०१ कोऴियऴैप्पदन् मुन्नङ्कुडैन्दु
विश्वास-प्रस्तुतिः - DP_५२४ - ०१
कोऴि यऴैप्पदऩ् मुऩ्ऩम्
कुडैन्दुनी राडुवाऩ् पोन्दोम्,
आऴियञ् जॆल्व ऩॆऴुन्दाऩ्
अरवणै मेल्बळ्ळि कॊण्डाय्,
एऴैमै याऱ्ऱवुम् पट्टोम्
इऩियॆऩ्ऱुम् पॊय्गैक्कु वारोम्,
तोऴियुम् नाऩुम् तॊऴुदोम्
तुगिलैप् पणित्तरु ळाये। १
मूलम् (विभक्तम्) - DP_५२४
५२४ ## कोऴि अऴैप्पदऩ् मुऩ्ऩम् * कुडैन्दु नीराडुवाऩ् पोन्दोम् *
आऴियञ् जॆल्वऩ् ऎऴुन्दाऩ् * अरवु अणैमेल् पळ्ळि कॊण्डाय् **
एऴैमै आऱ्ऱवुम् पट्टोम् * इऩि ऎऩ्ऱुम् पॊय्गैक्कु वारोम् *
तोऴियुम् नाऩुम् तॊऴुदोम् * तुगिलैप् पणित्तरुळाये (१)
मूलम् - DP_५२४ - ०१
कोऴि यऴैप्पदऩ् मुऩ्ऩम्
कुडैन्दुनी राडुवाऩ् पोन्दोम्,
आऴियञ् जॆल्व ऩॆऴुन्दाऩ्
अरवणै मेल्बळ्ळि कॊण्डाय्,
एऴैमै याऱ्ऱवुम् पट्टो म्
इऩियॆऩ्ऱुम् पॊय्गैक्कु वारोम्,
तोऴियुम् नाऩुम् तॊऴुदोम्
तुगिलैप् पणित्तरुळाये। १
Info - DP_५२४
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५२४
पाम्बु पडुक्कैयिल् पडुत्तिरुप्पवऩे! कुळत्तिल् इऱङ्गि मूऴ्गि नीराडुवदऱ्काग कोऴि कूवुवदऱ्कु मुऩ्बु इङ्गु वन्दोम् ऒऱ्ऱैच्चक्कर तेरुडैय सूरियऩ् उदित्ताऩ् मिगवुम् तुऩ्बप्पट्टोम् इऩिमेल् ऎऩ्ऱैक्कुम् पॊय्गैक्कु वरमाट्टोम् तोऴियुम् नाऩुमाग उऩ्ऩै वणङ्गुगिऱोम् ऎङ्गळुडैय सेलैगळै तन्दरुळवेण्डुम्
Hart - DP_५२४
We got up in the morning before the rooster crowed
and came to bathe, plunging into the water:
Our beloved sun god rises coming on his chariot:
You who rest on a snake bed give us trouble:
We won’t come to the pond from now on:
I and my friends worship you: Give us our clothes:
प्रतिपदार्थः (UV) - DP_५२४
अरवु = पाम्बु; अणैमेल् = पडुक्कैयिल्; पळ्ळि कॊण्डाय्! = पडुत्तिरुप्पवऩे!; नीराडुवाऩ् = कुळत्तिल् इऱङ्गि; कुडैन्दु = मूऴ्गि नीराडुवदऱ्काग; कोऴि = कोऴि; अऴैप्पदऩ् = कूवुवदऱ्कु; मुऩ्ऩम् = मुऩ्बु; पोन्दोम् = इङ्गु वन्दोम्; आऴियञ् = ऒऱ्ऱैच्चक्कर; सॆल्वऩ् = तेरुडैय सूरियऩ्; ऎऴुन्दाऩ् = उदित्ताऩ्; आऱ्ऱवुम् = मिगवुम्; एऴैमै पट्टोम् = तुऩ्बप्पट्टोम्; इऩि ऒऩ्ऱुम् = इऩिमेल् ऎऩ्ऱैक्कुम्; पॊय्गैक्कु = पॊय्गैक्कु; वारोम् = वरमाट्टोम्; तोऴियुम् = तोऴियुम्; नाऩुम् = नाऩुमाग उऩ्ऩै; तॊऴुदोम् = वणङ्गुगिऱोम्; तुगिलै = ऎङ्गळुडैय सेलैगळै; पणित्तरुळाये = तन्दरुळवेण्डुम्
गरणि-प्रतिपदार्थः - DP_५२४ - ०१
कोऴि=कोळिगळु, अऴैप्पदन्=कूगुवुदक्कॆ, मुन्नम्=मुञ्चॆये, कुडैन्दु=मुळुगि, नीराडुवान्=नीराडुवुदक्कॆन्दु, पोन् दोम्=बन्दॆवु, आऴि=चक्रायुधदन्तॆ हॊळॆयुत्त दुण्डगॆ इरुव, अम्=मेघगळ सॊबगिनिन्द कूडिद, शॆल्वन्=सुन्दरनाद सूयनु, ऎऴुन्दान्=उदयिसिद्दानॆ, अरवु=शेषन, अणै=हासुगॆय, मेल्=मेलॆ, पळ्ळिकॊण्डाय्=पवडिसिरुववने, एऱैमै=बुद्धिहीनतॆयन्नु, आट्रवुम्=पूर्तियागि, पट्टोम्=अनुभविसिदॆवु, इनि=इन्नु, ऎन्ऱुम्=ऎन्दॆन्दिगू, पॊय् हैक्कू=कॊळक्कॆ, वारोम्=बरलारॆवु, तोऴियुम्=गॆळतियू, नानुम्=नानू, पणित्तु=नम्ररागि, तॊऴुदोम्=प्रणाम माडुत्तिद्देवॆ(नमस्करिसुत्तिद्देवॆ), तुहिलै=नम्म सीरॆगळन्नु, अरुळाय्=कृपॆमाडु (अनुग्रहिसु)
गरणि-गद्यानुवादः - DP_५२४ - ०१
कोळि कूगुवुदक्कॆ मुचितवागिये मुळुगि स्नान माडबेकॆन्दु कॊळक्कॆ बन्दॆवु. चक्रायुधदन्तॆ हॊळॆयुत्ता दुण्डगॆ इरुव मेघगळ सॊबगिनिन्द मॆरॆयुव सुन्दरनाद सूर्यनु उदयिसिद्दानॆ. शेषन हासुगॆय मेलॆ पवडिसिरुववने नम्म बुद्धिहीनतॆयन्नु पूर्तियागि अनुभविसिदॆवु. इन्नु ऎन्दॆन्दिगू कॊळक्कॆ बरुवुदिल्ल. नन्न गॆळतियू नानू दीनरागि नमस्करिसुत्तिद्देवॆ. नम्म सीरॆगळन्नु अनुग्रहिसु.(१)
गरणि-विस्तारः - DP_५२४ - ०१
हिन्दिन तिरुमॊऴियल्लि, गोदादेवि ऎळॆय वयस्सिन गोपबालॆयन्तॆ भाविसिकॊण्डु, तन्न गॆळतियरॊन्दिगॆ तानु आडुव आटवन्नु, तानु कट्टुव गुब्बच्चिगूडुगळन्नू कॆडिसबारदॆन्दु भगवन्तनन्नु बेडिकॊण्डळष्टॆ. अबलॆयराद तमगॆ अवनु किरुकुळ कॊडबारदॆन्दू, महासमर्थनाद अवनु तन्न सामर्थ्यवन्नु तोरिसुव महत्कार्यगळन्नॆसगि कृपॆमाडबेकॆन्दू बेडिकॊण्डळष्टॆ. ई तिरुमॊऴियल्लि, गोदादेविगॆ गोपीवस्त्रापहरण नॆनपु बन्दितो हेगो. अदर अनुभव तनगू आदन्तॆ भाविसुत्ता स्वारस्यवागि विवरिसलागुत्तदॆ.
३३
गोदादेवि हेळुत्ताळॆ- भगवन्त, नन्न गॆळतियू नानू कोळि कूगुवुदक्कॆ मुञ्चॆये ई कॊळक्कॆ बन्दॆवु. अरुणोदयक्कॆ मुञ्चॆ इदरल्लि मुळुगि मीयबेकॆम्ब उद्देश नमगॆ. आग इल्लि कत्तलु कत्तलागिरुत्तदॆ. यारू इरुवुदिल्ल. नीनू सह सुखवागि शेषतल्पदल्लि निद्रिसुत्तिरुवॆ. निनिन्द नमगॆ याव किरुकुळवू बरुवुदिल्ल. आद्दरिन्द, निरातङ्कवागि नावु कॊळदल्लि नम्म स्नानादिगळन्नु मुगिसिकॊण्डु होगबहुदु. हॊत्तिगॆ मुञ्चॆये मनॆ सेरबहुदु. हीगॆ योचिसि, नावु बुद्धिवन्तरॆन्दु हॆम्मॆपडुत्ता ई कॆलसक्कॆ तॊडगिदॆवु. निश्चिन्तॆयिन्द नम्म बट्टॆबरॆगळन्नु दडद मेलॆ कळचिट्टु, कॊळदल्लि इळिदु, सन्तोषवागि स्नान माडिदॆवु. ईग बॆत्तलॆयागि नावु मेलक्कॆ बरदन्तॆ आगिहोगिदॆ, कण्डॆया. नम्म सीरॆगळॆल्लवू निन्न वशदल्लिवॆयल्ला! इल्लि, ई वेळॆयल्लि नीनु इरुवुदिल्ल ऎन्दुकॊण्डु इल्लिगॆ बन्दद्दु नम्म बुद्धिहीनतॆये अल्लवे?ई नम्म मौढ्यद परिणामवन्नु पूर्तियागि अनुभविसुत्तिद्देवॆ. नावु हीगॆये बावियल्लि ऎष्टु हॊत्तु इरलादीतु? सूर्यनु मनोहरवागि उदयिसिद्दानॆ. जगत्तिन चटूवटीकॆगळु भरदिन्द नडॆयुत्तिदॆ. भगवन्त, गॆळतियू नानू अति दीनरागि निनगॆ शरणु बन्दिद्देवॆ. निनगॆ साष्टाङ्ग प्रणाम माडुत्तिद्देवॆ. नम्म सीरॆगळन्नु नमगॆ कृपॆमाडि अनुग्रहिसु.
मनुष्यनिगॆ “नानु, नन्नदु” इरुववरॆगॆ भगवन्तन कृपॆगॆ अवकाशविल्ल. अवुगळन्नु दूरक्कॆ तळ्ळि, अनन्यवागि शरणुहॊक्करेये भगवन्त अवनन्नु अनुग्रहिसुवुदु.
०२ इदुवॆन् पुहुन्दतिङ्गन्तो
विश्वास-प्रस्तुतिः - DP_५२५ - ०२
इदुवॆऩ् पुगुन्ददिङ् गन्दो।
इप्पॊय्गैक् कॆव्वाऱु वन्दाय्,
मदुविऩ् तुऴाय्मुडि माले।
मायऩे।ऎङ्ग ळमुदे,
विधियिऩ्मै यालदु माट्टो म्
वित्तगप् पिळ्ळाय्। विरैयेल्,
कुदिगॊण् डरविल् नडित्ताय्।
गुरुन्दिडैक् कूऱै पणियाय्। २
मूलम् (विभक्तम्) - DP_५२५
५२५ इदु ऎऩ् पुगुन्ददु इङ्गु? अन्दो! * इप् पॊय्गैक्कु ऎव्वाऱु वन्दाय्? *
मदुविऩ् तुऴाय् मुडि माले! * मायऩे ऎङ्गळ् अमुदे *
विधि इऩ्मैयाल् अदु माट्टोम् * वित्तगप् पिळ्ळाय्! विरैयेल् *
कुदिगॊण्डु अरविल् नडित्ताय् * गुरुन्दिडैक् कूऱै पणियाय् (२)
मूलम् - DP_५२५ - ०२
इदुवॆऩ् पुगुन्ददिङ् गन्दो।
इप्पॊय्गैक् कॆव्वाऱु वन्दाय्,
मदुविऩ् तुऴाय्मुडि माले।
मायऩे।ऎङ्ग ळमुदे,
विधियिऩ्मै यालदु माट्टो म्
वित्तगप् पिळ्ळाय्। विरैयेल्,
कुदिगॊण् डरविल् नडित्ताय्।
गुरुन्दिडैक् कूऱै पणियाय्। २
Info - DP_५२५
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५२५
नी इङ्गे वन्ददऱ्कु कारणमॆऩ्ऩ? इक्कुळत्तिऱ्कु ऎव्वऴियाले वन्दाय्? इऩिय तुळसि मालै सूडियवऩे! मायऩे! ऎङ्गळुक्कु अमिर्दम् पोऩ्ऱवऩे! अऩुमदि इऩ्मैयाल् सेर्न्दु इरुक्क सम्मदियोम् सामर्त्तियक्कारऩे! अवसरप्पडादे! कुदित्तुक् कॊण्डु काळिङ्ग नागम् मीदु नडऩमाडिऩाय्! गुरुन्दमरत्तिल् वैत्तुळ्ळ सेलैगळै तन्दिडुवाय्
Hart - DP_५२५
Why did you come here,
dear one, how did you come to this pond?
You, the Māyan, as sweet as nectar,
are adorned with a thulasi garland dripping with honey:
O, clever one! We will not leave you even it is our fate:
Don’t go away here and there:
Don’t take our clothes like this:
You who danced on the snake Kalingan,
give us back the clothes you put on the kurundam tree:
प्रतिपदार्थः (UV) - DP_५२५
अन्दो! = नी; इङ्गु पुगुन्ददु = इङ्गे वन्ददऱ्कु; इदु ऎऩ्? = कारणमॆऩ्ऩ?; इप् पॊय्गैक्कु = इक्कुळत्तिऱ्कु; ऎव्वाऱु = ऎव्वऴियाले; वन्दाय्? = वन्दाय्?; मदुविऩ् तुऴाय् = इऩिय तुळसि; मुडि माले! = मालै सूडियवऩे!; मायऩे! = मायऩे!; ऎङ्गळ् = ऎङ्गळुक्कु; अमुदे! = अमिर्दम् पोऩ्ऱवऩे!; विधि = अऩुमदि; इऩ्मैयाल् = इऩ्मैयाल्; अदु = सेर्न्दु इरुक्क; माट्टोम् = सम्मदियोम्; वित्तगप् पिळ्ळाय्! = सामर्त्तियक्कारऩे!; विरैयेल् = अवसरप्पडादे!; कुदिगॊण्डु = कुदित्तुक् कॊण्डु; अरविल् = काळिङ्ग नागम् मीदु; नडित्ताय्! = नडऩमाडिऩाय्!; गुरुन्दिडै = गुरुन्दमरत्तिल्; कूऱै = वैत्तुळ्ळ सेलैगळै; पणियाय् = तन्दिडुवाय्
गरणि-प्रतिपदार्थः - DP_५२५ - ०२
इदु ऎन्=इदु एनु? इङ्गि=इल्लि, पुहुन्ददु=सेरिकॊण्डिरुवुदु, अन्दो=कडॆगॆ? इ-पॊय् हैक्कू=ई कॊळक्कॆ, ऎव्वारु=हेगॆ, वन्दाय्=बन्दॆ? मदु=मधुविनिन्द, इन्=इनिदाद, तुऴाय्=तुलसिय, मुडिमाले=मालॆयन्नु तलॆय मेलॆ धरिसिरुववने, मायने=मायाविये, ऎङ्गळ्=नम्म, अमुदे=अमृतवे, विदि=बन्धन, इन्मैयाल्=इल्लद्दरिन्द, अदु=निन्न सङ्गवन्नु, माट्टोम्=ऒल्लॆवु, वित्तकम्=विस्मयकारकने, पिळ्ळाय्=बालकने, विरैयेल्=आतुरपडबेड
गरणि-गद्यानुवादः - DP_५२५ - ०२
३४
गरणि-प्रतिपदार्थः - DP_५२५ - ०२
कुदिकॊण्डु=कुणिदाडि, अरविन्=सर्पवन्नु, अडित्ताय्=हॊडॆदु ओडिसिदवने, कुरुन्दु=कुरुन्द मरद, इडै=मेलॆ इरुव, कूऱै=सीरॆगळन्नु, पणियाय्=करुणिसु.
गरणि-गद्यानुवादः - DP_५२५ - ०२
एनिदु? कडॆगॆ इल्लि सेरिकॊण्डिरुवुदु? ई कॊळक्कॆ हेगॆ बन्दॆ? मधुविनिन्द इनिदाद तुलसिय मालॆयन्नु तलॆय मेलॆ धरिसिदवने मायवैये, नम्म अमृतवे, बन्धनविल्लद्दरिन्द निन्न सङ्गवन्नु ऒल्लॆवु. विस्मयकारकने, बालकने, आतुरपडबेड. कुणिदाडि सर्पवन्नु अडगिसिदवने, कुरन्द मरद मेलॆ इरुव नम्म सीरॆगळन्नु नमगॆ करुणिसु.(२)
गरणि-विस्तारः - DP_५२५ - ०२
गोपकन्यॆयरिगॆ कृष्णन मेलॆ अतिशयवाद प्रेम. अवनॊडनॆ यावागलू इरबेकु, आनन्दवागि कालकळॆयबेकु ऎम्ब महदाशॆ अवरदु. गोदादेवि तानॊब्ब गोपकन्यॆयॆन्दु भाविसिकॊण्डिद्दाळल्लवे? आ गोपियर मातिगू गोदादेविय मातिगू याव व्यत्यासवू इल्लवॆन्दु इल्लि विवरणॆ बरुत्तदॆ.
गोपकन्यॆयरु सूर्योदयक्कॆ बहळ मुञ्चितवागिये ऎद्दुकॊळदल्लि नीराटवाडबेकॆन्दबन्दरु. अवरु भाविसिद्दद्दु आ वेळॆयल्लि अल्लि यारू इरुवुदिल्लवॆन्दु आदरॆ, अल्लि कृष्णनिरुवुदे! एनाश्चर्यविदु! इल्लि ऒन्दु हेगॆ सेरिकॊण्ड? इल्लिये अवरु मीयुवुदु ऎन्दु अवनिगॆ तिळिदद्दादरू हेगॆ? अवने सर्वान्तर्यामियो? सर्वज्ञनो? इतरर मनस्सन्नु अरितुकॊळ्ळुववनो?
अवर आश्चर्य हागिरलि ईगॊन्दु सदवकाश सिक्कितल्ल!कृष्णनॊडनॆ अवरीग एकान्तवागि मातनाडिकॊळ्ळबहुदल्ल! तम्म मनोगतवन्नु अवनल्लि अरिकॆ माडिकॊळ्ळबहुदल्ल!
अवरु कृष्णनन्नु बहळ इनिदागि स्तुतिसुत्तारॆ- मधुरवाद मत्तु परिमळभरितवाद तुलसिय मालॆयन्नु तलॆगॆ सुत्तिकॊण्डिरुववने, आश्चर्यकारकने, नमगॆ अमृतसमानने, विस्मयकारकवाद ऎसकगळन्नु नडसुववने,ऎन्दु विधविधवागि हॊगळुत्तारॆ. कृष्णनिगॆ तुलसीमालॆ ऎन्दरॆ बहळ इष्ट. अदन्नु तलॆगू सुत्तुवुदे, कॊरळिगू हाकुवुदे. पूटनि,शकट, वत्स,बक,धेनुक, कपित्थ मॊदलाद राक्षसरन्नु मगुवाद रीतियल्लि मगुविन चॆष्टॆगळन्ने माडुत्ता, कॊन्दुहाकिद्दु अवन “मायावि”तन. अमॄतपान माडिदरॆ अमृतत्ववुण्टागुत्तदॆ. कृष्ण नामामॄतदिन्दले आ सुकृत लभिसुवाग, अवनन्ने ऎडॆबिडदॆ मुसुरि,आस्वादिसि, कुडिदु, तणियुन्तादरॆ आ “अमृत”क्कॆ ऎन्नॆष्टु हॆच्चिन बॆलॆयन्नु कट्टुवुदु!कुब्जॆयन्नु सुन्दरियनागिसिद्दु, काळीय सर्पविरुव मडुविनॊळक्कॆ धुमुकि, सर्पवन्नु कॆणकि, अदर हॆडॆय मेलेरि कुणिकुणिदाडि, अदर सॊक्कन्नु अडगिसिद्दु विस्मयाद्भुत कार्यगळु. आदरॆ, हॆङ्गसरु स्नानक्कॆ इळिदाग, अवर सीरॆगळन्नु मरदमेलक्कॆ एरिसि, अवरन्नु पेचिगॆ सिक्किसि गोळाडुवुदु ऎन्थ कॆलस! बालचेष्टॆयिल्लदॆ मत्तेनु?
गोपियरु कृष्णनन्नु तम्म मनबन्दन्तॆ स्तुतिसिद बळिक, अवनल्लि
३५
ऒन्दॆरडु गुट्टिन मातन्नु हेळुत्तारॆ- कृष्णा, निन्नॊडनॆ यावागलू कूडि इरबेकॆम्बुदे नम्म मनदाशॆ. आदरॆ अदक्कॆ ईग समयवू इल्ल. अनुकूलवू इल्ल. नावु बन्दिरुव कॆलसवन्नु मुगिसिकॊण्डु बेगनॆ मनॆगॆ होगबेकु. विधियिल्लदॆ ईग निन्नॊडनॆ सेरिरलु साध्यविल्ल. आद्दरिन्द, बालकनन्तॆ नीनु आतुरपडबेड. ऎन्दिद्दरू नावु निन्नवरे. नम्म सीरॆगळन्नु मरदमेलॆ सेरिसि, नम्मन्नु वृथा पेचिगॆ सिक्किसबेड, कृपॆ माडि, नम्म सीरॆगळन्नु नमगॆ करुणिसु.
०३ ऎल्लेयीदॆन्नविळमैयॆम्मानैमार् काणिलॊट्टार्
विश्वास-प्रस्तुतिः - DP_५२६ - ०३
ऎल्ले यीदॆऩ्ऩ इळमै
ऎम्मऩै मार्गाणि लॊट्टार्,
पॊल्लाङ्गी तॆऩ्ऱु करुदाय्
पूङ्गुरुन् देऱि यिरुत्ति,
विल्लालि लङ्गै यऴित्ताय्।नी
वेण्डिय तॆल्लाम् तरुवोम्,
पल्लारुम् काणामे पोवोम्
पट्टैप् पणित्तरु ळाये। ३
मूलम् (विभक्तम्) - DP_५२६
५२६ ऎल्ले ईदु ऎऩ्ऩ इळमै? * ऎम् अऩैमार् काणिल् ऒट्टार् *
पॊल्लाङ्गु ईदु ऎऩ्ऱु करुदाय् * पूङ्गुरुन्दु एऱि इरुत्ति **
विल्लाल् इलङ्गै अऴित्ताय् * नी वेण्डियदु ऎल्लाम् तरुवोम् *
पल्लारुम् काणामे पोवोम् * पट्टैप् पणित्तरुळाये (३)
मूलम् - DP_५२६ - ०३
ऎल्ले यीदॆऩ्ऩ इळमै
ऎम्मऩै मार्गाणि लॊट्टार्,
पॊल्लाङ्गी तॆऩ्ऱु करुदाय्
पूङ्गुरुन् देऱि यिरुत्ति,
विल्लालि लङ्गै यऴित्ताय्।नी
वेण्डिय तॆल्लाम् तरुवोम्,
पल्लारुम् काणामे पोवोम्
पट्टैप् पणित्तरु ळाये। ३
Info - DP_५२६
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५२६
विल्लाल् इलङ्गैयै अऴित्ताय्! इदु ऎऩ्ऩ सिऱुबिळ्ळैत्तऩम्? ऎङ्गळुडैय ताय्मार्गळ् कण्डाल् ऎङ्गळै वीट्टुक्कु वरविडमाट्टार्गळ् आडैगळैप् पऱित्तदु तवऱु ऎऩ्ऱु करुदामल् गुरुन्द मरत्तिऩ् मेल् एऱि इरुक्किऱाये! नी विरुम्बुवदै ऎल्लाम् तरुवोम् ऒरुवर् कण्णिलुम् पडामल् पोवोम् ऎङ्गळुडैय आडैगळै तन्दरुळ्वाय्
Hart - DP_५२६
It is early morning:
What is this childishness?
If my relatives see this, they won’t like it,
but you don’t think what you do is naughty:
You sit on the kurundam tree and we can’t reach you:
We will give you whatever you want:
Give us back our clothes:
We will go away and no one will see your mischief:
O god you destroyed Lanka with your bow,
प्रतिपदार्थः (UV) - DP_५२६
विल्लाल् = विल्लाल्; इलङ्गै! = इलङ्गैयै; अऴित्ताय् = अऴित्ताय्!; ऎल्ले! ईदु ऎऩ्ऩ = इदु ऎऩ्ऩ; इळमै? = सिऱुबिळ्ळैत्तऩम्?; ऎम् अऩैमार् = ऎङ्गळुडैय ताय्मार्गळ्; काणिल् = कण्डाल् ऎङ्गळै वीट्टुक्कु; ऒट्टार् = वरविडमाट्टार्गळ्; पॊल्लाङ्गु = आडैगळैप् पऱित्तदु तवऱु; ईदु ऎऩ्ऱु करुदाय् = ऎऩ्ऱु करुदामल्; पूङ्गुरुन्दु = गुरुन्द मरत्तिऩ्; एऱि इरुत्ति = मेल् एऱि; निऱ्किऱाये = इरुक्किऱाये!; वेण्डियदु = नी विरुम्बुवदै; ऎल्लाम् = ऎल्लाम्; तरुवोम् = तरुवोम्; पल्लारुम् = ऒरुवर्; काणामे = कण्णिलुम् पडामल्; पोवोम् = पोवोम्; ऎङ्गळ् = ऎङ्गळुडैय; पट्टै = आडैगळै; पणित्तरुळाये = तन्दरुळ्वाय्
गरणि-प्रतिपदार्थः - DP_५२६ - ०३
ऎल्ले=ऎलॆ ऎले, ईदु=इदॆल्ला, ऎन्न=ऎन्थ, इळमै=हुडुगाट! ऎम्=नम्म, अनैमार्=तायन्दिरु, काणिल्=कण्डरॆ,ऒट्टार्=ऒप्पुवुदिल्ल, पॊल्लाङ्गु=कॆट्टकॆलस, ऎन्ऱु=ऎन्दु, करुदाय्=ऎणिसुवुदिल्ल,पू=हू तुम्बिरुव, कुरुन्दु=कुरन्द मरवन्नु, एऱि=एरि, इरुत्ति=इरुत्तीये, विल्लाल्=बिल्लिनिन्द, इलङ्कै=लङ्कॆयन्नु, अऴित्ताय्=नाशपडिसिदवने,नी=नीनु, वेण्डियदु=अपेक्षिसिद्दु, ऎल्लाम्=ऎल्लवन्नू, तरुवोम्=कॊडुत्तेवॆ, पल्लारुम्=हलवरु, काणामे=काणद हागॆ, पोवोम्=हॊरटुहोगुत्तेनॆ, पट्टै=रेष्मॆ(पट्टु)सीरॆगळन्नु पणित्तु=कॊट्टु, अरुळाय्=कृपॆ तोरु.
गरणि-गद्यानुवादः - DP_५२६ - ०३
ऎलॆ ऎले, इदॆल्ला ऎन्थ हुडुगाट! नम्म तायन्दिरु कण्डरॆ ऒप्पुवुदिल्ल. निन्न कॆट्ट कॆलस ऎन्दु नावु ऎणिसुवुदिल्ल. हू तुम्बिरुव कुरुन्द मरवन्नेरिद्दीयॆ. निन्न बिल्लिनिन्द लङ्कॆयन्ने नाशपडिसिदवने, नीनु अपेक्षिसिद्दन्नॆल्ला कॊडुत्तेवॆ. हलवरु काणद हागॆ हॊरटु होगुत्तेवॆ. नम्म रेष्मॆ सीरॆगळन्नु कॊट्टु कृपॆ माडु.(३)
गरणि-विस्तारः - DP_५२६ - ०३
गोपियरु (गोदादेवि) हेळुत्ताळॆ- कृष्णा, हॆङ्गसरु नीराटवाडुव कडॆगॆ मर्यादॆय गण्डसरु सुळियबहुदे? ऒन्दु वेळॆ, गॊत्तिल्लदन्तॆ बन्दरॆ; ऒडनॆये अवरु हॊरटूहोगरे? ई ऎरडन्नू माडदन्तॆ, नीनीग माडिरुवुदेनु, कण्डॆया. इल्लिगॆ बन्दिद्दू मात्रवल्लदॆ
३६
दडद मेलॆ इट्टिद्द नम्म सीरॆगळन्नॆल्ला ऎत्तिकॊण्डु कुरङ्गद मरवन्नु एरि कुळितुबिट्टॆ. नमगॆ बहळ पेचाटवन्नुण्टु माडिबिट्टॆ. ऎन्थ हुडुगाट इदु! निजवागि, इदु हुडुगाटवे?
ई विषयवेनादरू नम्म तायन्दिरिगॆ तिळिदरॆ, अवरु नम्मन्नु मनॆयिन्द हॊरक्कॆ कळुहिसुवुदे इल्ल. कॊळक्कॆ होगि हीगॆल्ला स्नानमाडलु अवरु ऒप्पुवुदे इल्ल.
आदरू चिन्तॆयिल्ल. नीनु माडिद्दु कॆट्टकॆलस ऎन्दु नावु भाविसुवुदिल्ल.
नीनु महासमर्थनॆन्दु नमगॆ गॊत्तु. हिन्दॆ,नीनु निन्न बिल्लिन सहयादिन्दले लङ्कॆयन्नॆल्ला नाशमाडिबिट्टवनु.
आद्दरिन्द, नीनु नम्मॊडनॆ हुडुगाटवाडबारदु. नीनु एनन्नु अपेक्षिसुत्तीयो अदन्नॆल्ला निनगॆ कॊडुत्तेवॆ.
नम्म ऊरिन हलवारु जन बन्दु नम्म ई स्थितियन्नु नोडुवुदक्कॆ मुञ्चॆये, यार कण्णिगू बीळदन्तॆ, नावु नम्म नम्म मनॆगळन्नु सेरिकॊळ्ळुत्तेवॆ.
कृपॆमाडि, नम्म पट्टुसीरॆगळन्नु नमगॆ कॊट्टुबिडु.
०४ परक्कविऴित्तॆङ्गुम् नोक्किप्पलर्
विश्वास-प्रस्तुतिः - DP_५२७ - ०४
परक्क विऴित्तॆङ्गुम् नोक्किप्
पलर्गुडैन् दाडुम् सुऩैयिल्,
अरक्कनिल् लागण्ण नीर्गळ्
अलमरु किऩ्ऱवा पाराय्,
इरक्कमे लॊऩ्ऱु मिलादाय्।
इलङ्गै यऴित्त पिराऩे,
कुरक्कर साव तऱिन्दोम्
गुरुन्दिडैक् कूऱै पणियाय्। ४
मूलम् (विभक्तम्) - DP_५२७
५२७ परक्क विऴित्तु ऎङ्गुम् नोक्किप् * पलर् कुडैन्दु आडुम् सुऩैयिल् *
अरक्क निल्ला कण्ण नीर्गळ् * अलमरुगिऩ्ऱवा पाराय् **
इरक्कमेल् ऒऩ्ऱुम् इलादाय्! * इलङ्गै अऴित्त पिराऩे *
कुरक्कु अरसु आवदु अऱिन्दोम् * गुरुन्दिडैक् कूऱै पणियाय् (४) **
मूलम् - DP_५२७ - ०४
परक्क विऴित्तॆङ्गुम् नोक्किप्
पलर्गुडैन् दाडुम् सुऩैयिल्,
अरक्कनिल् लागण्ण नीर्गळ्
अलमरु किऩ्ऱवा पाराय्,
इरक्कमे लॊऩ्ऱु मिलादाय्।
इलङ्गै यऴित्त पिराऩे,
कुरक्कर साव तऱिन्दोम्
गुरुन्दिडैक् कूऱै पणियाय्। ४
Info - DP_५२७
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५२७
इलङ्गैयै अऴित्तवऩे! पलर् मूऴ्गि नीराडुम् पॊय्गैयिल् कण्णीर् तारैगळ् अडक्किऩालुम् निऱ्कामल् तळुम्बुवदै नी ऎल्ला पक्कमुम् नऩ्ऱाग विऴित्तुप् पार्त्तुम् इरक्कम् तुळियुम् इल्लादवऩे! कुरङ्गुगळुक्कु नी तलैवऩ् ऎऩ्ऱु अऱिन्दु कॊण्डोम् गुरुन्द मरत्तिलुळ्ळ आडैगळै तन्दिडुवाय्
Hart - DP_५२७
We plunge into the pond and bathe:
We look everywhere
and make sure no one is looking:
Our eyes don’t want to stop shedding tears
because we don’t have our clothes:
You don’t have any pity on us:
O lord who destroyed Lanka,
we know that you were the king of the monkeys:
Give us back the clothes
you put on the kurundam tree:
प्रतिपदार्थः (UV) - DP_५२७
इलङ्गै = इलङ्गैयै; अऴित्त पिराऩे! = अऴित्तवऩे!; पलर् = पलर्; कुडैन्दु आडुम् = मूऴ्गि नीराडुम्; सुऩैयिल् = पॊय्गैयिल्; कण्ण = कण्णीर्; नीर्गळ् = तारैगळ्; अरक्क = अडक्किऩालुम्; निल्ला = निऱ्कामल्; अलमरुगिऩ्ऱवा = तळुम्बुवदै; ऎङ्गुम् नोक्कि = नी ऎल्ला पक्कमुम्; परक्क = नऩ्ऱाग; विऴित्तु = विऴित्तुप् पार्त्तुम्; इरक्कमेल् = इरक्कम्; ऒऩ्ऱुम् = तुळियुम्; इलादाय्! = इल्लादवऩे!; कुरक्कु = कुरङ्गुगळुक्कु नी; अरसु आवदु = तलैवऩ् ऎऩ्ऱु; अऱिन्दोम् = अऱिन्दु कॊण्डोम्; गुरुन्दिडै = गुरुन्द मरत्तिलुळ्ळ; कूऱै = आडैगळै; पणियाय् = तन्दिडुवाय्
गरणि-प्रतिपदार्थः - DP_५२७ - ०४
परक्कु=चॆन्नागि, विऴित्तु=कण्णु अरळिसि, ऎङ्गुम्=ऎल्ल कडॆयू, नोक्कि=नोडि, पलर्=अनेक हॆङ्गसरु, कुडॆन्दु=मुळुगि, आडुम्=नीराटवाडूव, शुनैयिल्=कॊळदल्लि, अरक्क=अडगिसिदरू(तडॆदुकॊण्डरू), निल्ल्ला=निल्लद, कण्ण नीर्हळ्=कण्णीरु, अलमरुहिन्ऱ आ=तॊळलिसुत्तिरुवुदन्नु, पाराय्=नोडु, इरक्कम्=कनिकरवु, एल्=नडॆदद्दक्कॆ, ऒन्ऱुम्=स्वल्पवू, इलादाय्=इल्लदवने, इलङ्कै=लङ्कॆयन्नु, अऴित्त=नाशपडिसिद, पिराने=स्वामिये, कुरङ्गु=कपिगळीगॆ, अरशु=अरसनु, आवदु=आगुवुदन्नु, अऱिन्दोम्=अरितिद्देवॆ, कुरुन्दिडै=कुरुन्द मरदल्लिरुव
गरणि-गद्यानुवादः - DP_५२७ - ०४
३७
गरणि-प्रतिपदार्थः - DP_५२७ - ०४
कूऱै=सीरॆगळन्नु, पणियाय्=कॊट्टुबिडु.
गरणि-गद्यानुवादः - DP_५२७ - ०४
अनेक हॆङ्गसरु मुळुगि नीराटवाडुव कॊळदल्लि चॆन्नागि कण्णु अरळिसि सुत्तलू नोडुत्ता तडॆदुकॊण्डरू निल्लद कण्णीरु सुरिसुत्ता तॊळलुत्तिरुवुदन्नु नोडु. नडॆदद्दक्कॆ कनिकर स्वल्पवू इल्लदवने, लङ्कॆयन्नु नाशपडिसिद स्वामिये, कविगळिगॆ नीनु अरसनादॆयॆम्बुदन्नु अरितिद्देवॆ. कुरन्द मरदल्लिरुव नम्म सीरॆगळन्नु नमगॆ कॊट्टुबिडु. (४)
गरणि-विस्तारः - DP_५२७ - ०४
गोपियरु (गोदादेवि) हेळुत्तारॆ- ई कॊळदल्लि ऎल्ल हॆङ्गसरू बन्दु स्वच्छन्दवागि मुळुगु हाकि नीराटवाडुत्तारॆ. अवरुगळु बन्दु इल्लि सेरुवुदक्कॆ मुञ्चॆये नावु नीराडि होगुवुदक्कागि बन्दॆवु. ईग नम्म स्थिति हेगिदॆ, कण्डॆया. नम्मन्नु ई पेचिगॆ सिक्किसिबिट्टॆयल्ला! इतर हॆङ्गसरु ऎल्लि बन्दुबिडुत्तारो अवरॆल्लि नम्म नग्नत्शितियन्नु नोडुत्तारो अदरिन्द नावॆल्लि अवर कटु टीकॆगू परिहास्यक्कू गुरियागुत्तेवो ऎम्बुदु नम्म पेचु. नम्म कण्णुगळन्नु अरळिसि कॊळद नाल्कू निट्टिनल्लि नोडुत्तेवॆ. नम्म मनस्सु उद्वेगगॊळ्ळुत्तदॆ. कण्णीरु उक्कि हरियुत्तदॆ. ऎष्टॆष्टु तडॆदुकॊण्डरू नम्म अळु निल्लुवुदिल्ल. निनगेनु कनिकरवे इल्लवल्ला! लङ्कॆयन्ने हाळु माडिदवनल्लवे नीनु! ई निन्न चेष्टॆगळॆल्ल नीनु “कपियरस”नॆम्बुदन्नु सिद्धान्तपडिसुत्तदॆ. नम्मन्नु तॊळलाटक्कॆ ईडुमाडुवुदु याव न्याय? स्वामी, मरद मेलिरुव नम्म सीरॆगळन्नु नमगॆ कॊट्टुबिडु.
०५ कालैक्कदुविडुहिन्ऱ कयलॊडु
विश्वास-प्रस्तुतिः - DP_५२८ - ०५
कालैक् कदुविडु किऩ्ऱ
कयलोडु वाळै विरवि,
वेलैप् पिडित्तॆन्ऩै मार्गळ्
ओट्टिलॆऩ् ऩविळै याट्टो ,
कोलच्चिऱ् ऱाडै पलवुङ्
गॊण्डुनी येऱि यिरादे,
कोलङ् गरिय पिराऩे।
गुरुन्दिडैक् कूऱै पणियाय्। ५
मूलम् (विभक्तम्) - DP_५२८
५२८ कालैक् कदुविडुगिऩ्ऱ * कयलॊडु वाळै विरवि *
वेलैप् पिडित्तु ऎऩ्ऩैमार्गळ् ओट्टिल् * ऎऩ्ऩ विळैयाट्टो? **
कोलच् चिऱ्ऱाडै पलवुम् कॊण्डु * नी एऱियिरादे *
कोलम् करिय पिराऩे * गुरुन्दिडैक् कूऱै पणियाय् (५)
मूलम् - DP_५२८ - ०५
कालैक् कदुविडु किऩ्ऱ
कयलोडु वाळै विरवि,
वेलैप् पिडित्तॆन्ऩै मार्गळ्
ओट्टिलॆऩ् ऩविळै याट्टो ,
कोलच्चिऱ् ऱाडै पलवुङ्
गॊण्डुनी येऱि यिरादे,
कोलङ् गरिय पिराऩे।
गुरुन्दिडैक् कूऱै पणियाय्। ५
Info - DP_५२८
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५२८
कऱुत्त मेऩियैयुडैय पॆम्माऩे! कयल् मीऩ्गळुम् वाळै मीऩ्गळुम् सेर्न्दु ऎङ्गळ् काल्गळै कडिक्किऩ्ऱऩ ऎङ्गळ् तमैयऩ्मार्गळ् वेलैप् पिडित्तु उऩ्ऩैत् तुरत्तिविट्टाल् अदु ऎऩ्ऩ विपरीतमाऩ विळैयाट्टाग मुडियुम् अऴगिय सिऱ्ऱाडैगळ् पलवुम् ऎडुत्तुक्कॊण्डु नी मरत्तिल् एऱियिरामल् मरत्तिऩ् मेलुळ्ळ सेलैगळै तन्दिडुवाय्
Hart - DP_५२८
My brothers with spears will come running
even if they hear that valai and kayal fish
are biting our feet in the pond:
It is not a joke:
O lord with a beautiful dark-colored body,
don’t stay on the kurundam tree with our beautiful clothes:
Give us back our silk clothes:
प्रतिपदार्थः (UV) - DP_५२८
करिय = कऱुत्त; कोलम् = मेऩियैयुडैय; पिराऩे! = पॆम्माऩे!; कयलोडु = कयल् मीऩ्गळुम्; वाळै = वाळै मीऩ्गळुम्; विरवि = सेर्न्दु; कालै = ऎङ्गळ् काल्गळै; कदुविडुगिऩ्ऱ = कडिक्किऩ्ऱऩ; ऎऩ्ऩैमार्गळ् = ऎङ्गळ् तमैयऩ्मार्गळ्; वेलैप् पिडित्तु = वेलैप् पिडित्तु; ओट्टिल् ऎऩ्ऩ = उऩ्ऩैत् तुरत्तिविट्टाल्; ऎऩ्ऩ = अदु ऎऩ्ऩ विपरीतमाऩ; विळैयाट्टो = विळैयाट्टाग मुडियुम्; कोल = अऴगिय; सिऱ्ऱाडै = सिऱ्ऱाडैगळ्; पलवुम् = पलवुम्; कॊण्डु नी = ऎडुत्तुक्कॊण्डु नी; एऱि इरादे = मरत्तिल् एऱियिरामल्; गुरुन्दिडै = मरत्तिऩ् मेलुळ्ळ; कूऱै = सेलैगळै; पणियाय् = तन्दिडुवाय्
गरणि-प्रतिपदार्थः - DP_५२८ - ०५
कयलॊडु=कयल् मीनुगळ जॊतॆयल्लि, वाळै=बाळॆमीनू, विरवि=कूडिकॊण्डु, कालै=(नम्म)कालुगळन्नु कदुविडुहिन्ऱ=कच्चुत्ता इवॆ, वेलै=वेलायुध(भर्जि)वन्नु, पिडित्तु=हिडिदुकॊण्डु, ऎन्=नम्म, ऐमार्हळ्=अण्णन्दिरु, ओट्टिल्=(निन्नन्नु)ओडिसिदरॆ, ऎन्न=ऎन्थ, विळॆयाट्टो=आटवो अदु, कोलम्=सुन्दरवाद, चिट्राडै=चिक्क सीरॆगळन्नु, पलवुम्=हलवन्नु, कॊण्डु=ऎत्तिकॊण्डु, नी=नीनु, एऱि=मरवन्नु हत्ति, इरादे=इरबेड, कोलम्=सॊबगिन, करिय=कप्पुबण्णद, पिराने=स्वामिये, कुरुन्दिडै=कुरुन्द मरदमेलिरुव, कूऐ=सीरॆगळन्नु, पणियाय्=कॊट्टुबिडु.
गरणि-गद्यानुवादः - DP_५२८ - ०५
कयल् मीनुगळ जॊतॆयल्लि बाळॆमीनुगळू बॆरॆतु नम्म कालुगळन्नु
गरणि-विस्तारः - DP_५२८ - ०५
३८
कच्चुत्ता इवॆ. नम्म अण्णन्दिरु वेलायुधवन्नु हिडिदुकॊण्डु बन्दु निन्नन्नु इल्लिन्द ओडिसिदरॆ, आग अदॆन्थ आटवो? सुन्दरवाद नम्म हलवारु चिक्कसीरॆगळन्नु ऎत्तिकॊण्डु नीनु मरवन्नु हत्ति कुळितिरबेड. सॊबगिन करियबण्णद स्वामिये, कुरुन्द मरद मेलिरुव सीरॆगळन्नु कॊट्टुबिडु. (५)
नदि,कॆरॆ,कॊळगळल्लि मीनुगळिरुव कडॆ, नीरिनल्लिळिदाग कैकालुगळन्नू, मैयन्नू हॆच्चु काल नीरिनल्लिये इट्टुकॊण्डिद्दरॆ, मीनुगळु नीरिनल्लिरुव अवयवगळिन्द कॊळॆयन्नु मृदुवागि कच्चि कच्चि तिन्नुवुदु सामान्य अनुभव. ई पाशुरदल्लि गोपियरु बहळ हॊत्तु नीरिनल्लिद्दारॆ. चिक्क मीनू(कळल्)दॊड्ड मीनू(बाळॆ), धैर्यवागि अवर मैयन्नु मुसुरुत्तवॆ; कच्चुत्तवॆ. ऎष्टे आगलि, हॆङ्गसरु; भयपडुववरु अवुगळ कच्चाटवनु तडॆदुकॊळ्ळलाररु. तमगॆ हेगॆ कष्टवागुत्तिदॆ, हॆच्चु काल नीरिनल्लिये उळिदिरलु एकॆ आगुत्तिल्ल ऎम्बुदक्कॆ इन्नॊन्दु कारणवन्नु कॊडुत्तिद्दारॆ. मत्तु तम्मन्नु आ कष्टदिन्द बिडिसॆन्दु कृष्णनिगॆ हेळिकॊळ्ळुत्तिद्दारॆ.
इदर जॊतॆगॆ कृष्णनिगॆ ऒन्दु ऎच्चरिकॆयन्नू कॊडुत्तिद्दारॆ. ऒन्दु वेळॆ अवर(गोपियर)अण्णन्दिरिगॆ विषय तिळियितॆन्दरॆ, अवरु ईटि, भर्जिगळन्नु हिडिदु, तम्म तङ्गियरिगॆ तॊन्दरॆ कॊट्टवनिगॆ शिक्षॆमाडलु बन्दुबिडुत्तारॆ. ईग अवनु(कृष्णनु) आडुत्तिरुव हुडुगाट आग याव रीति परिणमिसुवुदो अवने तिळिदुकॊण्डु ऎच्चरिकॆ तॆगॆदुकॊळ्ळलि.
इल्लद तॊन्दरॆगळु ऒदगुवुदक्किन्त मुञ्चॆये अवर अन्दवाद सीरॆगळन्नु हिन्तिरुगिसिकॊट्टुबिडबेकॆन्दू, मरद मेलॆये अवुगळन्नु इट्टुकॊण्डु कुळितिरबारदॆन्दू केळिकॊळ्ळुत्तिद्दारॆ.
ऎष्टे चेष्टॆगळन्नु माडि अवरन्नु गोळाडिसिदरू सह, अवरिगॆ कृष्णनु प्रेममूर्तिये, आराध्यदैववे. दिव्यसुन्दरनु अवनु. सॊबगिन करियबण्णदवनु. अवनिगॆ यारिन्दलू तॊन्दरॆ बरबारदु. इदे अवर बयकॆ.
०६ तडत्तविऴ् तामरैप्पॊय्
विश्वास-प्रस्तुतिः - DP_५२९ - ०६
तडत्तविऴ् तामरैप् पॊय्गैत्
ताळ्गळॆङ् गालैक् कदुव,
विडत्ते ळॆऱिन्दाले पोल
वेदऩै यऱ्ऱवुम् पट्टो म्
कुडत्तै यॆडुत्तेऱ विट्टुक्
कूत्ताड वल्लऎङ् गोवे,
पडिऱ्ऱैयॆल् लाम्दविर्न् दॆङ्गळ्
पट्टैप् पणित्तरु ळाये। ६
मूलम् (विभक्तम्) - DP_५२९
५२९ तडत्तु अविऴ् तामरैप् पॊय्गैत् * ताळ्गळ् ऎम् कालैक् कदुव *
विडत् तेळ् ऎऱिन्दाले पोल * वेदऩै आऱ्ऱवुम् पट्टोम् **
कुडत्तै ऎडुत्तु एऱविट्टुक् * कूत्ताड वल्ल ऎम् कोवे ! *
पडिऱ्ऱै ऎल्लाम् तविर्न्दु * ऎङ्गळ् पट्टैप् पणित्तरुळाये (६)
मूलम् - DP_५२९ - ०६
तडत्तविऴ् तामरैप् पॊय्गैत्
ताळ्गळॆङ् गालैक् कदुव,
विडत्ते ळॆऱिन्दाले पोल
वेदऩै यऱ्ऱवुम् पट्टो म्
कुडत्तै यॆडुत्तेऱ विट्टुक्
कूत्ताड वल्लऎङ् गोवे,
पडिऱ्ऱैयॆल् लाम्दविर्न् दॆङ्गळ्
पट्टैप् पणित्तरु ळाये। ६
Info - DP_५२९
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५२९
अगऩ्ऱु मलर्न्द तामरैगळ् उळ्ळ कुळत्तिल् तामरैत् तण्डुगळ् ऎङ्गळ् काल्गळै कडिक्क विषत् तेळ् कॊट्टिदु पोल् मिगुन्द वेदऩै अडैन्दोम् कुडङ्गळै तूक्कि उयर ऎऱिन्दु कुडक्कूत्तै आडुवदऱ्कु तिऱमैयुळ्ळ ऎङ्गळ् तलैवऩे! तीम्बुगळै ऎल्लाम् तविर्त्तुविट्टु ऎङ्गळ् पट्टाडैगळै तन्दिडुवाय्
Hart - DP_५२९
The stalks of the lotus plants
that bloom in the pond hurt our feet
and it feels as if scorpions were biting us:
We can’t bear the pain:
We can’t stay in the water for a long time:
You, the king, can throw pots in the sky
and dance the kuthu dance:
Don’t be mischievous:
Give us back our silk clothes:
प्रतिपदार्थः (UV) - DP_५२९
तडत्तु अविऴ् = अगऩ्ऱु मलर्न्द; तामरै = तामरैगळ् उळ्ळ; पॊय्गै = कुळत्तिल्; ताळ्गळ् = तामरैत् तण्डुगळ्; ऎम् कालै = ऎङ्गळ् काल्गळै; कदुव = कडिक्क; विडत् तेळ् = विषत् तेळ्; ऎऱिन्दाले पोल = कॊट्टिदु पोल्; आऱ्ऱवुम् = मिगुन्द; वेदऩै = वेदऩै; पट्टोम् = अडैन्दोम्; कुडत्तै = कुडङ्गळै; ऎडुत्तु = तूक्कि; एऱ विट्टुक् = उयर ऎऱिन्दु; कूत्ताड = कुडक्कूत्तै आडुवदऱ्कु; वल्ल ऎम् = तिऱमैयुळ्ळ ऎङ्गळ्; कोवे! = तलैवऩे!; पडिऱ्ऱै = तीम्बुगळै; ऎल्लाम् = ऎल्लाम्; तविर्न्दु = तविर्त्तुविट्टु; ऎङ्गळ् = ऎङ्गळ्; पट्टै = पट्टाडैगळै; पणित्तरुळाये = तन्दिडुवाय्
गरणि-प्रतिपदार्थः - DP_५२९ - ०६
तडम्=विशालवागि, अविऴ्=अरळिद, तामरै=तावरॆय, पॊय् है=कॊळदल्लि, ताळ् हळ्=तावरॆय दण्टुगळु, ऎम्=नम्म, कालै=कालुगळन्नु कदुव=हिडिदुकॊळ्ळलु (तॊडरिकॊळ्ळलु), विडम्=विषद, तेळ्=चेळु, ऎऱिन्दाल् पोल=कुटुकिद हागॆ, आट्रवुम्=अतिशयवाद, वेदनै=सङ्कटवन्नु(बाधॆयन्नु) पट्टोम्=अनुभविसिदॆवु, कुडत्तै=कॊडवन्नु, ऎडुत्तु=ऎत्ति, एर्चविट्टु=मेलक्कॆ ऎसॆदु, कूत्तु=कुणीदाट, आडवल्ल=आडुव सामर्थ्यवुळ्ळ, ऎम्=नम्म, कोवे=ऒडॆयने, पडिट्रै=क्रौर्यवन्नु चेष्टॆगळन्नु, ऎल्लाम्=ऎल्लवन्नू, तविर्न्दु=बिट्टुकॊट्टु, ऎङ्गळ्=नम्म, पट्टै=पट्टु सीरॆगळन्नु, पणित्तु=कॊट्टु, अरुळाये=अनुग्रहिसु.
गरणि-गद्यानुवादः - DP_५२९ - ०६
विशालवागि अरळिद तावरॆय कॊळदल्लि, तावरॆय दण्टुगळु नम्म कालुगळिगॆ तॊडरिकॊळ्ळलु, विषद चेळु कुटुकिद हागॆ अतिशयवाद बाधॆयन्नु(सङ्कटवन्नु)अनुभविसिदॆवु. कॊडवन्नु ऎत्तिमेलक्कॆ ऎसॆदु कुणिदाडवल्ल शक्तिचातुर्यगळन्नुळ्ळ नम्म ऒडॆयने, चेष्टॆगळॆल्लवन्नू बिट्टुकॊट्टु, नम्म पट्टुसीरॆगळन्नु नमगॆ कॊट्टु अनुग्रहिसु.
गरणि-विस्तारः - DP_५२९ - ०६
विशालवाद तावरॆय कॊळदल्लि समृद्धियागि हूगळु अरळिद्दरॆ, कण्मनगळिगॆ बहळ रम्यवागिरुत्तदॆ. अल्लि स्नानमाडुवुदू, नीराटवाडुवुदू ऒन्दुबगॆय आनन्दवे. आदरॆ, तावरॆ बळ्ळि इरुव कडॆ नीरिनल्लिळिदु आटवाडुवुदु अपायकर. पाह्सुरदल्लि तावरॆ दण्टु कालिगॆ ताकितो, तॊडरितो इल्लवो गोपियरिगॆ ऎष्टु भयवायितो काणॆ. मॊदले अवरु अबलॆयरु, भीरुगळु. हॊत्तिगॆ मुञ्चॆये कॊळदल्लि मिन्दुहोगलु बन्दवरु. तावरॆ दण्डु कालिगॆ ताकिदाग अवरिगॆ आद वेदनॆयन्नु विषद चेळु कुटुकिद्दक्कॆ होलिसिद्दारॆ. चेळु कुटुकिदरॆ, मैयॆल्ला चळुकु, उरि बहुबेग आवरिसुवुदु. हागॆये तावरॆय दण्टिन अनुभव अवरिगादद्दु. याव विचित्रप्राणि तम्मन्नु कच्चिकॊल्ललु बंउद्बिट्टितो ऎम्ब भय सङ्कट बाधिसिरबेकु.
अवर अवस्थॆ हीगिरुवाग, कृष्णन विषयदल्लि अवरिगॆ अपारवाद अभिमान. चातुर्यदल्लि, शक्तियल्लि अवनु अद्वितीयनु. तुम्बिद नीरिन बिन्दिगॆगळन्नु मेलक्कॆ ऎसॆयुत्ता अदु कॆळक्कॆ अवन कैगॆ बरुववरॆगॆ विधविधवागि कुणिदाडुत्ता, चमत्कारगळन्नु तोरिसुत्ता, ऎल्लरन्नू सोजिगगॊळिसुत्ता आडुव समर्थनु. अन्थवनु, अबलॆयराद गोपियर सीरॆगळन्नु ऎत्तिट्टुकॊण्डु अवरन्नु गोळाडिसुवुदे? अवरवर सीरॆगळन्नु अवरिगॆ कॊट्टुबिट्टु, अवरन्नु अनुग्रहिसबेकु.
४०
०७ नीरिले निन्ऱयर्
विश्वास-प्रस्तुतिः - DP_५३० - ०७
नीरिले निऩ्ऱयर्क् किऩ्ऱोम्
नीदियल् लादऩ सॆय्दाय्,
ऊरगम् सालवुम् सेय्त्ताल्
ऊऴियॆल् लामुणर् वाऩे,
आर्व मुऩक्के युडैयोम्
अम्मऩै मार्गाणि लॊट्टार्,
पोर विडायॆङ्गळ् पट्टैप्
पूङ्गुरुन् देऱियि रादे। ७
मूलम् (विभक्तम्) - DP_५३०
५३० नीरिले निऩ्ऱु अयर्क्किऩ्ऱोम् * नीदि अल्लादऩ सॆय्दाय् *
ऊरगम् सालवुम् सेय्त्ताल् * ऊऴि ऎल्लाम् उणर्वाऩे **
आर्वम् उऩक्के उडैयोम् * अम्मऩैमार् काणिल् ऒट्टार् *
पोर विडाय् ऎङ्गळ् पट्टैप् * पूङ्गुरुन्दु एऱियिरादे (७)
मूलम् - DP_५३० - ०७
नीरिले निऩ्ऱयर्क् किऩ्ऱोम्
नीदियल् लादऩ सॆय्दाय्,
ऊरगम् सालवुम् सेय्त्ताल्
ऊऴियॆल् लामुणर् वाऩे,
आर्व मुऩक्के युडैयोम्
अम्मऩै मार्गाणि लॊट्टार्,
पोर विडायॆङ्गळ् पट्टैप्
पूङ्गुरुन् देऱियि रादे। ७
Info - DP_५३०
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५३०
ऊऴिगालत्तिल् ऎल्लावऱ्ऱैयुम् काक्कुम् उणर्वुळ्ळवऩे! जलत्तिल् निऩ्ऱु कॊण्डु तुऩ्बप्पडुगिऩ्ऱोम् नेर्मै इल्लादवैगळै सॆय्गिऱाय् ऎम् वीडुगळ् मिगवुम् तूरत्तिल् उळ्ळऩ तुऩ्बुऱुत्तिऩालुम् उऩ् विषयत्तिलेये अऩ्बु कॊण्डिरुक्किऩ्ऱोम् ऎम् ताय्मार्गळ् कण्डाल् ऒप्पुक्कॊळ्ळ माट्टार्गळ् ऎङ्गळ् पट्टाडैगळै तन्दुविडु गुरुन्द मरत्तिऩ् मीदु एऱि इरुक्कादे!
Hart - DP_५३०
We are sitting in the water, tired
while you are doing things you shouldn’t:
Our houses are far away:
You are the god who knows
what will happen when the world ends:
We really love you:
If our mothers see us, they won’t like it:
Drop our silk clothes down to us:
Don’t sit in the top of the kurundam tree
blooming with flowers:
प्रतिपदार्थः (UV) - DP_५३०
ऊऴि = ऊऴिगालत्तिल्; ऎल्लाम् = ऎल्लावऱ्ऱैयुम् काक्कुम्; उणर्वाऩे! = उणर्वुळ्ळवऩे!; नीरिले निऩ्ऱु = जलत्तिल् निऩ्ऱु कॊण्डु; अयर्क्किऩ्ऱोम् = तुऩ्बप्पडुगिऩ्ऱोम्; नीदि = नेर्मै; अल्लादऩ = इल्लादवैगळै; सॆय्दाय् = सॆय्गिऱाय्; ऊरगम् = ऎम् वीडुगळ् मिगवुम्; सालवुम् = तूरत्तिल् उळ्ळऩ; सेय्त्ताल् = तुऩ्बुऱुत्तिऩालुम्; उऩक्के = उऩ् विषयत्तिलेये; आर्वम् = अऩ्बु; उडैयोम् = कॊण्डिरुक्किऩ्ऱोम्; अम्मऩैमार् = ऎम् ताय्मार्गळ्; काणिल् = कण्डाल्; ऒट्टार् = ऒप्पुक्कॊळ्ळ माट्टार्गळ्; ऎङ्गळ् = ऎङ्गळ्; पट्टै = पट्टाडैगळै; पोर विडाय् = तन्दुविडु; पूङ्गुरुन्दु = गुरुन्द मरत्तिऩ् मीदु; एऱि इरादे = एऱि इरुक्कादे!
गरणि-प्रतिपदार्थः - DP_५३० - ०७
नीरिले=नीरिनल्लिये, निन्ऱु=(बहळ हॊत्तिनिन्द)निन्तिद्दु अयर् क्किन्ऱोम्=सङ्कटपडुत्तिद्देवॆ, नीति इलादन=नीतियल्लद्दन्नु, शॆय्दाय्=माडिदवने, ऊर्=(नम्म)ऊरू, अहम्=मनॆगळू, शालवुम्=-बहळ, शेय् त्तु=दूरवागिवॆ, आल्=अय्यो, ऊऴि=जीवनदल्लि, ऎल्लाम्=ऎल्लवन्नू, उणर् वाने=अरियुववने, उनक्के=निनगॆये, आर् वम्=प्रेमवन्नु, उडैयोम्=उळ्ळवरागिद्देवॆ, अम्मानैमार्=(नम्म)तायन्दिरु, काणिल्=नोडिदरॆ, ऒट्टार्=ऒप्पुवुदिल्ल, ऎङ्गळ्=नम्म, पट्टै=पट्टु सीरॆगळन्नु, पोर=हिडिदिट्टुकॊळ्ळदॆ, विडाय्=बिट्टु(कॊट्टु)बिडु, पू=हू तुम्बिरुव, कुरुन्दु=कुरुन्द मरवन्नु, एऱि=हत्ति, इरादे=कुळितिरबेड.
गरणि-गद्यानुवादः - DP_५३० - ०७
नीरिनल्लिये निन्तिद्दु सङ्कटपडुत्तिद्देवॆ, नीतियिल्लदद्दन्नु माडिदवने नम्म ऊरू मनॆगळू बहळ दूरवागिवॆ. अय्यो जीवनदल्लि ऎल्लवन्नू अरियुववने, निनगॆये नम्म प्रेमवन्नु उळ्ळवरागिद्देवॆ. नम्म तायन्दिरु कण्डरॆ ऒप्पुवुदिल्ल. नम्म पट्टुसीरॆगळन्नु हिडिदिट्टुकॊळ्ळदॆ कॊट्टुबिडु. हू तुम्बिद कुरुन्द मरवन्नेरि कुळितु बिडबेड.(७)
गरणि-विस्तारः - DP_५३० - ०७
गोपियरु बहळ हॊत्तिनिन्द नीरिनल्लिये इद्दारॆ. अवर मनस्सु बहळ पेचाडुत्तिदॆ. ऒडलु नडुगुत्तिदॆ. हीगॆ उभयसङ्कटक्कॆ अवरु सिक्किकॊण्डिद्दारॆ. कडॆगॆ, बॆत्तलॆयागियादरू मनॆगळिगॆ ओडिहोगि बिडोणवे? हागॆ माडुवुदु युवतियराद अवरिगॆ साध्यवे? ऊरू दूर, मनॆयू दूर. अवरु हागॆ ओडिमनॆ सेरिद्दन्नु कण्डरॆ अवर तायन्दिरु एनॆन्दारु? यथार्थवन्ने हेळिदरू अवर मातन्नु तायन्दिरु नम्बुवरे? एनु माडुवुदु? बेरॆ एनन्नू योचिसदॆ कृष्णनिगे शरणु होगबेकु!
गोपियरु कृष्णनिगॆ हेळिकॊळ्ळुत्तारॆ- कृष्ण, नम्म जीवनवन्नॆल्ला नीनु अरियबल्लवनु. नम्म प्रेम निनगे मीसलागिदॆयॆम्बुदु निनगॆ गॊत्तिदॆ. नीनेकॆ नम्मन्नु हिंसिसुत्ती? नीनीग माडिरुवुदु अनीतिय कॆलस माडबारद कॆलस. नम्म सीरॆगळन्नु नमगॆ कॊट्टुबिडु. अवुगळन्नु कॊडुवागलू
४१
सह नीनु तण्टॆ माडि नम्मन्नु गोळाडिसबेड. सीरॆय ऒन्दु कॊनॆयन्नु नमगॆ सिगुवन्तॆ माडि, इन्नॊन्दु कॊनॆयन्नु नीनु अल्लिन्दले बिगिहिडिदुकॊण्डु, मरद मेलॆये कुळितुबिडबेड. मनॆगॆ होगबेकु बहळ हॊत्तायितु.
०८ मामिमार् मक्कळेयल्लोम्
विश्वास-प्रस्तुतिः - DP_५३१ - ०८
मामिमार् मक्कळे यल्लोम्
मऱ्ऱुमिङ् गॆल्लारुम् पोन्दार्,
तूमलर्क् कण्गळ् वळरत्
तॊल्लैयि रात्तुयिल् वाऩे,
सेममे लऩ्ऱिदु सालच्
चिक्कॆऩ नामिदु सॊऩ्ऩोम्,
कोमळ आयर्गॊ ऴुन्दे।
गुरुन्दिडैक् कूऱै पणियाय्। ८
मूलम् (विभक्तम्) - DP_५३१
५३१ मामिमार् मक्कळे अल्लोम् * मऱ्ऱुम् इङ्गु ऎल्लारुम् पोन्दार् *
तूमलर्क् कण्गळ् वळरत् * तॊल्लै इरात् तुयिल्वाऩे **
सेममेल् अऩ्ऱु इदु साल * सिक्कॆऩ नाम् इदु सॊऩ्ऩोम् *
कोमळ आयर् कॊऴुन्दे ! * गुरुन्दिडैक् कूऱै पणियाय् (८)
मूलम् - DP_५३१ - ०८
मामिमार् मक्कळे यल्लोम्
मऱ्ऱुमिङ् गॆल्लारुम् पोन्दार्,
तूमलर्क् कण्गळ् वळरत्
तॊल्लैयि रात्तुयिल् वाऩे,
सेममे लऩ्ऱिदु सालच्
चिक्कॆऩ नामिदु सॊऩ्ऩोम्,
कोमळ आयर्गॊ ऴुन्दे।
गुरुन्दिडैक् कूऱै पणियाय्। ८
Info - DP_५३१
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५३१
नॆडुङ्गालम् इरविल् तूय मलर् पोऩ्ऱ कण्गळै मूडि उऱङ्गुबवऩे! उऩक्कुत् तेविमारागुम् उऱविऩर् मट्टुमल्लोम् मऱ्ऱ मामिमार् ताय्मार् आगियोरुम् इङ्गु वन्दिरुक्किऩ्ऱऩर् नी सॆय्युम् तीम्बाऩदु सरियाऩदऩ्ऱु नाङ्गळ् उऱुदियाग इदै सॊल्गिऩ्ऱोम् आयर्गुलत्तु इळम् कॊऴुन्दे! मरत्तिलिरुक्कुम् आडैगळै तन्दिडुवाय्
Hart - DP_५३१
All the women, the mothers-in-law
and others are here bathing:
We couldn’t close our beautiful flower-like eyes in the night
thinking of your naughty acts:
This isn’t good for us:
We are telling you about all the troubles you cause:
You are the beautiful jewel-like son of the cowherd village:
Give us the clothes back
that you put on the kurundam tree:
प्रतिपदार्थः (UV) - DP_५३१
तॊल्लै इरा = नॆडुङ्गालम् इरविल्; तूमलर् = तूय मलर् पोऩ्ऱ; कण्गळ् वळर = कण्गळै मूडि; तुयिल्वाऩे! = उऱङ्गुबवऩे!; मामिमार् = उऩक्कुत् तेविमारागुम्; मक्कळे = उऱविऩर्; अल्लोम् = मट्टुमल्लोम्; मऱ्ऱुम् = मऱ्ऱ मामिमार्; ऎल्लारुम् = ताय्मार् आगियोरुम्; इङ्गु = इङ्गु; पोन्दार् = वन्दिरुक्किऩ्ऱऩर्; इदु साल = नी सॆय्युम् तीम्बाऩदु; सेममे अऩ्ऱु = सरियाऩदऩ्ऱु; सिक्कॆऩ नाम् = नाङ्गळ् उऱुदियाग; इदु = इदै; सॊऩ्ऩोम् = सॊल्गिऩ्ऱोम्; आयर् कोमळ = आयर्गुलत्तु इळम्; कॊऴुन्दे! = कॊऴुन्दे!; गुरुन्दिडै = मरत्तिलिरुक्कुम्; कूऱै = आडैगळै; पणियाय् = तन्दिडुवाय्
गरणि-प्रतिपदार्थः - DP_५३१ - ०८
इङ्गु=इल्लि, मामिमार्=अत्तॆयवर,मक्कळे=मक्कळु मात्रवे, अल्लोम्=अल्ल; मट्रुम्=बेरॆयवरु, ऎल्लारुम्=ऎल्लरू, पोन्दार्=बन्दिद्दारॆ, तू=परिशुद्धवाद, मलर्=हूविनन्तॆ इरुव, कण् हळ्=कण्णुगळन्नु, वळर=मुच्चिकॊण्डु, तॊल्लै=बहळ हिन्दॆ, इरा=रात्रियल्लि, तुयिल् वाने=निद्रिसुववने (मलगिरुववने), इदु=निन्न ई कॆलस, शेमम्=सुखकरवादद्दू, एल्=स्वागतार्हवू, अन्ऱु=अल्ल, इदु=निन्न ई कॆलस, शाल=बहळ, चिक्कन=तॊडकिनदु(ऎन्दु), नाम्=नावु, शॊन्नोम्=हेळिदॆवु, कोमळ=कोमल(सुकुमार)नाद, आयर्=गोवळर, कॊऴुन्दे=मगुवे, कुरुन्दु इडै=कुरुन्द मरद मेलिरुव, कूऱै=सीरॆगळन्नु, पणियाय्=कॊट्टुबिडु.
गरणि-गद्यानुवादः - DP_५३१ - ०८
इल्लि निन्न अत्तॆयवर मक्कळुगळु मात्रवे अल्ल; बेरॆयवरु ऎल्लरू बन्दिद्दारॆ. बहळ हिन्दॆ, रात्रि परिशुद्धवाद हूविनन्तॆ इरुव कण्णुगळन्नु मुच्चिकॊण्डु मलगिरुववने, ई निन्न कॆलस क्षेमवू स्वागतार्हवू अल्ल. इदु बहळ तॊडकिनदु ऎन्दु नावु हेळुत्तेवॆ. गोवळर सुकुमारनाद मगुवे, कुरुन्द मरद मेलिरुव नम्म सीरॆगळन्नु कॊट्टुबिडु.(८)
गरणि-विस्तारः - DP_५३१ - ०८
गोपियरु हेळुत्तारॆ- कृष्ण, ई कॊळदल्लि इरुववरु निन्न “अत्तॆय मक्कळु”मात्रवल्ल. निन्न अत्तॆय मक्कळे आदरॆ, निन्न सलिगॆयन्नु अवरु तप्पागि भाविसुवुदिल्ल. इल्लि, इन्नू बेरॆयवरू इद्दारॆ. निनगू अवरिगू याव सम्बन्धवू इल्ल. गुरुतू इल्ल; परिचयवू इल्ल,अवरु नम्म गॆळतियरु, नम्मॊडनॆ नीराटक्कॆन्दु बन्दिरुववरु. हॊसबर ऎदुरिगॆ, परस्त्रीयर ऎदुरिगॆ, नीनु ई बगॆय हुडुगाटवाडबहुदे?
बहळ हिन्दिन कालदल्लि, नीनु नडसबेकागिद्द महाप्रळयद कार्यवन्नॆल्ला मुगिसि, बळिक,आ महारात्रियन्दु, एनू अरियद मगुविनन्तॆ, निन्न
४२
विशालवाद परिशुद्धवाद हूविनन्तिरुव कण्णुगळन्नु मुच्चिकॊण्डु, क्षीरसागरदल्लि आलदॆलॆय मेलॆ मलगिद्दॆयल्लवे! हागॆये, ईगलू नमगॆल्लरिगू तडॆयलारद कष्टवन्नु कॊट्टु, हायागि मरद मेलॆ कुळितुबिट्टिद्दीयल्ला!
ईग नीनु माडुत्तिरुवुदु ऒळ्ळॆयदू अल्ल; हितकरवू अल्ल; स्वागतार्हवू अल्ल. इदु बहळ गोजिन कॆलस. इदरिन्द निनगू तॊडकु, अन्मगू तॊडकु. ईवरॆगॆ ई मातुगळन्नु निनगॆ मेलिन्दमेलॆ हेळुत्त बन्दिद्देवॆ. ईगलादरू नम्म मातन्नु केळु. नीनु गोवळरिगॆल्ल सुकुमार कुमार. कष्टक्कॆ सिक्किकॊळ्ळबेड. मरद मेलिरुव नम्म सीरॆगळन्नु नमगॆ कॊट्टुबिडु.
०९ कञ्जन् वलैवैत्तवन्ऱु
विश्वास-प्रस्तुतिः - DP_५३२ - ०९
कञ्जऩ् वलैवैत्त वऩ्ऱु
कारिरु ळॆल्लिल् पिऴैत्तु,
नॆञ्जुदुक् कंसॆय्यप् पोन्दाय्
निऩ्ऱइक् कऩ्ऩिय रोमै,
अञ्ज उरप्पाळ् असोदै
आणाड विट्टिट् टिरुक्कुम्,
वञ्जगप् पेय्च्चिबा लुण्ड
मसिमैयि ली।कूऱै ताराय्। ९
मूलम् (विभक्तम्) - DP_५३२
५३२ कञ्जऩ् वलैवैत्त अऩ्ऱु * कारिरुळ् ऎल्लिल् पिऴैत्तु *
नॆञ्जु तुक्कम् सॆय्यप् पोन्दाय् * निऩ्ऱ इक् कऩ्ऩियरोमै **
अञ्ज उरप्पाळ् असोदै * आणाड विट्टिट्टु इरुक्कुम् *
वञ्जगप् पेय्च्चिबाल् उण्ड * मसिमैयिली ! कूऱै ताराय् (९)
मूलम् - DP_५३२ - ०९
कञ्जऩ् वलैवैत्त वऩ्ऱु
कारिरु ळॆल्लिल् पिऴैत्तु,
नॆञ्जुदुक् कंसॆय्यप् पोन्दाय्
निऩ्ऱइक् कऩ्ऩिय रोमै,
अञ्ज उरप्पाळ् असोदै
आणाड विट्टिट् टिरुक्कुम्,
वञ्जगप् पेय्च्चिबा लुण्ड
मसिमैयि ली।कूऱै ताराय्। ९
Info - DP_५३२
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५३२
कंसऩ् उऩ्ऩै अऴित्तिड निऩैत्त अऩ्ऱु मिक्क इरुळैयुडैय इरविल् इडम् माऱि पिऴैत्ताय् नीरिल् निऱ्कुम् इळम् पॆण्गळाऩ ऎङ्गळ् मऩत्तिल् तुऩ्बम् कॊडुक्क वन्दु पिऱन्दाय् यसोदै नी पयप्पडुम्बडि अदट्टमाट्टाळ् तीम्बिले वळरुम्बडि उऩ्ऩै विट्टुविट्टाळ् वञ्जगमाय् वन्द पूदऩैयिऩ् पालोडु उयिरैयुम् उण्ड वॆट्कम् अऱ्ऱवऩे! ऎङ्गळ् आडैगळै तन्दिडुवाय्
Hart - DP_५३२
You escaped from the trap of Kamsan
and survived in the dark night when you were born:
Is it because you wanted to bother us like this?
Yashoda loves you so much
that she doesn’t scold you even if you are naughty:
She just leaves you to do whatever you want:
You weren’t ashamed to drink the milk
of the wicked Rakshasi Putanā:
Give us back our clothes:
प्रतिपदार्थः (UV) - DP_५३२
कञ्जऩ् = कंसऩ् उऩ्ऩै; वलैवैत्त = अऴित्तिड; अऩ्ऱु = निऩैत्त अऩ्ऱु; कारिरुळ् = मिक्क इरुळैयुडैय; ऎल्लिल् = इरविल् इडम् माऱि; पिऴैत्तु = पिऴैत्ताय्; निऩ्ऱ = नीरिल् निऱ्कुम् इळम्; इक्कऩ्ऩियरोमै = पॆण्गळाऩ; नॆञ्जु = ऎङ्गळ् मऩत्तिल्; तुक्कम् = तुऩ्बम्; सॆय्य = कॊडुक्क; पोन्दाय् = वन्दु पिऱन्दाय्; असोदै = यसोदै; अञ्ज = नी पयप्पडुम्बडि; उरप्पाळ् = अदट्टमाट्टाळ्; आणाड = तीम्बिले वळरुम्बडि; विट्टिट्टु = उऩ्ऩै; इरुक्कुम् = विट्टुविट्टाळ्; वञ्जग = वञ्जगमाय् वन्द; पेय्च्चि = पूदऩैयिऩ्; पाल् = पालोडु; उण्ड = उयिरैयुम् उण्ड; मसिमैयिली! = वॆट्कम् अऱ्ऱवऩे!; कूऱै = ऎङ्गळ् आडैगळै; ताराय् = तन्दिडुवाय्
गरणि-प्रतिपदार्थः - DP_५३२ - ०९
कञ्जन्=कंसौ, वलै=बलॆयन्नु, वैत्त=ऒड्डिद, अन्ऱु=आ दिन, कार् इरुळ्=कग्गत्तकॆय, ऎल्लिल्=रात्रियल्लि,पिऴैत्तु=बदुकि, नॆञ्जु=मनस्सिनल्लि तुक्कम्=दुःखवन्नु, शॆय्य=उण्टुमाडलु, पोन्दाय्=बन्दॆरल्ल, निन्ऱ=निन्तुकॊण्डिरुव, इक्कन्नियरोमै=ई कन्यॆयरे नावु; अशोदै=यशोदॆयु, अञ्ज=नीनु अञ्जुव हागॆ, उरप्पाळ्=गद्दरिसुवुदिल्ल, आणु=वात्सल्यदिन्द, आड=(निन्निष्टदन्तॆ) आडलु, विट्टिट्टु=(निन्नन्नु)बिट्टुबिट्टु, इरुक्कूम्=इद्दाळॆ, वञ्चक=मोसगारळाद, पेय् च्चि=राक्षसिय, पाल्=हालन्नु, उण्ड=उण्ड, मशुमै इली=लज्जॆ इल्लदवने, कूऱै=सीरॆगळन्नु ताराय्=कॊट्टुबिडु.
गरणि-गद्यानुवादः - DP_५३२ - ०९
कंसनु बलॆयन्नु ऒड्डिद आ दिन कग्गत्तलॆय रात्रियल्लि, बदुकि, नम्म मनस्सिनल्लि दुःखवन्नुण्टुमाडलु बन्दॆयल्ला! निन्तिरुव ओ कन्यॆयरु नावु यशोदॆ निन्नन्नु अञ्जुवन्तॆ गद्दरिसुवुदिल्ल. वात्सल्यदिन्द निन्निष्टदन्तॆ आडलु निन्नन्नु बिट्टुबिट्टिद्दाळॆ. मोसगारळाद राक्षसिय हालन्नु लज्जॆयिल्लदॆ कुडिदवने, नम्म सीरॆगळन्नु कॊट्टुबिडु.(९)
गरणि-विस्तारः - DP_५३२ - ०९
४३
ई पाशुरदिन्द गोपियरु बहळ बेसरगॊण्डिद्दारॆ ऎन्दु तोरुत्तदॆ. कट्टुनिट्टिल्लद कृष्णन चर्यॆगळन्नु अनुभविसि अवरिगॆ कडुदुःखवागिदॆ. अवनु हुट्टिदागले अवनन्नु कॊन्दुबिडबेकॆन्दु कंसनु तन्न मृत्युजालवन्नु ऒड्डिद्दनु. आदरॆ, आ कट्टिरुळु, नडुरात्रियल्लि अवनु हुट्टिद सॆरॆमनॆयिन्द हॊरबिद्दु नन्दगोकुलक्कॆ बन्दनु. अल्लि अड्डिआतङ्कगळिल्लदन्तॆ स्वेच्छाचारियागि बॆळॆयुत्ता बन्दनु.
बहळ जुगुप्सॆगॊण्ड गोपियरु हेळुत्तारॆ- इवनु एतक्कागियादरू कंसन बलॆयिन्द तप्पिसिकॊण्डु गोकुलक्कॆ बन्दनो! ऎळॆय वयस्सिन कन्यॆयराद नम्म मनस्सिनल्लि कडुदुःखवन्नु तुम्बुवुदक्कागिये बदुकिदनो हेगो! यशोदॆगॆ इवनु बहळ प्रीतिय मग, अवळु इवनन्नु गद्दरिसुवुदिल्ल. अञ्जिसुव मातन्ने आडुवुदिल्ल. इवनु होद दारियल्ले इवनन्नु बॆळॆयलु बिट्टुबिट्टिद्दाळॆ. इवनु आडिद्दे आट; माडिद्दे चेष्टॆ. यारिगॆ ऎष्टु सङ्कटवादरॆ अवळिगेनन्तॆ! इवन चेष्टॆगळिगॆ याव तडॆयू इल्लवागिदॆ.
सत्यांशवन्नु कण्डुकॊण्ड गोपियरु कडॆगॆ कृष्णनन्ने केळुत्तारॆ- वञ्चकियागि बन्द राक्षसिय मॊलॆयन्नुण्डवने, लज्जॆयिल्लदवने, मानवतियाद नम्म सीरॆगळन्नु नमगॆ कॊट्टुबिडु.
१० कन्नियरोडॆङ्गळ् नम्बि
विश्वास-प्रस्तुतिः - DP_५३३ - १०
कऩ्ऩिय रोडॆङ्गळ् नम्बि
करिय पिराऩ्विळै याट्टै,
पॊऩ्ऩियल् माडङ्गळ् सूऴ्न्द
पुदुवैयर् कोऩ्पट्टऩ् कोदै,
इऩ्ऩिसै याल्सॊऩ्ऩ मालै
ईरैन्दुम् वल्लवर् ताम्बोय्,
मऩ्ऩिय मादव ऩोडु
वैगुन्दम् पुक्किरुप् पारे।१०
मूलम् (विभक्तम्) - DP_५३३
५३३ ## कऩ्ऩियरोडु ऎङ्गळ् नम्बि * करिय पिराऩ् विळैयाट्टै *
पॊऩ् इयल् माडङ्गळ् सूऴ्न्द * पुदुवैयर्गोऩ् पट्टऩ् कोदै **
इऩ्ऩिसैयाल् सॊऩ्ऩ मालै * ईरैन्दुम् वल्लवर् ताम् पोय् *
मऩ्ऩिय मादवऩोडु * वैगुन्दम् पुक्कु इरुप्पारे (१०)
मूलम् - DP_५३३ - १०
कऩ्ऩिय रोडॆङ्गळ् नम्बि
करिय पिराऩ्विळै याट्टै,
पॊऩ्ऩियल् माडङ्गळ् सूऴ्न्द
पुदुवैयर् कोऩ्पट्टऩ् कोदै,
इऩ्ऩिसै याल्सॊऩ्ऩ मालै
ईरैन्दुम् वल्लवर् ताम्बोय्,
मऩ्ऩिय मादव ऩोडु
वैगुन्दम् पुक्किरुप् पारे।१०
Info - DP_५३३
{‘uv_id’: ‘NAT_१_३’, ‘rAga’: ‘Senjurutti / सॆञ्जुरुट्टि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५३३
ऎमक्कु सुवामियाऩ करिय निऱत्त पिराऩ् आयर् सिऱुमियरोडे सॆय्द लीलैगळैक् कुऱित्तु पॊऩ् मयमाऩ माडङ्गळाल् सूऴ्न्द श्रीविल्लिबुत्तूर् पॆरियवराऩ पॆरियाऴ्वारिऩ् मगळाऩ आण्डाळ् इऩिय इसैयाले अरुळिच्चॆय्द सॊल्मालैयाऩ इप्पत्तुप् पासुरङ्गळैयुम् ओद वल्लवर्गळ् सॆऩ्ऱु मादवऩोडु वैगुन्दत्तिल् सेर्न्दु इरुप्परे
प्रतिपदार्थः (UV) - DP_५३३
ऎङ्गळ् नम्बि = ऎमक्कु सुवामियाऩ; करिय पिराऩ् = करिय निऱत्त पिराऩ्; कऩ्ऩियरोडु = आयर् सिऱुमियरोडे सॆय्द; विळैयाट्टै = लीलैगळैक् कुऱित्तु; पॊऩ् इयल् = पॊऩ् मयमाऩ; माडङ्गळ् = माडङ्गळाल्; सूऴ्न्द = सूऴ्न्द; पुदुवैयर् = श्रीविल्लिबुत्तूर्; कोऩ् = पॆरियवराऩ; पट्टऩ् = पॆरियाऴ्वारिऩ् मगळाऩ; कोदै = आण्डाळ्; इऩ्ऩिसैयाल् = इऩिय इसैयाले; सॊऩ्ऩ = अरुळिच्चॆय्द; मालै = सॊल्मालैयाऩ; ईरैन्दुम् = इप्पत्तुप् पासुरङ्गळैयुम्; वल्लवर्दाम् = ओद वल्लवर्गळ्; पोय् = सॆऩ्ऱु; मऩ्ऩिय मादवऩोडु = मादवऩोडु; वैगुन्दम् = वैगुन्दत्तिल्; पुक्कु = सेर्न्दु इरुप्परे
गरणि-प्रतिपदार्थः - DP_५३३ - १०
कन्नियरोडु=कन्यॆयरॊडनॆ, ऎङ्गळ्=नम्म, नम्बि=परिपूर्णनाद, करियपिरान्=कार्मुगिलिनन्तॆ देहकान्तिय सर्वेश्वरनु आडिद, विळैयाट्टै=लीलाविनोदगळन्नु, पॊन्=हॊन्निन, इयल्=गुणवुळ्ळ, माडङ्गळ्=महडिमनॆगळिन्द, शूऴ्न्द=सुत्तुवरिदिरुव, पुदुवैयर्=श्रीविल्लिपुत्तूरिनवर, कोन्=हिरियरॆनिसिद, पट्टन्=भट्टन, कोदै=गोदादेवियु, इन्-इनिदाद, इशैयाल्=रागदिन्द, शॊन्न=हेळिद(हाडिद), मालै=पाशुरमालॆय, ईर् ऐन्दुम्=हत्तन्नू, वल्लवर् ताम्=वैकुण्ठवन्नु, पुक्कू=सेरि, मन्निय=सर्वेश्वरनाद
गरणि-गद्यानुवादः - DP_५३३ - १०
४४
गरणि-प्रतिपदार्थः - DP_५३३ - १०
मादवनोडु=माधवन जॊतॆयल्लि इरुप्पारे=नित्यवास माडुववरे आगुत्तारॆ.
गरणि-गद्यानुवादः - DP_५३३ - १०
कन्यॆयरॊडनॆ परिपूर्णनू कार्मुगिलिनन्तॆ देहकान्तियुळ्ळवनू आद नम्म सर्वेश्वरनु श्रीकृष्णनु आडिद लीलाविनोदगळन्नु हॊन्निन गुणवुळ्ळ महडिमनॆगळिन्द सुत्तुवरिदिरुव श्रीविल्लिपुत्तूरिन हिरियरॆनिसिद भट्टन गोदादेवियु इनिदाद रागदिन्द हेळिद(हाडिद) पाशुरमालॆय हत्तु पाशुरगळन्नू बल्लवरु होगि वैकुण्ठवन्नु सेरि सर्वेश्वरनाद माधवन जॊतॆयल्लि नित्यवासमाडुववरे आगुत्तारॆ.(१०)
गरणि-विस्तारः - DP_५३३ - १०
भगवन्तनु स्वपरिपूर्णनु, दिव्यसुन्दरनु, सर्वेश्वरनु अवनु अवतारगळन्नु तळॆयुवुदे ऒन्दु लीलाविनोद. आदरॆ, ऒन्दॊन्दू अवतारदल्लियू दुष्त शिक्षण, शिष्टरक्षण, धर्मोद्धरण धर्म परिपालनगळ मूलतत्त्व अडगिदॆ. कार्मुगिलिन दिव्यदेहकान्तिय श्रीकृष्णावतारद रूपियागि भगवन्तनु आडितोरिसिद लीलाविनोदगळन्नु हेळिदष्टू केळबेकॆन्निसुत्तदॆ. हाडिदष्टू हाडबेकॆन्निसुत्तदॆ.
श्रीकृष्णनु गोपिकन्यॆयरॊडनॆ आडितोरिसिद “वस्त्रापहरण”वॆम्ब लीलाप्रसङ्गवन्नु ऒन्दु हॊसरीतियल्लि, गोपियर मातिनल्लि हाडि हेळुरुवुदु ई तिरुमॊऴिय विषय. श्रीविल्लिपुत्तूरिन विष्णुचित्तर साकुमगळाद गोदादेवि इदन्नु हेळिरुवुदु. इम्पाद रागदिन्द अवळु इदन्नु हाडिद्दाळॆ. अवळु हाडिद ई पाशुरमालॆयन्नु अर्थवत्तागि बल्लवरु इहजीवनवन्नु मुगिसि गतिसिद नन्तर श्रीवैकुण्ठवन्नु सेरुत्तारॆ, अल्लि लक्ष्मी-नारायणर जॊतॆयल्लि नित्यवास माडुवन्थ दिव्यसूरिगळागुत्तारॆ, ऎम्बुदु ई तिरुमॊऴिय फलश्रुति.
गरणि-अडियनडे - DP_५३३ - १०
कोऴि, इदु,ऎल्ले, परक्क, कालै, तडत्तु, नीर्,मामि, कञ्जन्, कन्नि, (तॆळ्ळियार्)
४५
श्रीः