:”
प्रतिपदार्थः (UV) - DP_६२७
कण्णऩ् ऎऩ्ऩुम् = किरुष्णऩ् ऎऩ्गिऱ; करुन्दॆय्वम् = करुमैयाऩ तॆय्वत्तिऩ्; काट्चि पऴगि = काट्चियिले पऴगि; किडप्पेऩै = किडक्किऱ ऎऩ्ऩै; पुण्णिल् पुळि = पुण्णिले पुळि रसत्तै; पॆय्दाऱ् पोल = सॊरिन्दाऱ्पोल्; पुऱम् निऩ्ऱु = वॆळिये निऩ्ऱु; अऴगुबेसादे = केलि पेसुवदैत् तविर्त्तु; पॆण्णिऩ् वरुत्तम् = पॆण्णिऩ् वरुत्तम्; अऱियाद = अऱियाद; पॆरुमाऩ् = पॆरुमाऩुडैय; अरैयिल् = इडुप्पिल् सात्तिय; पीदग वण्ण आडै = पीदाम्बरत्तै; कॊण्डु = कॊण्डुवन्दु; ऎऩ्ऩै वाट्टम् तणिय = ऎऩ् ताबम् तीरुम्बडि; वीसीरे = वीसुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२७ - ०१
कण्णन्=कृष्ण, ऎन्नुम्=ऎम्ब, करु=करियबण्णद, दॆय्वम्=परदेवतॆय, काट्टि=सौन्दर्यद दृश्यदल्लि, पऴहि=अनुभव हॊन्दि, किडप्पेनै=इरुव नन्न विषयदल्लि, पुण्णिल्=हुण्णिन मेलॆ, पुळि=हुळियन्नु, पॆय्दाल् पॊल=सुरिद हागॆ, पुऱम्=हॊरगिनवरागि, निन्ऱु=निन्तु, अऴहु पेशादे=अणकद मातन्नाडदॆ, पॆण्णिन्=हॆण्णिन, वरुत्तम्=सङ्कटगळन्नु, अऱियाद=तिळियद, (अरियलारद), पॆरुमान्=भगवन्तन, अरैयिल्=सॊण्टदल्लिरुव, पीतह=हळदि, वण्ण=बण्णद, आडै=वस्त्रवन्नु, कॊण्डु=तॆगॆदुकॊण्डु, वाट्टम्=विरह तापवु, तणिय=आरुव हागॆ, ऎन्नै=नन्नन्नु, वीशीरे=बीसिरि.
गरणि-गद्यानुवादः - DP_६२७ - ०१
कृष्ण ऎम्ब करिय दैवद सुन्दर दृश्यदल्लि अनुभव पडॆयुत्ता बिद्दिरुव नन्न विषयदल्लि हुण्णिन मेलॆ हुळियन्नु हिण्डिदन्तॆ हॊरगिनवरागि निन्तु अणकद मातन्नाददॆ हॆण्णिन सङ्कटगळन्नु अरियलारद भगवन्तन सॊण्टद मेलिरुव पीताम्बरवन्नु तॆगॆदुकॊण्डु नन्न विरहतापवु आरुवन्तॆ नन्नन्नु बीसि(उपचरिसिरि).(१)
गरणि-विस्तारः - DP_६२७ - ०१
गोदादेवि तन्न गॆळतियरन्नू तन्न बळगद तायन्दिरन्नू कुरितु मातनाडुत्ताळॆ- कृष्ण ऎम्बवनु ऒब्ब करिय दैव. आदरॆ अवनु अत्याकर्षकनाद सुन्दर. अवन दिव्यसौन्दर्यद अनुभवदल्लि नानु पळगिहोगिद्देनॆ. अवनल्लि ननगॆ मितिमीरिद प्रेम. ननगॆ बेरेनू रुचिसदु. नीवॆल्ल हॆङ्गसरु. हॆङ्गसिन विरहद सङ्कटगळेनॆम्बुदु निमगॆ गॊत्तु. आदरॆ,
१५४
नीवु नन्नवरागि नन्न कष्टदल्लि ऒदगदॆ, हॊरगिनवरन्तॆ दूरदल्लि निन्तिद्दीरि. बहळ यातनॆयन्नु कॊडुत्तिरुव हुण्णिन मेलॆ हुळि हिण्डबहुदे? अदु हुण्णिन बाधॆयन्नु इन्नू हॆच्चिसुवुदिल्लवे? ईग नीवु माडुत्तिरुवुदू अदे. नन्नन्नु अणगिसि मातनाडुत्ता नन्न सङ्कटवन्नु हॆच्चु माडुत्तिद्दीरि. हागॆ माडबेडिरि. गण्डसिगादरॆ हॆण्णिन सङ्कटगळ अरिवागुवुदिल्ल. भगवन्तनू हागॆये निर्दयनागिद्दानॆ. आद्दरिन्द अवनु उट्टिरुव पीताम्बरदिन्द ननगॆ स्वल्प गाळि बीसिरि. नन्न विरहतापवु आरुवन्तॆ नन्नन्नु उपचरिसि.
विरहिगळु मानसिक रोगिगळु. हुच्चरन्तॆये अवर वर्तनॆ. भगवन्तनन्नु मितिमीरि पेमिसुव भक्तनिगॆ भगवन्तनिगॆ सम्बन्धिसिद याव वस्तुविनिन्दलादरू ऒन्दु बगॆय तणिवु, उपशान्ति. गोदादेवि तन्न विरह तापद शमनक्कॆ बेडुत्तिरुव मद्दु ऎन्थाद्दो गमनिसि.
०२ पालालिलैयिल् तुयिल्
विश्वास-प्रस्तुतिः - DP_६२८ - ०२
पाला लिलैयिल् तुयिल्गॊण्ड
परमऩ् वलैप्पट् टिरुन्देऩै,
वेलाल् तुऩ्ऩम् पॆय्दाऱ्पोल्
वेण्डिऱ् ऱॆल्लाम् पेसादे,
कोलाल् निरैमेय्त् तायऩाय्क्
कुडन्दैक् किडन्द कुडमाडि,
नीलार् तण्णन् दुऴाय्गॊण्डॆऩ्
नॆऱिमेऩ् कुऴल्मेल् सूट्टीरे। २
मूलम् (विभक्तम्) - DP_६२८
६२८ पाल् आलिलैयिल् तुयिल् कॊण्ड * परमऩ् वलैप्पट्टु इरुन्देऩै *
वेलाल् तुऩ्ऩम् पॆय्दाल् पोल् * वेण्डिऱ्ऱु ऎल्लाम् पेसादे **
कोलाल् निरैमेय्त्तु आयऩाय्क् * कुडन्दैक् किडन्द कुडम् आडि *
नीलार् तण्णन् दुऴाय् कॊण्डु * ऎऩ् नॆऱि मॆऩ् कुऴल्मेल् सूट्टिरे (२)
मूलम् - DP_६२८ - ०२
पाला लिलैयिल् तुयिल्गॊण्ड
परमऩ् वलैप्पट् टिरुन्देऩै,
वेलाल् तुऩ्ऩम् पॆय्दाऱ्पोल्
वेण्डिऱ् ऱॆल्लाम् पेसादे,
कोलाल् निरैमेय्त् तायऩाय्क्
कुडन्दैक् किडन्द कुडमाडि,
नीलार् तण्णन् दुऴाय्गॊण्डॆऩ्
नॆऱिमेऩ् कुऴल्मेल् सूट्टीरे। २
Info - DP_६२८
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२८
पाल् पायुम् आलन्दळिरिले कण्वळर्न्द पॆरुमाऩुडैय वलैयिले अगप्पट्टुक् कॊण्डिरुक्किऱ ऎऩ्ऩै वेलायुदत्तै इट्टु तुळैत्ताऱ्पोल् तोऩ्ऱिय पडियॆल्लाम् पेसामल् आयर्प् पिळ्ळैयाय् कोलैक्कॊण्डु पसुक्कळै मेय्त्तवऩाय् तिरुक्कुडन्दैयिल् कुडक्कूडत्ताडि पसुमै मिक्क कुळिर्न्द अऴगिय तिरुत्तुऴायै कॊण्डु वन्दु ऎऩ् मॆऩ्मैयागयिरुक्कुम् ऎऩ् कून्दलिले सूट्टुङ्गळ्
Hart - DP_६२८
She says, “I fell into the love-net of the highest lord
who rested on the soft banyan leaf as a baby:
Don’t gossip uselessly as if you were piercing someone with a spear:
He is a cowherd and grazes the cows holding a stick,
and he danced on a pot in Kuḍanthai:
Bring the cool thulasi garland of the dark-colored Kaṇṇan
to decorate my soft curly hair:”
प्रतिपदार्थः (UV) - DP_६२८
पाल् आलिलैयिल् = पाल् पायुम् आलन्दळिरिले; तुयिल् कॊण्ड = कण्वळर्न्द; परमऩ् वलै = पॆरुमाऩुडैय वलैयिले; पट्टु = अगप्पट्टुक् कॊण्डिरुक्किऱ; इरुन्देऩै = ऎऩ्ऩै; वेलाल् तुऩ्ऩम् = वेलायुदत्तै इट्टु; पॆय् ताऱ्पोल् = तुळैत्ताऱ्पोल्; वेण्डिऱ्ऱु ऎल्लाम् = तोऩ्ऱिय पडियॆल्लाम्; पेसादे = पेसामल्; आयऩाय् = आयर्प् पिळ्ळैयाय्; कोलाल् = कोलैक्कॊण्डु; निरैमेय्त्तु = पसुक्कळै मेय्त्तवऩाय्; कुडन्दैक् किडन्द = तिरुक्कुडन्दैयिल्; कुडम् आडि = कुडक्कूडत्ताडि; नीलार् तण् अम् = पसुमै मिक्क कुळिर्न्द अऴगिय; तुऴाय् = तिरुत्तुऴायै; कॊण्डु ऎऩ् = कॊण्डु वन्दु ऎऩ्; नॆऱि मॆऩ् = मॆऩ्मैयागयिरुक्कुम् ऎऩ्; कुऴल् मेल् = कून्दलिले; सूट्टीरे = सूट्टुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२८ - ०२
पाल्=हालिन, आलिलैयिल्=आलद ऎलॆयल्लि, तुयिल् कॊण्ड=निद्रिसुव, परमन्=परमन, वलैप्पट्टु=बलॆयल्लि सिक्किबिद्दु, इरुन्देनै=इरुव नन्नन्नु, वेलाल्=वेलायुधदिन्द(ईटियिन्द चुच्चि), तुन्नम्=रन्ध्रवन्नु, पॆय्दाल् पोल्=माडिद हागॆ, वेण्डिट्रु=बेकाद्दन्नु (मनस्सिगॆ बन्दद्दन्नु), ऎल्लाम्=ऎल्लवन्नू, पेशादे=मातनाडदॆ, कोलाल्=कोलिनिन्द, निरै=दनकरुगळन्नु, मेय् त्त=मेयिसिद, आयन् आय्=गोवळनाद, कुडन्दै=कुम्भकोण क्षेत्रदल्लि, किडन्द=नॆलसिरुववनाद, कुडम् आडि=कॊडद कुणितवन्नु आडुव भगवन्तन, नील्=स्वच्छवाद, आर्=सॊम्पागि बॆळॆद, तण्=तम्पन्नुण्टु माडुव, अम्=मनोहरवाद, तुऴाय्=तुलसियन्नु, कॊण्डु=तॆगॆदुकॊण्डु, नॆऱि=गुङ्गुरु गुङ्गुरागियू, मॆल्=मृदुवागियू इरुव, ऎन्=नन्न, कुऴल् मेल्=तलॆगूदलिन मेलॆ, शूट्टीरे=मुडिसिरि.
गरणि-गद्यानुवादः - DP_६२८ - ०२
हालिन आलदॆलॆयल्लि निद्रिसुव परमन बलॆयल्लि सिक्किबिद्दु इरुव नन्नन्नुकुरितु ईटियिन्द चुच्चि रन्ध्रवन्नु माडुव हागॆ, मनस्सिगॆ बन्दद्दन्नॆल्ला मातनाडदॆ, कोलन्नु हिडिदु दनकरुगळन्नु मेयिसिद, गोवळनाद, कुम्भकोण क्षेत्रदल्लि
गरणि-विस्तारः - DP_६२८ - ०२
१५५
नॆलसिरुव कॊडद कुणितवन्नाडुव भगवन्तन स्वच्छवाद सॊम्पागि बॆळॆद तम्पन्नुण्टु माडुव, मनोहरवाद तुलसियन्नु तॆगॆदुकॊण्डु, गुङ्गुरु गुङ्गुरागियू मृदुवागियू इरुव नन्न तलॆकूदलिन मेलॆ मुडिसिरि.
गोदादेवि तन्न बळगद हॆङ्गळल्लि हेळुत्ताळॆ- हाल्गडलल्लि आलदॆलॆय मेलॆ मलगि निद्रिसुव परम पुरुषन कटाक्षक्कॆ नानु ऒळगादॆ. आ बलॆयल्लि नानु सिक्किबिद्दॆ. अदरिन्द बिडिसिकॊळ्ळुवुदु आगद मातागिदॆ. अवन परम प्रेमक्कागि तॊळलुत्तिरुवुदे नन्न ईगिन परिस्थिति. इन्थ नन्नन्नु कुरितु नीवु मनबन्दन्तॆ मातनाडुत्तिद्दीरि. इदु निमगॆ न्यायवे? सूजियन्थ मॊनचाद वस्तुविनिन्द सण्णरन्ध्रवन्नु माडुवुदक्कॆ बदलागि, वेलायुधदन्थ हरितवाद दॊड्ड आयुधदिन्द क्रूरवागि आळवागि बगॆदु रन्ध्र माडुवुदे? अदु करुणॆयिन्द कूडिद्दे? विवेकवे? निम्म मनबन्द रीतिय मातुगळु हागिवॆ. अवु नन्नन्नु तडॆयलारदष्टु सङ्कट कॊडुत्तिवॆ. भगवन्तन विषयवागि ननगॆ विरह वेदनॆ. अदरल्लि तॊळलाडुत्तिद्देनॆ. नन्न सङ्कटवन्नु निवारिसुव उपायगळन्नु नन्नवरागि नीवु हुडुकबेडवे? हागॆ माडदॆ, चुच्चु मातुगळिन्द इन्नू हॆच्चागि नन्नन्नु गोळाडिसबहुदे? गोवळर नडुवॆ गोवळनागि, कैयल्लि कोलु हिडिदु दनकरुगळन्नु हिन्दॆये काडिनल्लि आनन्ददिन्द अलॆदाडुव कॊडद कुणितदल्लि चतुरनाद, भगवन्तनु धरिसिरुव सॊम्पाद अच्च तुलसी हारवन्नु तन्दु, नन्न गुङ्गुराद निडिदागि इळिय बिद्दिरुव मृदुवाद तलॆगूदलिगॆ मुडिसिदिरादरॆ, अदर इम्पूतम्पू नन्न विरह तापवन्नु शमनगॊळिसुवुदु.
श्रीविल्लिपुत्तूरिनल्लि गोदादेवियू अवळ साकुतन्दॆयू सेवॆ सल्लिसुवुदु स्वामि “वटपत्रशायि”गॆ. ई पाशुरदल्लि अवळिगॆ आ स्वामिय नॆनपु बन्दीतो अथवा महाप्रळय नन्तर हाल्गडलल्लि आलदॆलॆय मेलॆ, पुट्ट शिशुविन रूपतळॆदु, निर्लिप्तनागि मलगि योगनिद्रॆयल्लि तॊडगिरुव आ वटपत्रशायिय नॆनपायितो, काणॆ. अवन रूपक्कू दिव्याद्भुत गुणगळिगू मारुहोदवळु गोदादेवि! अवन दिव्यस्वरूपवन्नु ऎष्टु नोडिदरू कण्मनगळिन्द ऎष्टु आस्वादिसिदरू (सविदरू) तृप्तियागदु! भगवन्तनिगॆ ’आऱावमुदन्’ –ऎन्दरॆ; तणियदन्थ अमृतस्वरूपनु” ऎन्दु हॆसरु. दक्षिण भारतद दिव्यक्षेत्रवाद कुम्भकोणदल्लि नॆलसिरुव भगवन्तनन्नु “आराव मुदन्”ऎन्नुत्तारॆ. गोदादेविगॆ कुम्भकोणद स्वामि नॆनपिगॆ बन्दद्दू ई कारणदिन्दले. अवळिगॆ भगवन्तनन्नु ऎडॆबिडदॆ नोडुत्ता आनन्दिसुत्ता-अदरल्लिये परवशवागिरबेकॆम्बुदे महदाशॆ.
१५६
०३ कञ्जैक्काय्न्द करुविल्लि
विश्वास-प्रस्तुतिः - DP_६२९ - ०३
कञ्जैक् काय्न्द करुवल्लि
कडैक्क णॆऩ्ऩुम् सिऱैक्कोलाल्,
नॆञ्जू टुरुव वेवुण्डु
निलैयुम् तळर्न्दु नैवेऩै,
अञ्जे लॆऩ्ऩा ऩवऩॊरुवऩ्
अवऩ्मार् वणिन्द वऩमालै,
वञ्जि यादे तरुमागिल्
मार्विल् कॊणर्न्दु पुरट्टीरे। ३
मूलम् (विभक्तम्) - DP_६२९
६२९ कञ्जैक् काय्न्द करुविल्लि * कडैक्कण् ऎऩ्ऩुम् सिऱैक्कोलाल् *
नॆञ्जु ऊडुरुव वेवुण्डु * निलैयुम् तळर्न्दु नैवेऩै **
अञ्जेल् ऎऩ्ऩाऩ् अवऩ् ऒरुवऩ् * अवऩ् मार्वु अणिन्द वऩमालै *
वञ्जियादे तरुमागिल् * मार्विल् कॊणर्न्दु पुरट्टीरे (३)
मूलम् - DP_६२९ - ०३
कञ्जैक् काय्न्द करुवल्लि
कडैक्क णॆऩ्ऩुम् सिऱैक्कोलाल्,
नॆञ्जू टुरुव वेवुण्डु
निलैयुम् तळर्न्दु नैवेऩै,
अञ्जे लॆऩ्ऩा ऩवऩॊरुवऩ्
अवऩ्मार् वणिन्द वऩमालै,
वञ्जि यादे तरुमागिल्
मार्विल् कॊणर्न्दु पुरट्टीरे। ३
Info - DP_६२९
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२९
कंसऩै तॊलैत्तवऩायुम् पॆरिय विल् पोऩ्ऱ पुरुवत्तैयुडैय तऩ् कडैक्कण्णागिऱ सिऱगैयुडैय अम्बाले नॆञ्जम् ऊडुरुव वॆन्दु पोय् निलैमै कुलैन्दु वरुन्दुगिऩ्ऱ ऎऩ्ऩै पयप्पडादे ऎऩ्ऱ वार्त्तैयुम् सॊल्लादवऩ् अप्पॆरुमाऩ् तिरुमार्बिल् अणिन्द वऩमालैयै एमाऱ्ऱामल् तरुवाऩागिल् अदैक् कॊण्डु वन्दु ऎऩ्ऩुडैय मार्बिले पुरट्टुङ्गळ्
प्रतिपदार्थः (UV) - DP_६२९
कञ्जै = कंसऩै; काय्न्द = तॊलैत्तवऩायुम्; करुविल्लि = पॆरिय विल् पोऩ्ऱ पुरुवत्तैयुडैय; कडैक्कण् ऎऩ्ऩुम् = तऩ् कडैक्कण्णागिऱ; सिऱैक्कोलाल् = सिऱगैयुडैय अम्बाले; नॆञ्जु ऊडुरुव = नॆञ्जम् ऊडुरुव; वेवुण्डु = वॆन्दु पोय्; निलैयुम् तळर्न्दु = निलैमै कुलैन्दु; नैवेऩै = वरुन्दुगिऩ्ऱ ऎऩ्ऩै; अञ्जेल् = पयप्पडादे; ऎऩ्ऩाऩ् = ऎऩ्ऱ वार्त्तैयुम्; अवऩ् ऒरुवऩ् = सॊल्लादवऩ्; अवऩ् = अप्पॆरुमाऩ्; मार्वु अणिन्द = तिरुमार्बिल् अणिन्द; वऩमालै = वऩमालैयै; वञ्जियादे = एमाऱ्ऱामल्; तरुमागिल् = तरुवाऩागिल्; कॊणर्न्दु = अदैक् कॊण्डु वन्दु; मार्विल् = ऎऩ्ऩुडैय मार्बिले; पुरट्टीरे = पुरट्टुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२९ - ०३
कञ्जै=कंसनन्नु, काय्न्द=नाशपडिसिद, करु=हुट्टिनिन्दले, विल्लि=बिल्लाळागि, कडैक्कण्=कडॆगण्णु, ऎन्नुम्=ऎम्ब, शिऱै=सॆरॆ माडुव, कोलाल्=बाणदिन्द, नञ्जु=विषवन्नु, ऊडुरुव=नाटिसलु, वेवुण्डु=बेगॆयन्नुण्डु, निलैयुम्=स्थिमितवन्नु, तळर्न्दु=कळॆदुकॊण्डु, नैवेनै=सङ्कटपडुववळन्नु, अञ्जेल्=अञ्जदिरु, ऎन्नानवन्=ऎन्नदवनु, ऒरुवन्=ऒब्बनु, अवन्=अवन, मार् वु=ऎदॆयन्नु(वक्षस्थलवन्नु) अणिन्द=अलङ्करिसिरुव, वनमालै=वनमालॆयन्नु, वञ्जियादे=(ननगॆ) वञ्चनॆ माडदॆ, तरुम्=कॊडुवुदु, आहिल्=आदरॆ, कॊणर्न्दु=तन्दु, मार्विल्=(नन्न)ऎदॆयल्लि, पुरट्टीरे=हॊरळाडिसिरि.
गरणि-गद्यानुवादः - DP_६२९ - ०३
हुट्टिनिन्दले बिल्लाळागि कंसनन्नु नाशपडिसिदवनु कडॆगण्णु ऎम्ब सॆरॆ तरुव बाणदिन्द विषवन्नु नाटिसलु, बेगॆयन्नुण्डु, स्थिमितवन्नु कळॆदुकॊण्डु सङ्कटपडुत्तिरुव नन्नन्नु “अञ्जदिरु”ऎन्नदवनु ऒब्बनु. अवन वक्षस्थळवन्नु अलङ्करिसिरुव वनमालॆयन्नु वञ्चनॆ माडदॆ (अवनु)कॊडुवुदादरॆ, (अदन्नु) तन्दु(नन्न) ऎदॆयल्लि हॊरळिसिरि.(३)
गरणि-विस्तारः - DP_६२९ - ०३
गोदादेवि तन्न गॆळतियरु मत्तु बळगदवरल्लि तन्न मातन्नु मुन्दुवरिसुत्ताळॆ- बिल्लन्नु हॆदॆयेरिसुव नॆपदिन्द मधुरॆय धनुश्शालॆयल्लि पूजॆगॆन्दु इट्टिद्द धनुस्सन्नु कृष्णनु मुरिदु हाकिद. अल्लिन्दाचॆगॆ अवनन्नु कॊल्लुवुदक्कॆन्दु कंसनु तॊडगिसिद ऎल्ल शत्रुजालवन्नू निर्मूलगॊळिसि, कडॆगॆ कंसनन्ने नाशपडिसिद समर्थ आ भगवन्त. अवनु तन्न हुट्टिनिन्दले बिल्लुगार. अवन मनमोहकवाद कण्णु(हुब्बु) ऎम्ब बिल्लिन मूलक कुडिनोटवॆम्ब तीक्ष्णवाद बाणवन्नु नन्न मेलॆ प्रयोगिसिबिट्टनल्ला! अदु नन्नदॆयल्लि नाटितु. अल्लि अदर नञ्जन्नु तुम्बितु. आ नञ्जिन बेगॆयन्नुण्डॆ. नन्न स्थिमितवन्ने कळॆदुकॊण्डॆ. बुद्धिगॆट्टवळादॆ. आ दिव्यसुन्दरनु अवन कुडिगण्णिनिन्द नन्नन्नु हीगॆ मुग्धगॊळिसिद. अवन प्रेमद सॆरॆयाळादॆ. अन्दिनिन्द अवन बगॆगॆ विरहवन्नु अनुभविसुत्तले इद्देनॆ. अवने ननगॆ ई बेगॆयन्नु हच्चिट्टु, कडु सङ्कटदिन्द बाधॆपडुत्तिरुवाग, “अञ्जबेड” ऎम्ब ऒन्दु समाधानद मातन्नाडिदने? ऎन्थ कठिणपुरुष अवनु! आदरू चिन्तॆयिल्ल. अवन ऎदॆयन्नु अलङ्करिसिरुव वनमालॆयन्नु अवनु ननगॆ इदुवरॆगॆ माडिद हागॆ वञ्चनॆ माडदॆ, ननगॆ कॊडुवुदादरॆ अदन्नु तन्दु नन्न कॊरळल्लि हाकिरि. नन्नॆदॆय मेलॆ अदु हॊरळाडुवन्तॆ माडिरि.
१५७
०४ आरेयुलहत्ताट्रुवार् आयर्
विश्वास-प्रस्तुतिः - DP_६३० - ०४
आरे युलगत् ताऱ्ऱुवार्
आयर् पाडि कवर्न्दुण्णुम्,
कारे ऱुऴक्क वुऴक्कुण्डु
तळर्न्दुम् मुऱिन्दुम् किडप्पेऩै,
आरा वमुद मऩैयाऩ्ऱऩ्
अमुद वायि लूऱिय,
नीर्दाऩ् कॊणर्न्दु पुलरामे
परुक्कि यिळैप्पै नीक्किरे। ४
मूलम् (विभक्तम्) - DP_६३०
६३० आरे उलगत्तु आऱ्ऱुवार्? * आयर्बाडि कवर्न्दु उण्णुम् *
कारेऱु उऴक्क उऴक्कुण्डु * तळर्न्दुम् मुऱिन्दुम् किडप्पेऩै **
आरावमुदम् अऩैयाऩ् तऩ् * अमुद वायिल् ऊऱिय *
नीर्दाऩ् कॊणर्न्दु पुलरामे * परुक्कि इळैप्पै नीक्कीरे (४)
मूलम् - DP_६३० - ०४
आरे युलगत् ताऱ्ऱुवार्
आयर् पाडि कवर्न्दुण्णुम्,
कारे ऱुऴक्क वुऴक्कुण्डु
तळर्न्दुम् मुऱिन्दुम् किडप्पेऩै,
आरा वमुद मऩैयाऩ्ऱऩ्
अमुद वायि लूऱिय,
नीर्दाऩ् कॊणर्न्दु पुलरामे
परुक्कि यिळैप्पै नीक्किरे। ४
Info - DP_६३०
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६३०
आयर्बाडि मुऴुवदैयुम् कवर्न्दु अनुबविक्किऱ ऒरु कऱुत्त काळैयाऩ पिराऩ् इंसिक्क अदऩाल् तुऩ्बप्पट्टु तळर्न्दुम् मुऱिन्दुम् किडक्कुम् ऎऩ्ऩै इव्वुलगत्तिले तेऱुदल् सॆय्बवर् आरुण्डु? आरा अमुदमाऩ पिराऩुडैय अमिर्दम् सुरक्कुम् वायिल् ऊऱिक्किडक्किऱ रसत्तैयावदु कॊण्डु वन्दु उडल् उलर्न्दु पोगामल् इरुक्क नाऩ् परुगुम्बडि पण्णि तळर्चियै नीक्कुवीरे
Hart - DP_६३०
She says, “He is as sweet as nectar,
the dark bull who stole butter and milk
from the cowherd women
has made me weak with love for him and I am heartbroken:
Who is there to relieve this sorrow?
If you bring the water that springs from his the nectar-like mouth,
and feed that to me, the weakness of my body
and my love sickness will go away:”
प्रतिपदार्थः (UV) - DP_६३०
आयर् पाडि = आयर्बाडि मुऴुवदैयुम्; कवर्न्दु उण्णुम् = कवर्न्दु अनुबविक्किऱ; कारेर् = ऒरु कऱुत्त काळैयाऩ पिराऩ्; उऴक्क = इंसिक्क; उऴक्कु उण्डु = अदऩाल् तुऩ्बप्पट्टु; तळर्न्दुम् मुऱिन्दुम् = तळर्न्दुम् मुऱिन्दुम्; किडप्पेऩै = किडक्कुम् ऎऩ्ऩै; उलगत्तु = इव्वुलगत्तिले; आऱ्ऱुवार् आरे? = तेऱुदल् सॆय्बवर् आरुण्डु?; आरावमुदम् = आरा अमुदमाऩ; अऩैयाऩ् तऩ् = पिराऩुडैय; अमुद = अमिर्दम् सुरक्कुम्; वायिल् ऊऱिय = वायिल् ऊऱिक्किडक्किऱ; नीर् ताऩ् = रसत्तैयावदु; कॊणर्न्दु = कॊण्डु वन्दु; पुलरामे = उडल् उलर्न्दु पोगामल् इरुक्क; परुक्कि = नाऩ् परुगुम्बडि पण्णि; इळैप्पै नीक्कीरे = तळर्चियै नीक्कुवीरे
गरणि-प्रतिपदार्थः - DP_६३० - ०४
आरे=यारिद्दारॆ, उलहत्तु=ई लोकदल्लि, आट्रुवार्=समाधानपडिसुववरु? आयर् पाडि=इडिय नन्दगोकुलवे, कवर्न्दु=आशॆपट्टु, उण्णुम्=अनुभविसुव, कार्=करिय, एऱु=वृषभदन्थवनु, उऴक्क=विनोदवाड;उ, उऴक्कु=आ विनोदद हिंसॆयन्नु, उण्डु=अनुभविसुत्ता, तळर्न्दुम्=शक्तिगुन्दियू, मुऱिन्दुम्=स्वभाववन्नु कळॆदुकॊण्डू, किडप्पेनै=बिद्दिरुव ननगॆ, आरा=तृप्ति तीरदन्थ, अमुदम्=अमृतक्कॆ, अनैयान् तन्=समनादवन, अमुदम्=अमृतवन्नु सुरिसुव बायल्लि, ऊऱिय=ऊरुत्तिरुव, नीर् तान्=नीरन्ने(मधुर रसवन्ने), पुलरामे=ऒणगदॆ हसियागिरुव हागॆये, कॊणर्न्दु=तन्दु, परुक्कि=कुडिसि, इळैप्पै=दणिवन्नु, नीक्कीरे=नीगिसिरि.
गरणि-गद्यानुवादः - DP_६३० - ०४
यारिद्दारॆ ई लोकदल्लि समाधानपडिसुववरु? इडिय गोकुलवे आशॆपट्टु अनुभविसुवन्थ करिय वृषभनु (ऒब्बनु)विनोदवाडलु अदर हिंसॆयन्नु अनुभविसुत्ता शक्तियन्नू स्वभाववन्नू कळॆदुकॊण्डु बिद्दिरुव ननगॆ तृप्तितीरदन्थ अमृतक्कॆ समनादवन अमृतवन्नु सुरिसुव बायल्लि ऊरुव मधुर रसवन्ने(अदु)ऒणगदॆ हसियागिरुवागले तन्दुकुडिसि, नन्न दणिवन्नु नीगिसिरि.(४)
गरणि-विस्तारः - DP_६३० - ०४
गोदादेवि तन्न गॆळतियरिगू बळगद तायन्दिरिगू हेळुत्ताळॆ- सर्वज्ञनू सर्वशक्तनू सर्वव्यापकनू आद भगवन्तने तण्टॆ माडि सङ्कटपडिसिदरॆ, ई लोकदल्लि समाधान तरुववरु यारु? करिय बण्णद सलग(वृषभ)दन्थवनॊब्बनु नन्नल्लि प्रेमद चेष्टॆगळन्नु तोरिसिदनु. अवनल्लि अदरिन्द पूर्तियागि मोहगॊण्डनु. आ प्रेमवे ननगॆ हिंसॆ कॊडुत्तिदॆ. अदन्न् तडॆयलारॆ. नन्न मनस्सिन मत्तु मैयशक्तिगळु कुन्दिवॆ. स्त्रीसहजवाद नन्न स्वभाववन्नु कळॆदुकॊण्डॆ. कज्जॆयन्नु तॊरॆदु कण्डकण्डवरिगॆल्ला कण्डकण्ड कडॆयल्लॆल्ला नन्न विरहद सङ्कटगळन्नु हेळिकॊण्डॆ. नन्न सहायक्कॆ बरबेकॆन्दु बेडिकॊण्डॆ. नन्न सङ्कटगळु तीरले इल्ल. हीगॆये अवुगळन्नॆल्ला अनुभविसुत्ता बिद्दिद्देनॆ.
१५८
नन्न विरहवेदनॆयन्नु निवारिसुव मद्दु ननगॆ बेकु. भगवन्तन अधरामृतवे आ मद्दु. ननगॆ नीवु कृपॆमाडि अदन्नु ऒदगिसिकॊडि. अदन्नु ऎष्टॆष्टु पान माडिदरू तृप्तियागुवुदिल्ल. आ मधुरवाद अमृतवन्नु नीवु कुडिदष्टु बेगनॆ ननगॆ तन्दुकॊट्टिरादरॆ, अदु नन्न ई दणिवन्नु नीगिसुवुदु. ननगॆ उपकार माडिदन्तागुवुदु.
०५ अऴिलुम् तॊऴिलु
विश्वास-प्रस्तुतिः - DP_६३१ - ०५
अऴिलुम् तॊऴिलु मुरुक्काट्टाऩ्
अञ्जे लॆऩ्ऩा ऩवऩॊरुवऩ्,
तऴुवि मुऴुगिप् पुगुन्दॆऩ्ऩैच्
चुऱ्ऱिच् चुऴऩ्ऱु पोगाऩाल्,
तऴैयिऩ् पॊऴिल्वाय् निरैप्पिऩ्ऩे
नॆडुमा लूदि वरुगिऩ्ऱ
कुऴलिऩ् तॊळैवाय् नीर्गॊण्डु
कुळिर मुगत्तुत् तडवीरे। ५
मूलम् (विभक्तम्) - DP_६३१
६३१ अऴिलुम् तॊऴिलुम् उरुक् काट्टाऩ् * अञ्जेल् ऎऩ्ऩाऩ् अवऩ् ऒरुवऩ् *
तऴुवि मुऴुसिप् पुगुन्दु ऎऩ्ऩैच् * चुऱ्ऱिच् चुऴऩ्ऱु पोगाऩाल् **
तऴैयिऩ् पॊऴिल्वाय् निरैप् पिऩ्ऩे * नॆडुमाल् ऊदि वरुगिऩ्ऱ *
कुऴलिऩ् तॊळैवाय् नीर् कॊण्डु * कुळिर मुगत्तुत् तडवीरे (५)
मूलम् - DP_६३१ - ०५
अऴिलुम् तॊऴिलु मुरुक्काट्टाऩ्
अञ्जे लॆऩ्ऩा ऩवऩॊरुवऩ्,
तऴुवि मुऴुगिप् पुगुन्दॆऩ्ऩैच्
चुऱ्ऱिच् चुऴऩ्ऱु पोगाऩाल्,
तऴैयिऩ् पॊऴिल्वाय् निरैप्पिऩ्ऩे
नॆडुमा लूदि वरुगिऩ्ऱ
कुऴलिऩ् तॊळैवाय् नीर्गॊण्डु
कुळिर मुगत्तुत् तडवीरे। ५
Info - DP_६३१
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६३१
अऴुदालुम् तॊऴुदालुम् तऩ् वडिवै काट्टादवऩायुम् अञ्जेल् ऎऩ्ऱु सॊल्लादवऩायुमुळ्ळ अवऩ् ऒरुवऩ् इङ्गे वन्दु ऎऩ्ऩै तऴुवि नॆरुक्कियणैत्तु मुऩ्ऩुम् पिऩ्ऩुम् सूऴ्न्दु कॊण्डु पोगामलिरुक्किऱाऩे (कऱ्पऩैये) पीलिक् कुडैगळागिऱ सोलैयिऩ् कीऴे पसुक्कळिऩ् मीदु पॆरुङ् गादलुडैयवऩ् ऊदिक्कॊण्डु वरुम् पुल्लाङ्गुऴलिऩ् तुळैगळिलुळ्ळ वाय् नीरै कॊण्डु वन्दु ऎऩ्ऩुडैय मुगत्तिले कुळिरुम्बडि तडवुङ्गळ्
Hart - DP_६३१
She says, “Even when people weep, and even if they worship him,
he does not come before them and say, “Don’t be afraid!”
He, the matchless Neḍumāl, came, embraced me, entered my heart,
and now seems to follow me everywhere without ever leaving:
Sprinkle the water on my face
that comes from the holes of his flute
as he plays it walking behind his cows in the grove:”
प्रतिपदार्थः (UV) - DP_६३१
अऴिलुम् = अऴुदालुम्; तॊऴिलुम् = तॊऴुदालुम्; उरु = तऩ् वडिवै; काट्टाऩ् = काट्टादवऩायुम्; अञ्जेल् = अञ्जेल् ऎऩ्ऱु; ऎऩ्ऩाऩ् = सॊल्लादवऩायुमुळ्ळ; अवऩ् ऒरुवऩ् = अवऩ् ऒरुवऩ्; पुगुन्दु ऎऩ्ऩै = इङ्गे वन्दु; तऴुवि = ऎऩ्ऩै तऴुवि; मुऴुसि = नॆरुक्कियणैत्तु; सुऱ्ऱिच् = मुऩ्ऩुम् पिऩ्ऩुम्; सुऴऩ्ऱु = सूऴ्न्दु कॊण्डु; पोगाऩाल् = पोगामलिरुक्किऱाऩे (कऱ्पऩैये); तऴैयिऩ् = पीलिक् कुडैगळागिऱ; पॊऴिल् वाय् = सोलैयिऩ् कीऴे; निरैप् पिऩ्ऩे = पसुक्कळिऩ् मीदु; नॆडु माल् = पॆरुङ् गादलुडैयवऩ्; ऊदि वरुगिऩ्ऱ = ऊदिक्कॊण्डु वरुम्; कुऴलिऩ् = पुल्लाङ्गुऴलिऩ्; तॊळै = तुळैगळिलुळ्ळ; वाय्नीर् = वाय् नीरै; कॊण्डु = कॊण्डु वन्दु; मुगत्तु = ऎऩ्ऩुडैय मुगत्तिले; कुळिर तडवीरे! = कुळिरुम्बडि तडवुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६३१ - ०५
अऴिलुम्=अत्तरागलि, तॊऴिलुम्=सेवॆ माडि दुडिदरागलि, उरु=तन्न निजस्वरूपवन्नु, काट्टान्=तोरिसुवुदिल्ल, अञ्जेल्=अञ्जदिरु, ऎन्नानवन्=ऎन्नदवनु, ऒरुवन्=ऒब्ब विचित्र पुरुषनु, तऴुवि=मैदडवि, मुऴुशि=आलिङ्गिसि, पुहुन्दु=ऒळहॊक्कू, ऎन्नै=नन्न, शुट्रि=सुत्तमुत्तलू, शुऴन्ऱु=सुळिदाडि, पोहान्=बिट्टु होगुवुदिल्लवल्ला; आल्!=अय्यो! तऴैयिन्=हसिरॆलॆगळिन्द तुम्बिद, पॊऴिल् वाय्=तोफिनल्लि, निरैपिन्ने=दनकरुगळ हिन्दिगडॆयल्लि, नॆडुमाल्=महामोहकनाद सर्वेश्वरनु, ऊदि=ऊदुत्ता, वरुहिन्ऱ=बरुत्तिरुव, कुऴलिन्=कॊळलिन, तुळैवाय्=रन्ध्रगळल्लि उण्टाद, नीर् कॊण्डु= नीरन्नु तन्दु, मुहत्तु=मुखदल्लि, कुळिर=तम्पागुवन्तॆ, तडवीरे=अदन्नु सवरि.
गरणि-गद्यानुवादः - DP_६३१ - ०५
अत्तरागलि सेवॆ माडि दुडिदरागलि तन्न निजस्वरूपवन्नु अवनु तोरिसुवुदिल्ल. “अञ्जदिरु” ऎन्नदवनु ऒब्ब विचित्रपुरुषनु नन्न मैतडवि आलिङ्गिसि, ऒळहॊक्कू नन्न सुत्तमुत्तलू सुळिदाडि बिट्टुहोगुवुदिल्लवल्ला, अय्यो! हसिरॆलॆगळिन्द तुम्बिद तोपिनल्लि, दनकरुगळ हिन्दुगडॆयल्लि, महामोहकनाद सर्वेश्वरनु ऊदुत्ता बरुत्तिरुव कॊळलिन
गरणि-विस्तारः - DP_६३१ - ०५
१५९
रन्ध्रगळल्लि उण्टाद नीरन्नु तन्दु नन्न मुखदल्लि तम्पागुवन्तॆ अदन्नु सवरि.(तडविरि).
गोदादेवि तन्न गॆळतियरिगू बळगद तायन्दिरिगू हेळुत्ताळॆ- भगवन्तन कृपॆगागि नानु अत्तु अत्तु बेसत्तॆ. अवन कार्यगळल्लिये तॊडगिदॆ. मनसार दुडिदॆ. अत्तुदरिन्दलागलि, सेवॆ माडिद्दरिन्दलागलि फलविल्लवागिदॆ. भगवन्तनु तन्न निजस्वरूपवन्नु ननगॆ तोरलिल्ल. कण्णमुन्दॆ बन्दु काणिसिकॊळ्ळदिद्दरॆ होगलि, किविगॆ इम्पाद ऒन्दु समाधानद मातन्नादरू हेळुवनेनो ऎन्दु बगॆदॆ. “अञ्जदिरु-नानु निन्न कैबिडॆ” ऎन्दादरू हेळिदने? ऒन्दु मातन्नू आडदॆ इरुववनु अवनु. आदरॆ, अवन विचित्रवेनॆन्दु केळि. अवनु नन्न बळिये नन्न कण्णिगॆ बीळदन्तॆ इद्दानॆ. नन्न मैतडवुत्तानॆ. नन्नन्नु आलिङ्गिसिकॊळ्ळुत्तानॆ. नन्न अन्तरङ्गवन्नु प्रवेशिसिद्दानॆ. नन्नन्नु ऎडॆबिडदॆ, नन्न हिन्दॆ मुन्दॆ सुळिदाडुत्ता, नन्नॊडनॆये इद्दानॆ! अय्यो! ननगॆ अगोचरनागि हीगॆ इरुवुदर बदलागि नन्न कण्णमुन्दॆये तन्न निजस्वरूपदल्लिये सुळिदाडुत्तिरबारदे? हसुरॆलॆगळिन्द तुम्बिद लताकुञ्जगळल्लि, दनकरुगळ हिन्दॆ, अवनु कॊळलन्नूदुत्ता, जगत्तन्ने सम्मोहगॊळिसुवनल्ला! आ कॊळलिन रन्ध्रगळल्लि उण्टाद अवन अधरामृतवन्नु तन्दु, विरहद बेगॆयिन्द बेयुत्तिरुव नन्न मुखक्कॆ तडवि, तापशमन माडि, ननगॆ उपकार माडि.
०६ नडैयॊन्ऱिल्लावुलहत्तु नन्दकोपालन्
विश्वास-प्रस्तुतिः - DP_६३२ - ०६
नडैयॊऩ् ऱिल्ला वुलगत्तु
नन्द कोबऩ् मगऩॆऩ्ऩुम्,
कॊडिय कडिय तिरुमालाल्
कुळप्पुक् कूऱु कॊळप्पट्टु,
पुडैयुम् पॆयर किल्लेऩ्नाऩ्
पोट्कऩ् मिदित्त अडिप्पाट्टिल्
पॊडित्ताऩ् कॊणर्न्दु पूसीर्गळ्
पोगा वुयिरॆऩ् ऩुडम्बैये। ६
मूलम् (विभक्तम्) - DP_६३२
६३२ नडै ऒऩ्ऱु इल्ला उलगत्तु * नन्दगोबऩ् मगऩ् ऎऩ्ऩुम् *
कॊडिय कडिय तिरुमालाल् * कुळप्पुक्कूऱु कॊळप्पट्टु **
पुडैयुम् पॆयरगिल्लेऩ् नाऩ् * पोऴ्क्कऩ् मिदित्त अडिप्पाट्टिल् *
पॊडित्ताऩ् कॊणर्न्दु पूसीर्गळ् * पोगा उयिर् ऎऩ् उडम्बैये (६)
मूलम् - DP_६३२ - ०६
नडैयॊऩ् ऱिल्ला वुलगत्तु
नन्द कोबऩ् मगऩॆऩ्ऩुम्,
कॊडिय कडिय तिरुमालाल्
कुळप्पुक् कूऱु कॊळप्पट्टु,
पुडैयुम् पॆयर किल्लेऩ्नाऩ्
पोट्कऩ् मिदित्त अडिप्पाट्टिल्
पॊडित्ताऩ् कॊणर्न्दु पूसीर्गळ्
पोगा वुयिरॆऩ् ऩुडम्बैये। ६
Info - DP_६३२
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६३२
मरियादै ऎऩ्बदु कुलैन्दु किडक्किऱ इव्वुलगत्तु नन्द कोबरिऩ् मगऩ् ऎऩ्बवऩाल् मिक्क तुऩ्ब पडुत्तप्पट्टु अङ्गुमिङ्गुम् असैयक्कूड मुडियादवळाय् नाऩ् निऩ्ऱेऩ् काल् कुळम्बाले पिळवुबट्ट इरक्कमऱ्ऱ कडुमैयाऩवऩाऩ कण्णऩाले कण्णऩाले तिरुवडि पट्टु मिदित्त इडत्तिलुण्डाऩ श्रीबाद तूळियैयावदु कॊणर्न्दु पोगाद उयिरैयुडैय ऎऩ् उडम्बिले पूसुङ्गळ्
Hart - DP_६३२
She says, “This world is unfair:
Thirumāl, the son of Nandagopan,
makes me suffer as if I were crushed
beneath the feet of a bull:
I can’t even move:
Bring the dust from where he has walked,
smear it on me, and I will survive:"
प्रतिपदार्थः (UV) - DP_६३२
नडै ऒऩ्ऱु = मरियादै ऎऩ्बदु; इल्ला = कुलैन्दु किडक्किऱ; उलगत्तु = इव्वुलगत्तु; नन्दगोबऩ् = नन्द कोबरिऩ्; मगऩ् ऎऩ्ऩुम् = मगऩ् ऎऩ्बवऩाल्; कुळप्पुक् कूऱु = मिक्क तुऩ्ब; कॊळप्पट्टु = पडुत्तप्पट्टु; पुडैयुम् = अङ्गुमिङ्गुम्; पॆयरगिल्लेऩ् = असैयक्कूड मुडियादवळाय्; नाऩ् = नाऩ् निऩ्ऱेऩ्; पोट्कऩ् = काल् कुळम्बाले पिळवुबट्ट; कॊडिय कडिय = इरक्कमऱ्ऱ कडुमैयाऩवऩाऩ; तिरुमालाल् = कण्णऩाले; तिरुमालाल् = कण्णऩाले; मिदित्त = तिरुवडि पट्टु मिदित्त; अडिप्पाट्टिल् = इडत्तिलुण्डाऩ; पॊडित्ताऩ् = श्रीबाद तूळियैयावदु; कॊणर्न्दु = कॊणर्न्दु; पोगा उयिर् = पोगाद उयिरैयुडैय; ऎऩ् उडम्बैये = ऎऩ् उडम्बिले; पूसीर्गळ् = पूसुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६३२ - ०६
नडै=नडतॆ, ऒन्ऱुम्=स्वल्पवू, इल्ला=इल्लद, उलहत्तु=ई लोकदल्लि, नन्दकोपालन्=नन्दगोपन, महन्=मग, ऎन्नुम्=ऎम्ब, कॊडिय=क्रूरियाद(कठिणनाद), कडिय=स्वार्थियाद, तिरुमालाल्=श्रीपतिय, कुळम्बु=अडिय तळद, कूऱुक्कु=भागक्कॆ, उळपट्टु=ऒळपट्टु(सिक्किकॊण्डु), पुडैयुम्=अत्तित्त मिसुकलू, पॆयरहिल्लेन्=आगदवळागिद्देनॆ, नान्=नानु, पोट्कन्=तण्टॆकोरनु, मिदित्त=तुळिदाडिद, अडिप्पाट्टिल्=स्थळदल्लॆल्ला, पॊडित्तान्=(पाद)धूळन्नु, कॊणर्न्दु=तन्दु, पूशीर् हळ्=नन्न मैगॆल्ला लेपिसिरि, पोहा=होगलारद, उयिर्=जीवविरुव, ऎन्=नन्न, उडम्बेये=ई शरीरवे.
गरणि-गद्यानुवादः - DP_६३२ - ०६
नडतॆ स्वल्पवू इल्लद ई लोकदल्लि नन्दगोपन मग ऎन्नुव क्रूरियाद
गरणि-विस्तारः - DP_६३२ - ०६
१६०
स्वार्थियाद श्रीपतिय पादतलदल्लि सिक्किकॊण्डु अत्तित्त मिसुकलू आगदन्तॆ इद्देनॆ नानु. तण्टॆकोरनु तुळिदाडिद स्थळदल्लॆल्ला धूळन्नु तन्दु नन्न मैगॆल्ला लेपिसिरि. होगलारद जीवविरुव ई नन्न देहवे!(६)
गोदादेवि तन्न गॆळतियरिगू बळगद तायन्दिरिगू हेळुत्ताळॆ- नडतॆयन्नु कळॆदुकॊण्ड ई लोकदल्लि नन्दगोपन मगनागि श्रीपतियु अवतरिसिद्दानॆ. अवन अवतार लोकद नडतॆयन्नु सरिपडिसुवुदक्कागिये. नन्दगोपन मगनागि हुट्टिद स्वामि तन्न नडतॆयन्नु आदर्शवन्नागि माडि तोरिसबेडवे? स्वार्थतॆ मत्तु काठिण्यगळे मूर्तिवॆत्त अवन पादतलदल्लि नानु सिक्किकॊण्डु सङ्कटपडुत्तिद्देनॆ. नन्न शक्तिगुन्दिदॆ. अत्तित्त मिसुकलू ननगॆ आगुत्तिल्ल. इन्तन् अशक्त देहदिन्द जीव बिट्टु होगदॆ बहळ बाधॆपडुत्तिदॆ. सहिसलारद ई नन्न बाधॆयन्नु शमनगॊळिसलु अवनु सुळिदाडिद स्थळगळिन्द धूळन्नु तन्दु नन्न मैगॆल्ला लेपिसिरि. अवन पादधूळिये इल्लिय सङ्कटगळिन्द पारागुवुदक्कॆ तक्क मद्दु!
०७ वॆट्रिक्करुळक्कॊडियान् तन्
विश्वास-प्रस्तुतिः - DP_६३३ - ०७
वॆऱ्ऱिक् करुळ कॊडियाऩ्ऱऩ्
मीमी ताडा वुलगत्तु,
वॆऱ्ऱ वॆऱिदे पॆऱ्ऱताय्
वेम्बे याग वळर्त्ताळे,
कुऱ्ऱ मऱ्ऱ मुलैदऩ्ऩैक्
कुमरऩ् कोलप् पणैत्तोळोडु,
अऱ्ऱ कुऱ्ऱ मवैदीर
अणैय वमुक्किक् कट्टीरे। ७
मूलम् (विभक्तम्) - DP_६३३
६३३ वॆऱ्ऱिक् करुळक् कॊडियाऩ्दऩ् * मीमीदु आडा उलगत्तु *
वॆऱ्ऱ वॆऱिदे पॆऱ्ऱ ताय् * वेम्बे आग वळर्त्ताळे **
कुऱ्ऱम् अऱ्ऱ मुलैदऩ्ऩैक् * कुमरऩ् कोलप् पणैत्तोळोडु *
अऱ्ऱ कुऱ्ऱम् अवै तीर * अणैय अमुक्किक् कट्टीरे (७)
मूलम् - DP_६३३ - ०७
वॆऱ्ऱिक् करुळ कॊडियाऩ्ऱऩ्
मीमी ताडा वुलगत्तु,
वॆऱ्ऱ वॆऱिदे पॆऱ्ऱताय्
वेम्बे याग वळर्त्ताळे,
कुऱ्ऱ मऱ्ऱ मुलैदऩ्ऩैक्
कुमरऩ् कोलप् पणैत्तोळोडु,
अऱ्ऱ कुऱ्ऱ मवैदीर
अणैय वमुक्किक् कट्टीरे। ७
Info - DP_६३३
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६३३
करुडऩै वॆऱ्ऱि कॊडियागवुडैय पिराऩिऩ् आणैयै मीऱाद उलगत्तिल् वॆऱुमऩे यसोदैयाऩवळ् वेप्पङ्गाय् पोलवे वळर्त्ताळ् कुऱ्ऱम् इल्लाद ऎऩ् मार्बिल् कुमरऩावऩ् अऴगियदायुम् कऱ्पगक् किळैबोऩ्ऱ तोळोडु ऎऩ्ऩैक् कैविट्ट कुऱ्ऱम् तीरुम्बडि अणैत्तु अमुत्तिक् कट्टिडुवीर्
Hart - DP_६३३
She says, " Carrying a victorious eagle flag,
he rules the world and all obey him:
Yashoda raised him but she only made him
like an unripe, bitter fruit:
If he embraces tightly my faultless breasts with his young strong arms,
my faults will go away and I will be happy:”
प्रतिपदार्थः (UV) - DP_६३३
वॆऱ्ऱिक् करुळ = करुडऩै वॆऱ्ऱि; कॊडियाऩ् = कॊडियागवुडैय; तऩ् = पिराऩिऩ्; मीमीदु आडा = आणैयै; उलगत्तु = मीऱाद उलगत्तिल्; वॆऱ्ऱ वॆऱिदे = वॆऱुमऩे; पॆऱ्ऱ ताय् = यसोदैयाऩवळ्; वेम्बे आग = वेप्पङ्गाय् पोलवे; वळर्त्ताळे = वळर्त्ताळ्; कुऱ्ऱम् अऱ्ऱ = कुऱ्ऱम् इल्लाद; मुलैदऩ्ऩै = ऎऩ् मार्बिल्; कुमरऩ् कोल = कुमरऩावऩ् अऴगियदायुम्; पणै = कऱ्पगक् किळैबोऩ्ऱ; तोळोडु = तोळोडु; अऱ्ऱ कुऱ्ऱम् = ऎऩ्ऩैक् कैविट्ट कुऱ्ऱम्; अवै तीर = तीरुम्बडि; अणैय = अणैत्तु; अमुक्किक् कट्टीरे = अमुत्तिक् कट्टिडुवीर्
गरणि-प्रतिपदार्थः - DP_६३३ - ०७
वॆट्रि=विजयसूचकवाद, करुळक्कॊडियान्=गरुडध्वजवुळ्ळ भगवन्तन, तन् मीमीदु=आज्ञॆयन्नु मीरि, आडा=नडॆयद, उलहत्तु=ई लोकदल्लि, वॆट्रवॆऱिदे=याव कॆलसक्कू बारदन्तॆ निष्प्रयोजकवागि, पॆट्रताय्=हॆत्ततायियु, वेम्बु आह=कहियागि(कॆट्टवनन्नागि) तन्न मगनन्नु, वळर् त्ताळे=बॆळॆसिदळल्ला! कुट्रम्=पापवन्नु, अट्र=इल्लद(अरियद), मुलैतन्नै=(नन्न)स्तनगळन्नु, कुमरन्=नित्ययौवनद, कोलम्=दिव्यसुन्दरवाद, पणै=दीर्घवाद, तोळोडु=बाहुगळॊडनॆ, अट्रम्=अपमानवू, कुट्रम्=पापवू, अवै=अवुगळिन्द, तीर=तीरुवन्तॆ, अणैयाह=भद्रवागि(चॆन्नागि), अमुक्कि=बिडिसिकॊळ्ळलारदन्तॆ अमुकि, कट्टीरे=कट्टिबिडिरि.(बन्धिसिरि).
गरणि-गद्यानुवादः - DP_६३३ - ०७
विजयसूचकवाद गरुडध्वजवुळ्ळ भगवन्तन आणतियन्नुल्लङ्घिसि नडॆयद ई लोकदल्लि हॆत्ततायि निष्प्रयोजकवागि तन्न मगनन्नु कहि(कॆट्टवनागि)यागिये बॆळसिदळल्ला! पापवन्ने अरियद नन्न स्तनगळन्नु नित्ययौवनद, दिव्यसुन्दरवाद, दीर्घवाद बाहुगळॊडनॆ अपमानवू पापवू अवुगळिन्द तीरुवन्तॆ (अवुगळॆरडन्नू ऒट्टिगॆ) भद्रवागि बिडिसिकॊळ्ळलागदन्तॆ अमुकि(ऒत्ति)कट्टिहाकि बिडिरि.(७)
गरणि-विस्तारः - DP_६३३ - ०७
१६१
हिन्दिन पाशुरदल्लि गोदादेवि श्रीकृष्णन तन्दॆयन्नु कुरितु हेळिदळु- सद्गुणशिरोमणियाद नन्दगोपनिगॆ कृष्णनन्थ स्वार्थि, निष्करुणियाद मगनु हुट्टबहुदे;ऎन्दळु. ई पाशुरदल्लि कृष्णन तायि यशोदॆयन्नु दूरुत्ताळॆ. मगुविन गुण तन्दॆतायिगळिन्द बरुवुदॆन्दू, अदर नडतॆयन्नु तन्दॆगिन्त हॆच्चागि तायि रूपुगॊळिसुवळॆन्दू हेळुवुदु वाडिकॆ. इदर दृष्टियिन्द, नन्दगोपनू यशोदॆयू तम्म मुद्दिन मगनाद कृष्णनन्नु बहळ ऎच्चरिकॆयिन्द नोडिकॊण्डरु बहळ चॆन्नागिये बॆळसिदरु. आदरॆ, भगवन्तनाद अवन स्वभाववन्नू स्वातन्त्र्यवन्नू सामर्थ्यवन्नू हेगॆ कण्डुकॊण्डारु? अवुगळ अपरिमित शक्तियन्नु हेगॆ तडॆगट्टियारु? तम्मा, ऎन्दरॆ मानव स्वभावादिगळिगॆ अनुगुणवागि हेगॆ अवन्नॆल्ला मॊटकुगॊळिसबल्लरु?
गोदादेवि हेळुत्ताळॆ- भगवन्तन आणतियिल्लदॆ अथवा अदक्कॆ विरुद्धवागि ई लोकदल्लि यावुदू नडॆयुवुदिल्ल. भगवन्तनिगॆ समनागिरुव तायिय मातन्नु मीरि मक्कळु नडॆयबहुदे? यशोदॆ तन्न मगनन्नु अङ्कॆयल्लिट्टु बॆळॆसलिल्ल. अवनन्नु तुण्टनागिये, कॆट्टवनागिये बॆळॆसिबिट्टळल्ला! हागॆ अवनन्नु बॆळॆसिद्दु निष्प्रयोजनवायितल्ल. नानादरो शुद्धळागि बॆळॆदवळु. नन्न ई स्तनगळु पापवन्नु स्वल्पवू अरियवु. आदरॆ, अवु यशोदॆय मगन हस्तस्पर्शक्कागि कातरपडुत्तिवॆ. तायन्दिरे, ई नन्न शुद्धवाद स्तनगळन्नू नित्ययौवनदिन्द दिव्यसुन्दरनागि मॆरॆयुव भगवन्तन दीर्घवाद बाहुगळन्नू ऒट्टागि सेरिसि, अवु बिडिसिकॊळ्ळदन्तॆ, अवुगळन्नु कट्टिहाकि बिडि. इदरिन्द नन्न मेलण अपमानवू पापवू तीरलि.
०८ उळ्ळेयुरुहिनैवेनै उळळोविलळोवॆन्नाद
विश्वास-प्रस्तुतिः - DP_६३४ - ०८
उळ्ळे युरुगि नैवेऩै
उळळो इलळो वॆऩ्ऩाद,
कॊळ्ळै कॊळ्ळिक् कुऱुम्बऩैक्
कोवर्त् तऩऩैक् कण्डक्काल्,
कॊळ्ळुम् पयऩॊऩ् ऱिल्लाद
कॊङ्गै तऩ्ऩैक् किऴङ्गोडुम्
अळ्ळिप् पऱित्तिट् टवऩ्मार्विल्
ऎऱिन्दॆऩ् अऴलै तीर्वेऩे। ८
मूलम् (विभक्तम्) - DP_६३४
६३४ उळ्ळे उरुगि नैवेऩै * उळळो इलळो ऎऩ्ऩाद *
कॊळ्ळै कॊळ्ळिक् कुऱुम्बऩैक् * कोवर्त्तऩऩैक् कण्डक्काल् **
कॊळ्ळुम् पयऩ् ऒऩ्ऱु इल्लाद * कॊङ्गै तऩ्ऩैक् किऴङ्गोडुम् *
अळ्ळिप् पऱित्तिट्टु अवऩ् मार्विल् ऎऱिन्दु * ऎऩ् अऴलैत् तीर्वेऩे (८)
मूलम् - DP_६३४ - ०८
उळ्ळे युरुगि नैवेऩै
उळळो इलळो वॆऩ्ऩाद,
कॊळ्ळै कॊळ्ळिक् कुऱुम्बऩैक्
कोवर्त् तऩऩैक् कण्डक्काल्,
कॊळ्ळुम् पयऩॊऩ् ऱिल्लाद
कॊङ्गै तऩ्ऩैक् किऴङ्गोडुम्
अळ्ळिप् पऱित्तिट् टवऩ्मार्विल्
ऎऱिन्दॆऩ् अऴलै तीर्वेऩे। ८
Info - DP_६३४
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६३४
उळ्ळुक्कुळ्ळेये उरुगि नैन्दु पोगिऱ ऎऩ्ऩैप्पऱ्ऱि इरुक्किऱाळा इल्लैया ऎऩ्ऱुम् केळाद ऎऩ्ऩैये कॊळ्ळै कॊण्ड कुऱुम्बुक्कारऩाऩ कण्णबिराऩै नाऩ् कण्डेऩागिल् कॊळ्ळुम् पयऩ् ऒऩ्ऱु इल्लाद ऎऩ् मार्बै वेरोडे पऱ्ऱिप्पिडुङ्गि अन्द पिराऩुडैय मार्बिले ऎऱिन्दुविट्टु ऎऩदु तुक्कत्तै पोक्किक्कॊळ्वेऩ्
Hart - DP_६३४
She says, “I melt in my heart for him
who carried Govardhana mountain and I suffer:
He doesn’t even care whether I’m alive or not:
If I see that mischievous one who stole my heart,
I will take my useless breasts and throw them on his chest:
Perhaps that will make my fire-like anger cool:”
प्रतिपदार्थः (UV) - DP_६३४
उळ्ळे = उळ्ळुक्कुळ्ळेये; उरुगि = उरुगि; नैवेऩै = नैन्दु पोगिऱ; ऎऩ्ऩैप्पऱ्ऱि = ऎऩ्ऩैप्पऱ्ऱि; उळळो = इरुक्किऱाळा; इलळो = इल्लैया ऎऩ्ऱुम्; ऎऩ्ऩाद = केळाद; कॊळ्ळै = ऎऩ्ऩैये कॊळ्ळै; कॊळ्ळि = कॊण्ड; कुऱुम्बऩै = कुऱुम्बुक्कारऩाऩ; कोवर्त्तऩऩै = कण्णबिराऩै; कण्डक्काल् = नाऩ् कण्डेऩागिल्; कॊळ्ळुम् पयऩ् = कॊळ्ळुम् पयऩ्; ऒऩ्ऱु इल्लाद = ऒऩ्ऱु इल्लाद; कॊङ्गै तऩ्ऩै = ऎऩ् मार्बै; किऴङ्गोडुम् = वेरोडे; अळ्ळिप् पऱित्तिट्टु = पऱ्ऱिप्पिडुङ्गि; अवऩ् = अन्द पिराऩुडैय; मार्विल् = मार्बिले; ऎऱिन्दु = ऎऱिन्दुविट्टु; ऎऩ् अऴलै = ऎऩदु तुक्कत्तै; तीर्वेऩे = पोक्किक्कॊळ्वेऩ्
गरणि-प्रतिपदार्थः - DP_६३४ - ०८
उळ्ळे=ऒळगडॆये, उरुहि=करगि, नैवेनै=सङ्कटपडुत्तिरुव(नवॆयुत्तिरुव) नन्नन्नुकुरितु, उळळो=बदुकुत्ताळॆयो, इलळो=इल्लदागुत्ताळो, ऎन्नाद=ऎन्नदवनू कॊळ्ळैकॊळ्ळि=नन्न सर्वस्ववन्नू कॊळ्ळॆ माडिदवनू, कऱुम्बनै=दुष्टनू, कोवर् त्तननै=गोवर्धननू आदवनन्नु, कण्डक्काल्=नानुकण्डॆनादरॆ, कॊळ्ळुम्=स्वीकरिसुवुदक्कॆ, पयन्=उपयोग, ऒन्ऱु=ऒन्दू, इल्लाद=इल्लद, कॊङ्गैतन्नै=ई मॊलॆगळन्नु,
गरणि-गद्यानुवादः - DP_६३४ - ०८
१६२
गरणि-प्रतिपदार्थः - DP_६३४ - ०८
किऴङ्गोडुम्=बेरुसहितवागि, अळ्ळि=हिडिदु, पऱित्तिट्टु=कित्तु तॆगॆदु, अवन्=अवन, मार्विल्=ऎदॆय मेलक्कॆ, ऎऱिन्दु=ऎसॆदु, ऎन्=नन्न, अऴलै=तापवन्नु, तीर्वेन्=तीरिसिकॊळ्ळुवॆनु.
गरणि-गद्यानुवादः - DP_६३४ - ०८
ऒळगॊळगे करगि नवॆयुत्तिरुव नन्नन्नु कुरितु बदुकिद्दाळो इल्लवागिद्दाळो ऎन्नदवनू, नन्न सर्वस्ववन्नू कॊळ्ळॆ माडिदवनू, दुष्टनू गोवर्धननू आदवनन्नु नानु कण्डॆनादरॆ, स्वीकरिसुवुदक्कॆ उपयोगवे इल्लद ई मॊलॆगळन्नु बेरुसहितवागि हिडिदु कित्तु तॆगॆदु अवन ऎदॆय मेलक्कॆ ऎसॆदु नन्न तापवन्नु तीरिसिकॊळ्ळुवॆनु.(८)
गरणि-विस्तारः - DP_६३४ - ०८
विरह वेदनॆयन्नु ऎष्टॆष्टु वर्णिसि हेळिकॊण्डरू, अदॆल्ल बरिय सूचनॆ मात्रवे. आ वेदनॆयन्नु पूर्तियागि विवरिसि हेळुवुदक्कॆ साध्यविल्ल. विरहिये अनुभविसि सङ्कटपडबेकादद्दु. मनस्सिनल्लि अदन्नु मुच्चिट्टुकॊण्डु कॊरगि कॊरगि नवॆयबेकु. अदरिन्द देहवू बडवागुत्तदॆ. मनस्सू बडवागुत्तदॆ. देहद अन्दवू कान्तियू मायवागुत्तदॆ. शक्तिगुन्दुत्तदॆ. मनस्सिन उत्साह अळियुत्तदॆ. स्त्रीय आकर्षणॆय अवयवगळल्लि ऒन्दाद स्तनगळु बाडिबत्ति कोलुबिद्दु कृशवादरॆ, बळसलु योग्यवल्लद अवुगळिन्द प्रयोजनवेनु? इद्दरू ऒन्दे, इल्लवादरू ऒन्दे. आडिन कुत्तिगॆयल्लि इळियबिद्दु जोलाडुव स्तनगळन्तॆ व्यर्थवॆ. आदरॆ, गोदादेविगॆ अवुगळिन्दलू ऒन्दु उपयोग कण्डुबरुत्तदॆ. अवुगळन्नु बुडसहित हिडिदु कित्तु तॆगॆदु, क्रूरियू कठिणनू आद तन्न स्वामिय ऎदॆयमेलक्कॆ अवन्नु ऎसॆदुबिडबेकॆन्नुत्ताळॆ. अवुगळ दुस्थितियन्नु नोडियादरू अवनिगॆ अवळ मेलॆ मरुकवुण्टागुवुदो ऎन्दो? कडॆय गळिगॆयल्लादरू अवळन्नु उद्धरिसुवनॆन्दो? अवुगळ मूलक अवळ सङ्कटवन्नु अरितुकॊळ्ळलि ऎन्दो? अवळ सर्वस्ववन्नू कॊळ्ळॆकॊण्डवनु ई कॆलसक्कॆ बारद स्तनगळन्नु मट्टिगॆ एकॆ बिट्टुहोगबेकु? अवू अवनिगॆ सेरिबिडलि ऎन्दो? ताने बन्दु अवुगळन्नु स्वीकरिसदिद्दरॆ, अवनिगे अर्पितवॆन्दु इल्लिन्दले अवुगळन्नु ऎसॆदुबिट्टरायितु ऎन्नुत्ताळॆ. गोदादेविय ई कार्यवन्नु एनॆन्नबेको-भक्तिय काणिकॆयॆन्दो? ईर्षॆय परिणामवॆन्दो, विरक्तिय फलवॆन्दी निराशॆय रूपवॆन्दो?
०९ कॊम्मै मुलैहळिडर्
विश्वास-प्रस्तुतिः - DP_६३५ - ०९
कॊम्मै मुलैग ळिडर्दीरक्
कोविन् दऱ्कोर् कुऱ्ऱेवल्,
इम्मैप् पिऱवि सॆय्यादे
इऩिप्पोय्च् चॆय्युम् तवन्दाऩॆऩ्,
सॆम्मै युडैय तिरुमार्विल्
सेर्त्ता ऩेलुम् ऒरुञाऩ्ऱु,
मॆय्म्मै सॊल्लि मुगम्नोक्कि
विडैदाऩ् तरुमेल् मिगनऩ्ऱे। ९
मूलम् (विभक्तम्) - DP_६३५
६३५ कॊम्मै मुलैगळ् इडर् तीरक् * कोविन्दऱ्कु ओर् कुऱ्ऱेवल् *
इम्मैप् पिऱवि सॆय्यादे * इऩिप् पोय्च् चॆय्युम् तवम्दाऩ् ऎऩ्? **
सॆम्मै उडैय तिरुमार्विल् * सेर्त्ताऩेऩुम् ऒरु ञाऩ्ऱु *
मॆय्म्मै सॊल्लि मुगम् नोक्कि * विडैदाऩ् तरुमेल् मिग नऩ्ऱे (९)
मूलम् - DP_६३५ - ०९
कॊम्मै मुलैग ळिडर्दीरक्
कोविन् दऱ्कोर् कुऱ्ऱेवल्,
इम्मैप् पिऱवि सॆय्यादे
इऩिप्पोय्च् चॆय्युम् तवन्दाऩॆऩ्,
सॆम्मै युडैय तिरुमार्विल्
सेर्त्ता ऩेलुम् ऒरुञाऩ्ऱु,
मॆय्म्मै सॊल्लि मुगम्नोक्कि
विडैदाऩ् तरुमेल् मिगनऩ्ऱे। ९
Info - DP_६३५
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६३५
किळर्न्द मार्बिऩ् कुमैच्चल् तीरुम्बडि कण्णबिराऩुक्कु ऒरु कैङ्गरियत्तै इन्द इप्पिऱवियिले सॆय्यादु इऩि पिऩ्बु सॆय्युम् तपस् एदऱ्कु? सॆम्मै उडैय तिरुमार्बिले ऎऩ्ऩै सेर्त्तुक् कॊण्डाल् नल्लदु ऒरु नाळ् मॆय्ये सॊल्लि ऎऩ् मुगत्तैप्पार्त्तु विडै कॊडुत्ताल् अदु मिग नल्लदु
Hart - DP_६३५
She says, “If I cannot serve Govindan in this birth,
making my breasts happy,
what is the use of doing tapas in the future?
If he embraces me with his chest it would be good,
or if he looks at me and tells me the truth to my face,
saying, “I don’t want you, goodbye!” it would also be good:
If he doesn’t want me what is the use of waiting
without knowing what he wants?
Isn’t it better if he tells me the truth?”
प्रतिपदार्थः (UV) - DP_६३५
कॊम्मै मुलैगळ् = किळर्न्द मार्बिऩ्; इडर् तीर = कुमैच्चल् तीरुम्बडि; कोविन्दऱ्कु = कण्णबिराऩुक्कु; ओर् कुऱ्ऱेवल् = ऒरु कैङ्गरियत्तै; इम्मैप् पिऱवि = इन्द इप्पिऱवियिले; सॆय्यादे = सॆय्यादु; इऩिप्पोय् = इऩि पिऩ्बु; सॆय्युम् = सॆय्युम्; तवम् ताऩ् ऎऩ् = तपस् एदऱ्कु?; सॆम्मै उडैय = सॆम्मै उडैय; तिरुमार्विल् = तिरुमार्बिले ऎऩ्ऩै; सेर्त्ताऩेलुम् = सेर्त्तुक् कॊण्डाल्; नऩ्ऱु = नल्लदु; ऒरु नाऩ्ऱु = ऒरु नाळ्; मॆय्म्मै सॊल्लि = मॆय्ये सॊल्लि; मुगम् नोक्कि = ऎऩ् मुगत्तैप्पार्त्तु; विडैदाऩ् तरुमेल् = विडै कॊडुत्ताल्; मिग नऩ्ऱे = अदु मिग नल्लदु
गरणि-प्रतिपदार्थः - DP_६३५ - ०९
कॊम्मै=दुण्डगॆ सुन्दरवागिरुव, मुलैहळ्=मॊलॆगळ
गरणि-गद्यानुवादः - DP_६३५ - ०९
१६३
गरणि-प्रतिपदार्थः - DP_६३५ - ०९
इडर्=तॊन्दरॆयु, तीर=तीरुव हागॆ, कोविन्द=गोविन्दनिगॆ, ऒरु=ऒन्दु, कुट्रेवल्=कैङ्कर्यवन्नु, इम्मै=ई जन्मदल्लिये, शॆय्यादे=माडदॆ, इनि=इन्नू, पिऱवि=जन्मदल्लि, पोय्=होगि, शॆय्युम्=माडबेकाद, तवम् तान् ऎन्=वैशिष्ट्यवु ताने एनु? शॆम्मै=सॊबगु, उडैय=उळ्ळ, तिरुमार् विल्=श्रेष्ठवाद ऎदॆयल्लि, शेर् त्तानेलुम्=सेरिसिकॊण्डनादरू, ऒरु=ऒन्दु, नान्ऱु=दिन, मुहम्=मुखवन्नु, नोक्कि=नोडि, मॆय् म्मै=सत्यवन्नु, शॊल्लि=नुडिदु, विडैतान्=बिडुगडॆयन्नु, तरुम् एल्=उण्टुमाडुवुदादरू, मिह नन्ऱु=बहळ ऒळ्ळॆयदु.
गरणि-गद्यानुवादः - DP_६३५ - ०९
दुण्डगॆ सुन्दरवागिरुव मॊलॆगळ तॊन्दरॆ तीरुव हागॆ गोविन्दनिगॆ ऒन्दु कैङ्कर्यवन्नु ई जन्मदल्लिये माडदॆ, इन्नॊन्दु जन्मवन्नु पडॆदु माडबेकाद वैशिष्ट्यवु तानॆ एनु? सॊबगिनिन्द कूडिद श्रेष्ठवाद ऎदॆयल्लि सेरिसिकॊण्डनादरू, ऒन्दु दिन मुखवन्नु नोडि सत्यवन्नु नुडिदु बिडुगडॆयन्नु उण्टुमाडुवुदादरू बहळ ऒळ्ळॆयदु.(९)
गरणि-विस्तारः - DP_६३५ - ०९
भगवन्तनल्लि दास्य नडसुवुदक्कॆ, अवन सेवॆ माडुवुदक्कॆ, ई ऒन्दु जन्मवे सालदे? बेरॆ जन्म अथवा जन्मगळन्नु पडयलेबेके? ऒदगि बन्दिरुव ई जन्मवन्नु बिट्टु, व्यर्थवागि कळॆदु, बेरॆ जन्मगळिगागि काय्दुकुळितिरबेकाद प्रमेयवेनिदॆ? अवुगळिगागि श्रमपट्टु मैमुरिदु, तपस्सन्नाचरिसि, अवन्नु सम्पादिसिकॊळ्ळबेकाद वैशिष्ट्यवेनु? ई मुख्य प्रश्नॆयन्नु ऎत्तिकॊण्डु ईपाशुरदल्लि गोदादेवि उत्तरव् कॊडुत्ताळॆ.
गोदादेवि तन्न गॆळतियरिगू बळगद तायन्दिरिगू हेळुत्ताळॆ- ई जन्मदल्लि ननगॆ सुन्दरवाद देहसौष्ठवविदॆ. अदरल्लियू ई दुण्डाद सुन्दरवाद मॊलॆगळिवॆ. भगवन्तन सेवॆ नडसबेकॆन्दु अवक्कॆ बहळ आशॆयागिदॆ. नन्न ऒन्दु वस्तुवन्नादरू भगवन्तनिगॆ समर्पिसि कैङ्कर्य नडसबेकॆन्दु महदाशॆ ननगॆ उण्टागिदॆ. नन्न मॊलॆगळ तॊन्दरॆ नीगुववरॆगॆ, ऎन्दरॆ, नन्न ई देह बिद्दु होगुववरॆगॆ भगवन्तन कैङ्कर्यवन्नु नानु नडसबहुदु. इदक्कॆ भगवन्तनु नन्न कैहिडियबेकु. अवन पवित्रवाद दिव्यवाद ऎदॆयल्लि ननगॆ ऎडॆकॊडबेकु. इदरिन्द नन्न देहवू पवित्रवागुवुदु, नन्न आत्म भगवन्तनन्नु सेरुवुदु हागिल्लवॆन्दरॆ, नानु नन्न आशॆयल्लिये नरळुत्तिद्दरॆ, ऎन्दो ऒन्दु दिन भगवन्त नन्नल्लि कृपॆदोरि, नन्न कण्णमुन्दॆ बन्दु, नन्नल्लि अवनिगॆ मितिमीरिद आशॆयिल्लवॆम्ब सत्यवन्नु नुडिदु, नन्नन्नु ई जन्मदिन्द बिडूगडॆ माडुवनल्लदॆ, पुनर्जन्मद बाधॆयिम्दलू बिडुगडॆ माडि ननगॆ शाश्वतानन्दवन्नु दयॆ पालिसुवनु. भगवन्तनिगॆ यावुदु उचितवॆन्दु तोरिबरुवुदो हागॆ माडलि. अदरन्तॆ नडॆयलु नानु बद्धळु. अदे ननगॆ हितवादद्दु.
१६४
ई नरदेह बन्दिरुवाग, अदन्नु भगवन्तन सेवॆयल्लि तॊडगिसलेबेकु. अदरिन्द भगवन्तन कृपॆगॆ पात्रनागबेकु. ई जन्मदल्लिये मुक्तियन्नु साधिसिकॊळ्ळुवुदक्कॆ भगवन्तन सेवॆये उत्तमवाद उपाय. भगवत्कैङ्कर्यदिन्द तृप्तिशान्तिगळु ई जन्मदल्लिये दॊरकुत्तवॆ. अनन्तर, अवनु शाश्वतवाद आनन्दवन्नु पडॆयुवन्तागुत्तदॆ.
१० अल्लल् विळैत्तपॆरुमानै
विश्वास-प्रस्तुतिः - DP_६३६ - १०
अल्लल् विळैत्त पॆरुमाऩै
आयर् पाडिक् कणिविळक्कै,
विल्लि पुदुवै नगर्नम्बि
विट्टु चित्तऩ् वियऩ्कोदै,
विल्लैत् तॊलैत्त पुरुवत्ताळ्
वेट्कै युऱ्ऱु मिगविरुम्बुम्,
सॊल्लैत् तुदिक्क वल्लार्गळ्
तुऩ्पक् कडळुळ् तुवळारे। १०
मूलम् (विभक्तम्) - DP_६३६
६३६ ## अल्लल् विळैत्त पॆरुमाऩै * आयर्बाडिक्कु अणि विळक्कै *
विल्लि पुदुवै नगर् नम्बि * विट्टुचित्तऩ् वियऩ् कोदै **
विल्लैत् तॊलैत्त पुरुवत्ताळ् * वेट्कै उऱ्ऱु मिग विरुम्बुम् *
सॊल्लैत् तुदिक्क वल्लार्गळ् * तुऩ्बक् कडलुळ् तुवळारे (१०)
मूलम् - DP_६३६ - १०
अल्लल् विळैत्त पॆरुमाऩै
आयर् पाडिक् कणिविळक्कै,
विल्लि पुदुवै नगर्नम्बि
विट्टु चित्तऩ् वियऩ्कोदै,
विल्लैत् तॊलैत्त पुरुवत्ताळ्
वेट्कै युऱ्ऱु मिगविरुम्बुम्,
सॊल्लैत् तुदिक्क वल्लार्गळ्
तुऩ्पक् कडळुळ् तुवळारे। १०
Info - DP_६३६
{‘uv_id’: ‘NAT_१_१३’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६३६
विल्लै तोऱ्कडित्त पुरुवङ्गळैयुडैय विल्लिबुत्तूर् पॆरियोऩ् पॆरियाऴ्वारिऩ् वियप्पुक्कुरिय आण्डाळ् तुऩ्बम् विळैत्त पिराऩै आयर् पाडिक्कु अणि पोऩ्ऱ जोदि मीदु आसैप्पट्टु मिगवुम् विरुप्पमाऩ सॊऩ्ऩ पासुरङ्गळै अऩुसन्दिप्पवर्गळ् तुऩ्बक् कडलुळ् तुवळमाट्टार्गळ्
प्रतिपदार्थः (UV) - DP_६३६
विल्लै = विल्लै; तॊलैत्त = तोऱ्कडित्त; पुरुवत्ताळ् = पुरुवङ्गळैयुडैय; विल्लिबुदुवै = विल्लिबुत्तूर्; नगर्नम्बि = पॆरियोऩ्; विट्टुचित्तऩ् = पॆरियाऴ्वारिऩ्; वियऩ् कोदै = वियप्पुक्कुरिय आण्डाळ्; अल्लल् विळैत्त = तुऩ्बम् विळैत्त; पॆरुमाऩै = पिराऩै; आयर्बाडिक्कु = आयर् पाडिक्कु; अणि विळक्कै = अणि पोऩ्ऱ जोदि मीदु; वेट्कै उऱ्ऱु = आसैप्पट्टु; मिग विरुम्बुम् = मिगवुम् विरुप्पमाऩ; सॊल्लै = सॊऩ्ऩ पासुरङ्गळै; तुदिक्क वल्लार्गळ् = अऩुसन्दिप्पवर्गळ्; तुऩ्बक् कडलुळ् = तुऩ्बक् कडलुळ्; तुवळारे = तुवळमाट्टार्गळ्
गरणि-प्रतिपदार्थः - DP_६३६ - १०
अल्लल्=कॆट्टतनवन्नु, विळैत्त=बॆळॆसिद, पॆरुमानै=हिरिमॆयन्नुळ्ळवनन्नु, आयर् पाडिक्कू=नन्दगोकुलक्कॆ, अणि=सुन्दरवाद, विळक्कै=दीफवन्नु, विल्लिपुदुवैनहर्=श्रीविल्लिपुत्तूरु नगरद, नम्बि=पवित्रात्मनाद, विट्टुचित्तन्=विष्णुचित्तन, वियन्=(आकाशदन्तॆ)हिरिमॆयन्नुळ्ळ, कोदै=गोदादेवियु, विल्लै=बिल्लन्नु, तुलैत्त=तिरस्करिसतक्क, पुरुवत्ताळ्=हुब्बुगळुळ्ळवळागि, वेट् कै=विनोदक्कागि, उट्रु=नडॆदद्दन्नु(सत्यवन्नु) मिह=हॆच्चागि, विरुम्बुम्=आशॆयिन्द विवरिसुव, शॊल्लै=मातन्नु, तुतिक्क वल्लार् हळ्=हॊगळबल्लवरु, तुय्न्बम्=दुःखद, कडलुळ्=कडलिनल्लि, तुवळारे=तॊळलुवुदिल्ल.
गरणि-गद्यानुवादः - DP_६३६ - १०
कॆट्ट तनवन्नु बॆळॆसिद हिरिमॆयन्नुळ्ळवनन्नु, नम्दगोकुलक्कॆ सुन्दरवाद दीपवादवनन्नु, श्रीविल्लिपुत्तूरु नगरद पवित्रात्मनाद विष्णुचित्तन ,मगळॆम्ब हिरिमॆयन्नुळ्ळ गोदादेवियु बिल्लन्नु तिरस्करिसतक्क हुब्बुगळन्नुळ्ळवळागि विनोदक्कोस्करवागि नडॆदद्दन्नु(सत्यवन्नु)बहळ आशॆयिन्द विवरिसुव मातन्नु हॊगळबल्लवरु दुःख्हद कडलल्लि तॊळलुवुदे इल्ल.(१०)
गरणि-विस्तारः - DP_६३६ - १०
धर्मक्कॆ बॆलॆ इल्लदॆ होदागलॆल्ला अधर्म दुष्टतनगळु बहळवागि हॆच्चुवागलॆल्ला, मत्तॆ धर्मक्कॆ अदर श्रेष्ठवाद स्थानवन्नुण्टु माडुवुदक्कू, धर्मवन्नु कापाडुवुदक्कू अधर्मवन्नु निर्मूळगॊळिसुवुदक्कू, दुष्टनिग्रहक्कू, ऒळ्ळॆयवर(शिष्टर) संरक्षणॆगू, पदे पदे तानु अवतरिसुवुदागि भगवन्तनु मातुकॊट्टिद्दानॆ. आद्दरिन्द, धर्मकुग्गिदाग, अधर्म दुष्टतनगळु मितिमीरि
१६५
बॆळॆयुवुदक्कॆ अवकाशवन्नु कल्पिसुववनु भगवन्तने. कॆट्टतनवन्नु “बॆळॆसुव हिरिमॆयन्नुळ्ळवनु” ऎन्दु इल्लि हेळिरुवुदु ई कारणदिन्द.
दुष्टराद कंसादिगळु मितिमीरि हॆच्चिकॊण्डाग अवर कॆट्टतन मेरॆ मीरिदाग, भगवन्तनु अवर निर्मूलनक्कागिये नन्दगोकुलदल्लि कृष्णनागि अवतरिसिदनु. अवनु मगुविनिन्द बॆळॆयुत्ता बॆळॆयुत्ता नन्दगोकुलद जनरिगॆल्ला प्रियतमनॆनिसिकॊण्डु मुद्दिन मगुवागि, अवर तनुमगळन्नु सूरॆगॊण्डु अल्लि आनन्दवन्नु तुम्बि तुळुकाडिसुत्ता, इडिय गोकुलद मणिदीपवे अवनु.
भगवन्तनल्लिये अतिशयवागि अनुरक्तळागि भगवन्तन हॊरतु यारन्नू मदुवॆयागॆनॆन्दु हटतॊट्टवळु गोदादेवि. श्रीविल्लिपुत्तूरिनल्लि श्रीवटपत्रशायिय सेवॆ माडिकॊण्डु पवित्रात्मनॆन्दु सात्त्विक शिरोमणियॆन्दु, हॆसरान्त सद्ब्राह्मनने विष्णुचित्त. आतन मुद्दिन साकुमगळु ऎम्ब हिरिमॆयन्नुळ्ळवळु गोदादेवि. अवळु सुगुणातिशयगळल्लि भगवन्तनिगॆ तक्क कन्यॆये. अल्लदॆ, अवळु अनादृश सुन्दरि. तिद्दि माडिदन्थ मै, माट, रूप,सौन्दर्यादिगळु, ऎल्लरन्नू मुग्धगॊळिसुवन्थवु. अवळ हुब्बुगळु बिल्लन्नु तिरस्करिसुवन्थवु- ई ऒन्दु निदर्शनदिन्दले अवळ दिव्यसौन्दर्यवन्नु अडकमाडलागिदॆ- अवळ मानव सौन्दर्यवन्नु भगवन्तन दिव्यसौन्दर्यदॊन्दिगॆ कूडिसबेकॆम्बुदु अवळ उत्कटाकाङ्क्षॆ. (अवळु हुट्टिद्दु, ऒन्दु जन्मदल्लिये मानवनु मुक्तनागबल्ल ऎम्बुदन्नु तोरिसुवुदक्कॆ ऎन्नबहुदागिदॆ). अदक्कॆ तक्कन्तॆ प्रयत्नपट्टु कडॆगॆ तन्न गुरियन्नु अवळु साधिसिकॊण्डळु!
गोदादेविय जीवनदल्लि नडॆदद्दन्नु ऒम्दु “विनोद” ऎन्दु हेळलागिदॆ. “विनोद”ऎम्बुदक्किन्त “विचित्र, विस्मयकारक” ऎन्नबेकित्तु ऎन्निसुत्तदॆ. नडॆदद्दन्नु नडॆद हागॆये आदरॆ, विनोदवागि निन्दास्तुतिय रूपदल्लि, अवळु हाडिहेळिद ई हत्तु पाशुरगळन्नु अर्थवत्तागि, चॆन्नागि तिळिदुकॊण्डवरिगॆ भगवन्तनल्लि प्रेमवु हॆच्चुवुदु. दुःखद कडलॆन्द वर्णिसलागुव सांसारिक तापत्रयगळॆल्लवू मायवागुवुवु. अवरिगॆ हुट्टु-सवौगळ तॊळलाट इल्लवागुत्तदॆ. ऎन्दरॆ, अवरु भगवन्तनन्नु सेरुत्तारॆ. हीगिदॆ, ई तिरुमॊऴिय फलश्रुति.
गरणि-अडियनडे - DP_६३६ - १०
कण्णन्, पाल्, कञ्जै, आरे, अऴिल्, नडै, वॆट्रि, उळ्ळे, कॊम्मै, अल्लल्, (पट्टि)
१६६
श्रीः