०१ तैयॊरुतिङ्गळुन्तरैविळक्कित्तण्

०१ तैयॊरुतिङ्गळुन्तरैविळक्कित्तण् मण्डलमिट्टु

विश्वास-प्रस्तुतिः - DP_५०४ - ०१

तैयॊरु तिङ्गळुम् तरैविळक्कित्
तण्मण् डलमिट्टु मासिमुऩ्ऩाळ्,
ऐयनुण् मणऱ्कॊण्डु तॆरुवणिन्दु
अऴगिऩुक् कलङ्गरित् तऩङ्गदेवा,
उय्यवु माङ्गॊलो वॆऩ्ऱुसॊल्लि
उऩ्ऩैयु मुम्बियै युम्दॊऴुदेऩ्,
वॆय्यदोर् तऴलुमिऴ् सक्करक्कै
वेङ्गड वऱ्कॆऩ्ऩै विधिक्किऱ्ऱिये। १

मूलम् (विभक्तम्) - DP_५०४

५०४ ## तै ऒरु तिङ्गळुम् तरै विळक्कित् *
तण् मण्डलम् इट्टु मासि मुऩ्ऩाळ् *
ऐय नुण् मणल् कॊण्डु तॆरु अणिन्दु *
अऴगिऩुक्कु अलङ्गरित्तु अऩङ्गदेवा **
उय्यवुम् आम्गॊलो? ऎऩ्ऱु सॊल्लि *
उऩ्ऩैयुम् उम्बियैयुम् तॊऴुदेऩ् *
वॆय्यदु ओर् तऴल् उमिऴ् सक्करक् कै *
वेङ्गडवऱ्कु ऎऩ्ऩै विधिक्किऱ्ऱिये (१)

मूलम् - DP_५०४ - ०१

तैयॊरु तिङ्गळुम् तरैविळक्कित्
तण्मण् डलमिट्टु मासिमुऩ्ऩाळ्,
ऐयनुण् मणऱ्कॊण्डु तॆरुवणिन्दु
अऴगिऩुक् कलङ्गरित् तऩङ्गदेवा,
उय्यवु माङ्गॊलो वॆऩ्ऱुसॊल्लि
उऩ्ऩैयु मुम्बियै युम्दॊऴुदेऩ्,
वॆय्यदोर् तऴलुमिऴ् सक्करक्कै
वेङ्गड वऱ्कॆऩ्ऩै विधिक्किऱ्ऱिये। १

Info - DP_५०४

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५०४

कामऩे! तै मादम् मुऴुदुम् तरैयै शुद्धिगरित्तु कुळिर्न्द मेडैयिट्टु मासि माद मुदऱ् पक्षत्तिल् ऐयऩे नुण्णिय मणलिऩाल् वीदिक्कु अऴगु सेर्त्तिड अलङ्गारम् सॆय्दु उय्वु पॆऱलामो ऎऩक्करुदि उऩ्ऩैयुम् उऩ् तम्बि सामऩैयुम् वणङ्गिऩेऩ् उक्किरमाऩदुम् ऒप्पऱ्ऱ तीप्पॊरिगळै वीसुम् सक्करत्तैक् कैयिलुडैय वेङ्गडमुडैयाऩुक्कु ऎऩ्ऩै सेवै सॆय्दिड विधित्तिडुवाय्

Hart - DP_५०४

We clean the floor in the month of Thai
and decorate it with beautiful kolams:
In the month of Masi we use soft white powder
and make lovely decorations in our front yard:
O Kamadeva, I worship you and your brother Saman:
I wonder, can I survive this love sickness?
Give me the boon of belonging to the lord of Thiruvenkaṭam
holding a discus in his hand that throws out fire:

प्रतिपदार्थः (UV) - DP_५०४

अऩङ्गदेवा! = कामऩे!; तै ऒरु तिङ्गळुम् = तै मादम् मुऴुदुम्; तरै विळक्कि = तरैयै शुद्धिगरित्तु; तण् = कुळिर्न्द; मण्डलम् इट्टु = मेडैयिट्टु; मासि = मासि माद; मुऩ्ऩाळ् = मुदऱ् पक्षत्तिल्; ऐय = ऐयऩे; नुण् = नुण्णिय; मणल् कॊण्डु = मणलिऩाल्; तॆरु अऴगिऩुक्कु = वीदिक्कु अऴगु; अणिन्दु = सेर्त्तिड; अलङ्गरित्तु = अलङ्गारम् सॆय्दु; उय्यवुम् = उय्वु; आङ्गॊलो = पॆऱलामो; ऎऩ्ऱु सॊल्लि = ऎऩक्करुदि; उऩ्ऩैयुम् = उऩ्ऩैयुम्; उम्बियैयुम् = उऩ् तम्बि सामऩैयुम्; तॊऴुदेऩ् = वणङ्गिऩेऩ्; वॆय्यदु = उक्किरमाऩदुम्; ओर् तऴल् उमिऴ् = ऒप्पऱ्ऱ तीप्पॊरिगळै वीसुम्; सक्करक् कै = सक्करत्तैक् कैयिलुडैय; वेङ्गडवऱ्कु = वेङ्गडमुडैयाऩुक्कु; ऎऩ्ऩै = ऎऩ्ऩै; विधिक्किऱ्ऱिये = सेवै सॆय्दिड विधित्तिडुवाय्

गरणि-प्रतिपदार्थः - DP_५०४ - ०१

तै=तै ऎम्ब, ऒरु=ऒन्दु, तिङ्गळुम्=तिङ्गळु पूर्तियागि, तरै=नॆलवन्नु, विळक्कि=शुद्धिमाडि, तण्=तम्पाद मण्डलम्=मण्डलवन्नु, इट्टु=माडि, माशि=माशि तिङ्गळ, मुन्=मॊदल, नाळ्=दिन, ऐय=सॊगसाद, नुण्=नुण्णगिरुव, मणल्=मरळन्नु, कॊण्डु=तॆगॆदुकॊण्डु, तॆरु=बीदियन्नु, अऴहिनुक्कू=अन्दवागिसुवुदक्कागि, अणीन्दु=चॆन्नागि, अलङ्करित्तु=अलङ्करिसि, अनङ्गदेवा=कामदेवने, उय्यवुम्=उज्जीविसुवुदक्कॆ, आम् कोलो=हौदल्लवे, ऎन्ऱु=ऎन्दु, शॊल्लि=हेळिकॊण्डु, उन्नैयुम्=निन्नन्नू, उम्बियैयुम्=तम्मनन्नू, तॊऴुदेन्=नमस्करिसुत्तेनॆ, वॆय्यदु=क्रूरवाद(तीक्ष्णवाद), तऴल्=कॆण्डवन्नु, उमिऴ्=उगुळुव, ओर्=अद्वितीयवाद, शक्करम्=चक्रायुधद, कै=कैयवनाद, वेङ्गडवऱ् क्कू=वॆङ्कटाचलपतिगॆ, ऎन्नै=नन्नन्नु, विदिक्किट्रे=निश्चयिसलारॆया?

गरणि-गद्यानुवादः - DP_५०४ - ०१

तै तिङ्गळु पूर्तियागि नॆलवन्नु शुद्धिपडिसि, तम्पाद मण्डलवन्नु माडि माशि तिङ्गळ मॊदलदिन सॊगसाद नुण्णनॆय मरळन्नु उपयोगिसि, बीदियन्नु अन्दवागिसुवुदक्कागि चॆन्नागि अलङ्करिसुवुदु कामदेवने, उज्जीविसुवुदक्कॆ हौदल्लवे? ऎन्दु हेळिकॊण्डु निन्नन्नू निन्न तम्मनन्नू नमस्करिसुत्तिद्देवॆ. तीक्ष्णवाद कॆण्डवन्नुगुळुव अद्वितीयवाद चक्रायुधद कैयवनाद वॆङ्कटाचलपतिगॆ नन्नन्नु गॊत्तुमाडलारॆया?(१)

गरणि-विस्तारः - DP_५०४ - ०१

तमिळरु वर्षद हन्नॆरडु तिङ्गळुगळन्नु सौरमानद रीतियल्लि लॆक्क माडुत्तारॆ. सौरमान ऎन्दरॆ सूर्यन गतियन्नु अनुसरिसि ऎणिकॆ माडुवुदु.

सूर्यनु ऒन्दु नक्षत्रद जॊतॆयल्लि ऒन्दु दिन उदयिसुत्तानॆ, ऎन्नोण. सूर्यन गतिगू नक्षत्रद गतिगू व्यत्यासविदॆ. मरुदिन, आ नक्षत्रवु सूर्यनिगिन्तलू नाल्कुनिमिषगळु बेगले उदयिसुत्तदॆ. हीगॆ, सूर्यनु चलिसुव मूवत्तु दिनगळल्लि ऎरडु नक्षत्रगळु सूर्यनन्नु बिट्टु मुन्दक्कॆ होगिरुत्तवॆ. अल्लदॆ, मूरनॆय नक्षत्रद ऒन्दुपाद (ऎन्दरॆ अदु सूर्यनन्नु अतिक्रमिसुव ऒट्टु कालद नाल्कनॆय ऒन्दु भाग) सूर्यनिगिन्तलू मुन्दक्कॆ चलिसिरुत्तदॆ. ज्योति श्शास्त्रद रीतियल्लि अश्विनि, भरणि मुन्ताद इप्पत्तेळु नक्षत्रगळु चलिसुव ऒट्टुकाल ऒन्दु वर्षवागुत्तदॆ. इदु सूर्यन गतियल्लि हन्नॆरडु तिङ्गळु. ऒन्दु उदाहरणॆयन्नु तॆगॆदुकॊळ्ळोण. ऒन्दु दिन सूर्यनू अश्विनी नक्षत्रवू जॊतॆजॊतॆयल्लि हुट्टुत्तवॆ. अदन्नु मेष सङ्क्रमण ऎन्नुत्तारॆ. अन्दिनिन्द मूवत्तु दिनगळ बळिक नोडिदरॆ, अश्विनि,भरणि नक्षत्रगळु सूर्यनन्नु दाटि होगिरुत्तवॆ; ऎन्दरॆ, सूर्यनिगिन्त मुञ्चॆये उदयिसिबिडुत्तवॆ. कृत्तिकानक्षत्रदल्लू ऒन्दु पाददष्टु काल कळॆदुहोगिरुत्तदॆ. इष्टू मेषमास. अदर मरुदिन सूर्यनू कृत्तिका नक्षत्रद ऎरडनॆय पादवू जॊतॆजॊतॆयागि हुट्टुत्तवॆ. अदु वृषभसङ्क्रमण. हीगॆ, हन्नॆरडु सौर सङ्क्रमणगळन्नू, तिङ्गळुगळन्नू लॆक्कमाडि पञ्चाङ्गदल्लि बरॆदिरुत्तारॆ. सौरमानद तिङ्गळुगळु मेष,वृषभ, मिथुन,कर्काटक, सिंह,कन्या,तुला, वॄश्विक, धनुस्सु, मकर,कुम्भ, मीन. ऒन्दॊन्दर मॊदलनॆय दिनदल्लि सङ्क्रमण.

चन्द्रन गतियन्नु अनुसरिसि चन्द्रमानद हन्नॆरडु तिङ्गळन्नु लॆक्क माडुत्तारॆ. ऒन्दु अमावास्यॆयिन्द मत्तॊन्दु अमावास्यॆय नडुवण काल(पाड्यदिन्द अमावास्यॆ पूर्ति) वन्नु ऒन्दु चान्द्रमान तिङ्गळु ऎन्नुत्तारॆ. तमिळरु गणिसुव सौरमानद तिङ्गळुगळ मत्तु चान्द्रमानद तिङ्गळुगळ हॆसरुगळन्नु इल्लि कॊट्टिदॆ- चित्तिरै-चैत्र, वैगाशि-वाशाख, आनि-ज्येष्ट्ःअ, आडि-आषाढ, आवणि-श्रावणि, पुरट्टाशि-भाद्रपद, ऐप्पिशि-आश्वयुज, कार्तिहै-कार्तिक, मार्हऴि-मार्गशिर, तै-पुष्य, माशि-माघ, पङ्गुनि-फाल्गुण. चान्द्रमानद तिङ्गळु मूवत्तु दिनगळिगिन्त कडिमॆ. हीगॆ, चान्द्रमान सौरमानक्कॆ व्यत्यास बरुत्तदॆ. मूरुवर्षक्कॆ ऒन्दु सल बरुव चान्द्रमानद अधिकमासदिन्द ऎरडन्नू सरिसममाडिकॊळ्ळुत्तारॆ. याव चान्द्रमानद तिङ्गळल्लि सङ्क्रमण बरुवदिल्लवो अदे अधिकमास.

मार्हऴि मासदल्लि पूर्तियागि, गोदादेवियू अवळ गॆळतियरू सेरि कृष्णव्रतवन्नु आचरिसिदरु. कृष्णनन्नु पतियागि पडॆयबेकु ऎम्ब अवळ कोरिकॆ ईडेरलिल्ल. तानु बेरॆ एनु माडिदरॆ, तनगॆ तन्न मनोरथ कैगूडुवुदु ऎन्दु योचिसिदळु. मनस्सिगॆ हॊळॆयितु कामदेवनन्नु ऒलिसिकॊण्डरॆ अदु साध्य ऎन्दु. कामदेवनु बेर्पट्टिरुव सतिपतियरन्नु ऒन्दुगूडिसुअनु. अवनन्नु ऒलिसिकॊळ्ळुवुदक्कागि, तै मासवॆल्ल

मनॆय अङ्गळवन्नु चॊक्कटवागि गुडिसि, सारिसि, ऒन्दु दुण्डनॆय गद्दुगॆयन्नु सिद्धपडिसि, आकर्षकवागि ऒळ्ळॆय रङ्गोलियन्नु इट्टु, सेवॆ माडि तन्न इष्टार्थवन्नु पूअरैसॆन्दु कामदेवनन्नु प्रार्थिसुत्ताळॆ- कामदेवने, निनगू निन्न तम्मनिगू तै तिङ्गळु पूर्तियागि श्रद्धॆयिन्द सेवॆ माडिद्देनॆ. नीनु प्रसन्ननागलारॆया? नन्न प्राणकान्तनाद वॆङ्कटाचलपतिगॆ नन्नन्नु निश्चयिसलारॆया?

“निन्नन्नू, निन्न तम्मनन्नू”-ऎम्बुदरल्लि कामदेवनिगॆ तम्मनागि अवनन्नु ऎडॆबिडदॆ, कामदेवन सत्कार्यगळल्लि ईडुपडुववनु यारिरबहुदु ऎम्बुदु स्वल्प सन्दिग्धवागिदॆ. महनीयरॊब्बर विवरणॆयन्तॆ “कामन तम्म शाम” ऎन्दिदॆ. श्रीकृष्णनिगॆ ऎण्टु मन्दि पट्टमहिषियरु. हिरियवळाद रुक्मिणियल्लि जनिसिदवनु प्रद्युम्ननॆम्बवनु. महेश्वरन फालनेत्रदिन्द भस्मवागि “अनङ्ग”नागिद्द कामदेवनु, प्रद्युम्ननागि जनिसिदनु ऎम्ब विवरणॆ इदॆ. कृष्णन मत्तॊब्ब पट्टमहिषियाद जाम्बवतियल्लि जनिसिदवनु साम्बनु. “इवनन्नु “शाम” ऎन्नबहुदु अथवा बेरॆ एनादरू विवरणॆयिदॆये ऎन्दु कण्डुकॊळ्ळुवुदु ऒळितु ऎन्निसुत्तदॆ.

०२ वॆळ्ळैनुण् मणऱ्

विश्वास-प्रस्तुतिः - DP_५०५ - ०२

वॆळ्ळैनुण् मणऱ्कॊण्डु तॆरुवणिन्दु
वॆळ्वरैप् पदऩ्मुऩ्ऩम् तुऱैबडिन्दु,
मुळ्ळुमिल् लाच्चुळ्ळि यॆरिमडुत्तु
मुयऩ्ऱुऩ्ऩै नोऱ्किऩ्ऱेऩ् कामदेवा,
कळ्ळविऴ् पूङ्गणै तॊडुत्तुक्कॊण्डु
कडल्वण्ण ऩॆऩ्पदोर् पेरॆऴुदि,
पुळ्ळिऩै वाय्बिळन् दाऩॆऩ्पदोर्
इलक्किऩिल् पुगवॆऩ्ऩै यॆय्गिऱ्ऱिये। २

मूलम् (विभक्तम्) - DP_५०५

५०५ वॆळ्ळै नुण् मणल्गॊण्डु तॆरु अणिन्दु *
वॆळ्वरैप्पदऩ् मुऩ्ऩम् तुऱै पडिन्दु *
मुळ्ळुम् इल्लाच् चुळ्ळि ऎरि मडुत्तु *
मुयऩ्ऱु उऩ्ऩै नोऱ्किऩ्ऱेऩ् कामदेवा ! **
कळ् अविऴ् पूङ्गणै तॊडुत्तुक्कॊण्डु *
कडल्वण्णऩ् ऎऩ्बदु ओर् पेर् ऎऴुदि *
पुळ्ळिऩै वाय् पिळन्दाऩ् ऎऩप्तु ओर् *
इलक्किऩिल् पुग ऎऩ्ऩै ऎय्गिऱ्ऱिये (२)

मूलम् - DP_५०५ - ०२

वॆळ्ळैनुण् मणऱ्कॊण्डु तॆरुवणिन्दु
वॆळ्वरैप् पदऩ्मुऩ्ऩम् तुऱैबडिन्दु,
मुळ्ळुमिल् लाच्चुळ्ळि यॆरिमडुत्तु
मुयऩ्ऱुऩ्ऩै नोऱ्किऩ्ऱेऩ् कामदेवा,
कळ्ळविऴ् पूङ्गणै तॊडुत्तुक्कॊण्डु
कडल्वण्ण ऩॆऩ्पदोर् पेरॆऴुदि,
पुळ्ळिऩै वाय्बिळन् दाऩॆऩ्पदोर्
इलक्किऩिल् पुगवॆऩ्ऩै यॆय्गिऱ्ऱिये। २

Info - DP_५०५

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५०५

मऩ्मद तेवऩे! वॆण्मैयाऩ पॊडि मणलै कॊण्डु वीदियै अलङ्गरित्तु कीऴ्वाऩम् वॆळुप्पदऱ्कु मुऩ्ऩमे नीर्त्तुऱैगळिल् मुऴुगि मुट्कळ् इल्लाद सुळ्ळिगळै तीयिलिट्टु मुयऱ्सि सॆय्दु उऩ्ऩै नोऩ्बु नोऱ्किऩ्ऱेऩ् तेऩ् पॆरुगुम् मलर् अम्बुगळै विल्लिल् तॊडुत्तु कॊण्डु कडल् निऱत्तऩ् ऎऩ्गिऱ ऒरु नामत्तै मऩदिल् ऎऴुदि पगासूरऩ् वायै कीण्डॆऱिन्दवऩ् ऎऩ्बदै ऒरु इलक्कागक् कॊण्डु नाऩ् नॆरुङ्ग सॆय्दिडुवाय्

Hart - DP_५०५

We decorate our front yard with soft white sand:
We bathe at dawn when the sun comes out
and make fire with sticks that have no thorns:
I make all efforts to worship you, O Kamadeva
with your flower arrows that drip honey:
I write the name of the ocean-colored one in my mind:
Give me your grace so I may enter the place of him
who split open the mouth of the Asuran when he came as a bird:

प्रतिपदार्थः (UV) - DP_५०५

कामदेवा! = मऩ्मद तेवऩे!; वॆळ्ळै = वॆण्मैयाऩ; नुण् मणल् = पॊडि मणलै; कॊण्डु = कॊण्डु; तॆरु = वीदियै; अणिन्दु = अलङ्गरित्तु; वॆळ्वरैप्पदऩ् = कीऴ्वाऩम् वॆळुप्पदऱ्कु; मुऩ्ऩम् = मुऩ्ऩमे; तुऱै = नीर्त्तुऱैगळिल्; पडिन्दु = मुऴुगि; मुळ्ळुम् इल्ला = मुट्कळ् इल्लाद; सुळ्ळि = सुळ्ळिगळै; ऎरि मडुत्तु = तीयिलिट्टु; मुयऩ्ऱु = मुयऱ्सि सॆय्दु; उऩ्ऩै = उऩ्ऩै; नोऱ्किऩ्ऱेऩ् = नोऩ्बु नोऱ्किऩ्ऱेऩ्; कळ् अविऴ् = तेऩ् पॆरुगुम्; पूङ्गणै = मलर् अम्बुगळै; तॊडुत्तुक् = विल्लिल् तॊडुत्तु; कॊण्डु = कॊण्डु; कडल्वण्णऩ् = कडल् निऱत्तऩ्; ऎऩ्बदु = ऎऩ्गिऱ; ओर् पेर् = ऒरु नामत्तै; ऎऴुदि = मऩदिल् ऎऴुदि; पुळ्ळिऩै = पगासूरऩ्; वाय् = वायै; पिळन्दाऩ् = कीण्डॆऱिन्दवऩ्; ऎऩ्बदु ओर् = ऎऩ्बदै ऒरु; इलक्किऩिल् = इलक्कागक् कॊण्डु; पुग ऎऩ्ऩै = नाऩ् नॆरुङ्ग; ऎय्गिऱ्ऱिये = सॆय्दिडुवाय्

गरणि-प्रतिपदार्थः - DP_५०५ - ०२

वॆळ्ळै=बॆळ्ळगिरुव, नुण्=नुण्णगिरुव, मणल्=मरळन्नु, कॊण्डु=तॆगॆदुकॊण्डु, तॆरु=बीदियन्नु (अङ्गळवन्नु) अणिन्दु=अलङ्करिसि, वॆळ् वरैप्पदन्=पूर्वदिगन्तदल्लि बॆळकु काणुवुदक्कॆ, मुन्नम्=मुञ्चॆये, तुऱै=तॊरॆयल्लि, पडिन्दु=मुळुगि, मुळ्ळुम्=मुळ्ळु मॊदलाद याव कण्टकवू, इल्ला=इल्लद, शुळ्ळि=सौदॆय सण्ण् अतुण्डुगळन्नु, ऎरिमडित्तु=उरिसि, मुयन्ऱु=इतर प्रयत्नगळन्नु नडसि

उन्नै=निन्न, नोऱ् किन्ऱेन्=उपासनॆयन्नु(व्रतवन्नु)माडुत्तेनॆ, कामदेवा=कामदेवने, कळ्=मधुवन्नु, अविऴ्=सुरिसुत्तिरुव, पू=हूविन, कणै=बाणगळन्नु, तॊडुत्तु क्कॊण्डु=बिल्लिगॆ एरिसिकॊण्डु, कडल् वण्णन्=कडल् वण्ण(कृष्ण)ऎन्पदु=ऎम्ब, ओर्=ऒन्दु, पेर्-हॆसरन्नु, ऎऴुदि=(अदर मेलॆ) बरॆदु, पुळ्ळिनै=पक्षिय, वाय्=बायन्नु, पिळन्दान्=सीळिदवनु, ऎन्पदु=ऎम्ब, ओर्=ऒन्दु, इलक्किनिल्=गुरियल्लि(लक्ष्यदल्लि) पुह=होगिसुवन्तॆ, ऎन्नै=नन्नन्नु, एय् किट्रिये=सेरिसलारॆया?

गरणि-गद्यानुवादः - DP_५०५ - ०२

कामदेवने, नुण्णगॆ बॆळ्ळगिरुव मरळन्नु तॆगॆदुकॊण्डु बीदि(अङ्गळ)यन्नु अलङ्करिसि, पूर्वदिगन्तदल्लि बॆळकु हरियुवुदक्कॆ मुञ्चॆये तॊरॆयल्लि मिन्दु, याव बगॆय कण्टकवू इल्लद सौदॆ पुळ्ळिगळन्नु उरिसि, इतर प्रयत्नगळन्नुनडसि, निन्न उपासनॆयन्नु (व्रतवन्नु) माडुत्तेनॆ. मधुवन्नु सूसुत्तिरुव हूविन बाणगळन्नु बिल्लिगॆ एरिसि, “कडल् वण”ऎम्ब ऒन्दु हॆसरन्नु बरॆदु, पक्षिय बायन्नु सीळिदवनु ऎम्ब ऒन्दु गुरियल्लि हॊगिसुवन्तॆ नन्नन्नु सेरिसलारॆया?(२)

गरणि-विस्तारः - DP_५०५ - ०२

मार्गशिर मासदल्लि कृष्णव्रतवन्नु कन्यॆयरॆल्ल ऒट्टुगूडि नडसिदरु. ऒडनॆये अदरिन्द फल बरलिल्ल. गोदादेविगादरो कृष्णनल्लि व्यामोह हेळतीरदष्टु! ऎन्दिगॆ तानु अवनन्नु सेरुवॆनो ऎष्टु बेग अवनवळागुवॆनो ऎम्ब आतुर अवळिगॆ. अदक्कागि योचिसिदळु. मनस्सिगॆ बन्तु, कामदेवनन्नु ऒलिसिकॊण्डरॆ, अवनु तन्न नल्ल(कृष्ण)नल्लि कामप्रचोदनॆगॊळिसि, तन्नन्नु मदुवॆयागुवन्तॆ माडुवनु ऎन्दु. आद्दरिन्द, पुष्यमासवॆल्ल कामदेवन उपासनॆ माडिदळु. अङ्गळवन्नु चॊक्कटवागि गुडिसि,सारिसि, मण्डल माडि,अन्दवागि रङ्गोलियिट्टु, बॆळकु हरियुवुदक्कॆ मुञ्चॆये तॊरॆयल्लि मिन्दु निष्ठॆयिन्द समित्तुगळन्नु उरिसि, बॆङ्किमाडि, कामदेवनन्नु आह्वानिसि, अवनु प्रसन्ननागुवन्तॆ उपासनॆ नडसिदळु. इन्नू याव याव रीतियल्लि अवनन्नु तणिसबेको हागॆला प्रयत्निसिदळु.

गोदादेवि कामदेवनन्नु बेडुत्ताळॆ- “कामदेवा, नीनुमधुवन्नु उक्कि हरिसुव निन्न पुष्पबाणवन्नु बिल्लिगॆ एरिसु, ऒन्दु हॆसरन्नु कुरितु अभिमन्त्रिसि, लक्ष्यवन्नु निर्धरिसि बाणवन्नु बिट्टॆयॆन्दरॆ, अदु आ लक्ष्यवन्नु तप्पदॆ प्रवेशिसुवुदु. अवनल्लि कामप्रचोदनॆ आगिये आगुवुदु. नन्नन्नुनिन्न बिल्लिगॆ अम्बन्नागिसु. “कडल् वण्ण”नन्नु सेरबेकु ऎन्दु अभिमन्त्रिसु. “पक्षिय बायन्नु सीळिदवनु” ऎम्ब लक्ष्यक्कॆ गुरियिट्टु हॊडॆदु नन्नन्नु अवनल्लिगॆ सेरिसलारॆया?”

भारत नारिय प्राचीन संस्कृतियन्नु इल्लि उदाहरिसलागिदॆ.अवळु तन्न पतिय हॆसरन्नु इतरर मुन्दॆ हेळलु नाचुत्ताळोऎ. सन्दर्भवरितु अदन्नुपरोक्षवागि अर्थगर्भितवागि हेळुत्ताळॆ. हेललेबेकागि बन्दाग देवरन्तॆ मर्यादॆयिन्द अदन्नु सूचिसुत्ताळॆ. गोदादेवि तन्न भाविपतिय हॆसरन्नु कामदेवन मुन्दॆ हेळुवुदन्नु नोडि- “कडल् वण्ण” पक्षिय बायिसीळिदवनु”. मॊदल् अहॆसरु अनुमान तन्दरॆ, ऎरडनॆयदु अदन्नु परिहरिसुवुदु.

०३ मत्तनन् नऱुमलर्

विश्वास-प्रस्तुतिः - DP_५०६ - ०३

मत्तनऩ् ऩऱुमलर् मुरुक्कमलर्
कॊण्डुमुप् पोदुमुऩ् ऩटिवणङ्गि,
तत्तुव मिलियॆऩ्ऱु नॆञ्जॆरिन्दु
वाचकत् तऴित्तुऩ्ऩै वैदिडामे,
कॊत्तलर् पूङ्गणै तॊडुत्तुक्कॊण्डु
कोविन्द ऩॆऩ्पदोर् पेरेऴुदि,
वित्तगऩ् वेङ्गड वाणऩॆऩ्ऩुम्
विळक्किऩिल् पुगवॆऩ्ऩै विधिक्किऱ्ऱिये। ३

मूलम् (विभक्तम्) - DP_५०६

५०६ मत्त नऩ् नऱुमलर् मुरुक्क मलर् कॊण्डु *
मुप्पोदुम् उऩ् अडि वणङ्गि *
तत्तुवम् इलि ऎऩ्ऱु नॆञ्जु ऎरिन्दु *
वाचकत्तु अऴित्तु उऩ्ऩै वैदिडामे **
कॊत्तु अलर् पूङ्गणै तॊडुत्तुक्कॊण्डु *
कोविन्दऩ् ऎऩ्बदु ओर् पेर् ऎऴुदि *
वित्तगऩ् वेङ्गड वाणऩ् ऎऩ्ऩुम् *
विळक्किऩिल् पुग ऎऩ्ऩै विधिक्किऱ्ऱिये (३)

मूलम् - DP_५०६ - ०३

मत्तनऩ् ऩऱुमलर् मुरुक्कमलर्
कॊण्डुमुप् पोदुमुऩ् ऩटिवणङ्गि,
तत्तुव मिलियॆऩ्ऱु नॆञ्जॆरिन्दु
वाचकत् तऴित्तुऩ्ऩै वैदिडामे,
कॊत्तलर् पूङ्गणै तॊडुत्तुक्कॊण्डु
कोविन्द ऩॆऩ्पदोर् पेरेऴुदि,
वित्तगऩ् वेङ्गड वाणऩॆऩ्ऩुम्
विळक्किऩिल् पुगवॆऩ्ऩै विधिक्किऱ्ऱिये। ३

Info - DP_५०६

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५०६

मणमिक्क ऊमत्त मलर्गळैयुम् कल्याण मुरुङ्गै पूक्कळैयुम् कॊण्डु मुक्कालमुम् उऩ् तिरुवडियिल् विऴुन्दु वणङ्गि इवऩ् पॊय्याऩ तॆय्वम् ऎऩ्ऱु मऩम् कॊदित्तु वायाल् उऩ्ऩै वैदिडामल् कॊत्ताग मलर् अम्बुगळै तॊडुत्तुक् कॊण्डु कोविन्द नामत्तै ऎण्णियबडि अऱ्पुदमाऩ वेङ्गडमुडैयाऩ् ऎऩ्गिऱ विळक्किले पुगुम्बडि ऎऩ्ऩै विधित्तिडुवाय्

Hart - DP_५०६

I worship your feet all three times of the day
placing fragrant umatham flowers and blossoms of murukkam on them:
O Manmatha, I don’t want to be angry with you
and scold you, saying that you are heartless:
Get ready with your fresh flower arrows
and give me your grace
so I may enter into the brightness
of the clever lord of Venkaṭam hills:

प्रतिपदार्थः (UV) - DP_५०६

मत्त नऩ् = मणमिक्क; नऱुमलर् = ऊमत्त मलर्गळैयुम्; मुरुक्क = कल्याण मुरुङ्गै; मलर् = पूक्कळैयुम्; कॊण्डु = कॊण्डु; मुप्पोदुम् = मुक्कालमुम्; उऩ् अडि = उऩ् तिरुवडियिल्; वणङ्गि = विऴुन्दु वणङ्गि; तत्तुवम् = इवऩ्; इलि ऎऩ्ऱु = पॊय्याऩ तॆय्वम् ऎऩ्ऱु; नॆञ्जु ऎरिन्दु = मऩम् कॊदित्तु; वाचकत्तु अऴित्तु = वायाल्; उऩ्ऩै वैदिडामे = उऩ्ऩै वैदिडामल्; कॊत्तु अलर् = कॊत्ताग मलर्; पूङ्गणै = अम्बुगळै; तॊडुत्तुक् कॊण्डु = तॊडुत्तुक् कॊण्डु; कोविन्दऩ् = कोविन्द नामत्तै; ऎऩ्बदु = ऎण्णियबडि; वित्तगऩ् = अऱ्पुदमाऩ; वेङ्गड वाणऩ् = वेङ्गडमुडैयाऩ्; ऎऩ्ऩुम् विळक्किऩिल् = ऎऩ्गिऱ विळक्किले; पुग ऎऩ्ऩै = पुगुम्बडि ऎऩ्ऩै; विधिक्किऱ्ऱिये = विधित्तिडुवाय्

गरणि-प्रतिपदार्थः - DP_५०६ - ०३

नल्=उत्तमवाद, नऱु=परिमळद, मत्तमल=उम्मत्तिय हूअन्नू, मुरुक्कमलर्=मुत्तुगद हूवन्नू, कॊण्डु=तॆगॆदुकॊण्डु, मुप्पोदुम्=मूरु वेळॆयू, उन्=निन्न, अडि=पादगळिगॆ, वणङ्गि=नमस्करिसि, तत्तुवम्=सहज सद्गुणगळु, इलि=इल्लदवनु, ऎन्ऱु=ऎन्दु, नॆजु=मनस्सिनल्लि, ऎरिन्दु=किच्चुपट्टु, वाचकत्तु=मातिनिन्द, अऴित्तु=(निन्न गौरववन्नु)हाळुमाडि, उन्नै=निन्नन्नु, वैदिडामे=बैदिडदन्तॆ, कॊत्तु=गॊञ्चलागि, अलर्=अरळुव, पू=हूविन, कणै=बाणवन्नु, तॊडुत्तुक्कॊण्डु=बिल्लिगॆ तॊडिसिकॊण्डु, कोविन्दन्=गोविन्द, ऎन्पदु=ऎम्ब,ओर्=ऒन्दु, पेर्=हॆसरन्नु, ऎऴुदि=बरॆदु, वित्तकन्=विस्मयकारियाद, वेङ्गडम्=बॆङ्कटाद्रियल्लि, वाणन्=नॆलॆसिदवनु, ऎन्नुम्=ऎम्ब, विळक्किनिल्=ज्योतियल्लि, पुह=प्रवेशिसुवन्तॆ, ऎन्नै=नन्नन्नु, विदिक्किट्रिये=निश्चयिसलारॆया?

गरणि-गद्यानुवादः - DP_५०६ - ०३

उत्तमवाद परिमळद उम्मत्ति हूवन्नू, मुत्तुगद हूवन्नू तॆगॆदुकॊण्डु बन्दु मूरुवेळॆयू निन्नडिगळीगॆ नमस्करिसि, सहज सद्गुणगळिल्लदवनु ऎन्दु मनस्सिनल्लिकिच्चुपट्टु मातिनिन्द, निन्न गौरववन्नु कळॆयुवन्तॆ निन्नन्नु बैदिडदन्तॆ गॊञ्चलु गॊञ्चलागि अरळुव हूविन बाणवन्नु बिल्लिगॆ तॊडिसि, गोविन्द ऎम्ब ऒन्दु हॆसरन्नु बरॆदु, विस्मयकारियाद वॆङ्कटगिरियल्लि नॆलॆसिरुववनु ऎम्ब

गरणि-विस्तारः - DP_५०६ - ०३

ज्योतियल्लि प्रवेशिसुवन्तॆ नन्नन्नु निश्चयिसलारॆया?(३)

सॊगसाद तिळि हळदि बण्ण मत्तु तरुव परिमळवुळ्ळद्दु उम्मत्ति हू. केसरि बण्णद्दागि, मरवन्नु मुच्चुवन्तॆ तुम्बिकॊण्डु आकर्षकवागिरुव निर्गन्ध कुसुम मुत्तुगद हू. वसन्त ऋतुविनल्लि काडिनल्लि ऎल्लॆल्लू विजृम्भिसि, अलङ्करिसिरुवुवु ई हूगळु. बण्ण मत्तु वासनॆगळिन्द कूडिद ई हूगळन्नु कामदेवनिगॆ अर्पिसुवुदक्कॆन्दु गोदादेवि शेखरिसिदळु. मुञ्जानॆ, मुच्चञ्जॆ मत्तु नडुहगलु- हीगॆ दिनदल्लि मूरुहॊत्तु अवनन्नु पूजिसि, नमस्करिसिदळु. इदरिन्द अवळिगॆ इष्टार्थ फलिसुवुदो इल्लवो ऎम्ब अनुमान बन्तु.

गोदादेवि कामदेवनन्नु उद्देशिसि हेळुत्ताळॆ- कामदेवा, निनगॆ नानु बहळ निष्ठॆयिन्द कट्टुनिट्टाद सेवॆ नडसिद्देनॆ. इदरिन्द ननगॆ फल बरदिद्दरॆ, नीनु सहज सद्गुणवन्तनल्लवॆन्दु कडु नॊन्दुकॊळ्ळुत्तेनॆ. मनस्सु कॆडुवुदरिन्द नन्न मातू कॆडबहुदु. निन्न गौरवक्कॆ कळङ्क तरुव मातुगळन्नाडि निन्नन्नु नानु मनस्वि बैदुबिडबहुदु. अष्टक्कॆल्ला नीनु अवकाशकॊडबेड. ऒळ्ळॆय गॊञ्चलु हूगळन्नु आरिसिको. अदन्नु बाणवागि माडिकॊण्डु निन्न बिल्लिगॆ तॊडिसु. “गोविन्द”ऎम्ब हॆसरिनिन्द अदन्नु अभिमन्त्रिसु. बाणवन्नु वॆङ्कटाचलद मेलॆ नॆलसिरुववनिगॆ गुरियिडु. ज्योतिस्वरूपनाद अवनन्नु नानु सेरुवन्तॆ माडिकॊडलारॆया?

मन्मथनिगॆ “पुष्पबाण”ऎन्दु हॆसरिदॆ. तन्न हूविन बाणवन्नु यार हृदयक्कॆ प्रयोगिसुवनो अवनन्नु प्रेमोत्तनन्नागि माडुत्तानॆ. वॆङ्कटाचलपतिगॆ गोदादेवियल्लि प्रेमवन्नु हुट्टिसबेकॆम्बुदे मन्मथन कॆलसवागबेकु. इदन्नु गोदादेवि कामदेवनल्लि बेडिकॊळ्ळुवुदु.

०४ शुवरिऱ् पुराणनिन्

विश्वास-प्रस्तुतिः - DP_५०७ - ०४

सुवरिल् पुराणनिऩ् पेरेऴुदिच्
चुऱवनऱ् कॊडिगळुम् तुरङ्गङ्गळुम्,
कवरिप् पिणाक्कळुम् करुप्पुविल्लुम्
काट्टित्तन् देऩ्कण्डाय् कामदेवा,
अवरैप् पिरायन् दॊडङ्गिऎऩ्ऱुम्
आदरित् तॆऴुन्दवॆऩ् तडमुलैगळ्,
तुवरैप् पिराऩुक्के सङ्गऱ्पित्तुत्
तॊऴुदुवैत् तेऩॊल्लै विधिक्किऱ्ऱिये। ४

मूलम् (विभक्तम्) - DP_५०७

५०७ सुवरिल् पुराण! निऩ् पेर् ऎऴुदिच् *
सुऱव नऱ्कॊडिक्कळुम् तुरङ्गङ्गळुम् *
कवरिप् पिणाक्कळुम् करुप्पु विल्लुम् *
काट्टित् तन्देऩ् कण्डाय् कामदेवा **
अवरैप् पिरायम् तॊडङ्गि * ऎऩ्ऱुम्
आदरित्तु ऎऴुन्द ऎऩ् तड मुलैगळ् *
तुवरैप् पिराऩुक्के सङ्गऱ्पित्तुत् *
तॊऴुदु वैत्तेऩ् ऒल्लै विधिक्किऱ्ऱिये (४)

मूलम् - DP_५०७ - ०४

सुवरिल् पुराणनिऩ् पेरेऴुदिच्
चुऱवनऱ् कॊडिगळुम् तुरङ्गङ्गळुम्,
कवरिप् पिणाक्कळुम् करुप्पुविल्लुम्
काट्टित्तन् देऩ्कण्डाय् कामदेवा,
अवरैप् पिरायन् दॊडङ्गिऎऩ्ऱुम्
आदरित् तॆऴुन्दवॆऩ् तडमुलैगळ्,
तुवरैप् पिराऩुक्के सङ्गऱ्पित्तुत्
तॊऴुदुवैत् तेऩॊल्लै विधिक्किऱ्ऱिये। ४

Info - DP_५०७

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५०७

पुराण कालत्तवऩे! काम तेवऩे! सुवर्गळिल् उऩ् पॆयर्गळै ऎऴुदि मीऩ् कॊडिगळैयुम् कुदिरैगळैयुम् सामरम् वीसुगिऩ्ऱ पॆण्गळैयुम् करुम्बु विल्लैयुम् काणिक्कैयागत् तन्देऩ् कण्डाय् इळम्बरुवम् तॊडङ्गि ऎऩ्ऱुम् विरुम्बि किळर्न्द ऎऩ् मार्बगङ्गळै तुवारगै पिराऩुक्के कण्णऩुक्के ऎऩ्ऱु तीर्माऩित्तु मुडिवु सॆय्दु वैत्तेऩ् विरैविल् अवऩिडम् सेर्त्तिडुवाय्

Hart - DP_५०७

O Kamadeva, god without a body,
I wrote your name on the wall,
and I made a fish flag and gave it to you
with horses, fans and a sugarcane-bow:
I worshipped you and asked you to give me your grace
so that my round breasts
would belong at once to the lord of Dwarapuri:

प्रतिपदार्थः (UV) - DP_५०७

पुराण! = पुराण कालत्तवऩे!; कामदेवा! = काम तेवऩे!; सुवरिल् = सुवर्गळिल्; निऩ् पेर् ऎऴुदि = उऩ् पॆयर्गळै ऎऴुदि; सुऱव नऱ् कॊडिगळुम् = मीऩ् कॊडिगळैयुम्; तुरङ्गङ्गळुम् = कुदिरैगळैयुम्; कवरिप् = सामरम् वीसुगिऩ्ऱ; पिणाक्कळुम् = पॆण्गळैयुम्; करुप्पु विल्लुम् = करुम्बु विल्लैयुम्; काट्टित् तन्देऩ् = काणिक्कैयागत् तन्देऩ्; कण्डाय् = कण्डाय्; अवरैप् पिरायम् = इळम्बरुवम्; तॊडङ्गि = तॊडङ्गि; ऎऩ्ऱुम् आदरित्तु = ऎऩ्ऱुम् विरुम्बि; ऎऴुन्द ऎऩ् = किळर्न्द; तड मुलैगळ् = ऎऩ् मार्बगङ्गळै; तुवरै = तुवारगै; पिराऩुक्के = पिराऩुक्के कण्णऩुक्के ऎऩ्ऱु; सङ्गऱ्पित्तु = तीर्माऩित्तु; तॊऴुदु वैत्तेऩ् = मुडिवु सॆय्दु वैत्तेऩ्; ऒल्लै = विरैविल् अवऩिडम्; विधिक्किऱ्ऱिये = सेर्त्तिडुवाय्

गरणि-प्रतिपदार्थः - DP_५०७ - ०४

पुराण=देवरन्थवने, शुवरिल्=गोडॆय मेलॆ, निन्=निन्न, पेर्=हॆसरन्नु, ऎऴुदि=बरॆदु, शुऱवम्=मीनिन, नल्=उत्तमवाद, कॊडिक्कळुम्=ध्वजगळन्नू, कवरि=चामरगळ, पिणाक्कळुम्=हॆण्णुगळन्नू, करुम्बु=कब्बिन, विल्लुम्=बिल्लन्नू

गरणि-गद्यानुवादः - DP_५०७ - ०४

१०

गरणि-प्रतिपदार्थः - DP_५०७ - ०४

काट्टि=तोरिसि, रन्देन्=कॊट्टिद्देनॆ, कण्डाय्=कण्डॆया, कामदेवा=कामदेवने, अवरप्पिरायम्=ऎळॆय प्रायवु, तॊडङ्गि=तॊडगि(प्रारम्भिसि), ऎन्ऱुम्=यावागलू, आदरित्तु= आशिसि, ऎऴुन्द=मूडिबन्द, ऎन्=नन्न, तडम्=दॊड्ड (उब्बिकॊण्ड), मुलैहळ्=मॊलॆगळु, तुवरै=द्वारकॆय, पिरानुक्कॆ=ऒडॆयनिगे(ऎन्दु), शङ्कऱ् प्पित्तु=सङ्कल्पिसि, तॊऴुदु वैत्तेन्=निनगॆ प्रणामगळन्नु सल्लिसिद्देनॆ, ऒल्लै=(नीनु)बहुबेग, विदिक्किट्रिये=(नन्नन्नु) कूडिसलारॆया?

गरणि-गद्यानुवादः - DP_५०७ - ०४

देवरन्थवने, गोडॆय मेलॆ निन्न हॆसरन्नु बरॆदु, मीनिन उत्तमवाद ध्वजगळन्नू, कुदुरॆगळन्नू चामरद हॆण्णुगळन्नू कब्बिन बिल्लन्नू तोरिसिकॊट्टिद्देनॆ, काणॆया कामदेव! (ननगॆ) ऎळॆय प्रायवु तॊडगि, सदा आशॆयिन्द मूडिबन्द नन्न उब्बिद मॊलॆगळु द्वारकॆय ऒडॆयनिगे ऎन्दु सङ्कल्पिसि निन्न सेवॆ सल्लिसिद्देवॆ. नीनु बहुबेग नन्नन्नु कूडिसलारॆया? (४)

गरणि-विस्तारः - DP_५०७ - ०४

मूर्तिपूजॆगॆ इरुव महत्ववेनॆम्बुदन्नु इल्लि सूचिसलागिदॆ. याव इष्टदैववन्नु उपासनॆ माडुत्तेवॆयो आ दैवक्कॆ सम्बन्धिसिद ऎल्ल सलकरणॆगळन्नू मॊदलु हॊन्दिसिकॊळ्ळबेकु. ऎल्लवू सिद्धवाद बळिक पूजॆय उद्देशवेनॆन्दु सङ्कल्प माडबेकु. आ सङ्कल्प सिद्धिगागिये श्रद्धॆयिन्द पूजॆयन्नु नडसबेकु. हीगॆ माडुवुदु काया वाचा मनसा पूजॆ.

गोदादेवि हेळुत्ताळॆ- कामदेवा नीनु इतररिगॆ उपकार माडुवुदरल्लिये निरतनागिरुववनु. पुराण पुरुषनाद देवरन्थवनु. नीनु “अनङ्ग” देवनल्लवे? निन्न रूपवन्नु आकारवन्नू नानु तिळियलारॆ. निन्न पूजॆयन्नु माडबेकॆम्ब आशॆयिन्द शुद्धवाद बिळिय गोडॆय मेलॆ अन्दवागि निन्न हॆसरन्नु बरॆदिद्देनॆ. निन्नन्नु सदा नन्न कण्मनगळ मुन्दॆ इट्टुकॊण्डिरुवुदक्कागि. नीनु मीनकेस्तन. सुन्दरवाद मीनिन आकृतिगळुळ्ळ ध्वजगळन्नु चित्ररूपदल्लि सिद्धपडिसिद्देनॆ. निन्न रथक्कॆन्दु कुदुरॆगळन्नु चित्ररूपदल्लि सिद्धपडिसिद्देनॆ. निनगॆ ऊळिग माडलु, चामर बीसलु हॆण्णुगळन्नु हागॆये सिद्धपडिसिद्देनॆ. नीनु इक्षुचापनु. आद्दरिन्द, ऒळ्ळॆय कब्बिन जल्लॆयन्नु निन्न बिल्लिगागि सिद्धपडिसिद्देनॆ. हीगॆल्ला, निन्न सेवॆगॆ तॊडगुव मुञ्चॆ, अणिमाडिकॊण्डिद्देनॆ. नन्न ई ऎळॆय प्रायक्कॆ तक्कन्तॆ आशॆयिन्द उब्बि मूडुत्तिरुव नन्न मॊलॆगळन्नु द्वारकाधीशनाद श्रीकृष्णनिगे अर्पितवॆन्दु सङ्कल्प माडिद्देनॆ. हीगॆल्ला नडसि, ईघ निन्न सेवॆयल्लि तॊडगिद्देनॆ.नन्न सेवॆयिन्द प्रसन्ननागि, बेग नन्न पतिदेवनॊडनॆ नन्नन्नु सेरिसिबिडु, ऎन्दु प्रार्थिसुत्तेनॆ.

प्राय अङ्कुरिसुवाग स्त्रीसहजवाद कॆलवु शारीरिक व्यत्यासगळु उण्टागुत्तवॆ. अवुगळल्लि तटक्कनॆ गोचरवागुवुदु ऎदॆ उब्बुविकॆ. कामद अङ्कुर अदरॊन्दिगॆ प्रारम्भवागुवुदु. क्रमक्रमवागि, इन्द्रियचापल्यक्कॆ देह तवकपडुवुदु प्रायद परिणामवे. तन्न पतियन्नु

११

कण्डुकॊळ्ळबेकु, बेग अवनॊन्दिगॆ कूडिकॊळ्ळबेकु ऎम्ब आशॆयू क्रमक्रमवागि हॆच्चुत्त होगुत्तदॆ. गोदादेवि तन्न यौवनाङ्कुरवन्नु कण्डुकॊण्ड कूडले, तन्न सङ्कल्पित पतिदेवनाद श्रीकृष्णनॊन्दिगॆ तन्नन्नु बेग सेरिसिबिडॆन्दु, आशॆगॆ अधिदेवतॆयाद कामदेवनन्नु अङ्गलाचि बेडुत्ताळॆ.

०५ वानिडैवाऴुमव्वानवर् क्कू

विश्वास-प्रस्तुतिः - DP_५०८ - ०५

वाऩिडै वाऴुमव् वाऩवर्क्कु
मऱैयवर् वेळ्वियिल् वगुत्तअवि,
काऩिडैत् तिरिवदोर् नरिबुगुन्दु
कडप्पदुम् मोप्पदुम् सॆय्वदॊप्प,
ऊऩिडै याऴिसङ् गुत्तमर्क्कॆऩ्ऱु
उऩ्ऩित् तॆऴुन्दवॆऩ् तडमुलैगळ्,
माऩिड वर्क्कॆऩ्ऱु पेच्चुप्पडिल्
वाऴगिल् लेऩ्कण्डाय् मऩ्मदऩे। ५

मूलम् (विभक्तम्) - DP_५०८

५०८ वाऩिडै वाऴुम् अव् वाऩवर्क्कु *
मऱैयवर् वेळ्वियिल् वगुत्त अवि *
काऩिडैत् तिरिवदु ओर् नरि पुगुन्दु *
कडप्पदुम् मोप्पदुम् सॆय्वदु ऒप्प **
ऊऩिडै आऴि सङ्गु उत्तमर्क्कु ऎऩ्ऱु *
उऩ्ऩित्तु ऎऴुन्द ऎऩ् तड मुलैगळ् *
माऩिडवर्क्कु ऎऩ्ऱु पेच्चुप् पडिल् *
वाऴगिल्लेऩ् कण्डाय् मऩ्मदऩे! (५)

मूलम् - DP_५०८ - ०५

वाऩिडै वाऴुमव् वाऩवर्क्कु
मऱैयवर् वेळ्वियिल् वगुत्तअवि,
काऩिडैत् तिरिवदोर् नरिबुगुन्दु
कडप्पदुम् मोप्पदुम् सॆय्वदॊप्प,
ऊऩिडै याऴिसङ् गुत्तमर्क्कॆऩ्ऱु
उऩ्ऩित् तॆऴुन्दवॆऩ् तडमुलैगळ्,
माऩिड वर्क्कॆऩ्ऱु पेच्चुप्पडिल्
वाऴगिल् लेऩ्कण्डाय् मऩ्मदऩे। ५

Info - DP_५०८

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५०८

मऩ्मदऩे! सुवर्क्कत्तिल् वाऴ्गिऩ्ऱ अन्द तेवर्गळुक्कॆऩ्ऱु वेद विऱ्पऩ्ऩर्गळ् यागत्तिल् कॊडुत्त पिरसादत्तै काट्टिले तिरिगिऩ्ऱ ऒरु नरियाऩदु वन्दु कडन्दुम् मुगर्न्दुम् पार्क्कुम् सॆयलैप् पोल तऩदु तिरुमेऩियिल् सक्करत्तैयुम् शङ्कैयैयुम् वैत्तुळ्ळ उत्तमऩुक्काग ऎऩ्ऱु किळर्न्दॆऴुन्द ऎऩ् मार्बगङ्गळ् माऩिडरुक्कु उरियवै ऎऩ पेच्चु वन्दाल् उयिर् वाऴमाट्टेऩ् ऎऩ्गिऱाळ्

Hart - DP_५०८

If people wish to give me away in marriage
so that my round breasts belong to someone human
instead of the pure lord with a conch and discus,
it would be as if foxes that wander in the forest
came and ate the food that the sages make in a sacrifice
for the gods in the sky: O Manmatha,
I will not live if I have to marry someone other than my lord:

प्रतिपदार्थः (UV) - DP_५०८

मऩ्मदऩे! = मऩ्मदऩे!; वाऩिडै = सुवर्क्कत्तिल्; वाऴुम् = वाऴ्गिऩ्ऱ; अव् वाऩवर्क्कु = अन्द तेवर्गळुक्कॆऩ्ऱु; मऱैयवर् = वेद विऱ्पऩ्ऩर्गळ्; वेळ्वियिल् = यागत्तिल्; वगुत्त अवि = कॊडुत्त पिरसादत्तै; काऩिडै = काट्टिले; तिरिवदु = तिरिगिऩ्ऱ; ओर् नरि पुगुन्दु = ऒरु नरियाऩदु वन्दु; कडप्पदुम् = कडन्दुम्; मोप्पदुम् = मुगर्न्दुम् पार्क्कुम्; सॆय्वदु ऒप्प = सॆयलैप् पोल; ऊऩिडै = तऩदु तिरुमेऩियिल्; आऴि = सक्करत्तैयुम्; सङ्गु = शङ्कैयैयुम् वैत्तुळ्ळ; उत्तमर्क्कु ऎऩ्ऱु = उत्तमऩुक्काग ऎऩ्ऱु; उऩ्ऩित्तु ऎऴुन्द = किळर्न्दॆऴुन्द; ऎऩ् तड मुलैगळ् = ऎऩ् मार्बगङ्गळ्; माऩिडवर्क्कु = माऩिडरुक्कु; ऎऩ्ऱु = उरियवै ऎऩ; पेच्चुप् पडिल् = पेच्चु वन्दाल्; वाऴगिल्लेऩ् = उयिर् वाऴमाट्टेऩ्; कण्डाय् = ऎऩ्गिऱाळ्

गरणि-प्रतिपदार्थः - DP_५०८ - ०५

वानिडै=स्वर्गदल्लि, वाऴुम्=बाळुव, अवानवर् क्कू=आ देवतॆगळिगॆ, मऱैयवर्=ब्राह्मणरु, वेळ्वियिल्=यज्ञयागादिगळल्लि, वहुत्त=अर्पिसिद, अवि=हविस्सन्नु, कानिडै=काडिनल्लि,तिरिवदु=तिरियुव, ओर्=ऒन्दु, नरि=नरियु, पुहुन्दु=नुग्गि, कडप्पदुम्=दाटूवुदू(तुळियुवुदू), मोफ्पदुम्=मूसुवुदू, शॆय्वदु=(मुन्तादुवन्नु माडि) कॆडिसुवुदु, ऒप्प=(इवक्कॆ)समनागि, ऊनिडै=(दिव्य)देहदल्लि, आऴि=चक्रायुधवन्नू, शङ्गु=शङ्खवनन्नू उळ्ळ, उत्तमर् क्कू=पुरुषोत्तमनिगॆ, ऎन्ऱु=ऎन्दु, उन्नित्तु=उत्साहदिन्द, ऎऴुन्द=मूडिद, ऎन्=नन्न, तडम्=उब्बिद, मुलैहळ्=मॊलॆगळु, मानिडवर् क्कू=मनुष्यनिगॆ, ऎन्ऱु=ऎम्ब, पेच्चु=मातु, पडिल्=केळिदरॆ, वाऴहिल्लेन्=(नानु)बदुकिरलारॆ,कण्डाय्=कण्डॆया, मन् मतने=मन्मथने

गरणि-गद्यानुवादः - DP_५०८ - ०५

स्वर्गदल्लि वासिसुव आ देवतॆगळिगॆ ब्राह्मणरु यज्ञयागादिगळल्लि अर्पिसुव हविस्सन्नु काडिनल्लि तिरियुव नरियॊन्दु नुग्गि दाटुवुदू, तुळियुवुदी , मूसुवुदू मुन्तादवन्नु माडि कॆडिसुव (अपवित्रमाडुव) हागॆ, देहदल्लि चक्रायुधवन्नू शङ्खवन्नू उळ्ळ पुरुषोत्तमगॆ ऎन्दु उत्साहदिन्द मूडिद नन्न उब्बिद मॊलॆगळु मानवनिगॆ ऎम्ब मातन्नु केळिदरॆ, नानु बदुकिरलारॆ, कण्डॆया मन्मथने.(५)

गरणि-विस्तारः - DP_५०८ - ०५

देवतॆगळ तृप्तिगागि यज्ञयागादिगळन्नु नडसुवुदु. यज्ञ नडसलु शुद्धवाद स्थळवन्नु मॊदलु गॊत्तुमाडुवुदु. अल्लि परिशुद्धवाद ब्राह्मणरु कलॆतु विधिवत्तागि यज्ञवन्नु नडसुत्तारॆ. अदर पावित्र्यवन्नु ऎल्ल विधदल्लू कापाडिकॊण्डु बरुवुदु यज्ञनडसुववर आद्य कर्तव्य. यज्ञदल्लि

१२

हविस्सन्नुप्रधान देवतॆगळिगॆ अर्पिसुत्तारॆ. अर्पिसुव हविस्सन्नू बहळ जागरूकतॆयिन्द चॊक्कवागि विधिवत्तागि कापाडुत्तारॆ. इन्थ पवित्र सन्निवेशदल्लि नरि,नायि,तोळ मुन्ताद काडिन अल्पप्राणिगळु यज्ञशालॆयॊळक्कॆ नुग्गि, हविस्सन्नु दाटि,तुळिदु, मूसि अदन्नु कॆडिसिबिट्टरॆ यज्ञवॆल्ल अपवित्रगॊळ्ळुवुदिल्लवे? व्यर्थवागुवुदिल्लवे? हागॆये, परिशुद्धवाद रीतियल्लि बॆळॆयुत्ता शङ्खचक्रधारियाद पुरुषोत्तमनिगे अर्पितवागुवुदॆम्ब भरवसॆ मत्तु उत्साहदिन्द विकासगॊळ्ळुत्तिरुव ई मॊलॆगळन्नु (स्त्रोदेहवन्नु) अवनिगॆ सेरिसुवुदन्नु तप्पिसि, कापुरुषनाद मानवनिगॆ सेरिसुवुदॆम्ब सुद्दि किविगॆ बिद्दरू साकु, मन्मथा, ई पवित्रदेहवन्नु कळङ्कगॊळिसिकॊळ्ळुवुदर बदलागि, बदुकिरलु बिडुवुदिल्ल, कण्डॆया! आद्दरिन्द, नन्न बिन्नहवन्नु आदष्टु बेग नडसिकॊट्टु उपकारि ऎनिसिको-ऎन्नुत्ताळॆ, गोदादेवि

०६ उरुवुडैयारिळैयार् कणल्लार्

विश्वास-प्रस्तुतिः - DP_५०९ - ०६

उरुवुडै यारिळै यार्गळ्नल्लार्
ओत्तुवल् लार्गळैक् कॊण्डु,वैगल्
तॆरुविडै यॆदिर्गॊण्डु पङ्गुऩिनाळ्
तिरुन्दवे नोऱ्किऩ्ऱेऩ् कामदेवा,
करुवुडै मुगिल्वण्णऩ् कायावण्णऩ्
करुविळै पोल्वण्णऩ्, कमलवण्णत्
तिरुवुडै मुगत्तिऩिल् तिरुक्कण्गळाल्
तिरुन्दवे नोक्कॆऩक् करुळुगण्डय्। ६

मूलम् (विभक्तम्) - DP_५०९

५०९ उरुवु उडैयार् इळैयार्गळ् नल्लार् *
ओत्तु वल्लार्गळैक् कॊण्डु * वैगल्
तॆरुविडै ऎदिर्गॊण्डु पङ्गुऩि नाळ् *
तिरुन्दवे नोऱ्किऩ्ऱेऩ् कामदेवा! **
करुवुडै मुगिल् वण्णऩ् कायावण्णऩ् *
करुविळै पोल् वण्णऩ् * कमल वण्णत् *
तिरु उडै मुगत्तिऩिल् तिरुक्कण्गळाल् *
तिरुन्दवे नोक्कु ऎऩक्कु अरुळ् कण्डाय् (६)

मूलम् - DP_५०९ - ०६

उरुवुडै यारिळै यार्गळ्नल्लार्
ओत्तुवल् लार्गळैक् कॊण्डु,वैगल्
तॆरुविडै यॆदिर्गॊण्डु पङ्गुऩिनाळ्
तिरुन्दवे नोऱ्किऩ्ऱेऩ् कामदेवा,
करुवुडै मुगिल्वण्णऩ् कायावण्णऩ्
करुविळै पोल्वण्णऩ्, कमलवण्णत्
तिरुवुडै मुगत्तिऩिल् तिरुक्कण्गळाल्
तिरुन्दवे नोक्कॆऩक् करुळुगण्डय्। ६

Info - DP_५०९

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५०९

मऩ्मदऩे! अऴगिय वडिवैयुडैयवरुम् इळमै परुवमुडैयवरुम् वल्लमै उडैयवरुमाऩवरै मुऩ्ऩिट्टुक् कॊण्डु नाळ्दोऱुम् वीदियिले उऩ् ऎदिरे वन्दु पङ्गुऩि नाळिल् तिरुत्तमागवे नोऩ्बु नोऱ्किऩ्ऱेऩ् करुवुऱ्ऱ मेगम् पोऩ्ऱ वण्णऩे! कायाम्बू निऱत्तवऩे! करुनॆय्दल् मलर् पोऩ्ऱ निऱमुडैयवऩे! तामरै पोऩ्ऱ अऴगाऩ तिरुमुगत्तिऩिल् उळ्ळ तिरुक् कण्गळाल् नाऩ् तेऱुम्बडि नोक्कि ऎऩक्कु अरुळ् तन्दिडुवाय्!

Hart - DP_५०९

I am doing nombu on the streets where you will be going
with beautiful young girls who know the sastras, O Kamadeva:
He has the dark color of the clouds and the kāyām flower
and shines like a karuvilai blossom:
Give me your grace
so that the lotus-faced lord will see me with his divine eyes
and give me his grace:START

प्रतिपदार्थः (UV) - DP_५०९

कामदेवा! = मऩ्मदऩे!; उरुवु उडैयार् = अऴगिय वडिवैयुडैयवरुम्; इळैयार्गळ् = इळमै; नल्लार् = परुवमुडैयवरुम्; ऒत्तु वल्लार्गळै = वल्लमै उडैयवरुमाऩवरै; कॊण्डु = मुऩ्ऩिट्टुक् कॊण्डु; वैगल् तॆरुविडै = नाळ्दोऱुम् वीदियिले; ऎदिर् कॊण्डु = उऩ् ऎदिरे वन्दु; पङ्गुऩि नाळ् = पङ्गुऩि नाळिल्; तिरुन्दवे नल्ल = तिरुत्तमागवे; नोऱ्किऩ्ऱेऩ् = नोऩ्बु नोऱ्किऩ्ऱेऩ्; करुवुडै = करुवुऱ्ऱ; मुगिल् = मेगम् पोऩ्ऱ; वण्णऩ् = वण्णऩे!; कायावण्णऩ् = कायाम्बू निऱत्तवऩे!; करुविळै = करुनॆय्दल् मलर् पोऩ्ऱ; पोल् वण्णऩ् = निऱमुडैयवऩे!; कमल वण्ण = तामरै पोऩ्ऱ; तिरु उडै = अऴगाऩ; मुगत्तिऩिल् = तिरुमुगत्तिऩिल् उळ्ळ; तिरुक् कण्गळाल् = तिरुक् कण्गळाल्; तिरुन्दवे = नाऩ् तेऱुम्बडि; नोक्कु ऎऩ् = नोक्कि; ऎऩक्कु अरुळ् = ऎऩक्कु अरुळ्; कण्डाय् = तन्दिडुवाय्!

गरणि-प्रतिपदार्थः - DP_५०९ - ०६

उरु उडैयार्=रूपवुळ्ळवरु, इळैयार्हळ्=ऎळॆय प्रायदवरूम, नल्लार्=गुणवतियरु, ऒत्तुवल्लार्हळै=ऒप्पुववरन्नू, कॊण्डु=कट्टिकॊण्डु,वैकल्=दिनवॆल्ला, तॆरुविडै=दारियल्लि, ऎदिर् कॊण्डु=(निन्नन्नु)ऎदुरुगॊण्डु, पङ्गुनिनाळ्=फाल्गुन मासद शुभदिवसदन्दु, तिरुन्दवे=तिळिवळिकॆगागि, नोऱ् किन्ऱेन्=नोम्पियन्नु नडसुत्तेनॆ, कामदेवा=कामदेवने, करु उडै=गर्भकट्टिरुव, मुहिल् वण्णन्=मुगिलिन बण्णदवनु, काया वण्णन्=अगसॆ हूविन बण्णदवनु, करुविळै पोल्=कप्पु मोडद हागॆ, वण्णन्=बण्णवुळ्ळवनु, कमलवण्णम्=कॆन्दावरॆय बण्णदन्तॆ, तिरु=कान्तियन्नु, उडै=उळ्ळ, मुकत्तिनिल्=मुखदल्लिरुव, तिरु=दिव्यवाद, कण् हळाल्=कण्णुगळिन्द, तिरुन्दवे=अनुकूलिसुवन्तॆ, नोक्क=कटाक्षिसुवन्तॆ, ऎनक्कू=ननगॆ, अरुळ् कण्डाय्=करुणिसबेकु कण्डॆया?

गरणि-गद्यानुवादः - DP_५०९ - ०६

१३

गरणि-विस्तारः - DP_५०९ - ०६

रूपवुळ्ळवरू,यौवनवतियरू, गुणवतियरू, हितवन्तरू आदवरन्नु सेरिसिकॊण्डु दिनवॆल्ला दारियल्लि निन्नन्नु ऎदुरुगॊण्डु फाल्गुन मासद शुभदिवसदन्दु तिळिवळिकॆगागि व्रतवन्नु आचरिसुत्तेनॆ, कामदेवा. गर्भ कट्टिरुव(कार्मुगिलिन)मुगिलिन बण्णदवनु, अगसॆय हूविन बण्णदवनु, कप्पुमोडद बण्णदवनु कॆन्दावरॆयन्तॆ कान्तियिन्द कूडिद मुखदल्लिरुव दिव्यवाद कण्णुगळिन्द अनुकूलिसुवन्तॆ नन्नन्नु कटाक्षिसुव हागॆ ननगॆ करुणिसबेकु, कण्डॆया! (६)

तन्न प्रियतमन मैबण्णवू कण्णुगळ हॊळपू, गोदादेविगॆ प्रेमद हुच्चन्नु हिडिसिरुवुदु. मैबण्णवन्नु ऎष्टॆष्टु रीतियल्लि वर्णिसिदरू तृप्तियिल्लवॆन्दो कामदेवनिगॆ तन्न प्रियतमन गुरुतु निर्दिष्टवागि तिळियबेकॆन्दो अवन बण्णवेनॆन्दु वर्णिसि हेळुवुदक्कॆ यारिगू साध्यविल्लवॆन्दु तिळिवळिकॆ कॊडुवुदक्को हेगो- अवनन्नु “गर्भकट्टिद मुगिलिन बण्णदवनु” “अगसे हूविन बण्णदवनु”, “कार्मोडद बण्णदवनु” ऎन्दु वर्णिसिद्दाळॆ. तिळिगॆम्पु,तिळिनीलि, शुद्धबिळुपु, कप्पु मिश्रितवाद कप्पु, दिव्यतेजस्सु इष्टू मिश्रवागिरुव अतिसुन्दरवाद बण्ण अवनदु! तन्न प्रियतमन कण्णुगळन्तु कॆन्दावरॆय कान्तियुळ्ळवु; विशालवादवु; दिव्य सॊबगिनिन्द कूडिदवु- कृपापूर्णवादवु.

गोदादेवि इल्लि कामदेवनल्लि मनवि माडिकॊळ्ळुवुदेनु? तन्न प्रियतमनु अवन प्रेमकटाक्षवन्नु तन्न कडॆगॆ हॊरळिसुवन्तॆ माडि, कृपॆ माडु ऎन्दु. हागॆ माडबल्ल समर्थनु कामदेवनॊब्बने. आद्दरिन्दले, अवनल्लि ई मनवि.

“फाल्गुन मासदल्लि शुभदिवसदन्दु रूफ,गुण,सॊबगु, नडतॆगळन्नुळ्ळ युवतिय जॊतॆयल्लि बन्दु दारियल्लि निन्नन्नु ऎदुरुगॊण्डु दिनवॆल्ला निन्न व्रतवन्नाचरिसुत्तेनॆ- तिळिवळिकॆगागि” ऎन्नुत्ताळॆ गोदादेवि. इन्थ सुन्दर मोहक परिवारदॊन्दिगॆ कामदेवन व्रत माडुवुदन्तु अर्थगर्भित. आदरॆ अल्लिय “तिळिवळिकॆ” यावुदिरबहुदु? कामजनकनल्लि तानु हेगॆ नडॆदुकॊण्डु अवनन्नु तन्नवनन्नागि ऒलिसिकॊळ्ळबेकॆम्ब तिळिवळिकॆयो?

०७ कायुडैनॆल्लोडु करुम्बमैत्तुक्कट्टियरिशियवलमैत्तु

विश्वास-प्रस्तुतिः - DP_५१० - ०७

कायुडै नॆल्लॊडु करुम्बमैत्तुक्
कट्टि यरिसि यवलमैत्तु,
वायुडै मऱैयवर् मन्दिरत्ताल्
मऩ्मद ऩे।उऩ्ऩै वणङ्गुगिऩ्ऱेऩ्,
तेयमुऩ् ऩळन्दवऩ् तिरिविक्किरमऩ्
तिरुक्कैग ळालॆऩ्ऩैत् तीण्डुंवण्णम्,
सायुडै वयिऱुमॆऩ् तडमुलैयुम्
तरणियिल् तलैप्पुगऴ् तरक्किऱ्ऱिये। ७

मूलम् (विभक्तम्) - DP_५१०

५१० काय् उडै नॆल्लॊडु करुम्बु अमैत्तु *
कट्टि अरिसि अवल् अमैत्तु *
वाय् उडै मऱैयवर् मन्दिरत्ताल् *
मऩ्मदऩे ! उऩ्ऩै वणङ्गुगिऩ्ऱेऩ् **
तेयम् मुऩ् अळन्दवऩ् तिरिविक्किरमऩ् *
तिरुक्कैगळाल् ऎऩ्ऩैत् तीण्डुम् वण्णम् *
साय् उडै वयिऱुम् ऎऩ् तड मुलैयुम् *
तरणियिल् तलैप्पुगऴ् तरक्किऱ्ऱिये (७)

मूलम् - DP_५१० - ०७

कायुडै नॆल्लॊडु करुम्बमैत्तुक्
कट्टि यरिसि यवलमैत्तु,
वायुडै मऱैयवर् मन्दिरत्ताल्
मऩ्मद ऩे।उऩ्ऩै वणङ्गुगिऩ्ऱेऩ्,
तेयमुऩ् ऩळन्दवऩ् तिरिविक्किरमऩ्
तिरुक्कैग ळालॆऩ्ऩैत् तीण्डुंवण्णम्,
सायुडै वयिऱुमॆऩ् तडमुलैयुम्
तरणियिल् तलैप्पुगऴ् तरक्किऱ्ऱिये। ७

Info - DP_५१०

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१०

मऩ्मदऩे! पसुङ्गाय् नॆल्लुम् करुम्बुम् समैत्तु वॆल्लक्कट्टि अरिसि अवल् सेर्त्तु उऩ्ऩै वणङ्गुगिऩ्ऱेऩ् वाक्कुत् तिऱमैयुडैय वेद वल्लुऩर्गळिऩ् मन्दिरत्तिऩाल् मुऩ्बु उलगम् अळन्द तिरुविक्रमऩ् तऩदु तिरुक्कैयिऩाल् ऎऩ् ऒळियैयुडैय वयिऱ्ऱैयुम् ऎऩ् मार्बैयुम् तॊडुम्बडि पण्णि इप् पूमियिल् मिग कीर्त्तियै तन्दिडुवाये

Hart - DP_५१०

I offer paddy, sugarcane,
cooked rice with brown sugar and aval
and worship you reciting the manthras from the sastras:
O Manmatha, I bow to you:
Give me your grace so that Thirivikraman
who measured the world
will touch me with his divine hands:
Give me your grace so that he will approach me
and touch my breasts:

प्रतिपदार्थः (UV) - DP_५१०

मऩ्मदऩे! = मऩ्मदऩे!; काय् उडै = पसुङ्गाय्; नॆल्लॊडु = नॆल्लुम्; करुम्बु अमैत्तु = करुम्बुम् समैत्तु; कट्टि अरिसि = वॆल्लक्कट्टि अरिसि; अवल् अमैत्तु = अवल् सेर्त्तु; उऩ्ऩै = उऩ्ऩै; वणङ्गुगिऩ्ऱेऩ् = वणङ्गुगिऩ्ऱेऩ्; वाय् उडै = वाक्कुत् तिऱमैयुडैय; मऱैयवर् = वेद वल्लुऩर्गळिऩ्; मन्दिरत्ताल् = मन्दिरत्तिऩाल्; मुऩ् = मुऩ्बु; तेयम् अळन्दवऩ् = उलगम् अळन्द; तिरिविक्किरमऩ् = तिरुविक्रमऩ्; तिरुक्कैगळाल् = तऩदु तिरुक्कैयिऩाल्; ऎऩ्ऩै साय् उडै = ऎऩ् ऒळियैयुडैय; वयिऱुम् = वयिऱ्ऱैयुम्; ऎऩ् तड मुलैयुम् = ऎऩ् मार्बैयुम्; तीण्डुम् वण्णम् = तॊडुम्बडि पण्णि; तरणियिल् = इप् पूमियिल्; तलै पुगऴ् = मिग कीर्त्तियै; तरक्किऱ्ऱिये = तन्दिडुवाये

गरणि-प्रतिपदार्थः - DP_५१० - ०७

काय् उडै=हालु तुम्बि हसुरागिरुव, नॆल्लॊडु=बत्तदॊडनॆ, करुम्बु=कब्बन्न, अमैत्तु=कूडिसि बेयिसि, कट्टि=बॆल्लवन्नू, अरिशि=हसि अक्कियन्नू, अवल्=अवलक्कियन्नू, अमैत्तु=बॆरॆयिसि(बेयिसि), वाय् उडै=ऒळ्ळॆय कण्ठवुळ्ळ, मऱैयवर्=ब्राह्मणर, मन्तिरत्ताल्=मन्त्रगळिन्द, मन्मथने=मन्मथा, उन्नै=निन्नन्नु, वणङ्गुहिन्ऱेन्=नमस्करिसुत्तेनॆ, मुन्=हिन्दॊन्दु कालदल्लि, तेशम्=मूरु लोकगळन्नू, अळन्दवन्=अळॆदवनाद, तिरुविक्किरमन्=त्रिविक्रमनॆनिसिकॊण्डवनु, ऎन्नै=नन्न, शाय् उडै=कान्तियिन्द कूडिद, वयिऱुम्=उदर प्रदेशवन्नु, मॆन्=कोमलवाद, तडम्=उब्बिरुव, मुलैयुम्=मॊलॆगळन्नू, तिरु=सिरि, कैहळाल्=कैगळिन्द, तीण्डुम्=मृदु स्पर्शमाडुव, वण्णम्=रीतियल्लि, (नीनु माडिसि), तरणियिल्=भूमण्डलदल्लि, तलैप्पुहऴ्=निश्चलवाद हॊगळिकॆयन्नु, तरकिट्रिये=तंउद्कॊडलारॆया?

गरणि-गद्यानुवादः - DP_५१० - ०७

हालु कूडिरुव कायिबत्तदॊडनॆ कब्बन्नु कूडिसि बेयिसि, बॆल्लवन्नू हसि अक्कियन्नू अवलक्कियन्नू बॆरॆसि बेयिसि, ऒळ्ळॆय कण्ठ ध्वनियुळ्ळ ब्राह्मणर मन्त्रगळिन्द मन्मथने निन्नन्नु नमस्करिसुत्तेनॆ. ऒन्दु कालदल्लि मूरु लोकगळन्नू अळॆदवनाद त्रिविक्रमनॆनिसिकॊण्डवनु कान्तियिन्द कूडिद नन्न उदरप्रदेशवन्नू कोमलवाद उब्बिद मॊलॆगळन्नू तन्न सिरिकैगळिन्द मृदुस्पर्शमाडुव हागॆ नीनु माडिसि, धरणियल्लि शाश्वतवाद कीर्तियन्नु तन्दुकॊडलारॆया?(७)

गरणि-विस्तारः - DP_५१० - ०७

याव देवतॆयिन्द उपकारवन्नु कोरुत्तेवो आ देवतॆयन्नु नावु मॊदलु तणिसि अवनन्नु प्रसन्ननन्नागि माडिकॊळ्ळबेकु. इदु बहुसामान्यवाद नियम. देवतॆगळिगॆ मात्रवे अल्ल. प्राणीवर्गक्कॆल्ल अन्वयिसुव नियमविदु. गोदादेविगॆ मन्मथन सहाय ईग बेके बेकु. अवनिगॆ बहळ इष्टवाद तिनिसुगळन्नु श्रद्धॆयिन्द सिद्धपडिसुत्ताळॆ. कञ्चिनन्तॆ कण्ठध्वनियुळ्ळ ब्राह्मणरिन्द सुश्राव्यवागि मन्मथन प्रसन्नतॆय मन्त्रगळन्नु हेळिसुत्ताळॆ. तानु सिद्धपडडिसिद आहारगळन्नॆल्ल आवनिगॆ नैवेद्य माडुत्ताळॆ. अनन्तर तानु दण्डप्रणामगळन्नु सल्लिसुत्ताळॆ. तन्न प्रियतमनाद श्रीकृष्णनॊडनॆ तन्नन्नु कूडिसॆन्दु

१५

बेडिकॊळ्ळुत्ताळॆ.

हिन्दिन पाशुरदल्लि मन्मथनिगॆ तन्न प्रियन सौन्दर्य मुन्ताद मृदुमधुरगुणगळन्नु हेळिद्दळु. ईग अवन वीर्य विक्रमगळन्नु सूचिसुत्ताळॆ. मूरु लोकगळन्नळॆदु त्रिविक्रमनॆनिसिकॊण्ड अवनु ईग अवळ कान्तियुतवाद उदरप्रदेशवन्नू, कोमलवाद स्तनगळन्नू मृदुस्पर्श माडि अवळु मैमरॆयुवन्तॆ माडतक्क समर्थनू हौदु. आद्दरिन्द, अवनु तन्नन्नु स्वीकरिसि, मैतडवि, तनगॆ उज्वल कान्तियन्नु तरुवन्तॆ मन्मथन सहायदिन्दले आगबेकु. हागॆ मन्मथनु उपकार माडिदरॆ, अवनिगू शाश्वतकीर्ति. भगवन्तनन्ने नॆच्चि आराधिसि, तन्न तनुमनगळन्नु अवनिगॆ पूर्णवागि अर्पिसि, अवनल्लि ऒन्दुगूडुव अनुपम कीर्ति तनगॆ. हीगॆ, मन्मथन ई उपकारदिन्द इब्बरिगू निश्चलवाद कीर्ति लभिसुवुदु, ऎन्दु हेळुत्ता मन्मथनन्नु हुरिदुम्बिसुत्ताळॆ गोदादेवि.

०८ माशुडैयुडम् बॊडु

विश्वास-प्रस्तुतिः - DP_५११ - ०८

मासुडै युडम्बॊडु तलैयुलऱि
वाय्प्पुरम् वॆळुत्तॊरु पोदुमुण्डु,
तेसुडै तिऱलुडैक् कामदेवा।
नोऱ्किऩ्ऱ नोऩ्पिऩैक् कुऱिक्कॊळ्गण्डाय्,
पेसुव तॊऩ्ऱुण्डिङ् गॆम्बॆरुमाऩ्
पॆण्मैयैत् तलैयुडैत् ताक्कुंवण्णम्
केसव नम्बियैक् काल्बिडिप्पाळ्
ऎऩ्ऩुमिप् पेऱॆऩक् करुळुगण्डाय्। ८

मूलम् (विभक्तम्) - DP_५११

५११ मासु उडै उडम्बॊडु तलै उलऱि *
वाय्प्पुऱम् वॆळुत्तु ऒरुबोदुम् उण्डु *
तेसु उडैत् तिऱल् उडैक् कामदेवा! *
नोऱ्किऩ्ऱ नोऩ्बिऩैक् कुऱिक्कॊळ् कण्डाय् **
पेसुवदु ऒऩ्ऱु उण्डु इङ्गु ऎम्बॆरुमाऩ् *
पॆण्मैयैत् तलै उडैत्तु आक्कुम् वण्णम् *
केसव नम्बियैक् काल् पिडिप्पाळ् *
ऎऩ्ऩुम् इप् पेऱु ऎऩक्कु अरुळ् कण्डाय् (८)

मूलम् - DP_५११ - ०८

मासुडै युडम्बॊडु तलैयुलऱि
वाय्प्पुरम् वॆळुत्तॊरु पोदुमुण्डु,
तेसुडै तिऱलुडैक् कामदेवा।
नोऱ्किऩ्ऱ नोऩ्पिऩैक् कुऱिक्कॊळ्गण्डाय्,
पेसुव तॊऩ्ऱुण्डिङ् गॆम्बॆरुमाऩ्
पॆण्मैयैत् तलैयुडैत् ताक्कुंवण्णम्
केसव नम्बियैक् काल्बिडिप्पाळ्
ऎऩ्ऩुमिप् पेऱॆऩक् करुळुगण्डाय्। ८

Info - DP_५११

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५११

पुगऴुम् तिऱमैयुमुडैय ऎम् पॆरुमाऩे! कामदेवऩे! अऴुक्कुप् पडिन्द उडम्बोडु तलैमुडि उलर्न्दु उदडुगळ् वॆळुप्पडैन्दु ऒरु वेळै मट्टुम् पुचित्तु नोऱ्किऩ्ऱ नोऩ्बै कवऩित्तिडुवाय् कूऱवेण्डुवदु ऒऩ्ऱु इङ्गु उळदु ऎऩ्ऩुडैय पॆण्मैयै सिऱप्पुडैयदाग सॆय्वदऱ्काग कण्णबिराऩुक्कु काल्बिडिप्पवळ् इवळ् ऎऩ्गिऱ इप् पेऱ्ऱै ऎऩक्कु अरुळ्वाये

Hart - DP_५११

I don’t bathe when it is time for my nombu:
I don’t comb my hair: I eat once a day
and my mouth grows pale because I haven’t eaten enough:
You can see how I suffer for this nombu:
I want tell you something:
Kesavan Nambi fought with the Asuran Kesi to protect a woman:
Give me your grace so that he will show me the same compassion
and I will have the fortune of sitting with him and pressing his feet:

प्रतिपदार्थः (UV) - DP_५११

तेसु उडै = पुगऴुम्; तिऱल् उडै = तिऱमैयुमुडैय; ऎम् पॆरुमाऩ्! = ऎम् पॆरुमाऩे!; कामदेवा! = कामदेवऩे!; मासु उडै = अऴुक्कुप् पडिन्द; उडम्बॊडु = उडम्बोडु; तलै उलऱि = तलैमुडि उलर्न्दु; वाय्प्पुऱम् = उदडुगळ्; वॆळुत्तु = वॆळुप्पडैन्दु; ऒरु पोदुम् = ऒरु वेळै; उण्डु = मट्टुम् पुचित्तु; नोऱ्किऩ्ऱ = नोऱ्किऩ्ऱ; नोऩ्बिऩै = नोऩ्बै; कुऱिक्कॊळ् कण्डाय् = कवऩित्तिडुवाय्; पेसुवदु ऒऩ्ऱु = कूऱवेण्डुवदु; उण्डु इङ्गु = ऒऩ्ऱु इङ्गु उळदु; पॆण्मैयै = ऎऩ्ऩुडैय पॆण्मैयै; तलैउडैत्तु = सिऱप्पुडैयदाग; आक्कुम् वण्णम् = सॆय्वदऱ्काग; केसव नम्बियैक् = कण्णबिराऩुक्कु; काल् पिडिप्पाळ् = काल्बिडिप्पवळ्; ऎऩ्ऩुम् = इवळ् ऎऩ्गिऱ; इप् पेऱु = इप् पेऱ्ऱै; ऎऩक्कु = ऎऩक्कु; अरुळ् कण्डाय् = अरुळ्वाये

गरणि-प्रतिपदार्थः - DP_५११ - ०८

माशु उडै=दोषगळिन्द कूडिद, उडम् बोडु=देहदॊडनॆ, तलै=तलॆयन्नु, उलऱि=बिरिहॊय्दुकॊण्डु, वाय् प्पुऱम्=बाय हॊरभागवन्नु(तुटिगळन्नु), वॆळुत्तु= बिळुपागिट्टुकॊण्डु, ऒरुपोदु=ऒन्दुहॊत्तु, उण्डु=उण्णुत्ता, तेशु उडै=कान्तियिन्द कूडिद, तिऱल् उडै=सामर्थ्यदिन्द कूडिद, कामदेवा=कामदेवने(निनगॆ), नोऱ् किन्ऱ=नोन्त, नोन् पिन्नै=नोम्पियन्नु (व्रतवनु) कुऱिक्कॊळ्=गुरुतुतिट्टुको, कण्डाय्=कण्डॆया, इङ्गु=इल्लि, पेशुवदु=मातनाडुवुदु, ऒन्ऱु उण्डु=ऒन्दिदॆ, ऎम् पॆरुमान्=नम्म स्वामियु, पॆण् मैयै=पातिव्रत्यवन्नु, तलैयुडै=सम्पूर्णवागि, ताक्कू=कत्तरिसिबिडुव, वण्णम्=रीतियल्लि, केशवन्=केशवनॆम्ब, नम्बियै=परिपूर्णनन्नु, काल् पिडित्ताळ्=कालुहिडिदळु( पादगळल्लि बिद्दिद्दाळॆ)

गरणि-गद्यानुवादः - DP_५११ - ०८

१६

गरणि-प्रतिपदार्थः - DP_५११ - ०८

ऎन्नुम्=ऎम्ब, इ-पेऱ् =ई पुरुषार्थवन्नु, ऎनक्कू=ननगॆ, अरुळ्=अनुग्रहिसु, कण्डाय्=कण्डॆया.

गरणि-गद्यानुवादः - DP_५११ - ०८

दोषगळिन्द कूडिद देहदॊडनॆ तलॆयन्नु बिरिहॊय्दुकॊण्डु, तुटीगळन्नु बिळुपागिये इट्टुकॊण्डु, ऒन्दु हॊत्तु उण्णुत्ता, कान्तियिन्दलू सामर्थ्यदिन्दलू कूडिद कामदेव. निन्नन्नु कुरितु नानु नडसिद व्रतवन्नु नॆनॆपिनल्लिडु. नम्म स्वामियु(नन्न)स्त्रीत्ववन्ने सम्पूर्णवागि नाशमाडिबिडुव हागॆ केशवनॆम्ब परिपूर्णन कालुगळन्नु हिडिदळु ऎम्ब ई लाभवन्नु ननगॆ अनुग्रहिसु, कण्डॆया.(८)

मानव देह दोषगळिन्द कूडिद्दु. माडुव कॆट्टकॆलस, आडुव दुष्ट नुडि, योचिसुव अयोग्य योचनॆ- इवु काया वाचा मनसा माडुव दोषगळु. इवुगळल्लदॆ, देहक्कॆ हॊरगडॆ अण्टिकॊळ्ळुव मालिन्य्,अ देहद ऒळगडॆ उत्पत्तियागुव, अल्लल्लि तुम्बिकॊळ्ळुव मालिन्य. इन्थ दोषपूर्णवाद देहवन्नु व्रतादिनियमगळिगॆ ऒळपडिसि, अदन्नु पवित्रगॊळिसुवुदु. यावुदादरॊन्दु इष्तदेवतॆयन्नु कुरितु व्रतवन्नु नडसुवाग, मुञ्जानॆ हॊत्तिगॆ मुञ्चॆये एळुवुदु, तण्णीरिनल्लि मुळुगुवुदु, तलॆबिरिहॊय्दुकॊळ्ळुवुदु, निषिद्धवादवुगळन्नॆल्ला वर्जिसुवुदु, ऒन्दे हॊत्तु ऊट माडुवुदु- हीगॆ तनुमनगळन्नु दण्डिसि, इष्टदेवतॆयन्नु तृप्तिपडिसुवुदु.

गोदादेवि कामदेवन प्रीत्यर्थवागि इष्टु श्रमवहिसि व्रतनडसिदाग, अवनु प्रसन्ननागबेडवे? अवळ आशॆयन्नु पूरैसिकॊडबेडवे? अवळ कष्टवन्नु नॆनपिडबेडवे? अवळीग अवन सहायवन्नु कोरुत्तिरुवुदु ऒन्दे ऒन्दु विषयक्कागि. तन्न स्वामिय पादद बळिसारि, अवन पादगळन्नु भद्रवागि हिडिदुकॊळ्ळुव अवकाशवन्नु कल्पिसिकॊडॆन्दु भगवन्तनु तन्नन्नु स्वीकरिसलि, बिडलि; अदु तनगॆ सेरिद्दल्ल; भगवन्तनिगॆ सेरिद्दु. अदॊन्दु पुरुषार्थवन्ने अवळु बयसुवुदु.

परमपवित्रनू परिपूर्णनू आद भगवन्तन बळिगॆ दोषपूर्णवाद मानवनु होगुवुदागलि, भगवन्तन कालुगळन्नु भद्रवागि हिडिदुकॊळ्ळुवुदागलि ऒन्दु महाभाग्यवे! अदु दॊरकुवुदेनु सुलभवे? मानवनु पडुव श्रमवॆल्ला आ महाभाग्यवन्नु गळिसिकॊळ्ळुवुदक्कागिये मीसलागबेकु. शरणागतिय तत्त्ववे इदु, अल्लवे?

१७

तॊऴुदुमुप्पोदुमुन्नडि वणङ्गित्तू मलर् तूय् तॊऴुदेत्तुहिन्ऱेन्

पऴुदिनिऱ् प्पाऱ् क्कडल् वण्णनुक्के पणिशॆय्दु वाऴ् पॆऱाविडिल् नान्

अऴुदऴुदलमन्दम्मावऴङ्ग आट्रवुमदुवुनक्कूऱैक्कूङ्गण्डाय्

उऴुवदॊरॊरुत्तिनैनुगङ्कॊडु पाय्न्दु ऊट्टमिन्ऱित्तुरन्दालॊक्कूम्

गरणि-प्रतिपदार्थः - DP_५११ - ०८

मुप्पोदुम्=मूरु हॊत्तू, तॊऴुदु=निन्न सेवॆ माडि, उन्=निन्न, अडि=पादगळिगॆ, वणङ्गि=नमस्करिसि, तू=परिशुद्धवाद, मलर्=हूगळिन्द, तूय्=शुद्धवागि, तॊऴुदु=पूजिसि, एत्तुहिन्ऱेन्=स्तोत्र माडुत्तिद्देनॆ, पऴुदु=दोषवे, इन्ऱि=इल्लद, पाल् कडल्=क्षीरसमुद्रद, वण्णनुक्के=बण्णदॆअवनिगॆये, पणिशॆय्दु=कैङ्कर्य नडसि, वाऴ्=बाळुवॆयन्नु, पॆऱाविडिल्=पडॆयदिद्दरॆ, नान्=नानु, अऴुदु अऴुदु=अत्तु अत्तु, अलमन्दु=तडमाडि, अम्मा वऴङ्ग=अम्मा अम्मा ऎन्दु कूगाडि (अनुभविसुव), अदु=नन्न सङ्कटवु, उनक्कू=निनगॆ, आट्रवुम्=अतिशयवागि, उरैक्कूम्=अण्टिकॊळ्ळुवुदु, कण्डाय्=कण्डॆया, उऴुवदु=उळुव, ओर्=ऒन्दु, ऎरुत्तिनै=ऎत्तिन, नुगम्=नॊगवन्नु, कॊडु=एरिसि, पाय्न्दु=(अदन्नु)हिंसिसि, ऊट्टम्=ऊटवन्नु, इन्ऱि=इल्लदन्तॆ, तुरन्दाल्=ओडिसिबिडुवुदक्कॆ(तॊरॆदु ओडिसिदन्तॆ), ऒक्कूम्=समानवागुत्तदॆ.

गरणि-गद्यानुवादः - DP_५११ - ०८

मूरु हॊत्तू सेवॆ माडि निन्न अडिगळिगॆ नमस्करिसि परिशुद्धवाद हूगळिन्द शुद्धवागि पूजिसि स्तोत्रमाडुत्तिद्देनॆ. दोषस्वल्पवू इल्लद पाल्कडल बण्णदवनिगे कैङ्कर्य नडसुव बाळुवॆयन्नु पडॆयलारॆनादरॆ, नानु अत्तु अत्तु अलॆदाडि “अम्मा अम्मा”ऎन्दु कूगाडि अनुविसुव नन्न सङ्कटवु निनगॆ अतिशयवागि अण्टिकॊळ्ळुवुदु, कण्डॆया. उळुव ऒन्दु ऎत्तिन नॊगवन्नु एरिसि,हिंसिसि, ऊटकॊददॆ आमेलॆ अदन्नु तॊरॆदु ओडिसिबिडुवुदक्कॆ समनागुत्तदॆ.(७)

गरणि-विस्तारः - DP_५११ - ०८

व्रत मुन्ताद सेवॆगळन्नु माडुवुदादरू एतक्कॆ? तन्न मनोभीष्टगळु कैगूडबेकॆन्दे अल्लवे? गोदादेवि कृष्णव्रतवन्नु माडुत्ताळॆ. तानॆन्दुकॊण्डन्तॆ अवळिगॆ अदर फल कण्डुबरलिल्ल. मत्तॆ, तन्न इष्टार्थ साधनॆगागि, कामदेवन व्रत नडसुत्ताळॆ. अवनिगॆ इष्टवाद परिशुद्धवाद हूगळन्नु शेखरिसिकॊळ्ळुत्ताळॆ. अरुणोदयक्के ऎद्दु तण्णीरिनल्लि मुळुगि बहळ श्रद्धॆयिन्द अवनन्नु अर्चिसुत्ताळॆ. अडिगळिगॆ ऎरगुत्ताळॆ. बगॆबगॆयागि अवन औदार्यवन्नुकुरितु स्तोत्र माडुत्ताळॆ. कडॆगॆ, ई इन्नॊन्दु अरिकॆयन्नू माडिकॊळ्ळुत्ताळॆ- कामदेवा, नन्न अन्तरङ्गद आशॆयेनु ऎम्बुदु निनगॆ तिळिदिदॆ. परिशुद्धवाद हाल्गडलिन बण्णदवने ननगॆ पतियागबेकु. अवनन्ने नानु पडॆयबेकु. अवनिगॆ नानु नित्यकैङ्कर्य नडसुत्ता नन्न बाळ्वॆयन्नु सागिसबेकु. ई नन्न आशॆयन्नु सफलगॊळिसु. नन्न आशॆ नॆरवेरदिद्दरॆ, नानु अत्तु अत्तु अलॆदाडि, कूगाडि,किरुचाडि, “अम्मा, अम्मा”ऎन्दु सङ्कटपडबेकागुत्तदॆ. नन्न कडुसङ्कटद प्रतिफलवॆल्ला निन्न तलॆगॆ कट्टिद्दु. नीने अनुभविसबेकागुत्तदॆ, जोकॆ. बेसायगारनिगॆ कडुकष्टद सेवॆयन्नु निस्स्वार्थवागि सल्लिसुव फलवो ऎम्बन्तॆ, अवनु तनगॆ सेवॆसल्लिसुव ऎत्तन्नु नॊगक्कॆ बिगिदु, हॊडॆदु,हिंसिसि, इन्नू हॆच्चु दुडिसुत्ता. कडॆगॆ अदक्कॆ हुल्लु नीरू कॊददॆ हॊरक्कॆ अट्टिबिट्टरॆ ऒळ्ळॆयदे? ऎत्तिन निःस्वार्थ सेवॆगॆ

१८

कडुक्रौर्यवन्नु तोरिसुवुदे? नन्न विषयदल्लि निन्न निष्कारुण्यवू अवन काठिण्यक्कॆ समनागिबिडुवुदु, कण्डॆया. कामदेवा, नीनु कॆट्ट हॆसरन्नु पडॆदुकॊळ्ळबेड.नन्न इष्टार्थवन्नु ईडेरिसि, परमौदारि ऎन्निसिको.

१० करुप्पुविल् मलर्

विश्वास-प्रस्तुतिः - DP_५१३ - ०९

करुप्पुविल् मलर्क्कणैक् कामवेळैक्
कऴलिणै पणिन्दङ्गोर् करियलऱ,
मरुप्पिऩै यॊचित्तुप्पुळ् वाय्बिळन्द
मणिवण्णऱ् कॆऩ्ऩै वगुत्तिडॆऩ्ऱु,
पॊरुप्पऩ्ऩ माडम्बॊ लिन्दुदोऩ्ऱुम्
पुदुवैयर् कोऩ्विट्टु चित्तऩ्कोदै,
विरुप्पुडै यिऩ्तमिऴ् मालैवल्लार्
विण्णवर् कोऩटि नण्णुवरे। १०

मूलम् (विभक्तम्) - DP_५१३

५१३ ## करुप्पु विल् मलर्क् कणैक् कामवेळैक् *
कऴलिणै पणिन्दु अङ्गु ओर् करि अलऱ *
मरुप्पिऩै ऒचित्तुप् पुळ् वाय्बिळन्द *
मणिवण्णऱ्कु ऎऩ्ऩै वगुत्तिडु ऎऩ्ऱु **
पॊरुप्पु अऩ्ऩ माडम् पॊलिन्दु तोऩ्ऱुम् *
पुदुवैयर्गोऩ् विट्टुचित्तऩ् कोदै *
विरुप्पु उडै इऩ्दमिऴ् मालै वल्लार् *
विण्णवर् कोऩ् अडि नण्णुवरे (१०)

मूलम् - DP_५१३ - ०९

करुप्पुविल् मलर्क्कणैक् कामवेळैक्
कऴलिणै पणिन्दङ्गोर् करियलऱ,
मरुप्पिऩै यॊचित्तुप्पुळ् वाय्बिळन्द
मणिवण्णऱ् कॆऩ्ऩै वगुत्तिडॆऩ्ऱु,
पॊरुप्पऩ्ऩ माडम्बॊ लिन्दुदोऩ्ऱुम्
पुदुवैयर् कोऩ्विट्टु चित्तऩ्कोदै,
विरुप्पुडै यिऩ्तमिऴ् मालैवल्लार्
विण्णवर् कोऩटि नण्णुवरे। १०

Info - DP_५१३

{‘uv_id’: ‘NAT_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}

अर्थः (UV) - DP_५१३

करुम्बु विल्लैयुम् मलर् अम्बुगळैयुमुडैय मऩ्मदऩुडैय इरु पादङ्गळै वणङ्गि अङ्गु ओर् याऩै अलऱिक्कॊण्डुवर अदऩ् कॊम्बुगळै मुऱित्तवऩुम् पगासूरप् पऱवैयिऩ् वायै पिळन्दवऩुमाऩ कण्णबिराऩुक्कु वगैप्पडुत्तिविडु ऎऩ्ऱु मलैगळैप् पोऩ्ऱ माळिगैगळ् निऱैन्दु विळङ्गुम् श्रीविल्लिबुत्तूर् साऩ्ऱोऩ् पॆरियाऴ्वारिऩ् मगळाऩ आण्डाळ् विरुप्पमुडऩ् अरुळिऩ इऩिय तमिऴ्मालैयाऩ पासुरङ्गळै पयिऩ्ऱवर्गळ् ऎम्बॆरुमाऩुडैय तिरुवडिगळै अडैवर्

प्रतिपदार्थः (UV) - DP_५१३

करुप्पु = करुम्बु; विल् = विल्लैयुम्; मलर् = मलर्; कणै = अम्बुगळैयुमुडैय; कामवेळै = मऩ्मदऩुडैय; कऴलिणै = इरु पादङ्गळै; पणिन्दु = वणङ्गि; अङ्गु ओर् = अङ्गु ओर्; करि = याऩै; अलऱ = अलऱिक्कॊण्डुवर; मरुप्पिऩै = अदऩ् कॊम्बुगळै; ऒचित्तु = मुऱित्तवऩुम्; पुळ् = पगासूरप् पऱवैयिऩ्; वाय् = वायै; पिळन्द = पिळन्दवऩुमाऩ; मणिवण्णऱ्कु = कण्णबिराऩुक्कु; वगुत्तु इडु ऎऩ्ऱु = वगैप्पडुत्तिविडु ऎऩ्ऱु; पॊरुप्पु अऩ्ऩ = मलैगळैप् पोऩ्ऱ; माडम् पॊलिन्दु = माळिगैगळ्; तोऩ्ऱुम् = निऱैन्दु विळङ्गुम्; पुदुवैयर् = श्रीविल्लिबुत्तूर्; कोऩ् = साऩ्ऱोऩ्; विट्टुचित्तऩ् = पॆरियाऴ्वारिऩ्; कोदै = मगळाऩ आण्डाळ्; विरुप्पु उडै = विरुप्पमुडऩ् अरुळिऩ; इऩ् तमिऴ् = इऩिय तमिऴ्मालैयाऩ; मालै = पासुरङ्गळै; वल्लार् = पयिऩ्ऱवर्गळ्; विण्णवर् कोऩ् = ऎम्बॆरुमाऩुडैय; अडि = तिरुवडिगळै; नण्णुवरे = अडैवर्

गरणि-प्रतिपदार्थः - DP_५१३ - ०९

करुप्पुविल्=कब्बिन जल्लॆय बिल्लन्नु, अम्लर्=हूगळ, कणै=बाणवन्नू उळ्ळ, कामवेळै=कामदेवन, कऴल्=पादगळु, इणै=ऎरडन्नु(जॊतॆयन्नु)पणिन्दु= नमस्करिसि, अङ्गु=अल्लि, ओर्=ऒन्दु, करि=आनॆयु, अलऱ=किरिचुवन्तॆ, मरुप्पिनै=कॊम्बुगळन्नु, ऒशित्तु=मुरिदु, पुळ्=पक्षिय(बकपक्षि), वाय्=बायन्नु, पिळन्द=सीळिद, मणिवण्णऱ् कु=नीलमणिबण्णदवनिगॆ, ऎन्नै=नन्नन्नु, वहुत्तिडु=सेवकियन्नागिसु, ऎन्ऱु=ऎन्दु, पॊरुप्पु=पर्वतद, अन्न=हागॆ, माडम्=महडि मनॆगळु, पॊलिन्दु=बहळवागि प्रकाशिसि, तोन्ऱुम्=काणिसिकॊळ्ळुव, पुदुवैयर्=श्रीविल्लिपुत्तूरिनल्लिरुववर, कोन्=स्वामियाद, विट्टुशित्तन्=विष्णुचित्तन, कोदै=गोदादेवियु, विरुप्पु=आसक्तियिन्द, उडै=कूडिद, इन्=इनिदाद, तमिऴ्=तमिळिन, मालै=पाशुर मालॆयन्नु, वल्लार् =बल्लवरु, विण्णवर्=देवतॆगळ, कोन्=ऒडॆयन, अडि=अडिगळन्नु, नण्णुवरे=सेरुववरे आगुत्तारॆ.

गरणि-गद्यानुवादः - DP_५१३ - ०९

कब्बन्नु बिल्लागियू हूगळन्नु बाणवागियू उळ्ळ कामदेवन पादगळ जॊतॆयन्नु नमस्करिसि, अल्लि ऒम्दु आनॆ किरिचुवन्तॆ अदर् कॊम्बुगळन्नु मुरिदु पक्षिय बायन्नु सीळिद नीलमणिय बण्णदवनिगॆ नन्नन्नु सेवकियन्नागिसु ऎन्दु पर्वतदन्तॆ महडिमनॆगळु प्रकाशिसुत्तिरुव श्रीविल्लिपुत्तूरिनल्लिरुववर स्वामियाद विष्णुचित्तन गोदादेवियु आसक्तियिन्द हाडिद इनिदाद तमिळुपाशुरमालॆयन्नु बल्लवरु देवतॆगळ ऒडॆयन अडिगळन्नु सेरुववरे आगुत्तारॆ.

गरणि-विस्तारः - DP_५१३ - ०९

मृदुमधुरवाद बाणबिल्लुगळन्नुळ्ळ औदार्यद दिव्यमूर्तियाद कामदेवन सेवॆ माडि, अवन पादगळिगॆ ऎरगि, गोदादेवि नम्ररीतियल्लि बेडिकॊळ्ळुत्ताळॆ. बॆट्टदन्तॆ दृढवागियू विशालवागियू उन्नतवागियू इरुव महडिमनॆगळिन्द तुम्बि प्रकाशिसुव श्रीविल्लिपुत्तूरिन निर्वाहकनाद

१९

विष्णुचित्तन मगळु ई गोदादेवि “समर्थनू सुन्दरनू आद श्रीकृष्णनन्ने तनगॆ पतियनाडि माडु; तानु अवनल्लि नित्यकैङ्कर्यवन्नु माडुवन्तॆ अनुकूलपडिसु”ऎन्दु विधविधवागि अवळु कामदेवनन्नु बेडिकॊण्डद्दु ई पाशुर मालॆय विषय. इदन्नु इनिदाद तमिळिनल्लि हाडिद्दाळॆ. इष्टपट्टु आसक्तियिन्द इदन्नु ओदि अरितुकॊळ्ळुववरिगॆ बरुव लाभवेनु ऎन्दरॆ, हागॆ अरितुकॊण्डवरु भगवन्तन अडिगळन्नु सेरुवरु. भगवन्तन पादारविन्दगळन्नु सेरुवुदल्लदॆ चेतननिगॆ पुरुषार्थ इन्नु यावुदिदॆ?

“अल्लि……मुरिद” –मधुरापुरिय हॆब्बागिलल्ले कंसनिन्द प्रेरितवाद कुवलयापीडवॆम्ब आनॆ कृष्णनन्नु कॊल्ललु सिद्धवागित्तु. आदरॆ, कृष्णनु लीलाजालवागि अदर दन्तगळन्नु मुरिदु, किरिचुवन्तॆ माडि, अदन्नु कॊन्दनु. कृष्णनु सामर्थ्यवन्नु तोरिसुव ऒन्दु प्रसङ्ग इदु.

“पक्षिय…सीळिद”- काडिनल्लि दनकरुगळन्नु मेयिसुवुदक्कॆन्दु गोवळर सङ्गड कृष्णनू होगिद्दाग, ऒन्दु दिन बकपक्षिय रूपदल्लि बकासुरनु ऒन्दु सरोवरद बळि कृष्णनिगागि कादुकॊण्डिद्द. अवनु अल्लिबन्द कूडले अवनन्नु नुङ्गि बिडबेकॆम्ब सङ्कल्पदिन्द. कृष्णनु अवदन्नु अरितु, बकपक्षिय ऎरडु कॊक्कुगळन्नू हिडिदु सीळि, अदन्नु कॊन्दनु. कृष्णन सामर्थ्यवन्नु तोरिसुव मत्तॊन्दु निदर्शन इदु.

नीलमणिय बण्णदवनु कृष्ण. अति विलकषणवागि आकर्षकवागिद्द दिव्यसुन्दर मूर्ति अदु.

गरणि-अडियनडे - DP_५१३ - ०९

तै, वॆळ्ळै, मत्तम्, शुवर्, वान्, उरु, काय्, माशु, तॊऴुदु, करुप्पु, (नामम्)

२०

श्रीः