०७ करुप्पूरम् नाऱुमो

०१ करुप्पूरम् नाऱुमो

विश्वास-प्रस्तुतिः - DP_५६७ - ०१

करुप्पूरम् नाऱुमो कमलप्पू नाऱुमो,
तिरुप्पवळच् चॆव्वाय्दाऩ् तित्तित्ति रुक्कुम्मो,
मरुप्पॊचित्त मादवऩ्ऱऩ् वाय्च्चुवैयुम् नाऱ्ऱमुम्,
विरुप्पुऱ्ऱुक् केट्किऩ्ऱेऩ् सॊल्लाऴि वॆण्सङ्गे। १

मूलम् (विभक्तम्) - DP_५६७

५६७ ## करुप्पूरम् नाऱुमो? * कमलप् पू नाऱुमो? *
तिरुप् पवळच् चॆव्वाय्दाऩ् * तित्तित्तिरुक्कुमो? **
मरुप्पु ऒचित्त मादवऩ् तऩ् * वाय्च्चुवैयुम् नाऱ्ऱमुम् *
विरुप्पुऱ्ऱुक् केट्किऩ्ऱेऩ् * सॊल् आऴि वॆण्सङ्गे (१)

मूलम् - DP_५६७ - ०१

करुप्पूरम् नाऱुमो कमलप्पू नाऱुमो,
तिरुप्पवळच् चॆव्वाय्दाऩ् तित्तित्ति रुक्कुम्मो,
मरुप्पॊचित्त मादवऩ्ऱऩ् वाय्च्चुवैयुम् नाऱ्ऱमुम्,
विरुप्पुऱ्ऱुक् केट्किऩ्ऱेऩ् सॊल्लाऴि वॆण्सङ्गे। १

Info - DP_५६७

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५६७

कम्बीरमाऩ वॆण्मैयाऩ सङ्गे! याऩैयिऩ् कॊम्बै मुऱित्त कण्णऩुडैय उदट्टिऩ् सुवैयैयुम् मणत्तैयुम् आसैयोडु उऩ्ऩैक् केट्किऱेऩ् अऴगिय पवळम् पोऩ्ऱ सिवन्द अदरत्तोडु पच्चैक्कऱ्पूरमॆऩ मणक्कुमो? तामरैयैप् पोल् मणम् वीसुमो? तित्तिप्भाग इरुक्कुमो? ऎऩ्ऱु ऎऩक्कुच् चॊल्

Hart - DP_५६७

O white conch, born in the ocean,
tell me—I ask you anxiously:
He puts you in his mouth to make the sound of victory:
What is the taste and the fragrance
of the mouth of Mādhavan
who broke the tusks of the elephant?
Does it have the fragrance of camphor?
Does it have the fragrance of a lotus flower?
Does his beautiful red coral mouth taste sweet?

प्रतिपदार्थः (UV) - DP_५६७

आऴि = कम्बीरमाऩ; वॆण् = वॆण्मैयाऩ; सङ्गे! = सङ्गे!; मरुप्पु = याऩैयिऩ्; ऒचित्त = कॊम्बै मुऱित्त; मादवऩ् तऩ् = कण्णऩुडैय; वाय् = उदट्टिऩ्; सुवैयुम् = सुवैयैयुम्; नाऱ्ऱमुम् = मणत्तैयुम्; विरुप्पुऱ्ऱु = आसैयोडु; केट्किऩ्ऱेऩ् = उऩ्ऩैक् केट्किऱेऩ्; तिरुप् पवळ = अऴगिय पवळम् पोऩ्ऱ; सॆव्वाय् ताऩ् = सिवन्द अदरत्तोडु; करुप्पूरम् = पच्चैक्कऱ्पूरमॆऩ; नाऱुमो? = मणक्कुमो?; कमलप्पू = तामरैयैप् पोल्; नाऱुमो? = मणम् वीसुमो?; तित्तित्तु = तित्तिप्भाग; इरुक्कुमो? = इरुक्कुमो?; सॊल् = ऎऩ्ऱु ऎऩक्कुच् चॊल्

गरणि-प्रतिपदार्थः - DP_५६७ - ०१

करुप्पूरम्=पच्च कर्पूरदन्तॆ, नाऱुमो=वासनॆयुळ्ळद्दो? कमलम् पू=कमलद हूविनन्तॆ, नाऱुमो=वासनॆयुळ्ळद्दो, तिरु=श्रेष्ठवाद, पवळम्=हवळदन्तॆ, शॆम्=सॊबगिन, वाय् तान्=तुटिगळु, तित्तित्तु=मधुरवागि, इरुक्कूमो=इरुवुदो? मरुप्पु=आनॆय दन्तगळन्नु, ऒशित्त=मुरिद, मादवन् तन्=माधवनाद श्रीकृष्णन, वाय्=तुटिय, शुवैयुम्=रुचियन्नू, नाट्रुमुम्=परिमळवन्नू, विरुप्पुट्रु=आशॆपट्टु, केट्किऱेन्=केळुत्तिद्देनॆ. आऴि=आज्ञॆ माडुव, वॆळ्=बिळिय, शङ्गे-शङ्खवे, शॊल्=हेळु.

गरणि-गद्यानुवादः - DP_५६७ - ०१

पच्चकर्पूरदन्तॆ वासनॆयुळ्ळद्दो? कमलद हूविनन्तॆ वासनॆयुळ्ळद्दो? श्रेष्ठवाद हवळदन्तॆ सॊबगिन तुटिगळु मधुरवागिरुत्तवॆयो, आनॆय दन्तवन्नु मुरिद माधवन तुटिय रुचियन्नू परिमळवन्नू आशॆपट्टु(निन्नन्नु) केळुत्तिद्देनॆ. आज्ञॆ माडुव बिळिय शङ्खवे हेळु.(१)

गरणि-विस्तारः - DP_५६७ - ०१

भगवन्तन ऎडगैयन्नु आश्रयिसि, अवनन्नु ऎडबिडदॆ, अवन निकटवर्तियागिद्दु, अवन आज्ञॆयन्नु पालिसुव धवळ शङ्खवन्नु भगवन्तनु पूरिसुवागलॆल्ला तन्न तुटिगळिगॆ ताकिसि हिडिदुकॊळ्ळुवनल्लवे? अदन्नु ध्वनिमाडुवष्टु कालवू अदु अवन तुटिगळ सम्पर्कवन्नु हॊन्दिरुवुदल्लवे? ई कार्य मेलिन्द मेलॆ नडॆयुत्तिरुवुदल्लवे? आद्दरिन्द, भगवन्तन अधरामृतद सवियू अदर कम्पू इम्पू शङ्खक्कॆ पूर्ण अनुभवविदॆ.

गोदादेवियादरो परिशुद्धळाद कन्यॆ. सतिपतिगळिगॆ सम्बन्धिसिद याव अनुभववू अवळिगॆ इल्ल. भगवन्तने तनगॆ पतियागबेकॆन्दु हम्बलिसि, कण्डकण्डवरन्नु बेडि, अवनॊन्दिगॆ शास्त्रोक्तवागि मदुवॆयाद हागॆ कनसन्नु कण्डुपुलकितळादळष्टॆ! ईग, अवळिगॆ कुतूहल हॆच्चागिदॆ. भगवन्तन चुम्बनद सुखवॆन्तहुदो? अवन अधरद सवि हेगो? अदन्नु तिळिदुकॊळ्ळुवुदु हेगॆ? यारन्नु केळुवुदु? केळितिळिदुकॊळ्ळुव प्रसङ्गवे इदु? तन्नन्नु नाचुवन्तॆ माडुवुदिल्लवे? हेगो, अवळ मनस्सिगॆ

८०

स्फुरिसुत्तदॆ. अदरल्लि पळगिरुव दिव्यशङ्खवन्नु केळिदन्तॆ आयितु ऎन्दु. हागॆये, ई तिरुमॊऴियल्लि शङ्खवन्नु परिपरियागि केळुत्ताळॆ. “ननगॆ अनुभविसबेकॆम्ब आशॆ; मॊदले तिळियबेकॆम्ब कुतूहल. निनगॆ अदर पूर्ण अनुभवविदॆ. अदु हेगिदॆ, हेळु, शङ्खवे?”ऎन्नुत्ताळॆ.

प्रश्नॆयल्लि बळसिरुव उपमानगळु उचितवागि, रम्यवागिवॆ.

आनॆय दन्तवन्नु मुरिद माधव-ऎम्बल्लि कृष्णनन्नु कॊल्लबेकॆम्ब कंसन मोसद जालदल्लि सेरिद्द कुवलयापीडवॆम्ब मद्दानॆय विषय सूचितवागिदॆ.

०२ कडलिल् पिऱन्दु

विश्वास-प्रस्तुतिः - DP_५६८ - ०२

कडलिल् पिऱन्दु करुदादु, पञ्जसऩऩ्
उडलिल् वळर्न्दुबो यूऴियाऩ् कैत्तलत्
तिडरिल् कुडियेऱित् तीय वसुरर्,
नडलैप् पडमुऴङ्गुम् तोऱ्ऱत्ताय् नऱ्सङ्गे। २

मूलम् (विभक्तम्) - DP_५६८

५६८ कडलिऱ् पिऱन्दु करुदादु * पञ्जसऩऩ्
उडलिल् वळर्न्दुबोय् * ऊऴियाऩ् कैत्तलत्तु
तिडरिल् ** कुडियेऱि * तीय असुरर् *
नडलैप् पड मुऴङ्गुम् * तोऱ्ऱत्ताय् नऱ् सङ्गे (२)

मूलम् - DP_५६८ - ०२

कडलिल् पिऱन्दु करुदादु, पञ्जसऩऩ्
उडलिल् वळर्न्दुबो यूऴियाऩ् कैत्तलत्
तिडरिल् कुडियेऱित् तीय वसुरर्,
नडलैप् पडमुऴङ्गुम् तोऱ्ऱत्ताय् नऱ्सङ्गे। २

Info - DP_५६८

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५६८

अऴगिय सङ्गे! कडलिले पिऱन्दु पञ्जसऩऩ् ऎऩ्ऩुम् असुरऩिऩ् शरीरत्तिल् पोय् वळर्न्दु अदै निऩैयामल् ऎम्बॆरुमाऩ् कैत्तलत्तिल् कुडिबुगुन्दु कॊडिय असुरर्गळ् तुऩ्बप्पडुम्बडि मुऴङ्गुम् तोऱ्ऱदैप् पॆऱ्ऱाय्

Hart - DP_५६८

O beautiful conch born in the ocean,
you entered the body of the Asuran Panchajanya
and now you rest in his hand,
making the sound of victory
when he conquers the evil Asurans:

प्रतिपदार्थः (UV) - DP_५६८

नऱ् सङ्गे! = अऴगिय सङ्गे!; कडलिल् पिऱन्दु = कडलिले पिऱन्दु; पञ्जसऩऩ् = पञ्जसऩऩ् ऎऩ्ऩुम् असुरऩिऩ्; उडलिल् = शरीरत्तिल्; पोय् वळर्न्दु = पोय् वळर्न्दु; करुदादु = अदै निऩैयामल्; ऊऴियाऩ् = ऎम्बॆरुमाऩ्; कैत्तलत् तिडरिल् = कैत्तलत्तिल्; कुडि एऱित् = कुडिबुगुन्दु; तीय असुरर् = कॊडिय असुरर्गळ्; नडलैप् पड = तुऩ्बप्पडुम्बडि; मुऴङ्गुम् = मुऴङ्गुम्; तोऱ्ऱत्ताय् = तोऱ्ऱदैप् पॆऱ्ऱाय्

गरणि-प्रतिपदार्थः - DP_५६८ - ०२

नल्=श्रेष्ठ, शङ्गे=शङ्खवे. कडलिल्=कडलिनल्लि, पिऱन्दु=हुट्टि, पञ्चजनन्=पञ्चजननॆम्बवन, उडलिल्=हॊट्टॆयल्लि, पोय्=होगि, वळर्न्दु=बॆळॆदु, करुतादु=अवुगळन्नु ऎणिसदॆ, ऊऴियान्=लयकर्तनाद स्वामिय, कैतलम्=कैयॊळगिन, तिडरिल्=स्थळदल्लि, कुडि एऱि=नित्यवास माडुत्ता, तीय=क्रूरिगळाद, अशुरर्=असुररु नडलैपड=सङ्कटपडुवन्तॆ, मुऴङ्गुम्=मॊळगुव, तोट्रत्ताय्=हॊगळिकॆयन्नु पडॆदिरुवॆ.

गरणि-गद्यानुवादः - DP_५६८ - ०२

श्रेष्ठवाद शङ्खवे, नीनु कडलिनल्लि हुट्टिदॆ. पञ्चजननॆम्बवन हॊट्टॆयल्लि सेरि अल्लि बॆळॆदॆ. इदन्नु लॆक्किसदॆ, प्रळयकारियाद स्वामिय कैयल्लिरुव स्थळदल्लि नित्यवासमाडुत्ता, क्रूरिगळाद असुररु सङ्कटपडुवन्तॆ मॊळगुव कीर्तियन्नु पडॆदिरुवॆ.(२)

गरणि-विस्तारः - DP_५६८ - ०२

गोदादेवि शङ्खवन्नु हॊगळि मातनाडुत्ताळॆ. शङ्खदिन्दले अल्लवे तनगॆ बेकाद अत्मीय विषयगळु मनवरिकॆयागबेकादद्दु?

गोदादेवि हेळुत्ताळॆ- “शङ्खवे, नीनु हुट्टिद्दु कडलल्लि, ऎन्दरॆ, उप्पुनीरिनल्लि. बॆळॆदद्दु पञ्चजनन हॊट्टॆयल्लि. ऎन्दरॆ, राक्षसन हॊट्टॆयल्लि. ई ऎरडू ऒन्दक्किन्त ऒन्दु कीळु अथवा कॆट्टद्दु. आदरॆ, निन्नहुट्टन्नू बॆळवणिगॆयन्नू प्रळयकर्तनाद भगवन्तनु लॆक्किसलिल्ल. निन्नन्नु पूर्णवागि अनुग्रहिसिदनु. निनगॆ तन्न करतलदल्ले वासक्कॆ अवकाशकॊट्टनु. नीनु भगवन्तन इच्छानुवर्तियागि, बेकॆन्दाग दनिगैदु क्रूरिगळाद सुरर हृदयवन्नु तल्लणिसुत्तीयॆ. इदर गुट्टेनिरबहुदु हेळलारॆया?

८१

शङ्खवन्नु कुरितु मातनाडुवाग गोदादेविगॆ तन्न जीवनद परिस्थितिय नॆनपागुवुदु. अवळु हुट्टिद्दु अयोनिजॆयागि, तुलसी गिडद पातियल्लि. बॆळॆदद्दु परम भागवतन मनॆयल्लि. पडॆदद्दु पवित्रवाद श्रेष्ठसंस्कृतियन्नु. आशिसिद्दु भगवन्तने तनगॆ पतियागबेकॆन्दु. इवॆल्ल शङ्खद जन्मक्किंर कीळो मेलो? शङ्खवन्ने अनुग्रहिसि आदरिसुव दयामयनाद भगवन्तनु तन्नन्नु उद्धरिसलारने? तन्न आशॆयन्नु सफलगॊळिसलारने? आदरॆ,ईग अवळ परिस्थितियेनु? शङ्खद हागॆ अवळिगॆ भगवन्तन शाश्वत सहवासविदॆये? ई कारणदिन्दले अवळु शङ्खवन्ने केळुत्तिरुवुदु-भगवन्तन शाश्वतसहवास दॊरॆयलु आगबेकादद्देनु? नडसबेकादद्देनु? ई ऒळगुट्टु अवळिगॆ तिळियबेकु. शङ्खक्कॆ अदु गॊत्तिरबहुदल्लवे? गॊत्तिदॆयॆन्दे अवळ नम्बिकॆ. आद्दरिन्दले प्रश्नॆ.

शङ्खद जन्मद गुट्टन्नु विवरिसुवाग, श्रीकृष्णन जन्मद गुट्टन्नू परोक्षवागि हेळलागुत्तिदॆ, ऎन्दु तिळिदवरु हेळुत्तारॆ. रूपकवन्नु बिडिसुव गोजिगॆ इल्लि होगिल्ल. बिडिसलु साध्य ऎन्निसुत्तदॆ.

०३ तडवरैयिन् मीदे

विश्वास-प्रस्तुतिः - DP_५६९ - ०३

तडवरै यिऩ्मीदे सरऱ्काल सन्दिरऩ्,
इडैयुवा विल्वन्दॆ ऴुन्दाले पोल्,नीयुम्
वडमदुरै यार्मऩ्ऩऩ् वासुदे वऩ्कैयिल्,
कुडियेऱि वीऱ्ऱिरुन्दाय् कोलप्पॆ रुञ्जङ्गॆ। ३

मूलम् (विभक्तम्) - DP_५६९

५६९ तड वरैयिऩ् मीदे * सरऱ्काल सन्दिरऩ् *
इडै उवाविल् वन्दु * ऎऴुन्दाले पोल नीयुम् **
वड मदुरैयार् मऩ्ऩऩ् * वासुदेवऩ् कैयिल् *
कुडियेऱि वीऱ्ऱिरुन्दाय् * कोलप् पॆरुञ् जङ्गे (३)

मूलम् - DP_५६९ - ०३

तडवरै यिऩ्मीदे सरऱ्काल सन्दिरऩ्,
इडैयुवा विल्वन्दॆ ऴुन्दाले पोल्,नीयुम्
वडमदुरै यार्मऩ्ऩऩ् वासुदे वऩ्कैयिल्,
कुडियेऱि वीऱ्ऱिरुन्दाय् कोलप्पॆ रुञ्जङ्गॆ। ३

Info - DP_५६९

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५६९

अऴगिय पॆरुम् सङ्गे! सरत्काल सन्दिरऩ् पौर्णमियऩ्ऱु पॆरिय मलै मीदु वन्दु उदित्तदु पोल नीयुम् वडमदुरै मऩ्ऩऩ् कण्णबिराऩ् कैयिल् कुडि पुगुन्दु अमर्न्दु इरुक्किऩ्ऱाय्

Hart - DP_५६९

You are a wonderful conch!
Like the full moon that rises in the autumn
from behind the large mountain,
you stay in the hands of Vasudevan
the king of northern Madura:

प्रतिपदार्थः (UV) - DP_५६९

कोल = अऴगिय; पॆरुञ् जङ्गे! = पॆरुम् सङ्गे!; सरऱ्काल सन्दिरऩ् = सरत्काल सन्दिरऩ्; इडै उवाविल् = पौर्णमियऩ्ऱु; तडवरैयिऩ् = पॆरिय मलै; मीदे वन्दु = मीदु वन्दु; ऎऴुन्दाले पोल = उदित्तदु पोल; नीयुम् = नीयुम्; वडमदुरैयार् = वडमदुरै; मऩ्ऩऩ् = मऩ्ऩऩ्; वासुदेवऩ् = कण्णबिराऩ्; कैयिल् = कैयिल्; कुडि एऱि = कुडि पुगुन्दु; वीऱ्ऱु = अमर्न्दु; इरुन्दाय् = इरुक्किऩ्ऱाय्

गरणि-प्रतिपदार्थः - DP_५६९ - ०३

तडवरैयिन् मीदे=विशालवाद दॊड्ड बॆट्टद मेलॆ, शरऱ् कालम्=शरत्कालद, चन्दिरन्=चन्द्रनु, इडै=नडुवॆ, उवाविल्=हुण्णिमॆयन्दु, वन्दु=बन्दु, ऎऴुन्दाले पोल=उदयिसिदन्तॆ, कोलम्=सुन्दरवाद, पॆरु=दॊड्ड, शङ्गे=शङ्खवे, नीयुम्=नीनू सह, वडमदुरैयार्=मधुरापुरियवर, मन्नन्=राजनाद, वाशुदेवन्=वासुदेवन, कैयिल्=कैयल्लि, कुडि एऱि=नित्यवास माडुत्ता, वीट्रिरुन्दाय्=निश्चिन्तवागिद्दीयॆ.

गरणि-गद्यानुवादः - DP_५६९ - ०३

विशालवाद दॊड्डबॆट्टद मेलॆ, मध्यदल्लि, शरत्कालद पूर्णचन्द्रनु मूडिबम्द हागॆ, सॊबगिन दॊड्ड शङ्खवे,नीनू सह मधुरापुरिय राजनाद वासुदेवन कैयल्लि नित्यवास माडुत्ता निश्चिन्तनागिद्दीयॆ.(३)

गरणि-विस्तारः - DP_५६९ - ०३

शरत्कालद हुण्णिमॆय चन्द्र विशालवाद उन्नतवाद बॆट्टद मेलॆ सरियागि मध्यदल्लि प्रकाशिसुत्तिद्दरॆ, बॆट्टक्कू चन्द्रनिगू परस्पर सॊबगु हॆच्चुत्तदॆ. हागॆये, सुन्दरवाद दॊड्ड बिळिय शङ्ख पुरुषोत्तमनाद

८२

वासुदेवन कैयल्लि मॆरॆयुत्तिरुवुदु शङ्खद गौरववन्नु हॆच्चिसुत्तदॆ.

“वीट्रिरु”-ऎम्बुदक्कॆ “ऒड्डोलगदल्लिरु”, अनादृश गौरवदिन्दिरु”, “ऒण्टियागिरु”, “निश्चिन्तॆयिन्दिरु”-ऎन्दु अर्थ बरुत्तदॆ.

०४ चन्दिरमण्डलम् पोल्

विश्वास-प्रस्तुतिः - DP_५७० - ०४

सन्दिर मण्डलम्बोल् तामोद रऩ्कैयिल्,
अन्तर मॊऩ्ऱिऩ्ऱि येऱि यवञ्जॆवियिल्,
मन्दिरम् कॊळ्वाये पोलुम् वलम्बुरिये,
इन्दिरऩु मुऩ्ऩोडु सॆल्वत्तुक् केलाऩे। ४

मूलम् (विभक्तम्) - DP_५७०

५७० सन्दिर मण्डलम् पोल् * तामोदरऩ् कैयिल् *
अन्तरम् ऒऩ्ऱु इऩ्ऱि * एऱि अवऩ् सॆवियिल् **
मन्दिरम् कॊळ्वाये पोलुम् * वलम्बुरिये ! *
इन्दिरऩुम् उऩ्ऩोडु * सॆल्वत्तुक्कु एलाऩे (४)

मूलम् - DP_५७० - ०४

सन्दिर मण्डलम्बोल् तामोद रऩ्कैयिल्,
अन्तर मॊऩ्ऱिऩ्ऱि येऱि यवञ्जॆवियिल्,
मन्दिरम् कॊळ्वाये पोलुम् वलम्बुरिये,
इन्दिरऩु मुऩ्ऩोडु सॆल्वत्तुक् केलाऩे। ४

Info - DP_५७०

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५७०

वलम्बुरिच् चङ्गे! कण्णबिराऩदु कैयिल् सन्दिर मण्डलम् पोल् इडैविडादु इरुन्दु कॊण्डु अवऩुडैय कादिल् रगसियम् पेसुवदु पोल् निऱ्किऱाय् इन्दिरऩुम् सॆल्व विषयत्तिल् उऩक्कु इणैयाग माट्टाऩ्

Hart - DP_५७०

O beautiful large valampuri conch,
you are like the moon even though you are not in the sky:
As you stay in the hand of Damodaran,
do you say any mantras in his ears?
Even Indra the king of gods
does not have the fortune that you have:

प्रतिपदार्थः (UV) - DP_५७०

वलम्बुरिये! = वलम्बुरिच् चङ्गे!; तामोदरऩ् = कण्णबिराऩदु; कैयिल् = कैयिल्; सन्दिर = सन्दिर; मण्डलम् पोल् = मण्डलम् पोल्; अन्तरम् ऒऩ्ऱु = इडैविडादु; इऩ्ऱि एऱि = इरुन्दु कॊण्डु; अवऩ् सॆवियिल् = अवऩुडैय कादिल्; मन्दिरम् = रगसियम् पेसुवदु; कॊळ्वाये पोलुम् = पोल् निऱ्किऱाय्; इन्दिरऩुम् = इन्दिरऩुम्; सॆल्वत्तुक्कु = सॆल्व विषयत्तिल्; उऩ्ऩोडु = उऩक्कु; एलाऩे = इणैयाग माट्टाऩ्

गरणि-प्रतिपदार्थः - DP_५७० - ०४

वलम्बुरिये=बलमुरि शङ्खवे, चन्दिरमण्डलम् पोल्=पूर्णचन्द्र मण्डलदन्तॆ, दामोदरन्=दामोदरन, कैयिल्=कैयल्लि, अन्दरम्=अवकाशवु, ऒन्ऱु=स्वल्पवू, इन्ऱि=इल्लदन्तॆ, एऱि=इद्दुकॊण्डु, अवन्=अवन, शॆवियिल्=किवियल्लि, मन्तिरम्=रहस्यवन्नु, कॊळ्वाये पोलुम्=तिळिदुकॊळ्ळुत्तिरुवॆयो(हेळुत्तिरुवॆयो) ऎन्नुव हागिदॆ, उन्नोडु=निन्नॊडनॆ, इन्दिरनुम्=इन्द्रनू सह, शॆल्वत्तुक्कू=ई भाग्यदल्लि, एलाने=समनागुवुदिल्लवल्ला.

गरणि-गद्यानुवादः - DP_५७० - ०४

बलमुरि शङ्खवे, (नीनु)दामोदरन कैयल्लि पूर्णचन्द्र मण्डलदन्तॆ स्वल्पवू अवकाशविल्लदन्तॆ इद्दुकॊण्डु, अवन किवियल्लि रहस्यवन्नु हेळुत्तिरुवन्तॆ इदॆ. ई भाग्यदल्लि निन्नॊडनॆ देवेन्द्रनू समनल्ल.(४)

गरणि-विस्तारः - DP_५७० - ०४

शङ्खवु दामोदरनाद भगवन्तन कैयल्लि दुण्डगॆ इदॆ. अदु पूर्ण चन्द्रनन्तॆ इदॆ. अवन कैतुम्ब इदॆ. अदक्कू अवनिगू स्वल्पवू स्थळविल्लदन्तॆ ऐक्यतॆ इदॆ. अल्लदॆ, अदु भगवन्तन ऎडगिविगॆ अत्यन्त समीफदल्लिदॆ. अदरिन्द, अवन कैयल्लि रहस्यवन्नु हेळुत्तिरुवन्तॆ कण्डुबरुत्तदॆ. ऎडॆबिडदॆ भगवन्तनॊडनॆ इरुवुदू, अवनल्लि आत्मीयतॆयन्नु पडॆदिरुवुदू ऒन्दु भाग्यवे सरि. ई भाग्य देवेन्द्रनिगू सिक्कुवुदल्ल. आद्दरिन्द, देवेन्द्रनु भगवन्तन कैयल्लिरुव बलमुरि शङ्खक्कॆ समनल्ल.

०५ उन्नोडुडने ऒरुकडलिल्

विश्वास-प्रस्तुतिः - DP_५७१ - ०५

उऩ्ऩो टुडऩे यॊरुगडलिल् वाऴ्वारै,
इऩ्ऩा रिऩैयारॆऩ् ऱॆण्णुवा रिल्लैगाण्,
मऩ्ऩागि निऩ्ऱ मदुसूदऩ् वायमुदम्,
पऩ्ऩाळु मुण्गिऩ्ऱाय् पाञ्जसऩ् ऩियमे। ५

मूलम् (विभक्तम्) - DP_५७१

५७१ उऩ्ऩोडु उडऩे * ऒरु कडलिल् वाऴ्वारै *
इऩ्ऩार् इऩैयार् ऎऩ्ऱु * ऎण्णुवार् इल्लै काण् **
मऩ् आगि निऩ्ऱ * मदुसूदऩ् वायमुदम् *
पऩ्ऩाळुम् उण्गिऩ्ऱाय् * पाञ्जसऩ्ऩियमे (५)

मूलम् - DP_५७१ - ०५

उऩ्ऩो टुडऩे यॊरुगडलिल् वाऴ्वारै,
इऩ्ऩा रिऩैयारॆऩ् ऱॆण्णुवा रिल्लैगाण्,
मऩ्ऩागि निऩ्ऱ मदुसूदऩ् वायमुदम्,
पऩ्ऩाळु मुण्गिऩ्ऱाय् पाञ्जसऩ् ऩियमे। ५

Info - DP_५७१

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५७१

वॆण् सङ्गे! ऒरे कडलिल् उऩ्ऩोडु कूडवे वाऴ्बवर् पलरै इवर् इप्पडिप्पट्टवर् ऎऩ मदिप्पारिल्लै आऩाल् नीयोवॆऩिल् सर्व स्वामियाग इरुक्कुम् कण्णऩिऩ् वाय् अमुदत्तै पलगालमाग परुगुगिऩ्ऱाय्

Hart - DP_५७१

O Panchajanya!
Others were born along with you in the ocean,
but they do not receive the respect that you do:
You drink constantly the nectar from the mouth
of the king Madhusūdanan:

प्रतिपदार्थः (UV) - DP_५७१

पाञ्जसऩ्ऩियमे! = वॆण् सङ्गे!; ऒरु कडलिल् = ऒरे कडलिल्; उऩ्ऩोडु = उऩ्ऩोडु; उडऩे = कूडवे; वाऴ्वारै = वाऴ्बवर् पलरै; इऩ्ऩार् = इवर्; इऩैयार् ऎऩ्ऱु = इप्पडिप्पट्टवर् ऎऩ; ऎण्णुवार् इल्लै = मदिप्पारिल्लै; काण् = आऩाल् नीयोवॆऩिल्; मऩ् आगि = सर्व स्वामियाग; निऩ्ऱ = इरुक्कुम्; मदुसूदऩ् = कण्णऩिऩ्; वाय् अमुदम् = वाय् अमुदत्तै; पऩ्ऩाळुम् = पलगालमाग; उण्गिऩ्ऱाय् = परुगुगिऩ्ऱाय्

गरणि-प्रतिपदार्थः - DP_५७१ - ०५

पाञ्चशन्नियमे=पाञ्चजन्यवे, उन्नोडु=निन्नॊडनॆ, उडने=कूडिये, ऒरुकडलिल्=ऒन्दे कडलल्लि, वाऴ् वारै=(बदुकि)वासिसुववरन्नु, इन्नार्=शत्रुगळु, इणैयार्=समानरु, ऎन्ऱु=ऎन्दु, ऎण्णुवार्=भाविसुववरु, इल्लैकाण्=इल्ल कण्डॆया, मन्=सर्वेश्वरनु, आहि=आगि, निन्ऱ=इरुव, मदुशूदन्=मधुसूदनन, वाय् अमुदम्=अधरामृतवन्नु, पल्=बहु, नाळुम्=कालदिन्द, उण् हिन्ऱाय्=अनुभविसुत्तिरुवॆ.

गरणि-गद्यानुवादः - DP_५७१ - ०५

पाञ्चजन्यवे, ऒन्दे कडलिनल्लि निन्नॊडनॆ कूडिये हुट्टिबदुकुववरन्नु शत्रुगळु, समानरु ऎन्दु भाविसुववरु इल्ल कण्डॆया. सर्वेश्वरनागिरुव मधुसूदनन अधरामृतवन्नु बहुकालदिन्द नीनु अनुभविसुत्तिरुवॆ.(५)

गरणि-विस्तारः - DP_५७१ - ०५

शङ्खवन्नुद्देशिसि गोदादेवि हेळुत्ताळॆ- पाञ्चजन्यवे, नीनु हुट्टिद कडलिनल्लिये ऎष्टॆष्टो वस्तुगळु हुट्टलिल्लवे? हागॆये बॆळॆयलिल्लवे? अवुगळल्लि यावुदु ऒळ्ळॆयदु, यावुदु कॆट्टद्दु, यावुदरल्लि कीळु स्वभावविदॆ, यावुदरल्लि श्रेष्ठसंस्कृतियिदॆ ऎन्दु योचिसुववरु उण्टे? निनगिन्तलू स्वरूपदल्लियू स्वभावदल्लियू उत्तमरागिरुववरु बहुमन्दि इरबहुदल्लवे? आदरू सह, निन्न भाग्यवॆन्थाद्दु कण्डॆया! बहुकालदिन्दलू नीनु भगवन्तन कैयल्लि नॆलसिरुवॆ. अवन निकटवर्तियागिरुवॆ. अवन अधरामृतवन्नु पानमाडुत्तिरुवॆ. निन्न जॊतॆयल्लिये हुट्टिबॆळॆदवरिगे इल्लद ई विशिष्टभाग्य ननगू बरुवुदॆन्दु हम्बलिसले?

०६ पोय् त्तीर्

विश्वास-प्रस्तुतिः - DP_५७२ - ०६

पोय्त्तीर्त्त माडादे निऩ्ऱ पुणर्मरुदम्,
साय्त्तीर्त्ताऩ् कैत्तलत्ते येऱिक् कुडिगॊण्डु
सेय्त्तीर्द माय्निऩ्ऱ सॆङ्गण्माल् तऩ्ऩुडय
वाय्त्तीर्त्तम् पाय्न्दाड वल्लाय् वलम्बुरिये।

मूलम् (विभक्तम्) - DP_५७२

५७२ पोय्त् तीर्त्तम् आडादे * निऩ्ऱ पुणर् मरुदम् *
साय्त्तु ईर्त्ताऩ् कैत्तलत्ते * एऱिक् कुडिगॊण्डु **
सेय्त् तीर्त्तमाय् निऩ्ऱ * सॆङ्गण् माल्दऩ्ऩुडैय *
वाय्त् तीर्त्तम् पाय्न्दु आड वल्लाय् * वलम्बुरिये (६)

मूलम् - DP_५७२ - ०६

पोय्त्तीर्त्त माडादे निऩ्ऱ पुणर्मरुदम्,
साय्त्तीर्त्ताऩ् कैत्तलत्ते येऱिक् कुडिगॊण्डु
सेय्त्तीर्द माय्निऩ्ऱ सॆङ्गण्माल् तऩ्ऩुडय
वाय्त्तीर्त्तम् पाय्न्दाड वल्लाय् वलम्बुरिये।

Info - DP_५७२

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५७२

वलम्बुरिसङ्गे! वॆगुदूरम् वऴिनडन्दुबोय् कङ्गै मुदलिय तीर्त्तङ्गळिले नीराडुम् कष्टङ्गळ् पडामल् नारद साबत्ताले मरमाय्निऩ्ऱ इरट्टै मरुदमरत्तै मुऱित्तुत् तळ्ळिऩ कण्णबिराऩुडैय तिरुक्कैत्तलत्तिऩ् मीदेऱि कुडि पुगुन्दु मिगच्चिऱन्द तीर्त्तमागिय सिवन्द कण्गळैयुडैय कण्णबिराऩिऩ् वायिलुळ्ळ तीर्त्तत्तिले पडिन्दु नीराडुम् पाक्यम् पॆऱ्ऱिरुक्किऱाय्

Hart - DP_५७२

O Valampuri conch,
you have not gone to the Ganges
or on other pilgrimages to bathe,
yet you rest in the hands of lovely-eyed Thirumāl
who destroyed the Asurans
when they came as marudam trees:
You have the good fortune of plunging
into the divine water that comes from his mouth:

प्रतिपदार्थः (UV) - DP_५७२

वलम्बुरिये! = वलम्बुरिसङ्गे!; पोय् = वॆगुदूरम् वऴिनडन्दुबोय्; तीर्त्तम् = कङ्गै मुदलिय तीर्त्तङ्गळिले; आडादे = नीराडुम् कष्टङ्गळ् पडामल्; निऩ्ऱ = नारद साबत्ताले मरमाय्निऩ्ऱ; पुणर् मरुदम् = इरट्टै मरुदमरत्तै; साय्त्तु = मुऱित्तुत् तळ्ळिऩ; ईर्त्ताऩ् = कण्णबिराऩुडैय; कैत्तलत्ते = तिरुक्कैत्तलत्तिऩ्; एऱि = मीदेऱि; कुडि कॊण्डु = कुडि पुगुन्दु; सेय् = मिगच्चिऱन्द; तीर्त्तमाय् निऩ्ऱ = तीर्त्तमागिय; सॆङ्गण् = सिवन्द कण्गळैयुडैय; माल् तऩ्ऩुडैय = कण्णबिराऩिऩ्; वाय्त् तीर्त्तम् = वायिलुळ्ळ तीर्त्तत्तिले; पाय्न्दु = पडिन्दु; आड = नीराडुम्; वल्लाय् = पाक्यम् पॆऱ्ऱिरुक्किऱाय्

गरणि-प्रतिपदार्थः - DP_५७२ - ०६

वलम् बुरिये=बलमुरि शङ्खवे, पोय्=होगि, तीर् त्तम्=पुण्यतीर्थदल्लि, आडादे=मुळुगदॆये, निन्ऱ=निन्त, पुणर्=अवळि, मरुदम्=मत्ती मरगळन्नु, शाय् त्तु=तळ्ळि, ईर् त्तान्=मुरिदवन, कैतलत्ते=कैतलवन्नु, एऱि=एरि, कूडिकॊण्डु=वासमाडुत्ता, शेय्=श्रेष्ठवाद, तीर् त्तमाय्=तीर्थवॆनिसि, निन्ऱ=इरुव, शॆम्=सुन्दरवाद, कण्=कण्णुगळुळ्ळ, माल् तन्नुडैय=स्वामिय, वाय् त्तीर् त्तम्=अधर तीर्थदल्लि, पाय्न्दु=मुळुगि, आडवल्लाय्=आडबल्लॆ.

गरणि-गद्यानुवादः - DP_५७२ - ०६

८४

गरणि-विस्तारः - DP_५७२ - ०६

बलमुरि शङ्खवे, होगि पुण्यतीर्थदल्लि मुळुगदॆये निन्त अवळि मत्तीमरगळन्नु तळ्ळि मुरिदवन कैतलवन्नु एरि वासमाडुत्ता श्रेष्ठवाद तीर्थवागिरुव सॊबगिन कण्णुगळुळ्ळ स्वामिय अधरतीर्थदल्लि मुळुगि आडबल्लॆ नीनु.(६)

दूरदूरद पुण्य तीर्थगळिगॆ कष्टपट्टादरू होगुवुदेतक्कॆ? आ पवित्रतीर्थगळल्लि मिन्दु तम्म तम्म पापगळन्नु तॊळॆदुहाकुवुदक्कल्लवे? तीर्थस्नानमाडुवाग कॆट्टविषयगळन्नॆल्ला बदिगॊत्ति तळ्ळिहाकि मनसन्नु शुद्धगॊळिसिकॊळ्ळबेकल्लवे? यक्षराजनाद कुबेरन मक्कळु- नळकूबर मत्तु मणिग्रीव ऎम्बवरु देवनदियाद मन्दाकिनिगॆ बन्दरु. अदरल्लि स्वेच्छॆयागि तम्म स्त्रीपरिवारदॊडनॆ, जलक्रीडॆयाडिदनु. मधुमत्तरागि अवरु बॆत्तलॆयागिये इद्दरु. आ मार्गवागि नारद महर्षिगळु बन्दरु. अवरन्नु कण्डकूडले स्त्रीयरॆल्लरू नाचिकॆयिन्द तम्म तम्म वस्त्रगळन्नु सुत्तिकॊण्डरु. यक्षराजकुमाररु मात्र मदान्धरागि बॆत्तलॆये इद्दरु. महर्षिगळिगॆ कोपबन्तु. अवरिगॆ तक्क बुद्धि कलिसबेकॆन्दु योचिसि अवरन्नु मत्तिमरगळागि भूलोकदल्लि स्थावर रूपदल्लि बहुकाल इरबेकॆन्दू भगवन्तनु श्रीकृष्णनागि अवतरिसि अवर शाप विमोचनॆ माडुवनॆन्दू शिक्षिसिदरु. अदरन्तॆ, अवरु नन्दगोकुलदल्लि यमुळार्जुन वॄक्षगळागि बॆळॆदुनिन्तरु. बालकृष्णन चेष्टॆगळन्नु तडॆयलारदॆ, यशोदॆ ऊर हॊरगिन ऒरळुकल्लिगॆ अवनन्नु कट्टिहाकि, तन्न कॆलसक्कॆ होदळु. कृष्णनु आ ऒरळन्नू तन्नॊडनॆ ऎळॆदुकॊण्डु अम्बॆगालिट्टुकॊण्डु होगुत्ता, आ वळि मत्तिमरगळ नडुवण सन्दिनल्लि नुसुळि होदनु. ऒरळु इत्तकडॆ तडॆदु निन्तिद्दरिन्द, अदन्नु जग्गि ऎळॆदद्दरिन्द आ हॆम्मरगळॆरडू मुरिदुबिद्दवु. यक्षराजकुमाररिगॆ शाप विमोचनॆयायितु.

गोदादेवि हेळुत्ताळॆ- पाञ्चजन्यवे, कृष्ण अन्थ समर्थनागिरुवाग, नीनु हेगॆ भगवन्तन कैसेरुवन्तायितु? याव पुण्यफलदिन्द निनगॆ अवन अधरतीर्थदल्लि मुळुगि आडुवन्तायितु? आ सुकृत विशेष नगऊ उण्टे?

०७ शॆङ्गमलनाण् मलर्

विश्वास-प्रस्तुतिः - ०७

शॆङ्गमलनाण् मलर् मेल् तेनुकरुमन्नम् पोल्
शॆङ्गण् करुमेनि वाशुदेवनुडैय
अङ्गैत्तलमेऱि अन्नवशञ्जॆय्युम्
शङ्गरैयावुन् शॆल्वम् शालवऴहियदे

मूलम् - ०७

शॆङ्गमलनाण् मलर् मेल् तेनुकरुमन्नम् पोल्
शॆङ्गण् करुमेनि वाशुदेवनुडैय
अङ्गैत्तलमेऱि अन्नवशञ्जॆय्युम्
शङ्गरैयावुन् शॆल्वम् शालवऴहियदे

गरणि-प्रतिपदार्थः - ०७

शॆम्=कॆम्पुबण्णद, कमलम्=कमलवु, नाळ्=आगले अरळिद्दाद, मलर् मेल्=हूविन मेलॆ, तेन्=मधुवन्नु, नुकरुम्=कुडियुत्तिरुव, अन्नम्=हंसद, पोल्=हागॆम् शॆम्=सॊबगिन, कण्=कण्णुगळुळ्ळ, करु=करिय, मेनि=देहकान्तिय, वाशुदेवनुडैय=वासुदेवन

गरणि-गद्यानुवादः - ०७

८५

गरणि-प्रतिपदार्थः - ०७

अम्=सुन्दरवाद, कैत्तलम्=कैतलवन्नु, एऱि=हत्ति, अन्नवशम् शॆय्युम्= सुखवागिनिद्रिसुव, शङ्गु अरैया=श्रेष्ठवाद शङ्खवे, उन्=निन्न, शॆल् वम्=भाग्यवु, शाल=तुम्ब, अऴहियदे=श्रेष्ठवादद्दे(सुन्दरवादद्दे)

गरणि-गद्यानुवादः - ०७

आगले बिरुद कॆन्दावरॆय हूविन मेलॆ(ऎरगि) मधुपान माडुव हंसद हागॆ, सॊबगिन कण्णुगळुळ्ळ करिय देहकान्तिय वासुदेवन अन्दवाद कैतलवन्नु हत्तिसुखवागि निश्चिन्तॆयिन्द निद्रिसुव श्रेष्ठशङ्खवे, निन्न भाग्यवु तुम्ब श्रेष्ठसुन्दर.(७)

गरणि-विस्तारः - ०७

कॆन्दावरॆ हू आगले बिरिदिदॆ. परिमळदिन्दलू कान्तियिन्दलू मधुविनिन्दलू तुम्बिदॆ. अदर मेलॆ शुद्धबिळिय हंसवु कुळितु मधुपान माडुत्ता सुखवागि तन्नन्ने तानु मरॆतिदॆ. हागॆये, विशिष्टदेहकान्तियिन्दलू, परिमळदिन्दलू, सॊबगिनिन्द कूडिद कण्णुगळिन्दलू कूडिद भगवन्तन कैयन्नु शुद्धवाद बिळिय शङ्खवु सेरि अल्लि सुखवागि, निश्चिन्तॆयिन्द निद्रिसुत्तिदॆ. हंसद सौख्यप्रकृति नियमक्कॆ अनुगुणवादद्दु. आदरॆ, शङ्खक्कॆ बन्दिरुव अपरूपवाद भाग्य तुम्ब श्रेष्ठवादद्दु मत्तु सुन्दरवादद्दु. ऎरडु नोटगळन्नू नोडुववर भाग्य ऎन्थाद्दो!

०८ उण्बदु शॊल्लिल्

विश्वास-प्रस्तुतिः - ०८

उण्बदु शॊल्लिल् उलहळन्दान् वायमुदम्
कण् पडैकॊळ्ळिल् कडल् वण्णन् कैत्तलत्ते
पॆण् पडैयारुन् मेल् पॆरुम् पूशल् शात्तुहिन्ऱार्
पण् पलशॆय् हिन्ऱाय् पाञ्चशन्नियमे

मूलम् - ०८

उण्बदु शॊल्लिल् उलहळन्दान् वायमुदम्
कण् पडैकॊळ्ळिल् कडल् वण्णन् कैत्तलत्ते
पॆण् पडैयारुन् मेल् पॆरुम् पूशल् शात्तुहिन्ऱार्
पण् पलशॆय् हिन्ऱाय् पाञ्चशन्नियमे

गरणि-प्रतिपदार्थः - ०८

पाञ्चशन्नियमे=पाञ्चजन्यवे, उण् बदु=(नीनु)उण्णुवुदन्नु, शॊल्लिल्=हेळुवुदादरॆ, उलहु=लोकगळन्नु, अळन्दान्=अळॆदवन, वाय् अमुदम्=अधरामृत, कण् पडै=निद्रॆ माडुवुदन्नु कॊळ्ळिल्=ऎणिसुवुदादरॆ, कडल् वण्णन्=कडल् वण्णन, कैत्तलत्ते=कैतलदल्लि, पॆण् पडैयार्=हॆण्णुकुलदवरॆल्लरू, उन्मेल्=निन्न मेलॆ, पॆरुम्=बहळ(दॊड्ड) पूशल्=कूगाटवन्नु, शात्तुहिन्ऱार्=हॊरिसुत्तरॆ, पण् बु=कॆलसवन्नु अल=सङ्कटगॊळिसुवन्तॆ, शॆय् हिन्ऱाय्=माडुवॆयल्ला.

गरणि-गद्यानुवादः - ०८

पाञ्चजन्यवे, नीनु उण्णुवुदन्नु हेळुवुदादरॆ अदु लोकगळन्नळॆदवन अधरामृत. नीनु निद्रिसुवुदन्नु ऎणिसुवुदारॆ, अदु कडलवण्णन कैतलवे. हॆण्नुकुलदवरॆल्लरू निन्नमेलॆ बलुदॊड्ड कूगाटवन्नॆब्बिसुत्तारॆ. अवरिगॆ सङ्कट तरुव कॆलसवन्नु माडुवॆयल्ला.(८)

गरणि-विस्तारः - ०८

८६

गोदादेवि हेळुत्ताळॆ- पाञ्चजन्यवे, नीनु परमस्वार्थि;एकॆन्नुवॆयो, केळु. हॆण्णिन कुलवे आशॆपडुव ऎरडु सौख्यगळन्नु नीनु अवरिगॆ इल्लदन्तॆ माडिबिट्टिद्दी. भगवन्तन अधरामृतवन्नु उण्णुत्ता नीनु आनन्ददल्लि मैमरॆतिद्दी. अवन कैतलदल्ले सदा मलगि सुखनिद्दॆ माडुत्ती. इडिय स्त्रीकुलवे आशॆपडुवुदु इवॆरडक्के-ऎन्दरॆ, भगवन्तन अधरामृतद सवियूट मत्तु अवन दृढालिङ्गन-पाञ्चजन्यवे, नीनु हीगॆ माडबहुदे? इदु याव न्याय? ई निन्न कॆलसदिन्द हॆण्णुकुलक्के सङ्कट ऒदगिदॆयल्ला. सहजवागि अवरिगॆल्ल निन्न मेलॆ असूयॆ हॆच्चिदॆ. ऎल्लरू कूडि दॊड्द गद्दलवन्ने ऎब्बिसिबिट्टिद्दारॆ. ईगलादरू, नीनु अवरिगॆ निन्न स्थानवन्नु बिट्टुकॊडलारदे?

गोदादेविय मातिनल्लि स्त्रीसहजवाद असूयॆयन्नु व्यक्तपडिसुत्ताळॆ. तनगॆ लभिसबेकाद स्थळवन्नू सौख्यवन्नू तनगॆ इल्लदन्तॆ तडॆदु, शङ्खवॊन्दु अदन्नु सूरॆगॊळ्ळुत्तिदॆयल्ला, तनगॆ सङ्कटवुण्टुमाडिदॆयल्ला, भगवन्तनॊडनॆ कूडिरुव भाग्यवन्नु इल्लदन्तॆ माडिदॆयल्ला ऎम्ब विषयवन्नु स्त्रीकुलक्के ऒदगिबन्द कष्टसङ्कटवॆम्बन्तॆ विवरिसिहेळिद्दाळॆ.

०९ पदिनारामायिरवर् देविमार्

विश्वास-प्रस्तुतिः - DP_५७५ - ०९

पदिऩाऱा मायिरवर् तेविमार् पार्त्तिरुप्प,
मदुवायिल् कॊण्डाऱ्पोल् मादवऩ्ऱऩ् वायमुदम्,
पॊदुवाग वुण्बदऩैप् पुक्कुनी युण्डक्काल्,
सिदैयारो वुऩ्ऩोडु सॆल्वप्पॆ रुञ्जङ्गे। ९

मूलम् (विभक्तम्) - DP_५७५

५७५ पदिऩाऱाम् आयिरवर् * तेविमार् पार्त्तिरुप्प *
मदु वायिऱ् कॊण्डाऱ्पोल् * मादवऩ् तऩ् वायमुदम् **
पॊदुवाग उण्बदऩैप् * पुक्कु नी उण्डक्काल् *
सिदैयारो? उऩ्ऩोडु * सॆल्वप् पॆरुञ्जङ्गे (९)

मूलम् - DP_५७५ - ०९

पदिऩाऱा मायिरवर् तेविमार् पार्त्तिरुप्प,
मदुवायिल् कॊण्डाऱ्पोल् मादवऩ्ऱऩ् वायमुदम्,
पॊदुवाग वुण्बदऩैप् पुक्कुनी युण्डक्काल्,
सिदैयारो वुऩ्ऩोडु सॆल्वप्पॆ रुञ्जङ्गे। ९

Info - DP_५७५

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५७५

पॆरिय सॆल्वम् पोऩ्ऱ सङ्गे! पदिऩाऱायिरम् तेवियर् कण्णबिराऩिऩ् वायमुदत्तै विरुम्बि कात्तिरुक्कैयिल् मादवऩ् तऩ् वाय् अमुदम् उण्बवऩाग नीयॊरुवऩे आक्किरमित्तु तेऩै उण्बदु पोल् उण्डाल् उऩ्ऩोडु पिणक्कमाट्टार्गळा?

Hart - DP_५७५

O fortunate conch
who drink nectar from the mouth of Madhavan
as if you were drinking honey,
won’t his sixteen thousand wives be angry
when they see you with him
drinking the nectar that all others want to drink?

प्रतिपदार्थः (UV) - DP_५७५

पॆरुञ्जॆल्व = पॆरिय सॆल्वम् पोऩ्ऱ; सङ्गे! = सङ्गे!; पदिऩाऱाम् आयिरवर् = पदिऩाऱायिरम्; तेविमार् = तेवियर्; कण्णबिराऩुडैय = कण्णबिराऩिऩ्; वायमुदत्तै = वायमुदत्तै; पार्त्तिरुप्प = विरुम्बि कात्तिरुक्कैयिल्; पॊदुवाग = मादवऩ् तऩ् वाय् अमुदम्; उण्बदऩै = उण्बवऩाग; नी पुक्कु = नीयॊरुवऩे आक्किरमित्तु; मदु वायिल् = तेऩै; कॊण्डाऱ्पोल् = उण्बदु पोल्; उण्डक्काल् = उण्डाल्; उऩ्ऩोडु = उऩ्ऩोडु; सिदैयारो? = पिणक्कमाट्टार्गळा?

गरणि-प्रतिपदार्थः - DP_५७५ - ०९

शॆल्वम्=भाग्यवुळ्ळ, पॆरु=दॊड्ड, शङ्गे=शङ्खवे, पदिनाऱाम्=हदिनारु, आयिरवर्=साविर सङ्ख्यॆय, देविमार्=देवियरु, पार् त्तु=कादुकॊण्डु, इरुप्प=इरुव, मादवन् तन्=माधवन, वय अमुदम्=अधरामृतवन्नु, मदु=मधुवन्नु, वायिल् कॊण्डाऱ् पोल्=उण्णुव हागॆ, पॊदु आह=सहजवागि,(सामान्यवागि),उण्बदनै=उण्णुवुदन्नु, नी=नीनु, पुक्कू=नडुवॆ हॊक्कू(प्रवेशिसि) उण्डक्काल्=उण्डुबिट्टरॆ, उन्नोडु=निन्न मेलॆ, शिदैयारो=आग्रहगॊळ्ळरो?

गरणि-गद्यानुवादः - DP_५७५ - ०९

हिरियभाग्यवुळ्ळ शङ्खवे, हदिनारुसाविर देवियरु कादुकॊण्डिरुव माधवन अधरामृतवन्नु जेनन्नु उण्णुव हागॆ सहजवागि उण्णुवुदन्नु नीणुनडुवॆ प्रवेशिसि उण्डुबिट्टॆयादरॆ, अवरॆल्लरू निन्नमेलॆ आग्रहगॊळ्ळरेनु?(९)

गरणि-विस्तारः - DP_५७५ - ०९

गोदादेवि हेळुत्ताळॆ- शङ्खवे निन्नदु बलुदॊड्ड भाग्य. अदक्किन्तलू

८७

हॆच्चिन आग्रहवू असूयॆयू निन्न मेलिदॆ. एकॆ ऎन्नुवॆया? कृष्ण भगवन्तनिगॆ हदिनारु साविर मडदियरु. अवरॆल्लरू श्रीपतिय अधरामृतवन्नु जेनन्नु सविदन्तॆ अत्यादरदिन्द उण्डु तणियबेकॆन्दु कादुकॊण्डिद्दारॆ. मडदियराद अवरिगॆ इदु सहजवे. अवर आशॆ तणियबेडवे? अदक्कॆ अवकाश कॊडबेडवे? वरिगॆ अड्डियागि नीनु अवरिगू भगवन्तनिगू नडुवॆ प्रवेशिसिद्दी. भगवन्तन अधरामृतवन्नॆल्ला नीने सूरॆगॊळ्ळुत्तिद्दीयॆ. आद्दरिन्द, अवरॆल्लरू निन्नमेलॆ आग्रहगॊळ्ळुवुदू असूयॆगॊळ्ळुवुदू सहजवल्लवे?

१० पाञ्चशन्नियत्तैप्पऱ् पनापनॊडुम्

विश्वास-प्रस्तुतिः - DP_५७६ - १०

पाञ्जसऩ् ऩियत्तैप् पऱ्पना पऩोडुम्,
वाय्न्दबॆ रुञ्जुऱ्ऱ माक्किय वण्बुदुवै,
एय्न्दबुगऴ्प् पट्टर्बिराऩ् कोदैदमि ऴीरैन्दुम्,
आय्न्देत्त वल्ला रवरु मणुक्करे। १०

मूलम् (विभक्तम्) - DP_५७६

५७६ ## पाञ्जसऩ्ऩियत्तैप् * पऱ्पनाबऩोडुम् *
वाय्न्द पॆरुञ् जुऱ्ऱम् * आक्किय वण्बुदुवै **
एय्न्द पुगऴ्प् पट्टर्बिराऩ् * कोदै तमिऴ् ईरैन्दुम् *
आय्न्दु एत्त वल्लार् * अवरुम् अणुक्करे (१०)

मूलम् - DP_५७६ - १०

पाञ्जसऩ् ऩियत्तैप् पऱ्पना पऩोडुम्,
वाय्न्दबॆ रुञ्जुऱ्ऱ माक्किय वण्बुदुवै,
एय्न्दबुगऴ्प् पट्टर्बिराऩ् कोदैदमि ऴीरैन्दुम्,
आय्न्देत्त वल्ला रवरु मणुक्करे। १०

Info - DP_५७६

{‘uv_id’: ‘NAT_१_७’, ‘rAga’: ‘Varāḷi / वराळि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५७६

शङ्कै ऎम्बॆरुमाऩोडु किट्टिय पॆरिय उऱवैच्चॊऩ्ऩ अऴगिय श्री विल्लिबुत्तूरिऩ् पुगऴ् वाय्न्द पॆरियाऴ्वारिऩ् मगळ् कोदैयिऩ् तमिऴ् पासुरङ्गळाऩ इन्दप् पत्तैयुम् अऩुबवित्तुत् तुदिक्क वल्लवर् ऎवरुम् कण्णऩुक्कु नॆरुङ्गियवर्गळ् ताऩ्

प्रतिपदार्थः (UV) - DP_५७६

पाञ्जसऩ्ऩियत्तै = शङ्कै; पऱ्पऩाबऩोडुम् = ऎम्बॆरुमाऩोडु; वाय्न्द = किट्टिय; पॆरुम् = पॆरिय; सुऱ्ऱमाक्किय = उऱवैच्चॊऩ्ऩ; वण्बुदुवै = अऴगिय श्री विल्लिबुत्तूरिऩ्; एय्न्द पुगऴ् = पुगऴ् वाय्न्द; पट्टर्बिराऩ् = पॆरियाऴ्वारिऩ् मगळ्; कोदै = कोदैयिऩ्; तमिऴ् = तमिऴ् पासुरङ्गळाऩ; ईरैन्दुम् = इन्दप् पत्तैयुम्; आय्न्दु एत्त = अऩुबवित्तुत् तुदिक्क; वल्लार् = वल्लवर्; अवरुम् = ऎवरुम् कण्णऩुक्कु; अणुक्करे = नॆरुङ्गियवर्गळ् ताऩ्

गरणि-प्रतिपदार्थः - DP_५७६ - १०

पाञ्चशन्नियत्तै=पाञ्चजन्यवन्नु, पऱ् बनाभनॊडुम्=पद्मनाभ(भगवन्त)नॊडनॆ, वाय्न्द=समीपद(निकटवाद), पॆरु=श्रेष्ठवाद, शुट्रम्=बान्धव्यवन्नु, आक्किय=उण्टुमाडिद, वण्=सुन्दरवाद, पुदुवै=श्रीविल्लिपुत्तूरिन, एय्न्द=असदृशवाद, पुहऴ्=हॊगळिकॆयुळ्ळ, पट्टर् पिरान्=हिरियभट्टर, कोदै=गोदादेवियु, तमिऴ्=तमिळिन, ईर् ऐन्दुम्=ईरैदू(हत्तु पाशुरगळन्नू), आय्न्दु=जालिसि अरितुकॊण्डु, एत्त=स्तुतिसलु, वल्लार् अवरुम्=तिळिदुकॊण्डवरू, अणुक्करे=अन्तरङ्ग भक्तरागुववरे आगुत्तारॆ.

गरणि-गद्यानुवादः - DP_५७६ - १०

पाञ्चजन्यवन्नु पद्मनाभनॊडनॆ निकत्टवाद श्रेष्ठबान्धव्यवन्नु उण्टुमाडिद सुन्दरवाद श्रीविल्लिपुत्तूरिनवळू असदृशवाद हॊगळिकॆयुळ्ळ हिरियभट्टर(विष्णुचित्तर)मगळू गोदादेविय तमिळिन ई हत्तुपाशुरगळन्नू चॆन्नागि अरितुकॊण्डु स्तुतिसलु तिळिदुकॊण्डवरू सह भगवन्तन आन्तरिकभक्तरे आगुत्तारॆ.(१०)

गरणि-विस्तारः - DP_५७६ - १०

पाञ्चजन्य शङ्ख हुट्टिद्दु बॆळॆदद्दू कीळु रीतियल्लिये. आदरू, भगवन्तनु अदन्नु आदरदिन्द आरिसिकॊण्डु तन्न दिव्यायुधगळल्लि ऒन्दन्नागि माडिकॊण्डनु. इदर गुट्टेनु? अदु भगवन्तनिगॆ सल्लिसुव परिशुद्धवाद प्रतिफलवन्नु कोरद कैङ्कर्यवे अल्लवे? पाञ्चजन्यवु सदा भगवन्तन इच्छॆबन्दाग, अवन सेवॆगॆ सदा जाग्रतवागि सिद्धवागिरुवुदु. भगवन्तन इच्छॆबन्दाग, अवन सॊबगिन तुटिगळन्नु हॊन्दिकॊळ्ळुवुदु. मॊळगि घर्जिसुवुदु. शत्रुहृदयवन्नु तल्लणिसुवन्तॆ माडुवुदु. हीगॆ, भगवन्तन अधरामृतवन्नु सन्तृप्तियागि पानमाडुत्ता, सदा अवन निकटवर्तियागि

८८

निश्चिन्तॆयिन्द सुखवागिरुवुदु पाञ्चजन्यद भाग्य.

पाञ्चजन्यक्किन्तलू उत्तम जन्मतळॆदु, उत्तम रीतियल्लि, उत्तमसन्निवेशदल्लि बॆळॆद गोदादेविगू, अवळु भगवन्तने तन्न पतियागबेकॆन्दु तॊळलिबळलिदरू, आ भाग्यलभिसलिल्लवल्ला ऎम्बुदु अवळ कॊरगु. इडिय हॆण्णिन कुलवे आशॆपडुव भगवन्तन अधरामृतवू अवन आलिङ्गनवू पाञ्चजन्यक्कॆ ऒदगिबन्दन्तॆ, ऒदगलिल्लवल्ला. भगवन्तन हदिनारु साविर मडदियरू ई सुखक्कागिये कादुकुळितिद्दारल्ला. अवर आशॆ नॆरवेरुवुदु ऎन्दु?

भगवन्तनन्नु अनन्यवागि आश्रयिसि, निस्वार्थरीतियल्लि. ऎन्दरॆ, अवनिन्द एनन्नू आशिसदॆ सेवॆ नडसुवुदे इदर गुट्टु. परम भक्तन गुणस्वभाव नडतॆ ऎल्लवू इदे.

ई हत्तु पाशुरगळल्लि गोदादेवि पाञ्चजन्यद ई वैशिष्ट्यवन्ने उद्धरिसि, हॊगळि हाडुवुदु. परमस्तुत्यकिङ्करनॆनिसिद पाञ्चजन्यवन्नू भक्तर भगव्तन परम कारुण्यवन्नू ई मूलक चॆन्नागि अरितुकॊण्डु, भगवन्तन किङ्करनन्ने मनसार स्तुतिसबल्लवरू सह भगवन्तन परमभक्तरे आगुत्तारॆ ऎन्नुताळॆ गोदादेवि. सद्भक्तन भक्तनू(किङ्करनू)भगवन्तन भक्तने! इदे ई तिरुमॊऴिय फलश्रुति.

गरणि-अडियनडे - DP_५७६ - १०

करुप्पूरम्, कडल्, तडवरै, चन्दिरन्, उन्नोडु, पोय्, शॆङ्गमलम्, उण्बदु, पदिनाऱु, पाञ्च,(विण्)

८९

श्रीः