०१ मट्रिरुन्दीर् कट्कऱियलाहा
विश्वास-प्रस्तुतिः - DP_६१७ - ०१
मऱ्ऱिरुन् दीर्गट् कऱियलागा
मादव ऩॆऩ्पदो रऩ्पुदऩ्ऩै,
उऱ्ऱिरुन् देऩुक् कुरैप्पदॆल्लाम्
ऊमैय रोडु सॆविडर्वार्त्तै,
पॆऱ्ऱिरुन् दाळै यॊऴियवेबोय्प्
पेर्त्तॊरु तायिल् वळर्न्दनम्बि,
मऱ्पॊरुन् दामऱ् कळमडैन्द
मदुरैप् पुऱत्तॆऩ्ऩै युय्त्तिडुमिऩ्। १
मूलम् (विभक्तम्) - DP_६१७
६१७ ## मऱ्ऱु इरुन्दीर्गट्कु अऱियलागा *
मादवऩ् ऎऩ्बदु ओर् अऩ्बु तऩ्ऩै *
उऱ्ऱु इरुन्देऩुक्कु उरैप्पदु ऎल्लाम् *
ऊमैयरोडु सॆविडर् वार्त्तै **
पॆऱ्ऱिरुन्दाळै ऒऴियवे पोय्प् *
पेर्त्तु ऒरु ताय् इल् वळर्न्द नम्बि *
मऱ्पॊरुन्दामल् कळम् अडैन्द *
मदुरैप् पुऱत्तु ऎऩ्ऩै उय्त्तिडुमिऩ्। (१)
मूलम् - DP_६१७ - ०१
मऱ्ऱिरुन् दीर्गट् कऱियलागा
मादव ऩॆऩ्पदो रऩ्पुदऩ्ऩै,
उऱ्ऱिरुन् देऩुक् कुरैप्पदॆल्लाम्
ऊमैय रोडु सॆविडर्वार्त्तै,
पॆऱ्ऱिरुन् दाळै यॊऴियवेबोय्प्
पेर्त्तॊरु तायिल् वळर्न्दनम्बि,
मऱ्पॊरुन् दामऱ् कळमडैन्द
मदुरैप् पुऱत्तॆऩ्ऩै युय्त्तिडुमिऩ्। १
Info - DP_६१७
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६१७
ऎऩक्कु ऎदिर्माऱाग इरुप्पवरै अऱिय मुडियादु: मादवऩ् विषयमाऩ कादलै अडैन्दिरुक्किऱ ऎऩक्कु नीङ्गळ् सॊल्वदु ऎल्लाम् ऊमैयुम् सॆविडऩुम् कूडि पेसिक्कॊळ्वदु पोल् वीणाऩदु ऎऩ्ऩै पॆऱ्ऱ तायाऩ तेवगियै विट्टॊऴिन्दु वेऱॊरु तायिऩ् इल्लत्तिले वळर्न्दवऩुम् मल्लर् वरुवदऱ्कु मुऩ्बे वन्दु सेर्न्द मदुरैक्कु कॊण्डु सेर्न्दुविडुङ्गळ्
Hart - DP_६१७
She tells her relatives, “You don’t understand
that I love only Mādhavan whom no one can know:
If you say you will make me marry someone else
you’re just talking like someone who is dumb and deaf:
He, the Nambi, left his birth mother
and was raised by Yashoda, his other mother:
Take me near his Madurai and leave me there
before he goes to the battlefield to fight with the wrestlers:”
प्रतिपदार्थः (UV) - DP_६१७
मऱ्ऱु = ऎऩक्कु ऎदिर्माऱाग; इरुन्दीर्गट्कु = इरुप्पवरै; अऱियलागा = अऱिय मुडियादु:; मादवऩ् = मादवऩ्; ऎऩ्बदु ओर् = विषयमाऩ; अऩ्बु तऩ्ऩै = कादलै; उऱ्ऱु = अडैन्दिरुक्किऱ; इरुन्देऩुक्कु = ऎऩक्कु; उरैप्पदु = नीङ्गळ् सॊल्वदु; ऎल्लाम् = ऎल्लाम्; ऊमैयरोडु = ऊमैयुम्; सॆविडर् = सॆविडऩुम् कूडि; वार्त्तै = पेसिक्कॊळ्वदु पोल् वीणाऩदु; पॆऱ्ऱु = ऎऩ्ऩै पॆऱ्ऱ तायाऩ; इरुन्दाळै = तेवगियै; ऒऴियवे पोय् = विट्टॊऴिन्दु; पेर्त्तु ऒरु = वेऱॊरु तायिऩ्; ताय् इल् = इल्लत्तिले; वळर्न्द नम्बि = वळर्न्दवऩुम्; मऱ् पॊरुन्दामल् = मल्लर् वरुवदऱ्कु; कळम् = मुऩ्बे वन्दु; अडैन्द = सेर्न्द; मदुरैप् पुऱत्तु = मदुरैक्कु; ऎऩ्ऩै = कॊण्डु; उय्त्तिडुमिऩ् = सेर्न्दुविडुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६१७ - ०१
मट्रु=बेरॆ रीतियल्लि, इरुन्दीर् कट्कु=इरुव निमगॆ, अऱियल्=तिळीयलु, आहा=आगदन्थ, मादवन्=माधव, ऎन्बदु=ऎम्ब, ओर्=ऒन्दु, अन्बु=प्रेम, तन्नै=ऎम्बुदन्नु, उट्रु=पडॆदु, इरुन्देनुक्कू=इरुव ननगॆ, उरैप्पदॆल्लाम्=हेळुवुदॆल्लवू, ऊमैयरोडु=मूकरॊडनॆ, शॆविडर्=किवुडर, वार् त्तै=सम्भाषणॆयन्तॆ, पॆट्रु इरुन्दाळै=हॆत्तवळन्नु, ऒऴिय=बिट्टु, पोय्=होगि, पेर् त्तु=मत्तॆ, ऒरु=ऒब्ब, तायिल्=तायिय बळि(तायियल्लि) ताय् इल्=तायिय मनॆयल्लि, वळर्न्द=बॆळॆद, नम्बि=परिपूर्णनु, मल्=मल्लरिगॆ, पॊरुन्दा=योग्यवाद, मऱ् कळम्=मल्लरङ्गवन्नु, अडैन्द=सेरिद, मदुरै=मधुरॆय, पुऱत्तु=पक्कदल्लि(हत्तिरद स्थळदल्लि), ऎन्नै=नन्नन्नु, उय् त्तु=बदुकुवुदक्कागि, इडुमिन्=सेरिसिरि.
गरणि-गद्यानुवादः - DP_६१७ - ०१
बेरॆ रीतियल्लिरुव निमगॆ अरियलु आगदन्थ “माधव”ऎम्बुदॊन्दु प्रेमवन्नु अनुभविसुव ननगॆ हेळुवुदॆल्लवू मूकरॊडनॆ किवुडर सम्भाषणॆयन्तॆ. हॆत्ततायन्नु तॊरॆदु बेरॊब्ब तायियल्लि बॆळॆद परिपूर्णनु मल्लरिगॆ योग्यवाद मल्लरङ्गवन्नु सेरिद मधुरॆय हत्तिरद स्थळक्कॆ नन्नन्नु बदुकुवुदक्कागि सेरिसिरि.(१)
गरणि-विस्तारः - DP_६१७ - ०१
“मूकरॊडनॆ किवुडर सम्भाषणॆयन्तॆ”- मूकरू,किवुडरू मनुष्यरे दिट. परस्पर सम्भाषणॆ नडसुवुदरल्लि अवरिगॆ हॊन्दिकॆ बरुवुदिल्ल. मूकरु
१३८
मातनाडलाररु. इतररु आडिद्दन्नु केळि तिळिदुकॊळ्ळबल्लरु. किवुडरादरो मातनाडबल्लरु. इतररु आडिद्दन्नु केळिसिकॊळ्ळुवुदु कष्ट. अदक्कॆ अवर किवुडु कारण. श्रमवहिसि अदन्नु तिळिदुकॊण्डाग मात्र इतरर मातु अर्थवागुत्तदॆ. आद्दरिन्द, किवुडर मूकर नडुवण सम्भाषणॆ बहळ प्रयासद्दु. सुलभवागि सरागवागि, तिळिदुकॊळ्ळुवुदल्ल. ऒन्दु बगॆयल्लि अदु बहुमट्टिगॆ व्यर्थवे.
अदे रीतियल्लि प्रापञ्चिक प्रेमक्कू आध्यात्मिक प्रेमक्कू हॊन्दिकॆयागुवुदिल्ल. प्रापञ्चिक जीवनदल्लि आसक्तरागिरुववरिगू, आध्यात्मिक जीवनदल्लिये आसक्तरगिरुववरिगू हेगॆ हॊन्दिकॆ बन्दीतु?
मूकर किवुडर रीतियदु गोददेविगू अवळ गॆळतियरिगू ईग इरुव सम्बन्ध. गॆळतियर बाळु प्रापञ्चिकद्दु. अदक्कॆ सम्बन्धिसिद प्रेम मत्तु अदर सुखदुःखगळु अवरिगॆ चॆन्नागि अर्थवागुत्तदॆ. गोदादेविय प्रेम “माधव, माधव”ऎन्दु हम्बलिसुव ऒन्दु विशिष्टवाद प्रेम. माधवनल्लिये अवळु अनुरक्तळु. भगवन्तनल्लिय अनन्य प्रेम, अदु तनगॆ ऎटुकदॆ इरुवुदरिन्द उण्टागुत्तिरुव मनोव्यथॆ मत्तु अदर इतर सङ्कटगळु गोदादेविगॆ मात्रवे ऒन्दु विचित्रवाद अनुभव. अदन्नु कुरितु अवळु तन्न गॆळतियरल्लि ऎष्टॆष्टु बगॆयल्लि हेळिकॊण्डरू अवरिगॆ तिळियुवुदिल्ल. अवरल्लि हेळिकॊण्डु फलवेनु? अदक्कागिये गोदादेवि हेळुत्ताळॆ- बेरॆ रीतियल्लिरुव निमगू, “माधव”ऎम्बॊन्दु विचित्र प्रेमवन्नु अनुभविसुव ननगू नडॆयुव सम्भाषणॆयॆल्लवू मूकरॊडनॆ किवुडर सम्भाषणॆयन्तॆ व्यर्थ”.
गोदादेवि हेळुत्ताळॆ- निम्म नडुवॆ निम्मन्तॆ इरुवुदक्कॆ ननगॆ साध्यविल्ल. नन्न विचित्ररीतिय सङ्कटगळन्नु अनुभविसुत्ता, कॊरगुत्ता, निम्म नडुवॆ बदुकिरुवुदू असाध्य. नन्न गॆळतियरे आगि नीवु ननगॆ माडबेकाद उपकारवॊन्दिदॆ. नानु बदुकिरबेकादरॆ, नन्न आत्मोज्जीवन नडॆयबेकादरॆ नीवु ननगॆ उपकार माडि. हडॆद तायियन्नु तॊरॆदु मत्तॊब्ब तायिय बळि बॆळॆदवने आ परिपूर्णनाद भगवन्त. मह्दुरानगरियल्लि नुरित मल्लरिगॆ मात्रवे योग्यवाद मल्लरङ्गक्कॆ बालकनादरू लॆक्किसदॆ दिट्टतनदिन्द प्रवेशिसिदवने भगवन्त. अवनिरुवुदु आ मधुरानगरिय समीपद स्थळदल्लिये, नन्न आत्मीय प्रेमवन्नु आ स्वामियॊब्बने अरितुकॊळ्ळतक्कवनु. नीवु अवनिरुव स्थळक्कॆ नन्नन्नु करॆदॊय्दिरादरॆ, अदरिन्द नानु बदुकुवन्तागुवुदु. नन्न आत्मोद्धारवागुवुदु.
१३९
०२ नाणियिनियोर् करुममिल्लै
विश्वास-प्रस्तुतिः - DP_६१८ - ०२
नाणि यिऩियोर् करुममिल्लै
नालय लारुम् अऱिन्दॊऴिन्दार्,
पाणिया तॆऩ्ऩै मरुन्दु सॆय्दु
पण्डुबण् डाक्क वुऱुदिरागिल्,
माणि युरुवा युलगळन्द
मायऩैक् काणिल् तलैमऱियुम्,
आणैयाल् नीरॆऩ्ऩैक् काक्कवेण्डिल्
आय्प्पाडिक् केयॆऩ्ऩै युय्त्तिडुमिऩ्। २
मूलम् (विभक्तम्) - DP_६१८
६१८ नाणि इऩि ओर् करुमम् इल्लै *
नाल् अयलारुम् अऱिन्दॊऴिन्दार् *
पाणियादु ऎऩ्ऩै मरुन्दु सॆय्दु *
पण्डु पण्डु आक्क उऱुदिरागिल् **
माणि उरुवाय् उलगु अळन्द *
मायऩैक् काणिल् तलैमऱियुम् *
आणैयाल् नीर् ऎऩ्ऩैक् काक्क वेण्डिल् *
आय्प्पाडिक्के ऎऩ्ऩै उय्त्तिडुमिऩ्। (२)
मूलम् - DP_६१८ - ०२
नाणि यिऩियोर् करुममिल्लै
नालय लारुम् अऱिन्दॊऴिन्दार्,
पाणिया तॆऩ्ऩै मरुन्दु सॆय्दु
पण्डुबण् डाक्क वुऱुदिरागिल्,
माणि युरुवा युलगळन्द
मायऩैक् काणिल् तलैमऱियुम्,
आणैयाल् नीरॆऩ्ऩैक् काक्कवेण्डिल्
आय्प्पाडिक् केयॆऩ्ऩै युय्त्तिडुमिऩ्। २
Info - DP_६१८
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६१८
इऩिमेल् वॆट्कप्पट्टु ऒरु पयऩुमिल्लै ऊरिलुळ्ळारॆल्लारुम् ऎऩ् विषयत्तै अऱिन्दु कॊण्डुविट्टऩर् कालदामदमिऩ्ऱि ऎऩ्ऩै वेण्डिय परिगारङ्गळैच् चॆय्दु पऴैयबडि आक्क निऩैप्पीर्गळागिल् नीङ्गळ् ऎऩ्ऩै सत्तियमाग काक्क विरुम्बिऩाल् ऎऩ्ऩै तिरुवाय्प्पाडियिलेये कॊण्डु सेर्त्तुविडुङ्गळ् वामऩ उरुवुडऩ् उलगङ्गळै अळन्द पॆरुमाऩै काणप्पॆऱ्ऱाल् नोयाऩदु नीङ्गुम्
Hart - DP_६१८
She says, “You, my relatives,
should not be ashamed that I love him:
All the neighbors know about our love:
Don’t try to make me the person I was before:
I have changed, I am in love with Kaṇṇan:
If you really want to save me,
take me to the cowherd village:
I will only survive if I see the Māyan
who measured the world as a dwarf:”
प्रतिपदार्थः (UV) - DP_६१८
नाणि इऩि = इऩिमेल् वॆट्कप्पट्टु; ओर् करुमम् इल्लै = ऒरु पयऩुमिल्लै; नाल् अयलारुम् = ऊरिलुळ्ळारॆल्लारुम्; अऱिन्दु = ऎऩ् विषयत्तै अऱिन्दु; ऒऴिन्दार् = कॊण्डुविट्टऩर्; पाणियादु = कालदामदमिऩ्ऱि; ऎऩ्ऩै = ऎऩ्ऩै; मरुन्दु = वेण्डिय; सॆय्दु = परिगारङ्गळैच् चॆय्दु; पण्डु पण्डु = पऴैयबडि; आक्क = आक्क; उऱुदिरागिल् = निऩैप्पीर्गळागिल्; नीर् ऎऩ्ऩै = नीङ्गळ् ऎऩ्ऩै; आणैयाल् = सत्तियमाग; काक्क वेण्डिल् = काक्क विरुम्बिऩाल्; ऎऩ्ऩै = ऎऩ्ऩै; आय्प्पाडिक्के = तिरुवाय्प्पाडियिलेये; उय्त्तिडुमिऩ् = कॊण्डु सेर्त्तुविडुङ्गळ्; माणि उरुवाय् = वामऩ उरुवुडऩ्; उलगु अळन्द = उलगङ्गळै अळन्द; मायऩै = पॆरुमाऩै; काणिल् = काणप्पॆऱ्ऱाल्; तलैमऱियुम् = नोयाऩदु नीङ्गुम्
गरणि-प्रतिपदार्थः - DP_६१८ - ०२
इनि=इन्नु, नाणि=नाचिकॆयिन्द, ऒरु=ऒन्दु, करुमम्=कर्तव्य, इल्लै=अल्ल, नाल्=नाल्कु दिक्किन, अयलारुम्=जनरू, अऱिन्दु ऒऴन्दार्=तिळिदुकॊण्डिद्दारॆ, पाणियादु=तडमाडदॆ, ऎन्नै=ननगॆ, मरुन्दु=बेकाद परिहारगळन्नु (औषधोपचारगळन्नु), शॆय्दु=माडि, पण्डु=पुरातनवन्नु (हळॆयदन्नु), पण्डु=(हळॆयदागिये)पुरातनवागिये, आक्क=आगिसबेकॆन्दु, उऱुदिर्=इष्टपडुविरि, आहिल्=आदरॆ, माणि=ब्रह्मचारिय, उरु आय्=रूपदवनागि, उलहळन्द=लोकगळन्नु अळॆद, मायनै=अद्भुतकारियन्नु, काणिल्=कण्डिरादरॆ, तलै=बुद्धियु, मऱियुम्=तलॆकॆळगागुवुदु, आणैयाल्=सत्यवागियू, नीर्=नीवु, ऎन्नै=नन्नन्नु, काक्कवेण्डिल्=कापाडबेकादरॆ, आय् प्पाडिक्के=नन्दगोकुलक्कॆ, ऎन्नै=नन्नन्नु, उय् त्तिडुमिन्=करॆदॊय्दुबिडि.
गरणि-गद्यानुवादः - DP_६१८ - ०२
इन्नु नाचिकॆयिन्द ऒन्दु कॆलसवू इल्ल. नाल्कु दिक्कुगळ जनरू तिळिदुकॊण्डिद्दारॆ. तडमाडदॆ ननगॆ बेकाद परिहारगळन्नु नडसि, हळॆयदन्नु हळॆयदागिये आगिसुव इष्टवुळ्ळवरादरॆ, वटुविन रूपदवनागि लोकगळन्नु अळॆद अद्भुतकारियन्नु कण्डिरादरॆ बुद्धियु तलॆकॆळगागुवुदु. सत्यवागियू नीवुनन्नन्नु उळिसबेकादरॆ नन्नन्नु नन्दगोकुलक्के करॆदॊय्दुबिडि.(२)
गरणि-विस्तारः - DP_६१८ - ०२
गोदादेवि तन्न गॆळतियरिगू इतर तायन्दिरिगू इल्लि हेळुत्तिद्दाळॆ- नानु स्त्रीसहजवाद नाचिकॆयिन्द, इदुवरॆगॆ नन्न अन्तरङ्गवन्नु बयलु माडदॆ, नन्न विरहवेदनॆयन्नु तडॆयलारदॆये अनुभविसुत्ता बन्दॆ. नन्न सङ्कटगळन्नु परोक्षवागि बळसु मातुगळिन्द, कॆलवु सल नेरवागिये हेळिकॊण्डॆ. ईग अदन्नु बयलु माडुव समय बन्दिदॆ. नन्न नाचिकॆयिन्द ऎळ्ळष्टू प्रयोजनविल्ल. नन्न विषयवन्नु नानु मुच्चिट्टुकॊळ्ळुव हागिल्ल. ऊरिन समस्तरिगू अदु तिळिदिदॆ. आद्दरिन्द, नीवु तडमाडबेडिरि. नन्न मनोरोगद निवृत्तिगॆ बेकाद परिहारगळन्नु नडसलु सिद्धवागि. “अनादिकालदिन्दलू हॆङ्गसु नडॆदुबन्द दारियॊन्दिदॆ. अदन्ने नीनू तुळि हागॆये नडॆ” ऎंउद् नीवुननगॆ हेळबेडि. ऒन्दु सल विस्मयकारियाद भगवन्तन दर्शन निमगादरॆ, आग निमगॆ तिळियुवुदु अवन मोडि ऎन्थाद्दु ऎम्बुदु. निम्म बुद्धि निम्मदागुवुदिल्ल.
१४०
निम्म बुद्धि कॆट्टु तलॆकॆळगागुवुदु. अदु भगवन्तनन्ने अवलम्बिसि बिडुवुदु. बेरॆ यावुदन्नू ऒल्लॆनॆन्नुवुदु. हीगिरुवाग, नन्न विषयदल्लि निमगॆ कनिकरवेनादरू इद्दरॆ, नन्नन्नु नीवु बदुकिसिकॊळ्ळबेकादरॆ, नीवु माडबेकादद्दु ऒन्दे कॆलस. नन्नन्नु नन्दगोकुलक्कॆ करॆदुकॊण्डु होगि.
०३ तन्दैयुम् तायुमुट्रारुम्
विश्वास-प्रस्तुतिः - DP_६१९ - ०३
तन्दैयुम् तायुमुऱ् ऱारुम्निऱ्कत्
तऩिवऴि पोयिऩाळ्। ऎऩ्ऩुंसॊल्लु,
वन्दबिऩ् ऩैप्पऴि काप्परिदु
मायवऩ् वन्दुरुक् काट्टुगिऩ्ऱाऩ्,
कॊन्दळ माक्किप् परक्कऴित्तुक्
कुऱुम्बुसॆय् वाऩोर् मगऩैप्पॆऱ्ऱ,
नन्दगो पालऩ् कडैत्तलैक्के
नळ्ळिरुट् कणॆऩ्ऩै युय्त्तिडुमिऩ्। ३
मूलम् (विभक्तम्) - DP_६१९
६१९ तन्दैयुम् तायुम् उऱ्ऱारुम् निऱ्कत् *
तऩिवऴि पोयिऩाळ् ऎऩ्ऩुम् सॊल्लु *
वन्द पिऩ्ऩैप् पऴि काप्पु अरिदु *
मायवऩ् वन्दु उरुक् काट्टुगिऩ्ऱाऩ् **
कॊन्दळम् आक्किप् परक्कऴित्तुक् *
कुऱुम्बु सॆय्वाऩ् ओर् मगऩैप् पॆऱ्ऱ *
नन्दगोबालऩ् कडैत्तलैक्के *
नळ्-इरुट्कण् ऎऩ्ऩै उय्त्तिडुमिऩ् (३)
मूलम् - DP_६१९ - ०३
तन्दैयुम् तायुमुऱ् ऱारुम्निऱ्कत्
तऩिवऴि पोयिऩाळ्। ऎऩ्ऩुंसॊल्लु,
वन्दबिऩ् ऩैप्पऴि काप्परिदु
मायवऩ् वन्दुरुक् काट्टुगिऩ्ऱाऩ्,
कॊन्दळ माक्किप् परक्कऴित्तुक्
कुऱुम्बुसॆय् वाऩोर् मगऩैप्पॆऱ्ऱ,
नन्दगो पालऩ् कडैत्तलैक्के
नळ्ळिरुट् कणॆऩ्ऩै युय्त्तिडुमिऩ्। ३
Info - DP_६१९
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६१९
तन्दैयुम् तायुम् उऱविऩरुम् इरुक्कुम्बोदु तऩ् वऴियिले तान्दोऩ्ऱियाग पुऱप्पट्टाळ् ऎऩ्गिऱ वार्त्तैयाऩदु उलगिल् परविऩ पिऱगु अप्पऴियै तडुप्पदु मुडियादु मायप्पिराऩ् वन्दु तऩ् वडिवै काट्टुगिऩ्ऱाऩ् मुरण्डु पिडित्तु पऴि विळैवित्तु कुऱुम्बु सॆय्युम् ओर् पिळ्ळैयैप् पॆऱ्ऱ नन्दगोबरुडैय माळिगैयिऩ् वासलिले नडु इरविले ऎऩ्ऩै विट्टु विडुङ्गळ्
Hart - DP_६१९
She says to her relatives,
“When people know that I went with Kaṇṇan
and they blame you saying,
‘She left her father, mother and her dear relatives
and went away with someone,’
you will be hurt and you won’t be able
to avoid the disgrace that comes to you:
Kaṇṇan, the naughty son of Nandagopālan,
plays with the cowherd girls
and does many mischievous things:
Take me to the doorstep of Nandagopalan
and leave me there at midnight:
Māyavan comes to me often and stands before me:”
प्रतिपदार्थः (UV) - DP_६१९
तन्दैयुम् तायुम् = तन्दैयुम् तायुम्; उऱ्ऱारुम् निऱ्क = उऱविऩरुम् इरुक्कुम्बोदु; तऩिवऴि = तऩ् वऴियिले तान्दोऩ्ऱियाग; पोयिऩाळ् = पुऱप्पट्टाळ्; ऎऩ्ऩुम् = ऎऩ्गिऱ; सॊल्लु = वार्त्तैयाऩदु; वन्द पिऩ्ऩै = उलगिल् परविऩ पिऱगु; पऴि = अप्पऴियै; काप्पु अरिदु = तडुप्पदु मुडियादु; मायवऩ् = मायप्पिराऩ्; वन्दु = वन्दु; उरुक् काट्टुगिऩ्ऱाऩ् = तऩ् वडिवै; काट्टुगिऩ्ऱाऩ् = काट्टुगिऩ्ऱाऩ्; कॊन्दळम् आक्कि = मुरण्डु पिडित्तु; परक्कऴित्तु = पऴि विळैवित्तु; कुऱुम्बु सॆय्वाऩ् = कुऱुम्बु सॆय्युम्; ओर् मगऩैप् पॆऱ्ऱ = ओर् पिळ्ळैयैप् पॆऱ्ऱ; नन्दगोबालऩ् = नन्दगोबरुडैय; कडैत्तलैक्के = माळिगैयिऩ् वासलिले; नळ् इरुट् कण् = नडु इरविले; ऎऩ्ऩै उय्त्तिडुमिऩ् = ऎऩ्ऩै विट्टु विडुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६१९ - ०३
तन्दैयुम्=तन्दॆयू, तायुम्=तायियू, उट्रारुम्=बन्धुगळू, निऱ्क=इरलागि, तनि=स्वतन्त्रवाद, वऴिये=दारियल्लिये, पोयिनाळ्=होगुत्तिद्दाळॆ, ऎन्नुम्=ऎम्ब, शॊल्लु=मातु, वन्दपिन्नै=बन्द बळिक, पऴि=अपवाददिन्द, काप्पु=रक्षिसिकॊळ्ळुवुदु, अरिदु=असाध्य. मायवन्=मायावियु, वन्दु=ताने बन्दु, उरु=तन्न स्वरूपवनु, काट्टुहिन्ऱान्=तोरिसुत्तिद्दानॆ, कॊन्दळम्=गॊन्दलवन्नु, आक्कि=उण्टुमाडि, परक्कळित्तु=सामर्थ्यवन्नु तोरिसि, कुऱुम्बु=हगॆतनवन्नु, शॆय्वान्=बॆळॆसुव, ओर्=ऒब्ब, महनै=मगनन्नु, पॆट=पडॆद, नन्दगोपालन्=नन्दगोपालन, कडैत्तलैक्के=तलॆबागिलिगे, नळ्=नडुवण, इरुट् कण्=रात्रियल्लि, ऎन्नै=नन्नन्नु, उय् त्तिडुमिन्=करॆदॊय्दुबिडि.
गरणि-गद्यानुवादः - DP_६१९ - ०३
तन्दॆयू तायियू बन्धुगळू इरलागि, स्वतन्त्रवाद बेरॊन्दु दारियन्नु हिडिदिद्दाळॆ ऎम्ब मातु बन्द बळिक आ अपवाददिन्द रक्षिसिकॊळ्ळुवुदु असाध्य. आश्चर्यकारकनु ताने बन्दु तन्न स्वरूपवन्नु तोरिसुत्तिद्दानॆ गॊन्दलवन्नॆब्बिसि, सामर्थ्यवन्नु तोरिसि हगॆतनवन्नु बॆळॆसुव ऒब्ब मगनन्नु पडॆद नम्दगोपालन तलॆबागिलिगे नन्नन्नु नट्टिरुळल्लि करॆदॊय्दुबिडि.(३)
गरणि-विस्तारः - DP_६१९ - ०३
१४१
गोदादेवि तन्न गॆळतियरल्लियू इतर तायन्दिरल्लियू हेळिकॊळ्ळुत्ताळॆ- “तन्दॆ तायियरू, बन्धुबळगवरू ऎल्लरू अनूचानवागि अनुसरिसिकॊण्डु बन्द मार्गदल्लिये नडॆदुबरुत्तिद्दारॆ. सम्प्रदायवन्नु अवरु स्वल्पवू बिट्टुकॊडलिल्ल. आदरॆ,ई हुडुगियन्नु नोडिदिरा! ऎल्लरू नडॆदुकॊण्डदारि अवळिगॆ बेड. तन्नदे आद बेरॊन्दु दारियन्नु हिडिदिद्दाळॆ. अवळु प्रेमोन्मत्तळु! स्वेच्छानुवर्तिनि!” -हीगॆल्ला जन आडिकॊळ्ळुत्तिद्दारॆ. इदु ननगॆ ऒन्दु अपवादवे. ई कळङ्कदिन्द नानु नन्नन्नु रक्षिसिकॊळ्ळलु साध्यवे इल्ल. आदरॆ, नानेनु माडलि? आश्चर्यकारकनाद भगवन्तनु ताने बन्दु नन्न मुन्दॆ निल्लुत्तानॆ. अवन दिव्यस्वरूपद सॊबगन्नु तोरिसुत्तानॆ. अदरिन्द नानु भ्रमिसिहोगिद्देनॆ. नन्न मनसॆल्ला अत्तकडॆये इदॆ. आद्दरिन्दले, आ भगवन्तने ननगॆ पतियागबेकॆन्दू, अवन हॊरतु नानु यारन्नू मदुवॆयागॆनॆन्दू हड हिडिदिद्देनॆ. मनुष्यरल्लि ननगॆ यारू बेड; यारन्नू ऒल्लॆ. नानु भगवन्तन कृपॆगागि मॊरॆयिट्टॆ. अवनिगॆ नन्न मनोयातनॆगळन्नु तिळिसॆन्दु बेरॆ बेरॆ प्रकृतिदूतरिगॆल्ला हेळिकॊण्डॆ. निम्मन्नॆल्ला बेडिदॆ. नानु उळियबेकॆन्दु इच्छिसुविरादरॆ, नन्नल्लि नीवु करुणॆ तोरि. नन्नन्नु नन्दगोपन मनॆय तलॆबागिलिगॆ नट्टिरुळल्लि करॆदॊय्दु नीवु दयमाडि बिट्टुबिडि. नन्दगोपनिगॆ ऒब्ब मगनिद्दानॆ. अवनु ऎल्लॆल्लू गॊन्दलवन्नॆब्बिसि तन्न असाधारणवाद अद्भुत सामर्थ्यवन्नु तोरिसि हगॆतनवन्नु बॆळॆसतक्कवनु. अवने नन्न आराध्यदैव. अवनल्लिगॆ नन्नन्नु करॆदॊय्दु सेरिसिबिडि.
०४ अङ्गैत्तलत्तिडैयाऴिकॊण्डानवन् मुहत्तन्ऱिविऴियेनॆन्ऱु
विश्वास-प्रस्तुतिः - DP_६२० - ०४
अङ्गैत् तलत्तिडै याऴिगॊण्डाऩ्
अवऩ्मुगत् तऩ्ऱि विऴियेऩॆऩ्ऱु,
सॆङ्गच्चुक् कॊण्डुगण् णाडैयार्त्तुच्
चिऱुमा ऩिडवरैक् काणिल्नाणुम्,
कॊङ्गैत् तलमिवै नोक्किक्काणीर्
कोविन्द ऩुक्कल्लाल् वायिल्बोगा,
इङ्गुत्तै वाऴ्वै यॊऴियवेबोय्
यमुऩैक् करैक्कॆऩ्ऩै युय्त्तिडुमिऩ्। ४
मूलम् (विभक्तम्) - DP_६२०
६२० अङ्गैत् तलत्तिडै आऴि कॊण्डाऩ् *
अवऩ् मुगत्तु अऩ्ऱि विऴियेऩ् ऎऩ्ऱु *
सॆङ्गच्चुक् कॊण्डु कण् आडै आर्त्तुच् *
सिऱु माऩिडवरैक् काणिल् नाणुम् **
कॊङ्गैत्तलम् इवै नोक्किक् काणीर् *
कोविन्दऩुक्कु अल्लाल् वायिल् पोगा *
इङ्गुत्तै वाऴ्वै ऒऴियवे पोय् *
यमुऩैक् करैक्कु ऎऩ्ऩै उय्त्तिडुमिऩ्। (४)
मूलम् - DP_६२० - ०४
अङ्गैत् तलत्तिडै याऴिगॊण्डाऩ्
अवऩ्मुगत् तऩ्ऱि विऴियेऩॆऩ्ऱु,
सॆङ्गच्चुक् कॊण्डुगण् णाडैयार्त्तुच्
चिऱुमा ऩिडवरैक् काणिल्नाणुम्,
कॊङ्गैत् तलमिवै नोक्किक्काणीर्
कोविन्द ऩुक्कल्लाल् वायिल्बोगा,
इङ्गुत्तै वाऴ्वै यॊऴियवेबोय्
यमुऩैक् करैक्कॆऩ्ऩै युय्त्तिडुमिऩ्। ४
Info - DP_६२०
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२०
अऴगिय कैयिले सक्करत्तै उडैयवऩिऩ् मुगत्तैत् तविर मऱ्ऱवरै पार्क्कमाट्टेऩ् ऎऩ्ऱु नल्ल सिवन्द कच्चागिऱ आडैयिऩाले कण्गळै मूडिक्कॊण्डु सादारण मऩिदर्गळै कण्डाल् वॆट्कप्पडुम् इम् मार्बै ताय्मार्गळे नीङ्गळ् नोक्कुङ्गळ् कण्णबिराऩै तविर्त्तु वेऱु वीट्टु वासलै नोक्काद नाऩ् इव्विडत्तिले वाऴ्वदै ऒऴित्तु यमुऩै नदिक्करैयिले ऎऩ्ऩै सेर्त्तु विडुङ्गळ्
Hart - DP_६२०
Her breasts say,
“We will not look at the face of others,
only of him with a discus in his beautiful hand:”
They are covered with a fine sari
and become shy if they see common people:
They won’t even look at the doorsteps of others,
only the house of Govindan:
I don’t want to live here:
Take me to the banks of the Yamuna river and leave me there:”
प्रतिपदार्थः (UV) - DP_६२०
अङ्गैत् तलत्तिडै = अऴगिय कैयिले; आऴि कॊण्डाऩ् = सक्करत्तै; अवऩ् = उडैयवऩिऩ्; मुगत्तु अऩ्ऱि = मुगत्तैत् तविर मऱ्ऱवरै; विऴियेऩ् ऎऩ्ऱु = पार्क्कमाट्टेऩ् ऎऩ्ऱु; सॆङ्गच्चु = नल्ल सिवन्द कच्चागिऱ; आडै कॊण्डु = आडैयिऩाले; कण् आर्त्तु = कण्गळै मूडिक्कॊण्डु; सिऱु माऩिडवरै = सादारण मऩिदर्गळै; काणिल् नाणुम् = कण्डाल् वॆट्कप्पडुम्; कॊङ्गैत् तलम् = इम् मार्बै; इवै = ताय्मार्गळे; नोक्कि काणीर् = नीङ्गळ् नोक्कुङ्गळ्; कोविन्दऩुक्कु = कण्णबिराऩै; अल्लाल् = तविर्त्तु; वायिल् = वेऱु वीट्टु वासलै; पोगा = नोक्काद; इङ्गुत्तै = नाऩ् इव्विडत्तिले; वाऴ्वै = वाऴ्वदै; ऒऴियवे पोय् = ऒऴित्तु; यमुऩै = यमुऩै; करैक्कु = नदिक्करैयिले; ऎऩ्ऩै = ऎऩ्ऩै; उय्त्तिडुमिऩ् = सेर्त्तु विडुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२० - ०४
अम्=सुन्दरवाद, कैत्तलत्तिडै=कैतलदल्लि, आऴि=चक्रायुधवन्नु, कॊण्डानवन्=धरिसिरुव(कृष्ण)भगवन्तन, मुहत्तु=सम्मुखदल्लि, अन्ऱि=हॊरतु, विऴियेन्=(बेरॆ ऎल्लियू, यार मुखदल्लू)काणिसिकॊळ्ळुवुदिल्ल, ऎन्ऱु=ऎन्दु, शॆम्=सॊगसाद, कच्चु=कुप्पसवन्नू, आडै=सीरॆयन्नू, कॊण्डु=धरिसि,कण्=कण्णुगळन्नु,आर् त्तु=मुच्चिकॊण्डु, शिरु=अल्पराद, मानिडरै=मनुष्यरन्नु, काणिल्=कण्डरॆ, नाणुम्=नाचिकॆयागुवुदु, कॊङ्गैत्तलम्=मॊलॆगळ तलवन्नु
गरणि-गद्यानुवादः - DP_६२० - ०४
१४२
गरणि-प्रतिपदार्थः - DP_६२० - ०४
इवै=इवुगळन्नु, नोक्कि=गमनिसि, काणीर्=नोडिरि, कोविन्दनुक्कू=गोविन्दनिगॆ, अल्लामल्=अल्लदॆ, वायिल्=(बेरॆयॊब्बर) बागिलन्नु, पोहा=प्रवेशिसदॆ, इङ्गुत्तै=इल्लिय, वाऴ् वै=बाळन्नु, ऒऴिय=नाशमाडुवुदक्कॆ, पोय्=होगि, (यत्निसि), ऎन्नै=नन्नन्नु, ऎमुनै=यमुनॆय, करैक्कू=दडक्कॆ, उय् त्तिडुमिन्=कॊण्डुहोगि सेरिसि.
गरणि-गद्यानुवादः - DP_६२० - ०४
सुन्दरवाद कैतलदल्लि चक्रायुधवन्नु धरिसिरुव भगवन्तन सम्मुखदल्लि अल्लदॆ बेरॆ यारॊब्बर कण्णिगू काणिसुवुदिल्ल ऎन्दु बगॆदु सॊगसाद कुप्पसवन्नू सीरॆयन्नू धरिसिद नन्नन्नु अल्पराद मानवरन्नु कण्डरॆ ननगॆ नाचिकॆयागुवुदु. नन्न स्तनगळ तलवन्नु गमनिसिनोडिरि. गोविन्दनिगॆ अल्लदॆ बेरॊब्बर बागिलन्नु प्रवेशिसदॆ इल्लिय बाळन्नु नाशमाडुवुदक्कॆ यत्निसुवुदक्कॆ नन्नन्नु यमुनॆय दडक्कॆ करॆदॊय्दु सेरिसि.(४)
गरणि-विस्तारः - DP_६२० - ०४
गोदादेवि तन्न मातन्नु मुन्दुवरिसुत्ताळॆ- गॆळतियरे तायन्दिरे दिव्यसुन्दरनाद भगवन्तनु तन्न बलगैयल्लि चक्रायुधवन्नु हिडिदिद्दानॆ. अवन सम्मुखदल्लिद्दु अवन कृपाकटाक्षक्कॆ पात्रळागुवुदे नन्न महदाशॆ. आ उद्देशदिन्दले नानु ई सॊगसाद कुप्पसवन्नु तॊट्टिद्देनॆ. अन्दवाद ई सीरॆयन्नुट्टिद्देनॆ. भगवन्तन मुन्दॆ मानवरु अल्परु. भगवन्तनन्नु हॊरतु, बेरॆयवर, अदरल्लू अल्पमानवर कण्णिगॆ बीळलु ननगॆ बहळ नाचिकॆ. नन्न ई स्तनगळिगॆ बन्दिरुव गतियन्नु नोडि. गोविन्दनाद भगवन्तन मनॆय हॊसलन्नु तुळिदल्लदॆ अवक्कॆ नॆम्मदि सिक्कुवुदिल्ल. नानु इहलोकद व्यापारवन्नु कॊनॆगाणिसबेकागिदॆ. अदक्कागि भगवन्तनल्लि ऒन्दागबेकागिदॆ. आ प्रयत्नक्कागि नानु यमुनॆय दण्डॆगॆ होगबेकागिदॆ. नन्न मेलॆ करुणॆयिट्टु नन्नन्नु अल्लिगॆ करॆदॊय्दुबिडिरि.
०५ आर् क्कूमॆन्नोयिदऱियलाहादु
विश्वास-प्रस्तुतिः - DP_६२१ - ०५
आर्क्कुमॆऩ् नोयि तऱियलागा
तम्मऩै मीर्।तुऴ तिप्पडादे,
कार्क्कडल् वण्णऩॆऩ् पाऩॊरुवऩ्
कैगण्ड योगम् तडवत्तीरुम्,
नीर्क्करै निऩ्ऱ कडम्बैयेऱिक्
काळिय ऩुच्चियिल् नट्टम्बाय्न्दु,
पोर्क्कळ माग निरुत्तञ्जॆय्द
पॊय्गैक् करैक्कॆऩ्ऩै युय्त्तिडुमिऩ्। ५
मूलम् (विभक्तम्) - DP_६२१
६२१ आर्क्कुम् ऎऩ् नोय् इदु अऱियलागादु *
अम्मऩैमीर् तुऴदिप् पडादे *
कार्क्कडल् वण्णऩ् ऎऩ्बाऩ् ऒरुवऩ् *
कैगण्ड योगम् तडवत् तीरुम् **
नीर्क् करै निऩ्ऱ कडम्बै एऱिक् *
काळियऩ् उच्चियिल् नट्टम् पाय्न्दु *
पोर्क्कळमाग निरुत्तम् सॆय्द *
पॊय्गैक् करैक्कु ऎऩ्ऩै उय्त्तिडुमिऩ्। (५)
मूलम् - DP_६२१ - ०५
आर्क्कुमॆऩ् नोयि तऱियलागा
तम्मऩै मीर्।तुऴ तिप्पडादे,
कार्क्कडल् वण्णऩॆऩ् पाऩॊरुवऩ्
कैगण्ड योगम् तडवत्तीरुम्,
नीर्क्करै निऩ्ऱ कडम्बैयेऱिक्
काळिय ऩुच्चियिल् नट्टम्बाय्न्दु,
पोर्क्कळ माग निरुत्तञ्जॆय्द
पॊय्गैक् करैक्कॆऩ्ऩै युय्त्तिडुमिऩ्। ५
Info - DP_६२१
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२१
ताय्मार्गळे! ऎऩ्ऩुडैय इन्द वियादियाऩदु ऎवरालुम् अऱिय मुडियादु नीङ्गळ् तुक्कप्पडामल् मडुविऩ् करैयिलिरुन्द कडम्ब मरत्तिऩ् मेल् एऱि काळिय नागत्तिऩ् पडत्तिऩ् मेले नर्त्तऩ वगैयाग पाय्न्दु पॊय्गैयैये पोर्क्कळमाक्कि नर्त्तऩम् सॆय्द मडुविऩ् करैयिले ऎऩ्ऩै सेर्त्तुविडुङ्गळ् नीलक् कडल् निऱत्तऩाऩ कण्णबिराऩ् तडवुवाऩागिल् नोय् तीर्न्दु पोगुम् कै मेले पलिक्कुम् उपायमागुम्
Hart - DP_६२१
She says, “O mothers,
no one understand how much the love
that I have for him hurts me:
It will go away only if the dark ocean-colored god
embraces me with his arms:
Take me to the pond and leave me on the banks
where he climbed the kadamba tree,
jumped into the pond and danced on Kālingan
as if he were dancing on a battlefield:”
प्रतिपदार्थः (UV) - DP_६२१
अम्मऩैमीर्! = ताय्मार्गळे!; ऎऩ् इदु = ऎऩ्ऩुडैय इन्द; नोय् = वियादियाऩदु; आर्क्कुम् = ऎवरालुम्; अऱियलागादु = अऱिय मुडियादु; तुऴदिप् पडादे = नीङ्गळ् तुक्कप्पडामल्; नीर्क् करै निऩ्ऱ = मडुविऩ् करैयिलिरुन्द; कडम्बै एऱि = कडम्ब मरत्तिऩ् मेल् एऱि; काळियऩ् = काळिय नागत्तिऩ्; उच्चियिल् = पडत्तिऩ् मेले; नट्टम् = नर्त्तऩ वगैयाग; पाय्न्दु = पाय्न्दु पॊय्गैयैये; पोर्क्कळमाग = पोर्क्कळमाक्कि; निरुत्तम् सॆय्द = नर्त्तऩम् सॆय्द; पॊय्गैक् करैक्कु = मडुविऩ् करैयिले; ऎऩ्ऩै = ऎऩ्ऩै; उय्त्तिडुमिऩ् = सेर्त्तुविडुङ्गळ्; कार् कडल् = नीलक् कडल्; वण्णऩ् = निऱत्तऩाऩ; ऎऩ्बाऩ् ऒरुवऩ् = कण्णबिराऩ्; तडवत् = तडवुवाऩागिल्; तीरुम् = नोय् तीर्न्दु पोगुम्; कै कण्ड = कै मेले पलिक्कुम्; योगम् = उपायमागुम्
गरणि-प्रतिपदार्थः - DP_६२१ - ०५
आर् क्कूम्=यारिगू, ऎन्=नन्न, नोय् इदु=सङ्कटविदन्नु, अऱियल्=तिळिदुकॊळ्ळलु, आहादु=आगुवुदिल्ल, अम्मानैमीर्=तायन्दिरे, तुऴदि=दुःखवन्नु, पडादे=पडबेडिरि, कार्=मळॆगालद, कडल्=कडलिन, वण्णन्=बण्णदवनु, ऎन्बान्=ऎम्बवनु, ऒरुवन्=ऒब्बन, कैकण्ड=कैयिन्द फलिसुव, योहम्=योगवु, तणिसलु, तीरुम्=साध्य, नीर्=नीरिन, करै=अञ्चिनल्लि, निन्ऱ=बॆळॆद, कडम्बै=कदम्ब मरवन्नु, एऱि=हत्ति, काळियन्=काळीय, उच्चियिल्=नॆत्तिय मेलॆ, नट्टम्=नॆट्टगॆ, पाय्न्दु=हारि(निन्तु), पोर् कळम्=युद्धभूमिये, आह=आगिरुवन्तॆ, निरुत्त=नृत्यवन्नु, शॆय्द=माडिद, पॊय् है=मडुविन, करैक्कु=दण्डॆगॆ, ऎन्नै=नन्नन्नु, उय् त्तिडुमिन्=करॆदॊय्दु सेरिसि.
गरणि-गद्यानुवादः - DP_६२१ - ०५
तायन्दिरे दुःखपडबेडिरि, नन्न सङ्कटविदन्नु यारिन्दलू तिळिदुकॊळ्ळलु आगुवुदिल्ल. मळॆगालद कडलिन बण्णदवनॆम्बनॊब्बन कैयिन्द फलिसुव योगवु अदन्नु तणिसलु साध्य. नीरिन अञ्चिनल्लि बॆळॆद कदम्बद मरवन्नेरि काळीयन नॆत्तिय मेलॆ नॆट्टगॆ हारिनिन्तु युद्धभूमि आगुवन्तॆ नृत्यवन्नु माडिद मडुविन दण्डॆगॆ नन्नन्नु करॆदॊय्दु सेरिसि.(५)
गरणि-विस्तारः - DP_६२१ - ०५
“मळॆगालद कडलिन बण्णदवनु”- मळॆगालदल्लि आकाशदल्लि कार्मुगिलु बॆट्टबॆट्टगळन्तॆ तुम्बिकॊण्डिरुत्तदॆ. कार्मुगिलिनल्लि कान्तियॊन्दे अल्ल, अदरल्लि तुम्बिकॊण्डिरुव नीरु मत्तु भूमिय मेलॆ अदन्नु सुरिसि आ मूलक नडसुव जीवद उज्जीवन सामर्थ्य-इवॆल्लवू भगवन्तन अद्भुत सामर्थ्यवन्नु निदर्शनदन्तॆ कार्मुगिलु तोरिसुवुदु.
मळॆगालद कडलू हागॆये. विस्तारदल्लि,आळदल्लि, बॆट्टगळन्तॆ हॊरळिबरुव भयङ्करवाद अलॆगळ हॊय्दाटदल्लि, बण्णदल्लि-हीगॆ, ऎल्ल रीतियल्लू मळॆगालद कडलु कार्मुगिलन्ने होलुत्तदॆ. मनुष्यन कण्णॆदुरिगॆ प्रकृतियल्लि कण्डुबरुव भगवन्तन विस्मयाद्भुतवाद अवताररूपवे ई ऎरडू-कार्मुगिलू, कार्कडलू!
कार्मुगिलिन, कार्कडलिन बण्ण, कान्ति,सामर्थ्य, अन्तस्सत्त्वगळु भगवन्तनन्नु नॆनपिगॆ तरुवुदरिन्द अवनन्नु घनश्याम, मेघश्याम ऎन्दु करॆयुत्तारॆ.
“ऒब्बन कैयिन्द फलिसुव योग” –भगवन्तनु तन्न अभयहस्तदिन्द सकृत् स्पर्शिसिद मात्रक्के अल्लि तृप्तियू शान्तियू
१४४
उण्टागुवुदु. मानसिक उद्वेगगळॆल्लवू मायवागुवुवु. हीगिरुवाग भगवन्तनु तलॆय मेलॆ कैयिट्टरॆ, नेवरिसिदरॆ, मैतडविदरॆ, बरसॆळॆदु आलिङ्गिसिदरॆ, अदर फलितांशवन्नु ऎष्टॆन्दु निर्धरिसलु आगुवुदु! याव मातुगळिन्द वर्णिसुवुदु!
काळिन्दि मडुविन अञ्चिनल्लिऒण्टियागि बॆळॆदु निन्तिद्द कदम्बद मरवन्नेरि, अदर तुदियिन्द काळिन्दि मडुविनॊळक्कॆ धुमुकिद ऎदॆगारने बालकनाद कृष्ण. मडुविनल्लि निश्चिन्तॆयिन्द जीविसुत्तिद्द दुष्ट काळीयद जीवनवन्नु कलकि, अवनॊडनॆ सॆणसुव नॆपहूडि, बालकृष्णनु अदर बिच्चिद भयङ्करवाद हॆडॆगळ मेलक्कॆ ऒम्मॆलॆ हारिकॊण्डु, अल्लि बहळ चमत्कारदिन्द नर्तन माडुत्ता, काळीयन गर्ववन्नु मुरिदु हण्णु माडिदनु. आदरॆ, काळीयनु शरणु बन्दकूडले अवनिगॆ अभयवन्नित्तु अवनन्नु कापाडलिल्लवे?
गोदादेवि हेळुत्ताळॆ- “नानू भगवन्तनल्लि अनन्य शरणागतळल्लवे? नन्नन्नु भगवन्तनु उद्धरिसुत्तानॆम्ब पूर्णभरवसॆ ननगॆ इदॆ”. भक्तनिगॆ बेकाद नम्बिकॆय निदर्शन इदु.
०६ कार् त्तण्
विश्वास-प्रस्तुतिः - DP_६२२ - ०६
कार्त्तण् मुगिलुम् करुविळैयुम्
काया मलरुम् कमलप्पूवुम्,
ईर्त्तिडु किऩ्ऱऩ वॆऩ्ऩैवन्दिट्
टिरुडीगे सऩ्पक्कल् पोगेयॆऩ्ऱु,
वेर्त्तुप् पचित्तु वयिऱसैन्दु
वेण्डडि सिलुण्णुम् पोदु,ईदॆऩ्ऱु
पार्त्तिरुन् दुनॆडु नोक्कुक्कॊळ्ळुम्
पत्तवि लोसनत् तुय्त्तिडुमिऩ्। ६
मूलम् (विभक्तम्) - DP_६२२
६२२ कार्त् तण् मुगिलुम् करुविळैयुम् *
काया मलरुम् कमलप् पूवुम् *
ईर्त्तिडुगिऩ्ऱऩ ऎऩ्ऩै वन्दिट्टु *
इरुडीगेसऩ् पक्कल् पोगे ऎऩ्ऱु **
वेर्त्तुप् पचित्तु वयिऱु असैन्दु *
वेण्डु अडिसिल् उण्णुम् पोदु ईदु ऎऩ्ऱु *
पार्त्तिरुन्दु नॆडु नोक्कुक् कॊळ्ळुम् *
पत्तविलोसऩत्तु उय्त्तिडुमिऩ् (६)
मूलम् - DP_६२२ - ०६
कार्त्तण् मुगिलुम् करुविळैयुम्
काया मलरुम् कमलप्पूवुम्,
ईर्त्तिडु किऩ्ऱऩ वॆऩ्ऩैवन्दिट्
टिरुडीगे सऩ्पक्कल् पोगेयॆऩ्ऱु,
वेर्त्तुप् पचित्तु वयिऱसैन्दु
वेण्डडि सिलुण्णुम् पोदु,ईदॆऩ्ऱु
पार्त्तिरुन् दुनॆडु नोक्कुक्कॊळ्ळुम्
पत्तवि लोसनत् तुय्त्तिडुमिऩ्। ६
Info - DP_६२२
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२२
मऴै काल कुळिर्न्द मेगमुम् करुविळैप् पूवुम् कायाम्बूवुम् तामरैप् पूवुमागिऱ इवैगळ् ऎदिरे वन्दु निऩ्ऱु कण्णबिराऩ् पक्कम् पो ऎऩ ऎऩ्ऩै ईर्क्किऩ्ऱऩ वेर्वै वर पणिबुरिन्दु पचित्तु वयिऱु तळर्न्दु वेण्डिय पिरसादम् उण्णुम् समयम् इदु ऎऩ्ऱु पार्त्तिरुन्दु तॊलै नोक्कु कॊण्डिरुक्कुम् पक्त विलोसऩम् ऎऩ्ऩुमिडत्तिल् ऎऩ्ऩैच् चेर्त्तुविडुङ्गळ्
Hart - DP_६२२
She says, “The cool clouds of the rainy season,
the karuviḷai flowers, the kāyām blossoms,
and the lotus flowers all attract me and tell me,
‘Go to Rishikeshan’s place:
He is sweating, hungry, feels weak and wants food,
and he is looking for the wives of the rishis
to bring him something to eat:’
Take me to where he waits for food
and leave me there:”
प्रतिपदार्थः (UV) - DP_६२२
कार्त्तण् = मऴै काल कुळिर्न्द; मुगिलुम् = मेगमुम्; करुविळैयुम् = करुविळैप् पूवुम्; काया मलरुम् = कायाम्बूवुम्; कमलप् पूवुम् = तामरैप् पूवुमागिऱ इवैगळ्; वन्दिट्टु = ऎदिरे वन्दु निऩ्ऱु; इरुडीगेसऩ् पक्कल् = कण्णबिराऩ् पक्कम्; पोगे ऎऩ्ऱु = पो ऎऩ; ईर्त्तिडुगिऩ्ऱऩ ऎऩ्ऩै = ऎऩ्ऩै ईर्क्किऩ्ऱऩ; वेर्त्तु = वेर्वै वर पणिबुरिन्दु; पचित्तु = पचित्तु; वयिऱु असैन्दु = वयिऱु तळर्न्दु; वेण्डु अडिसिल् = वेण्डिय पिरसादम्; उण्णुम् पोदु = उण्णुम् समयम्; ईदु ऎऩ्ऱु = इदु ऎऩ्ऱु; पार्त्तिरुन्दु = पार्त्तिरुन्दु; नॆडु नोक्कुक् = तॊलै नोक्कु; कॊळ्ळुम् = कॊण्डिरुक्कुम्; पत्तविलोसऩत्तु = पक्त विलोसऩम् ऎऩ्ऩुमिडत्तिल्; उय्त्तिडुमिऩ् = ऎऩ्ऩैच् चेर्त्तुविडुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२२ - ०६
कार्=मळॆगालद, तण्=तम्पाद, मुहिलुम्=मुगिलू, करुविळैयुम्=अगसॆ हूवू, कायामलरुम्=पादरि हूवू, कमल प्पूवुम्=तावरॆ हूवू, वन्दिट्टु=नन्नॆदुरिगॆ बन्दु, ऎन्नै=नन्नन्नु, इरुडीकेशन्=हृषीकेशन, पक्कल्=मग्गुलिगॆ, पोहे=होगलेबेकु, ऎन्ऱु=ऎन्दु, ईर् त्तु=ऎळॆदॆळ्दु, इडुहिन्ऱन=हाकुत्तिवॆ, वेर् त्तु=बॆवतु, पशित्तु=हसिविनिन्द सङ्कटपट्टु, वयिऱु=हॊट्टॆयन्नु, अशैय्न्दु=(मॆल्लगॆ)अलुगिसि, वेण्डु=बेकादष्टु, अडिशिल्=प्रसादवन्नु
गरणि-गद्यानुवादः - DP_६२२ - ०६
१४५
गरणि-प्रतिपदार्थः - DP_६२२ - ०६
उण्णुम्=उण्णुव, पोदु=कालवु (समयवु), ईदु=इदे, ऎन्ऱु=ऎन्दु, पार् त्तिरुन्दु=ऎदुरु नोडुत्ता, नॆडु=बहुकाल, नोक्किक्कॊळ्ळुम्=कटाक्षिसुव, पत्तविलोचनत्तु=भक्तर कण्णिन बळिगॆ, उय् त्तिडुमिन्=करॆदॊय्दु सेरिसि.
गरणि-गद्यानुवादः - DP_६२२ - ०६
मळॆगालद तम्पाद मुगिलू, अगसॆ हूवू, पादरि हूवू, तावरॆ हूवू, नन्नॆदुरिगॆ बन्दु नन्नन्नु हृषीकेशन मग्गुलिगॆ होगलेबेकॆन्दु ऎळॆदॆळॆदु हाकुत्तिवॆ. अदरिन्द, नानु बॆवतु, हसिदु, सङ्कटपट्टु हॊट्टॆयन्नु मॆल्लगॆ अलुगिसिद्देनॆ. बेकादष्टु प्रसादवन्नु उण्णुव काल बन्दिदॆ ऎन्दु बहुकाल(निरन्तर)कटाक्षिसुव भक्तर कण्णिन बळिगॆ नन्नन्नु करॆदॊय्दु सेरिसि.(६)
गरणि-विस्तारः - DP_६२२ - ०६
प्रकृतियल्लि भगवन्तन बण्णवन्नू सॊबगन्नू ऎल्लि, यावुदरल्लि कण्डरू, भगवन्तन नॆनपन्नु अवु तरुवुदरिन्द, अवनल्लिरुव तन्न अतिशयवाद प्रेमदिन्द गोदादेवि उद्वेगगॊळ्ळुत्ताळॆ. मळॆगालद मोड, अगसॆ हू, पादरि हू, कन्नैदिलॆ हू इवुगळॆल्लवू ऒन्दल्ल ऒन्दु रीतियल्लि भगवन्तन नॆनपुण्टु माडि, अवनन्नु कुरित चिन्तनॆयन्नु हॆच्चिसुत्तवॆ. ऒन्दॊन्दु वतस्तुवू ऒन्दु आकर्षणॆये. अवु गोदादेवियन्नु भगवन्तन बळिसारॆन्दू अवन मग्गुलन्नु सेरॆन्दू बलवन्तपडिसुत्तवॆ. “भगवन्तन मग्गुलन्नु सेरुवुदु”ऎन्दरॆ अवनन्नु लग्नवागुवुदु, पत्निय स्थानवन्नु पडॆयुवुदु.
प्रकृतिय वस्तुगळ आकर्षणॆयेनो सरियॆ. अदु प्रकृति माडुव कॆलस. आदरॆ, अदरिन्द गोदादेविगॆ हर्षवुण्टे? अवुगळल्लि ऒन्दॊन्दन्नु नोडिदागलू अवळ विरहवन्नु हॆच्चिसुत्तवॆ. अवळ मै बॆवरुत्तदॆ. सङ्कटगॊळ्ळुत्तदॆ. मनस्सिनल्लि प्रेमद आशॆ हॆच्चुत्तदॆ. हॊट्टॆयन्नु किविचिकॊळ्ळुवन्तॆ आगुत्तदॆ. विरह वेदनॆयन्नु हीगॆन्दु विवरिसिहेळुवुदु साध्यवे? मेलिनवु कॆलवु सूचनॆगळु मात्रवे.
“निरन्तरवागि कटाक्षिसुव भक्तर कण्णु”भगवन्त. कण्णॆदुरिगॆ इद्दद्दु इद्दन्तॆये तोरिसुवुदु कण्णु. सरियागि मार्गदर्शन माडुवुदु कण्णु. भक्तरिगॆ भगवन्तनत्त मार्गवन्नु तोरिसुवुदु कण्णु. ज्ञानक्कॆ रूपक कण्णु. भगवन्तने भक्तर कण्णु. अवरल्लि अवनिगॆ मितियिल्लद करुणॆ. भक्तनन्नु सङ्कटदिन्द पारुमाडुवुदक्कू अवनिगॆ शाश्वतानन्दवन्नु अनुग्रहिसुवुदक्कागि कादु कुळितिरुववनु भगवन्त. भगवन्तन कटाक्षवीक्षणॆयिन्द भक्तन इहलोकद ऎडरुगळॆल्ल तीरि होगुवुवु. शाश्वतवाद सुखशान्तिगळु दॊरॆयुववु.
आ भगवत्प्रसादवन्नु उण्णुव काल तनगॆ ऒदगिबन्दिदॆयॆन्दु गोदादेवि भाविसुत्ताळॆ. अवन कटाक्ष तन्न कडॆ हरियबेकल्लवे? अदक्कागिये अवळ बेडिकॆयॆल्ला” नन्नन्नु भगवन्तन कटाक्षक्कॆ पात्रळागिसि”ऎम्बुदु.
१४६
०७ वण्णन्तिरुवुम् मनङ्कुऴैवुम्
विश्वास-प्रस्तुतिः - DP_६२३ - ०७
वण्णम् तिरिवुम् मऩङ्गुऴैवुम्
माऩमि लामैयुम् वाय्वॆळुप्पुम्,
उण्ण लुऱामैयु मुळ्मॆलिवुम्
ओदनीर् वण्णऩॆऩ् पाऩॊरुवऩ्,
तण्णन् दुऴायॆऩ्ऩुम् मालैगॊण्डु
सूट्टत् तणियुम्, पिलम्बऩ्ऱऩ्ऩैप्
पण्णऴि यप्पल तेवऩ्वॆऩ्ऱ
पाण्डि वडत्तॆऩ्ऩै युय्त्तिडुमिऩ्। ७
मूलम् (विभक्तम्) - DP_६२३
६२३ वण्णम् तिरिवुम् मऩम्-कुऴैवुम् *
माऩम् इलामैयुम् वाय्वॆळुप्पुम् *
उण्ण लुऱामैयुम् उळ्मॆलिवुम् *
ओद नीर् वण्णऩ् ऎऩ्बाऩ् ऒरुवऩ् **
तण्णन् दुऴाय् ऎऩ्ऩुम् मालै कॊण्डु *
सूट्टत् तणियुम् पिलम्बऩ् तऩ्ऩैप् *
पण् अऴियप् पलदेवऩ् वॆऩ्ऱ *
पाण्डिवडत्तु ऎऩ्ऩै उय्त्तिडुमिऩ् (७)
मूलम् - DP_६२३ - ०७
वण्णम् तिरिवुम् मऩङ्गुऴैवुम्
माऩमि लामैयुम् वाय्वॆळुप्पुम्,
उण्ण लुऱामैयु मुळ्मॆलिवुम्
ओदनीर् वण्णऩॆऩ् पाऩॊरुवऩ्,
तण्णन् दुऴायॆऩ्ऩुम् मालैगॊण्डु
सूट्टत् तणियुम्, पिलम्बऩ्ऱऩ्ऩैप्
पण्णऴि यप्पल तेवऩ्वॆऩ्ऱ
पाण्डि वडत्तॆऩ्ऩै युय्त्तिडुमिऩ्। ७
Info - DP_६२३
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२३
मेऩि निऱत्तिऩ् माऱुबाडुम् मऩम् वाट्टमुम् माऩम् इलामैयुम् वाय् वॆळुत्तुळ्ळदुम् उणवु वेण्डियिरामैयुम् अऱिवु मॆलिन्दु पोऩदुम् आगियवै कडल् वण्णऩ् ऎऩ्ऱ ऒरुवऩ् कुळिर्न्द तिरुत्तुऴाय् ऎऩ्ऩुम् मालैयै सूट्टिऩाल् नीङ्गुम् इल्लैयेल् पलरामऩ् पिलम्बासुरऩै उरुक् कुलैत्तु वॆऩ्ऱ पाण्डीरमॆऩ्ऩुम् मरत्तिऩरुगिल् ऎऩ्ऩै सेर्त्तिडुङ्गळ्
Hart - DP_६२३
She says, “I am growing pallid,
my mind is confused and I have no sense of shame:
My mouth is becoming pale,
I don’t want to eat or sleep and I am growing thin:
If the god colored like the roaring ocean
puts on me his cool thulasi garland,
all these problems will go away:
Take me to the banyan tree
where Balarāman conquered the Asuran Pilamban
and leave me there:”
प्रतिपदार्थः (UV) - DP_६२३
वण्णम् तिरिवुम् = मेऩि निऱत्तिऩ् माऱुबाडुम्; मऩम् कुऴैवुम् = मऩम् वाट्टमुम्; माऩम् इलामैयुम् = माऩम् इलामैयुम्; वाय् वॆळुप्पुम् = वाय् वॆळुत्तुळ्ळदुम्; उण्णलुऱामैयुम् = उणवु वेण्डियिरामैयुम्; उळ् मॆलिवुम् = अऱिवु मॆलिन्दु पोऩदुम् आगियवै; ओद नीर् वण्णऩ् = कडल् वण्णऩ्; ऎऩ्बाऩ् ऒरुवऩ् = ऎऩ्ऱ ऒरुवऩ्; तण्णन् = कुळिर्न्द; तुऴाय् ऎऩ्ऩुम् = तिरुत्तुऴाय् ऎऩ्ऩुम्; मालै कॊण्डु = मालैयै; सूट्ट = सूट्टिऩाल्; तणियुम् = नीङ्गुम् इल्लैयेल्; पलदेवऩ् = पलरामऩ्; पिलम्बऩ् तऩ्ऩै = पिलम्बासुरऩै; पण् अऴिय = उरुक् कुलैत्तु; वॆऩ्ऱ = वॆऩ्ऱ; पाण्डि = पाण्डीरमॆऩ्ऩुम्; वडत्तु = मरत्तिऩरुगिल्; ऎऩ्ऩै = ऎऩ्ऩै; उय्त्तिडुमिऩ् = सेर्त्तिडुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२३ - ०७
वण्णम्=बण्णदल्लि, तिरुवुम्=मार्पाडू(बदलावणॆयू), मनम्=मनद, कुऱैवुम्=कॊरतॆयू, मानम्=मानमर्यादॆगळु, इलामैयुम्=इल्लदिरुवुदू, वाय्=बायिय(तुटिगळ), वॆळप्पुम्=बिळिचिकॊळ्ळुवुदू, उण्णम्=ऊटवु, उऱामैयुम्=बेडवॆनिसुवुदू(बेडवागुवुदू), उळ्=अन्तरङ्गद, मॆलिवुम्=कृशवागुवुदू, ओदम् नीर्=समुद्रद नीरिन, वण्णन्=बण्णदवनु, ऎन्बान्=ऎम्ब,ऒरुवन्=ऒब्बनु, तण्=तम्पाद, अम्=सुन्दरवाद, तुऴाय्=तुलसि, ऎन्नुम्=ऎम्ब, मालै=मालॆयन्नु, कॊण्डु=तन्दु, कूट्ट=मुडिसलु, तणियुम्=नीगुवुदु(तृप्तियागुवुदु), पिलम्बन् तन्नै=प्रलम्भन, पण्=शक्तियन्नू सॊल्लन्नू, अऴिय=नाशवागुवन्तॆ माडिद, बलदेवन्=बलदेव, ऎन्ऱ=ऎम्ब, पाण्डिवडत्तु=पाण्डीरवट”वॆम्ब आलदमरद बळिगॆ, ऎन्नै=नन्नन्नु, उय् त्तिडुमिन्=करॆदॊय्दुबिडि.
गरणि-गद्यानुवादः - DP_६२३ - ०७
बण्णदल्लि बदलावणॆयू, मनद कॊरतॆयू, मानद मेलॆ गमनविल्लदिरुवुदू बायि बिळिचिकॊण्डिरुवुदू ऊटवु बेडवागुवुदू अन्तरङ्ग कृशवागुवुदू समुद्रद नीरिन बण्णदवनॆम्ब ऒब्बनुबन्दु तम्पाद सुन्दरवाद तुळसिय मालॆयन्नु मुडिसिदरॆ तृप्तियागुवुदु. प्रलम्भन शक्तियू सॊल्लू अडगुवन्तॆ माडिद बलदेवनॆम्ब”पाण्डीर”वॆम्ब आलद मरद बळिगॆ नन्नन्नु करॆदॊय्दुबिडि.(७)
गरणि-विस्तारः - DP_६२३ - ०७
ई पाशुरदल्लि गोदादेवि अनुभविसुव विरहद परिणामवन्नु निवारिसुव उपायवन्नू तिळिसलागिदॆ. अवळ मुख बिळिचिकॊण्डिदॆ. तुटिगळ कॆम्पु मायवागिदॆ. तुटिगळु ऒणगि सुरुटिकॊण्डिवॆ. कॊरगु मनस्सन्नु बहळवागि बाधिसुत्तिवॆ. बदुकिन मेलॆ आसक्ति इल्लवागिदॆ. स्त्रीसहजवागि मानद मेलॆ सह अवळिगॆ गमनविल्लवागिदॆ. ऒडलू मनवू बडवागिवॆ. ऊटवे बेडवॆनिसुत्तदॆ. निद्दॆ बरदागिदॆ. प्रियवस्तुविन मेलण चिन्तॆ अवळ अन्तरङ्गवन्नु सदा कॊरॆयुत्तिदॆ.
१४७
यावुदु मनस्सिनल्लि तुम्बिकॊण्डु बाधिसुत्तिदॆयो अदन्नु ऒदगिसुवुदे विरहक्कॆ मद्दु. गोदादेविगॆ भगवन्तनल्लि मितियिल्लद प्रेम. अवनन्नु पडॆयबेकॆम्बुदु अवळ महदाशॆ. अवनादरो अवळिगॆ काणिसिकॊळ्ळदन्तॆ, अवळ अन्तरङ्गवन्नु हॊक्कू, अवळन्नु बाधॆपडिसुत्तिद्दानॆ. प्रकृतिय अनेक वस्तुगळु अवळिगॆ अवन नॆनपन्नु तरुत्तवॆ. अदरिन्द अवळ सङ्कट हॆच्चुत्तदॆ. अवनु ऎदुरल्लि निन्तनादरॆ ऎष्टु सन्तोषवादीतु! अवन कॊरळल्लिरुव तुलसी हारवन्नु प्रीतियिन्द अवळिगॆ मुडिसिदरॆ, अवळिगॆ इन्नॆष्टु आनन्दवादीतु!
आदरॆ, भगवन्त अवळ बळिगॆ बरलिल्ल. अवळ मनदाशॆयन्नु तणिसलिल्ल. आद्दरिन्द अवळे अवन बळि सारुवुदु ऒळितल्लवे? आदरॆ, अवनन्नु सेरुवुदु हेगॆ? अवन अनुवर्तियागिरुववन बळिगॆ होदरॆ, अवन मूलक भगवन्तनन्नु सेरबहुदल्लवे?
गोदादेवि हेळुत्ताळॆ- वनमालियाद श्रीकृष्णन (भगवन्तन)सान्निध्य ननगॆ दॊरॆयबेकादरॆ, दॊड्ड आलद मरद हागॆ इरुव अवन अण्ण बलदेवनल्लिगॆ नन्नन्नु करॆदॊय्दुबिडि.
बलदेवनु कृष्णन अण्णनागि, अवन ऎडॆबिडद सङ्गातियागि, पराक्रमियागि, इरुववनु. अवनु प्रलम्भासुरनन्नु नाशपडिसिद कतॆयन्नु हिन्दॆये विवरिसलागिदॆ.
०८ कट्रिनम् मेय्
विश्वास-प्रस्तुतिः - DP_६२४ - ०८
कऱ्ऱिऩम् मेय्क्किलुम् मेय्क्कप्पॆऱ्ऱाऩ्
काडुवाऴ् सादियु मागप्पॆऱ्ऱाऩ्,
पऱ्ऱि युरलिडै याप्पुमुण्डाऩ्
पाविगाळ्। उङ्गळुक् केच्चुक्कॊलो,
कऱ्ऱऩ पेसि वसैयुणादे
कालिग ळुय्य मऴैदडुत्तु,
कॊऱ्ऱक् कुडैयाग वेन्दिनिऩ्ऱ
कोवर्त् तऩत्तॆऩ्ऩै युय्त्तिडुमिऩ्। ८
मूलम् (विभक्तम्) - DP_६२४
६२४ कऱ्ऱिऩम् मेय्क्किलुम् मेय्क्कप् पॆऱ्ऱाऩ् *
काडु वाऴ् सादियुम् आगप् पॆऱ्ऱाऩ् *
पऱ्ऱि उरलिडै याप्पुम् उण्डाऩ् *
पाविगाळ् उङ्गळुक्कु एच्चुक् कॊलो? **
कऱ्ऱऩ पेसि वसवु उणादे *
कालिगळ् उय्य मऴै तडुत्तु *
कॊऱ्ऱक् कुडैयाग एन्दि निऩ्ऱ *
कोवर्त्तऩत्तु ऎऩ्ऩै उय्त्तिडुमिऩ् (८)
मूलम् - DP_६२४ - ०८
कऱ्ऱिऩम् मेय्क्किलुम् मेय्क्कप्पॆऱ्ऱाऩ्
काडुवाऴ् सादियु मागप्पॆऱ्ऱाऩ्,
पऱ्ऱि युरलिडै याप्पुमुण्डाऩ्
पाविगाळ्। उङ्गळुक् केच्चुक्कॊलो,
कऱ्ऱऩ पेसि वसैयुणादे
कालिग ळुय्य मऴैदडुत्तु,
कॊऱ्ऱक् कुडैयाग वेन्दिनिऩ्ऱ
कोवर्त् तऩत्तॆऩ्ऩै युय्त्तिडुमिऩ्। ८
Info - DP_६२४
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२४
कऩ्ऱुक् कुट्टिगळै मेय्प्पदै पणियाग पॆऱ्ऱवऩ् काट्टिल् वाऴुम् आयर् सादियिल् पिऱन्दाऩ् पिडिबट्टु उरलिले कट्टुप्पडवुम् पॆऱ्ऱाऩ् पाविगळे! उङ्गळ् एच्चुक्कु इडमायिऱ्ऱो? कऱ्ऱवैगळैप् पेसि वसवु केट्टुक् कॊळ्ळामल् पसुक्कळ् पिऴैत्तिड मऴैयैत् तडुत्तु वॆऱ्ऱिक् कुडैयाग कण्णबिराऩ् एन्दिय कोवर्त्तऩ मलैयिऩरुगे ऎऩ्ऩै सेर्त्तुविडुङ्गळ्
Hart - DP_६२४
She says, “He grazed the calves,
living among the families of cowherds in the forest,
and he was tied to the mortar by Yashoda:
O poor mothers, don’t gossip about these things:
Take me near Govardhana mountain
that he carried as a victorious umbrella
to stop the rain and protect the cows:
Don’t get together and argue
about what you have heard from others,
don’t argue with each other:”
प्रतिपदार्थः (UV) - DP_६२४
कऱ्ऱिऩम् मेय्क्किलुम् = कऩ्ऱुक् कुट्टिगळै; मेय्क्क = मेय्प्पदै; पॆऱ्ऱाऩ् = पणियाग पॆऱ्ऱवऩ्; काडु वाऴ् = काट्टिल् वाऴुम्; सादियुम् = आयर् सादियिल्; आगप् पॆऱ्ऱाऩ् = पिऱन्दाऩ्; पऱ्ऱि उरलिडै = पिडिबट्टु उरलिले; आप्पुम् उण्डाऩ् = कट्टुप्पडवुम् पॆऱ्ऱाऩ्; पाविगाळ्! उङ्गळुक्कु = पाविगळे! उङ्गळ्; एच्चुक् कॊलो? = एच्चुक्कु इडमायिऱ्ऱो?; कऱ्ऱऩ पेसि = कऱ्ऱवैगळैप् पेसि; वसवु उणादे = वसवु केट्टुक् कॊळ्ळामल्; कालिगळ् = पसुक्कळ्; उय्य = पिऴैत्तिड; मऴै = मऴैयैत् तडुत्तु; कॊऱ्ऱक् कुडैयाग = वॆऱ्ऱिक् कुडैयाग; एन्दि निऩ्ऱ = कण्णबिराऩ् एन्दिय; कोवर्त्तऩत्तु = कोवर्त्तऩ मलैयिऩरुगे; ऎऩ्ऩै = ऎऩ्ऩै; उय्त्तिडुमिऩ् = सेर्त्तुविडुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२४ - ०८
कन्ऱु=करुगळ, इनम्=मन्दॆयन्नु, मेय् क्कलुम्=मेयिसुवुदन्ने, मेय् क्क=मेयिसुवुदन्नागि(उद्योगवन्नागि), पॆट्रान्=माडिकॊण्डवनु(पडॆदुकॊण्डवनु), काडु=काडिनल्लि, वाऴ्=बाळुव, शादियुम्=जातियन्नु, आह=आगि(ऒप्पिगॆयिन्द), पॆट्रान्=पडॆदुकॊण्डवनु, पट्रि=हिडियल्पट्टु, उरलिडै=ऒरळ बळियल्लि(ऒरळन्ने) आप्पुम्=गूटवन्नु आगि, उण्डान्=अनुभविसिदवनु, पाविक्काळ्=पापिगळे, उङळुक्कू=निमगॆ, एच्चु=दूषणॆये, कॊलो=अल्लवे?
गरणि-गद्यानुवादः - DP_६२४ - ०८
१४८
गरणि-प्रतिपदार्थः - DP_६२४ - ०८
कट्रन=कलितिरुवुदन्नु, पेशि=मातनाडि, वशवु=बैगळन्नु, उणादे=तिन्नदॆ, कालिगळु=हसुगळु(दन करुगळु), उय्य=जीविसुवुदक्कागि, मऴै=मळॆयन्नु, तडुत्तु=तडॆदु, कॊट्र=विजयद, कुडैयाह=कॊडॆयागि, एन्दि=ऎत्ति, निन्ऱ=निन्त, कोवर् त्तनत्तु=गोवर्धनद बळिगॆ, ऎन्नै=नन्नन्नु, उय् त्तिडमिन्=(जीविसिरलु)करॆदॊय्दुबिडि.
गरणि-गद्यानुवादः - DP_६२४ - ०८
करुगळ मन्दॆयन्नु मेयिसुवुदन्ने उद्योगवन्नागि उळ्ळवनु, काडिनल्लिये जीविसुव जातियल्लि हुट्टिदवनु, हिडियल्पट्टु ऒरळन्ने गूटवन्नागि अनुभविसिदवनु(ऎन्नुत्तीरा)? पापिगळे, निमगॆ दूषणॆये (जीवन)अल्लवे? नीवु कलितिरुवुदन्नॆल्ला आडि बैगळन्नु तिन्नदॆ, दनकरुगळु जीविसलॆन्दु मळॆयन्नु तडॆदु विजयद कॊडॆयागि ऎत्तिनिन्त गोवर्धनद बळिगॆ नन्नन्नु (जीविसिरलॆन्दु) करॆदॊय्दुबिडि.(८)
गरणि-विस्तारः - DP_६२४ - ०८
भगवन्तन माळ्कॆगळन्नॆल्ला प्रशंसिसि मातनाडुववरु हलवरु. मत्तॆ कॆलवरिगॆ अवुगळन्नु ऎत्ति आडुव नालगॆय चट. अवन ऒन्दॊन्दु सण्ण कार्यवन्नू दॊड्डदु माडि, अदरल्लि हुळुकु आरोपणॆ माडि, दूषणॆ माडुवुदे अवर कॆलस. नालगॆय तिनसन्नु तीरिसिकॊळ्ळुवुदक्कॆ अवरिगॆ अदॊन्दु उपाय. कृष्णन ऒन्दॊन्दु बाललीलॆयू अवरिगॆ हळियुवन्थाद्दे. उदाहरणॆगागि, कृष्ण दन कायुववनु. काडिनल्लि जीविसुव जाति अवनदु. अवनु कळ्ळ-हालु मॊसरुबॆण्णॆयन्नु कद्दु तिन्दवनु. अदक्कागि अवनु ऒरळिगॆ कट्टिसिकॊण्डु शिक्षॆयन्नू अनुभविसिदवनु- इत्यादि.गोदादेविगॆ अवर मातु सहिसदु. अवळिगॆ अवरॆल्ल “पापिगळु”. अवर बुद्धिवन्तिगॆयन्नॆल्ला व्यय माडि भगवन्तनन्नु निन्दिसुववरु अवरु. अवर ई कार्य गोदादेविगॆ कोपवुण्टु माडुत्तदॆ. “निन्दिसि,नन्निन्द बैगळन्नु तिन्नबेडि”ऎन्नुत्ताळॆ.
भगवन्तनन्नु निन्दिसि मातनाडुववरू, बैयुत्ता भजिसुववरू दृढभक्तरे इरबहुदु. आदरॆ, गोदादेविगॆ अदु हिडिसदु. एको?हिन्दिन पाशुरगळल्लि गोदादेवि माडिद्दु ताने एनु? अवळू भगवन्तनन्नु निन्दिसलिल्लवे? निन्दास्तुतियिन्द अवनन्नु भजिसलिल्लवे? तानु मात्र भगवन्तन विषयदल्लि मनबन्दन्तॆ वर्तिसबहुदु-इतररिगॆ आ अवकाशविल्लवॆन्नबहुदे? इदॊन्दु सोजिगवे. अथवा, हीगॆ हेळुवुदरल्लियू ऒन्दु वैशिष्ट्यविदॆयो?
गोदादेविगॆ भगवन्त श्रीकृष्णनागि माडिद ऒन्दु महत्कार्य नॆनपागुत्तदॆ. ऒम्मॆ इडिय गोकुलवे नीर्मुळुगागि नाशवागुवन्थ बिरुसु मळॆ बन्तु. बालकृष्णनिगॆ दनकरुगळन्नु रक्षिसबेकॆम्ब दयॆयुण्टायितु. आ कूडले, गोवर्धन गिरियन्ने ऎत्ति, विजयद कॊडॆयन्तॆ अदन्नु किरिबॆरळ मेलॆ हिडिदुकॊण्डु, दनकरुगळन्नू जनरन्नू आ सुरिमळॆयिन्द कापाडलिल्लवे? अदु अवन अपारकरुणॆयू हिरिमॆयू अल्लवे?
ई उदाहरणॆ गोदादेवियु तन्नन्नु कुरितु योचिसुवन्तॆ माडितु.
१४९
ईग तन्न परिस्थिति हेगिदॆ? तानू तडॆयलारदष्टु शक्तियुळ्ळ जनन-मरणद प्रवाहदल्लि सिक्किबिद्दवळे. तन्न उद्धारवन्नू भगवन्तने नडसबेकु. तन्न तॊळलाटवन्नु तप्पिसबेकादरॆ, भगवन्तनु तन्न वरदहस्तवन्नु मुन्दक्कॆ चाचबेकु. करुणॆयिट्टु तन्नन्नु “आ गोवर्धन पर्वतद बळिगॆ करॆदॊय्यिरि”ऎन्नुत्ताळॆ. दनकरुगळन्नु कापाडिद “अदु”-आ भगवन्तन कृपॆ. अवळन्नु कापाडलारदे?
०९ कूट्टिलिरुन्दु किळियॆप्पोदुम्
विश्वास-प्रस्तुतिः - DP_६२५ - ०९
कूट्टि लिरुन्दु किळियॆप्पोदुम्
कोविन्दा। कोविन्दा। ऎऩ्ऱऴैक्कुम्,
ऊट्टुक् कॊडादु सॆऱुप्पऩागिल्
उलगळन् दाऩ्। ऎऩ् ऱुयरक्कूवुम्,
नाट्टिल् तलैप्पऴि यॆय्दियुङ्गळ्
नऩ्मै यिऴन्दु तलैयिडादे,
सूट्टुयर् माडङ्गळ् सूऴ्न्दुदोऩ्ऱुम्
तुवरा पदिक्कॆऩ्ऩै युय्त्तिडुमिऩ्। ९
मूलम् (विभक्तम्) - DP_६२५
६२५ कूट्टिल् इरुन्दु किळि ऎप्पोदुम् *
कोविन्दा कोविन्दा ऎऩ्ऱु अऴैक्कुम् *
ऊट्टक् कॊडादु सॆऱुप्पऩागिल् *
उलगु अळन्दाऩ् ऎऩ्ऱु उयरक् कूवुम् **
नाट्टिल् तलैप्पऴि ऎय्दि *
उङ्गळ् नऩ्मै इऴन्दु तलैयिडादे *
सूट्टु उयर् माडङ्गळ् सूऴ्न्दुदोऩ्ऱुम् *
तुवराबदिक्कु ऎऩ्ऩै उय्त्तिडुमिऩ्। (९)
मूलम् - DP_६२५ - ०९
कूट्टि लिरुन्दु किळियॆप्पोदुम्
कोविन्दा। कोविन्दा। ऎऩ्ऱऴैक्कुम्,
ऊट्टुक् कॊडादु सॆऱुप्पऩागिल्
उलगळन् दाऩ्। ऎऩ् ऱुयरक्कूवुम्,
नाट्टिल् तलैप्पऴि यॆय्दियुङ्गळ्
नऩ्मै यिऴन्दु तलैयिडादे,
सूट्टुयर् माडङ्गळ् सूऴ्न्दुदोऩ्ऱुम्
तुवरा पदिक्कॆऩ्ऩै युय्त्तिडुमिऩ्। ९
Info - DP_६२५
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२५
कूट्टिल् इरुक्कुम् किळि ऎप्पोदुम् कोविन्दा! कोविन्दा! ऎऩ्ऱु कूवुगिऱदु उणवु कॊडुक्कामल् तुऩ्बप् पडुत्तिऩेऩागिल् उलगळन्द पॆरुमाऩे! ऎऩ्ऱुम् उरक्कक् कूवुम् उलगिल् पॆरुत्त पऴियै सम्बादित्तु उङ्गळ् पॆयरैयुम् कॆडुत्तुक्कॊण्डु तलै कविऴ्न्दु निऱ्पदागिऱदु उयर्न्द माडङ्गळाल् सूऴप्पट्टु विळङ्गुम् तुवारगैयिले ऎऩ्ऩै सेर्त्तुविडुङ्गळ्
Hart - DP_६२५
She says, “My parrot in its cage
always says, ‘Govinda, Govinda!’
If I am angry at it and don’t feed it,
it calls him loudly and says,
‘O lord, you have measured the world!’
If I leave home and go to his place,
people will blame you
and my relatives and you will be ashamed:
Take me to Dwarapathi filled with high palaces
and leave me there:”
प्रतिपदार्थः (UV) - DP_६२५
कूट्टिलिरुन्दु किळि = कूट्टिल् इरुक्कुम् किळि; ऎप्पोदुम् कोविन्दा! = ऎप्पोदुम् कोविन्दा!; कोविन्दा! = कोविन्दा!; ऎऩ्ऱु अऴैक्कुम् = ऎऩ्ऱु कूवुगिऱदु; ऊट्टक् कॊडादु = उणवु कॊडुक्कामल्; सॆऱुप्पऩागिल् = तुऩ्बप् पडुत्तिऩेऩागिल्; उलगु अळन्दाऩ्! = उलगळन्द पॆरुमाऩे!; ऎऩ्ऱु उयरक् कूवुम् = ऎऩ्ऱुम् उरक्कक् कूवुम्; नाट्टिल् = उलगिल्; तलैप्पऴि ऎय्दि = पॆरुत्त पऴियै सम्बादित्तु; उङ्गळ् नऩ्मै = उङ्गळ् पॆयरैयुम्; इऴन्दु = कॆडुत्तुक्कॊण्डु; तलैयिडादे = तलै कविऴ्न्दु निऱ्पदागिऱदु; सूट्टु उयर् = उयर्न्द माडङ्गळाल्; सूऴ्न्दु तोऩ्ऱुम् = सूऴप्पट्टु विळङ्गुम्; तुवराबदिक्कु = तुवारगैयिले; ऎऩ्ऩै = ऎऩ्ऩै; उय्त्तिडुमिऩ् = सेर्त्तुविडुङ्गळ्
गरणि-प्रतिपदार्थः - DP_६२५ - ०९
कूट्टिल्=गूडिनल्लि, इरुन्दु=इद्दुकॊण्डु, किळि=गिळियु, ऎप्पोदुम्=यावागलू, कोविन्दा कोविन्दा ऎन्ऱु=गोविन्दा, गोविन्दा ऎन्दु, अऴैक्कूम्=कूगुत्तदॆ, ऊट्टु=उणिसन्नु, कॊडादु=कॊडदॆ, शॆऱुप्पन्=कोपगॊण्डवनु, आहिल्=आदरॆ, उलहळन्दान्=लोकगळन्नळॆदवने, ऎन्ऱु=ऎन्दु, उयरा=दीर्घवागि, कूवुम्=कूगिडुवुदु, नाट्टिल्=लोकदल्लि, तलै=हिरिदाद, पऴि=दूषणॆयन्नु, ऎय्दि=पडॆदुकॊण्डु, उङ्गळ्=निम्म, नन् मै=ऒळ्ळॆयतनवन्नु, इऴन्दु=कळॆदुकॊण्डु, तलै=तलॆयन्नु, इडादे=इडदन्तॆ, शूडु=सुत्तुवरिदु, उयर्=उन्नतवाद, माडङ्गळ्=महडिमनॆगळिन्द, शूऴ्न्दु=सुत्तुवरिदु, तोन्ऱुम्=शोभिसुव, तुवरापतिक्कु=द्वारकावतिगॆ, ऎन्नै=नन्नन्नु, उय् त्तिडुमिन्=(जीविसलु)करॆदुकॊण्डु होगि(करॆदॊय्दुबिडि).
गरणि-गद्यानुवादः - DP_६२५ - ०९
गूडिनल्लिद्दुकॊण्डु गिळियु यावागलू”गोविन्दा, गोविन्दा” ऎन्दु कूगुत्तदॆ. उणिसन्नु कॊडदॆ कोपगॊण्डरॆ, “लोकगळन्नळॆदवने” ऎन्दु दीर्घवागि कूगुत्तदॆ. ई लोकदल्लि दॊड्ड दूषणॆयन्नु पडॆदुकॊण्डु, निम्म ऒळ्ळॆयतनवन्नु कळॆदुकॊण्डु, (समाजदल्लि) तलॆयिडदन्तॆ इरुव नन्नन्नु, उन्नतवाद महडिमनॆगळिन्द सुत्तुवरिदिरुव द्वरकावरिगॆ (जीविसलु) करॆदॊय्दुबिडि.(९)
गरणि-विस्तारः - DP_६२५ - ०९
१५०
ऒन्दु गिळियन्नु पञ्जरदल्लिट्टु मुद्दागि साकुत्ता अदक्कॆ एनन्नु हेळिकॊट्टरॆ अदन्नु यावागलू हागॆये हेळुत्ता इरुत्तदॆ. इदु गिळिय पाठ. अदक्कॆ उणिसन्नु कॊडदॆ उपवास कॆडविदरॆ., अदर मेलॆ कोपगॊण्डरॆ, अदु तन्न स्वभावक्कॆ अनुगुणवागि घट्टियागि अरचुत्तदॆ. ई ऎरडु बगॆय कूगन्नू केळुववरिगॆ गिळिय परिस्थितियेनु, अदर मनस्सु हेगॆ नडॆयुत्तिदॆ ऎम्बुदु स्पष्टपडुत्तदॆ
गोदादेवियू हागॆये पञ्जरद गिळि. अवळन्नु मुद्दागि साकि बॆळॆसलागिदॆ. अवळिगॆ भगवन्नामगळन्नु हेळिकॊडलागिदॆ. अवळू सह भगवन्तनल्लि मितिमीरिद आसक्तियिन्द, प्रेमभरदिन्द, “गोविन्दा, गोविन्दा”ऎन्दु सदा नुडियुत्तिरुत्ताळॆ. इदु गिळिय पाठवल्ल अवळ मनस्सिनल्लि भगवन्त विषयवाद हसिवु अपरिमितवागि हॆच्चिदॆ. भगवन्तनॊब्बनिन्द हॊरतु अवळ आ हसिवन्नु नीगिसलु, अवळन्नु तणिसलु मत्तारिन्दलू साध्यविल्ल. आद्दरिन्द अवळु भगवन्तनिगागि भगवन्तनल्ले मॊरॆयिडुत्ताळॆ. अद्भुतकारियाद “लोकगळन्नळॆदवने”ऎन्दु दीर्घवागि कूगिडुत्ताळॆ. अवळ मनोयातनॆ ऎष्टु आळवादद्दॆन्दु भगवन्तनिगॆ आ मूलक तिळियलि ऎन्दु. इदु ऒन्दु कडॆ.
इन्नॊन्दु कडॆ समाजद दृष्टियल्लि, गोदादेवि तन्न पूर्विकरु नडॆदुबन्द दारियल्लि नडॆयलिल्ल. तन्नदे आद दारियल्लि नडॆयुत्तिद्दाळॆ. अवळु दारि तप्पिदवळु ऎन्दु समाज परिगणिसुत्तदॆ. मनुष्यळागि हुट्टि मनुष्यनन्नु मदुवॆयागॆनॆन्दू भगवन्तने तनगॆ पतियॆन्दू हेळिकॊळ्ळुवुदु ऒन्दु बगॆय स्वेच्छाचारविद्दन्तॆ. आद्दरिन्द, समाज अवळन्नु निन्दिसुत्तदॆ. अवळ गॆळतियरिगू अवळु अल्पळे. अवर नम्बिकॆ विश्वासगळन्नु अवळु कळॆदुकॊण्डिद्दाळॆ. समाजद ऎदुरिगॆ अवळु तलॆयॆत्तुव हागॆये इल्लदागिदॆ.
इदन्नॆल्ला चॆन्नागि तिळिद गोदादेवि तन्न गॆळतियरिगॆ हेळुत्ताळॆ-”नन्निन्द निमगॆ अपवाद बरदिरुवुदक्कागि, निमगॆ अपमानवागदॆ इरुवुदक्कागि, नन्नन्नु कृपॆमाडि द्वारकावतिगॆ करॆदॊय्दु अल्लि बिट्टुबिडि.” भगवन्तनु नन्नन्नु स्वीकरिसुवनु ऎम्ब दृढनम्बिकॆ ननगॆ इदॆ. हीगॆ माडिदरॆ, नन्न तॊन्दरॆ निमगॆ तप्पुवुदु.
१० मन्नुमदुरैतॊडक्कमाह वण्
विश्वास-प्रस्तुतिः - DP_६२६ - १०
मऩ्ऩु मदुरै तॊडक्कमाग
वण्दुव राबदि तऩ्ऩळवुम्,
तऩ्ऩैत् तमरुय्त्तुप् पॆय्यवेण्डित्
ताऴ्गुऴ लाळ्दुणिन् ददुणिवै,
पॊऩ्ऩियल् माडम्बॊ लिन्दुदोऩ्ऱुम्
पुदुवैयर् कोऩ्विट्टु चित्तऩ्कोदै,
इऩ्ऩिसै याल्सॊऩ्ऩ सॆञ्जॊल्मालै
एत्तवल् लार्क्किडम् वैगुन्दमे। १०
मूलम् (विभक्तम्) - DP_६२६
६२६ ## मऩ्ऩु मदुरै तॊडक्कमाग *
वण् तुवराबदिदऩ् अळवुम् *
तऩ्ऩैत् तमर् उय्त्तुप् पॆय्य वेण्डित् *
ताऴ् कुऴलाळ् तुणिन्द तुणिवै **
पॊऩ् इयल् माडम् पॊलिन्दु तोऩ्ऱुम् *
पुदुवैयर्गोऩ् विट्टुचित्तऩ् कोदै *
इऩ्ऩिसैयाल् सॊऩ्ऩ सॆञ्जॊल् मालै *
एत्त वल्लार्क्कु इडम् वैगुन्दमे। (१०)
मूलम् - DP_६२६ - १०
मऩ्ऩु मदुरै तॊडक्कमाग
वण्दुव राबदि तऩ्ऩळवुम्,
तऩ्ऩैत् तमरुय्त्तुप् पॆय्यवेण्डित्
ताऴ्गुऴ लाळ्दुणिन् ददुणिवै,
पॊऩ्ऩियल् माडम्बॊ लिन्दुदोऩ्ऱुम्
पुदुवैयर् कोऩ्विट्टु चित्तऩ्कोदै,
इऩ्ऩिसै याल्सॊऩ्ऩ सॆञ्जॊल्मालै
एत्तवल् लार्क्किडम् वैगुन्दमे। १०
Info - DP_६२६
{‘uv_id’: ‘NAT_१_१२’, ‘rAga’: ‘Nādhanāmakriya / नादनामक्रियै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_६२६
नीण्ड कून्दलै उडैय पॊऩ् मयमाऩ माडङ्गळिऩाल् विळङ्गि तोऩ्ऱुगिऩ्ऱ विल्लिबुत्तूर् पॆरियोऩ् पॆरियाऴ्वारिऩ् मगळाऩ आण्डाळ् पॆरुमै वाय्न्द मदुरै मुदऱ्कॊण्डु तुवारगै वरैक्कुम् तऩ्ऩै तऩ् उऱविऩर् कॊण्डु पोय्च् चेर्क्क वेण्डि उऱुदियाग कूऱियदै इऩिय इसैयुडऩ् सॊऩ्ऩ सॊल्मालैयागिय इत् तिरुमॊऴियै ओदवल्लवर्गळुक्कु वाऴुम् इडम् परमबदमेयाम्
प्रतिपदार्थः (UV) - DP_६२६
ताऴ् कुऴलाळ् = नीण्ड कून्दलै उडैय; पॊऩ् इयल् = पॊऩ् मयमाऩ; माडम् = माडङ्गळिऩाल्; पॊलिन्दु = विळङ्गि; तोऩ्ऱुम् = तोऩ्ऱुगिऩ्ऱ; पुदुवैयर्गोऩ् = विल्लिबुत्तूर् पॆरियोऩ्; विट्टुचित्तऩ् = पॆरियाऴ्वारिऩ्; कोदै = मगळाऩ आण्डाळ्; मऩ्ऩु मदुरै = पॆरुमै वाय्न्द मदुरै; तॊडक्कमाग = मुदऱ्कॊण्डु; वण् तुवराबदि = तुवारगै; तऩ् अळवुम् = वरैक्कुम्; तऩ्ऩैत् तमर् = तऩ्ऩै तऩ् उऱविऩर्; उय्त्तु = कॊण्डु पोय्च्; पॆय्यवेण्डि = सेर्क्क वेण्डि; तुणिन्द तुणिवै = उऱुदियाग कूऱियदै; इऩ्ऩिसैयाल् = इऩिय इसैयुडऩ्; सॊऩ्ऩ = सॊऩ्ऩ; सॆञ्जॊल् = सॊल्मालैयागिय; मालै = इत् तिरुमॊऴियै; एत्त वल्लार्क्कु = ओदवल्लवर्गळुक्कु; इडम् = वाऴुम् इडम्; वैगुन्दमे = परमबदमेयाम्
गरणि-प्रतिपदार्थः - DP_६२६ - १०
मन्नु=कीर्तियल्लि शाश्वतवाद, मदुरै=मधुरॆयन्नु, तॊडक्कम् आह=मॊदलु माडिकॊण्डु, वण्=प्रसिद्धवाद, तुवरापति तन्=द्वारकावतिय, अळवुम्=वरॆगू, तन्नै=तन्नन्नु, तमर्=तम्मवरु, उय् त्तु=करॆदॊय्दु, पॆय्य=सेरिसुवन्तॆ, वेण्डि=बेडि, ताऴ्=इळियबिद्दिरुव, कुऴलाळ्=तलॆगूदलुळ्ळवळु, तुणिन्द=प्रयत्निसिद (नडसिद), तुणिवै=साहसगळन्नु (साहसद यत्नगळन्नु), पॊन्=चिन्नद, इयल्=स्वभावद, माडम्=महडि मनॆगळिन्द, पॊलिन्दु=प्रकाशिसि, तोन्ऱुम्=शोभिसुव(काणिसिकॊळ्ळुव), पुदुवैयर्=श्रीविल्लिपुत्तूरिनवर, कोन्=हिरियनॆनिसिद, विट्टुचित्तन्=विष्णुचित्तन, कोदै=गोदादेवियु, इन्-इनिदाद, इशैयाल्=गानदिन्द, शॊन्न=हाडिद(हेळिद), शॆम्=मनोहरवाद, शॊल् मालै=पाशुरगळ मालॆयन्नु, एत्तुवल्लार् क्कू=पठिसबल्लवरिगॆ, इडम्=स्थानवु, वैहुन्दमे=वैकुण्ठवे.
गरणि-गद्यानुवादः - DP_६२६ - १०
शाश्वतवाद कीर्तियु मधुरापुरियिन्द प्रसिद्धिगॊण्ड द्वारकावतियवरॆगू(इरुव पवित्रस्थळगळल्लि)तन्नन्नु तम्मवरु करॆदॊय्दु सेरिसबेकॆन्दु बेडि,(निडिदागि), इळियबिद्दिरुव तलॆगूदलुळ्ळवळु नडसिद साहसद यत्नगळन्नु चिन्नदन्तॆ हॊळॆहॊळॆयुव महडिमनॆगळिन्द शोभिसुव श्रीविल्लिपुत्तूरिनवर हिरियनाद विष्णुचित्तन गोदादेवियु इनिदाद गानदिन्द हाडि हेळिद मनोहरवाद पाशुरमालॆयन्नु पठिसबल्लवरिगॆ स्थानवु वैकुण्ठवे.(१०)
गरणि-विस्तारः - DP_६२६ - १०
मधुरॆ द्वारकॆगळ नडुवण प्रदेशवॆल्ला श्रीकृष्णन लीलाविनोदगळिन्दलू साहस कार्यगळिन्दलू प्रसिद्धवादद्दु. नन्दगोपन मनॆ, नन्दगोकुल, यमुनातीर, काळिन्दि मडु, अदर मग्गुल काडुमेडुगळु, गोवर्धन पर्वत, द्वारकापुरि-इवुगळल्लि ऒन्दॊन्दू कृष्णन अद्भुत साहसगळन्नु नॆनपुमाडतक्कवु. ऎल्लवन्नू हागॆ नॆनपु माडिकॊळ्ळुत्ता बन्दरॆ, श्रीकृष्णन दिव्यकतॆयन्ने मनन माडिदन्तॆ आगुत्तदॆ. अन्थ पवित्रस्थळगळु अवॆल्ल!
गोदादेवि भगवन्तनल्लिन तन्न विरहवेदनॆयन्नु ताळलारदॆ तन्नवरन्नु विधविधवागि अङ्गलाचि बेडुत्ताळॆ. भगवन्तनु बॆळॆद, नलिदाडिद, आटवाडिद, साहस तोरिसिद, विस्मयतन्द स्थळगळल्लि करॆदॊय्दु बिट्टुबिडुवन्तॆ बेडिकॊळ्ळुत्ताळॆ. आ स्थळगळल्लि अवळु इरुवुदरिन्द, अल्लॆल्ला अलॆदाडुवुदरिन्द भगवन्तन माळ्कॆगळन्नॆल्ला मत्तॆमत्तॆ नॆनपु माडिकॊळ्ळुत्ताळॆ. अवन माळ्कॆगळल्ले तन्मयळागुत्ताळॆ. अवनन्ने पडॆदू पडॆयुत्ताळॆ. अवळ गुरिये अदु. गोदादेविय आ कॆलस, ऒन्दु रीतियल्लि, साहसवे सरि. सामान्यवाद हॆङ्गसागि, तन्न तन्दॆयू बन्धुगळू गॊत्तु माडिदवनॊब्बनन्नु कैहिडिदु, सांसारिक
१५२
जीवनवन्नु सागिसुवुदर बदलागि, तनगॆ भगवन्तने पतियागबेकॆम्ब असाध्यवाद विषयक्कॆ कै हाकुत्ताळॆ. अदक्कॆ तक्क हागॆ ऎल्ल बगॆय प्रयत्नगळल्लू तॊडगुत्ताळॆ. अवळ आ दिट्टतनद कार्यगळन्ने (अनुभवगळन्ने) अवळु इनिदागि हाडि हेळुत्ताळॆ. अवुगळन्नु पठिसि, चॆन्नागि अरितुकॊण्डवरिगॆ, अवळ हागॆये, भगवन्तनल्लि पूर्णानुरागवू अवन दिव्यमिलनवू लभिसुवुदु खचितवॆन्दु गोदादेवि हेळुत्ताळॆ.
भगवन्तनन्नु ऎडॆबिडदॆ स्तुतिसि, नुतिसि, मनन माडुववनिगॆ दॊरकुवुदु भगवन्तने! भगवन्तनल्लि अनुरक्तनाद्दरिन्द अवनिगॆ पुनर्जन्मरहितवाद भगवन्तन सान्निध्यवे! इदे ई तिरुमॊऴिय फलश्रुति.
गरणि-अडियनडे - DP_६२६ - १०
मट्रु, नाणि, तन् दै, अङ्गै, आर् क्कूम्, कार् त्तण्, वण्णम्, कट्रिनम्, कूट्टिल्, मन्नु, (कण्णन्)
१५३
श्रीः