कल्पः धनुर्मासे नित्यं एकं श्लोकं गायन्ति। साधारणतया कृशरा+++(=पॊङ्गल्)+++ इति निवेद्यते। विशिष्टेषु दिनेषु नैवेद्यान्तराणि।