०२ नाममायिरमेत्तनिन्ऱ नारायणा

०१ नाममायिरमेत्तनिन्ऱ नारायणा

विश्वास-प्रस्तुतिः - DP_५१४ - ०१

नाममायिर मेत्तनिऩ्ऱ
नारायणानर ऩे,उऩ्ऩै
मामिदऩ्मग ऩागप्पॆऱ्ऱा
लॆमक्कुवादै तविरुमे,
कामऩ्पोदरु कालमॆऩ्ऱुबङ्
गुऩिनाळ्गडै पारित्तोम्,
तीमैसॆय्युम् सिरीदरा।ऎङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। १

मूलम् (विभक्तम्) - DP_५१४

५१४ ## नामम् आयिरम् एत्त निऩ्ऱ * नारायणा नरऩे * उऩ्ऩै
मामि तऩ् मगऩ् आगप् पॆऱ्ऱाल् * ऎमक्कु वादै तविरुमे **
कामऩ् पोदरु कालम् ऎऩ्ऱु * पङ्गुऩि नाळ् कडै पारित्तोम् *
तीमै सॆय्युम् सिरीदरा ! * ऎङ्गळ् सिऱ्ऱिल् वन्दु सिदैयेले (१)

मूलम् - DP_५१४ - ०१

नाममायिर मेत्तनिऩ्ऱ
नारायणानर ऩे,उऩ्ऩै
मामिदऩ्मग ऩागप्पॆऱ्ऱा
लॆमक्कुवादै तविरुमे,
कामऩ्पोदरु कालमॆऩ्ऱुबङ्
गुऩिनाळ्गडै पारित्तोम्,
तीमैसॆय्युम् सिरीदरा।ऎङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। १

Info - DP_५१४

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१४

आयिरम् पॆयर्गळिऩाल् तुदित्तिड निऩ्ऱ नारायणऩे! माऩिड उडल् कॊण्डवऩे! उऩ्ऩै कणवऩाग अडैन्दाल् ऎऩ् अवदि तविर्न्दिडुम् मऩ्मदऩ् वरुम् समयमॆऩ्ऱु पङ्गुऩियिल् अवऩ् वरुम् वऴियै अलङ्गरित्तोम् तीम्बुगळै सॆय्युम् पिराऩे! ऎङ्गळ् सिऱुवीडुगळुक्कु वन्दु सिदैक्कवेण्डाम्

Hart - DP_५१४

O Nārāyaṇā praised with a thousand names,
if Yashoda had given birth to you,
it would be easy for us to love you
because you would be human just like we are:
We do nombu in the month of Punguni
because that is the month when Kama comes:
O Sridhara, don’t bother us,
don’t come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५१४

नामम् आयिरम् = आयिरम् पॆयर्गळिऩाल्; एत्त निऩ्ऱ = तुदित्तिड निऩ्ऱ; नारायणा! = नारायणऩे!; नरऩे! = माऩिड उडल् कॊण्डवऩे!; उऩ्ऩै = उऩ्ऩै; मामि तऩ् मगऩ् आग = कणवऩाग; पॆऱ्ऱाल् = अडैन्दाल्; ऎमक्कु वादै = ऎऩ् अवदि; तविरुमे = तविर्न्दिडुम्; कामऩ् पोदरु = मऩ्मदऩ्; कालम् ऎऩ्ऱु = वरुम् समयमॆऩ्ऱु; पङ्गुऩि नाळ् = पङ्गुऩियिल्; कडै = अवऩ् वरुम् वऴियै; पारित्तोम् = अलङ्गरित्तोम्; तीमै सॆय्युम् = तीम्बुगळै; सिरीदरा! = सॆय्युम् पिराऩे!; ऎङ्गळ् = ऎङ्गळ्; सिऱ्ऱिल् वन्दु = सिऱुवीडुगळुक्कु वन्दु; सिदैयेले = सिदैक्कवेण्डाम्

गरणि-प्रतिपदार्थः - DP_५१४ - ०१

नामम्=हॆसरुगळु,आयिरम्=साविरवन्नु, एत्त=स्तुतिसिकॊळ्ळुत्ता, निन्ऱ=निन्तिरुव(नॆलॆसिरुव), नारायणा=नारायणने, नरने=नरस्वरूपने, उन्नै=निन्नन्नु, मामितन्=अत्तॆय, मगनाह=मगनागॊ, पॆट्राल्=पडॆदरॆ, ऎमक्कू=नमगॆ, वादै=कष्तगळु, तविरुमा=तप्पुवुदे?, कामन्=कामदेवनु, पोदरु=बरुव, कालम्=समय, ऎन्ऱु=ऎन्दु, पङ्गुनि नाळ्=फाल्गुन (पङ्गुनि) मासदल्लि, कडै=अवन दारियल्लि, पारित्तोम्=अलङ्करिसिदॆवु, तीमै=तण्टॆगळन्नु, शॆय्युम्=माडुव, शिरीदरा=श्रीधरने, वन्दु=बन्दु, ऎङ्गळ्=नम्म, शिट्रिल्=मरळिन मनॆगळन्नु(गुब्बच्चि गूडुगळन्नु), शिदैयेले=कॆडिसिबिडबेड.

गरणि-गद्यानुवादः - DP_५१४ - ०१

साविर हॆसरुगळिन्द स्तुतिसल्पडुव नारायणा, नरस्वरूपनाद शीकृष्णने, निन्नन्नु अत्तॆयमगनागि पडॆदरॆ नमगॆ बाधॆ तप्पुवुदे? कामदेवनु बरुव समयवॆन्दु फाल्गुन मासदल्लि अवन दारियल्लि अलङ्करिसिदॆवु. तण्टॆमाडुव श्रीधरने बन्दु,नम्म गुब्बच्चि गूडुगळन्नु कॆडिसिबिडबेड.(१)

गरणि-विस्तारः - DP_५१४ - ०१

श्रीकृष्णनु नन्दगोकुलदल्लि बॆळॆयुत्ता, नाना बगॆय चेष्टॆगळन्नु माडुत्ता चिक्कवरु, दॊड्डवरु, हॆङ्गसरु ऎन्नदॆ ऎल्लरन्नू गोळाडिसुत्तिद्दनष्टॆ. गोदादेविय साकुतन्दॆयाद पॆरियाऴ्वाररु इवुगळन्नॆल्ला स्वारस्यवागि तम्म तिरुमॊऴियल्लि विवरिसि हेळिद्दारॆ. यशोदादेविये तावॆन्दु भाविसिकॊण्डु कृष्णन दिव्यलीलॆगळन्नु अनुभविसि सन्तसगॊण्डरु. हागॆये, गोदादेवियू तानॊब्ब गोपकन्यॆयॆन्दु भाविसिकॊण्डु, कृष्णन चेष्टॆगळिगॆ ऒळगागि, तानु अवनिन्द तॊन्दरॆगळन्नु अनुभविसि अवुगळन्नु वर्णिसुत्ताळॆ.

गोदादेवि हेळुत्ताळॆ- श्रीधरा, नीनु तण्टॆमाडुव स्वभावदवनु. नावु निन्नन्नु नम्म पतियन्नागि पडॆदरॆ, आगलादरू निन्न तण्टॆ तप्पुवुदे? खण्डित इल्ल. एकॆन्दरॆ, नम्म मेलॆ निन्न सलिगॆ हॆच्चुवुदु; मिति मीरुवुदु. आद्दरिन्द, नीनु

२१

नमगॆ इन्नू हॆच्चागि बाधॆकॊडबहुदु. फाल्गुन मासदक्कु कामदेवनु बरुवनॆन्दु तिळिदु नावु अवनु बरबहुदाद दारिय उद्दक्कू अलङ्कार माडिद्देवॆ. अल्लल्लि, नमगॆ इष्टवाद मरळिन आटद मनॆगळन्नु कट्टिद्देवॆ. कामदेवनु अवुगळन्नु नोडिनलियलि. अष्टरल्ले नीनु अवुगळन्नॆल्ला कॆडिसि हाळुमाडिबिडबेड.

भगवन्तनिगॆ नामगळू अनन्त; रूपगळू अनन्द. साविर हॆसरुगळु ऎन्दु इल्लि हेळिरुवुदु अदर ऒन्दु सामान्य निरूपणॆ अष्टॆ. नारायणनू अवने. नरनू अवने. तण्टॆकोरनॆन्दु प्रख्यातनाद गॊल्लबालनू अवने. हेगॆ हेगॆ वर्णिसिदरू, ऎल्ल वर्णनॆगळू अवनिगे सेरिद्दु.

०२ इन्ऱुमुट्रुमुदुहुनोव इरुन्दिऴैत्तविच्चिट्रिलै

विश्वास-प्रस्तुतिः - DP_५१५ - ०२

इऩ्ऱुमुऱ्ऱुम् मुदुगुनोव
इरुन्दिऴैत्तइच् चिऱ्ऱिलै,
नऩ्ऱुम्गण्णुऱ नोक्किनाङ्गॊळुम्
आर्वन्दऩ्ऩैत् तणिगिडाय्,
अऩ्ऱुबालग ऩागियालिलै
मेल्दुयिऩ्ऱवॆम् मादियाय्,
ऎऩ्ऱुमुऩ्ऱऩक् कॆङ्गळ्मेलिरक्
कम्मॆऴाददॆम् पावमे। २

मूलम् (विभक्तम्) - DP_५१५

५१५ इऩ्ऱु मुऱ्ऱुम् मुदुगु नोव * इरुन्दु इऴैत्त इच्चिऱ्ऱिलै *
नऩ्ऱुम् कण् उऱ नोक्कि * नाम् कॊळुम् आर्वन्दऩ्ऩैत् तणिगिडाय् **
अऩ्ऱु पालगऩ् आगि * आलिलै मेल् तुयिऩ्ऱ ऎम् आदियाय् ! *
ऎऩ्ऱुम् उऩ् तऩक्कु ऎङ्गळ् मेल् * इरक्कम् ऎऴाददु ऎम् पावमे (२)

मूलम् - DP_५१५ - ०२

इऩ्ऱुमुऱ्ऱुम् मुदुगुनोव
इरुन्दिऴैत्तइच् चिऱ्ऱिलै,
नऩ्ऱुम्गण्णुऱ नोक्किनाङ्गॊळुम्
आर्वन्दऩ्ऩैत् तणिगिडाय्,
अऩ्ऱुबालग ऩागियालिलै
मेल्दुयिऩ्ऱवॆम् मादियाय्,
ऎऩ्ऱुमुऩ्ऱऩक् कॆङ्गळ्मेलिरक्
कम्मॆऴाददॆम् पावमे। २

Info - DP_५१५

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१५

इऩ्ऱैय तिऩम् मुऴुवदुम् मुदुगु नोगुम्बडि इरुन्दु उरुवाक्किय इन्दच् चिऱु वीट्टै नऩ्ऱाग आर्वत्तुडऩ् पार्त्तु नाङ्गळ् कॊण्डुळ्ळ आसैयै तणित्तिडुवाय् ऒरु कालत्तिल् सिऱु कुऴन्दैयाय् आलिलै मेल् तुयिऩ्ऱ ऎङ्गळ् आदियाऩवऩे! ऎन्नाळुम् उमक्कु ऎङ्गळ् मीदु तयवु एऱ्पडामलिरुप्पदु ऎङ्गळ् पावत्ताले!

Hart - DP_५१५

We worked all day to build these sand houses and our backs hurt:
Look at our sand houses: They make us happy:
O ancient one who slept on a banyan leaf as a baby,
it is a pity that you are not kind to us:
Do not come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५१५

इऩ्ऱु = इऩ्ऱैय तिऩम्; मुऱ्ऱुम् = मुऴुवदुम्; मुदुगु नोव = मुदुगु नोगुम्बडि; इरुन्दु = इरुन्दु; इऴैत्त = उरुवाक्किय; इच् चिऱ्ऱिलै = इन्दच् चिऱु वीट्टै; नऩ्ऱुम् कण् = नऩ्ऱाग; उऱ नोक्कि = आर्वत्तुडऩ् पार्त्तु; नाम् कॊळुम् = नाङ्गळ् कॊण्डुळ्ळ; आर्वम् तऩ्ऩै = आसैयै; तणिगिडाय् = तणित्तिडुवाय्; अऩ्ऱु = ऒरु कालत्तिल्; पालगऩ् आगि = सिऱु कुऴन्दैयाय्; आलिलै मेल् = आलिलै मेल्; तुयिऩ्ऱ = तुयिऩ्ऱ; ऎम् आदियाय्! = ऎङ्गळ् आदियाऩवऩे!; ऎऩ्ऱुम् उऩ् तऩक्कु = ऎन्नाळुम् उमक्कु; ऎङ्गळ् मेल् इरक्कम् = ऎङ्गळ् मीदु तयवु; ऎऴाददु = एऱ्पडामलिरुप्पदु; ऎम् पावमे = ऎङ्गळ् पावत्ताले!

गरणि-प्रतिपदार्थः - DP_५१५ - ०२

इन्ऱु=ई दिन, मुट्रुम्=पूर्तियागि, मुदुहु=बॆन्नु, नोव=नोयुवन्तॆ, इरुन्दु=इद्दुकॊण्डु, इऴैत्त=रचिसिद, इ-चिट्रिलै=ई मरळिन मनॆयन्नु(गुब्बच्चिगूडन्नु) नन्ऱुम्=चॆन्नागि, कण्=कण्णु, उऱ=तुम्ब(तृप्तियागुवन्तॆ), नोक्कि=नोडि, नाम्=नावु, कॊळुम्=तन्दिरुव, आर् वम्=प्रेम(अनुराग)वन्नु, तणिकिडाय्=तणिसु, अन्ऱु=अन्दु, पालकन्=मगुवु, आहि=आगि, आल्=आलद, इलै=ऎलॆय, मेल्=मेलॆ, तुयिन्ऱ=(योग) निद्रॆयल्लिरुव, ऎम्=नम्म, आदियाय्=आदिकारणनादवने, ऎन्ऱुम्=ऎल्ल कालक्कू(ऒन्दु दिनवादरू) उन् तनक्कू=निनगॆ, ऎङ्गळ् मेल्=नम्म मेलॆ, इरक्कम्=कनिकरवु, ऎऴाददु=हुट्टदिरुवुदु, ऎम्=नम्म, पावमे=पापवे(कारण)

गरणि-गद्यानुवादः - DP_५१५ - ०२

इन्दु पूर्तियागि नम्म बॆन्नुनोयुवन्तॆ इद्दुकॊण्डु कट्टिद ई गुब्बच्चियगूडन्नु चॆन्नागि कण्णुतुम्ब नोडि, नावु तन्दिरुव अनुरागवन्नु तणिसिबिडु. अन्दु, मगुवागि आलद ऎलॆय मेलॆ योगनिद्रॆयल्लिरुव नम्म आदिकारणने, ऒन्दु दिनवादरू निनगॆ नम्म मेलॆ कनिकर हुट्टदिरुवुदु नम्म पापवे कारण.(२)

गरणि-विस्तारः - DP_५१५ - ०२

२२

गोदादेवि हेळुत्ताळॆ- भगवन्त, ई गुब्बच्चिगूडन्नु बॆन्नुमुरियुवन्तॆ कुळितु, निन्तु,बग्गि, ऎद्दु,बहळ श्रमवहिसि कट्टिद्देवॆ. कष्टपट्टु कट्टिरुवुदरिन्द इदरल्लि नमगॆ अभिमानविदॆ. इदु आटद वस्तु,दिट. आदरू, इदु नम्म कृतियाद्दरिन्द, नीनु इदन्नु चॆन्नागि कण्णुतुम्ब नोडु. नम्म कार्यवन्नु मॆच्चुवॆयेनो? इदर जॊतॆगॆ नम्म अन्तरङ्गदल्लि निन्नन्नुकुरितु अनुरागवन्नु तुम्बिकॊण्डिद्देवॆ. अदन्नु दयमाडी स्वीकरिसु. नम्मन्नु तणिसु. माळ्कॆ अल्पवॆनिसिदरू अभिमानपूर्वकवागि अदन्नुमाडि, निनगॆ समर्पिसलु तन्दिद्देवॆ. नम्मन्नु अनुग्रहिसु.

हिन्दॆ, महाप्रळय बन्दिद्दाद, इडिय विश्ववन्ने नाशपडिसि, एनू अरियद हसुगूसागि हाल्गडिनल्लि आलदीलॆय मेलॆ मलगि योगनिद्दॆ माडुत्तिद्दवनु नीनु. आग नीनु विश्ववन्ने बीजरूपदल्लि निन्न हॊट्टॆयल्लि अडगिसिकॊण्डिद्दॆ. मत्तॆ सृष्टियन्नु नडसबेकॆम्ब सङ्कल्प माडिदाग, ऎल्लक्कू आदिकारणनादवनु नीनु. महामहिमनाद निनगॆ अबलॆयराद नम्म मेलॆ ऒन्दु दिनवादरू कनिकर हुट्टलिल्लवल्ला! नावु ऎन्थ पपैगळु! निन्न करुणॆ नम्म मेलॆ मूडदिरुवुदक्कॆ नम्म पापवे कारणवल्लवे?

०३ कुण्डुनीरुऱैकोळरी मदयानैकोळ्

विश्वास-प्रस्तुतिः - DP_५१६ - ०३

कुण्डुनीरुऱै कोळरी।मद
याऩैगोळ्विडुत् ताय्,उऩ्ऩैक्
कण्डुमालुऱु वोङ्गळैक्कडैक्
कण्गळालिट्टु वादियेल्,
वण्डल्नुण्मणल् तॆळ्ळियांवळैक्
कैगळाल्सिर मप्पट्टो म्,
तॆण्डिरैक्कडऱ् पळ्ळियाय्।ऎङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। ३

मूलम् (विभक्तम्) - DP_५१६

५१६ कुण्डु नीर् उऱै कोळरी ! * मद याऩै कोळ् विडुत्ताय्! * उऩ्ऩैक्
कण्डु माल् उऱुवोङ्गळैक् * कडैक् कण्गळाल् इट्टु वादियेल् **
वण्डल् नुण् मणल् तॆळ्ळि * याम् वळैक् कैगळाल् सिरमप् पट्टोम् *
तॆण् तिरैक्कडल् पळ्ळियाय् * ऎङ्गळ् सिऱ्ऱिल् वन्दु सिदैयेले (३)

मूलम् - DP_५१६ - ०३

कुण्डुनीरुऱै कोळरी।मद
याऩैगोळ्विडुत् ताय्,उऩ्ऩैक्
कण्डुमालुऱु वोङ्गळैक्कडैक्
कण्गळालिट्टु वादियेल्,
वण्डल्नुण्मणल् तॆळ्ळियांवळैक्
कैगळाल्सिर मप्पट्टो म्,
तॆण्डिरैक्कडऱ् पळ्ळियाय्।ऎङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। ३

Info - DP_५१६

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१६

आऴत्तैयुडैय कडलिले उऱैयुम् सिङ्गमे! कजेन्दिरऩिऩ् तुयर् तीर्त्ताय् उऩ्ऩैप् पार्त्तु मैयल् पडुम् ऎङ्गळै कडैक् कण्गळाल् नोक्कि कष्टप्पडुत्तादे वण्डलिलुळ्ळ नुण्णिय मणलै वळै अणिन्द कैगळिऩाल् नाङ्गळ् शुद्धम् सॆय्दु सिरमप् पट्टोम् तॆळिन्द अलैगळैयुडैय कडलिल् सयऩिप्पवऩे! ऎङ्गळ् सिऱुवीडुगळै सिदैत्तिडादे!

Hart - DP_५१६

You who sleep on the deep ocean
took the form of a lion to destroy Hiraṇyan
and saved Gajendra from the mouth of the crocodile:
When we saw you and fell in love with you,
you looked at us out of the corner of your eye
and didn’t worry about what we might think:
We worked hard to make our houses with soft sand
and our bangled hands hurt:
O lord, you rest on the ocean where clear waves roll:
Do not come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५१६

कुण्डु नीर् मिक्क = आऴत्तैयुडैय कडलिले; उऱै कोळरि! = उऱैयुम् सिङ्गमे!; मद याऩै = कजेन्दिरऩिऩ्; कोळ् विडुत्ताय्! = तुयर् तीर्त्ताय्; उऩ्ऩैक् कण्डु = उऩ्ऩैप् पार्त्तु; माल् उऱुवोङ्गळैक् = मैयल् पडुम् ऎङ्गळै; कडैक्कण्गळाल् इट्टु = कडैक् कण्गळाल् नोक्कि; वादियेल् = कष्टप्पडुत्तादे; वण्डल् = वण्डलिलुळ्ळ; नुण्मणल् = नुण्णिय मणलै; वळै = वळै; कैगळाल् = अणिन्द कैगळिऩाल्; याम् = नाङ्गळ्; तॆळ्ळि = शुद्धम् सॆय्दु; सिरमप् पट्टोम् = सिरमप् पट्टोम्; तॆण् = तॆळिन्द; तिरै = अलैगळैयुडैय; कडल् = कडलिल्; पळ्ळियाय्! = सयऩिप्पवऩे!; ऎङ्गळ् = ऎङ्गळ्; सिऱ्ऱिल् वन्दु = सिऱुवीडुगळै; सिदैयेले = सिदैत्तिडादे!

गरणि-प्रतिपदार्थः - DP_५१६ - ०३

कुण्डु=बहळ आळवाद, नीर्=कडलल्लि, उऱै=नॆलसिरुव, कोळ्=सुन्दरनाद, अरी=हरिये, मदम्=मदिसिद, यानै=आनॆय, कोळ्=गोळन्नु, विडुत्ताय्=बिडिसिदवने, उन्नै=निन्नन्नु, कण्डु=नोडि, माल्=आशॆयन्नु, उऱुवोङ्गळै=बहळ हॆच्चिसिकॊण्डिरुववरन्नु, कडै=कडॆ, कण् हळाल्=कण्णुगळिन्द, इट्टु=नोडि, वादियेल्=हिंसिसबेड, याम्=नावु, वण्डल्=बग्गडद नीरिनिन्द, नुण्=नयवाद, मणल्=मरळन्नु, वळैकैहळाल्=बळॆगळन्नु तॊट्ट कैगळिन्द, तॆळ्ळि=शोधिसिकॊण्डु, शिरमप्पट्टोम्=श्रमपट्टॆवु, तॆण्=तिळियाद, तिरै=अलॆगळुळ्ळ, कडल्=कडलिनल्लि, पळ्ळियाय्=पवडिसिरुववने, वन्दु=बन्दु, ऎङ्गळ्=नम्म,

गरणि-गद्यानुवादः - DP_५१६ - ०३

२३

गरणि-प्रतिपदार्थः - DP_५१६ - ०३

शिट्रिक्=गुब्बच्चि गूडन्नु, शिदैयाले=कॆडिसबेड.

गरणि-गद्यानुवादः - DP_५१६ - ०३

बहळ आळवाद कडलल्लि नॆलसिरुव सुन्दरनाद हरिये, मदिसिद आनॆय गोळन्नु बिडिसिदवने, निन्नन्नु नोडि आशॆयन्नु तडॆयलारदवरन्नु कडॆगण्णिनिन्द नोडि हिंसिसबेड. नावु ऒन्दु नीरिनिन्द नयवाद मरळन्नु बळॆगळन्नु तॊट्टिरुव कैगळिन्द शोधिसिकॊण्डु(शेखरिसलु) श्रमपट्टिद्देवॆ परिशुद्धवाद अलॆगळुळ्ळ कडलिनल्लि पवडिसिरुववने, बन्दु नम्म गुब्बच्चिगूडुगळन्नु कॆडिसिबिडबेड.(३)

गरणि-विस्तारः - DP_५१६ - ०३

गोदादेवि हेळुत्ताळॆ- बहळ आळवाद कडलल्लि नॆलसिरुव सुन्दरनादवनु नीनु. हरियू नीने, नारायणनू नीने. नीनु कृपासिन्धु. गजेन्द्रनु मॊसळॆय बायिगॆ बिद्दु सङ्कटपडुत्तिद्दाग, अवन सङ्कटवन्नु नीगिसिदॆ. नावु निन्नन्नु कण्ड बळिक निन्न मेलण आशॆयन्नु तडॆयलारॆवु. निन्नन्नु नावु सेरलेबेकु. बग्गडद नीरन्नु कैबळॆगळन्नु तॊट्टिरुव मृदुवाद नम्म कैगळिन्द शोधिसि शोधिसि बहळ नयवाद मरळन्नु शेखरिसलु बहळ श्रमपट्टिद्देवॆ. नम्म गुब्बच्चिगूडुगळन्नु कट्टिरुवुदु आ मरळिनिन्दले. नम्म तडॆयलारद आशॆयलाञ्छन इवु. नम्मन्नु कडॆगणिसिनोडबेड. नम्म श्रमक्कॆ सार्थकतॆयन्नुण्टु माडु. नम्म ई पुट्ट आटद मनॆगळन्नु तुळिदु नाशमाडिबिडबेड. नम्मन्नु कनिकरिसु. नम्मत्त निन्न क्रुणाकटाक्षवन्नु बीरु.

०४ पॆय्युमामुहिल् पोल्

विश्वास-प्रस्तुतिः - DP_५१७ - ०४

पॆय्युमामुगिल् पोल्वण्णा।उऩ्ऱऩ्,
पेच्चुंसॆय्गैयुम्, ऎङ्गळै
मैयलेऱ्ऱि मयक्कवुऩ्मुगम्
मायमन्दिरन् दाऩ्कॊलो,
नॊय्यर्बिळ्ळैग ळॆऩ्पदऱ्कुऩ्ऩै
नोवनाङ्गळु रैक्किलोम्,
सॆय्यदामरैक् कण्णिऩायॆङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। ४

मूलम् (विभक्तम्) - DP_५१७

५१७ पॆय्यु मा मुगिल्बोल् वण्णा * उऩ्दऩ् पेच्चुम् सॆय्गैयुम् * ऎङ्गळै
मैयल् एऱ्ऱि मयक्क * उऩ् मुगम् माय मन्दिरम् ताऩ् कॊलो? **
नॊय्यर् पिळ्ळैगळ् ऎऩ्बदऱ्कु * उऩ्ऩै नोव नाङ्गळ् उरैक्किलोम् *
सॆय्य तामरैक् कण्णिऩाय् * ऎङ्गळ् सिऱ्ऱिल् वन्दु सिदैयेले (४)

मूलम् - DP_५१७ - ०४

पॆय्युमामुगिल् पोल्वण्णा।उऩ्ऱऩ्,
पेच्चुंसॆय्गैयुम्, ऎङ्गळै
मैयलेऱ्ऱि मयक्कवुऩ्मुगम्
मायमन्दिरन् दाऩ्कॊलो,
नॊय्यर्बिळ्ळैग ळॆऩ्पदऱ्कुऩ्ऩै
नोवनाङ्गळु रैक्किलोम्,
सॆय्यदामरैक् कण्णिऩायॆङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। ४

Info - DP_५१७

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१७

मऴै पॊऴियुम् काळमेगम् पोऩ्ऱ निऱत्तऩे! उऩ्ऩुडैय पेच्चुम् सॆय्गैयुम् ऎङ्गळै मयङ्गुवदऱ्कु उऩ् मुगम् मायाजालम्दाऩ् कारणमो? अऱ्पमाऩ सिऱुमियर्गळ् ऎऩ्ऱु कूऱ्ऱुक्कुप् पयन्दु उऩ्ऩै नोगच् चॆय्य नाङ्गळ् एदुम् कूऱविल्लै सिवन्द तामरै पोऩ्ऱ कण्गळैयुडैयवऩे! ऎङ्गळ् सिऱुवीडुगळै सिदैत्तिडादे!

Hart - DP_५१७

O lord, you have the color of the rain-giving clouds
and your speech and deeds fascinate us:
What spell does your beautiful face cast to bewitch us?
We won’t complain to others
that you trouble us innocent, weak girls:
We don’t want them to blame you
with your lovely lotus eyes:
Don’t come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५१७

पॆय्यु मा = मऴै पॊऴियुम्; मुगिल् पोल् = काळमेगम् पोऩ्ऱ; वण्णा! = निऱत्तऩे!; उऩ्दऩ् = उऩ्ऩुडैय; पेच्चुम् = पेच्चुम्; सॆय्गैयुम् = सॆय्गैयुम्; ऎङ्गळै मैयल् = ऎङ्गळै; एऱ्ऱि मयक्क = मयङ्गुवदऱ्कु; उऩ् मुगम् = उऩ् मुगम्; माय मन्दिरम् ताऩ् = मायाजालम्दाऩ्; कॊलो = कारणमो?; नॊय्यर् = अऱ्पमाऩ; पिळ्ळैगळ् = सिऱुमियर्गळ्; ऎऩ्बदऱ्कु = ऎऩ्ऱु कूऱ्ऱुक्कुप् पयन्दु; उऩ्ऩै = उऩ्ऩै; नोव = नोगच् चॆय्य; नाङ्गळ् = नाङ्गळ् एदुम्; उरैक्किलोम् = कूऱविल्लै; सॆय्य = सिवन्द; तामरै = तामरै पोऩ्ऱ; कण्णिऩाय्! = कण्गळैयुडैयवऩे!; ऎङ्गळ् = ऎङ्गळ्; सिऱ्ऱिल् वन्दु = सिऱुवीडुगळै; सिदैयेले! = सिदैत्तिडादे!

गरणि-प्रतिपदार्थः - DP_५१७ - ०४

पॆय्युम्=सुरियुत्तिरुव, मामुहिल्=महामेघद, पोळ्=हागॆ, वण्णा=बण्णवुळ्ळवने, उन् तन्=निन्न, पेच्चुम्=मातुगळू, शॆय् हैयुम्=साहसगळू, ऎङ्गळै=नम्मन्नु, मैयल्=भ्रान्तिगॆ, एट्रि=एरिसि, मयक्क=बुद्धिकॆडिसुवुदक्कॆ, उन्=निन्न, मुहम्=मुखद, माय मन्तिरम् तान् कॊलो=मायकारक मन्त्रवे अल्लवे? नॊय्यर्=अल्पराद, पिळ्ळैहळ्=हॆण्णुमक्कळु, ऎन्बदऱ् कु=ऎम्बुदक्कागि, उन्नै=निन्नन्नु, नाङ्गळ्=नावु, नोव=(मननोयिसुवन्तॆ, उरैक्किलोम्=आडुवुदिल्ल, शॆय्य=अरळिद, तामरै=कमलदन्तॆ, कण्णिनाय्=कण्णुळ्ळवने, वन्दु=बन्दु, ऎङ्गळ्=नम्म, शिट्रिल्=गुब्बच्चिगूडुगळन्नु, शिदैयेले=कॆडिसिबिडबेड.

गरणि-गद्यानुवादः - DP_५१७ - ०४

२४

गरणि-विस्तारः - DP_५१७ - ०४

कार्मुगिलिन हागॆ बण्णवुळ्ळवने निन्न मातू चर्यॆयू नमगॆ भ्रान्तियन्नेरिसि नम्म बुद्धियन्नु कॆडिसुवुदक्कॆ निन्न मुखद इन्द्रजालवे अल्लवे? अल्पराद हॆण्णुमक्कळु नावॆम्बुदक्कागि नावु निन्न मननोयुवन्तॆ मातनाडुवुदिल्ल. अरळिद कमलदन्तॆ कण्णुगळुळ्ळवने, नीनु बन्दु नम्म गुब्बच्चिगूडुगळन्नु कॆडिसिबिडबेड.(४)

गोदादेवि हेळुत्ताळॆ- भगवन्त नीनु परमसुन्दर. निन्न मैबण्ण कार्मुगिलिनन्तॆ आकर्षकवादद्दु. निन्न कण्णुगळु बिरित कमलदन्तॆ विशालवू सॊबगिनिन्द कूडिद्दू आगिदॆ. निन्न मातो! निन कॆलसगळो! निन्न ऒन्दॊन्दू चर्यॆयू नम्मन्नु मुग्धगॊळिसुत्तदॆ. भ्रान्तियन्नु तुम्बुत्तदॆ. बुद्धियन्नु कॆडिसुत्तदॆ. इदक्कॆल्ल ऒन्देऒन्दु कारण ऎन्दु तोरुत्तदॆ. अदु निन्न मुखमण्डलद इन्द्रजालवे! नावु अबलॆयरु. नम्म नडुवॆ नीनुबन्दु, नावु आडुव आटवन्नु कॆडिसि, नम्मन्नु नानारीतियल्लि गोळुहॊय्दुकॊळ्ळुत्तीयॆ. आदरू नावु निन्नन्नु दूषिसुवुदिल्ल. बैयुवुदिल्ल, मननोयुवन्तॆ मातनाडुवुदिल्ल. निन्न मेलॆ नमगॆ इरुव अतिशयवाद व्यामोहवे अदक्कॆ कारण. आद्दरिन्द, कष्टपट्टु कट्टिरुव नम्म गुब्बच्चिगूडुगळन्नु कॆडिसि हाळुमाडबेड. निन्नन्नु बेडिकॊळ्ळुत्तेवॆ.

०५ वॆळ्ळैनुण् मणऱ्

विश्वास-प्रस्तुतिः - DP_५१८ - ०५

वॆळ्ळैनुण्मणल् कॊण्डुसिऱ्ऱिल्
विचित्तिरप्पड, वीदिवाय्त्
तॆळ्ळिनाङ्गळि ऴैत्तगोल
मऴित्तियागिलुम्, उऩ्ऱऩ्मेल्
उळ्ळमोडि युरुगलल्लाल्
उरोडमॊऩ्ऱु मिलोङ्गण्डाय्,
कळ्ळमादवा। केसवा।उऩ्
मुगत्तऩकण्ग ळल्लवे। ५

मूलम् (विभक्तम्) - DP_५१८

५१८ वॆळ्ळै नुण् मणल् कॊण्डु * सिऱ्ऱिल् विचित्तिरप् पड * वीदि वाय्त्
तॆळ्ळि नाङ्गळ् इऴैत्त कोलम् * अऴित्तियागिलुम् उऩ् तऩ् मेल् **
उळ्ळम् ओडि उरुगलल्लाल् * उरोडम् ऒऩ्ऱुम् इलोम् कण्डाय् *
कळ्ळ मादवा! केसवा ! * उऩ् मुगत्तऩ कण्गळ् अल्लवे (५)

मूलम् - DP_५१८ - ०५

वॆळ्ळैनुण्मणल् कॊण्डुसिऱ्ऱिल्
विचित्तिरप्पड, वीदिवाय्त्
तॆळ्ळिनाङ्गळि ऴैत्तगोल
मऴित्तियागिलुम्, उऩ्ऱऩ्मेल्
उळ्ळमोडि युरुगलल्लाल्
उरोडमॊऩ्ऱु मिलोङ्गण्डाय्,
कळ्ळमादवा। केसवा।उऩ्
मुगत्तऩकण्ग ळल्लवे। ५

Info - DP_५१८

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१८

कळ्ळत्तऩमुळ्ळ मादवऩे! केसवऩे! वॆळुत्तु सिऱुत्त मणलाल् तॆरुविले तॆळिन्दु अऩैवरुम् वियन्दिडुम्बडि नाङ्गळ् पोट्ट सिऱिय कोलत्तै नी अऴित्तालुम् कूड उऩ् मेल् उळ्ळम् उरुगुमे तविर कोबम् तुळियुम् इल्लै उऩ् मुगत्तिलुळ्ळ कण्गळ् वॆऱुम् कण्गळल्ल इरक्कम् पॊरुन्दियवै!

Hart - DP_५१८

We made our sand houses with soft white sand
and everyone on the street was amazed
when they saw our lovely sand houses
but you came and destroyed them:
Even so we aren’t angry at you:
Our hearts melt for your love:
You are a thief, Madhavan, Kesavan:
Don’t you have eyes on your face?
Don’t come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५१८

कळ्ळ = कळ्ळत्तऩमुळ्ळ; मादवा! = मादवऩे!; केसवा! = केसवऩे!; वॆळ्ळै = वॆळुत्तु; नुण् मणल् = सिऱुत्त मणलाल्; वीदिवाय् = तॆरुविले; तॆळ्ळि = तॆळिन्दु अऩैवरुम्; विचित्तिरप् पड = वियन्दिडुम्बडि; नाङ्गळ् इऴैत्त = नाङ्गळ् पोट्ट; सिऱ्ऱिल् कोलम् = सिऱिय कोलत्तै; अऴित्तियागिलुम् = नी अऴित्तालुम् कूड; उऩ्दऩ् मेल् = उऩ् मेल्; उळ्ळम् ओडि = उळ्ळम्; उरुगलल्लाल् = उरुगुमे तविर; उरोडम् ऒऩ्ऱुम् = कोबम् तुळियुम्; इलोम् कण्डाय् = इल्लै; उऩ् मुगत्तऩ = उऩ् मुगत्तिलुळ्ळ; कण्गळ् = कण्गळ् वॆऱुम् कण्गळल्ल; अल्लवे! = इरक्कम् पॊरुन्दियवै!

गरणि-प्रतिपदार्थः - DP_५१८ - ०५

वॆळ्ळै=बॆळ्ळगॆ, नुण्=नुणुपाद, मणल्=मरळन्नु, कॊण्डु=तन्दु, शिट्रिल्=नम्म आटद मनॆ, विचित्तिरप्पड=चित्रविचित्रवागिरुव हागॆ, वीदिवाय्=बीदियल्लि, तॆळ्ळि=तॆळुवागि, नाङ्गळ्=नावु, इऴैत्त=ऎळॆद, कोलम्=रङ्गोलियन्नु, अऴत्तु=कॆडिसिदॆ, आहिलुम्=आदाग्यू, उन् तन्=निन्न,मेल्=मेलॆ, उळ्ळम्=मनसु, ओडि=ओडि, उरुहल्=करगुवुदर, अल्लाल्=हॊरतु, उरोडम्=रोषवु, ऒन्ऱुम्=स्वल्पवू, इलों=इल्लदवरागिद्देवॆ, कण्डाय्=कण्डॆया, कळ्ळम्=कपटियाद, मादवा=माधवने, केशवा=केशवने, उन्=निन्न, मुहत्तन=मुखद, कण् हळ्=कण्णुगळु, अल्लवे=अल्लवे(इदक्कॆ कारण)?

गरणि-गद्यानुवादः - DP_५१८ - ०५

बॆळ्ळगिरुव नुणुपाद मरळन्नु तन्दु नम्म गुब्बच्चिगूडु चित्रविचित्रवागिरुव

गरणि-विस्तारः - DP_५१८ - ०५

२५

हागॆ तॆळुवागि बीदियल्लि नावु ऎळॆद रङ्गोलियन्नु कॆडिसिदॆयादऎऊ सह, निन्न मेलॆ मनस्सु ओडि करगुवुदर हॊरतु स्वल्पवूरोषविल्लदरागिद्देवॆ, कण्डॆया. कपटियाद माधवने,केशवने, निन्न मुखदल्लिन कण्णुगळे अल्लवे? इदक्कॆ कारण?(५)

गोदादेवि हेळुत्ताळॆ- मनमोहकवाद केशराशियुळ्ळवने, श्रियःपतिये, नावु कामदेवनु बरुव दारियुद्दक्कू सुन्दरवाद गुब्बच्चिगूडुगळन्नु कट्टीदॆवु. अवुगळ मुन्दॆ बहळ चॆन्नागि चित्रविचित्रवागि ऒळ्ळॆय बिळुपाद नुणुपाद मरळिनिम्द रङ्गोलिगळन्नु बरॆदु अलङ्करिसिदॆवु. कामदेवनन्नु तणिसबेकॆम्ब आशॆयिन्द, नावु हागॆ माडिद्दु. आदरॆ, नीनु कपटि. नीनु बन्दु आ रङ्गोलिगळन्नॆल्ला कॆडिसिबिट्टॆयल्ला. इदरिन्द, निन्न मेलॆ इल्लद कोपबरुवुदु सहजवल्लवे? नमगॆ निन्न मेलॆ कोपवू बरलिल्ल;रोषवू बरलिल्ल. निन्न मुखवन्नु नोडुत्तिद्द हागॆये, अवुगळल्लि हॊळॆयुत्त काणुव आ निन्न कण्णुगळन्नु नोडिदॆवु. ऒडनॆये नम्म मनस्सॆल्ला निन्न मेलॆये ओडितु. निन्नल्लि अतिशयवद अपरूपवाद अनुरागवुण्टायितु. नम्म मनस्सु हागॆये करगिहोयितु. अदॆन्थ विचित्र सम्मोहनवो आ कण्णुगळदु! नम्म परिवर्तनॆ यॆल्लक्कू निन्न आ सॊबगिन कण्णुगळ् कारणवल्लवे?

सुन्दरवाद वस्तुगळल्लॆल्ला अत्यन्त सुन्दरनागि भगवन्तने इरुवाग अवनन्नु पूजिसि, अवनन्नु तणिसुवुदर बदलागि, बेरॆ यारु यारन्नो कामदेव मुन्तादवरु- तणिसहीगुवुदु उचितवे? अज्ञानिगळाद मानवरु हागॆल्ला माडिदरॆन्नोण. अदरिन्द भगवन्तनिगॆ अवर मेलॆ कोप बरुवुदिल्ल. सण्णपुट्ट चेष्टॆगळिन्द अवर मनस्सन्नु परिवर्तिसुवनु तन्न कडॆगॆ सॆळॆयुवनु. भगवन्तन कृपॆ ऎष्टु अपारवादद्दु!

०६ मुट्रिलाद पिळ्ळैहळोम्

विश्वास-प्रस्तुतिः - DP_५१९ - ०६

मुऱ्ऱिलादबिळ् ळैगळोम्मुलै
पोन्दिलादोमै, नाडॊऱुम्
सिऱ्ऱिल्मेलिट्टुक् कॊण्डुनीसिऱि
तुण्डुदिण्णॆऩ नामदु
कऱ्ऱिलोम्,कड लैयडैत्तरक्-
कर्गुलङ्गळै मुऱ्ऱवुम्
सॆऱ्ऱु,इलङ्गैयैप् पूसलाक्किय
सेवगा।ऎम्मै वादियेल्। ६

मूलम् (विभक्तम्) - DP_५१९

५१९ मुऱ्ऱु इलाद पिळ्ळैगळोम् * मुलै पोन्दिलादोमै * नाळ्दॊऱुम्
सिऱ्ऱिल् मेल् इट्टुक् कॊण्डु * नी सिऱिदु उण्डु तिण्णॆऩ नाम् अदु
कऱ्ऱिलोम् ** कडलै अडैत्तु अरक्कर् कुलङ्गळै मुऱ्ऱवुम् *
सॆऱ्ऱु इलङ्गैयैप् पूसल् आक्किय सेवगा! * ऎम्मै वादियेल् (६)

मूलम् - DP_५१९ - ०६

मुऱ्ऱिलादबिळ् ळैगळोम्मुलै
पोन्दिलादोमै, नाडॊऱुम्
सिऱ्ऱिल्मेलिट्टुक् कॊण्डुनीसिऱि
तुण्डुदिण्णॆऩ नामदु
कऱ्ऱिलोम्,कड लैयडैत्तरक्-
कर्गुलङ्गळै मुऱ्ऱवुम्
सॆऱ्ऱु,इलङ्गैयैप् पूसलाक्किय
सेवगा।ऎम्मै वादियेल्। ६

Info - DP_५१९

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१९

कडलिल् अणैगट्टि अरक्कर्गळुडैय कुलङ्गळै मुऴुदुमाग अऴित्तु इलङ्गैयै पोर्क्कळमाक्किय वीरऩे! इळम् सिऱुमिगळाऩ मार्बे वॆळिवराद ऎङ्गळै नाळ्दोऱुम् सिऱ्ऱिल् विषयमाग ऒरु साक्कै वैत्तुक्कॊण्डु नी सॆय्बवै सिल इरुक्कुम् नाङ्गळ् अवऱ्ऱै मुऴुदुमाग कऱ्कविल्लै ऎङ्गळै नी तुऩ्बुऱुत्तादे

Hart - DP_५१९

We are children, not grown-up yet,
and our breasts haven’t grown out:
You come here to knock over our little sand houses
but really wanting to do something else:
We don’t understand what you want:
You who built a bridge on the ocean, went to Lanka,
and fought and destroyed the Raksasa clan
are the servant of all of your devotees:
Don’t give us trouble,
don’t come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५१९

कडलै = कडलिल्; अडैत्तु = अणैगट्टि; अरक्कर् = अरक्कर्गळुडैय; कुलङ्गळै = कुलङ्गळै; मुऱ्ऱवुम् = मुऴुदुमाग; सॆऱ्ऱु = अऴित्तु; इलङ्गैयैप् = इलङ्गैयै; पूसल् आक्किय = पोर्क्कळमाक्किय; सेवगा! = वीरऩे!; मुऱ्ऱु इलाद = इळम्; पिळ्ळैगळोम् = सिऱुमिगळाऩ; मुलै = मार्बे; पोन्दिलादोमै = वॆळिवराद ऎङ्गळै; नाळ्दॊऱुम् = नाळ्दोऱुम्; सिऱ्ऱिल् मेल् = सिऱ्ऱिल् विषयमाग; इट्टु = ऒरु साक्कै; कॊण्डु = वैत्तुक्कॊण्डु; नी सिऱिदु = नी सॆय्बवै; उण्डु = सिल इरुक्कुम्; नाम् अदु = नाङ्गळ् अवऱ्ऱै; तिण् ऎऩ = मुऴुदुमाग; कऱ्ऱिलोम् = कऱ्कविल्लै; ऎम्मै = ऎङ्गळै नी; वादियेल् = तुऩ्बुऱुत्तादे

गरणि-प्रतिपदार्थः - DP_५१९ - ०६

मुट्रु=प्राप्त वयस्सु, इलाद=इल्लद, पिळ्ळैहळोम्=हॆण्णु मक्कळु नावु, मुलै=मॊलॆगळु, पोन्दु=हॊन्दिकॆ, इलादोमै=इल्लदवरादवराद नम्मन्नु, नाळ् तोरुम्=दिनवॆल्ला(यावागलू), चिट्रिल्=गुब्बच्चिगूडिन

गरणि-गद्यानुवादः - DP_५१९ - ०६

२६

गरणि-प्रतिपदार्थः - DP_५१९ - ०६

मेल्=विषयवागि, इट्टुक्कॊण्डु=इट्टुकॊण्डु, नी=नीनु, शिऱिदु= स्वल्प, उण्डु=तिन्दु (अनुभविसि), अदु=अदन्नु, नाम्=नावु, तिण् ऎन=सुळ्ळु ऎन्नुवुदन्नु, कट्रिलोम्=कलितिल्ल, कडलै=समुद्रवन्नु, अडैत्तु=मुच्चि, दारिमाडि, अरक्कर्=राक्षसर, कुलङ्गळै=वंशगळन्नॆल्ला, मुट्रवुम्=परिपूर्णवागि, शॆट्रु=सायिसि, इलङ्कैयै=लङ्कॆयन्नु, पूशल्=रोदनमयवागि, आक्किय=आगिसिद, केशवा=केशवने, ऎम्मै=नम्मन्नु, वादियेल्=बाधॆपडिसबेड.

गरणि-गद्यानुवादः - DP_५१९ - ०६

वयस्सु बरद हॆण्णुमक्कळु नावु. मॊलॆगळु हॊन्दिकॆ इल्लदवराद नम्मन्नु गुब्बच्चिगूडिन विषयवन्नु इट्टुकॊण्डु नीनु स्वल्प अनुभविसि अदन्नु नावु सुळ्ळु ऎम्बुदन्नु कलितिल्ल. समुद्रवन्नु अडकि, अरक्कसर वंशगळन्नॆल्ला पूर्तियागि सायिसि लङ्कॆयन्नु रोदनमयवन्नागि माडिद केशवने, नम्मन्नु बाधॆपडिसबेड.(६)

गरणि-विस्तारः - DP_५१९ - ०६

गोदादेवि हेळुत्ताळॆ- केशवने, नावु ऎळॆय वयस्सिनवरु. इन्नू दॊड्डवरागिल्ल. नम्म मै बॆळॆदिल्ल. अवयवगळु सुपुष्टगॊण्डिल्ल. ऒन्दरॊडनॆ ऒन्दक्कॆ हॊन्दिकॆ इल्ल. मुग्धरीतियल्लि मक्कळ आटक्कॆन्दे गुब्बच्चिगूडुगळन्नु कट्टु आडिकॊळ्ळुव वयस्सु नम्मदु. इन्थ नम्म बळिगॆ नीनु, गुब्बच्चिगूडिन नॆपविट्टुकॊण्डु बन्दु, सण्णपुट्ट चेष्टॆगळन्नु माडिदॆयादरॆ, अदन्नॆल्ला मुच्चिट्टुकॊण्डु नीनु नमगॆ याव तॊन्दरॆयन्नू कॊडलिल्ल ऎन्दू इतररु निन्न मेलॆ हेळुव चाडिय मातुगळॆल्ला सुळ्ळु ऎन्दू हेळिकॊळ्ळुव वयस्सागलि मनस्सागलि नमगिल्ल. नीनु महा समर्थ. हिन्दॆ, नीनु रामावतारवॆत्तिद्दाग, समुद्रवन्नु अडगिसि अदक्कॆ अड्डलागि सेतुवॆयन्नु कट्टिदॆ. लङ्कॆयल्लिरुव राक्षसर वंशगळन्नॆल्ला निर्मूळमाडिदॆ. इडिय लङ्कॆयन्ने रोदनमयवन्नागिसिदॆ. निन्न अपारसामर्थ्यवनु अबलॆयराद नम्म मेलॆ प्रयोगिसबेड. नम्मन्नु बाधॆपडिसबेड. नमगॆ आश्रय कॊट्टु, करुणिसि, कापाडु.

०७ पेदनन् गऱि

विश्वास-प्रस्तुतिः - DP_५२० - ०७

पचेतनऩ्कऱि वार्गळोडिवै
पेसिऩाल्बॆरि तिञ्जुवै,
यादुमॊऩ्ऱऱि यादबिळ्ळैग
ळोमैनीनलिन् दॆऩ्पयऩ्,
ओदमागडल् वण्णा।उऩ्मण
वाट्टिमारॊडु सूऴऱुम्,
सेदुबन्दम् तिरुत्तिऩायॆङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। ७

मूलम् (विभक्तम्) - DP_५२०

५२० पेदम् नऩ्गु अऱिवार्गळोडु * इवै पेसिऩाल् पॆरिदु इऩ् सुवै *
यादुम् ऒऩ्ऱु अऱियाद पिळ्ळैग ळोमै * नी नलिन्दु ऎऩ् पयऩ्? **
ओद मा कडल्वण्णा! * उऩ् मण वाट्टिमारॊडु सूऴऱुम् *
सेदु पन्दम् तिरुत्तिऩाय्! * ऎङ्गळ् सिऱ्ऱिल् वन्दु सिदैयेले (७) **

मूलम् - DP_५२० - ०७

पचेतनऩ्कऱि वार्गळोडिवै
पेसिऩाल्बॆरि तिञ्जुवै,
यादुमॊऩ्ऱऱि यादबिळ्ळैग
ळोमैनीनलिन् दॆऩ्पयऩ्,
ओदमागडल् वण्णा।उऩ्मण
वाट्टिमारॊडु सूऴऱुम्,
सेदुबन्दम् तिरुत्तिऩायॆङ्गळ्
सिऱ्ऱिल्वन्दु सिदैयेले। ७

Info - DP_५२०

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५२०

उऩ् पेच्चिऩ् पेदत्तै नऩ्ऱाग अऱिय वल्लवरोडु इप्पेच्चुगळै पेसिऩाल् मिगवुम् इऩिमैयाग इरुक्कुम् एदुम् अऱियाद सिऱिय पॆण्गळाऩ ऎङ्गळै नी नलिन्दिडच् चॆय्वदाल् ऎऩ्ऩ पयऩ्? ओसैप् पडुत्तुम् पॆरिय कडलै ऒत्त निऱमुडैयबिराऩे! कडलिल् अणै कट्टिऩवऩे! उऩ् मऩैवियर् मीदु आणै ऎङ्गळिऩ् सिऱुवीडुगळै सिदैत्तिडादे!

Hart - DP_५२०

If you talk to people who understand what you say,
that will be all right,
but if you talk to us who are young and don’t know anything,
it just hurts us: What do you gain from that?
You who have the color of the wide sounding ocean
and built the bridge Sethu
will get in trouble with your wives:
Don’t come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५२०

पेदम् = उऩ् पेच्चिऩ् पेदत्तै; नऩ्गु = नऩ्ऱाग; अऱिवार्गळोडु = अऱिय वल्लवरोडु; इवै = इप्पेच्चुगळै; पेसिऩाल् = पेसिऩाल्; पॆरिदु = मिगवुम्; इऩ् सुवै = इऩिमैयाग इरुक्कुम्; यादुम् ओऩ्ऱु अऱियाद = एदुम् अऱियाद; पिळ्ळैगळोमै = सिऱिय पॆण्गळाऩ ऎङ्गळै; नी नलिन्दु = नी नलिन्दिडच् चॆय्वदाल्; ऎऩ् पयऩ्? = ऎऩ्ऩ पयऩ्?; ओद मा = ओसैप् पडुत्तुम् पॆरिय; कडल् = कडलै ऒत्त; वण्णा! = निऱमुडैयबिराऩे!; सेदु पन्दम् = कडलिल् अणै; तिरुत्तिऩाय्! = कट्टिऩवऩे!; उऩ् = उऩ्; मणवाट्टिमारॊडु = मऩैवियर् मीदु; सूऴऱुम् = आणै; ऎङ्गळ् सिऱ्ऱिल् = ऎङ्गळिऩ् सिऱुवीडुगळै; वन्दु सिदैयेले = सिदैत्तिडादे!

गरणि-प्रतिपदार्थः - DP_५२० - ०७

पेदम्=भेदवन्नु, नन्गु=चॆन्नागि, अऱिवार् हळोडु=तिळीयबल्लवरॊडनॆ, इवै=ई मातुगळन्नु, पेशिनाल्=आडिदरॆ, पॆरिदु=बहळ, इन्=इनिदाद, शुवै=रुचि, यादु=यावुदु, ऒन्ऱुम्=ऒन्दू, अऱियाद=अरियद, पिळ्ळैहळोमै=हॆण्णुमक्कळाद नम्मन्नु,

नी=नीनु, नलिन्दु=नलुगिसि, ऎन्=एनु, पयन्=प्रयोजन? ओदम्=दॊड्ड अलॆगळिन्द कलकिहोद, मा =महा, कडल्=कडलिन, वण्णा=बण्णदवने, उन्=निन्न, मणवाट्टिमारॊडु=पत्नियर मेलण,तूऴऱुम्=आणॆ, शेतुबन्दम्=सेतुबन्धवन्नु, तिरुत्तिनाय्=कट्टिदवने, वन्दु=बन्दु, ऎङ्गळ्=नम्म, शिट्रिल्=गुब्बच्चिगूडुगळन्नु, शिदैयेले=कॆडिसिबिडबेड.

गरणि-गद्यानुवादः - DP_५२० - ०७

भेदवन्नु चॆन्नागि तुळियबल्लवरॊडनॆ ई मातुगळन्नु आडिदरॆ, बहळ इनिदाद रुचि. एनॊम्दन्नू अरियद हॆण्णुमक्कळाद नम्मन्नु नीनु नलुगिसि एनु प्रयोजन? दॊड्ड अलॆगळिन्द कलकि महा कडलिन बण्णदवने, निन्न पत्बियर मेलण आणॆ, सेतुबन्धन माडिदवने बन्दु नम्म गुब्बच्चिगूडुगळन्नु कॆडिसिबिडबेड.(७)

गरणि-विस्तारः - DP_५२० - ०७

आडुव मातु सामान्यवादद्दागबहुदु. अर्थगर्भितवागिरबहुदु. कोफ,रोष, सन्तोष, प्रीति मुन्ताद बगॆबगॆय मानव भावनॆगळन्नु निजवागियू, कपटवागियू, मातुगळिन्द सूचिसबहुदु. आडुव मातिगॆ बेरॆबेरॆ अर्थगळन्नु सूचिसुवुदागबहुदु. इवुगळन्नॆल्ला तिळिदुकॊळ्ळलु अदक्कॆ तक्क वयस्सू अनुभववू बेके बेकु. कडमॆ वयस्सिनवरिगॆ मत्तु मत्तु अनुभवविल्लदवरिगॆ मातिन इङ्गितगळू अर्थभेदगळु तिळियुवुदिल्ल.

गोदादेवि हेळुत्ताळॆ- अलॆगळिन्द कलकि होद महाकडलिन बण्णदवने, नीनु नम्म मुन्दॆ एनेनो मातुगळन्नाडिद्दी. मातिन अर्थभेदवन्नु तिळिदुकॊळ्ळबल्लवरल्लि ई मातुगळन्नु नीनु आडिदॆयादरॆ, अवरु अदर गुट्टन्नु अरियुत्तारॆ. रुचियन्नु आस्वादिसुत्तारॆ. सन्तोषिसुत्तारॆ. नावादरो एनू अरियद किरुबालकियरु. नम्मॊडनॆ हीगॆल्ला मातनाडि नम्मन्नु नलुगिसिदरॆ एनु प्रयोजन? नीनादरो महा पराक्रमि. कडलिगे सेतुवॆ कट्टिद महासमर्थ. इको, निन्न हॆण्डतियर मेलॆ आणॆ माडि हेळुत्तेवॆ-नम्म पुट्ट गुब्बच्चिगूडुगळन्नु हाळुमाडबेड. नम्मल्लि दयॆतोरु.

०८ वट्टवाय् च्चिऱुतूदैयोडु

विश्वास-प्रस्तुतिः - DP_५२१ - ०८

वट्टवाय्च्चिऱु तूदैयोडु
सिऱुसुळगुम्मण लुङ्गॊण्डु,
इट्टमाविळै याडुवोङ्गळैच्
चिऱ्ऱिलीडऴित् तॆऩ्पयऩ्,
तॊट्टुदैत्तुनलि येल्गण्डाय्सुडर्च्
चक्करम्गैयि लेन्दिऩाय्,
कट्टियुम्गैत् तालिऩ्ऩामै
अऱिदियेगडल् वण्णऩे। ८

मूलम् (विभक्तम्) - DP_५२१

५२१ वट्ट वाय्च् चिऱुदूदैयोडु * सिऱुसुळगुम् मणलुम् कॊण्डु *
इट्टमा विळैयाडुवोङ्गळैच् * चिऱ्ऱिल् ईडऴित्तु ऎऩ् पयऩ्? **
तॊट्टु उदैत्तु नलियेल् कण्डाय् * सुडर्च् चक्करम् कैयिल् एन्दिऩाय् ! *
कट्टियुम् कैत्ताल् इऩ्ऩामै * अऱिदिये कडल्वण्णऩे! (८)

मूलम् - DP_५२१ - ०८

वट्टवाय्च्चिऱु तूदैयोडु
सिऱुसुळगुम्मण लुङ्गॊण्डु,
इट्टमाविळै याडुवोङ्गळैच्
चिऱ्ऱिलीडऴित् तॆऩ्पयऩ्,
तॊट्टुदैत्तुनलि येल्गण्डाय्सुडर्च्
चक्करम्गैयि लेन्दिऩाय्,
कट्टियुम्गैत् तालिऩ्ऩामै
अऱिदियेगडल् वण्णऩे। ८

Info - DP_५२१

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५२१

ऒळियुडैय सक्करत्तै कैयिल् उडैयवऩे! कडल् निऱत्तऩे! वट्टमाऩ वायैयुडैय सिऱिय पाऩैयोडु सिऱिय मुऱमुम् मणलुम् कॊण्डु इष्टप्पडि विळैयाडुगिऱ ऎङ्गळुडैय सिऱु वीट्टै अऴिप्पदऩाल् ऎऩ्ऩ पयऩ्? तॊट्टुम् कालाल् उदैत्तुम् तुऩ्ब पडुत्तुगिऱाये नॆञ्जु कसन्दु पोऩाल् करुम्बुक् कट्टियुम् इऩिक्कादु ऎऩ्बदै अऱिवायऩ्ऱो?

Hart - DP_५२१

We brought a pot, a winnowing fan and sand,
built sand houses and are playing as we like:
What is the use of destroying our sand houses?
What do you get if you come
and kick them down and give us trouble?
Ocean-colored wone with a shining discus in your hand,
don’t you know that even jaggery will not be sweet
if your mind is bitter?
Don’t come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५२१

सुडर् = ऒळियुडैय; सक्करम् = सक्करत्तै; कैयिल् = कैयिल्; एन्दिऩाय्! = उडैयवऩे!; कडल् वण्णऩे! = कडल् निऱत्तऩे!; वट्ट वाय् = वट्टमाऩ वायैयुडैय; सिऱु तूदैयोडु = सिऱिय पाऩैयोडु; सिऱुसुळगुम् = सिऱिय मुऱमुम्; मणलुम् कॊण्डु = मणलुम् कॊण्डु; इट्टमा = इष्टप्पडि; विळैयाडुम् = विळैयाडुगिऱ; ऎङ्गळै = ऎङ्गळुडैय; सिऱ्ऱिल् = सिऱु वीट्टै; ईडऴित्तु = अऴिप्पदऩाल्; ऎऩ् पयऩ्? = ऎऩ्ऩ पयऩ्?; तॊट्टु = तॊट्टुम्; उदैत्तु = कालाल् उदैत्तुम्; नलियेल् कण्डाय् = तुऩ्ब पडुत्तुगिऱाये; कैत्ताल् = नॆञ्जु कसन्दु पोऩाल्; कट्टियुम् = करुम्बुक् कट्टियुम्; इऩ्ऩामै = इऩिक्कादु ऎऩ्बदै; अऱिदिये? = अऱिवायऩ्ऱो?

गरणि-प्रतिपदार्थः - DP_५२१ - ०८

वट्टम्=दुण्डगॆ, वाय्=बायुळ्ळ, शिऱु=पुट्ट, तूदैयोडु=कुडिकॆयॊडनॆ, शिऱु=चिक्क, शुळहुम्=मुच्चलन्नू, ,मणलुम्=मरळन्नू, कॊण्डु=तॆगॆदुकॊण्डु, इट्टमा=नम्म इष्टदन्तॆ, विळैयाडवोङ्गळै=आटवाडुवन्थ नम्म, शिट्रिल्=गुब्बच्चिगूडुगळन्नु, ईडऴित्तु=चॆन्नागि हाळुमाडि, ऎन् पयन्=एनु प्रयोजन? कॊट्टु=मुट्टि, उदैत्तु=ऒदॆदु, नलियेल्=गोळाडिसबेड, कण्डाय्-कण्डॆया, शुडर्=ज्वालॆयन्नुगुळुव, चक्करम्=चक्रायुधवन्नु, कैयिल्=कैयल्लि, एन्दिनाय्=धरिसिदवने, कट्टियुम्=बॆल्लवू सह,ताल्=नालगॆगॆ, कै=कहियागि, इन्नामै=रुचिसदु ऎम्बुदु, अऱिदिये=अरितिरुवॆयल्लवे, कडल् वण्णने=कडलिन बण्णदवने.

गरणि-गद्यानुवादः - DP_५२१ - ०८

दुण्डुबायियुळ्ळ पुट्ट कुडिकॆयन्नू ,चिक्क मुच्चलन्नू मरळन्नू बळसिकॊण्डु नम्म इष्टदन्तॆ आटवाडुवन्थ नम्म गुब्बच्चिगूडुगळन्नु चॆन्नागि हाळुमाडि एनुप्रयोजन? मुट्टि ऒदॆदु नम्मन्नु गोळाडिसबेड कण्डॆया. ज्वालॆयन्नुगुळुव चक्रायुधवन्नु कैयल्लि धरिसिदवने, बॆल्लवू सह नालगॆगॆ कहियागि रुचिसदु ऎम्बुदन्नु अरितिरुवॆयल्लवे, कडल् वण्णने (८)

गरणि-विस्तारः - DP_५२१ - ०८

गोदादेवि हेळुत्ताळॆ- ऎळॆय वयस्सिन हॆण्णुमक्कळिगॆ तक्कन्तॆ पुट्टपुट्ट आटद सामानुगळन्नु इट्टुकॊण्डु इल्लि आडलु बन्दिद्देवॆ. नम्म गुब्बच्चिगूडुगळिगॆ अनुकूलवागिरुवन्तॆ दुण्डुबायिन पुट्टमण्णिन कुडिकॆ पुट्ट मॊर(मुच्चलु), मरळु-इवुगळन्नु इट्टुकॊण्डु,नम्म इष्टबन्दन्तॆ, ऊहिसिकॊण्डु, अडिगॆ मुन्तादवन्नु माडुत्ता आटवाडुत्तेवॆ. इवुगळन्नॆल्ला कित्तु, तुळिदु,ऎळॆदु, हाळुमाडुवुदरिन्द निनगॆ एनु प्रयोजन?नम्मन्नु मुट्टि, इवुगळन्नुकॆडिसि, नम्मन्नु गोळुहॊय्दुकॊळ्ळबेड, कण्डॆया. नीनु किडियन्नुगुळुव दिव्यचक्रायुधधारिये आदरू सह, कडलवण्णने आदरू सह, नम्म सन्तोषद आटगळन्नु कॆडिसिद्दरिन्द नमगॆ बेकारु बन्दिदॆ. निन्न मेलॆ आसक्तिकॆट्टिदॆ. इष्टविल्लदिद्दाग, बेडवादाग, बेसर बन्दाग, बॆल्लवू सह नालगॆगॆ रुचिसदु. अदु कहियागुवुदु ऎम्बुदन्नु नीनु अरितिल्लवे? आद्दरिन्द नम्मन्नु गोळाडिसदन्तॆ, दूरवागिरु.

०९ मुट्रत्तूडुपुहुन्दु निन्

विश्वास-प्रस्तुतिः - DP_५२२ - ०९

मुऱ्ऱत्तूडु पुगुन्दुनिऩ्मुगङ्
गाट्टिप्पुऩ्मुऱु वल्सॆय्दु,
सिऱ्ऱिलोडॆङ्गळ् सिन्दैयुंसिदैक्
कक्कडवैयो कोविन्दा,
मुऱ्ऱमण्णिडम् ताविविण्णुऱ
नीण्डळन्दुगॊण् डाय्,ऎम्मैप्-
पऱ्ऱिमॆय्प्पिणक् किट्टक्कालिन्दप्
पक्कम्निऩ्ऱव रॆञ्जॊल्लार्? ९

मूलम् (विभक्तम्) - DP_५२२

५२२ मुऱ्ऱत्तु ऊडु पुगुन्दु * निऩ् मुगम् काट्टिप् पुऩ्मुऱुवल् सॆय्दु *
सिऱ्ऱिलोडु ऎङ्गळ् सिन्दैयुम् * सिदैक्कक् कडवैयो? कोविन्दा **
मुऱ्ऱ मण्णिडम् तावि * विण् उऱ नीण्डु अळन्दु कॊण्डाय् * ऎम्मैप्
पऱ्ऱि मॆय्प्पिणक्कु इट्टक्काल् * इन्दप् पक्कम् निऩ्ऱवर् ऎऩ् सॊल्लार्? (९)

मूलम् - DP_५२२ - ०९

मुऱ्ऱत्तूडु पुगुन्दुनिऩ्मुगङ्
गाट्टिप्पुऩ्मुऱु वल्सॆय्दु,
सिऱ्ऱिलोडॆङ्गळ् सिन्दैयुंसिदैक्
कक्कडवैयो कोविन्दा,
मुऱ्ऱमण्णिडम् ताविविण्णुऱ
नीण्डळन्दुगॊण् डाय्,ऎम्मैप्-
पऱ्ऱिमॆय्प्पिणक् किट्टक्कालिन्दप्
पक्कम्निऩ्ऱव रॆञ्जॊल्लार्? ९

Info - DP_५२२

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५२२

कण्णबिराऩे! पू मण्डलम् मुऴुवदैयुम् तावि अळन्दु परमबदत्तळवु ओङ्गि वळर्न्दु अळन्दु कॊण्डवऩे! विळैयाडुगिऱ मुऱ्ऱत्तिले नुऴैन्दु उऩदु मुगत्तै काण्बित्तु पुऩ्मुऱुवल् पूत्तु ऎङ्गळ् सिऱ्ऱिलैयुम् नॆञ्जैयुम् अऴिक्कलामो? ऎङ्गळैप्पिडित्तु अणैत्तु कॊण्डाल् इङ्गु निऩ्ऱु पार्प्पवर्गळ् ऎऩ्ऩदाऩ् सॊल्ल माट्टार्गळ्

Hart - DP_५२२

O Govinda, you enter our yard and, smiling,
not only destroy do you our little sand houses,
you destroy our hearts as well:
You measured the earth
and grew tall and measured the sky:
What will those standing near us say
if you come and embrace us?
Do not come and destroy our little sand houses:

प्रतिपदार्थः (UV) - DP_५२२

कोविन्दा! = कण्णबिराऩे!; मुऱ्ऱ = पू मण्डलम्; मण्णिडम् = मुऴुवदैयुम्; तावि = तावि अळन्दु; विण् उऱ = परमबदत्तळवु; नीण्डु = ओङ्गि वळर्न्दु; अळन्दु = अळन्दु; कॊण्डाय्! = कॊण्डवऩे!; ऊडु = विळैयाडुगिऱ; मुऱ्ऱत्तु = मुऱ्ऱत्तिले; पुगुन्दु = नुऴैन्दु; निऩ् मुगम् = उऩदु मुगत्तै; काट्टि = काण्बित्तु; पुऩ्मुऱुवल् = पुऩ्मुऱुवल्; सॆय्दु = पूत्तु; ऎङ्गळ् = ऎङ्गळ्; सिऱ्ऱिलोडु = सिऱ्ऱिलैयुम्; सिन्दैयुम् सिदैक्क = नॆञ्जैयुम्; कडवैयो = अऴिक्कलामो?; ऎम्मैप् पऱ्ऱि = ऎङ्गळैप्पिडित्तु; मॆय्प्पिणक्कु = अणैत्तु; इट्टक्काल् = कॊण्डाल्; इन्दप् पक्कम् = इङ्गु निऩ्ऱु; निऩ्ऱवर् = पार्प्पवर्गळ्; ऎऩ् = ऎऩ्ऩदाऩ्; सॊल्लार् = सॊल्ल माट्टार्गळ्

गरणि-प्रतिपदार्थः - DP_५२२ - ०९

मुट्रत्तु=अङ्गळद(हित्तलिन),ऊडु=नडुवॆ, पुहुन्दु=नुसुळि, निन्=निन्न, मुकम्=मुखवन्नु, काट्टि=तोरिसि, पुन् मुऱुवल्=मुगुळूनगॆयन्नु, शॆय्दु=माडि, शिट्रिलोडॆ=नम्म गुब्बच्चिगूडुगळॊडनॆ, ऎङ्गळ्=नम्म, शिन्तैयुम्=चिन्तनॆयन्नु, शिदैक्क=कॆडिसुवुदु, कडवैयो=कर्तव्यवो? कोविन्दा=गोविन्दने, मुट्र=पूर्तियागि, मण् इडम्=भूमण्डलवन्नु, तावि=हरडि अळॆदु, विण् उऱ=मेलण लोकगळष्टू, नीण्डु=बॆळॆदु, अळन्दु कॊण्डाय्=अळॆदुकॊण्डवने, ऎम्मै=नम्मन्नु, पट्रि=कुरितु, मॆय्=निजवाद, पिणक्कू=सेरिकॆयन्नु, इट्टक्काल्=तोरिसिदॆयादरॆ, इन्द पक्कम् =ई कडॆयल्लि, निन्ऱवर्=निन्तिरुववरु, ऎन्=एनन्नु, शॊल्लार्=हेळलाररु?

गरणि-गद्यानुवादः - DP_५२२ - ०९

अङ्गळद नडुवॆ नुसुळि निन्न मुखवन्नु तोरिसि, मुगुळ्नगॆ बीरि, नम्म गुब्बच्चिगूडुगळॊडनॆ नम्म चिन्तनॆयन्नू कॆडिसुवुदु निन्न कर्तव्यवो? गोविन्द, भूमण्डलवन्नु पूर्तियागि व्यापिसि, मेलण लोकगळष्टू बॆळॆदु अळॆदुकॊण्डवने, नम्म विषयदल्लि निजवाद सेरिकॆयन्नु तोरिसिदॆयादरॆ ई कडॆ निन्तिरुववरु एनॆन्दुकॊण्डारु?(९)

गरणि-विस्तारः - DP_५२२ - ०९

गोदादेवि हेळुत्ताळॆ- नदिय दडद मरळिनल्लियो, बीदिय मग्गुलिन मरळिनल्लियो, बहिरङ्गवागि नावुगळु आटवाडलुस् एरिदरॆ, निन्न कण्णिगॆ सुलभवागि नावु बीळुवुदरिन्द, निन्निन्द नमगॆ तॊन्दरॆ आगबहुदॆन्दु अञ्जि नावु मनॆय अङ्गळदल्लिये गुप्तवागि कलॆतु आडलु मॊदलु माडिद्देवॆ. अल्लिगॆ नीनु बरुवुदिल्ल. निनगॆ बरलु सुलभवल्ल ऎन्दुकॊण्डिद्दॆवु. आदरॆ, ईग आगिरुवुदेनु? इदे अङ्गळदल्लिये, नम्मॆल्लवर नम्मॆल्लर नडूवॆये नीनु बन्दु निन्तिद्दीयॆ. निन्न दिव्यसुन्दर मुखवन्नु तोरिसुत्तिद्दीयॆ. अल्लदॆ निन्नमुगुळ्नगॆयन्नु बीरुत्तिद्दीयॆ. अदु नमगॆ ऎन्थ सम्मोहनवागिदॆ! अदरिन्द, नम्म आटवॆल्ल मरॆतुहोयितु. नम्म गुब्बच्चिगूडुगळु मरॆतवु. मनस्सिनल्लि अडगिद्द चिन्तनॆगळॆल्लवू मरॆतुहोदवु. अवक्कॆ बदलागि निन्न चिन्तनॆयॊन्दे मनदल्लि तुम्बिकॊण्डीदॆ. प्रापञ्चिकवाद ऎल्ल विषयगळ चिन्तनॆयन्नु मरॆयिसुवुदु निन्न कर्तव्यवो एनु? गोविन्द, नीनु अल्लिरुवॆ, इल्लिल्ल ऎम्ब नम्म भावनॆ ऎष्टु तप्पादद्दु! हिन्दॆ, नीनु भूमण्डलवन्नॆल्ला व्यापिसि ऒन्दे ऒन्दु हॆज्जॆयिन्द अदष्टन्नू अळॆदुबिट्टॆयल्लवे? हागॆये, त्रिविक्रमनागि बॆळॆदु, ऊर्ध्वलोकगळन्नॆल्ला निन्न ऒन्दुहॆज्जॆयिन्दले अळॆदुबिट्टॆ. महामहिमनाद नीनु ईग नम्म बळिगॆ बन्दु, नम्म नडुवॆबहळ सलिगॆयिन्द नडॆदुकॊण्डु, नम्म विषयदल्लि निन्न निजवाद प्रेमवन्नु तोरिसुवॆयादरॆ, नावु निजवागियू धन्यरु, कॄतार्थरु. आदरॆ, ई नम्म अक्कपक्कद जन नम्मन्नु नोडि एनॆन्दुकॊण्डारु?

भगवन्तनल्लि भक्तन प्रेमवू गुप्तवागिये इरबेके हेगॆ? इदु

३०

प्राञ्चिक प्रेमदन्तॆये गुप्तवागिरबेके? इदु साध्यवे? साधुवे?

१० शीतैवायमुदमुण्डाय् ऎङ्गळ्

विश्वास-प्रस्तुतिः - DP_५२३ - १०

सीदैवायमु तमुण्डाय्।ऎङ्गळ्
सिऱ्ऱिल्नीसिदै येल्। ऎऩ्ऱु,
वीदिवाय्विळै याडुमायर्
सिऱुमियर्मऴ लैच्चॊल्लै,
वेदवाय्त्तॊऴि लार्गळ्वाऴ्विल्लि
पुत्तूर्मऩ्विट्टु चित्तऩ्ऱऩ्,
कोदैवाय्त्तमिऴ् वल्लवर्गुऱै
विऩ्ऱिवैगुन्दम् सेर्वरे। १०

मूलम् (विभक्तम्) - DP_५२३

५२३ ## सीदै वायमुदम् उण्डाय् * ऎङ्गळ् सिऱ्ऱिल् नी सिदैयेल् ऎऩ्ऱु *
वीदिवाय् विळैयाडुम् * आयर् सिऱुमियर् मऴलैच् चॊल्लै **
वेद वाय्त् तॊऴिलार्गळ् वाऴ् * विल्लि पुत्तूर् मऩ् विट्टु चित्तऩ् तऩ् *
कोदै वाय्त् तमिऴ् वल्लवर् * कुऱैवु इऩ्ऱि वैगुन्दम् सेर्वरे (१०)

मूलम् - DP_५२३ - १०

सीदैवायमु तमुण्डाय्।ऎङ्गळ्
सिऱ्ऱिल्नीसिदै येल्। ऎऩ्ऱु,
वीदिवाय्विळै याडुमायर्
सिऱुमियर्मऴ लैच्चॊल्लै,
वेदवाय्त्तॊऴि लार्गळ्वाऴ्विल्लि
पुत्तूर्मऩ्विट्टु चित्तऩ्ऱऩ्,
कोदैवाय्त्तमिऴ् वल्लवर्गुऱै
विऩ्ऱिवैगुन्दम् सेर्वरे। १०

Info - DP_५२३

{‘uv_id’: ‘NAT_१_२’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५२३

सीदैयिऩ् वाय् अमिर्दत्तै परुगिऩवऩे! ऎङ्गळदु सिऱु वीडुगळै नी अऴिक्कादे ऎऩ्ऱु वीदियिल् विळैयाडुम् आयर् सिऱुमियरिऩ् मऴलैच् चॊल्लै वेद विऱ्पऩ्ऩर्गळ् वाऴुम् श्रीविल्लिबुत्तूर् तलैवराऩ पॆरियाऴ्वारिऩ् मगळ् आण्डाळ् अरुळिय तमिऴ्प् पासुरङ्गळै अऩुसन्दिप्पवर्गळ् कुऱैयिऩ्ऱि वैगुन्दम् अडैवर्

प्रतिपदार्थः (UV) - DP_५२३

सीदै = सीदैयिऩ्; वायमुदम् = वाय् अमिर्दत्तै; उण्डाय्! = परुगिऩवऩे!; ऎङ्गळ् सिऱ्ऱिल् ऎङ्गळ् = ऎङ्गळदु सिऱु वीडुगळै; नी सिदैयेल्! ऎऩ्ऱु = नी अऴिक्कादे ऎऩ्ऱु; वीदि वाय् = वीदियिल्; विळैयाडुम् = विळैयाडुम्; आयर् सिऱुमियर् = आयर् सिऱुमियरिऩ्; मऴलैच् चॊल्लै = मऴलैच् चॊल्लै; वेद वाय् = वेद; तॊऴिलार्गळ् = विऱ्पऩ्ऩर्गळ्; वाऴ् = वाऴुम्; विल्लिबुत्तूर् = श्रीविल्लिबुत्तूर्; मऩ् = तलैवराऩ; विट्टुचित्तऩ् तऩ् = पॆरियाऴ्वारिऩ्; कोदै = मगळ् आण्डाळ्; वाय् = अरुळिय; तमिऴ् = तमिऴ्प् पासुरङ्गळै; वल्लवर् = अऩुसन्दिप्पवर्गळ्; कुऱैवु इऩ्ऱि = कुऱैयिऩ्ऱि; वैगुन्दम् = वैगुन्दम्; सेर्वरे = अडैवर्

गरणि-प्रतिपदार्थः - DP_५२३ - १०

शीतै=सीतादेविय, वाय् अमुदम्=अधरामृतवन्नु, उण्डाय्=उण्डवने, ऎङ्गळ्-नम्म, शिट्रिल्=गुब्बच्चिगूडुगळन्नु, नी=नीनु, शिदैये=कॆडिसबेड, ऎन्ऱु=ऎन्दु, वीदिवाय्=बीदियल्लि, विळैयाडुम्=आटवाडुव, आयर्=गोवळर, शिऱुमियर्=ऎळॆय बालकियर, मऴलै=मुद्दुमुद्दाद , शॊल्लै=मातन्नु, वेदम्=वेदवन्नु पठिसतक्क बायिय, तॊऴिलार्हळ्=वैदिक वृत्तियवरु, वाऴ्=बाळुव, विल्लिपुत्तूर्=श्रीविल्लिपुत्तूइन, मन्=निर्वहकनाद, विट्टुशित्तन्=विष्णुचित्तन, कोदै=गोदादेविय, वाय्=बायिन्द हॊरबिद्द, तमिऴ्=तमिळिन पाशुरगळन्नु, वल्लार्=तिळिदवरु, कुऱैवु=कॊरतॆ,इन्ऱि=इल्लदॆ, वैहुन्दम्=वैकुण्ठवन्नु, शेर् वरे=सेरुववरे आगुत्तारॆ.

गरणि-गद्यानुवादः - DP_५२३ - १०

सीतादेविय प्रेमामृतवन्नुण्डवने, नम्म गुब्बच्चिगूडुगळन्नु कॆडिसबेड ऎन्दु बीदियल्लि आटवाडुव गोवळर ऎळॆय बालकियरु आडिद मुद्दुमुद्दाद मातुगळन्नु वेदवन्नु पठिसतक्कबायुळ्ळवरू वैदिक वृत्तियल्लि तॊडगिरुववरु बाळुव श्रीविल्लिपुत्तूरिन निर्वाकनाद विष्णुचित्तर(साकुमगळाद)गोदादेविय बायिन्द हॊरबिद्द तमिळु पाशुरगळन्नु बल्लवरु, याव कॊरतॆयू इल्लदॆ, वैकुण्ठवन्ने सेरुत्तारॆ.(१०)

गरणि-विस्तारः - DP_५२३ - १०

“नम्म गुब्बच्चिगूडुगळन्नु कॆडिसबेड” ऎम्ब पल्लवियिन्द ई तिरुमॊऴि मॊदलागि, हागॆये कॊनॆगाणुत्तदॆ. “नानु, नम्मदु”-ई ऎरडू मानवनन्नु इहलोकक्कॆ, ई प्रापञ्चिक जीवनक्कॆ कट्टि हाकुत्तदॆ. भगवन्तन कृपॆयिन्द दूर माडुवुदू इवे. “नानु नम्मदु” ऎम्बुदरिन्द मुक्तरागुवुदक्कॆ मानवनु सतत प्रयत्न माडबेकु.

एनू अरियद ऎळॆय वयस्सिन हॆण्णुमक्कळु सहजवागि तम्म पङ्गडक्कॆ

३१

सम्बन्धिसिद आटगळन्न आडुत्ता, अदरल्ले मग्नरागि आनन्दिसुत्तारॆ. अवर आटक्कॆ भङ्गतन्दरॆ, अदन्नु कॆडिसिदरॆ, अवरिगॆ कोपवू दुःखवू उण्टागुवुदु .भगवन्तने कृष्णावतारियागि अवर नडुवॆ बन्दु, अवर आटगळन्नु कॆडिसि, अवरन्नु तन्न ऒलविन कडॆगॆ सॆळॆदुकॊळ्ळुत्तानॆ. अवन दिव्यसुन्दरवाद मुखवन्नू, आकर्षकवाद कण्णुगळन्नू, अपरिमितवाद सामर्थ्यवन्नू कण्डुकेळि तिळिदु अवरु तम्म आटगळन्नु मरॆयुत्तारॆ. तम्म जीवनवन्ने मरॆयुत्तारॆ. अवनॊडनॆ सदा सेरि इरबेकॆन्दु कातरगॊळ्ळुत्तारॆ. अवन कृपाश्रयवन्नु कोरुत्तारॆ.

प्रापञ्चिक जीवनदल्लि मग्ननागिरुव मानवनिगॆ भगवन्तन सामीफ्यवू अवन सण्णपुट्ट चेष्टॆगळु हितवागि कण्डुबरुवुदिल्ल. अवनु तमगॆ केडु बगॆयुववनॆन्दू किरुकुळ कॊडूववनॆन्दू योचिसुवनु. आदरॆ, मानवन उद्धारक्कागिये भगवन्तनु अवतारगळन्नॆत्तुवुदु. अवताररूफियागि, अवनु जनर नडुवॆ इद्दु, अवरॊडनॆ बॆरॆतु, अवर कष्टगळन्नु परिहरिसि, अवर रक्षकनागि बॆम्बलिगनागिद्दुकॊण्डु, इहलोकद जीवनदल्लि जिगुप्सॆ बरुवन्तॆ माडि, तन्नन्नु अनन्यवागि आश्रयिसुवन्तॆ माडुत्तानॆ. हीगॆ, भगवन्त परमकृपाळु. ई विषयवन्नु परोक्षवागि तिळिसिरुव ई पाशुरगळन्नु अरितवरु पापमुक्तरागुत्तारॆ. परिशुद्धरागुत्तारॆ. भगवन्तन कृपाश्रय पडॆयुत्तारॆ. वैकुण्ठवासिगळे आगुत्तारॆ.

गरणि-अडियनडे - DP_५२३ - १०

नामम्, इन्ऱु,, गुण्डु, पॆय्, वॆळ्ळै, मुट्रिल्, पेदम्, वट्ट, मुट्र, शीतै,(कोऴि)

३२

श्रीः