१० कार् क्कोडल्

०१ कार् क्कोडल्

विश्वास-प्रस्तुतिः - DP_५९७ - ०१

कार्क्कोडल् पूक्काळ्। कार्क्कडल्
वण्णऩॆऩ् मेल्उम्मैप्
पोर्क्कोलम् सॆय्दु पोर
विडुत्तव ऩॆङ्गुऱ्ऱाऩ्,
आर्क्को इऩिनाम् पूस
लिडुवदु, अणिदुऴाय्त्
तार्क्कोडुम् नॆञ्जन् दऩ्ऩैप्
पडैक्कवल् लेऩन्दो। १

मूलम् (विभक्तम्) - DP_५९७

५९७ ## कार्क्कोडल् पूक्काळ् * कार्क्कडल् वण्णऩ् ऎऩ्मेल् * उम्मैप्
पोर्क् कोलम् सॆय्दु * पोर विडुत्तवऩ् ऎङ्गु उऱ्ऱाऩ्? **
आर्क्को इऩि नाम् * पूसल् इडुवदु? * अणि तुऴाय्त्
तार्क्कु ओडुम् नॆञ्जन् दऩ्ऩैप् * पडैक्क वल्लेऩ् अन्दो (१)

मूलम् - DP_५९७ - ०१

कार्क्कोडल् पूक्काळ्। कार्क्कडल्
वण्णऩॆऩ् मेल्उम्मैप्
पोर्क्कोलम् सॆय्दु पोर
विडुत्तव ऩॆङ्गुऱ्ऱाऩ्,
आर्क्को इऩिनाम् पूस
लिडुवदु, अणिदुऴाय्त्
तार्क्कोडुम् नॆञ्जन् दऩ्ऩैप्
पडैक्कवल् लेऩन्दो। १

Info - DP_५९७

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५९७

कऱुत्त कान्दळ् पूक्कळे! उङ्गळै युत्तत्तिऱ्कु एऱ्ऱबडि अलङ्गरित्तु ऎऩ् मेले पायुम्बडि अऩुप्पिय कऱुत्त कडल् निऱ वण्णऩ् ऎङ्गे इरुक्किऩ्ऱाऩ्? इऩि नाऩ् यारिडत्तिल् पोय् मुऱैयिट्टु कॊळ्वेऩ् अऴगिय तुळसि मालैक्कु आसैप्पट्टु ओडुम् मऩत्तै कॊण्डिरुक्किऱेऩे

Hart - DP_५९७

O flowers that bloom in the monsoon,
did the dark ocean-colored god
send you as warriors to fight with me?
Where did he go? To whom can I complain?
I cannot fight with my heart
that wants his beautiful thulasi garland:

प्रतिपदार्थः (UV) - DP_५९७

कार्क्कोडल् = कऱुत्त कान्दळ्; पूक्काळ्! = पूक्कळे!; उम्मै = उङ्गळै; पोर् = युत्तत्तिऱ्कु एऱ्ऱबडि; कोलम् सॆय्दु = अलङ्गरित्तु; ऎऩ् मेल् = ऎऩ् मेले; पोर = पायुम्बडि; विडुत्तवऩ् = अऩुप्पिय; कार्क्कडल् = कऱुत्त कडल् निऱ; वण्णऩ् = वण्णऩ्; ऎङ्गु उऱ्ऱाऩ्? = ऎङ्गे इरुक्किऩ्ऱाऩ्?; इऩि नाम् = इऩि नाऩ्; आर्क्को = यारिडत्तिल् पोय्; पूसल् = मुऱैयिट्टु; इडुवदु = कॊळ्वेऩ्; अणि तुऴाय् = अऴगिय तुळसि; तार्क्कु = मालैक्कु; तऩ्ऩै = आसैप्पट्टु; ओडुम् नॆञ्जम् = ओडुम् मऩत्तै; पडैक्क वल्लेऩ् = कॊण्डिरुक्किऱेऩे

गरणि-प्रतिपदार्थः - DP_५९७ - ०१

कार्=करिय, कोडल् पूक्काळ्=कार्तीक पुष्पगळे, उम्मै=निम्मन्नु, पोर्=युद्धद, कोळम् शॆय्दु=अलङ्कार माडि, ऎम् मेल्=नन्न मेलॆ, पोर=होराडलु, विडुत्तवन्=बिट्टवनु, कार्=मळॆगालद, कडल्=कडलिन, वण्णन्=बण्णदवनु, ऎङ्गुट्रान्=ऎल्लिद्दानॆ? इनि=इन्नु, नाम्=नानु, आर् क्कू=यारल्लि, ओलि=गद्दल माडि, पूशल् इडुवदु=मॊरॆयिडुवुदु अणि=सुन्दरवाद, तुऴाय्=तुलसिय, तार् क्कू=मॊलॆगागि, ओडुम्=ओडुव, नॆञ्जम् तन्नै=मनस्सन्नु, पडैक्क=पडॆय, वल्लेन्=बल्लवळागिद्देनॆ, अन्दो=अय्यो.

गरणि-गद्यानुवादः - DP_५९७ - ०१

करिय कार्तीक पुष्पगळे, निम्मन्नु होराडलु अलङ्करिसि, नन्न मेलॆ होराडलॆन्दु बिट्टवनाद कडलवण्णनु ऎल्लिद्दानॆ? इन्नु नानु यारल्लि गद्दल माडि मॊरॆयिडुवुदु? सुन्दरवाद तुलसीहारक्कागि ओडुव मनस्सन्नु पडॆदवळागिरुवॆनल्ला, अय्यो!(१)

गरणि-विस्तारः - DP_५९७ - ०१

गोदादेवि हेळुत्ताळॆ- कार्तीकपुष्पगळे, निम्मदु ऎष्टु सुन्दरवाद अलङ्कार! निम्मन्नु नोडिद कूडले भगवन्तन नॆनपु बरुत्तदॆ. अवन दिव्यदेहकान्तियन्नू, विस्मयकारक सामर्थ्यवन्नू नीवु नॆनपु माडुत्तीरि. तन्न बण्णवन्नेनिमगॆ कॊट्टु, इष्टु सुन्दरवागि निम्मन्नु शृङ्गरिसि नन्न बळिगॆ अवनु कळुहिसिकॊट्टिरुव उद्देशवादरू एनिरबहुदु? नीवु ननगॆ ऎदुरुपक्षवागि निल्लबेकॆन्दू, नन्न मनस्सन्नु कलकबेकॆन्दू, नन्न सङ्कटवन्नु हॆच्चिसबेकॆन्दू अवनु हीगॆ माडिरबहुदल्लवे? नन्न मनस्सादरो भगवन्तनु धरिसिरुव दिव्यतुलसीहारक्कागि कातरगॊण्डिदॆ. अदक्कागिये मनस्सु अदे ध्यानदल्लिदॆ. अत्त कडॆये ओडुत्तदॆयल्ला! अदरल्लिये नॆट्टुहोगिदॆयल्ल! बेरॆ कडॆगॆ अदन्नु तिरुगिसुवुदक्कॆ आगुवुदिल्लवल्ल! नानु यारन्नु नॆच्चिकॊण्डिद्देनो, यार आदराश्रयवन्नु कोरि अदक्कागि तवकपडुत्तिद्देनो, अवने नन्न मेलॆ हगॆतन तोरिसलु मॊदलु माडिदरॆ, नन्न गोळाटवन्नु बेरॆ यराल्लि हेळिकॊळ्ळलि? ऎल्लिगॆ होगि यार बळि मॊरॆयिडलि? यारु ई दुर्गतियिन्द नन्नन्नु पारुमाडुववरु?

११४

गोदादेवि भगवन्तनिगागि कॊरगुत्तिरुव विरहि. मळॆगालदल्लि यथेच्छवागि काणिसिकॊळ्ळुव कार्तीकपुष्पगळु अवळ कॊरगन्नु हॆच्चिसुत्तवॆ. उम्मळिसिद सङ्कटदिन्द, अवुगळन्ने सम्बोधिसि हेळुत्ताळॆ.

ऎल्लरिगू ऎल्ल कालक्कू ऎल्ल विषयगळल्लू भगवन्तने सदाश्रय. अवने प्रापक. अवने रक्षक. अवनल्लिये दृढवागि मनस्सन्नु नॆलॆगॊळिसि, अवनन्ने शरणुहोगबेकु.

०२ मेट्रॊन्ऱिप्पूक्काल् मेलुलहङ्गळिन्

विश्वास-प्रस्तुतिः - DP_५९८ - ०२

मेऱ्ऱोऩ्ऱिप् पूक्काळ् मेलुल
कङ्गळिऩ् मीदुबोय्,
मेऱ्ऱोऩ्ऱुम् सोदि वेद
मुदल्वर् वलङ्गैयिल्,
मेऱ्ऱोऩ्ऱु माऴियिऩ् वॆञ्जुडर्
पोलच् चुडादु,ऎम्मै
माऱ्ऱोलैप् पट्टवर् कूट्टत्तु
वैत्तुगॊळ् किऱ्ऱिरे। २

मूलम् (विभक्तम्) - DP_५९८

५९८ मेल् तोऩ्ऱिप् पूक्काळ् * मेल् उलगङ्गळिऩ् मीदु पोय् *
मेल् तोऩ्ऱुम् सोदि * वेद मुदल्वर् वलङ्गैयिल् **
मेल् तोऩ्ऱुम् आऴियिऩ् * वॆञ्जुडर् पोलच् चुडादु * ऎम्मै
माऱ्ऱोलैप् पट्टवर् कूट्टत्तु * वैत्तुक्कॊळ्गिऱ्ऱिरे? (२)

मूलम् - DP_५९८ - ०२

मेऱ्ऱोऩ्ऱिप् पूक्काळ् मेलुल
कङ्गळिऩ् मीदुबोय्,
मेऱ्ऱोऩ्ऱुम् सोदि वेद
मुदल्वर् वलङ्गैयिल्,
मेऱ्ऱोऩ्ऱु माऴियिऩ् वॆञ्जुडर्
पोलच् चुडादु,ऎम्मै
माऱ्ऱोलैप् पट्टवर् कूट्टत्तु
वैत्तुगॊळ् किऱ्ऱिरे। २

Info - DP_५९८

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५९८

उयरप् पूत्तुळ्ळ कान्दळ् मलर्गळे! मेलुळ्ळ उलगङ्गळै कडन्दु परमबदत्तिल् इरुक्कुम् सोदियाऩ वेदबुरुषऩिऩ् वलदु करत्तिल् इरुक्कुम् सक्करत्तिऩ् ऒळिबोल् सुडामल् ऎऩ्ऩै मेलुलगम् सॆऩ्ऱवर् कूट्टत्तिल् सेर्त्तुदिडुवीर्गळो?

Hart - DP_५९८

O thondri flowers blooming high,
do not grow to the sky
and burn me like the brightness of the discus
that is in the hand of him, the ancient god
praised by the Vedas:
Take me to the group of the cowherds where he is:

प्रतिपदार्थः (UV) - DP_५९८

मेल् तोऩ्ऱि = उयरप् पूत्तुळ्ळ कान्दळ्; पूक्काळ्! = मलर्गळे!; मेल् उलगङ्गळिऩ् = मेलुळ्ळ उलगङ्गळै; मीदु पोय् = कडन्दु; मेल् = परमबदत्तिल्; तोऩ्ऱुम् सोदि = इरुक्कुम् सोदियाऩ; वेद मुदल्वर् = वेदबुरुषऩिऩ्; वलङ्गैयिल् = वलदु करत्तिल्; मेल् तोऩ्ऱुम् = इरुक्कुम्; आऴियिऩ् = सक्करत्तिऩ्; वॆञ्जुडर् पोल = ऒळिबोल्; सुडादु = सुडामल्; ऎम्मै = ऎऩ्ऩै; माऱ्ऱोलै = मेलुलगम्; पट्टवर् = सॆऩ्ऱवर्; कूट्टत्तु वैत्तु = कूट्टत्तिल्; कॊळ्गिऱ्ऱिरे? = सेर्त्तुदिडुवीर्गळो?

गरणि-प्रतिपदार्थः - DP_५९८ - ०२

मेल्=मेलॆ, तोन्ऱि=काणिसुत्तिरुव(बॆळॆदिरुव), पूक्काळ्=हूगळे, मेल् उलहङ्गळिन्=मेलण लोकगळिगिन्तलू, मीदु=मेलक्कॆ, पोय्=होगि, मेल्=मेलॆ, तोन्ऱुम्=काणिसुव, शोदि=ज्यीतिस्वरूपनाद, वेदमुदल् वर्=वेदक्कॆ मूल कारणनाद, परमपुरुषन, वलङ्गैयिन्=बलगैय, मेल्=मेलुगडॆ, तोन्ऱुम्=तोरुव, आऴियिन्=चक्रायुधद, वॆम्=तीक्ष्णवाद, शुडर्=ज्वालॆ, पोल्=हागॆ, शुडादु=सुडुवुदिल्ल, ऎम्मै=नन्नन्नु, माट्रु=मार्पिन, ओलै=पुस्तकदल्लि, पट्टवर्=बरॆयल्पट्टवर, कूटत्तु=कूटदल्लि, वैत्तुक्कॊळ् हिट्रिरे=सेरिसिकॊळ्ळबल्लिरो?

गरणि-गद्यानुवादः - DP_५९८ - ०२

मेलॆ काणिसुत्तिरुव(बॆळॆदिरुव)हूगळे, मेलण लोकगळिगिन्तलू मेलक्कॆ होगि, मेलॆ काणिसुव ज्योतिस्वरूपनाद वेदक्कॆ मूलकारणनाद परमपुरुषन बलगै मेलॆतोरुव चक्रायुधद तीक्ष्णवाद ज्वालॆय हागॆ सुडुवुदिल्ल. नन्नन्नु मार्पिन पुस्तकदल्लि बरॆयल्पट्टवर कूटदल्लि सेरिसिकॊळ्ळबल्लिरो?(२)

गरणि-विस्तारः - DP_५९८ - ०२

तिरुमालिरुञ्जोलै पर्वतदल्लि कार्तीकपुष्पगळु ऎल्लॆल्लू बॆळॆदु हरडिकॊण्डिवॆ. अवु बॆट्टद तुदियल्लू, शिखरदल्लू बॆळॆदिवॆ. भगवन्तन सन्निधियन्नु सेरलु, भगवन्तन सेवॆ माडलु योग्यवागिवॆ. आद्दरिन्द, गोदादेवि आ हूगळन्नु कुरितु हेळुत्ताळॆ- अवन्ने मेलॆ काणिसुत्तिरुव(बॆळॆदिरुव)हूगळे”ऎन्दु अवळु सम्बोधिसुवुदु.

आ हूगळिगॆ गोदादेवि बहळ श्रेष्ठवाद कॆलसवॊन्दन्नु कॊडुत्तिद्दाळॆ. अवु ईग मेलण ऎल्ल लोकगळन्नू दाटि होगबेकु. अदक्किन्तलू मेलॆ परमपदविदॆ. अल्लि ज्योतिस्वरूपनागि, वेदगळिगॆल्ला मूलवस्तुवागि परमपुरुषनिद्दानॆ. अवन बलगैयल्लि तीक्ष्णवाद बॆङ्किय किडिगळन्नु कारुव ज्योतिर्मयवाद चक्रायुधविदॆ. आदरॆ, आ परमपददल्लि ऎल्ल रीतियल्लियू तम्पागि हितवागि आनन्दमयवागिदॆ. परमपददल्लि जनन

११५

मरणगळ पुनरावर्तियन्नु दाटिरुववर हॆसरुगळन्नु गुरुतिसिरुव पुस्तकविदॆ. यार हॆसरु अदरल्लि बरॆयलागुवुदो अवरु नित्यमुक्तर कूटवन्नु सेरिकॊळ्ळुत्तारॆ. गोदादेवि हूगळन्नु केळिकॊळ्ळुत्ताळॆ. “नन्नन्नू नित्यमुक्तर कूटदल्लि सेरिसिकॊळ्ळुवन्तॆ माडबल्लिरा?

इदुवरॆगॆ गोदादेवि बेडिकॊळ्ळुत्तिद्दद्दु-“स्वामियन्नु नन्न बळिगॆ बरहेळु”, “स्वामिगॆ नन्न मनोगतवन्नु तिळिसु”, “स्वामिगॆ ननगागिरुव दैहिक मत्तु मानसिक अनानुकूलगळन्नु तिळिसु”, “स्वामिगॆ नन्न सङ्कटवन्नु तिळिसु”, ऎन्दु मुन्तागि. भगवन्त बरलिल्ल. अवनु कनसिनल्लि तन्न बळिगॆ बन्दु तन्नन्नु मदुवॆयादद्दु मात्रवे. अवळ मिक्क बेडिकॆगळॆल्ल एनादवो! गोदादेविय व्यथॆ कडमॆयागलिल्ल. कडॆगॆ, बेसरगॊण्डु अवळु ईग हेळुत्ताळॆ- भगवन्त नन्न सङ्कटवन्नु होगलाडिसुवनो काणॆ. हूगळे ननगॆ पुनर्जन्मविल्लदन्तागि, परमपददल्लि नानु नित्यमुक्तर कूटदल्लि सेरुवन्तादरॆ साकु. इष्टु कॆलसवन्नादरू माडबल्लिरा?

०३ कोवैमणाट्टि नीयुन्

विश्वास-प्रस्तुतिः - DP_५९९ - ०३

कोवै मणाट्टि। नीयुऩ्
कॊऴुङ्गऩि कॊण्डु,ऎम्मै
आवि तॊलैवियेल् वायऴ-
कर्दम्मै यञ्जुदुम्
पावि येऩ्तोऩ्ऱिप् पाम्बणै-
यार्क्कुम्दम् पाम्बुबोल्,
नावु मिरण्डुळ वाय्त्तु
नाणिलि येऩुक्के। ३

मूलम् (विभक्तम्) - DP_५९९

५९९ कोवै मणाट्टि * नी उऩ् कॊऴुङ्गऩि कॊण्डु * ऎम्मै
आवि तॊलैवियेल् * वायऴगर् तम्मै अञ्जुदुम् **
पावियेऩ् तोऩ्ऱिप् * पाम्बु अणैयार्क्कुम् तम् पाम्बुबोल् *
नावुम् इरण्डु उळ आय्त्तु * नाणिलियेऩुक्के (३)

मूलम् - DP_५९९ - ०३

कोवै मणाट्टि। नीयुऩ्
कॊऴुङ्गऩि कॊण्डु,ऎम्मै
आवि तॊलैवियेल् वायऴ-
कर्दम्मै यञ्जुदुम्
पावि येऩ्तोऩ्ऱिप् पाम्बणै-
यार्क्कुम्दम् पाम्बुबोल्,
नावु मिरण्डुळ वाय्त्तु
नाणिलि येऩुक्के। ३

Info - DP_५९९

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५९९

अम्मा! कोवै कॊडिये! नी उऩ् अऴगिय पऴङ्गळाले ऎऩ्ऩुडैय उयिरै पोक्कलागादु अऴगिय वाय्बडैत्त पॆरुमाऩ् विषयत्तिले पयन्देऩ् पावियाऩ नाऩ् पिऱन्दबिऩ्बु लज्जै अऱ्ऱवळाऩ ऎऩक्कु शेषसायियाऩ पॆरुमाऩुक्कुम् तमदु पडुक्कैयाऩ पाम्बुबोल् इरण्डु नाक्कुगळ् उण्डायिऩ

Hart - DP_५९९

O kovai vine, you are like my mother!
Don’t take my life, ripening with your sweet round fruits
that remind me of his dark color:
I am afraid of your lovely red color:
Pitiful, I say two things that are opposite:
I say I will not live without him,
yet I am alive without him now
and say that I want to be with him:
I am shameless like two-tongued Adisesha
on whom the lord rests:

प्रतिपदार्थः (UV) - DP_५९९

कोवै = अम्मा! कोवै; मणाट्टि! = कॊडिये!; नी उऩ् = नी उऩ् अऴगिय; कॊऴुङ्गऩि कॊण्डु = पऴङ्गळाले; ऎम्मै आवि = ऎऩ्ऩुडैय उयिरै; तॊलैवियेल् = पोक्कलागादु; वायऴगर् = अऴगिय वाय्बडैत्त पॆरुमाऩ्; तम्मै = विषयत्तिले; अञ्जुदुम् = पयन्देऩ्; पावियेऩ् = पावियाऩ नाऩ्; तोऩ्ऱि = पिऱन्दबिऩ्बु; नाण् = लज्जै; इलियेऩुक्कु = अऱ्ऱवळाऩ ऎऩक्कु; पाम्बु = शेषसायियाऩ; अणैयार्क्कुम् तम् = पॆरुमाऩुक्कुम् तमदु; पाम्बुबोल् = पडुक्कैयाऩ पाम्बुबोल्; नावुम् इरण्डु = इरण्डु नाक्कुगळ्; उळ आय्त्तु = उण्डायिऩ

गरणि-प्रतिपदार्थः - DP_५९९ - ०३

कोवै=तॊण्डे बळ्ळिये, मणाट्टि=अम्मा, नी=नीनु, उन्=निन्न,कॊऱु=बलित(रसभरितवाद) कनि=हण्णन्नु, कॊण्डु=पडॆदु, ऎम्मै=नन्न, आवि=प्राणवन्नु, तॊलैवियेल्= तॊलगिसबेड, वाय्=(आकर्षकवाद)अधरवन्नुळ्ळ, अऴहर् तम्मै=स्वामि अऴहर्,(सुन्दरबाहुस्वामि) विषयदल्लि, अञ्जुदुम्=अञ्जुत्तेनॆ, पावियेन्=पापियाद नानु, तोण्ऱि=हुट्टिद बळिक, पाम्बु=शेषनन्नु, अणैयार् क्कू=हासुगॆयागि उळ्ळवरिगॆ, तम्=तम्म, पाम्बुपोल्=हाविन हागॆये, नावुम्=नालगॆगळु, इरण्डु=ऎरडु, उळ आय् त्तु=उण्टागिदॆ, नाणिलियेनुक्के=लज्जॆयिल्लदवळाद नन्न विषयदल्लिये, हागॆ.

गरणि-गद्यानुवादः - DP_५९९ - ०३

तॊण्डे बळ्ळिये, अम्मा, नीनु निन्न बलित(रसभरितवाद) हण्णन्नु पडॆदु(धरिसि), नन्न प्राणवन्नु तॊलगिसबेड. (आकर्षकवाद) अधरवन्नुळ्ळ स्वामि अऴहर् विषयदल्लि अञ्जुत्तेनॆ. पापियाद नानु हुट्टिद बळिक, शेषनन्नु हासुगॆयागि उळ्ळवरिगॆ तम्म हाविन हागॆये नालिगॆगळु ऎरडु उण्टागिवॆ. लज्जॆयिल्लदवळाद नन्न विषयदल्लिये हागॆ.(३)

गरणि-विस्तारः - DP_५९९ - ०३

११६

तिरुमालिरुञ्जोळै बॆट्टद मेलॆ तॊण्डॆ हण्णिन बळ्ळियॊन्दु गोदादेविय कण्णिगॆ बीळुत्तदॆ. अदर तुम्ब तॊण्डॆहण्णुगळु जिगियुत्तिदॆ. तॊण्डॆय हण्णु स्वामि सुन्दरन आकर्षकवाद चॆन्दुटिय नॆनपन्नु तरुत्तदॆ. अवळ मनस्सु नोयुत्तदॆ. भगवन्तन चॆन्दुटियन्नु सवियुव भाग्य तनगॆ ऒदगि बरलिल्लवल्ला ऎनिसुत्तदॆ. कूडले, आ तॊण्डॆ बळ्ळियन्नु कुरितु हेळुत्ताळॆ-”निन्न रसतुम्बिरुव बलित हण्णुगळन्नु नन्न कण्ण मुन्दॆ प्रदर्शन माडुत्ता नन्न जीववन्नु हिण्डबेड. स्वामि सुन्दरनल्लि ननगॆ अञ्जिकॆ बन्दिदॆ. अवनल्लिद्द नम्बिकॆ कडमॆयागिदॆ. अवनु अनादिकालदिन्दलू सत्यपराक्रम. अवनिगॆ ऒन्दुमातु, ऒन्दु बाण”ऎम्बुदित्तु. ई सद्गुणद बगॆगॆ याव अनुमानक्कू ऎडॆयिरलिल्ल. आदरॆ, पापिष्ठळाद नानु हुट्टिद बळिकॆ, स्वामियु तन्न “ऒन्दु नालगॆ, ऒन्दु मातु”ऎम्बुदन्ने मरॆतुबिट्ट हागिदॆ. भगवन्तनु शेषनन्नु तन्न हासुगॆयागि माडिकॊण्डिद्दानल्लवे? आ शेषनिगॆ ऎरडु नालगॆगळिवॆ. अवन निकट सम्बन्धदिन्द भगवन्तनू ईग ऎरडु नालगॆयवनागिद्दानॆ. अवनु हेळुवुदॊन्दारॆ, माडुवुदु मत्तॊन्दु. अदक्कॆ उदाहरणॆ नाने. नन्न विषयदल्ले अवनु हागॆ नडॆदुकॊण्डिद्दानॆ. कॊट्ट वचनवन्नु अवनु पालिसलिल्ल.

नन्न ईगिन परिस्थितियन्नु हेळुत्तेनॆ- याव ऎळॆ वयस्सिन कन्यॆयादरू “ननगॆ इन्थवने गण्डनागबेकु”, ऎन्दु हेळिकॊण्डद्दु ऎल्लियादरू उण्टे? “नन्न गण्डनागुववनिगॆ नन्न ई मातुगळन्नु तिळिसु, नन्न मनस्सन्नु तिळिसु, नन्न सङ्कटवन्नु तिळिसु, नन्न प्रेमवन्नु विवरिसु” ऎन्दु हेळिकळुहिसिद्दु उण्टे? नानादरो, ननगॆ यावयाव रीतियल्लि विरहद अनुभवगळादवु, अनुरागद कातरगळु हेगॆ हेगॆ मनस्सन्नु हिण्डिदवु, ऎन्दु मॊदलागि प्रकृतियल्लि कण्डुबरुव ऒन्दॊन्दु सुन्दरवाद वस्तुविनल्लू हेळिकॊण्डॆ. भगवन्तने ननगॆ पतियागबेकॆन्दु पट्टुहिडिदॆ. अवन नॆनपन्नु तरुव वस्तुगळन्नॆल्ला कण्डु करुबिदॆ. मननॊन्दॆ. गोळाडिदॆ. भगवन्तने ननगॆ अभय नीडिद्द. ईगेनागिदॆ कण्डिरा? नानु लज्जॆयिल्लदवळागि उळियबेकायितल्ल! नन्न दुरदृष्टवन्नु एनॆन्नोण!

०४ मुल्लैप्पिराट्टि नीयुन्

विश्वास-प्रस्तुतिः - DP_६०० - ०४

मुल्लैप् पिराट्टि।नीयुऩ्
मुऱुवल्गळ् कॊण्डु,ऎम्मै
अल्लल् विळैविये लाऴिनङ्
गाय्।उऩ्ऩ टैक्कलम्,
कॊल्लै यरक्कियै मूक्करिन्
दिट्ट कुमरऩार्
सॊल्लुम् पॊय्याऩाल्, नाऩुम्
पिऱन्दमै पॊय्यऩ्ऱे। ४

मूलम् (विभक्तम्) - DP_६००

६०० मुल्लैप् पिराट्टि * नी उऩ् मुऱुवल्गळ् कॊण्डु * ऎम्मै
अल्लल् विळैवियेल् * आऴि नङ्गाय् उऩ् अडैक्कलम् **
कॊल्लै अरक्कियै मूक्कु अरिन्दिट्ट * कुमरऩार्
सॊल्लुम् पॊय्याऩाल् * नाऩुम् पिऱन्दमै पॊय् अऩ्ऱे? (४)

मूलम् - DP_६०० - ०४

मुल्लैप् पिराट्टि।नीयुऩ्
मुऱुवल्गळ् कॊण्डु,ऎम्मै
अल्लल् विळैविये लाऴिनङ्
गाय्।उऩ्ऩ टैक्कलम्,
कॊल्लै यरक्कियै मूक्करिन्
दिट्ट कुमरऩार्
सॊल्लुम् पॊय्याऩाल्, नाऩुम्
पिऱन्दमै पॊय्यऩ्ऱे। ४

Info - DP_६००

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६००

अम्मा! मुल्लैक् कॊडिये! कम्बीरमाऩ इयल्बु उडैयवळे! पॆरुमाऩिऩ् मुऱुवल् पोऩ्ऱ उऩ्ऩुडैय मलर्त्तियाले ऎऩक्कु मऩवरुत्तत्तै विळैविक्कादे! उऩ्ऩैच् चरणमडैगिऱेऩ् तीयवळाऩ सूर्प्पणगैयिऩ् मूक्कऱुत्त पिराऩागिय इरामऩिऩ् वार्त्तै पॊय्यॆऩ आगिविट्टाल् नाऩ् पिऱन्ददुम् पॊय् ताऩो!

Hart - DP_६००

O mullai vine, you are like a young girl:
Don’t hurt me with your smile
as you shine like the discus of the lord:
I go to you for refuge—please show me your love:
The young lord who cut off Surpanakha’s nose
promised he would never be apart from me:
If his promise is false,
it would be better if I had not been born:

प्रतिपदार्थः (UV) - DP_६००

मुल्लै = अम्मा!; पिराट्टि! = मुल्लैक् कॊडिये!; आऴि = कम्बीरमाऩ; नङ्गाय्! = इयल्बु उडैयवळे!; मुऱुवल्गळ् = पॆरुमाऩिऩ्; कॊण्डु = मुऱुवल् पोऩ्ऱ; नी उऩ् = उऩ्ऩुडैय मलर्त्तियाले; ऎम्मै अल्लल् = ऎऩक्कु मऩवरुत्तत्तै; विळैवियेल् = विळैविक्कादे!; उऩ् अडैक्कलम् = उऩ्ऩैच् चरणमडैगिऱेऩ्; कॊल्लै = तीयवळाऩ; अरक्कियै = सूर्प्पणगैयिऩ्; मूक्कु अरिन्दिट्ट = मूक्कऱुत्त; कुमरऩार् = पिराऩागिय इरामऩिऩ्; सॊल्लुम् = वार्त्तै; पॊय्याऩाल् = पॊय्यॆऩ आगिविट्टाल्; नाऩुम् पिऱन्दमै = नाऩ् पिऱन्ददुम्; पॊय् अऩ्ऱे = पॊय् ताऩो!

गरणि-प्रतिपदार्थः - DP_६०० - ०४

मुल्लैप्पिराट्टि=तायि मल्लिगॆये, नी=नीनु, उन्=निन्न, मुऱुवल् हाळ्=मन्दहासवन्नु, कॊण्डु=प्रकटपडिसि, ऎम्मै=नन्नन्नु, अल्लल्=सङ्कटदल्लि

गरणि-गद्यानुवादः - DP_६०० - ०४

११७

गरणि-प्रतिपदार्थः - DP_६०० - ०४

विळैवियेल्=बीळिसबेड, आऴि=गम्भीरवाद(गुणवन्नुळ्ळ), नङ्गाय्=सद्गुणपूर्णळे, उन्नै=निनगॆ, अडैक्कलम्=शरणागिद्देनॆ, कॊल्लै=दुष्टळाद, अरक्कियै=रक्कसिय, मूक्कू=मूगन्नु, अरिन्दिट्ट=कत्तरिसि हाकिद, कुमरनार्=राजकुमारन, शॊल्लुम्=मातू सह, पॊय्=सुळ्ळु, आनाल्=आदरॆ, नानुम्=नानू सह, पिऱन्दमै=हुट्टिरुवुदु, पॊय्=सुळ्ळु, अन्ऱे=अल्लवे?

गरणि-गद्यानुवादः - DP_६०० - ०४

तायि, मल्लिगॆये नीनु निन्न मन्दहासवन्नु प्रकटपडिसि नन्नन्नु सङ्कटदल्लि बीळिसबेड. गम्भीरवन्नुळ्ळ सद्गुणपूर्णळे, निनगॆ शरणागिद्देनॆ. दुष्टराक्षसिय मूगन्नु तुण्डरिसिद राजकुमारन मातू सह सुळ्ळादरॆ, नानु हुट्टिरुवुदू सुळ्ळल्लवे?(४)

गरणि-विस्तारः - DP_६०० - ०४

हिन्दिन पाशुरदल्लि तॊण्डॆबळ्ळियू तॊण्डॆ हण्णू गोदादेविगॆ भगवन्तन सुन्दरवाद तुटिगळन्नु नॆनपिगॆ तन्दवु. अवळन्नु सङ्कटक्कॆ ईडु माडिदवु. ईग, मल्लिगॆ बळ्ळियू मल्लिगॆ मॊग्गू आ कॆलस माडुत्तिवॆ.

तिरुमालिरुञ्जोलै बॆट्टदल्लि गोदादेवि मल्लिगॆ बळ्ळियन्नु कण्डळु. अदरल्लि सुन्दरवाद दुण्डुमॊग्गुगळु हेरळवागिबिट्टिद्दवु. मॊग्गुगळु अरळुवुदन्नु नोडिदाग, भगवन्तन दिव्याकर्षकवाद मन्दहासवन्नु अवु अवळ नॆनपिगॆ तन्दवु. मननॊन्दळु. आद्दरिन्द, मल्लिगॆबळ्ळियन्ने कुरितु अवळु हेळुत्ताळॆ- मल्लिगॆ बळ्ळिये, नीनु निन्न मॊग्गुगळन्नु अरळिसुव क्रियॆयिन्द, ऎन्दरॆ अवुगळ मन्दहासदिन्द नन्नन्नु कडुदुःखक्कॆ ईडुमाडबेड. नीनु गम्भीरस्वभावदवळु. सद्गुणपूर्णळु. भगवन्तन ऒन्दु रूपवे नीनु. निनगॆ नानु शरणुबन्दिद्देनॆ. नन्नन्नु कैबिडबेड. कापाडु.

हिन्दॆ, भगवन्तनु रामावतारवन्नु तळॆदाग, तानु आडिद मातिगॆ तप्पदॆ, सत्यवन्ने तन्न पराक्रमवॆन्दु, नडॆदु तोरिसिद. “यारे आगलि, अवनु नन्न कडुशत्रुवे आगिद्दरू सह, अवनु नन्न बळिगॆ बन्दु “शरणागिद्देनॆ, कापाडु”ऎन्दरॆ साकु; अवनन्नु रक्षिसुत्तेनॆ”ऎन्दु मातुकॊट्टिद्द. हागॆये तप्पदॆ नडॆदुकॊण्ड. मोसमाडलु बन्द दुष्टराक्षसि शूर्पनखियन्नू सह अवनु कॊल्ललिल्ल. अवळ मूगन्नु कॊय्दु, ओडिसिबिट्ट. अन्थ करुणाळुवाद सत्यसन्धनाद स्वामि अवनु! अवने सुळ्ळाडिदरॆ हेगॆ? नानु हुट्टिरुवुदु ऎष्टु निजवो, अष्टे निज ननगॆ भगवन्त अभयप्रदान माडिरुवुदू. अवन मातु ईग सुळ्ळादरॆ नानु हुट्टिरुवुदू सुळ्ळु अल्लवे? ऎरडू असङ्गतवल्लवे?

११८

०५ पाडुम् कुयिल्

विश्वास-प्रस्तुतिः - DP_६०१ - ०५

पाडुम् कुयिल्गाळ्। ईदॆऩ्ऩ
पाडल्,नल् वेङ्गड
नाडर् नमक्कॊरु वाऴ्वुदन्
दाल्वन्दु पाडुमिऩ्,
आडुम् करुळक् कॊडियुडै
यार्वन् दरुळ्सॆय्दु,
कूडुव रायिडिल् कूविनुम्
पाट्टुगळ् केट्टुमे। ५

मूलम् (विभक्तम्) - DP_६०१

६०१ पाडुम् कुयिल्गाळ् * ईदु ऎऩ्ऩ पाडल्? * नल् वेङ्गड
नाडर् नमक्कु ऒरु वाऴ्वु तन्दाल् * वन्दु पाडुमिऩ् **
आडुम् करुळक् कॊडि उडैयार् * वन्दु अरुळ्सॆय्दु *
कूडुवार् आयिडिल् * कूवि नुम् पाट्टुक्कळ् केट्टुमे (५)

मूलम् - DP_६०१ - ०५

पाडुम् कुयिल्गाळ्। ईदॆऩ्ऩ
पाडल्,नल् वेङ्गड
नाडर् नमक्कॊरु वाऴ्वुदन्
दाल्वन्दु पाडुमिऩ्,
आडुम् करुळक् कॊडियुडै
यार्वन् दरुळ्सॆय्दु,
कूडुव रायिडिल् कूविनुम्
पाट्टुगळ् केट्टुमे। ५

Info - DP_६०१

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६०१

पाडुगिऩ्ऱ कुयिल्गळे! इदु ऎऩ्ऩविदमाऩ पाट्टु तिरुवेङ्गडत्तिलिरुक्कुम् पॆरुमाऩ् ऎऩक्कु ऒरु वाऴ्वु तन्दाल् नीङ्गळ् इङ्गे वन्दु पाडुङ्गळ् आडुगिऩ्ऱ करुडक्कॊडियै उडैय पिराऩ् अरुळ्बण्णि इङ्गे वन्दु सेर्वऩागिल् अप्पोदु उङ्गळैक् कूवि अऴैत्तु उङ्गळदु पाट्टुक्कळै केट्पोम्

Hart - DP_६०१

O cuckoo birds, you sing beautifully!
What is this song you are singing?
Come here and sing only
if the lord of the beautiful Venkaṭa hills
gives me his love and allows me to survive:
If the god with an eagle flag comes,
gives his grace and embraces me,
he can also listen to your songs:

प्रतिपदार्थः (UV) - DP_६०१

पाडुम् कुयिल्गाळ्! = पाडुगिऩ्ऱ कुयिल्गळे!; ईदु ऎऩ्ऩ पाडल्? = इदु ऎऩ्ऩविदमाऩ पाट्टु; नल् वेङ्गड = तिरुवेङ्गडत्तिलिरुक्कुम्; नाडर् = पॆरुमाऩ्; नमक्कु ऒरु = ऎऩक्कु ऒरु; वाऴ्वु तन्दाल् = वाऴ्वु तन्दाल्; वन्दु = नीङ्गळ् इङ्गे वन्दु; पाडुमिऩ् = पाडुङ्गळ्; आडुम् = आडुगिऩ्ऱ; करुळक्कॊडि = करुडक्कॊडियै; उडैयार् = उडैय पिराऩ्; अरुळ्सॆय्दु = अरुळ्बण्णि; वन्दु = इङ्गे वन्दु; कूडुवरायिडिल् = सेर्वऩागिल्; कूवि = अप्पोदु उङ्गळैक् कूवि अऴैत्तु; नुम् पाट्टुगळ् = उङ्गळदु पाट्टुक्कळै; केट्टुमे = केट्पोम्

गरणि-प्रतिपदार्थः - DP_६०१ - ०५

पाडुम्=हाडुव, कुयिल् हाळ्=कोगिलॆगळे, ईदु=ई निम्म कूगु, ऎन्न=याव रीतिय, पाडल्=हाडु, नल्=सुन्दरवाद(ऒळ्ळॆयवनाद) वेङ्गडम्=तिरुमलॆय, नाडर्=नाथनु, नमक्कू=नमगॆ(ननगॆ), ऒरु=ऒन्दु, वाऴ् वु=बाळ्वॆयन्नु, तन्दाल्=करुणिसिदरॆ, वन्दु=(नीवु)बन्दु, पाडुमिन्=हाडिरि, आडुम्=अलुगाडुत्तिरुव, करुळन्=गरुडन, कॊडि=ध्वजवन्नु, उडैयार्=उळ्ळवरु(स्वामियु)वन्दु=बन्दु, अरुळ् शॆय्दु=कृपॆतोरि, कूडुवर्=(नन्नॊडनॆ)कूडिकॊळ्ळुवनु, आयिडिल्=आदरॆ, कूवि=कूगि, नुम्=निम्म, पाट्टुक्कळ्=हाडुगळन्नु, केट्टुमे=केळिसिरि.

गरणि-गद्यानुवादः - DP_६०१ - ०५

हाडुव कोगिलॆगळे, ई निम्म कूगु ऎन्थ हाडु? सुन्दरनाद(ऒळ्ळॆयवनाद) तिरुमलॆय नाथनु ननगॆ ऒन्दु बाळ्वॆयन्नु करुणिसिदरॆ नीवु बन्दु हाडिरि. चलिसुत्तिरुव गरुडन ध्वजवन्नुळ्ळ(भगवन्तनु) बन्दु, कृपॆतोरि, नन्नॊडनॆ कलॆतुकॊळ्ळुवुदादरॆ, कूगि निम्म हाडुगळन्नु श्रुतपडिसि.(५)

गरणि-विस्तारः - DP_६०१ - ०५

तिरुमालिरुञ्जोलै बॆट्टदल्लि कोगिलॆगळु हाडुत्तिरुवुदु गोदादेविय किविगॆ बीळुत्तदॆ. अवळु विरहि. विरहिगॆ कोगिलॆय इनिदाद हाडु सहिसदु. अदु अवळिगॆ हाडु अल्लवे अल्ल;असह्यवाद, कठोरवाद कूगु. ऎल्लियवरॆगॆ हीगॆ? सुन्दरनू सकलसद्गुणसम्पूर्णनू आद तिरुमलॆय ऒडॆयनॆनिसिद भगवम्तनुबन्दु, अवळ कन्दिकुन्दि होगुत्तिरुव बाळिगॆ ऒन्दु उत्तेजनवन्नु कॊट्टु, अदन्नु उज्जीवनगॊळिसिदरॆ, आग अवळिगॆ नॆम्मदियुण्टागुत्तदॆ. आग कोगिलॆ हाडिदरॆ, अदु अवळिगॆ हर्षवन्नु तरुव हाडागुत्तदॆ. आदरॆ, भगवन्तनु बरुवुदन्नु हेगॆ तिळिदुकॊळ्ळुवुदु हेगॆ? ऎन्दरॆ, भगवन्तनिगॆ गरुडध्वजविदॆयल्ला! ऎल्लॆक्कि गरुडध्वज पटपट हॊडॆदुकॊळ्ळुत्ता आडुत्तिरुत्तदॆयो, अल्लि भगवन्तनिद्दानॆ, अवनु बरुत्तिद्दानॆ ऎन्दु तिळियबेकु. गोदादेवि हेळुत्ताळॆ- भगवन्तनु नन्नल्लि कृपॆतोरि, बन्दु नन्नॊडनॆ कलॆतुकॊळ्ळुवुदादरॆ, आग नन्न मत्तु निम्म हर्षवन्नु व्यक्तपडिसुवुदक्कागि, नीवु निम्म मनसार हाडिरि. निम्म इञ्चरवन्नु ननगू मत्तु ऎल्लरिगू श्रुतपडिसिरि.

०६ कणमामयिल् हाळ्

विश्वास-प्रस्तुतिः - DP_६०२ - ०६

कणमा मयिल्गाळ्। कण्णबि
राऩ्तिरुक् कोलम्बोऩ्ऱु,
अणिमा नडम्बयिऩ् ऱाडुगिऩ्
ऱीर्क्कडि वीऴ्गिऩ्ऱेऩ्,
पणमा टरवणैप् पऱ्पल
कालमुम् पळ्ळिगॊळ्,
मणवाळर् नम्मै वैत्त
परिसिदु काण्मिऩे। ६

मूलम् (विभक्तम्) - DP_६०२

६०२ कण मा मयिल्गाळ् * कण्णबिराऩ् तिरुक्कोलम् पोऩ्ऱु *
अणि मा नडम् पयिऩ्ऱु आडुगिऩ्ऱीर्क्कु * अडि वीऴ्गिऩ्ऱेऩ् **
पणम् आडु अरवणैप् * पऱ्पल कालमुम् पळ्ळिगॊळ् *
मणवाळर् नम्मै वैत्त * परिसु इदु काण्मिऩे (६)

मूलम् - DP_६०२ - ०६

कणमा मयिल्गाळ्। कण्णबि
राऩ्तिरुक् कोलम्बोऩ्ऱु,
अणिमा नडम्बयिऩ् ऱाडुगिऩ्
ऱीर्क्कडि वीऴ्गिऩ्ऱेऩ्,
पणमा टरवणैप् पऱ्पल
कालमुम् पळ्ळिगॊळ्,
मणवाळर् नम्मै वैत्त
परिसिदु काण्मिऩे। ६

Info - DP_६०२

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६०२

कूट्टमायिरुक्कुम् सिऱन्द मयिल्गळे! कण्णबिराऩुडैय अऴगिय वडिवु पोऩ्ऱु अऴगुमिक्क नाट्टियत्तिले पयिऩ्ऱु आडुगिऩ्ऱ उङ्गळुडैय तिरुवडिगळिले वणङ्गुगिऩ्ऱेऩ् पडमॆडुत्तु आडुम् पाम्बिऩ् पडुक्कैयिले ऎल्ला कालत्तिलुम् पळ्ळि कॊण्डिरुक्कुम् मणवाळऩ् ऎऩक्कु उण्डाक्कित् तन्द पॆरुमै इप्पडि उङ्गळ् कालिले विऴुवदायिऱ्ऱे

Hart - DP_६०२

O flock of peacocks,
you have the beautiful color of the dear lord Kaṇṇan
and move gracefully
as if you had studied long to learn to dance:
I bow to your feet:
Do you see the sorrow of love that the dear god
resting eternally on Adisesha on the ocean
has given me?

प्रतिपदार्थः (UV) - DP_६०२

कण = कूट्टमायिरुक्कुम्; मामयिल्गाळ्! = सिऱन्द मयिल्गळे!; कण्णबिराऩ् = कण्णबिराऩुडैय; तिरुक्कोलम् = अऴगिय वडिवु; पोऩ्ऱु = पोऩ्ऱु; अणि मा = अऴगुमिक्क; नडम् = नाट्टियत्तिले; पयिऩ्ऱु = पयिऩ्ऱु; आडुगिऩ्ऱीर्क्कु = आडुगिऩ्ऱ उङ्गळुडैय; अडि = तिरुवडिगळिले; वीऴ्गिऩ्ऱेऩ् = वणङ्गुगिऩ्ऱेऩ्; पणम् आडु = पडमॆडुत्तु आडुम्; अरवणै = पाम्बिऩ् पडुक्कैयिले; पऱ्पल कालमुम् = ऎल्ला कालत्तिलुम्; पळ्ळिगॊळ् = पळ्ळि कॊण्डिरुक्कुम्; मणवाळर् = मणवाळऩ्; नम्मै = ऎऩक्कु; वैत्त = उण्डाक्कित् तन्द; परिसु = पॆरुमै; इदु = इप्पडि उङ्गळ् कालिले; काण्मिऩे = विऴुवदायिऱ्ऱे

गरणि-प्रतिपदार्थः - DP_६०२ - ०६

कणम्=गुम्पुगुम्पागिरुव, मा=सॊबगिन, मयिल् हाळ्=नविलुगळे, कण्णपिरान्=कृष्णपरमात्मन, तिरु=दिव्यवाद, कोलम्=सौन्दर्य मत्तु अलङ्कारक्कॆ, पोन्ऱु=तक्कन्थ, अणि=अन्दवाद, मा=श्रेष्ठवाद, नडम्=नाट्यवन्नु, पयिन्ऱु=अभ्यासमाडि(पळगि), आडुहिन्ऱेर् क्कू=आडुत्तिरुव निम्म(निमगॆ),अडि=कालिगॆ, वीऴ् हिऱेन्=नमस्करिसुत्तेनॆ, पणम्=हॆडॆयन्नु, आडु=आडिसुव, अरवु=सर्पद, अणै=हासुगॆय मेलॆ, पऱ् पलकालमुम्=ऎल्ल कालदल्लू(अवकाशविरुवागलॆल्ला), पळ्ळिकॊळ्=पवडिसुव, मणवाळर्=सुन्दरबाहुस्वामियु, नम्मै=नन्नन्नु, वैत्त=इट्टिरुव, परिशु=रीतियाद, इदु=इदन्नु, काण्मिन्=काणिरि(प्रत्यक्षवागि नोडिरि)

गरणि-गद्यानुवादः - DP_६०२ - ०६

गुम्पुगुम्पागिरुव सॊबगिन नविलुगळे, कृष्णपरमात्मन दिव्यवाद सौन्दर्य मत्तु अलङ्कारक्कॆ तक्कन्थ अन्दवाद उत्कृष्टवाद नाट्यवन्नु अभ्यसिसि आडुत्तिरुव निम्म कालिगॆ नमस्करिसुत्तेनॆ. हॆडॆ आडिसुव सर्पद हासुगॆय मेलॆ अवकाशविरुवागलॆल्ल(बहुकाल) पवडिसुव सुन्दरबाहुस्वामियु नन्नन्नु इट्टिरुव रीतियाद इदन्नु नोडिरि.(६)

गरणि-विस्तारः - DP_६०२ - ०६

गोदादेवि सुन्दरवाद सोगॆ नविलुगळन्नु नोडुत्ताळॆ. अवु गुम्पुकट्टिकॊण्डु गरिगळन्नु कॆदरिकॊण्डु, आनन्ददिन्द नर्तिसुत्तिवॆ. अवुगळ नोट अवळिगॆ श्रीकृष्णन नॆनपु तरुत्तदॆ. कृष्णन तलॆयमेलॆ आकर्षकवाद बण्णगळ नविलुकण्णिरुव नविलुगरिय अलङ्कारविरुत्तदॆ. नविलुगळु तम्म गरिगळन्नु बिच्चिदरॆ अवळिगॆ कण्तुम्ब काणिसुवुदु अन्थ नविलुकण्णुगळे. अल्लदॆ, नविलुगळु नर्तिसुत्तिवॆ. अवुगळ नर्तन कृष्णन दिव्यवाद नर्तनवन्नु नॆनपिगॆ तरुत्तदॆ. आ नविलुगळेनु कृष्णन प्रतीकवो, प्रतिनिधियो, साक्षियो? कूडले तन्न सङ्कटद परिस्थितियन्नु अवुगळल्लि अरिकॆ माडिकॊळ्ळुत्ताळॆ-” भगवन्तनु नन्नन्नु इट्टिरुव ई स्थितियन्नु नोडि”ऎन्नुत्ताळॆ. भगवन्तनन्नु “मणवाळर्” ऎन्दु करॆयुत्ताळॆ. ऎन्दरॆ अदु “अऴहिय मणवाळर्” अथवा सुन्दरबाहुस्वामि”ऎन्दागुत्तदॆ. स्वामियादरो सुखवागि आदिशेषन सुप्पत्तिगॆय मेलॆ अवकाश दॊरॆतागलॆल्ल ऎष्टु कालबेकॆन्दरॆ अष्टुकाल पवडिसतक्कवनु. अवन सौन्दर्यक्कॆ याव कॊरतॆयू इल्ल. अवळिगादरो, अवन चिन्तनॆयिन्द, अवन विरहदिन्द निद्दॆयू इल्ल इद्द सौन्दर्यवू होयितु. सङ्कटवन्नु अनुभविसुवुदे आगि कुडुनॊन्दिद्दाळॆ. ईग नविलुगळु अवळ स्थितियन्नुकण्डुमाडबेकाद्देनु? अवळ कष्टवन्नु बगॆहरिसलु यावुदादरू मार्गवन्नु हुडुकबेकॆ ऎन्तलो नविलुगळु नेरवागि भगवन्तनल्लिअवु कण्ड शोचनीयवाद स्थितियन्नु अरिकॆमाडबेकु ऎन्तलो, हेगो? अवुगळ कुणितवन्नु निल्लिसबेकु ऎन्तलो?

१२०

०७ नडमाडित्तोकैविरिक्किन्ऱ मामयिल्

विश्वास-प्रस्तुतिः - DP_६०३ - ०७

नडमाडित् तोगै विरिक्किऩ्ऱ
मामयिल् काळ्,उम्मै
नडमाट्टङ् गाणप् पावियेऩ्
नाऩोर् मुदलिलेऩ्,
कुडमाडु कूत्तऩ् कोविन्दऩ्
कोमिऱै सॆय्दु,ऎम्मै
उडैमाडु कॊण्डा ऩुङ्गळुक्
किऩियॊऩ्ऱु पोदुमे ? ७

मूलम् (विभक्तम्) - DP_६०३

६०३ नडम् आडित् तोगै विरिक्किऩ्ऱ * मा मयिल्गाळ् * उम्मै
नडम् आट्टम् काणप् * पावियेऩ् नाऩ् ओर् मुदल् इलेऩ् **
कुडम् आडु कूत्तऩ् * कोविन्दऩ् कोमिऱै सॆय्दु * ऎम्मै
उडै माडु कॊण्डाऩ् * उङ्गळुक्कु इऩि ऒऩ्ऱु पोदुमे? (७)

मूलम् - DP_६०३ - ०७

नडमाडित् तोगै विरिक्किऩ्ऱ
मामयिल् काळ्,उम्मै
नडमाट्टङ् गाणप् पावियेऩ्
नाऩोर् मुदलिलेऩ्,
कुडमाडु कूत्तऩ् कोविन्दऩ्
कोमिऱै सॆय्दु,ऎम्मै
उडैमाडु कॊण्डा ऩुङ्गळुक्
किऩियॊऩ्ऱु पोदुमे ? ७

Info - DP_६०३

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६०३

कूत्ताडिक्कॊण्डु तोगैगळै विरिक्किऱ सिऱन्द मयिल्गळे! उङ्गळ् नडऩत्तै पार्प्पदऱ्कु पावियाऩ नाऩ् कण्णिल्लादवळागिविट्टेऩ् कुडक् कूत्ताडिय कोविन्दऩ् पिगु सॆय्दु ऎम्मै मुऴुवदुमाग कॊळ्ळैगॊण्डाऩ् इप्पडियिरुक्क उङ्गळुक्कु इन्दक् कारियम् तगुमो?

Hart - DP_६०३

O lovely peacocks,
you dance beautifully spreading your wings:
I am pitiful and have no interest in seeing you dance:
Govindan, who dances the kudavai kuthu on a pot,
has taken all my feelings with him:
It is cruel of you to dance happily,
reminding me of him and giving me pain:

प्रतिपदार्थः (UV) - DP_६०३

नडम् आडि = कूत्ताडिक्कॊण्डु; तोगै = तोगैगळै; विरिक्किऩ्ऱ = विरिक्किऱ; मा मयिल्गाळ् = सिऱन्द मयिल्गळे!; उम्मै नडमाट्टम् = उङ्गळ् नडऩत्तै; काण = पार्प्पदऱ्कु; पावियेऩ् नाऩ् = पावियाऩ नाऩ्; ओर् मुदल् इलेऩ् = कण्णिल्लादवळागिविट्टेऩ्; कुडम् आडु कूत्तऩ् = कुडक् कूत्ताडिय; कोविन्दऩ् = कोविन्दऩ्; कोमिऱै = पिगु; सॆय्दु ऎम्मै = सॆय्दु ऎम्मै; उडै माडु = मुऴुवदुमाग; कॊण्डाऩ् = कॊळ्ळैगॊण्डाऩ्; इऩि उङ्गळुक्कु = इप्पडियिरुक्क उङ्गळुक्कु; ऒऩ्ऱु पोदुमे = इन्दक् कारियम् तगुमो?

गरणि-प्रतिपदार्थः - DP_६०३ - ०७

नडम्=नृत्यवन्नु, आडि=आडिकॊण्डु, तोकै=बालवन्नु(गरिगळन्नु), विरिक्किन्ऱ=बिच्चुत्तिरुव, मा=सुन्दरवाद, मयिल् हाळ्=नविलुगळे, उम्मै=निम्म, नडमाट्टम्=कुणिदाटवन्नु, काण=नोडि आनन्दिसुवुदक्कॆ, पावियेन्=पापियागिद्देनॆ, नान्=नानु,ओर्=ऒब्ब, मुदल्=श्रेष्ट्अळागि, इलेन्=इल्ल, कुडम्=कॊडवन्नु, आडुम्=(धरिसि) आडुव, कूत्तन्=नटनकारियाद, कोविन्दन्=गोविन्दनु, कोमिऱै=चमत्कारवन्नु, शॆय्दु=माडि, ऎम्मै=नन्न, उडै=उडुगॆगळन्नू, माडु=तॊडिगॆगळन्नू, कॊण्डान्=अपहरिसिबिट्टनु, उङ्गळुक्कू=निमगॆ, इनि=इन्नु, ऒन्ऱु=कुणितवॊन्दु, पोदुमे=साकल्लवे?

गरणि-गद्यानुवादः - DP_६०३ - ०७

गरिगळन्नु बिच्चि हरडिकॊण्डु कुणिदाडुव सॊबगिन नविलुगळे, निम्म कुणिदाटवन्नु नोडि नलियलारद पापियागिद्देनॆ. नानॊब्ब श्रेष्ट्अळल्ल. कॊडद कुणितद गोविन्दनु चमत्कारवन्नु माडि नन्न उडुगॆतॊडिगॆगळन्नु अपहरिसिबिट्टिद्दानॆ. इन्नु निमगॆ कुणितविन्दु साकल्लवे?(७)

गरणि-विस्तारः - DP_६०३ - ०७

हिन्दिन पाशुरदल्लि नविलुगळन्नुकुरितु गोदादेवि “भगवन्तनु नन्नन्नु इट्टिरुव स्थितियन्नु नोडि”ऎन्दु हेळिद्दाळष्टॆ! अवळ आ स्थिति ऎन्थाद्दु ऎम्बुदन्नु ईग हेळुत्तिद्दाळॆ- अवळु दैहिकवागियू बडवागिद्दाळॆ; मानसिकवागियू बडवागिद्दाळॆ. गोविन्दनु अवळ मेलॆ एनुमोडि हाकिदनो काणॆ. अवळ उडुगॆतॊडिगॆगळन्नॆल्ला अवनु अपहरिसिबिट्टिद्दानॆ. ऎन्दरॆ, अवळ सुन्दरवाद मैयन्नु बट्टॆगळिन्दलू, आभरणगळिन्दलू अलङ्करिसिकॊळ्ळुवुदर इच्छॆ अवळिगॆ इल्लवागिदॆ. यारिगागि तानु तन्नन्नु अलङ्करिसिकॊळ्ळबेको अवने “मोस माडिदरॆ”, इन्नेकॆ अलङ्कार? ई बगॆय मनोभाव अवळल्लि बॆळॆदुबन्दिदॆ. अवळ मै कृशवागिदॆ. कैबळॆगळु उदुरिबीळुत्तिवॆ. मुखदल्लि कान्तियिल्ल. नगुवे बरुवुदिल्ल. यावागलू ऒन्दे ऒन्दु योचनॆ अदु भगवन्त अवळिगॆ कॊट्ट तन्न मातन्नु उळिसिकॊळ्ळलिल्लवल्ला ऎम्ब योचनॆ. तन्न बदुकु इन्नेतक्कॆ ऎम्ब जुगुप्सॆ. अवळ मनस्सु तुम्बा हदॆगॆट्टुहोगिदॆ. भगवन्तन सुन्दर रूपवे आद सृष्टिय वस्तुविशेषगळन्नु नोडि नलियुव मनस्सिल्ल. अदक्कॆ बदलागि, अवुगळन्नु कण्डॊडनॆये, अवळिगॆ अत्यन्त प्रियनाद भगवन्तन नॆनपु बरुत्तदॆ. अवन अगलिकॆय वेदनॆ उण्टागुत्तदॆ.

१२१

आद्दरिन्द अवळु प्रकृतिय सॊबगन्नु कण्डु करुबुत्ताळॆ. भगवन्तनु तन्न बण्णवन्नो, रूपवन्नी, गानवन्नो, गुणवन्नो, चटुवटिकॆयन्नो, इन्नू यावुदादरू विशिष्टरीतिय सॊबगन्नो अवुगळल्लि तुम्बिद्दानल्ला. ऒन्दल्ल ऒन्दु रीतियल्लि अवक्कॆ भगवन्तनु ऒलिदिद्दानल्ला! आदरॆ, आ भगवन्तनु अवळ रूपवन्नू अन्तरङ्गवन्नू कसिदुकॊण्डुबिट्टिद्दानल्ला. अदे अवळ कॊरगु. भगवन्तनु अवळ ऒलुमॆगॆ बॆलॆकॊडलिल्लवल्ला; अवळ बळिगॆ बरलिल्लवल्ला; अवळ कै हिडियलिल्लवल्ला. अवळ कण्णॆदुरिगॆ आडुव सोगॆ नविलिगॆ भगवन्तनु मॆच्चुव अन्दवू इदॆ; कुणितवू इदॆ. नविलिन कुणितवॊन्दे अवळ मनस्सन्नु कॆडिसलु साकल्लवे? आद्दरिन्द अवळॆष्टु पापि!

०८ मऴैये मऴैये

विश्वास-प्रस्तुतिः - DP_६०४ - ०८

मऴैये। मऴैये। मण्बुऱम्
पूसियुळ् ळाय्निऩ्ऱ,
मॆऴुगूऱ्ऱि ऩाऱ्पोल् ऊऱ्ऱुनल्
वेङ्गडत् तुळ्निऩ्ऱ,
अऴगप् पिराऩार् तम्मैयॆऩ्
नॆञ्जत् तगप्पडत्
तऴुवनिऩ्ऱु, ऎऩ्ऩैत् तदर्त्तिक्कॊण्
डूऱ्ऱवुम् वल्लैये? ८

मूलम् (विभक्तम्) - DP_६०४

६०४ ## मऴैये! मऴैये! * मण् पुऱम् पूसि उळ्ळाय् निऩ्ऱु *
मॆऴुगु ऊऱ्ऱिऩाल् पोल् * ऊऱ्ऱु नल् वेङ्गडत्तु उळ् निऩ्ऱ **
अऴगप्पिराऩार् तम्मै * ऎऩ् नॆञ्जत्तु अगप्पडत्
तऴुव निऩ्ऱु * ऎऩ्ऩैत् तदैत्तुक्कॊण्डु * ऊऱ्ऱवुम् वल्लैये? (८)

मूलम् - DP_६०४ - ०८

मऴैये। मऴैये। मण्बुऱम्
पूसियुळ् ळाय्निऩ्ऱ,
मॆऴुगूऱ्ऱि ऩाऱ्पोल् ऊऱ्ऱुनल्
वेङ्गडत् तुळ्निऩ्ऱ,
अऴगप् पिराऩार् तम्मैयॆऩ्
नॆञ्जत् तगप्पडत्
तऴुवनिऩ्ऱु, ऎऩ्ऩैत् तदर्त्तिक्कॊण्
डूऱ्ऱवुम् वल्लैये? ८

Info - DP_६०४

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६०४

ओ मेगमे! मण्णैप् पूसिविट्टु उळ्ळे इरुक्कुम् मॆऴुगै उरुक्कि वॆळियिल् तळ्ळुमाप्पोले ऎऩ्ऩै उरुक्कुवदु पोल वेङ्गडमलैयिल् इरुक्कुम् अऴगिय पिराऩै ऎऩ् नॆञ्जिले अगप्पड वैत्तु अणैक्कुम्बडिप् पण्णि ऎऩ्ऩै नॆरुक्किवैत्तुप् पिऱगु पॊऴिय वल्लैयो?

Hart - DP_६०४

O cloud, O cloud!
The thought that he has not entered my heart makes me suffer:
Like wax covered with sand that melts and pours down,
my love for him pours out:
Won’t you make the beautiful god of Venkaṭa hills
enter into my heart and embrace me?

प्रतिपदार्थः (UV) - DP_६०४

मऴैये! मऴैये! = ओ मेगमे!; मण् पुऱम् पूसि = मण्णैप् पूसिविट्टु; उळ्ळाय् = उळ्ळे; निऩ्ऱु मॆऴुगु = इरुक्कुम् मॆऴुगै; ऊऱ्ऱिऩाल् = उरुक्कि वॆळियिल्; पोल् = तळ्ळुमाप्पोले; ऊऱ्ऱुम् = ऎऩ्ऩै उरुक्कुवदु पोल; नल् वेङ्गडत्तु = वेङ्गडमलैयिल्; उळ्निऩ्ऱ = इरुक्कुम्; अऴगप् पिराऩार् तम्मै = अऴगिय पिराऩै; ऎऩ् नॆञ्जत्तु = ऎऩ् नॆञ्जिले; अगप्पड = अगप्पड वैत्तु; तऴुव निऩ्ऱु = अणैक्कुम्बडिप् पण्णि; ऎऩ्ऩै = ऎऩ्ऩै; तदैत्तु = नॆरुक्किवैत्तुप् पिऱगु; कॊण्डु ऊऱ्ऱवुम् = पॊऴिय; वल्लैये? = वल्लैयो?

गरणि-प्रतिपदार्थः - DP_६०४ - ०८

मऴैये मऴैये=मळॆयन्नु सुरिसुव मेघगळे, मण्=मण्णन्नु(नॆलवन्नु), पुऱम्=हॊरगडॆ(मेलुगडॆ), पूशि=सवरि, उळ्ळाय्=ऒळगडॆ(नॆलदल्लि), निन्ऱ=इरुव, मॆऴुहु=मृदुत्ववन्नु, ऊट्रिनाल् पोल्=करगिसुव हागॆ, ऊट्रुम्=आधारनाद, नल्=ऒळ्ळॆयवनाद, वेङ्गडत्तु=तिरुमलॆयल्लि, निन्ऱ=नॆलसिरुव, अऴहप्पिरानार् तम्मै=सुन्दरबाहुस्वामियन्नु, ऎन्=नन्न, नॆञ्जत्तु=अन्तरङ्गदल्लि, अहप्पड=काणुत्तिरुवन्तॆ, तऴुव=आलिङ्गनदल्लि, निन्ऱु=इरुत्ता, ऎन्नै=नन्नन्नु, तदैत्तुक्कॊण्डु=सङ्कटपडिसुत्ता, ऊट्रवुम्=मळॆसुरिसुवुदन्नू, वल्लैये=माडबल्लॆयल्लवे?

गरणि-गद्यानुवादः - DP_६०४ - ०८

मळॆगरॆयुव मेघगळे, मेलुगडॆय मण्णन्नु(नॆलवन्नु)सवरिकॊण्डु, ऒळगडॆ(नॆलदल्लि) मृदुत्ववन्नु हॆच्चिसुव हागॆ, आधारनाद ऒळ्ळॆय तिरुमलॆवासियाद सुन्दरबाहुस्वामियन्नुनन्न अन्तरङ्गदल्लि काणुत्तिरुवन्तॆ आलिङ्गनदल्लि इरिसि, नन्नन्नु सङ्कटपडिसुत्ता मळॆसुरिसुत्तिर बल्लॆयल्लवे?(८)

गरणि-विस्तारः - DP_६०४ - ०८

मळॆगरॆयुव कार्मुगिलन्नु गोदादेवि नोडुत्ताळॆ. अदर कॆलसवन्नुकुरितु योचिसुत्ताळॆ. मोड मळॆ सुरिसुत्तदॆ. मळॆ नॆलवन्नु मेल्भागदल्लि सवरिकॊण्डु हरिदुहोदरू सह, नीरु नॆलदॊळक्कॆ इळिदु, नॆलद मृदुत्ववन्नु हॆच्चिसुत्तदॆ. हीगॆ, मळॆयिन्द नॆल हदवागुत्तदॆ; पैरु पच्चॆगळिगॆ ऎडॆकॊडुत्तदॆ.

१२२

कार्मुगिलु अदर बण्णदिन्दलू कार्यदिन्दलू गोदादेविगॆ भगवन्तन नॆनपन्नु तरुत्तदॆ. भगवन्तनुमुगिलिनन्तॆये अवळ अन्तरङ्गवन्नु हॊक्कू, अल्लिअ वळ आत्मवन्नु दृढवागि बिगिदप्पिकॊण्डिद्दानॆ. अल्लदॆ, अवळ आत्मक्कॆ आधारवागि नॆलसिद्दानॆ.

अदु सरियॆ.आदरॆ, मोड मळॆगरॆयुव हागॆ, नॆलद मेल्भागवन्नु तॊयिसुव हागॆ, ऒळक्कू इळिदु जगत्तन्ने हर्षगॊळिसुव हागॆ, भगवन्तनु तन्न विषयदल्लि नडॆदुकॊण्डिद्दानॆये? मोड मळॆगरॆयुवुदु ऎल्लरिगू गोचरवागुव विषय. हागॆये भगवन्तनु अवळ मेलण प्रेमवन्नु ऎल्लरू तिळियुवन्तॆ, अवळ बळिगॆ बन्दु अवळन्नु मदुवॆयागबेकु. हागॆ माडलिल्लवल्ला भगवन्त. अवळन्नु सङ्कटक्कॆ ईडुमाडिद्दानल्ला!

गोदादेवि हेळुत्ताळॆ- मुगिले, नीनु ननगॆ भगवन्तन नॆनपन्नु तन्दुकॊट्टु, नानु कण्णीरु करॆयुव हागॆये नीनू मळॆगरॆसुत्ता, नन्न सङ्कटवन्नु हॆच्चिसुत्तिद्दीयल्ला! इदु निनगॆ न्यायवे?

०९ कडले कडले

विश्वास-प्रस्तुतिः - DP_६०५ - ०९

कडले। कडले। उऩ्ऩैक्
कडैन्दु कलक्कुऱुत्तु
उडलुळ् पुगुन्दुनिऩ् ऱूऱल्
अऱुत्तवऱ्कु, ऎऩ्ऩैयुम्
उडलुळ् पुगुन्दुनिऩ् ऱूऱल्
अऱुक्किऩ्ऱ मायऱ्कुऎऩ्
नडलैग ळॆल्लाम् नागणैक्
केसॆऩ्ऱु रैत्तिये। ९

मूलम् (विभक्तम्) - DP_६०५

६०५ कडले! कडले! उऩ्ऩैक् कडैन्दु * कलक्कु उऱुत्तु *
उडलुळ् पुगुन्दुनिऩ्ऱु * ऊऱल् अऱुत्तवऱ्कु ** ऎऩ्ऩैयुम्
उडलुळ् पुगुन्दुनिऩ्ऱु * ऊऱल् अऱुक्किऩ्ऱ मायऱ्कु * ऎऩ्
नडलैगळ् ऎल्लाम् * नागणैक्के सॆऩ्ऱु उरैत्तिये? (९)

मूलम् - DP_६०५ - ०९

कडले। कडले। उऩ्ऩैक्
कडैन्दु कलक्कुऱुत्तु
उडलुळ् पुगुन्दुनिऩ् ऱूऱल्
अऱुत्तवऱ्कु, ऎऩ्ऩैयुम्
उडलुळ् पुगुन्दुनिऩ् ऱूऱल्
अऱुक्किऩ्ऱ मायऱ्कुऎऩ्
नडलैग ळॆल्लाम् नागणैक्
केसॆऩ्ऱु रैत्तिये। ९

Info - DP_६०५

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६०५

कडले कडले! उऩ्ऩै कडैन्दु कलक्कि उऩदु शरीरत्तिले पुगुन्दु निऩ्ऱु सारमाऩ अमुदत्तै ऎडुत्तवर् अदु ऎऩ् उडलिलुम् पुगुन्दिरुन्दु ऎऩ् उयिरै अऱुक्कुमवराऩ ऎम्बिराऩुक्कुच् चॊल्लुम्बडि ऎऩ् तुयरैयॆल्लाम् तिरुवऩन्दाऴ्वाऩिडम् पोय्च् चॊल्लुवायो?

Hart - DP_६०५

O milky ocean, O milky ocean!
Māyavan churned you and took the nectar from you:
He entered my heart, made me suffer and took my life away:
Will you go to him who rests on the snake bed
and tell him how I suffer for his love?

प्रतिपदार्थः (UV) - DP_६०५

कडले! कडले! = कडले कडले!; उऩ्ऩैक् = उऩ्ऩै; कडैन्दु = कडैन्दु; कलक्कु उऱुत्तु = कलक्कि; उडलुळ् = उऩदु शरीरत्तिले; पुगुन्दु निऩ्ऱु = पुगुन्दु निऩ्ऱु; ऊऱल् = सारमाऩ अमुदत्तै; अऱुत्तवऱ्कु = ऎडुत्तवर् अदु; ऎऩ्ऩैयुम् = ऎऩ्; उडलुळ् = उडलिलुम्; पुगुन्दु निऩ्ऱु = पुगुन्दिरुन्दु; ऊऱल् = ऎऩ् उयिरै; अऱुक्किऩ्ऱ = अऱुक्कुमवराऩ; मायऱ्कु = ऎम्बिराऩुक्कुच् चॊल्लुम्बडि; ऎऩ् = ऎऩ्; नडलैगळ् ऎल्लाम् = तुयरैयॆल्लाम्; नागणैक्के = तिरुवऩन्दाऴ्वाऩिडम्; सॆऩ्ऱु उरैत्तिये? = पोय्च् चॊल्लुवायो?

गरणि-प्रतिपदार्थः - DP_६०५ - ०९

कडले कडले=समुद्रवे, उन्नै=निन्नन्नु, कडैन्दु=कडॆदु, उऱुत्तु=बहळवागि, कलक्कि=कलकिबिट्टु, उडलुळ्=(अन्थ)देहदल्लि, पुहुन्दु=हॊक्कु, निन्ऱु=इद्दु, ऊऱल्=सारवन्नु(अमृतवन्नु),अऱुत्तवऱ् कु=अपहरिसिदवरागि, ऎन्नैयुम्=नन्नन्नू, उडलुळ्=(नन्न)देहदल्लि), पुहुन्दु=ऒळहॊक्कू, निन्ऱु=नॆलसि, ऊऱल्=(नन्न)जीवसारवन्नु, अऱुक्किन्ऱ=अपहरिसिरुव, मायऱ् कु=विस्मयकारिगॆ, ऎन्=नन्न, नडलैहळ्=सङ्कटगळन्नु, ऎल्लाम्=ऎल्लवन्नू, नाह=नागनाद, अणैक्के=(भगवन्तन)हासुगॆगे, शॆन्ऱु=नीनुहोगि, उरैत्तिये=विवरिसुवॆया?

गरणि-गद्यानुवादः - DP_६०५ - ०९

समुद्रवे, निन्नन्नुकडॆदु चॆन्नागि कलकिबिट्टु (निन्न) देहदॊळक्कॆ प्रवेशिसि, इद्दु, (अल्लिरुव)सारवन्नु (अमृतवन्नु)अपहरिसिदवनागि, नन्न देहदल्लियू प्रवेशिसि अल्लिये नॆलसि(नन्न)जीवसारवन्नु अपहरिसिरुव विस्मयकारिगॆ, नन्न सङ्कटगळन्नॆल्ला भगवन्तन हासुगॆयाद नागनिगे नीनु होगि विवरिसुवॆया?(९)

गरणि-विस्तारः - DP_६०५ - ०९

१२३

भगवन्तनिगॆ योगनिद्दॆमाडलु ऎडॆमाडिकॊट्टद्दु प्रशान्तवाद कडलु. अदन्ने अवनु मथनमाडिबिट्ट. अदन्नु कलकिबिट्ट. अन्थ कडलन्नु हॊक्कू ऒळगडॆ हुदुगिकॊण्डिद्द सारवत्ताद अमृतवन्नु अवने चमत्कारदिन्द अपहरिसिबिट्टनल्लवे? अदे रीतियल्लि भगवन्तनु गोदादेविय परिशुद्धवाद देहवन्नु प्रवेशिसि, अवळ अन्तरङ्गदल्लि नॆलसिद. अवळ जीवनसारवाद आत्मवन्ने अपहरिसिबिट्ट! एनु चमत्कार नडसिदनो! हीगॆ, गोदादेवियू कडलू समानरु. इब्बरू नॊन्दवरु! गोदादेवि कडलन्नु कुरितु चिन्तिसुवुदे हीगॆ.

अनन्तर गोदादेवि कडलिगॆ हेळुत्ताळॆ-कडले, नीनू भगवन्तन हासुगॆयागिरुव शेषनू समानरु. हिन्दॆ ऒन्दुकालदल्लि नीनु भगवन्तन हासुगॆयॆनिसिकॊण्डु अवन निकटवर्तियागिद्दॆयल्लवे? हागॆये, ईग शेषनु भगवन्तनिगॆ हासुगॆयागियू निकटवर्तियागियू आगिद्दानॆ. नानु नन्न सङ्कटद अनुभवगळन्नु निन्नल्लि हेळिकॊळ्ळुत्तेनॆ. अवुगळन्नॆल्ला नीनु शेषनिगॆ हेळुवॆया? ननगॆ ई उपकार माडुवॆया? नन्न सङ्कटगळेनॆन्दु भगवन्तनिगॆ परोक्षवागियादरू, अवन आप्तन मूलक, तिळिदुबरलि.

१० नल्लवॆन् तोऴि

विश्वास-प्रस्तुतिः - DP_६०६ - १०

नल्लवॆन् तोऴि नाहणैमिशैनम् परर्
शॆल्वर् पॆरियर् शिरुमानिडवर् नाञ्जॆय्वदॆन्
वविल्लि+++(=धन्वि)+++-पुदुवै-नगर्-नम्बि+++(=पूर्णः)+++ विट्टु-चित्तर् तङ्गळ् तेवरै
वल्ल+++(=शक्य)+++-परिशु+++(=रीत्या)+++ वरुविप्परेल्, अदु काण्डुमे +++(=पश्येम)+++

मूलम् (विभक्तम्) - DP_६०६

६०६ ## नल्ल ऎऩ् तोऴि * नागणैमिसै नम्बरर् *
सॆल्वर् पॆरियर् * सिऱु माऩिडवर् नाम् सॆय्वदॆऩ्? **
विल्लि पुदुवै * विट्टुचित्तर् तङ्गळ् तेवरै *
वल्ल परिसु वरुविप्परेल् * अदु काण्डुमे (१०)

मूलम् - DP_६०६ - १०

नल्लऎऩ् तोऴि। नाग
णैमिसै नम्बरर्,
सॆल्वर् पॆरियर् सिऱुमा
ऩिडवर्नाम् सॆय्वदॆऩ्,
विल्लि पुदुवै विट्टुसित्
तर्दङ्गळ् तेवरै,
वल्ल परिसु वरुविप्प
रेलदु काण्डुमे। १०

Info - DP_६०६

{‘uv_id’: ‘NAT_१_१०’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_६०६

ऎऩदु उयिर्त्तोऴिये! नमदु पाम्बुप् पडुक्कैयिल् तुयिल् कॊण्डिरुक्कुम् नम् ऎम्बिराऩ् सॆल्वन्दर् मेम्बट्टवर् सिऱियवराऩ नाम् ऎऩ्ऩ सॆय्य मुडियुम्? विल्लिबुत्तूर् विष्णुचित्तर् उगन्द तेवराऩ पॆरुमाऩै तम्माल् कूडिऩवगैगळाले अऴैप्परागिल् अप्पोदु अवऩै वणङ्गप् पॆऱुवोम्!

प्रतिपदार्थः (UV) - DP_६०६

नल्ल ऎऩ् तोऴि! = ऎऩदु उयिर्त्तोऴिये!; नागणै = नमदु पाम्बुप् पडुक्कैयिल्; मिसै = तुयिल् कॊण्डिरुक्कुम्; नम्बरर् = नम् ऎम्बिराऩ्; सॆल्वर् = सॆल्वन्दर्; पॆरियर् = मेम्बट्टवर्; सिऱु माऩिडवर् = सिऱियवराऩ; नाम् = नाम् ऎऩ्ऩ; सॆय्वदॆऩ्? = सॆय्य मुडियुम्?; विल्लि पुदुवै = विल्लिबुत्तूर्; विट्टुचित्तर् = विष्णुचित्तर्; तङ्गळ् = उगन्द; तेवरै = तेवराऩ पॆरुमाऩै; वल्ल = तम्माल्; परिसु = कूडिऩवगैगळाले; वरुविप्परेल् = अऴैप्परागिल्; अप्पोदु = अप्पोदु अवऩै; अदु काण्डुमे = वणङ्गप् पॆऱुवोम्!

गरणि-प्रतिपदार्थः - DP_६०६ - १०

नल्ल=ऒळ्ळॆयवळाद, ऎन्=नन्न, तोऴि=आप्त गॆळतिये, नाह अणै=शेषन हासुगॆयल्लि, मिशै=(पवडिसि) आनन्दानुभव माडुत्तिरुव, नम्=नम्म, परर्=परमात्मनु, शॆल्वर्=सकलविभूतिगळिगॆ ऒडॆयनु, पॆरियर्=सर्वेश्वरनु, शिरु=अल्पराद, मानिडर्=मनुष्यरु, नाम्=नावु, शॆय्वदु=माडुवुदु, ऎन्=एनन्नु, विल्लिपुदुवै=श्रीविल्लिपुत्तूरिन, विट्टुचित्तर्=विष्णुचित्तरु, तङ्गळ्=तम्म(अवर), तेवरै=स्वामियाद आ भगवन्तनन्नु, वल्ल=बल्ल, परिशु=रीतियल्लि, वरुविप्परेल्=बरमाडिकॊळ्ळबल्लरादरॆ, अदु=आ कार्यदिन्द (अवर औदार्यदिन्द), काण्डुमे=नावु कण्डु सेवॆ माडबहुदु.

गरणि-गद्यानुवादः - DP_६०६ - १०

नन्न ऒळ्ळॆय(गुणवतियाद) आप्तगॆळतिये, शेषन हासुगॆयल्लि पवडिसि आनन्दानुभव पडॆयुत्तिरुव नम्म परमात्मनु सकलविभूतिसम्पनन्नु, सर्वेश्वरनु. अल्पराद मनुष्यरु नावु. एनु माडुवुदु? श्रीविल्लिपुत्तूरिन विष्णुचित्तरु तम्म स्वामियाद भगवन्तनन्नु अवरिगॆ बल्लरीतियल्लि बरमाडिकॊळ्ळबल्लरादरॆ, अवर औदार्यदिन्द नावू सह भगवन्तनन्नु कण्डु सेवॆ माडबहुदु.(१०)

गरणि-विस्तारः - DP_६०६ - १०

१२४

गोदादेवि भगवन्तनिन्द अगलि इरलारदवखागि, कडुसङ्कटदिन्द नॊन्दु नलुगिदळु. भगवन्तन नॆनपु तरुव, कण्डकण्ड सुन्दर वस्तुगळिगॆल्ला कैमुगिदळु, तलॆबागिदळु,अड्ड बिद्दळु, अङ्गलाचिदळु. अवळु अनुभविसलसदळवाद विरहसङ्कटदिन्द बिडिसॆन्दु अवुगळन्नु विधविधवागि बेडिदळु. तन्न अन्तरङ्गद बेडिकॆयन्नु भगवन्तनिगॆ मुट्टिसलु सहाय माडिरॆन्दु अवळ आप्तगॆळतियरल्लि हेळिकॊण्डळु. अल्लदॆ, यारल्लियू हेळिकॊळ्ळलारद सङ्कटानुभवगळन्नु अवरल्लि हेळिकॊण्डळु.गॆळतियरु अवळ दुरवस्थॆयन्नु कण्डु परितपिसिदरु. अवरेनु माडियारु? अवरु सामान्य मानवरे अल्लवे? मानव ऎन्निसिकॊण्डु सृष्टियल्लि श्रेष्ठतॆयन्नु पडॆदिद्द मात्रक्के एनु? ऎल्ल बगॆयल्लू अवरु अल्परे! भगवन्तनादरो सकलसद्गुण सम्पूर्णनु, सकलविभूतिसम्पनन्नु, सर्वविधदल्लू समर्थनु, सर्वेश्वरनु. अल्पराद मानवरु अवनन्नु समीपिसुवुदागलि, बिन्नविसिकॊळ्ळुवुदागलि साध्यवे? गोदादेविय गॆळतियरु इदन्न्नरितु, अवर असहायकतॆयन्नु अवळल्लि हेळिकॊळ्ळुत्तारॆ- अवरु हेळुत्तारॆ- श्रीविल्लिपुत्तिनल्लि ऒब्बने ऒब्ब साधुवाद सद्भक्तनिद्दानॆ. आतने विष्णुचित्तनु. भगवन्तनल्लि विषयगळन्नु आत बिन्नविसिकॊळ्ळबल्ल! भगवन्तनन्नु कूगि करॆदु बरमाडिकॊळ्ळलु आत समर्थ! निन्न साकुतन्दॆयाद आतनल्लि निन्न विषयवन्नु हेळिकॊळ्ळलु निनगेकॆ सङ्कोच? बेरॆयवरन्नॆल्ला केळिद्दरिन्द फलविल्ल. विष्णुचित्तनन्ने केळु. आत तन्न “देव”नन्नु बरमाडलि. आग, निन्न नॆपदिन्द नावू भगवन्तनन्नु कण्डु कृतार्थरागुवॆवु!

इदु गोदादेविगॆ अवळ गॆळतियरु कॊट्ट उत्तेजकवाद सूचनॆ. अल्लदॆ, विष्णुचित्तरन्नु कुरितु अतिसङ्ग्रहवाद हॊगळिकॆ इदॆ. अवर घनतॆ, भक्तिगळुऎ ष्टु ऎम्बुदन्नु सूचिसुत्तदॆ. विष्णुचित्तरु देवमानव. आतनिगॆ मात्रवे भगवन्तनल्लि नेरवाद सम्बन्धगळन्नु बॆळॆसुवुदु साध्य.

ई तिरुमॊऴिगॆ, इतर तिरुमॊऴिगळ हागॆ, फलश्रुतियिल्ल. विष्णुचित्तर हॊगळिकॆयिन्द इदु मुगियुवुदरिन्द, भगवन्तन परमभक्तराद विष्णुचित्तर मार्गवन्नू भक्तियन्नू अनुकरिसि नडॆयुवुदे सरियाद क्रम ऎन्दु परोक्षवाद सूचनॆ नमगू इदॆयॆन्नबहुदल्लवे?

गरणि-अडियनडे - DP_६०६ - १०

कार्, मेल्, कोवै, मुल्लै, कण, नडमाडि, मऴै, कडले, नल्ल, (ताम्)

१२५

श्रीः