————-
०१ गोपालसिंहः - मार्गऴित्-तिङ्गळ्
गानम् - ०१
विश्वास-प्रस्तुतिः - DP_४७४ - ०१
मार्गऴित्+++(=मार्गशीर्ष)+++ तिङ्गळ् मदि+++(→चन्द्र)+++ निऱैन्द+++(=नॆरिन्द)+++ नन्-नाळाल् ,
नीराडप् पोदुवीर्+++(=होगुववरु)+++ पोदुमिनो+++(=होगोण)+++ नेर्-इऴैयीर्+++(=स्व्-आभरणाः)+++ ,
शीर्+++(=श्री)+++-मल्गुम्+++(=वृद्धिं)+++ आय्+++(=गो)+++-पाडि+++(=ग्राम)+++–शॆल्वच्+++(=सुन्दर)+++-चिऱु+++(=किरु)+++-मीर्गाळ्+++(=बालिकाः)+++ ,
कूर्+++(=तीक्ष्ण)+++-वेल् कॊडुन्+++(=क्रूर)+++-+तॊऴिलन्+++(=कार्यवान्)+++ नन्दगोपन् कुमरन् ,
एर्-आर्न्द+++(=एरिद)+++ कण्णि+++(य्)+++ यशोदैय् इळं+++(=ऎळेय)+++ शिङ्गं+++(=सिंहं)+++ ,
कार्+++(=करि[मेघ])+++-मेनिच्+++(=देह-कान्तिय्)+++, चॆङ्-गण्, कदिर्+++(=सूर्य)+++ मतियम्+++(=चन्द्र)+++ +बोल् मुगत्-तान्+++(=मुखदवन्)+++,
नारायणने नमक्के पऱै+++(=इष्टार्थं)+++ तरुवान्+++(=तरुत्तानॆ)+++,
पार्-ओर्+++(=भूमिस्थानां)+++ पुगऴप्+++(=हॊगळ)+++ पडिन्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १ ॥
मूलम् (विभक्तम्) - DP_४७४
४७४ ## मार्गऴित् तिङ्गळ् * मदि निऱैन्द नऩ्ऩाळाल् *
नीराडप् पोदुवीर्! पोदुमिऩो नेरिऴैयीर् ! *
सीर् मल्गुम् आय्प्पाडिच् चॆल्वच् चिऱुमीर्गाळ्! *
कूर् वेल् कॊडुन्दॊऴिलऩ् नन्दगोबऩ् कुमरऩ् **
एर् आर्न्द कण्णि यसोदै इळञ्जिङ्गम् *
कार् मेऩिच् चॆङ्गण् गतिर्मदियम् पोल् मुगत्ताऩ् *
नारायणऩे नमक्के पऱै तरुवाऩ् *
पारोर् पुगऴप् पडिन्दु एलोर् ऎम्बावाय् (१)
मूलम् - DP_४७४ - ०१
मार्गऴित् तिङ्गळ् मदि निऱैन्द नऩ्ऩाळाल्
नीराडप् पोदुवीर् पोदुमिऩो नेरिऴैयीर्
सीर् मल्गुम् आय्प्पाडिच् चॆल्वच् चिऱुमीर्गाळ्
कूर्वेल् कॊडुन्दॊऴिलऩ् नन्दगोबऩ् कुमरऩ्
एरार्न्द कण्णि यसोदै इळम् सिङ्गम्
कार् मेऩि सॆङ्गण् गतिर् मदियम् पोल् मुगत्ताऩ्
नारायणऩे नमक्के पऱै तरुवाऩ्
पारोर् पुगऴप् पडिन्देलोर् ऎम्बावाय्
Info - DP_४७४
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Bilahari / पिलहरि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४७४
सीर्मैनिऱैन्दुळ्ळ आय्प्पाडियिल् कैङ्कर्यमागिऱ सॆल्वत्तैयुडैय सिऱुमिगळे! सिऱन्द आबरणङ्गळै अणिन्दुळ्ळवर्गळे! मादङ्गळिऱ् सिऱन्द मार्गऴि मादम् पूर्ण मदियुडैय नल्ल नाळिल् कूर्मैयाऩ वेलैयुडैयवऩुम् कावलागिय कडुमैयाऩ तॊऴिलैप् पुरियुम् नन्दगोबऩुडैय कुमारऩ् अऴगु निऱैन्द कण्गळैयुडैयवळाऩ यसोदैयिऩ् सिङ्गक्कुट्टियाऩवऩ् मेगवण्ण मेऩियैयुम् सिवन्द कण्गळैयुम् सूरियऩैयुम् सन्दिरऩैयुम् पोऩ्ऱ मुगमुडैयवऩुमाऩ श्रीमन् नारायणऩे नमक्के पऱैयै (पिराप्पियमाऩ पुरुषागारम्) कॊडुप्पाऩ् आदलाल् (प्राबगम्) इव्वुलगिऩर् पुगऴुम्बडि नऩ्ऱाग नीराड विरुप्पमुडैयवर्गळे! वारुङ्गळ् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४७४
The girls come and wake up their friends: They say,
“Today is the auspicious full moon day of Markazhi month:
O you adorned with beautiful ornaments,
let us go bathe: Come!
We are the beloved young girls of the flourishing cowherd village:
Nārāyaṇan, the son of Nandagopan,
who looks after the cows with a sharp spear,
the young lion of lovely-eyed Yashoda
with a dark body, beautiful eyes
and a face bright as the shining moon
will give us the Paṛai:
Come and let us bathe and worship our Pāvai
as the world praises him:”
प्रतिपदार्थः (UV) - DP_४७४
सीर्मल्गुम् = सीर्मैनिऱैन्दुळ्ळ; आय्प्पाडि = आय्प्पाडियिल्; सॆल्व = कैङ्कर्यमागिऱ सॆल्वत्तैयुडैय; सिऱुमीर्गाळ्! = सिऱुमिगळे!; नेरिऴैयीर्! = सिऱन्द आबरणङ्गळै अणिन्दुळ्ळवर्गळे!; मार्गऴि तिङ्गळ् = मादङ्गळिऱ् सिऱन्द मार्गऴि मादम्; मदि निऱैन्द = पूर्ण मदियुडैय; नऩ् नाळाल् = नल्ल नाळिल्; कूर्वेल् = कूर्मैयाऩ वेलैयुडैयवऩुम्; कॊडुम् = कावलागिय कडुमैयाऩ; तॊऴिलऩ् = तॊऴिलैप् पुरियुम्; नन्दगोबऩ् = नन्दगोबऩुडैय; कुमरऩ् = कुमारऩ्; एरार्न्द = अऴगु निऱैन्द; कण्णि = कण्गळैयुडैयवळाऩ; यसोदै = यसोदैयिऩ्; इळम् सिङ्गम् = सिङ्गक्कुट्टियाऩवऩ्; कार्मेऩि = मेगवण्ण मेऩियैयुम्; सॆङ्गण् = सिवन्द कण्गळैयुम्; गतिर् = सूरियऩैयुम्; मदियम् पोल् = सन्दिरऩैयुम् पोऩ्ऱ; मुगत्ताऩ् = मुगमुडैयवऩुमाऩ; नारायणऩे = श्रीमन् नारायणऩे; नमक्के = नमक्के; पऱै = पऱैयै (पिराप्पियमाऩ पुरुषागारम्); तरुवाऩ् = कॊडुप्पाऩ् आदलाल् (प्राबगम्); पारोर् = इव्वुलगिऩर्; पुगऴप् पडिन्दु = पुगऴुम्बडि नऩ्ऱाग; नीराड = नीराड; पोदुवीर्! = विरुप्पमुडैयवर्गळे!; पोदुमिऩ् = वारुङ्गळ्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४७४ - ०१
शीर्=सम्पत्तु, मल् गुम्=तुम्बिरुव(समृद्धियागिरुव), आय् प्पाडि=गोकुलद, शॆल्वम्=सौन्दर्यद सिरियुन्नुळ्ळ, शिऱुमीर्हाळ्=ऎळॆय वयस्सिन हॆङ्गळे, नेर्=नेर्मॆयॆम्ब, इऱैयीर्= आभरणवुळ्ळवरे, कूर्=हरितवाद, वेल्=वेलायुधवन्नुळ्ळ, कॊडु=क्रूर, तॊऴिलन्=कार्यदवनाद, नन्दगोपन्=नन्दगोपन, कुमरन्=मगनू, एर्=सौन्दर्यवु (आकर्षणॆयिन्द कूडिद), आर्न्द=तुम्बिद, कण्णि=कण्णिनवळाद, अशोदै=यशोदॆय, इळ=ऎळॆय, शिङ्गम्=सिंहनू, कार्=कार्मुगिलिन, मेनि=देहकान्तियुळ्ळवनू, शॆम्=कॆन्दावरॆयन्तॆ, कण्=कण्णुळ्ळवनू, कदिर्=सूर्य, मदियन्=चन्द्रर, पोल्=हागॆ, मुहत्तान्=मुखदवनू, आद, नारायणने=श्रीमन्नारायणने, नमक्के=नम्मगळिगॆ (नमगॆ), पऱै=आशिसुव वस्तुवन्नु, तरुवान्=करुणिसुत्तानॆ(आद्दरिन्द), मार्हऴि तिङ्गळ्=मार्गशिर मासद, मदि=चन्द्रनु, निऱैन्द=तुम्बिद, नल्=ऒळ्ळॆय, नाळाल्=दिनदन्दु, पारोर्=लोकद जनरॆल्ल, पुहऴ्=कॊण्डाडुवन्तॆ, पडिन्दु पल्=नॆलॆयन्नु गळिसुवुदक्कॆन्दु
ऎम्=नम्मदाद, ओर् पावाय्=ऒन्दु व्रतक्कागि, नीर् आड=मज्जन माडुवुदक्कागि, पोदुवीर्=बरुववरॆल्लरू, पोदुमिन्=बन्नि.
गरणि-गद्यानुवादः - DP_४७४ - ०१
सम्पत्तु तुम्बिरुव (समृद्धियागिरुव) गोकुलद सौन्दर्यद सिरियन्नुळ्ळ ऎळॆयवयस्सिन हॆङ्गळे, नेर्मॆयॆम्ब आभरणगळन्नुळ्ळवरे, हरितवादवेलायुधवन्नुळ्ळ क्रूर्य कार्यदवनाद नन्दगोपन मगनू, अन्द आकर्षणॆगळिन्द कूडिद कण्णिनवळाद यशोदॆय ऎळॆय सिंहनू, कार्मुगिल देहकान्तियुळ्ळवनू, कॆन्दावरॆयन्तॆ(सॊबगिन)कण्णुळ्ळवनू सूर्यचन्द्ररन्नु होलुव मुखवुळ्ळवनू आद श्रीमन्नारायणने नमगॆ नावु आशिसुव वत्सुवन्नु करुणिसुत्तानॆ. आद्दरिन्द, मार्गशिर मासद पूर्णचन्द्रनु शोभिसुव ऒळ्ळॆयदिनदन्दु लोकद जनरॆल्ला कॊण्डाडुवन्तॆ नॆलॆगॊळिसुवुदक्कॆन्दु नम्मदाद ऒन्दु व्रतक्कागि मज्जन माडलु बरुववरॆल्लरू बन्नि.(१)
गरणि-विस्तारः - DP_४७४ - ०१
नन्दगोकुल सम्पत् समृद्धवादद्दु. अल्लि सस्यसम्पत्तु, गोसम्फत्तु, हालु,मॊसरु, बॆण्णॆ, तुप्पगळ सम्पत्तु. गोवळर सरळ सत्यतॆय सद्गुणसम्पत्तु, ऎल्लक्कू मिगिलागि श्रीकृष्णनॆम्ब मगुविन रूपद भगवत्सम्पत्तुगळु तुम्बि, अदन्नु आनन्दगोकुलवन्नागिसिदॆ.
गोकुलदल्लि बॆळॆयुत्तिरुव गोपकन्यॆयरु अनादॄश सुन्दरियरु. सॊबगु अवर सिरि. जॊतॆगॆ अवरदु ऎळॆय वयस्सु. वयस्सिगॆ तक्कन्तॆ नेर्मॆ. ऎन्दरॆ अवरल्लि सरळतॆ, निष्कपटतॆ, शुद्धप्रेम, सत्य,नीति,संस्कृति-इवॆल्लवू बॆरॆतु अवरन्नु अनुपम सुन्दरियरन्नागिसिदॆ. नेर्मॆये अवर आभरण. हीगॆ, अवरु सौन्दर्यसद्गुणगळिगॆ आकर.
गोकुलक्कॆ ऒडॆय नन्दगोप. ऒडति यशोदॆ. श्रीकृष्णनन्नु अवरु मगनन्नागि पडॆद बळिक, श्रीकृष्णनिगॆ हेरळवाद शत्रुगळिद्दारॆ ऎन्दु तिळिद बळिक, नन्दगोपनिगॆ मैयॆल्ला कण्णु. यारिन्द , याव क्षणदल्लि याव रूपदल्लि तॊन्दरॆयॊदगुवुदो अदरिन्द तन्न मुद्दुमगनन्नु संरक्षिसलु तन्न हरितवाद वेलायुधवन्नु हिडिदु सदा सिद्धनागिरुवनु नन्दगोप. हीगॆ अवनु ई क्रूर कार्यदल्लि निरतनादवनु.
अन्द, आकर्षणॆगळिन्द कूडिद कण्णुळ्ळवळु यशोदॆ. तन्न मुद्दु कृष्णनॊडनॆये सदा इरुववळु. अवन आश्चर्याद्भुतवाद माळ्कॆगळन्नु नोडिनोडि नलियुवळु. अवळ पालिगॆ अवनु दिट्टतनदल्लि बुद्धिकूर्मॆयल्लि, चातुर्यदल्लि, घनतॆ गम्भीरतॆगळल्लि ऎळॆय सिंहवे!
तन्दॆतायिगळ वात्सल्यद भावनॆ हागिरलि. स्वयं कृष्णने कार्मुगिलिनन्तॆ अत्याकर्षकवाद देहकान्तियुळ्ळवनु. अवनन्नु कण्डकूडले ऎल्ल बगॆय तापगळू तॊलगुववु. तम्पु,हित, मत्तु समृद्धिगळु ऒदगिबरुववु. अवन कण्णुगळु कॆन्दावरॆय दळदन्तॆ विशाल, सुन्दर मत्तु आकर्षक. अवन मुख सूर्यनन्तॆ तेजःपूर्णवादद्दु. अल्लदॆ, चन्द्रनन्तॆ दुण्डगॆ आह्लादजनक. इन्थ दिव्य तेजस्सन्नू सॊबगन्नू आनन्दवन्नू कृपॆयन्नू सूसुव श्रीकृष्णनु स्वयं नारायणने! बेडिदवर वरगळन्नु अनुग्रहिसुववनु अवने. नावु
आशिसुव वस्तुवन्नु अवनु नमगॆ करुणिसुत्तानॆ.
नन्दगोकुलदल्लिरुव गोपकन्यॆयरन्नु अवरल्लि ऒब्बळाद गोपकन्यॆयु आदरदिन्द करॆदु हेळुत्ताळॆ- “सखियरे, इन्दु शुभदिवस. पूर्णचन्द्रनु धरॆय मेलॆ तन्न सॊम्पिन बॆळदिङ्गळन्नु समृद्धियागि चॆल्लि, शोभिसि, जनरल्लि आह्लादवन्नु तुम्बुव दिवस. अल्लदॆ, ईग मार्गशिर मास. नावॆल्लरू ऒट्टुगूडि प्राचीनवाद मार्गशीर्ष व्रतवन्नु नडसोण. इदु नम्म इष्टार्थसिद्धिगॊळिसुवुदु. लोकद जनरु नम्मन्नू नम्म व्रतवन्नू कॊण्डाडुवन्तॆ आचरिसि तोरिसोण. अदक्कॆ पूर्वभावियागि नावॆल्लरू मीयबेकु. मीयुवुदक्कॆ आसक्तियुळ्ळवरॆल्लरू बन्नि, नन्नॊडनॆ कूडिकॊळ्ळि.”
ऒन्दु सल गोकुलदल्लि अनावृष्टि तलॆदोरितु. अल्लिय हिरियरॆन्दरु- तम्म हॆण्णुमक्कळु मार्गशीर्ष व्रतवन्नु आचरिसिदरॆ बर नीगुवुदु. आ व्रतवन्नु नडसलु कृष्णनन्नु मुन्दाळागि निल्लबेकॆन्दु प्रार्थिसलायितु. कृष्णनु ऒप्पिदनु. अवन नेतृत्वदल्लि गोकुलद कन्यॆयरॆल्लरू ऊरमुन्दिन तोफिनल्लि सेरिदरु. अल्लि ऒब्बर कैयन्नॊब्बरु हिडिदु मण्डलाकारवागि नर्तिसुत्ता नडुरात्रियवरॆगॆ भगवन्तनन्नु आराधिसिदरु. दणिदिद्द अवरन्नॆल्ला अवरवर मनॆगळिगॆ कळुहिसि, कृष्णनु नीळादेविय मनॆगॆ होगि पवडिसिदनु.
गोपकन्यॆयरादरो कृष्णनल्लि परवशॆयरागिद्दरु. मनॆयल्लि मलगिरलु अवरिगॆ आगलिल्ल. निद्दॆ हत्तलिल्ल. कृष्णन गुणचेष्टितगळु अवर कण्णिगॆ कट्टिदन्तिद्दवु. अवुगळन्ने ध्यानिसुत्ता, कृष्णनल्लि नॆट्टमनस्सुळ्ळवरागि, मनॆमनॆय बालॆयरन्नू कॆळदियरन्नू ऎब्बिसिकॊण्डु हॊरटरु. ऎल्लरूऒट्टागि नन्दगोपन अरमनॆगॆ होदरु. मलगुव मनॆय द्वारपालकरन्नु ऎच्चरगॊळीसि, नन्दगोप, यह्सोदॆ, बलरामरिगॆ सुप्रभातवन्नु हेळिदरु. तरुवाय. नीळादेवियन्नु ऎच्चरगॊळिसि “ताये, कृष्णनन्नु ऎच्चरगॊळिसु. नमगॆ अवन सेवॆयन्नु दॊरकिसिकॊडु. नम्मन्नु कैहिडिदु उद्धरिसु”, ऎन्दुप्रार्थिसिदरु. दयास्वरूपळाद नीळादेवि हागॆये माडिदळु. गोपकन्यॆयरु कृष्णनन्नु सन्दर्शिसि, आनन्द परवशॆयरागि तम्म कोरिकॆगळन्नु अवनल्लि सल्लिसि, तम्म मनोभिष्टगळन्नु पडॆदुकृतार्थरादरु. कृष्णविरहदिन्द नॊन्दवराद गोपकन्यॆयरु हेगॆ मार्गशीर्ष व्रतवन्नाचरिसि, तम्म नाथनन्नु सेरिदरु ऎम्बुदु इदक्कॆ हिन्नॆलॆ. ई मार्गशीर्ष व्रतवु बहु प्राचीनवादद्दु. हिमन्त ऋतुविन मॊदल तिङ्गळाद मार्गशिर मासदल्लि, हिन्दॆ हिमवन्तन मगळाद कात्यायिनी देवियु ऒन्दु व्रतवन्नु आचरिसि, तन्न कोरिकॆय परशिवनन्नु पतियन्नागि पडॆदळु. अदे रीतियल्लि कन्यॆयरु तमगॆ नाथनन्नु पडॆयलु ई कार्यायिनी व्रतवन्नु मार्गशिर मासदल्लि आचरिसुवुदु ऒन्दु वाडिकॆयागि बन्दित्तु.
गोदादेवियू हागॆये भगवन्तनल्लि अनुरक्तळागि भगवन्तनन्ने मदुवॆयागुवॆनॆन्दु प्रतिज्ञॆ माडिदळष्टॆ. हिन्दॆ गोपकन्यॆयरु नडसिद रीतियल्ले तानू व्रतवन्नाचरिसबेकॆन्दु भाविसिकॊण्डळु. तानॊब्ब गोपकन्यॆयॆन्दू, तन्न कॆळदियरॆल्लरू गोपकन्यॆयरॆन्दू, तानिरुव श्रीविल्लिपुत्तूरे नन्दगोकुलवॆन्दू, तन्न आराध्यदैववाद वटपत्रशायिये नन्दगोपन पुत्रनाद श्रीकृष्णनॆन्दू भाविसिकॊण्डु, ई मार्गशिर व्रतवन्न आचरिसिदन्तॆ तिरुप्पावैयल्लि गोदादेवियु विवरिसुत्ताळॆ.
मार्गशिर मासद हिरिमॆ- सूर्योदयक्कॆ मुञ्चिन ऐदु घळिगॆ अथवा ऎरडु गण्टॆगळ कालवन्नु “ब्राह्मी मुहूर्त”ऎन्नुत्तारॆ. ब्राह्मी मुहूर्तदल्लि माडुव जप,तप. ध्यान, पूजॆ, व्रतादिगळु बेग सिद्धिसुत्तवॆ. मनुष्यन कालमानक्कू देवतॆगळ कालमानक्कू ऒन्दु बगॆय सम्बन्धविदॆ. मनुष्यन ऒन्दु वर्ष देवरॆगळिगॆ ऒन्दु दिन. मनुष्यन वर्षवन्नु उत्तरायन, दक्षिणायन ऎन्दु ऎरडु भाग माडिद्दारॆ. उत्तरायनद आरुतिङ्गळु देवतॆगळिगॆ हगलु. दक्षिणायनद आरु तिङ्गळु अवरिगॆ रात्रि. कर्काटक सङ्क्रमणदिन्द मकर सङ्क्रमणदवरॆगॆ ऎन्दरॆ जुलै १५रिन्द जनवरि१४ रवरॆगिन आरुतिङ्गळु दक्षिणायन, इदु देवमानदल्लि रात्रि. मनुष्यर मार्गशिर मास ऎम्बुदु डिसॆम्बर् १५रिन्द जनवरि१४ रवरॆगॆ इरुत्तदॆ. देवमानदल्लि इदु अवर बॆळगिन झाव अथवा रात्रिय कडॆय ऐदु घळिगॆ. इदे अवर ब्राह्मी मुहूर्त. आद्दरिन्द, देवतॆगळ ब्राह्मी मुहूर्तवाद मार्गशिर मासवन्नु बहळ प्रशस्तवादद्दॆन्दु परिगणिसलागिदॆ. श्रीकृष्णनु भगवद्गीतॆयल्लि तन्न विभूतिगळन्नु अर्जुननिगॆ परिचय माडिकॊडूत्ता “तिङ्गळुगळल्लि मार्गशिर मास नानु”ऎन्नुत्तानॆ. अल्लदॆ, अर्जुननिगॆ गीतोपदेश माडिद्दू मार्गशिर शुद्ध एकादशिय दिन. प्राचीनकालद कात्यायिनी व्रतवू मार्गशिर मासदल्ले आचरिसुत्तिद्दद्दु. आ कारणदिन्दले गोदादेवियू श्रीकृष्ण व्रतवन्नु मार्गशिर मासदल्लिये प्रारम्भिसुत्ताळॆ.
“पऱै तरुवान्”- “पऱै”ऎम्बुदक्कॆ हरॆ ऎम्ब ताळवाद्य. मण्डल मातु, आशिसिद वस्तु, हारुविकॆ, रॆक्कॆगळु- ऎन्दु अर्थ बरुत्तदॆ. गोपकन्यॆयरु नडसिद व्रतदल्लि कृष्णनु मुन्दाळागि निन्तु नडसिदनु. ऊर हॊरगिन तोपिनल्लि गोपकन्यॆयरॆल्लरू ऒब्बळ कैयन्नु ऒब्बळु हिडिदु मण्डलाकारवागि निन्तु नर्तिसिदरु. अवर नर्तनक्कॆ बेकाद “हरॆ”यॆम्ब ताळ वाद्यवनु कृष्णने बारिसिदनु ऎन्दु पऱै तरुवान्”ऎम्बुदक्कॆ अर्थकॊडुत्तारॆ. गोपकन्यॆयरिगॆ कृष्णने कोरिकॆय वस्तु. अवनु अवरिगॆ लभ्यनागुत्तानॆ ऎन्दु अर्थ माडुत्तारॆ. ऎरडु रीतिय विवरणॆयू साधुवॆन्दु तोरुत्तदॆ.
अभिनयः - ०१
श्रीरामदेशिक-पद्य-सारः - ०१
गोपिकास्वन्यतमा उषस्य् उत्थाय व्रतानुष्ठान-कालं वर्णयन्ती अन्याः प्रबोधयति - मार्गळित्तिङ्गळ् - इति ।
मासोऽयं मार्गशीर्षो दिनमपि सुदिनं चन्द्रसम्पूरितत्वात्
तस्मादुत्थाय गोप्यः शुभतरवपुषः स्नातुकामाः प्रयात ।
यः सर्वान् शत्रुवर्गान् तृणमिव मनुते तस्य गोपस्य पुत्रः
कृष्णः पद्मायताक्षो दिशति च करणान्यस्मदभ्यर्थितानि ॥ १॥
P.R.Ramachander English Free Verse - ०१
In this month of Marghazhi1,
On this day filled with the light of moon,
Come for bathing,
Oh ladies who are richly dressed,
And Oh ladies in rich homes of cowherds,
For he with the sharp spear,
He who kills his enemies without mercy,
He who is the son of Nanda gopa2,
He who is the darling son of Yasodha3,
Who wore scented flower garlands,
He who is a lion cub,
He who is pretty in black colour,
He who has small red eyes,
He who has a face like the well-lit moon,
And He, who is our Lord Narayana4,
Is going to give us big drums,
So that we bathe and worship Our Goddess Pavai,
In a way that the whole world sings about.
०२ व्रत-नियमाः- वैयत्तु वाऴ्वीर्गाळ्
गानम् - ०२
विश्वास-प्रस्तुतिः - DP_४७५ - ०२
वैयत्तु वाऴ्वीर्गाळ् नामुं नं पावैक्कु+++(=व्रताय)+++,
शॆय्युं किरि-शैगळ् केळीरो - पाऱ्+++(ल्)+++-कडल् उळ्
पैयत्+++(=मिथ्या)+++ तुयिन्ऱ+++(=निद्रन्)+++ परमन् अडि पाडि,
नॆय्य् उण्णों+++(=तिन्नॆवु)+++, पाल् उण्णों, नाट्-काले नीर् आडि,
मैय् इट्ट् ऎऴुतों, मलर्+++(=मालाः)+++ इट्टु नां मुडियोम्,
शॆय्यादन+++(=अकार्यं)+++ शॆय्यों, तीक्-कुऱळै चॆन्ऱोदोम्,
ऐयमुं पिच्च् ऐयुम् आन्दनैयुं कैकाट्टि,
उय्युम् आऱॆण्णि उगन्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २ ॥
मूलम् (विभक्तम्) - DP_४७५
४७५ वैयत्तु वाऴ्वीर्गाळ्! * नामुम् नम् पावैक्कु *
सॆय्युम् किरिसैगळ् केळीरो * पाऱ्कडलुळ्
पैयत् तुयिऩ्ऱ परमऩ् अडि पाडि *
नॆय् उण्णोम् पाल् उण्णोम् नाट्काले नीराडि **
मैयिट्टु ऎऴुदोम् * मलर् इट्टु नाम् मुडियोम् *
सॆय्यादऩ सॆय्योम् तीक्कुऱळै सॆऩ्ऱु ओदोम् *
ऐयमुम् पिच्चैयुम् आम्दऩैयुम् कैगाट्टि *
उय्युमाऱु ऎण्णि उगन्दु एलोर् ऎम्बावाय् (२)
मूलम् - DP_४७५ - ०२
वैयत्तु वाऴ्वीर्गाळ् नामुम् नम्बावैक्कुच्
चॆय्युम् किरिसैगळ् केळीरो पाऱ्कडलुळ्
पैयत् तुयिऩ्ऱ परमऩटि पाडि
नॆय्युण्णोम् पालुण्णोम् नाट्काले नीराडि
मैयिट्टु ऎऴुदोम् मलरिट्टु नाम् मुडियोम्
सॆय्यादऩ सॆय्योम् तीक्कुऱळैच् चॆऩ्ऱोदोम्
ऐयमुम् पिच्चैयुम् आन्दऩैयुम् कै काट्टि
उय्युमाऱ् ऎण्णि उगन्देलोर् ऎम्बावाय्।
Info - DP_४७५
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४७५
इव्वुलगत्तिल् वाऴ्बवर्गळे! नामुम् उय्वदऱ्कु वऴियै आराय्न्दु उगन्दु नम् नोऩ्बिऱ्कु सॆय्य वेण्डिय कारियङ्गळै केळुङ्गळ् तिरुप्पाऱ्कडलिल् कळ्ळ नित्तिरै कॊळ्ळुम् परमऩुडैय तिरुवडियै पुगऴ्न्दु पाडि ताऩमुम् धर्ममुम् मुडिन्दळवु कॊडुत्तु नॆय् पुसिक्कमाट्टोम् पाल् कुडिक्कमाट्टोम् विडियऱ्कालैयिल् नीराडि मैयिट्टु अलङ्गरित्तुक् कॊळ्ळोम् तलैयिल् पू सूड माट्टोम् सॆय्यक्कूडादवऱ्ऱै सॆय्य माट्टोम् कॊडिय कोळ्सॊऱ्कळै पिराऩिडम् सॆऩ्ऱु कूऱोम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४७५
The girls come to wake up their friends: They say,
“O people of the world!
Hear how we worship our pāvai:
We worship the feet of the highest lord
resting on the milky ocean:
We don’t eat ghee, we don’t drink milk,
we bathe early in the morning,
we don’t put kohl to darken our eyes,
we don’t decorate our hair with flowers,
we don’t do evil things, we don’t gossip:
We give alms to all beggars and sages:
Come and let us be happy and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४७५
वैयत्तु = इव्वुलगत्तिल्; वाऴ्वीर्गाळ्! = वाऴ्बवर्गळे!; नामुम् = नामुम्; उय्युमाऱु = उय्वदऱ्कु; ऎण्णि = वऴियै आराय्न्दु; उगन्दु = उगन्दु; नम् पावैक्कु = नम् नोऩ्बिऱ्कु; सॆय्युम् = सॆय्य वेण्डिय; किरिसैगळ् = कारियङ्गळै; केळीरो! = केळुङ्गळ्; पाऱ् कडलुळ् = तिरुप्पाऱ्कडलिल्; पैयत् तुयिऩ्ऱ = कळ्ळ नित्तिरै कॊळ्ळुम्; परमऩ् = परमऩुडैय; अडि पाडि = तिरुवडियै पुगऴ्न्दु पाडि; ऐयमुम् पिच्चैयुम् = ताऩमुम् धर्ममुम्; आन्दऩैयुम् = मुडिन्दळवु; कै काट्टि = कॊडुत्तु; नॆय् उण्णोम् = नॆय् पुसिक्कमाट्टोम्; पाल् उण्णोम् = पाल् कुडिक्कमाट्टोम्; नाट्काले नीराडि = विडियऱ्कालैयिल् नीराडि; मैयिट्टु = मैयिट्टु; ऎऴुदोम् = अलङ्गरित्तुक् कॊळ्ळोम्; मलर् इट्टु नाम् = तलैयिल् पू सूड; मुडियोम् = माट्टोम्; सॆय्यादऩ = सॆय्यक्कूडादवऱ्ऱै; सॆय्योम् = सॆय्य माट्टोम्; तीक्कुऱळै = कॊडिय कोळ्सॊऱ्कळै; सॆऩ्ऱु ओदोम् = पिराऩिडम् सॆऩ्ऱु कूऱोम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४७५ - ०२
वैयत्तु=प्रापञ्चिक, वाऴ् वीर्हाळ्=बाळ्वॆयवरे, नामुम्=नावॆल्लरू, नम्=नम्म, पावैक्कू=व्रतक्कोस्कर, शॆय्युम्=माडबेकाद, किरिशॆय् हळ्=किरिय कार्यगळन्नु, केळीरो=केळिरे, पाऱ् कडलुळ्=हाल्गडिनल्लि, पैय=मृदुवागि, तुयिन्ऱ=निद्दॆ माडुत्तिरुव, परमन्=परमन, अडि=तिरुवडिगळन्नु, पाडि=स्तोत्रमाडि, नॆय्=तुप्पवन्नु, उण्णोम्=उण्णुवुदिल्ल, पाल्=हालन्नु, उण्णोम्=कुडियुवुदिल्ल, नाट् काले=उषः कालदल्लिये, नीर् आडि=स्नान माडि,मै=काडिगॆयन्नु इट्टु=हच्चि, ऎऴुत्तोम्=अलङ्कार माडिकॊळ्ळुवुदिल्ल, मलर्=हूवन्नु, इट्टु=कट्टि, नाम्=नावु, मुडियोम्=मुडिदुकॊळ्ळुवुदिल्ल, शॆय्यादन=माडबारदवुगळन्नु,शॆय्योम्=माडॆवु, ती=कॆट्ट, कुऱळै=मातुगळन्नु, शॆन्ऱु=होगि, ओदोम्=हेळुविद्ल्ल, ऐयमुम्=सम्भावनॆयन्नू, पिच्चैयुम्=भिक्षवन्नु, आन्दनैयुम्=साध्यवागुवष्टु, कैकाट्टि=नीडि, उय्यमाऱु=उज्जीवनगॊळ्ळुव हागॆ, ऎण्णि=योचिसि, उहन्दु एल्= हर्षिसिदॆवादरॆ, ओर्=अद्वितीयवाद ऎम्=नम्म, पावाय्=व्रतवागुवुदु.
गरणि-गद्यानुवादः - DP_४७५ - ०२
प्रापञ्चिक बाळ्वॆयवरे, नावॆल्लरू नम्म व्रतक्कोस्कर माडबेकाद किरिय कार्यगळन्नु केळिरे. हाल्गडिनल्लि मृदुवागि निद्दॆ माडुत्तिरुव परमन तिरुवडिगळन्नु स्तोत्र माडुवॆवु. तुप्पवन्नु तिन्नॆवु, हालुकुडियॆवु, उषः कालदल्ले स्नान माडुवॆवु. कण्णिगॆ काडिगॆयन्निट्टु अलङ्करिसिकॊळ्ळॆवु. हूमुडियॆवु. माडबारदवुगळन्नु माडॆवु. कॆट्ट मातुगळन्नाडॆवु. सम्भावनॆयन्नू भिक्षवन्नू
गरणि-विस्तारः - DP_४७५ - ०२
साध्यवादष्टन्नु नीडि, नावु उज्जीविसुव हागॆ योचिसि हर्षिसिदॆवादरॆ, नम्म व्रतवु अद्वितीयवागुवुदु.(२)
ईलोकदल्लि जीविसुव मनुष्यनु जीवनदल्लि तन्न निजवाद गुरि एनॆम्बुदन्नु अरितुकॊळ्ळबेकु. अदन्नु सेरिववरॆगू सतत प्रयत्न माडबेकु. तन्न गुरियन्नु साधिसिकॊळ्ळलेबेकु. इदु मनुष्यन दृढवाद सङ्कल्पवागिरबेकु. ई विषयवन्नु मॊदलनॆय पाशुरदल्लि गोदादेवि तन्न गॆळतियरिगॆ हेळुत्ताळॆ. “नम्म आत्मवन्नु उज्जीवनगॊळिसि कॊळ्ळुवुदक्कागि व्रतवन्नाचरिसि हर्षगॊळ्ळोण”ऎम्ब सङ्कल्पवन्नु अवर मुन्दॆ इडुत्ताळॆ. अवळ बाळिन गुरि श्रीमन्नारायणन अवतारस्वरूपियाद श्रीकृष्णनन्नु सेऋवुदु. सङ्कल्पविल्लदॆ याव कॆलसवन्नू माडबारदष्टॆ.
ई लोकद जनरॆल्ल प्रापञ्चिक बाळ्वॆयवरु. अवरु प्रपञ्चक्कॆ कट्टुबिद्दवरु. ऎन्दरॆ, ई लोकद सुखभोगगळिगॆ कट्टुबिद्दवरु. ई लोकदल्लि हेगॆ बदुकुवुदु ऎम्बुदन्नु मात्रवे योचिसतक्कवरु. इल्लिय जीवनवॆल्ल इन्द्रियगळन्नु तणिसलु यत्निसुवुदु, ऎल्ल विधद भोगलालसॆगळल्लि तॊडगुवुदु. आदरॆ, अवु मनुष्यनिगॆ ऎष्टॆष्टु दॊरॆतरू, अवक्कागि अवनु ऎष्टॆष्टु दुडिदरू अवनिगॆ तृप्तिबारदु; मनश्शान्तियिरदु. तॊळलाट अतृप्तियिन्द हॆच्चुत्तदॆ. हागॆये आशॆ,द्वेष,कोपगळु हॆच्चुत्तवॆ. अवुगळिन्द बरुवुदु हॆच्चु सङ्कटवे. आत्मोज्जीवनक्कॆ इदु मार्गवल्ल. प्रापञ्चिकरागिद्दरू सह नॆम्मदियन्नु पडॆयलु आत्मोद्धारद मार्गवन्नु हिडियलेबेकु. मॊदल पाशुरदल्लि ई बगॆगॆ सङ्कल्पमाडिद्दायितु. आ सङ्कल्पवन्नु साधिसिकॊळ्ळुवुदु हेगॆ? हेगॆ अदन्नु कार्यगत माडुवुदु?
ई पाह्सुरदल्लि गोदादेवि हेळुत्ताळॆ- नम्म पवित्रवाद व्रतवन्नु नडसुवुदक्कॆ मुन्न नावु कॆलवु सिद्धतॆगळन्नु माडिकॊळ्ळबेकु. किरिय कॆलसगळु अवु; दिट. आदरू, अवुगळन्नु माडि,साधिसिकॊण्डरॆ, नम्म व्रतवु साङ्गवागि नॆरवेरुवुदरल्लि सन्देहविल्ल. व्रतवन्नु नडसुवाग नावु कॆलवु कट्टुपाडुगळन्नु पालिसलेबेकु. आगले नम्म मनस्सु शुद्धगॊळ्ळुवुदु; नम्म कॆलसवु हसनागुवुदु. गॆळतियरे, नावॆल्लरू माडबेकाद्दन्नु किविगॊट्टु केळिरि.
भगवन्तन अडिदावरॆगळिगॆ नमस्करिसुवुदु, अवुगळन्नु कुरितु नम्रतॆयिन्द हाडि हॊगळुवुदु, इदु नम्म मॊट्टमॊदलनॆय कर्तव्य. भगवन्तन कृपाकटाक्षद रक्षणॆयिन्दले नावु नम्म ई व्रतवन्नु नियमदिन्द नडसलु शक्तरागुवुदु. आद्दरिन्द, भगवन्तनन्नु मॊदलु स्तुतिसोण.
व्रतवन्नु नडसुव कालदल्लि नावु अनुसरिसबेकाद कॆलवु नियमगळिवॆ. माडबेकाद कॆलसगळु कॆलवु, माडबारद कॆलसगळु कॆलवु इवॆ. इवुगळॆल्ल शास्त्र, सम्फ्रदाय मत्तु संस्कृतिगळिन्द नडॆदुबन्दवु. विहित कर्मगळन्नु तप्पदॆ माडलेबेकु. निषिद्ध कर्मगळन्नु माडलेबारदु. नावु उषःकालदल्ले ऎद्दु कायशुद्धिगागि स्नानमाडबेकु. मनश्शुद्धिगागि दानधर्मगळन्नु माडबेकु. नम्म शक्त्यनुसारवागि अतिथिगळिगू, विरक्तरिगू ब्रह्मचारिगळिगू धर्म माडबेकु. अभ्यागतर सेवॆ माडबेकु. धारकवाद आहारवन्नु मात्रवे भगवन्तन प्रसादवॆन्दु स्वीकरिसबेकु. व्रत नडसुव कालदल्लि पोषक आहारवन्नागलि
भोग्यवाद आहारवन्नागलि उण्णबारदु. आद्दरिन्द, हालु,तुप्पगळनु वर्ज्य माडबेकु. कण्णिगॆ काडिगॆयन्नु तिद्दि अलङ्कार माडिकॊळ्ळबारदु. हूवन्नु मुडियबारदु. याव कारणक्के आदरू कॆट्ट मातुगळन्नाडबारदु. विधिनिषिद्धवाद यावॊन्दु कॆलसवन्नू माडबारदु.
हीगॆ, मनसा वाचा काया नम्मन्नु शुद्धिगॊळिसिकॊण्डु, नियमबद्धरागि व्रतवन्नु आचरिसिदरॆ, अदु श्रेष्ठवाद व्रतवागुवुदु. भगवन्तनल्लि नम्म भक्ति हॆच्चुवुदु. भगवन्तनू सुप्रीतनागि नम्म इष्टार्थवन्नु पूरैसुवनु. नम्म आत्मोद्धारवागुवुदु निश्चय.
अभिनयः - ०२
श्रीरामदेशिक-पद्य-सारः - ०२
व्रतापेक्षित-नियमान् आह काचिद् गोपिका - वैयत्तु वाळ्वीर्काळ् - इति
हे भूलोकम् अवाप्य नः शृणुत सद्-गोप्यो लसन्त्यो भृशं
वाक्यं मङ्गल-दायकं व्रत-परं तत्रोपयुक्तान् विधीन् ।
नास्माभिर् विमुखीभिर् अर्थिनिवहे भाव्यं, प्रसूनाञ्जने
धार्ये नैव, कुपुस्तकादि-पठनं त्याज्यं ह्य् अकृत्यं तथा ॥ २॥
P.R.Ramachander English Free Verse - ०२
Oh, people of this world,
Be pleased to hear of those penances,
That we daily do for the worship of Pavai,
We will sing of those holy feet,
Of Him who sleeps in the ocean of milk5,
We will not take the very tasty ghee,
We will avoid the health giving milk,
We will daily bathe before the dawn,
We will not wear any collyrium6 to the eye,
We will not tie flowers in our hair,
We will not do Any act that is banned,
We will not talk ill of any to any one else,
We will give alms and do charity,
As much as we can,
And do all those acts to make others free of sorrow,
And worship our Goddess Pavai.
०३ फलं - ओङ्गि युलगळन्द
गानम् - ०३
विश्वास-प्रस्तुतिः - DP_४७६ - ०३
ओङ्गि युलगळन्द उत्तमन् पेर् पाडि,
नाङ्गळ् नं पावैक्कुच्चाट्रि नीराडिनाल्,
तीङ्गिन्ऱि नाडॆल्लां तिङ्गळ् मुम्मारि पॆय्दु,
ओङ्गु पॆरुं शॆन्नॆलूडु कयलुगळ,
पूङ्गुवळैप्पोदिल् प्पॊऱिवण्डु कण्पडुप्प,
तेङ्गादे पुक्किरुन्दु शीर्त मुलैपट्रि वाङ्ग,
क्कुडं निऱैक्कुं वळ्ळल् पॆरुं पशुक्कळ्,
नीङ्गाद शॆल्वं निऱैन्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ३ ॥
मूलम् (विभक्तम्) - DP_४७६
४७६ ## ओङ्गि उलगु अळन्द * उत्तमऩ् पेर् पाडि *
नाङ्गळ् नम् पावैक्कुच् चाऱ्ऱि नीर् आडिऩाल् *
तीङ्गु इऩ्ऱि नाडु ऎल्लाम् तिङ्गळ् मुम्मारि पॆय्दु *
ऒङ्गु पॆरुञ् जॆन्नॆलूडु कयल् उगळप् **
पूङ्गुवळैप् पोदिल् * पॊऱिवण्डु कण्बडुप्पत् *
तेङ्गादे पुक्कु इरुन्दु सीर्त्त मुलै पऱ्ऱि
वाङ्गक् * कुडम् निऱैक्कुम् वळ्ळल् पॆरुम् पसुक्कळ् *
नीङ्गाद सॆल्वम् निऱैन्दु एलोर् ऎम्बावाय् (३)
मूलम् - DP_४७६ - ०३
ओङ्गि उलगळन्द उत्तमऩ् पेर् पाडि
नाङ्गळ् नम् पावैक्कुच् चाऱ्ऱि नीराडिऩाल्
तीङ्गिऩ्ऱि नाडॆल्लाम् तिङ्गळ् मुम् मारि पॆय्दु
ओङ्गु पॆऱुम् सॆन् नॆल् ऊडु कयलुगळप्
पूङ्गुवळैप् पोदिल् पॊऱि वण्डु कण् पडुप्पत्
तेङ्गादे पुक्किरुन्दु सीर्त्त मुलै पऱ्ऱि
वाङ्ग कुडम् निऱैक्कुम् वळ्ळल् पॆरुम् पसुक्कळ्
नीङ्गाद सॆल्वम् निऱैन्देलोर् ऎम्बावाय्
Info - DP_४७६
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Pantuvaraḷi / पन्दुवराळि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४७६
नॆडुदोङ्गि वळर्न्दु मूवुलगङ्गळैयुम् अळन्द उत्तमऩुडैय तिरुनामङ्गळैप् पाडि नाङ्गळ् नम् नोऩ्बुक्कॆऩ्ऱु सङ्गऱ्पित्तुक्कॊण्डु नीराडिऩाल् नाडॆङ्गुम् तीङ्गु एदुमिल्लामल् मादम् तोऱुम् मूऩ्ऱु मुऱै मऴै पॆय्दु उयरमाग वळर्न्दुळ्ळ सॆन्नॆऱ् पयिर्गळिऩ् नडुवे मीऩ्गळ् तुळ्ळ अऴगिय नॆय्दल् मलरिल् अऴगिय वण्डुगळ् उऱङ्ग वळ्ळल् पोऩ्ऱ पॆरुम् पसुक्कळ् सलिक्कामल् निऩ्ऱु पसुक्कळिऩ् परुत्त मडिगळै अणैत्तु कऱक्क कुडङ्गळैबालाले निऱैक्कुम् नीङ्गाद सॆल्वम् निऱैन्दिडुम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४७६
The girls come to wake up their friends: They say,
“Let us sing and praise the name of the virtuous lord
who measured the world with his tall form
and let us decorate our Pāvai and bathe it:
If we do that, rain will fall three times a month
without fail all over our land,
paddy in the fields will flourish,
fish will frolic in the fields,
bees will sleep on the buds of the kuvaḷai blossoms
and the cows will not hide their milk
but yield generously to fill up the pots
when the cowherds milk them:
Let riches be abundant!
Come and let us bathe and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४७६
ओङ्गि = नॆडुदोङ्गि वळर्न्दु; उलगु = मूवुलगङ्गळैयुम्; अळन्द = अळन्द; उत्तमऩ् = उत्तमऩुडैय; पेर् पाडि = तिरुनामङ्गळैप् पाडि; नाङ्गळ् = नाङ्गळ्; नम् पावैक्कु = नम् नोऩ्बुक्कॆऩ्ऱु; साऱ्ऱि = सङ्गऱ्पित्तुक्कॊण्डु; नीर् आडिऩाल् = नीराडिऩाल्; नाडु ऎल्लाम् = नाडॆङ्गुम्; तीङ्गु इऩ्ऱि = तीङ्गु एदुमिल्लामल्; तिङ्गळ् = मादम् तोऱुम्; मुम्मारि = मूऩ्ऱु मुऱै; पॆय्दु = मऴै पॆय्दु; ओङ्गु पॆऱुम् = उयरमाग वळर्न्दुळ्ळ; सॆन्नॆल् = सॆन्नॆऱ् पयिर्गळिऩ्; ऊडु कयल् उगळ = नडुवे मीऩ्गळ् तुळ्ळ; पूङ्गुवळै = अऴगिय नॆय्दल्; पोदिल् = मलरिल्; पॊऱि वण्डु = अऴगिय वण्डुगळ्; कण् पडुप्प = उऱङ्ग; वळ्ळल् = वळ्ळल् पोऩ्ऱ; पॆरुम् पसुक्कळ् = पॆरुम् पसुक्कळ्; तेङ्गादे = सलिक्कामल् निऩ्ऱु; पुक्कु इरुन्दु = पसुक्कळिऩ्; सीर्त्त मुलै = परुत्त मडिगळै; पऱ्ऱि = अणैत्तु; वाङ्ग = कऱक्क; कुडम् निऱैक्कुम् = कुडङ्गळैबालाले निऱैक्कुम्; नीङ्गाद सॆल्वम् = नीङ्गाद सॆल्वम्; निऱैन्दु = निऱैन्दिडुम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४७६ - ०३
ओङ्गि=बॆळॆदु, उलहु=लोकगळन्नु, अळन्द=अळॆद, उत्तमन्=पुरुषोत्तमन, पेर्=हिरिमॆयन्नु, पाडि=हाडि हॊगळि, नाङ्गळ्=नावुगळु, नम्=नम्म, पावैक्कु=व्रतवन्नु, शाट्रि=प्रकटपडिसि, नीर् आडिनाल्=मज्जन माडिदरॆ, नाडु=देश, ऎल्लाम्=ऎल्लवू, तीङ्गु=केडु, इन्ऱि=इल्लदन्तॆ, तिङ्गळ्=तिङ्गळल्लि, मुम्मारि=मूरु सल मळॆ, पॆय्दु=सुरिदु, ओङ्गु=ऎत्तरवागि, पॆरु=हुलुसागि, शॆम्=कॆम्पनॆय(सॊगसाद), नॆल्=भत्तद, ऊडु=नडुवॆ, कयल्=मीनुगळु, उहळ=उत्साहदिन्द हारुत्तिरलु, कुवळै=कन्नैदिलॆ हूगळु, पूम्=अरळुव, पोदिल्=समयदल्लि, पॊऱि=कान्तियिन्द कूडिद, वण्डु=दुम्बिगळु, कण् पडुप्प=निद्दॆ माडलु, तेङ्गादे=सद्दु माडदॆ, पुक्कू=(दनद) कॊट्टिगॆयन्नु प्रवेशिसि, इरुन्दु=कुळितु, शीर् त्त=तुम्बिद, मुलै=कॆच्चलन्नु
पट्रि=हिडिदु, वाङ्ग= हिण्डलु (हालु करॆयलु), कुडम्=बिन्दिगॆयन्नु, निऱैक्कूम्=तुम्बिसुव, वळ्ळल्=औदार्यवुळ्ळ, पॆरुम्=हिरिमॆय(दॊड्ड), पॆशुक्कळ्=हसुगळ, नीङ्गाद=अक्षयवाद, शॆल्वम्=सम्पत्तु, निऱैन्दु एल्=तुम्बिरुवुदादरॆ, ओर्=अद्वितीयवाद, ऎम्=नम्मा, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४७६ - ०३
बॆळॆदुलोकगळन्नु अळॆद पुरुषोत्तमन हिरिमॆयन्नु हाडि हॊगळि नावुगळु नम्म व्रतवन्नु प्रकटगॊळिसि, मज्जन माडिदरॆ, देशदल्लॆल्ला केडु इल्लद हागॆ तिङ्गळल्लि मूरु सल मळॆ सुरियुत्तदॆ. ऎत्तरवागि हुलुसागि बॆळॆद कॆम्बत्तद नडुवॆ मीनुगळु उत्साहदिन्द नॆगॆयुत्तवॆ. कन्नैदिलॆ अरळुव समयदल्लि कान्तियिन्द कूडिद दुम्बिगळु निद्दॆ माडुत्तिरुत्तवॆ. सद्दु माडदॆ दनद कॊट्टिगॆयन्नु हॊक्कु, कुळितु तुम्बिद कॆच्चलन्नु हिडिदु हिण्डिदरॆ, बिन्दिगॆयन्नु तुम्बिसुव औदार्यवुळ्ळ हिरिमॆय हसुगळ अक्षयवाद सम्पत्तु तुम्बिरुत्तदॆ. आद्दरिन्द, नम्म व्रत अद्वितीयवादद्दु.(३)
गरणि-विस्तारः - DP_४७६ - ०३
ई पाशुरदल्लि व्रतद हिरिमॆयन्नु इन्नू विवरिसलागिदॆ. इदु व्रतवन्नु माडुववरिगॆ मात्रवे फलकारियॆन्दल्ल. अवर इष्टार्थसिद्धिसुवुदु मात्रवल्ल, अदक्किन्त हॆच्चिन फलवन्नु दॊरकिसिकॊडुवुदु. इदु स्वार्थक्कागि माडुव फलवल्ल. सर्वजनर हितक्कागि माडुवन्थाद्दु.
गोदादेवि तन्न गॆळतियरिगॆ हेळुत्ताळॆ- नावु ई व्रतवन्नु गुट्टागि माडबेकाद अगत्यविल्ल. इदन्नु प्रकट माडोण. अदक्कॆ मुञ्चॆ भगवन्तनन्नु स्तुतिसोण. वामन मूर्तियागि बन्द भगवन्तनु त्रिविक्रमनागि बॆळॆदु हेगॆ मूरु लोकगळन्नू तन्न ऎरडे हॆज्जॆगळिन्द अळॆदु अद्भुतकार्यवॆसगिदनो हागॆये कॆलवे हॆण्णुमक्कळाद नावु कैकॊळ्ळुव ई व्रत बहुदॊड्ड फलवन्नु तरुत्तदॆ. त्रिविक्रम मूर्तिय कार्यदन्तॆये इदर फलवू अद्भुतवे आगुत्तदॆ.
“व्रतवन्नु प्रकटगॊळिसुवुदु”- यावुदादरू ऒन्दु मुख्यवाद सुद्दि समाचारवन्नु ऊरिनवरिगॆल्ल तिळिय हेळुव विधान हिन्दिन कालदिन्दलू बन्दद्दु. हरॆयन्नु तट्टुत्ता, बीदि बीदिगळल्लू नडॆदु बरुत्ता, अल्लल्लि निन्तु, हरॆ बडितवन्नु निल्लिसि, विषयवन्नु गट्टियागि कूगि हेळुवुदु. मत्तॆ हरॆयन्नु बडियुत्ता इन्नू स्वल्पदूर होगुवुदु. अल्लियू हागॆये कूगि हेळुवुदु. इदन्नु “सुद्दियन्नु सारुवुदु”ऎन्नुत्तारॆ. गोदादेवियू तावु नडसुव व्रतवन्नु कुरितु, अदर उद्देश, फलगळन्नु कुरितु ऊरिन बीदिबीदियल्लू सारबेकु ऎन्नुत्ताळॆ.
ई व्रतदिन्द अदन्नु आचरिसुव निष्ठराद हॆण्णुमक्कळ इष्टार्थ नॆरवेरुवुदु, दिट. अल्लदॆ, नाडिनल्लिरुव, नाडिगॆ ऒदगुव केडन्नु अदु निवारिसिबिडुवुदु. बरदिन्द तपिसुत्तिरुव काडिनल्लि तिङ्गळिगॆ मूरु बारि तप्पदॆ मळॆबीळुवुदु. सस्य समृद्धियुण्टागुवुदु. गद्दॆगळल्लि मॊटकु
मॊटकागि बॆळॆयुत्तिद्द कॆम्बत्त त्रिविक्रमनन्तॆ ऎत्तरवागि हुलुसागि बॆळॆयुत्तदॆ. आद्दरिन्द, बॆळॆ समृद्धियागुत्तदॆ. अल्लदॆ, गद्दॆगळल्लि बॆळॆयुव बत्तद पैरिन नडुवॆ नीरिनल्लि मीनुगळु समृद्धियागि बॆळॆयुत्तवॆ. अवु उत्साहदिन्द ऒन्दुकडॆयिन्द मत्तॊन्दु कडॆगॆ नॆगॆदाडुत्तवॆ. अवुगळ जीवनक्कॆ आतङ्कविल्लदिरुवुदे अवुगळ नलिदाटक्कॆ कारण. ऎल्लि नोडिदरू कन्नैदिलॆ हूगळु काणिसिकॊळ्ळुत्तवॆ. अवुगळल्लि जेनु तुम्बिरुत्तदॆ. हूगळू बिरियुव समयदल्लि नोडिदरॆ, ऒळहॊक्कु मधुपानमाडि मत्तेरि मलगि अल्लिये निद्रिसुव बण्णबण्णद पट्टॆगळ दुम्बिगळु कण्डुबरुत्तवॆ. कॊट्टिगॆगळल्लि हसुगळ कॆच्चलिगॆ कैहच्चिद कूडले अवु उदारवागि हालन्नु सुरिसि कॊडगळन्नु तुम्बिसुत्तवॆ. हीगॆ, नाडिनल्लि दुर्भिक्षवु मायवागुत्तदॆ. सुभिक्षवुण्टागुत्तदॆ. ऎल्लॆल्लू नलिमॆ कण्डुबरुत्तदॆ. सॊबगु तुम्बुत्तदॆ. आनन्द हॆच्चुत्तदॆ. ऎन्द मेलॆ, ई व्रतद हिरिमॆ ऎष्टिरबेकु!
अभिनयः - ०३
श्रीरामदेशिक-पद्य-सारः - ०३
व्रतानुष्ठानस्य फलं ब्रूते - ओङ्गि उलगलन्द - इति ।
पादाक्रान्त-समस्त-लोक-विभवं स्तुत्वा प्रभुं श्रीधरं
स्नानं चेत् क्रियते व्रताय सकलो लोको विबाधो भृशम् ।
गावोऽभीष्टपयःप्रदाः किल मही सस्यैः समृद्धा भवेत्
देवो वर्षति मासि मासि च जनाः नित्यश्रियं प्राप्नुयुः ॥ ३॥
P.R.Ramachander English Free Verse - ०३
If we sing the praise of Him,
Who grew big and measured the world7,
And worship our Goddess Pavai ,
Then would there be at least three rains a month,
And the red paddy plants would grow big,
And in their fields would the fish swim and play ,
And the spotted bees after sipping honey,
To their hearts content ,
Would sleep in the flower themselves
After having their fill,
And the cows with big udder
Would fill milk pots to the brim,
And healthy cows and never diminishing wealth,
Would fill the country,
And all this I assure by worship of our Goddess Pavai.
०४ पर्जन्यप्रार्थना - आऴिमऴैक् कण्णा
गानम् - ०४
विश्वास-प्रस्तुतिः - DP_४७७ - ०४
आऴिमऴै क्कण्णा ऒन्ऱु नी कैकरवेल्,
आऴियुळ् पुक्कु मुगन्दु कॊडार्तेऱि,
ऊऴि मुदल्वनुरुवम्बोल् मॆय् कऱुत्तु,
पाऴियन्दोळुडै प्पऱ्बनाबन् कैयिल्,
आऴिपोल् मिन्नि वलम्बुरिपोल् निन्ऱतिर्न्दु,
ताऴादे शार्ङ्गमुदैत्त शरमऴै पोल्,
वाऴ वुलकिनिल् पॆय्दिडाय्, नाङ्गळुं
मार्कऴि नीराड मगिऴ्न्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ४ ॥
मूलम् (विभक्तम्) - DP_४७७
४७७ आऴि मऴैक् कण्णा! * ऒऩ्ऱु नी कै करवेल् *
आऴियुळ् पुक्कु मुगन्दुगॊडु आर्त्तु एऱि *
ऊऴि मुदल्वऩ् उरुवम्बोल् मॆय् कऱुत्तुप् *
पाऴियन् दोळ् उडैप् पऱ्पनाबऩ् कैयिल् **
आऴिबोल् मिऩ्ऩि वलम्बुरि पोल् निऩ्ऱु अदिर्न्दु *
ताऴादे सार्ङ्गम् उदैत्त सर मऴै पोल् *
वाऴ उलगिऩिल् पॆय्दिडाय् * नाङ्गळुम्
मार्गऴि नीर् आड मगिऴ्न्दु एलोर् ऎम्बावाय् (४)
मूलम् - DP_४७७ - ०४
आऴि मऴैक् कण्णा ऒऩ्ऱु नी कै करवेल्
आऴि उळ् पुक्कु मुगन्दु कॊडु आर्त्तु एऱि
ऊऴि मुदल्वऩ् उरुवम् पोल् मॆय् कऱुत्तुप्
पाऴिय् अम् तोळुडैप् पऱ्पऩाबऩ् कैयिल्
आऴि पोल् मिऩ्ऩि वलम्बुरि पोल् निऩ्ऱु अदिर्न्दु
ताऴादे सार्ङ्ग मुदैत्त सर मऴै पोल्
वाऴ उलगिऩिल् पॆय्दिडाय् नाङ्गळुम्
मार्गऴि नीराड मगिऴ्न्देलोर् ऎम्बावाय्
Info - DP_४७७
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४७७
मऴैक्कुत् तलैवऩाऩ वरुणदेवऩे! ऒऩ्ऱैयुम् नी ऒळिक्कक्कूडादु कडलिऩुळ् पुगुन्दु मॊण्डु कॊण्डु इडि इडित्तबडिये आगासत्तिल् एऱि कालम् पोऩ्ऱ अऩैत्तुक्कुम् कारणमाऩ ऎम्बॆरुमाऩुडैय तिरुमेऩि पोल् उडम्बु कऱुत्तु पॆरुमैयुम् अऴगुमुडैय तोळ्गळैयुडैय नाबीगमल पॆरुमाऩिऩ् वलक्कैयिल् उळ्ळ तिरुच्चक्करत्तैप्पोल् मिऩ्ऩि वलम्बुरि सङ्गु पोल् निलै निऩ्ऱु मुऴङ्गि कालम् ताऴ्त्तादु सार्ङ्ग विल् पॊऴिन्द अम्बु मऴै पोल् उलगोर् वाऴुम्बडियागवुम् नोऩ्बु नोऱ्किऱ नाङ्गळुम् मगिऴ्न्दु मार्गऴि नीराडुम्बडियागवुम् मऴै पॆय्वायाग पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४७७
The girls come to wake up their friends: They say,
“O Varuṇa, you take water from the ocean:
Do not hide your rain:
O cloud, you enter the ocean, scoop up water and rise,
looking like the dark form of the lord of the eon,
making lightning like the discus that shines in the hands of Padmanabhan,
roaring with thunder like the sound of his conch,
and pouring rain like the arrows from his Sarngam bow:
O Varuṇa, give us rain so that the people of the world may live happily:
Come and let us bathe joyfully in this month of Markazhi
and go to worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४७७
आऴि मऴै = मऴैक्कुत् तलैवऩाऩ; कण्णा! = वरुणदेवऩे!; ऒऩ्ऱु नी = ऒऩ्ऱैयुम् नी; कै करवेल् = ऒळिक्कक्कूडादु; आऴियुळ् पुक्कु = कडलिऩुळ् पुगुन्दु; मुगन्दु कॊडु = मॊण्डु कॊण्डु; आर्त्तु = इडि इडित्तबडिये; एऱि = आगासत्तिल् एऱि; ऊऴि = कालम् पोऩ्ऱ अऩैत्तुक्कुम्; मुदल्वऩ् = कारणमाऩ ऎम्बॆरुमाऩुडैय; उरुवम् पोल् = तिरुमेऩि पोल्; मॆय् कऱुत्तु = उडम्बु कऱुत्तु; पाऴियम् = पॆरुमैयुम् अऴगुमुडैय; तोळुडै = तोळ्गळैयुडैय; पऱ्पनाबऩ् = नाबीगमल पॆरुमाऩिऩ्; कैयिल् = वलक्कैयिल् उळ्ळ; आऴि पोल् = तिरुच्चक्करत्तैप्पोल्; मिऩ्ऩि = मिऩ्ऩि; वलम्बुरि पोल् = वलम्बुरि सङ्गु पोल्; निऩ्ऱु अदिर्न्दु = निलै निऩ्ऱु मुऴङ्गि; ताऴादे = कालम् ताऴ्त्तादु; सार्ङ्गम् उदैत्त = सार्ङ्ग विल् पॊऴिन्द; सरमऴै पोल् = अम्बु मऴै पोल्; वाऴ उलगिऩिल् = उलगोर् वाऴुम्बडियागवुम्; नाङ्गळुम् = नोऩ्बु नोऱ्किऱ नाङ्गळुम्; मगिऴ्न्दु = मगिऴ्न्दु; मार्गऴि नीराड = मार्गऴि नीराडुम्बडियागवुम्; पॆय्दिडाय्! = मऴै पॆय्वायाग; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४७७ - ०४
आऴि= सुत्तिसुत्तिबरुव, मऴै=मळॆगॆ, कण्णा=अधिकारिये, नी=नीनु, ऒन्ऱु=स्वल्पवू, कैकरवेल्=कैबिगिहिडियदॆ (वञ्चनॆ माडदॆ), आऴियुळ्=समुद्रदल्लि, पुक्कू=ऒळहॊक्कू, मुहन्दु कॊडु=तुम्बिकॊण्डु, आर् त्तु=आर्भटिसि(गुडुगि), एऱि=आकाशक्कॆ एरि, ऊऴि=कालक्के मुदल् वन्=कारणनादवन, उरुवम्=रूपद, पोल्=हागॆ, मॆय्=ऒडलन्नु, कऱुत्तु=कप्पागिसिकॊण्डु, पाऴि=सामर्थ्यवन्नू, अम्=अन्दवन्नू उळ्ळ, तोळ्=तोळुगळु, उडै=उळ्ळ, पऱ् पनापन्=पद्मनाभन, कैयिल्=कैयल्लिरुव, आऴिपोल्=चक्रायुधदन्तॆ, मिन्नि=मिञ्चु हॊळॆदु, वलम् बुरि पोल्=बलमुरि शङ्खद हागॆ, निन्ऱु=दृढवागि निन्तु, अदिर्न्दु=मॊळगि, शार्ङ्गम्=शार्ङ्ग धनुस्सन्नु
उदैत्त=बिरुसिनिन्द बिट्ट, शर=बाणगळ, मऴै=मळॆय, पोल्=हागॆ, उलहिनिल्=ई लोकदल्लि, वाऴ=ऎल्ल प्राणिगळू जीविसुवन्तॆ,ताऴादे=तडमाडदॆ, पॆय्दिडाय्=सुरिसिबिडु, नाङ्गळुम्=नावू सह, मार्हऴि=मार्गशिर मासदल्लि, नीराड=मज्जन माडलु, महिऴ्न्दु एल्=हर्षिसुवन्तॆ आदरॆ, ओर्=अद्वितीयवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४७७ - ०४
सुत्तुसुत्तागि बरुव मळॆगॆ अधिकारिये, नीनु स्वल्पवू कैबिगि हिडियदॆ समुद्रदल्लि ऒळहॊक्कू , नीरन्नु तुम्बिकॊण्डु, गुडुगि आर्भटिसि, आकाशक्कॆ एरि, कालवॆम्बुदक्के कारणनादवन रूपद हागॆ ऒडलन्नु कप्पागिसिकॊण्डु, सामर्थ्यवन्नू सॊबगन्नू उळ्ळ तोळुगळुळ्ळ पद्मनाभन कैयल्लिरुव चक्रायुधदन्तॆ मिञ्चि हॊळॆदु, बलमुरि शङ्खद हागॆ दृढवगि निन्तु मॊळगि, शार्ङ्ग धनुस्सिनिन्द बिरुसागि हॊरट बाणगळ मळॆय हागॆ ई लोकदल्लि (प्राणिगळॆल्ल) जीविसुवन्तॆ तडमाडदॆ मळॆयन्नु सुरिसिबिडु. नावू सह मार्गशिर मासदल्लि हर्षदिन्द मज्जन माडुवन्तॆ आदरॆ नम्म व्रतवु अद्वितीयवादद्दु. (४)
गरणि-विस्तारः - DP_४७७ - ०४
मळॆगॆ अधिदेवतॆ पर्जन्य. ई पाशुर पर्जन्यनिगॆ मीसलागिदॆ. पर्जन्यनु परमौदारि. आदरॆ, कॆलवॊम्मॆ कडुक्रूरियागुवनु. तन्न कैबिगिहिडिदनॆन्दरॆ, बरगाल बन्दन्तॆये. आद्दरिन्द गोदादेवि अवनल्लि मॊदल प्रार्थनॆ सल्लिसुवुदु- कैबिगिहिडियबेड, नम्मन्नु वञ्चिसबेड. निन्न पूर्ण औदार्यवन्नु नम्मत्त तोरिसु” ऎन्दु. गोदादेवि हेळुत्ताळॆ- “पर्जन्य देवने नीनु समुद्रदल्लि आळक्कॆ ऒळहॊक्कु, निन्न मनस्सिगॆ तृप्तियागुवष्टु नीरन्नु तुम्बिट्टुको. तृप्तियन्नु सूचिसुवुदक्कागि गुडुगि आर्भटिसु. अनन्तर मेलक्केरु. आकाशदल्लि कार्मुगिलागि रूपगॊळ्ळु. भूमिय ऒन्दॊन्दु प्रदेशद मेलू दृढवागि निन्तु आवरिसिको. निन्न रूप भगवन्तन दिव्य देहकान्तियन्नु नॆनपु माडलि. अनन्तर निन्निन्द मिञ्चुहॊळॆयलि. अदु भगवन्तन बलगैयल्लिरुव चक्रायुधद हॊळपन्नु नॆनपु तरलि. अदरॊडनॆये गुडुगिन घर्जनॆ बरलि. अदु भगवन्तन ऎडगैयल्लि रुव बलमुरि पाञ्चजन्यद दिव्यघोषणॆय नॆनपु माडलि. अनन्तर ऒन्दु क्षणवू तडमाडबेड. बिरुसाद मळॆयन्नु सुत्तिसुत्ति सुरिसिबिडु. अदु भगवन्तनु शार्ङ्गवॆम्ब धनुस्सन्नु हिडिदु शत्रुगळ मेलॆ बाणद मळॆयन्नु ऎडॆबिडदॆ सुरिसुवन्तॆ नॆनपुण्टु माडलि. निन्न मळॆयिन्द लोक तम्पागुवुदु. ऎल्लप्राणिगळू जीविसुवन्तागुवुदु. भूमिय मेलॆ सॊबगु सन्तस उक्कि हरियुवुदु. अल्लदॆ, नावू मार्गशिर व्रतक्कागि हर्षदिन्दलू उत्साहदिन्दलू मीयुवन्तॆ आगुवुदु.
मार्गशिर व्रतदिन्द इष्टॆल्ल नडॆयुवुदॆन्दरॆ, व्रतद हिरिमॆ इन्नॆष्टिरबेकु?
ई पाशुरदल्लि ऒन्दॆरडु मुख्य विषयगळु अडकवागिवॆ ऎन्नबहुदु.
याव कॆलसक्कॆ तॊडगिदरू, अदन्नु लोकहितद दृष्टियिन्द नडसिदरॆ, अदरिन्द खण्डितवागियू सत्फल दॊरकुवुदु. कॆलसक्कॆ श्रेष्ठतॆ बरुवुदु. तन्न नाडिन बर हिङ्गिसलु सहायकनागॆन्दु गोदादेवि पर्जन्यनन्नु प्रार्थिसिद्दु. लोकक्कॆल्ला हितवादरॆ, तमगू अदरल्लि भागविल्लवे? तम्म व्रताचरणॆ मुन्ताद्दरल्लि उत्साह हॆच्चुवुदिल्लवे?
इन्नॊन्दु मुख्य विषयवॆन्दरॆ, नम्म कण्ण मुन्दिरुव सृष्टियॆल्लवू भगवन्तन स्वरूपवे. वस्तु यावुदे आगिरलि, याव रूपदल्ले इरलि, अदु भगवन्तन स्वरूपवन्नो, स्वभाववन्नो, सॊबगन्नो, अवन यावुदादरॊन्दु श्रेष्ठगुणवन्नो नम्म नॆनपिगॆ तरुवन्तॆ आगबेकु. उदाहरणॆगॆ-गोदादेविगॆ आकाशदल्लि काणुव कार्मोड भगवन्तन दिव्यदेह कान्तियन्नू, मिञ्चु अवन चक्रायुधद हॊळपन्नू, गुडुगु पाञ्चजन्य निस्वनवन्नू, सुरियुव बिरुसु मळॆ शार्ङ्गधनुविनिन्द हॊरडुव शरवर्षवन्नू नॆनपिगॆ तरुत्तदॆ. गोदादेविय भक्ति ऎष्टु गाढवादद्दु!
अभिनयः - ०४
श्रीरामदेशिक-पद्य-सारः - ०४
गोप्यः वर्षकर्तारं पर्जन्यदेवं प्रार्थयन्ते - आळि मळैक्कण्णा - इति ।
हे पर्जन्य समुद्रम् एत्य सलिलं पीत्वा समृद्धं ततो
भूत्वा नील-तनुर् यथाऽऽदिपुरुषः श्रीचक्र-पाणेः करे ।
शङ्ख-ध्मान-समान-गर्जन-युतस् त्वं वर्ष वारां चयं
स्नात्वा तत्र समाप्य सुव्रतम् इदं तुष्टा भवामो वयम् ॥ ४॥
P.R.Ramachander English Free Verse - ०४
Please obey our wishes,
Oh rain God who comes from the sea,
Enter the sea, please, and bring water to your fill,
And with zest and sound take it up,
And like the God of the deluge become black,
And shine like the holy wheel in the hands ,
Of The God Padmanabha8 who has powerful biceps,
And make booming pleasing sounds,
Like the right spiraled conch,
And rain with out stop like the arrow storm,
From Saranga the bow of Vishnu and descend on us,
To make this world happy,
And to help us take bath in month of Margahzhi,
And worship our goddess Pavai.
०५ नामस्मरण-प्रभावः - मायनै मन्नु
गानम् - ०५
विश्वास-प्रस्तुतिः - DP_४७८ - ०५
मायनै मन्नु वडमदुरै मैन्दनै,
तूय पॆरुनीर् यमुनै त्तुऱैवनै,
आयर् कुलत्तिनिल् तोन्ऱुं अणि विळक्कै,
तायै क्कुडल् विळक्कं शॆय्द दामोदरनै,
तूयोमाय् वन्दु नां तूमलर् तूवित्तॊऴुदु,
वायिनाल् पाडि मनत्तिनाल् शिन्दिक्क,
पोय पिऴैयुं पुगुदरुवा निन्ऱनवुम्,
तीयिनिल् तूशागुं शॆप्पेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ५ ॥
मूलम् (विभक्तम्) - DP_४७८
४७८ मायऩै * मऩ्ऩु वडमदुरै मैन्दऩैत् *
तूय पॆरुनीर् यमुऩैत् तुऱैवऩै *
आयर् कुलत्तिऩिल् तोऩ्ऱुम् अणि विळक्कैत् *
तायैक् कुडल् विळक्कम् सॆय्द तामोदरऩैत् **
तूयोमाय् वन्दु नाम् * तूमलर् तूवित् तॊऴुदु *
वायिऩाल् पाडि मऩत्तिऩाल् सिन्दिक्कप् *
पोय पिऴैयुम् पुगुदरुवाऩ् निऩ्ऱऩवुम् *
तीयिऩिल् तूसु आगुम् सॆप्पु एलोर् ऎम्बावाय् (५)
मूलम् - DP_४७८ - ०५
मायऩै मऩ्ऩु वड मदुरै मैन्दऩैत्
तूय पॆरु नीर् यमुऩैत् तुऱैवऩै
आयर् कुलत्तिऩिल् तोऩ्ऱुम् अणि विळक्कैत्
तायैक् कुडल् विळक्कम् सॆय्द तामोदरऩैत्
तूयोमाय् वन्दु नाम् तूमलर् तूवित् तॊऴुदु
वायिऩाल् पाडि मऩत्तिऩाल् सिन्दिक्कप्
पोय पिऴैयुम् पुगुदरुवाऩ् निऩ्ऱऩवुम्
तीयिऩिल् तूसागुम् सॆप्पेलोर् ऎम्बावाय्।
Info - DP_४७८
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४७८
मायच् चॆयल्गळैयुडैयवऩुम् वडमदुरैक्कु तलैवऩुम् परिशुद्धमाऩदुम् आऴमाऩदुमाऩ तीर्त्तत्तैयुडैय यमुऩै आऱ्ऱङ्गरैयिल् विळैयाडुबवऩुम् आयर् कुलत्तिल् अवतरित्त अणिगल विळक्कैप् पोऩ्ऱवऩुम् ताय् यसोदैयिऩ् वयिऱ्ऱै विळङ्ग सॆय्द तामोदरऩै परिशुद्धमाग वन्दु नाम् नल्ल तूय मलर्गळै तूवि वणङ्गि वायारप् पाडि नॆञ्जार तियाऩत्तिड मुऩ्बु सॆय्द पावङ्गळुम् पिऩ्बु वरक्कूडियवैगळाऩ पावङ्गळुम् नॆरुप्पिलिट्ट पञ्जु पोले उरुवऴिन्दु पोगुम् आगैयाल् अवऩैप् पाडु पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४७८
The girls come to wake up their friends: They say,
“He, the bright light of cowherd clan,
Damodaran who made his mother’s womb divine,
the young Māyan, the king of northern Mathura,
grew up playing on the banks of the Jamuna river
whose water is abundant and pure:
Faultless, we come, sprinkle flowers, worship him,
sing his praises and think only of him in our minds:
All the bad things we have done and may do
will disappear like dust in fire:
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४७८
मायऩै = मायच् चॆयल्गळैयुडैयवऩुम्; मऩ्ऩु वड मदुरै = वडमदुरैक्कु; मैन्दऩै = तलैवऩुम्; तूय = परिशुद्धमाऩदुम्; पॆरुनीर् = आऴमाऩदुमाऩ तीर्त्तत्तैयुडैय; यमुऩै = यमुऩै आऱ्ऱङ्गरैयिल्; तुऱैवऩै = विळैयाडुबवऩुम्; आयर् कुलत्तिऩिल् = आयर् कुलत्तिल्; तोऩ्ऱुम् = अवतरित्त; अणि = अणिगल; विळक्कै = विळक्कैप् पोऩ्ऱवऩुम्; तायैक् = ताय् यसोदैयिऩ्; कुडल् = वयिऱ्ऱै; विळक्कम् सॆय्द = विळङ्ग सॆय्द; तामोदरऩै = तामोदरऩै; तूयोमाय् = परिशुद्धमाग; वन्दु नाम् = वन्दु नाम्; तू मलर् = नल्ल तूय मलर्गळै; तूवि = तूवि; तॊऴुदु = वणङ्गि; वायिऩाल् पाडि = वायारप् पाडि; मऩत्तिऩाल् = नॆञ्जार; सिन्दिक्क = तियाऩत्तिड; पोय = मुऩ्बु सॆय्द; पिऴैयुम् = पावङ्गळुम्; पुगुदरुवाऩ् = पिऩ्बु वरक्कूडियवैगळाऩ; निऩ्ऱऩवुम् = पावङ्गळुम्; तीयिऩिल् = नॆरुप्पिलिट्ट पञ्जु पोले; तूसागुम् = उरुवऴिन्दु पोगुम्; सॆप्पु = आगैयाल् अवऩैप् पाडु; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४७८ - ०५
मायनै=आश्चर्याद्भुत गुणकार्यगळवनन्नु, मन्नु=शाश्वतवाद भगवन्तन सम्बन्धवन्नु उण्टुमाडुव, वड मधुरै=उत्तर मधुरॆय (मधुरापुरिय), मैन्दनै=वीरनन्नु, तूय=परिशुद्धवाद, पॆरुनीर्= नीरु तुम्बि हरियुव, यमुनै=यमुनॆ ऎणम्ब, तुऱैवनै=नदिय दण्डॆयन्नु (तन्न निवासवागि) उळ्ळवनन्नु, आयर्=गोवळर, कुलत्तिनिल्=कुलदल्लि, तोन्ऱुम्=हुट्टिबॆळगुत्तिरुव, अणि=सुन्दरवाद, विळक्कै=दीपवन्नु, तायै=तायिय, कुडल्=गर्भवन्नु, विळक्कंशॆय्द=बॆळगुवन्तॆ माडिद, दामोदरनै=दामोदरनन्नु, तूयोम्=परिशुद्ध हॊन्दिदवरु, आय्=आगि, वन्दु=बन्दु, नाम्=नावु, तू=शुद्धवाद, मलर्हळ्=हूगळन्नु, तूय्(तूवि)=समर्पिसि
तॊऴुदु=कैमुगिदु, वयैनाल्=बायितुम्ब, पाडि=हाडि, मनत्तिनाल्=मनसार, चिन्तिक्क=चिन्तन माडिदरॆ, पोय=कळॆद जन्मगळ, पिऴैयुम्=पापगळू, पुहुतरुवान्=मुन्दिन जन्मगळल्लि(तिळिदू तिळियदॆयू), निन्ऱनवुम्=बरुव पापगळू, तीयिनिल्=बॆङ्कियल्लि, तूशु=हत्तिय हागॆ, आहुम्=आगुवुदु, शॆप्पु एल्=भगवन्तन नामगळन्नु हेळुवुदरिन्द, ओर्=अद्वितीयवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४७८ - ०५
आश्चर्याद्भुत गुणकार्यगळवनन्नु, शाश्वतवागि भगवन्तन सम्बन्धवन्नुण्टुमाडुव (उत्तर)मधुरापुरिय वीरनन्नु परिशुद्धवाद नीरु तुम्बि हरियुव यमुनानदिय दडवन्नु(तन्न निवासवागि) उळ्ळवनन्नु, गोवळर कुलदल्लि हुट्टि बॆळगुत्तिरुव सुन्दरवाद दीपवन्नु, तायिय गर्भवन्नु बॆळगुवन्तॆ माडिद दामोदरनन्नु, नावु परिशुद्धरागि बन्दु शुद्धवाद हूगळन्नु समर्पिसि, कैमुगिदु, बायितुम्ब हाडि, मनसार चिन्तन माडिदरॆ, नम्म कळॆद जन्मगळ पापगळू मुन्दिन जन्मगळल्लि (तिळिदू तिळीयदॆयू) नावु माडबहुदाद पापगळू बॆङ्कियल्लि बिद्द हत्तिय हागॆ आगुवुवु. भगवन्तन नामसङ्कीर्तनॆ माडुवुदरिन्द नम्म व्रतवु अद्वितीयवागुवुदु.(५)
गरणि-विस्तारः - DP_४७८ - ०५
प्रापञ्चिक जीवन नडसुववनु इच्छॆ, द्वेष,कोपगळिगॆ तुत्तादवने. इदर फलवागि तनगॆ तिळिदन्तॆयो तिळियदॆयो पापकर्मगळन्नु माडुत्तले बरुत्तानॆ. अवन हिन्दिन जन्मगळ पापगळू कूडिकॊण्डु अवनन्नु तॊळलिसुत्तवॆ. अवन मुन्दिन जन्मद जीवनदल्लि ऒळ्ळॆयदु काणदॆ आगलू अवनु पापकर्मगळन्नॆसगुवन्तागुत्तदॆ. हीगागि, अवनु जन्मजन्मगळल्लू पापियागुत्ता कडुपापियागुवुदु सहज. इदरिन्द अवनु कष्टसङ्कटगळन्नु अनुभविसुत्तले इरबेकागुत्तदॆ. ई बगॆय पापिगळॆल्लरिगू गोदादेवि हेळुत्ताळॆ- नम्म जन्म जन्मगळ पापगळन्नॆल्ला अनुभविसदन्तॆ माडिकॊळ्ळुवुदक्कॆ नमगॆ उत्तम मार्गवॊन्दिदॆ, केळि क्षीरसागरदल्लि योगनिद्दॆयल्लिरुवुदन्नु बिट्टु भगवन्तनु कृष्णरूपियागि मधुरापुरियल्लि अवतरिसि, अल्लि आश्चर्यवू अद्भुतवू आद अनेक कार्यगळन्नु नडसि “मायावि”ऎन्निसिकॊण्डिरुवनल्लवे. मधुरापुरियल्लि दुष्टरागिद्द कंसादिगळन्नॆल्ला संहरिसि “वीर”नॆनिसिकॊण्डुरुवनल्लवे. यमुनानदिय मरळदण्डॆयन्ने तन्न नित्यवासवन्नागि माडिकॊण्डिद्दानल्लवे. अवनल्लि अनन्यवागि अनुरक्तराद गोपकन्यॆयरन्नॆल्ला यमुनातीरदल्लि तणिसिदनल्लवे. इडिय गोकुलक्के अवनु मङ्गळद मणिदीपवागि गोकुलवन्नु बॆळगिसुत्तानल्लवे. सॆरॆवासवन्नु अनुभविसुत्तिद्द देवकिदेविय ऎण्टनॆय गर्भदल्लि जनिसि, अदन्नु बॆळगिसिदनल्लवे. अवन विचित्राद्भुत चेष्टॆगळन्नु सहिसलारदॆ, अवन साकुतायियाद यशोदॆ अवन हॊट्टॆगॆ हग्गवन्नु बिगिदु अवनन्नु ऊरमुन्दिन ऒरळिगॆ कट्टिहाकिद्दरिन्द अवनु “दामोदर”नादनल्लवे. इन्थ महामहिमनाद कृष्णपरमात्मन बळिगॆ नावु मिन्दु परिशुद्धरागि बन्दु, शुद्धवाद परिमळपुष्पगळन्नु अवन पादगळिगॆ समर्पिसि,
अञ्जलिबद्धरागि अवन मुन्दॆ निन्तु, अवन सकलकल्याणगुणगळन्नू अवन अद्भुतवीरसाहसगळन्नू हॊगळिहाडि, अवन गुणातिशयगळन्नू लीलाविशेषगळन्नू मनसार चिन्तिसुत्ता बरुवुदरिन्द, बॆङ्कियल्लि बिद्द हन्तियन्तॆ आ भगवन्नामसङ्कीर्तनॆयिम्दलू मत्तु भगवद्विषयद चिन्तनॆयिन्दलू नम्म जन्मजन्मगळ पापराशियॆल्लवू भस्मवागि होगुवुदु. गोदादेवि तन्न गॆळतियरिगॆ हेळुत्ताळॆ-सखियरे, भगवन्नाम सङ्कीर्तनॆ बहळ प्रभाववुळ्ळद्दु. नावु कडुपापिगळागिद्दरू, भगवन्नामसङ्कीर्तनॆयिन्द नम्म पापगळॆल्लवू भस्मवागुवुवु. आद्दरिन्द नावॆल्लरू तनुमनगळल्लि परिशुद्धरागि ई पवित्रवाद मार्गशिर व्रतवन्नु भगवन्नामसङ्कीर्तनॆय मूलक मॊदलु माडि नडसोण. अदरिन्द सिद्धिसुव फल आत्मोद्धारवू लोककल्याणवू आगि अद्वितीयवागुवुदु.
अभिनयः - ०५
श्रीरामदेशिक-पद्य-सारः - ०५
भगवन्-नामस्मरणस्य दुरितनिवर्तकत्वमाह - मायनै मन्नु - इति ।
यं मायाविनम् आमनन्ति विवुधाः यं माथुरं जानते
यं प्राहुर् यमुना-विहार-कुशलं दामोदरं केशवम् ।
तं देवं मनसा स्मरेम वचसा सङ्कीर्तयामो यदि
ह्य् अग्नौ तूलम्+++(=वर्तिका)+++ इवाखिलं कृतम् अघं नश्येद् भविष्यच् च नः ॥ ५॥
P.R.Ramachander English Free Verse - ०५
To Him the enchanter of all,
To Him the son of Mathura9 in the north,
To Him who played and frolicked,
In the shores of holy Yamuna10,
To Him who is the ornamental lamp,
Of the family of cow herds,
And to the Damodhara11 who made ,
His mothers womb holy,
We came after a holy bath,
And offered pure flowers at his feet,
And sang with our mouth,
And brought the thoughts of him in our mind,
And we were sure,
That all our mistakes of the past,
And all that we will do in future,
Will vanish as ashes in fire,
Oh, Goddess Pavai.
०६ भगवत्पूजाध्वनिना जागृतिः - पुळ्ळुं शिलम्बिन
गानम् - ०६
विश्वास-प्रस्तुतिः - DP_४७९ - ०६
पुळ्ळुं शिलम्बिन काण् पुळ्ळरैयन् कोयिलिल्,
वॆळ्ळै विळिशङ्गिन् पेररवं केट्टिलैयो ?
पिळ्ळाय् ऎऴुन्दिराय् पेय् मुलै नञ्जुण्डु,
कळ्ळच्चगडं कलक्कऴिय क्कालोच्चि,
वॆळ्ळत्तरविल् तुयिलमर्न्द वित्तिनै,
उळ्ळत्तुक्कॊण्डु मुनिवर्गळुं योगिगळुम्,
मॆळ्ळवॆऴुन्दु अरियॆन्ऱ पेररवम्,
उळ्ळं पुगुन्दु कुळिर्न्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ६ ॥
मूलम् (विभक्तम्) - DP_४७९
४७९ पुळ्ळुम् सिलम्बिऩ काण् * पुळ् अरैयऩ् कोयिलिऩ् *
वॆळ्ळै विळि सङ्गिऩ् पेर् अरवम् केट्टिलैयो? *
पिळ्ळाय् ऎऴुन्दिराय् पेय्मुलै नञ्जु उण्डु *
कळ्ळच् चगडम् कलक्कु अऴियक् काल् ओच्चि **
वॆळ्ळत्तु अरविल् * तुयिल् अमर्न्द वित्तिऩै *
उळ्ळत्तुक् कॊण्डु मुऩिवर्गळुम् योगिगळुम् *
मॆळ्ळ ऎऴुन्दु अरि ऎऩ्ऱ पेर् अरवम् *
उळ्ळम् पुगुन्दु कुळिर्न्दु एलोर् ऎम्बावाय् (६)
मूलम् - DP_४७९ - ०६
पुळ्ळुम् सिलम्बिऩ काण् पुळ्ळरैयऩ् कोयिलिल्
वॆळ्ळै विळि सङ्गिऩ् पेररवम् केट्टिलैयो
पिळ्ळाय् ऎऴुन्दिराय् पेय् मुलै नञ्जुण्डु
कळ्ळच् चगडम् कलक्कऴियक् कालोच्चि
वॆळ्ळत्तरविल् तुयिलमर्न्द वित्तिऩै
उळ्ळत्तुक् कॊण्डु मुऩिवर्गळुम् योगिगळुम्
मॆळ्ळ ऎऴुन्दु अरि ऎऩ्ऱ पेररवम्
उळ्ळम् पुगुन्दु कुळिर्न्देलोर् ऎम्बावाय्
Info - DP_४७९
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४७९
पऱवैगळुम् आरवारङ्गळ् सॆय्यनिऩ्ऱऩ काण्! पऱवैत् तलैवऩाऩ करुडऩुक्कु ऎम्बॆरुमाऩिऩ् सन्निधियिले वॆण्मैयाऩ विळित्तु अऴैक्कुम् सङ्गिऩुडैय पेरॊलियैयुम् केट्कविल्लैयो? पॆण्णे! सीक्किरमाग ऎऴुन्दिरु पूदऩैयिडम् विषत्तै उण्डु वञ्जऩै पॊरुन्दिय सगडासुरऩै कट्टुक् कुलैन्दिड कालाल् उदैत्तिट्ट तिरुप्पाऱ्कडलिल् आदिशेषऩ् मीदु नित्तिरै कॊळ्ळुम् पॆरुमाऩै रिषिगळुम् योगिगळुम् मऩदिल् तियाऩित्तुक् कॊण्डु मॆळ्ळ ऎऴुन्दु हरि ऎऩ्ऱ पेरॊलि नॆञ्जिल् पुगुन्दु कुळिर्न्ददु पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४७९
The girls come to wake up their friends: They say,
“See, the birds are singing:
Do you hear the loud calling of the white conch
in the temple of the god of Garuḍa?
O friend, get up:
He, the seed of the world
who drank the poison from Putanā’s breasts
and destroyed the cheating Sakaṭāsuran,
rests on the ocean on the snake Adishesha:
Sages and yogis rise and praise him saying, “Hari, Hari!”
Listen to their praise and get up, happy in your heart:
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४७९
पुळ्ळुम् = पऱवैगळुम्; सिलम्बिऩ = आरवारङ्गळ्; काण् = सॆय्यनिऩ्ऱऩ काण्!; पुळ्ळरैयऩ् = पऱवैत् तलैवऩाऩ करुडऩुक्कु; कोयिल् = ऎम्बॆरुमाऩिऩ् सन्निधियिले; वॆळ्ळै = वॆण्मैयाऩ; विळिसङ्गिऩ् = विळित्तु अऴैक्कुम् सङ्गिऩुडैय; पेररवम् = पेरॊलियैयुम्; केट्टिलैयो? = केट्कविल्लैयो?; पिळ्ळाय्! = पॆण्णे!; ऎऴुन्दिराय् = सीक्किरमाग ऎऴुन्दिरु; पेय्मुलै = पूदऩैयिडम्; नञ्जुण्डु = विषत्तै उण्डु; कळ्ळच् = वञ्जऩै पॊरुन्दिय; सगडम् = सगडासुरऩै; कलक्कु अऴिय = कट्टुक् कुलैन्दिड; काल् ओच्चि = कालाल् उदैत्तिट्ट; वॆळ्ळत्तु = तिरुप्पाऱ्कडलिल्; अरविल् = आदिशेषऩ् मीदु; तुयिल् अमर्न्द = नित्तिरै कॊळ्ळुम्; वित्तिऩै = पॆरुमाऩै; मुऩिवर्गळुम् = रिषिगळुम्; योगिगळुम् = योगिगळुम्; उळ्ळत्तु = मऩदिल्; कॊण्डु = तियाऩित्तुक् कॊण्डु; मॆळ्ळ ऎऴुन्दु = मॆळ्ळ ऎऴुन्दु; अरि ऎऩ्ऱ = हरि ऎऩ्ऱ; पेर् अरवम् = पेरॊलि; उळ्ळम् पुगुन्दु = नॆञ्जिल् पुगुन्दु; कुळिर्न्दु = कुळिर्न्ददु; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४७९ - ०६
पुळ्ळुम्=पक्षिगळू, शिलम्बिन=चिलिपिलिगुट्टुत्तिवॆ, काण्-काणॆया, पुळ्=पक्षिगळिगॆ, अरैवन्=राजनाद गरुडन, को=स्वामियादवन, इल्=(मनॆ)सन्निधियल्लि, वॆळ्ळै=बहळ बिळुपाद, शङ्गिन्=शङ्खद, विळि=(ऎल्लरन्नू)कूगि करॆयुव, पेर्=दॊड्ड, अरवम्=ध्वनियन्नु, केट्टिलैयो=केळिसलिल्लवे? पिळ्ळाय्=चिक्कवळे, ऎऴुन्दिराय्=ऎद्देळु, पेय्=राक्षसिय, मुलै= मॊलॆय, नञ्जु=विषवन्नु, उण्डु=उण्डु, कळ्ळम्=वञ्चकनाद, शकडम्=शकटनु, कलक्कू=नुच्चुनुरियागि(कलकिहोगि), अऴिय=सायुवन्तॆ, काल्=कालन्नु, ओच्चि=चाचि, वॆळ्ळत्तु=क्षीरसागरदल्लि, अरविल्=अनन्तन मेलॆ, तुयिल्=योगनिद्दॆयल्लि, अमर्न्द=तॊडगिरुव
वित्तिनै=जगत्कारणबीजरूपनन्नु, मुनिवर्हळुम्=मनन शीलराद ऋषिगळू, योगिहळुम्=योगिगळू, उळ्ळत्तु=अन्तरङ्गदल्लि, कॊण्डु=नॆलॆगॊळिसि, मॆळ्ळ=मॆल्लगॆ, ऎऴुन्दु=ऎद्दु, अरि=हरि, ऎन्ऱ=ऎम्ब, पेर्=दॊड्ड, अरवम्=सद्दु, उळ्ळम्=(नम्म)हॄदयवन्नु, पुहुन्दु=हॊक्कू, कुळिर्न्दु एल्==तम्पन्नुण्टुमाडुवुदादरॆ, ओर्=अद्वितीयवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४७९ - ०६
चिक्कवळे, पक्षिगळू चिलिपिलिगुट्टुत्तिवॆ. काणॆया? पक्षिराजनाद गरुडन स्वामिय सन्निधियल्लि धवळ शङ्खदल्लि ऎल्लरन्नू कूगि करॆयुव दॊड्ड सद्दु केळिसलिल्लवे? ऎद्देळु, राक्षसिय मॊलॆय विषवन्नुण्डु वञ्चकनाद शकटनु कलकि होगि सायुवन्तॆ कालन्नु चाचि, क्षीरसागरदल्लि अनन्तन मेलॆ योगनिद्दॆयल्लि तॊडगिरुव जगत्कारण बीजरूपनन्नु मनन शीलराद ऋषिगळू योगिगळू तन्ततम्म अन्तरङ्गदल्लि नॆलॆगॊळिसि ऎद्दु माडुव “हरि, हरि” ऎम्ब दॊड्ड सद्दु नम्म हृदयवन्नु हॊक्कू तम्पन्नुण्टु माडुवुदादरॆ नम्म व्रत अद्वितीयवागुवुदु.(६)
गरणि-विस्तारः - DP_४७९ - ०६
हिन्दिन ऐदु पाशुरगळल्लि गोदादेवि कन्यॆयराद तावु नडसबेकॆन्नुव मार्गह्सिर व्रतद उद्देशवन्नू, अदक्कागि तावु हेगॆ सिद्धगॊळ्ळबेकॆम्बुदन्नू, भगवन्नाम सङ्कीर्तनॆय महत्ववेनॆम्बुदन्नू भगवन्तन कृपॆगॆ पात्ररागि नडसुव तम्म व्रतवु सिद्धिसुवुदु निश्चयवॆम्ब नम्बिकॆयन्नू तिळिसिद्दाळॆ.
इल्लिन्दाचॆगॆ गोदादेवि तन्न सङ्गातिगळाद कन्यॆयरन्नु ऒब्बॊब्बळन्नागि ऎच्चरगॊळिसुत्ताळॆ. ई पाशुरद कन्यॆ अरियद हुडुगि. चिक्क वयस्सिनवळु. भक्तियल्लि मगुविनन्थ मनस्सिनवळु. व्रताचरणॆयन्नागलि अदर सत्फलगळ विषयवन्नागलि तिळीयदवळु. अवळुगॆ निद्दॆ माडुवुदु हितवागिदॆ. गॆळतियाद अवळन्नु ऎच्चरिसबेडवे?
निद्दॆयल्लिरुव अवळन्नु गोदादेवि ऎच्चरगॊळिसुव बगॆ गमनार्हवादद्दु. “पुट्टवळे, हक्किगळु चिलिपिलिगुट्टुत्तिवॆ. देवालयदल्लि शङ्खध्वनि केळिबरुत्तदॆ. ऋषिगळू, योगिगळू “हरि, हरि” ऎन्दु भगवन्नाम स्मरणॆ माडुत्ता निद्दॆ तिळिदु एळुत्तिद्दारॆ. नीनू ऎद्देळु. “ इवॆल्ल नडॆयुवुदु ब्राह्मी मुहूर्तदल्लि. पक्षिगळन्तॆ हर्षोत्साहगॊण्डु, ऋषियोगिगळन्तॆ मनस्सिनल्लि भगवन्तनन्नु तुम्बिकॊण्डु, नामस्मरणॆ माडुत्ता अरुणोदयकालक्के मनुष्यनू ऎद्दु तन्न कॆलसकार्यगळल्लि तॊडगबेकु. अवनु मडुव दिनद ऎल्ल कॆलसगळिगू भगवन्तनन्ने साक्षियागि माडिकॊण्डु, नडसुवुदु सद्धर्म. व्रतवन्नू हागॆये नडसिदरॆ अदरिन्द बरुवुदु सत्फलवल्लदॆ मत्तेनु?
गोदादेवि भगवन्तनन्नु इल्लि वर्णिसिरुवुदन्नु नोडोण. ऎळॆय कन्दनागि पूतनिय नञ्जिन हालन्नु कुडिद कृष्णरूपियाद भगवन्त. पूतनि बयसिद्दक्कॆ व्यतिरिक्तवागि, हालूडिसि अवळे सत्तळु. अनन्तर बन्द वञ्चकनाद शकटासुरनन्नु, तन्न पुट्टकालिनिन्द झाडिसि, अवनु सत्तु पुडियागुवन्तॆ माडिदनु. अदेनु हसुगूसिन अरियद कॆलसवो, अथवा पूतनिय नञ्जिन हालिन फलवो इदे रीतियल्लि, तन्न अद्भुत लीलॆगळन्नॆल्ला नडसि आयासगॊण्डनो काणॆ, भगवन्त!
क्षीरसागरदल्लि अनन्तन मेलॆ मलगि योगनिद्रॆमाडुत्ता इरुत्तानन्तॆ भगवन्त. जगत्कारणनाद बीजरूपनन्तॆ. उपनिषत्तुगळ सारवन्ने तन्न पाशुरगळल्लि तुम्बिद्दाळॆ गोदादेवि ऎन्दु तिळिदवरु हेळिहर्षिसुत्तारॆ. अदक्कॆ निदर्शन इल्लि काणबहुदल्लवे?
अभिनयः - ०६
श्रीरामदेशिक-पद्य-सारः - ०६
काचिद्गोपिका अपराम् उद्बोधयति - पुळ्ळुं सिलम्पिन काण् - इति ।
बाले त्वं न शृणोषि किं खग-रुतान्य्, आह्वान-शङ्ख-ध्वनिः
नैव श्रोत्रपथं गतोऽस्ति गरुडाधीशालयाज् - जागृहि ।
ध्यानावस्थित-तद्-गतेन मनसा सङ्कीर्तयद्भिर् हरिं
शब्दान् उच्चरितान् महाजन-गणैः श्रुत्वापि नोद्बुध्यसे ॥ ६॥
P.R.Ramachander English Free Verse - ०६
Did you not hear alternate twittering birds making loud noises,
Did you not hear the loud sound of white conch,
From the temple of the king of Garuda12,
Oh , girls please wake up,
Let us hear the holy sounds of “Hari13, Hari”.
From the savants and sages,
Calling him who drank the poisonous milk from the ghost14,
Him who kicked and killed the ogre of the cart15,
And him who sleeps on the great serpent Adi Sesha
So that it goes through our mind,
And make our mind cool, Oh, Goddess Pavai.
०७ प्रातश्शब्दैर् जागृतिः - कीशु कीशॆन्ऱॆङ्गुं
गानम् - ०७
विश्वास-प्रस्तुतिः - DP_४८० - ०७
कीशु कीशॆन्ऱॆङ्गुं आनैच्चात्तन्,
कलन्दु पेशिन पेच्चरवं केट्टिलैयो पेय् प्पॆण्णे,
काशुं पिऱप्पुं कलकलप्प कैपेर्तु,
वाश नऱुङ्कुऴलायिच्चियर्, मत्तिनाल्
ओशै प्पडुत्त त्तयिररवं केट्टिलैयो,
नायग प्पॆण्पिळ्ळाय् नारायणन् मूर्ति,
केशवनै प्पाडवुं नी केट्टे किडत्तियो,
देशमुडैयाय् तिऱवेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ७ ॥
मूलम् (विभक्तम्) - DP_४८०
४८० कीसु कीसु ऎऩ्ऱु ऎङ्गुम् * आऩैच्चात्तऩ् * कलन्दु
पेसिऩ पेच्चु अरवम् केट्टिलैयो? पेय्प् पॆण्णे ! *
कासुम् पिऱप्पुम् कलगलप्पक् कैबेर्त्तु *
वास नऱुङ् गुऴल् आय्च्चियर् ** मत्तिऩाल्
ओसै पडुत्त * तयिर् अरवम् केट्टिलैयो? *
नायगप् पॆण्बिळ्ळाय् ! नारायणऩ् मूर्त्ति *
केसवऩैप् पाडवुम् नी केट्टे किडत्तियो? *
तेसम् उडैयाय् ! तिऱ एलोर् ऎम्बावाय् (७)
मूलम् - DP_४८० - ०७
कीसु कीसु ऎऩ्ऱु ऎङ्गुम् आऩैच् चात्ताऩ् कलन्दु
पेसिऩ पेच्चरवम् केट्टिलैयो पेय्प् पॆण्णे
कासुम् पिऱप्पुम् कलगलप्पक् कै पेर्त्तु
वास नऱुम् कुऴल् आय्च्चियर् मत्तिऩाल्
ओसै पडुत्त तयिररवम् केट्टिलैयो
नायगप् पॆण् पिळ्ळाय् नारायणऩ् मूर्त्ति
केसवऩैप् पाडवुम् नी केट्टे किडत्तियो
तेसमुडैयाय् तिऱवेलोर् ऎम्बावाय्
Info - DP_४८०
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८०
मदिगॆट्ट पॆण्णे! ऎल्ला इडङ्गळिलुम् कीच्चु कीच्चु ऎऩ्ऱु परत्वाज पट्चिगळ् (वलियऩ् गुरुवि) ऒऩ्ऱोडॊऩ्ऱु कलन्दु पेसिय पेच्चिऩ् आरवारत्तै इऩ्ऩुम् नी केट्कविल्लैयो? मणमुडैय कून्दलैयुडैय आय्च्चियर् अणिन्दुळ्ळ तालियुम् आरङ्गळुम् कलगलवॆऩ्ऱु सप्तिक्कुम् कैगळै असैत्तु मत्ताले ओसै पडुत्तुम् तयिर् कडैयुम् ऒलियैयुम् केट्कविल्लैयो? पॆण्गळुक्कॆल्लाम् तलैमैयाऩवळे! श्रीमन् नारायणऩाऩ कण्णबिराऩै पाडुवदै नी केट्टुम् इप्पडि उऱङ्गलामो? मिक्क तेजस्सैयुडैयवळे! नीये वन्दु कदवैत् तिऱ पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८०
The girls come to wake up their friends : They say,
“O crazy one, don’t you hear the sound of the sparrows flocking together
and calling “keech, keech” everywhere?
The cowherd women with fragrant hair and many ornaments
are churning the yogurt: Don’t you hear their sound?
You are a queen of the cowherd village:
How can you sleep when you hear people
singing the praise of Kesavan?
You shine brightly! Open the door:
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८०
पेय्प् पॆण्णे = मदिगॆट्ट पॆण्णे!; ऎङ्गुम् = ऎल्ला इडङ्गळिलुम्; कीसु कीसु ऎऩ्ऱु = कीच्चु कीच्चु ऎऩ्ऱु; आऩैच्चात्तऩ् = परत्वाज पट्चिगळ् (वलियऩ् गुरुवि); कलन्दु = ऒऩ्ऱोडॊऩ्ऱु कलन्दु; पेसिऩ पेच्चु अरवम् = पेसिय पेच्चिऩ् आरवारत्तै; केट्टिलैयो? = इऩ्ऩुम् नी केट्कविल्लैयो?; वास नऱुङ्गुऴल् = मणमुडैय कून्दलैयुडैय; आय्च्चियर् = आय्च्चियर्; कासुम् = अणिन्दुळ्ळ तालियुम्; पिऱप्पुम् = आरङ्गळुम्; कलगलप्प = कलगलवॆऩ्ऱु सप्तिक्कुम्; कैबेर्त्तु = कैगळै असैत्तु; मत्तिऩाल् ओसै = मत्ताले ओसै; पडुत्त = पडुत्तुम्; तयिर् = तयिर् कडैयुम्; अरवम् = ऒलियैयुम्; केट्टिलैयो? = केट्कविल्लैयो?; पॆण्बिळ्ळाय् = पॆण्गळुक्कॆल्लाम्; नायग = तलैमैयाऩवळे!; नारायणऩ् मूर्त्ति = श्रीमन् नारायणऩाऩ; केसवऩै = कण्णबिराऩै; पाडवुम् = पाडुवदै; नी केट्टे = नी केट्टुम्; किडत्तियो? = इप्पडि उऱङ्गलामो?; तेसम् उडैयाय् = मिक्क तेजस्सैयुडैयवळे!; तिऱ = नीये वन्दु कदवैत् तिऱ; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८० - ०७
पेय् पॆण्णे=हुच्चु हॆण्णे, ऎङ्गुम्=ऎल्लॆल्लियू, आनैच्चात्तन्=भारद्वाज पक्षिगळु, कलन्दु=कलॆतु, कीचुकीचु ऎन्ऱु=कीचु कीचु ऎन्दु, पेशिन=मातनाडुत्तिरुव, पेच्चु=मातिन(भाषॆय), अरवम्=गट्टियाद कूगु(सद्दु)केट्टिलैयो=केळलिल्लवे?, वाशम्=सुवासनॆयिन्द, नऱुम्=गमगमिसुव, कुऴल्=तलॆगूदलुळ्ळ,, आय् च्चियर्=गॊल्लतियरु, काशुम्=कासू(गण्डन मनॆय ताळि), पिऱप्पुम्=तौरु मनॆय ताळियू, कलकलप्प=कलकल सद्दु माडुव हागॆ, कैपेर् त्तु=कैगळन्नु चाचि चाचि, मत्तिनाल्=कडगोलिनिन्द, ओशैपडुत्त= सद्दु माडुत्तिरुव, तयिर्=मॊसरिन, अरवम्=दॊड्ड सद्दु, केट्टिलैयो=केळिसलिल्लवे?, नायक पॆण् पिळ्ळाय्=नायकियागिरुव हॆण्णुमगळे, नारायणन्=नारायणन, मूर् त्ति=मूर्तिस्वरूपनाद, केशवनै=केशवनन्नु(कष्णनन्नु), पाडवुम्=हाडुवुदन्नु, नी=नीनु, केट्टे=केळियू सह, किडत्तियो=मलगिरुवॆया? तेशम्=तेजस्सन्नु, उडैयाय्=उळ्ळवळे, तिऱ=बागिलु तॆरॆ.
गरणि-गद्यानुवादः - DP_४८० - ०७
हुच्चु हॆण्णे, भारद्वाज पक्षिगळु ऎल्लॆडॆयू कलॆतु कीच् कीच् ऎन्दु मातनाडुत्तिरुव भाषॆय दॊड्ड सद्दु केळलिल्लवे? सुवासनॆयिन्द गमगमिसुव तलॆगूदलिन गॊल्लतियरु तम्म ऎरडु तालिगळू कलकल सद्दु माडुव हागॆ
गरणि-विस्तारः - DP_४८० - ०७
तम्म तोळुगळन्नु चाचि चाचि कडगोलिनिन्द सद्दु माडुत्तिरलुव मॊसरिन दॊड्ड सद्दु केळिसलिल्लवे? नायकियाद हॆण्णुमगळे, नारायणन मूर्तिस्वरूपनाद केशवनन्नु कुरितु हाडुवुदन्नु नीनु केळियू सह मलगिरुवॆया? तेजस्विये, बागिलु तॆरॆ.(७)
ई पाशुरदल्लि ऎच्चरगॊळिसलिरुव हॆण्णु भक्तिरसदल्लि आळवागि मुळुगिरुववळु. कृष्ण प्रेमवे अवळ जीवन. आद्दरिन्द, अवळु लोकसम्बन्धवाद विषयगळन्नु अष्टागि गमनिसुवुदे इल्ल. ईलोकद बाळ्वॆ कृष्णप्रेमक्कॆ साधक, अष्टॆ. इतररन्तॆ अवळू नडॆदुकॊण्डरू अवळ ऒन्दॊन्दु कार्यदल्लू कृष्ण सम्बन्धवन्ने अनुभविसुववळु. आद्दरिन्द, लोकिकरिगॆ अवळु “हुच्चु हॆण्णु”! अवळ हुच्चु विलक्षणवाद हुच्चु. तानु सदा कृष्णनॊडनॆ इरुवन्तॆयू, विहरिसुत्तिरुवन्तॆयू सङ्गडिगनागि कृष्णनु तन्नन्नु तृप्तिपडिसुत्तिरुवन्तॆयू अपरूपवाद नम्बिकॆयन्नु हॊत्तिरुववळु अवळु.
गोदादेवि हेळुत्ताळॆ- हुच्चु हुडुगिये, भारद्वाज पक्षिगळु गुम्पुगूडि कीचुकीचॆन्दु पक्षिगळ भाषॆयल्लि भगवन्तन नामस्मरणॆ माडुत्ता दॊड्ड गद्दलवन्ने ऎब्बिसिवॆ. मुनिगळू योगिगळू तम्म हासुगॆयिन्द एळुवाग “हरि, हरि” ऎन्दु नामस्मरणॆ माडुत्तारल्लवे? हागॆये केळु, ई भारद्वाज पक्षिगळू “कीचु कीचु “(कृष्ण कृष्ण) ऎन्नुत्तिवॆ. इदु निन्न किविगॆ बीळलिल्लवे? मनॆगळल्लि सुकुमारियरु कडगोलिन हग्गवन्नु तम्म कैगळल्लि हिडिदु, तम्म तोळुगळन्नु आगुवष्टु हॆच्चागि विस्तरिसुत्ता, तम्म मैयन्नु बळुकिसुत्ता मॊसरु कडॆयुव चटुवटिकॆयल्लि तॊडगिद्दारॆ. अवरु धरिसिरुव आभरणगळु, मुख्यवागि अवर कत्तिनल्लिरुव तालिगळु(हुट्टिद मनॆय तालि, हॊक्क मनॆय तालि)ऒन्दन्नॊन्दु बॆरॆतु कलकल सद्दु माडुत्तिवॆ. मॊसरु कडॆयुव दॊड्ड सद्दिनॊन्दिगॆ ई सद्दु चॆन्नागि हदवागि बॆरॆतु केळिबरुत्तिदॆ. ई सद्दु निन्न किविगॆ ऎच्चरतरलिल्लवे?
इवॆल्लक्किन्तलू हॆच्चागि, मनोहरवाद सद्दु निन्न किविगॆ बिद्दे, बीळुत्तले इरबेकु. साम्प्रदायिकवागि, मनॆय हॆङ्गसरु तम्म कसमुसरॆ कॆलसगळन्नू बॆळगिन ऒप्प ओरणद कॆलसगळन्नू नडसुवाग भगवन्तन गुणगानगळन्नु हाडुगळ रूपदल्लि तमगॆ तावे हाडिकॊळ्ळुत्ता इरुवुदु ई मनमोहकवाद सद्दु. इदन्नु केळुत्ता केळुत्तानीनु भगवन्तन लीलॆगळल्लि तन्मयळागिबिट्टॆया? हासुगॆयिन्द एळुवुदन्ने मरॆतॆया? ई मार्गशिर व्रतवन्नु नडसबेकॆन्नुव नम्म कूटक्कॆ नीनु नायकियागि कॆलस माडबेडवे? अदन्नेछ् मरॆतॆया? केशवन हॊगळिकॆय हाडुगळन्नु केळुत्तले, हागॆये मलगिरबहुदे? भक्तिय दिव्य कळॆ निन्न मुखद मेलॆ ऎद्दु काणुत्तिदॆ. तेजस्विये, एळु. बागिलु तॆरॆ.
भक्तिरसदल्लि इळिय मुळुगिदवनु यावुदन्नु नोडलिम् एनन्नु माडलि, यावुदन्नु योचिसलि- ऎल्लवू भगवद्विषयवागिये कण्डुबरुत्तदॆ. अवनन्नु इनष्टु भक्तियल्लि मुळुगिसुत्तदॆ. भक्तिय अतिरेकवे अन्थाद्दु!
शान्त वातावरणदल्लि वासमाडुव जनरिगॆ प्रकृतिय न्रवु सदा सिद्धवागिरुत्तदॆ. ब्राह्मी मुहूर्तदल्लि अवरु ऎच्चरगॊळ्ळुवुदक्कॆ
प्रकृतिय हलवारु चटुवटिकॆगळु मनोहरवागि ऒत्तासॆ तरुत्तवॆ. अवॆल्ल भगवन्तन सान्निध्यवन्नु प्रकृतियल्ले तोरिसिकॊडुवुवु.
अभिनयः - ०७
श्रीरामदेशिक-पद्य-सारः - ०७
अन्यां काञ्चिदुत्थापयति - कीचु कीचु - इति ।
भ्रान्ते खञ्जन+++(=wagtail)+++-सङ्ग-जात-निनदान् त्वं कीचुकीचीत्य् अमून्
गोप्यः सुन्दर-केश-पाश-भरिता माङ्गल्य-मालावृताः ।
यन् मथ्नन्ति दधीह तेन जनितान् शब्दांश् च यत् केशवं
ब्रूमस् तद्-भवती न किं निशमयत्य् उत्तिष्ठ बाले शुभे ॥ ७॥
P.R.Ramachander English Free Verse - ०७
Did you not hear , Oh slow witted girl,
The twittering sound of black birds of the morn,
Which sounds like a talk between them,
Did you not hear the tingling sound ,
When the big and small coin like pendants,
Rub against each other,
Did you not hear the sound of vigouros pull,
Of the curd churner being pulled,
By the flower bedecked cow herdesses,
Did you not hear the sound of twirling curd,
When churned using the mixer,
Oh, leader among girls,
How can you sleep,
When they sing the names sweetly.
Of Narayana16 and Kesava17,
Oh, She who is sparkling,
Be pleased to open the door,
And worship our goddess Pavai.
०८ गोपीप्रतीक्षा - कीळ्वानम्
गानम् - ०८
विश्वास-प्रस्तुतिः - DP_४८१ - ०८
कीऴ्+++(=पूर्व)+++वानं+++(=खं)+++ वॆळ्ळ्+++(=बॆळ्ळ्)+++ ऎन्ऱु, ऎरुमै शिऱु+++(=किरु)+++-वीडु+++(=बिडुवु)+++,
मेय्वान् परन्दन+++(=करडिवॆ)+++ काण्, मिक्क्-उळ्ळ पिळ्ळैगळुम्+++(=बालिकाः)+++
पोवान् पोगिन्ऱारैप्+++(=होगुत्तिर्परन्नु)+++ पोगामल् कात्तु+++(=तडॆदु)+++,
उन्नैक् कूवुवान्+++(=कूगलु)+++ वन्दु निन्ऱोम्, कोदुगलम्+++(=कुतूहलम्)+++ उडैय
पावाय्+++(=पुत्तलिका-बाले)+++ ऎऴुन्दिराय्+++(=एद्देळु)+++, पाडिप् पऱै+++(=इष्टार्थं)+++ कॊण्डु,
मा+++(=घोटक)+++-वाय् पिळन्दानै+++(=हरिदवनं)+++, मल्लरै माट्टिय+++(=कॊन्द)+++,
देवादिदेवनै शॆन्ऱु नां शेवित्ताल्+++(=सेविसिदरॆ [नमनदिन्द])+++,
आव् आव् ऎन्ऱार् आय्न्द् अरुळेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ८ ॥
मूलम् (विभक्तम्) - DP_४८१
४८१ कीऴ्वाऩम् वॆळ्ळॆऩ्ऱु * ऎरुमै सिऱु वीडु *
मेय्वाऩ् परन्दऩ काण् मिक्कु उळ्ळ पिळ्ळैगळुम् *
पोवाऩ् पोगिऩ्ऱारैप् पोगामल् कात्तु * उऩ्ऩैक्
कूवुवाऩ् वन्दु निऩ्ऱोम् ** कोदुगलम् उडैय
पावाय् ! ऎऴुन्दिराय् * पाडिप् पऱै कॊण्डु *
मा वाय् पिळन्दाऩै मल्लरै माट्टिय *
तेवादि तेवऩैच् चॆऩ्ऱु नाम् सेवित्ताल् *
आवा ऎऩ्ऱु आराय्न्दु अरुळ् एलोर् ऎम्बावाय् (८)
मूलम् - DP_४८१ - ०८
कीऴ् वाऩम् वॆळ्ळॆऩ्ऱु ऎरुमै सिऱु वीडु
मेय्वाऩ् परन्दऩ काण् मिक्कुळ्ळ पिळ्ळैगळुम्
पोवाऩ् पोगिऩ्ऱारैप् पोगामल् कात्तु उऩ्ऩैक्
कूवुवाऩ् वन्दु निऩ्ऱोम् कोदुगलम् उडैय
पावाय् ऎऴुन्दिराय् पाडिप् पऱै कॊण्डु
मावाय् पिळन्दाऩै मल्लरै माट्टिय
तेवादि तेवऩैच् चॆऩ्ऱु नाम् सेवित्ताल्
आवावॆऩ्ऱु आराय्न्दु अरुळेलोर् ऎम्बायाय्
Info - DP_४८१
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Būpāḷa / पूबाळ’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८१
कण्णऩिडम् विरुप्पत्तै उडैय पॆण्णे! किऴक्कु तिसैयिल् आगायम् वॆळुत्तदु ऎरुमैगळ् पऩिप्पुल् मेय्वदऱ्काग सिऱिदु नेरम् अविऴ्त्तु विडप्पट्टुळ्ळदाल् वयल्वॆळिगळिल् अवै परविऩ पोगुम् नोक्कुडऩ् पोगिऱवर्गळैयुम् मऱ्ऱुमुळ्ळ पॆण्बिळ्ळैगळैयुम् पोग ऒट्टामल् तडुत्तु उऩ्ऩै अऴैक्कुम् पॊरुट्टु उऩ् वीट्टिऩ् मुऩ्ऩे वन्दु निऩ्ऱोम् ऎऴुन्दिरु कण्णऩिऩ् कुणङ्गळैप् पाडि पऱै पॆऱ्ऱुक् कॊण्डु कुदिरै वडिविल् वन्द केसियिऩ् वाय् पिळन्दु अऴित्तवऩै मल्लर्गळै माळच् चॆय्दवऩै तेवादि तेवऩै अणुगि नाम् पणिन्दाल् नम् कुऱैगळै कण्डु इरङ्गि विसारित्तु नमक्कु अरुळ् पुरिवाऩ् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८१
The girls come to wake up their friend: They say,
“The east is growing bright
and the buffaloes leave their small sheds and go to graze:
Women are about to do their nombu,
but we have stopped them so they will wait for you
and we have come to wake you up:
Get up, cheerful one!
If we sing his praise wishing to get the Paṛai
and worship the god of gods who split open the mouth
of the Asuran Kesi when he came as a horse
and fought with the wrestlers and defeated them,
he will give us his grace:
That would be a wonderful thing:
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८१
कोदुगलम् = कण्णऩिडम् विरुप्पत्तै; उडैय पावाय्! = उडैय पॆण्णे!; कीऴ्वाऩम् = किऴक्कु तिसैयिल्; वॆळ्ळॆऩ्ऱु = आगायम् वॆळुत्तदु; ऎरुमै = ऎरुमैगळ्; मेय्वाऩ् = पऩिप्पुल् मेय्वदऱ्काग; सिऱु = सिऱिदु नेरम्; वीडु = अविऴ्त्तु विडप्पट्टुळ्ळदाल्; परन्दऩ = वयल्वॆळिगळिल्; काण् = अवै परविऩ; पोवाऩ् = पोगुम् नोक्कुडऩ्; पोगिऩ्ऱारै = पोगिऱवर्गळैयुम्; मिक्कुळ्ळ = मऱ्ऱुमुळ्ळ; पिळ्ळैगळुम् = पॆण्बिळ्ळैगळैयुम्; पोगामल् कात्तु = पोग ऒट्टामल् तडुत्तु; उऩ्ऩै = उऩ्ऩै; कूवुवाऩ् = अऴैक्कुम् पॊरुट्टु; वन्दु = उऩ् वीट्टिऩ् मुऩ्ऩे वन्दु; निऩ्ऱोम् = निऩ्ऱोम्; ऎऴुन्दिराय् = ऎऴुन्दिरु; पाडि = कण्णऩिऩ् कुणङ्गळैप् पाडि; पऱै कॊण्डु = पऱै पॆऱ्ऱुक् कॊण्डु; मावाय् = कुदिरै वडिविल् वन्द केसियिऩ् वाय्; पिळन्दाऩै = पिळन्दु अऴित्तवऩै; मल्लरै = मल्लर्गळै; माट्टिय = माळच् चॆय्दवऩै; तेवादि तेवऩै = तेवादि तेवऩै; सॆऩ्ऱु नाम् = अणुगि; सेवित्ताल् = नाम् पणिन्दाल्; आवावॆऩ्ऱु = नम् कुऱैगळै कण्डु इरङ्गि; आराय्न्दु = विसारित्तु; अरुळ् = नमक्कु अरुळ् पुरिवाऩ्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८१ - ०८
कीऴ्=पूर्वदिक्किन, वानम्=आकाशवु, वॆळ्ळॆन्ऱु=बॆळ्ळगिदॆ, ऎरुमै=ऎम्मॆगळु, शिऱुवीडु मेय् वान्= हालु करॆयुवुदक्कॆ मुञ्चितवागि स्वल्प हॊत्तु मेयलॆन्दु, परन्दन=हॊरटु हरडिवॆ, काण्=काणॆया, मिक्कूळ्ळ=इतर, पिळ्ळैहळुम्=हॆण्णुमक्कळू, पोवान्=होगुववरु, पोहिन्ऱारै=होगुत्तिरुववरन्नु, पोहामल्=होगदन्तॆ, कात्तु=तडॆदु, उन्नै=निन्नन्नु, कूवुवान्=करॆदुकॊण्डु होगलु, वन्दु=बन्दु, निन्ऱोम्=निन्तिद्देवॆ, कोदुकुलम्=कुतूहल, उडैय=उळ्ळ, पावाय्=गॊम्बॆयन्तॆ इरुववळे, ऎऴुन्दिराय्=ऎद्देळु, पाडि=हाडि, पऱैकॊण्डु=पुरुषार्थवन्नु पडॆयलु, मा=कुदुरॆय, वाय्=बायन्नु, पिळन्दानै=सीळिदवनन्नु, मल्लरै=मल्लरन्नु, माट्टिय=कॊन्द, देवादिदेवनै= देवाधिदेवनन्नु, नाम्=नावु, शॆन्ऱु=होगि, शेवित्ताल्=सेवॆ माडिदरॆ(नमस्करिसिदरॆ), आराय्न्दु=परीक्षिसि, आ आ ऎन्ऱु=अय्यो अय्यो ऎन्दु, अरुळुम् एल्= कृपॆ तोरुवुदादरॆ, ओर्=अद्वितीयवाद,ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८१ - ०८
पूर्वदिक्किन आकाशवु बॆळ्ळगागिदॆ. ऎम्मॆगळु हालु करॆयुवुदक्कॆ मुञ्चितवागि स्वल्प हॊत्तु मेयुवुदक्कॆ हॊरटु हरडिवॆ, काणॆया. इतर कन्यॆयरू होगुत्तिरुववरु. होगुत्तिरुव अवरन्नु होगदन्तॆ तडॆदु निन्नन्नुकरॆदुकॊण्डु होगलु बन्दु निन्तिद्देवॆ. कुतूहलकारियाद गॊम्बॆयन्तॆ इरुववळे ऎद्देळु. नावु हाडि पुरुषार्थवन्नु पडॆयलु कुदुरॆय बायन्नु
गरणि-विस्तारः - DP_४८१ - ०८
सीळिदवनन्नु, मल्लरन्नु कॊन्द देवाधिदेवनन्नु नावु होगि सेविसिदरॆ, (अवनु) परीक्षिसि अय्यो अय्यो ऎन्दु कृपॆतोरुवुदादरॆ नम्म व्रतवु अद्वितीयवागुवुदु.(८)
ई पाशुरद कन्यॆ कृष्णन आन्तरङ्गिक भक्तॆ. अवळिगॆ कृष्णन पूर्ण ऒलुमॆयुण्टॆन्दु गॊत्तु. अन्थवळन्नु बिट्टुहोगुवुदे? तम्म जॊतॆयल्लि अवळन्नू करॆदुकॊण्डु होगुवुदरिन्द तम्म हिरिमॆगू ऒन्दु कळॆ बरुवुदल्लवे? आ कन्यॆगू कुतूहल हॆच्चु. “होगुववरु होगलि, ननगेनु!” ऎम्ब अवळ अनादर भाववन्नरितु, इतर गॆळतियरु अवळन्नु बिडलॊल्लरु. अवळो तिद्दिद गॊम्बॆयन्थ सुन्दरि.
गोदादेवि हेळुत्ताळॆ- कुतूहलकारियाद परमसुन्दरिये, नीनू हीगॆ निद्रिसबहुदे? नोडु, पूर्वदल्लि आकाशवॆल्ला बॆळ्ळबॆळगु. ऎम्मॆगळॆल्ल हालु करॆयुवुदक्कॆ मुञ्चितवागि कालाडिकॊण्डु बरलु, हागॆये स्वल्प हसुरु मेय्दु बरलु हॊरक्कॆ हॊरटवु. अवु मैदानदल्लि ऎल्लॆल्लू हरडिकॊण्डिवॆ. हॊत्तिगॆ मुञ्चॆये ऎद्दु होगुववरु होगलि ऎन्दु निनगॆ उपेक्षॆयेकॆ? होगुववरन्नु होगदन्तॆ तडॆदु निल्लिसिकॊण्डिद्देवॆ. ऎल्लरू ऒट्टागि कलॆतु होगोण. निन्न कुतूहलवन्नू मनदाशॆयन्नू ईडेरिसिकॊळ्ळुवुदक्कॆ इदु सुसमय. इदन्नु कळॆदुकॊळ्ळबेड. ऎद्देळु. ऎल्लरूकूडि हूगोण. केशिनिषूदननाद मल्लनिग्रहनाद श्रीकृष्णनन्नु कण्डु, अवन गुणगान माडि, नम्म कोरिकॆगळॆल्लवू निस्सन्देहवागि नॆरवेरुवुवु. भगवन्तनु कृपाळु. अवनु नम्म सङ्कटगळन्नु निधानवागि विचारिसि, नम्मल्लि अनुकम्प तोरि, नम्म मनदाशॆगळन्नु खण्डितवागियू पूरैसुवनु.
कंसनिन्द प्रेरितनाद केशि ऎम्ब राक्षस कुदुरॆय रूपदल्लि गोकुलक्कॆ बन्दु तॊन्दरॆगॆ मॊदलु माडिद. कृष्णनन्नु कॊल्लबेकॆम्बुदु अवन उद्देश. आदरॆ, कृष्णनु अवन तॆरॆद बायल्लि तन्न कैयन्निट्टु, अदन्नु बॆळसि हागॆये अवनन्नु सीळि कॊन्दनु. आद्दरिन्द, अवनु “केशव”- केशिनिषूदन. मुष्टिक चाणूरादि मल्लयुद्धदल्लि निपुणराद मल्लरन्नु ऎदुरिसि, निरायासवागि अवरन्नु कॊन्दुहाकिदवनाद्दरिन्द मल्लनिग्रह अवनु.
चटूवटिकॆगॆ मत्तु ब्राह्मी मुहूर्तदल्लिये ऎद्दु नलिदाडुव गुणक्कॆ भारद्वाजपक्षिय उदाहरणॆयन्नु ऎत्तिकॊण्डरॆ, आलस्यक्कॆ निदर्शन ऎम्मॆ. अन्थाद्दे हॊरगॆ होगिबैलिनल्लि तिरुगाडुत्ता मेयुवुदक्कॆ तॊडगिरुवाग भक्तॆयाद हॆण्णुमगळु आलस्यगॊण्डिरुवुदु युक्तवे?
सद्भावनॆयुळ्ळ यारन्नू भक्तर कूटदिन्द दूरवागलु बिडबारदु. हेगादरू माडि, अवरन्नू कूटदल्लि सेरिसिकॊळ्ळबेकु. भगवत्कैङ्कर्यदल्लि तॊडगिसबेकु. हीगॆ, भगवत्सेवॆय जॊतॆयल्लि भक्तर सेवॆयन्नु माडुव मनोभाववन्नू बॆळसिकॊळ्ळबेकु.
अभिनयः - ०८
श्रीरामदेशिक-पद्य-सारः - ०८
एका अपरां प्रबोधयति - कीळ्वानम् - इति ।
दृष्ट्रवा प्राच्यां प्रकाशं तद्-अनु यदु-वरैर् मुच्यमाना महिष्यः
धावन्त्य् एकत्र तुष्टाः तृण-चरण-धिया, +++(निर्गमन-त्वरया)+++ “नैव वर्तामहेऽत्र” ।
इत्य् एवं बद्ध-कोपाः ज्वलद्-अनल-समाः स्थापयित्वैव गोपीः
प्राप्ताः स्मस् त्वां हि नेतुं +++(बाले)+++, बक-मुख-शमनं कृष्णम् उच्चैः स्तुवन्त्यः ॥ ८॥
P.R.Ramachander English Free Verse - ०८
The eastern sky has become white,
The buffalos are free to walk and graze,
The remaining lasses , have stopped from going,
All those who wanted to go,
And have come to call you,
Oh girl filled with happiness,
Please wake up.
Let us all sing and get gifts,
From Him who has killed the horse like ogre18,
By pulling apart his mouth,
From Him who killed the wrestlers19 ,
Sent to kill him,
From the Narayana, who is first among the Gods,
And prostrate before him..
Please hear what we tell.
And decide for yourself,
And worship our Goddess Pavai
०९ तर्जनेनोद्बोधनम् - तूमणि माटत्तु
गानम् - ०९
विश्वास-प्रस्तुतिः - DP_४८२ - ०९
तूमणिमाडत्तु च्चुट्रुं विळक्कॆरिय,
तूपं कमऴ त्तुयिलणै मेल् कण्वळरुम्,
मामान् मगळे मणिक्कदवं ताळ् तिऱवाय्,
मामीर् अवळै ऎळुप्पीरो, उन् मगळ् तान्
ऊमैयो ? अन्ऱि च्चॆविडो, अनन्दलो ?,
एम प्पॆरुन्दुयिल् मन्दिरप्पट्टाळो ?,
मामायन् मादवन् वैकुन्दन् ऎन्ऱॆन्ऱु,
नामं पलवुं नविन्ऱेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ९ ॥
मूलम् (विभक्तम्) - DP_४८२
४८२ तूमणि माडत्तुच् * चुऱ्ऱुम् विळक्कु ऎरियत् *
तूबम् कमऴत् तुयिल् अणैमेल् कण्वळरुम् *
मामाऩ् मगळे ! मणिक् कदवम् ताळ् तिऱवाय् *
मामीर् ! अवळै ऎऴुप्पीरो? ** उऩ् मगळ् ताऩ्
ऊमैयो? * अऩ्ऱिच् चॆविडो? अऩन्दलो? *
एमप् पॆरुन्दुयिल् मन्दिरप् पट्टाळो? *
मा मायऩ् मादवऩ् वैगुन्दऩ् ऎऩ्ऱु ऎऩ्ऱु *
नामम् पलवुम् नविऩ्ऱु एलोर् ऎम्बावाय् (९)
मूलम् - DP_४८२ - ०९
तूमणि माडत्तु सुऱ्ऱुम् विळक्कॆरियत्
तूबम् कमऴत् तुयिलणैमेल् कण् वळरुम्
मामाऩ् मगळे मणिक् कदवम् ताऴ् तिऱवाय्
मामीर् अवळै ऎऴुप्पीरो उऩ् मगळ् ताऩ्
ऊमैयो अऩ्ऱि सॆविडो अऩन्दलो
एमप् पॆरुन् दुयिल् मन्दिरप् पट्टाळो
मामायऩ् मादवऩ् वैगुन्दऩ् ऎऩ्ऱॆऩ्ऱु
नामऩ् पलवुम् नविऩ्ऱेलोर् ऎऩ्पावाय्
Info - DP_४८२
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Mohana / मोहऩ’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८२
तूय्मैयाऩ रत्तिऩङ्गळिऩाल् इऴैक्कप्पट्ट माळिगैयिल् नाऱ्पुऱमुम् तीबम् ऎरियवुम् अगिऱ्पुगैगळ् मणम् वीसवुम् मॆऩ्मैयाऩ पडुक्कैयिल् उऱङ्गुम् मामाऩ् मगळे! माणिक्कक् कदविऩ् ताऴ्प्पळै तिऱन्दुविडवुम् मामिये अवळै ऎऴुप्पमाट्टीरो? उऩ् मगळ् ऊमैयो? अल्लदु सॆविडो? पेरुऱक्कमो? कावलिल् उळ्ळाळो? मन्दिरत्ताल् कट्टुप्पट्टाळो? मायम् सॆय्युम् पिराऩ् मादवऩ् वैगुन्द नादऩे ऎऩ्ऱु तिरु नामङ्गळ् पलवऱ्ऱै सॊल्गिऱोम् उम् मगळ् ऎऴविल्लैये पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८२
The girls come to wake up their friends: They say,
“O my uncle’s daughter, it is morning
and still you are sleeping on your bed in your room
where the fragrance of incense spreads everywhere
and the lamps on all sides of the palace
studded with pure jewels shine:
Open your beautiful door:
O aunts, won’t you wake her up?
Doesn’t your daughter speak? Doesn’t she hear?
Has some magic put her into deep sleep?
Let us praise the god singing his many names,
saying ‘You are the Māyan, Madhavan, Vaikuṇṭan!’
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८२
तूमणि = तूय्मैयाऩ रत्तिऩङ्गळिऩाल्; माडत्तु = इऴैक्कप्पट्ट माळिगैयिल्; सुऱ्ऱुम् = नाऱ्पुऱमुम्; विळक्कॆरिय = तीबम् ऎरियवुम्; तूबम् कमऴ = अगिऱ्पुगैगळ् मणम् वीसवुम्; तुयिलणैमेल् = मॆऩ्मैयाऩ पडुक्कैयिल्; कण्वळरुम् = उऱङ्गुम्; मामाऩ् मगळे! = मामाऩ् मगळे!; मणिक्कदवम् = माणिक्कक् कदविऩ्; ताळ् = ताऴ्प्पळै; तिऱवाय् = तिऱन्दुविडवुम्; मामीर्! अवळै = मामिये अवळै; ऎऴुप्पीरो? = ऎऴुप्पमाट्टीरो?; उऩ् मगळ् ताऩ् = उऩ् मगळ्; ऊमैयो? = ऊमैयो?; अऩ्ऱिच् चॆविडो? = अल्लदु सॆविडो?; अऩन्दलो? = पेरुऱक्कमो?; एमप् पॆरुन्दुयिल् = कावलिल् उळ्ळाळो?; मन्दिर = मन्दिरत्ताल्; पट्टाळो? = कट्टुप्पट्टाळो?; मामायऩ् = मायम् सॆय्युम् पिराऩ्; मादवऩ् = मादवऩ्; वैगुन्दऩ् ऎऩ्ऱु ऎऩ्ऱु = वैगुन्द नादऩे ऎऩ्ऱु; नामम् पलवुम् = तिरु नामङ्गळ् पलवऱ्ऱै; नविऩ्ऱु = सॊल्गिऱोम् उम् मगळ् ऎऴविल्लैये; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८२ - ०९
तू=परिशुद्धवाद, मणि=रत्नखचितवाद, माडत्तु=माळिगॆयल्लि, चुट्रुम्=सुत्तलू, विळक्कू=दीपगळु, ऎरिय=उरियुत्तिरलु, तूपम्=धूपवु,कमऴ=परिमळिसुत्तिरलु, तुयिल्=मलगुव, अणैमेल्=हासुगॆय मेलॆ, कण् वळरुम्=निद्दॆ माडुत्तिरुव, मामान्=मावन, महळे=मगळे, मणि=रत्नखचितवाद, कदवम्=बागिलिन, ताळ्=तापाळन्नु(लाळमण्डिगॆयन्नु), तिऱवाय्=तॆरॆदिडु, मामीर्=मामियवरे, इवळै=इवळन्नु, ऎऴुप्पीरो=ऎब्बिसुविरा, उन्=निम्म, महळ् तान्=मगळे, ऊमैयो=मूगियो, अन्ऱि=अल्लदॆ, शॆविडो=किवुडियो, अनन्दलो=मङ्कुबडिदिदॆयो(ज्ञानशून्यळो), एमम्=कावलु नोडिकॊळ्ळुवन्थ, पॆरु तुयिल्=बलवाद निद्दॆयिन्द, मन्तिरप्पट्टाळो=मन्त्रिसल्पट्टिद्दाळो, मामायन्=महामायावि, मादवन्=माधव, वैहुन्दन्=वैकुण्ठाधिपति, ऎन्ऱु ऎन्ऱु=ऎन्दु ऎन्दु, नामम्=नामगळु, पलवुम्=हलवन्नु, नविन्ऱु एल्=उच्चरिसिदॆवादरॆ, ओर्=अद्वितीयवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८२ - ०९
परिशुद्धवाद रत्नखचितवाद माळीगॆयल्लि सुत्तलू दीपगळु उरियुत्तिरलु, धूपवु परिमळिसुत्तिरलु, मलगुव हासुगॆय मेलॆ निद्दॆमाडुत्तिरुव मावन मगळे, रत्नखचितवाद बागिलिन लाळमण्डिगॆयन्नु तॆरॆ. मामियवरे इवळन्नु ऎब्बिसुविरा? निम्म मगळेनादरू मूगियो, किवुडियो, अवळिगॆ मङ्कुबडिदिदॆयो, कावलु नोडिकॊळ्ळुवन्थ बलवाद निद्दॆयिन्द मन्त्रिसल्पट्टिद्दाळो? महा मायावि माधव, वैकुण्ठवास, ऎन्दु हलवारु नामगळन्नु उच्चरिसिदॆवादरॆ नम्म व्रतवु अद्वितीयवागुवुदु.(९)
गरणि-विस्तारः - DP_४८२ - ०९
ई पाशुरद कन्यॆगॆ अड्डि आतङ्कगळिल्ल. अवळिगॆ याव बगॆय योचनॆयू इल्लवॆन्दु तोरुत्तदॆ. अवळ इहलोकद जीवन बहळ भोग्यवादद्दु. अवळु धनिकर मगळु. मलगुव कोणॆ रत्नखचितवादद्दु. हासुगॆ सिरिवन्तरिगॆ तक्क रीतियदु. कोणॆयल्लि, माळिगॆयल्लि, सुत्तलू उरियुत्तिरुव दीपगळु. धूपद परिमळ कोणॆयल्लॆल्ला तुम्बिकॊण्डिदॆ. रत्नमयवाद कोणॆय बागिलन्नु भद्रवागि अगळियिन्द बन्धिसिद्दाळॆ. इन्थ निरातङ्कवाद , प्रशान्तवाद, सुखमयवाद, मत्तु तरुव वातावरणदल्लि अवळु ,मलगि निद्रिसुत्तिद्दाळॆ. अवळ निद्दॆगॆ भङ्ग तरुववरु यारु? निद्दॆयिन्द अवळन्नु ऎच्चरगॊळिसुववरु यारु?
ई कन्यॆयु भक्तळे. इवळू कृष्णनल्लि अनुरक्तळे. आदरॆ, इवळ रीतियन्नु नोडिदरॆ इवळ मनस्सिनल्लि हीगॆ योचनॆ इरबहुदु ऎन्निसुत्तदॆ. “नानु ऎष्टे आगलि हॆण्णु. कुमारि. ऎल्ल बगॆयल्लू पराधीनळु. कृष्णनन्नु नन्न नल्लनन्नागि आरिसिकॊण्डिद्देनॆ, दिट. आदरॆ, नानेकॆ स्वतन्त्रिसि मुन्दॆ बीळबेकु? नानेकॆ व्रतादिगळन्नु आचरिसबेकु? नियमगळन्नु पालिसबेकु? निश्चिन्तळागि मनॆयल्ले इरवॊल्लॆनेकॆ? इल्लिद्दुकॊण्डे श्रीकृष्णनन्नु गाढवागि प्रेमिसि, ऒलिसिकॊळ्ळलॊल्लॆने? भक्तर मनस्सन्नु अरितुकॊळ्ळबल्ल भगवन्त, नन्न इङ्गितवन्नू अरियलारने? अवनिगॆ याव कालक्कॆ इल्लिगॆ बरुवुदु सरि ऎन्निसुवुदो आगले बरलि. अवनिगागि सहनॆयिन्द शान्तळागि कादिद्दु, अवनु बन्दाग आनन्ददिन्द अवननन्नु बरमाडिकॊळ्ळुवॆनु.
गोदादेविगॆ इवळु मावन मगळु. तुम्ब बेकादवळु. इवळ मनस्सु चॆन्नागि गॊत्तिदॆ. कृष्णनल्लि इवळ प्रेमवॆष्टु ऎम्बुदू तिळिदिदॆ. इन्थ सद्भक्तळन्नु बिट्टुबिडुवुदे?
गोदादेवि हेळुत्ताळॆ- उत्तम सौलभ्यगळ नडुवॆ मैमरॆतु निद्रिसुववळे, ऎद्देळु. निन्न कॊठडिय अगळियन्नु सडलिसु. मामी, इवळन्नु नीवादरू ऎच्चरिसलारिरा? नावॆल्ल इल्लि भगवन्तन हलवारु दिव्यनामगळन्नु हाडुत्तलिद्देवॆ. इदु इवळिगॆ केळिसलिल्लवे? इवळेनु किवुडियो? मूगियो? हागॆ, नटिसुत्तिद्दाळॆयो? अथवा, इवळिगॆ मङ्कु बडिदिदॆयो? यारादरू इवळिगॆ गाढनिद्दॆगॆन्दु मन्त्रिसिद्दारो? बेग एळबारदे? भगवन्नामस्मरणॆ माडुत्ता नावु नडसुव ई व्रत नम्म कोरिकॆगळन्नु नॆरवेरिसुवुदु खण्डित.
हॊरगिन व्यापारक्कॆ मनस्सु कॊडदॆ, अन्तर्मुखियागिरुव भक्तनु किवुडनू हौदु, मूकनू हौदु. अवनिगॆ बाह्यव्यापारगळल्लि मङ्कु बडियुत्तदॆ. अवनु मन्त्रमुग्धने आगुत्तानॆ. भगवच्चिन्तनॆ, भगवन्नाम सङ्कीर्तनॆयॆम्ब मन्त्र अवनन्नु इहलोकद व्यापारदिन्द दूर माडि, भक्तियॆम्ब आनन्दसागरदल्लि अवनन्नु ओलाडिसुत्तदॆ.
अभिनयः - ०९
श्रीरामदेशिक-पद्य-सारः - ०९
गोपिकास्वन्यतमा अपरां गोपिकां उद्बोधयति - तूमणि माटत्तु - इति ।
पर्यङ्के बहुरत्न-दीप-भरिते धूपैस् तथा व्यापृते
निद्रासि ह्य् अबले कवाट-युगलं त्वं क्षिप्रम् उद्घाटय ।
मूका किं बधिरालसा तव सुता स्वापाभिचारं गता
किं वा कीर्तय मायिनं हरिम् इमां क्षिप्रं त्वम् उत्थापय ॥ ९॥
P.R.Ramachander English Free Verse - ०९
Oh my uncle’s daughter , who sleeps ,
In the soft cotton bed,
In the pearl filled Villa,
Well lit from all sides,
And full of the smoke of incense,
Please open the ornamental door.
Oh aunt, why don’t you wake her up,
Is your daughter dumb or deaf ,
Or down right lazy,
Or she is in trance of deep pleasurable sleep,
Let us all call him the great enchanter,
Madhavan20 and he who lives in Vaikunta21,
By several of His names,
And get benefited ,
And worship the Goddess Pavai.
१० निद्रास्पर्धा - नोट्रु स्वर्गम्
गानम् - १०
विश्वास-प्रस्तुतिः - DP_४८३ - १०
नोट्रुच् चुवर्क्कं+++(=स्वर्गम्)+++ पुगुगिन्ऱ अम्मनाय्,
माट्रमुं तारारो वाशल् तिऱवादार्,
नाट्रत् तुऴाय् मुडि नारायणन्, नम्माल्
पोट्र प्पऱै तरुं पुण्णियनाल्,
पण्डॊरुनाळ् कूट्रत्तिन् वाय् वीऴ्न्द कुम्बकरणनुम्,
तोट्रुमुनक्के पॆरुन्दुयिल् तान् तन्दानो ?,
आट्र वनन्दलुडैयाय् अरुङ्गलमे,
तेट्रमाय् वन्दु तिऱवेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १० ॥
मूलम् (विभक्तम्) - DP_४८३
४८३ नोऱ्ऱुच् चुवर्क्कम् * पुगुगिऩ्ऱ अम्मऩाय् ! *
माऱ्ऱमुम् तारारो वासल् तिऱवादार्? *
नाऱ्ऱत् तुऴाय् मुडि नारायणऩ् * नम्माल्
पोऱ्ऱप् पऱै तरुम् पुण्णियऩाल् ** पण्डु ऒरुनाळ्
कूऱ्ऱत्तिऩ् वाय्वीऴ्न्द कुम्बगरणऩुम् *
तोऱ्ऱुम् उऩक्के पॆरुन्दुयिल्दाऩ् तन्दाऩो? *
आऱ्ऱ अऩन्दल् उडैयाय् ! अरुङ्गलमे ! *
तेऱ्ऱमाय् वन्दु तिऱ एलोर् ऎम्बावाय् (१०)
मूलम् - DP_४८३ - १०
नोऱ्ऱुच् चुवर्क्कम् पुगुगिऩ्ऱ अम्मऩाय्।
माऱ्ऱमुम् तारारो वासल् तिऱवादार्
नाऱ्ऱत् तुऴाय् मुडि नारायणऩ् नम्माल्
पोऱ्ऱप् पऱै तरुम् पुण्णियऩाल् पण्डु ऒरु नाळ्
कूऱ्ऱत्तिऩ् वाय् वीऴ्न्द कुम्ब करणऩुम्
तोऱ्ऱुम् उऩक्के पॆरुन्दुयिल् ताऩ् तन्दाऩो
आऱ्ऱ अऩन्दल् उडैयाय् अरुङ्गलमे
तेऱ्ऱमाय् वन्दु तिऱवेलोर् ऎम्बावाय्।
Info - DP_४८३
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Asāveri / असावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८३
नोऩ्बु नोऱ्ऱु सॊर्क्कत्तै अऩुबविक्कुम् अम्मऩाय्! वासऱ्कदवु तिऱक्कादवर् ऒरु पदिल् कूड पेसमाट्टारो? मणम् मिक्क तुळसि मालै मुडियिल् अणिन्दुळ्ळ नारायणऩुम् नम्माल् पोऱ्ऱप् पॆऱ्ऱु नमक्कु पऱै ऎऩ्ऩुम् कैङ्गरियत्तै कॊडुप्पवऩुम् पुण्णिय पिराऩाल् मुऩ् ऒरु कालत्तिल् यमऩ् वायिल् विऴुन्दॆऴुन्द कुम्बगर्णऩुम् उऩ्ऩिडम् तोल्वियडैन्दु उऩक्के तऩदु पेरुऱक्कत्तै कॊडुत्तुविट्टाऩो? आऴ्न्द अऴगाऩ उऱक्कत्तिल् इरुप्पवळे! अरिय आबरणम् पोऩ्ऱवळे! उऱक्कम् तॆळिन्दु वन्दु कदवैत् तिऱन्दुविडु पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८३
The girls come to wake up their friends: They say,
“You want to find happiness doing your nombu
but you don’t open the door and don’t answer us:
The virtuous Nārāyaṇan, adorned with a thulasi garland,
will give us the Paṛai:
Does Kumbakarṇan who fell into the mouth of Yama in battle
make you sleep so soundly?
You are very lazy! You are a precious ornament!
Wake up and open the door:
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८३
नोऱ्ऱु = नोऩ्बु नोऱ्ऱु; सुवर्क्कम् = सॊर्क्कत्तै; पुगुगिऩ्ऱ = अऩुबविक्कुम्; अम्मऩाय्! = अम्मऩाय्!; वासल् = वासऱ्कदवु; तिऱवादार् = तिऱक्कादवर्; माऱ्ऱमुम् = ऒरु पदिल् कूड; तारारो? = पेसमाट्टारो?; नाऱ्ऱ = मणम् मिक्क; तुऴाय् = तुळसि मालै; मुडि = मुडियिल् अणिन्दुळ्ळ; नारायणऩ् = नारायणऩुम्; नम्माल् = नम्माल्; पोऱ्ऱ = पोऱ्ऱप् पॆऱ्ऱु; पऱै = नमक्कु पऱै ऎऩ्ऩुम् कैङ्गरियत्तै; तरुम् = कॊडुप्पवऩुम्; पुण्णियऩाल् = पुण्णिय पिराऩाल्; पण्डु ऒरुनाळ् = मुऩ् ऒरु कालत्तिल्; कूऱ्ऱत्तिऩ् वाय् = यमऩ् वायिल्; वीऴ्न्द = विऴुन्दॆऴुन्द; कुम्बगर्णऩुम् = कुम्बगर्णऩुम्; तोऱ्ऱुम् = उऩ्ऩिडम् तोल्वियडैन्दु; उऩक्के = उऩक्के तऩदु; पॆरुन्दुयिल् ताऩ् = पेरुऱक्कत्तै; तन्दाऩो? = कॊडुत्तुविट्टाऩो?; आऱ्ऱ = आऴ्न्द अऴगाऩ; अऩन्दलुडैया य्! = उऱक्कत्तिल् इरुप्पवळे!; अरुङ्गलमे! = अरिय आबरणम् पोऩ्ऱवळे!; तेऱ्ऱमाय् = उऱक्कम् तॆळिन्दु वन्दु; वन्दु तिऱ = कदवैत् तिऱन्दुविडु; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८३ - १०
नोट्रु=व्रतवन्नु नडसि, शुवर् क्कम्=सुखानुभववन्नु, पुहुहिन्ऱ=पडॆय बयसुव, अम्मानाय्= अम्माने, वाशल्=बागिलन्नु, तिऱवादार्=तॆरॆदवरु, माट्रम्=मारुत्तरवन्नादरू, तारारो=आडलाररो? नाट्रम्=परिमळ तुम्बिद, तुऴाय्=तुलसिय, मुडि=किरीट धरिसिद, नारायणन्=भगवन्तनु, नम्माल्=नम्मिन्द, पोट्र=स्तुतिसल्पट्टु, पऱै=पुरुषार्थगळन्नु, तरु=करुणिसुव, पुण्डियनाल्=धर्मवे रूपवॆत्तन्तॆ बन्द श्रीरामनिन्द, पण्डु=हिन्दॆ, ऒरु=ऒन्दु, नाळ्=दिन, कूटर्त्तिन्=मृत्युविन, वाय्=बायल्लि, वीऴ्न्द=बिद्द, कुम् पहरणनुम्=कुम्भकर्णनू, तोट्रु=सोतु, पॆरुतुयिल्=गाढनिद्दॆयन्नु, तान्=ताने, उनक्के=निनगॆ, तन्दानो=कॊट्टुहोदनो, आट्र=बहळ हॆच्चिन, अनन् दल्=निद्दॆय मङ्कन्नु, उडैयाय्=उळ्ळवळे, अरुम्=अपूर्ववाद कलमे=आभरणस्वरूपळे, तेट्रम्=निद्दॆ तिळिदवळु(ऎच्चॆत्तु), आय्=आगि, वन्दु=बन्दु, तिऱवेल्=बागिलु तॆरॆदॆयादरॆ, ओर्=अद्वितीयवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८३ - १०
नोम्पियन्नु नोङ्कु(व्रतवन्नु नडसि) सुखानुभववन्नु पडॆय बयसुव अम्माने, बागिलन्नु तॆरॆयदवरु मारुत्तरवन्नादरू आडलाररल्ला! परिमळ तुम्बिद तुलसिय किरीटवन्नु धरिसिद भगवन्तनु (नारायणनु)नम्मिन्द स्तुतिसल्पट्टु पुरुषार्थगळन्नु करुणिसुव धर्मात्मनाद श्रीरामनिन्द हिन्दॆ ऒन्दु दिन मृत्युविन बायल्लि बिद्दिद्द कुम्भकर्णनू सोतुहोगि तन्न गाढनिद्दॆयन्नु ताने निनगॆ कॊट्टुहोदनो? मितिमीरिद निद्दॆय मङ्कन्नुळ्ळवळे, अपरूपवाद आभरणस्वरूपळे, निद्दॆयिन्द तिळिदॆद्दु बन्दु बागिलु तॆरॆदॆयादरॆ नम्म व्रतवु अद्वितीयवागुवुदु.(१०)
गरणि-विस्तारः - DP_४८३ - १०
इन्नॊब्ब कन्यॆ. इवळु कृष्णन मग्गुलमनॆयवळु. कृष्णनल्लि अतिशयवाद प्रेम इवळदु. कृष्णनन्नु ऒलिसिकॊळ्ळुवुदक्कागि व्रतवन्नु नडसुव बगॆयन्नू, कूटद ऎल्ल कन्यॆयरन्नू निर्वहिसुव बगॆयन्नू तिळिदिद्दाळॆ. आ कारणदिन्दले व्रतकन्यॆयर कूटक्कॆ अनर्घ आभरणदन्तिरुववळु इवळु. तन्न सामर्थ्यवन्नु कण्डुकॊण्डवळाद्दरिन्दलो, तनगॆ तडॆयलारद निद्दॆ बन्दद्दरिन्दलो इवळु ऎष्टु हॊत्तादरू ऎच्चरगॊळ्ळलू इल्ल; बागिलन्नु तॆरॆयलू इल्ल; मारत्तर कॊडलू इल्ल. बागिलल्ले व्रतकन्यॆयरॆल्लरू इवळिगागि कादु निन्तिद्दारॆ.
वस्तु यावुदे आदरू, अदु ऎष्टे बॆलॆयदादरू अतिहत्तिरदल्लिरुवुदादरॆ, अदर विषयदल्लि असड्डॆगॆ अवकाशवागुत्तदॆ. कृष्णन नॆरॆयवळागि इवळिगॆ अवन विषयदल्लियू हागॆये इरबहुदे? ई दीर्घनिद्दॆ एतक्कागि? अदश्शॆयो? बरिय सोगो इदु?
गोदादेवि हेळुत्ताळॆ- अम्माने, नीनू नम्मन्तॆ नोम्पियन्नु नोङ्कु, कृष्णन बळिसारि, सुखानुभववन्नु बयसुव कन्यॆये अल्लवे? इन्दे नम्म व्रतवन्नु मॊदलु माडबेकॆम्बुदु निनगॆ तिळिदिरुव विषयवल्लवे? नावॆल्लरू कलॆतु निन्न बळिगॆ बरुवुदु निनगॆ तिळियदे? नीने नम्म कूटक्कॆ रत्नप्रायळु. नम्म व्रतवन्नु साङ्गवागि माडुवुदक्कू मुगिसिकॊडुवुदक्कू नीनु मुख्यळल्लवे? इष्टॆल्ला निनगॆ गॊत्तिरलागि, इन्दे ई विचित्रवाद गाढनिद्दॆ निनगेकॆ बन्तु? निन्न निद्दॆ ननगॆ हिन्दिन नॆनपन्नु तरुत्तदॆयल्ला! भगवन्तन अवताररूपनाद श्रीरामन बाणक्कॆ तुत्तागि, रावणन तम्मनाद कुम्भकर्णनु तन्न सोलन्नॊप्पिकॊण्डु, असुनीगुवुदक्कॆ मुन्न तन्न विचित्र निद्दॆयन्नु निनगॆ कॊट्टु होदनेनु? हागिल्लवादरॆ, निनगॆ इन्थ दीर्घनिद्दॆय मङ्कु बडियुवुदु ऎन्दरेनु? निन्न निद्दॆयिन्द तिळिदेळु. बन्दु बागिलु तॆरॆ. नम्मॊडनॆ कलॆतुको. नम्म व्रतदल्लि नॆरवागु. परिमळवन्नु बीरुव नरु तुलसिय किरीटवन्नु धरिसिरुव श्रीमन्नारायणरूपियाद श्रीकृष्णन बळीसारि नावॆल्लरू अवनन्नु मनसार स्तुतिसोण. नम्म कोरिकॆगळन्नु सल्लिसोण. कृपाळुवाद अवनुनम्मॆल्लर कोरिकॆगळन्नु ईडेरिसुवनु. इदु निश्चय.
अभिनयः - १०
श्रीरामदेशिक-पद्य-सारः - १०
गोपिकाम् एकां अपरा प्रबोधयति - नोट्रु स्वर्गम् - इति ।
अस्माकं पटह-प्रदेन+++(=??)+++ तुलसी-युङ्-मौलिना शार्ङ्गिणा
ध्वस्तो रावण-सोदरः, स विजितो निद्रा-परीक्षा-विधौ ।
चिह्नं स्वीय-पराजयस्य महतीं निद्राम् अदात् किं नु ते +++(निद्रालो!)+++
येन त्वं स्वपिषीदृशं बहु-विधं सम्बोध्यमाना मुहुः ॥ १०॥
P.R.Ramachander English Free Verse - १०
Oh lady fine , who has entered the heaven,
Due to penance done in last birth,
Won’t you reply,please
Won’t you open the door,please
If we pray the God Narayana,
Having with him the scented garland,
Made of holy basil,
He would give us gifts , many,
He is the same who is holy in times ancient,
Sent Kumbhakarna22 to his death ,
After beating him in the field of war.
Did that ogre give you his sleep,
Before he went off from here,
Oh lass who is very lazy,
Oh lass, who is like pretty jewels,
Wake up from your sleep, well,
And open the door.
And worship the Goddess Pavai.
११ - कट्रुक्कऱवै
गानम् - ११
विश्वास-प्रस्तुतिः - DP_४८४ - ११
कट्रुक्कऱवै क्कणङ्गळ् पलकऱन्दु,
शॆट्रार् तिऱलऴिय च्चॆन्ऱु शॆरुच्चॆय्युम्,
कुट्रमॊन्ऱिल्लाद कोवलर् तं पॊऱ्कॊडिये,
पुट्ररवल्गुल् पुनमयिले पोदराय्,
शुट्रत्तु तोऴिमारॆल्लारुं वन्दु, निन्
मुट्रं पुगुन्दु मुगिल् वण्णन् पेर् पाड,
शिट्रादे पेशादे शॆल्व प्पॆण्डाट्टि,
नी ऎट्रुक्कुऱङ्गुं पॊरुळेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ ११ ॥
मूलम् (विभक्तम्) - DP_४८४
४८४ कऱ्ऱुक् कऱवैक् * कणङ्गळ् पल कऱन्दु *
सॆऱ्ऱार् तिऱल् अऴियच् चॆऩ्ऱु सॆरुच् चॆय्युम् *
कुऱ्ऱम् ऒऩ्ऱु इल्लाद कोवलर्दम् पॊऱ्कॊडिये *
पुऱ्ऱरवु अल्गुल् पुऩमयिले ! पोदराय् **
सुऱ्ऱत्तुत् तोऴिमार् ऎल्लारुम् वन्दु * निऩ्
मुऱ्ऱम् पुगुन्दु मुगिल्वण्णऩ् पेर् पाड *
सिऱ्ऱादे पेसादे सॆल्वप् पॆण्डाट्टि ! * नी
ऎऱ्ऱुक्कु उऱङ्गुम् पॊरुळ्? एलोर् ऎम्बावाय् (११)
मूलम् - DP_४८४ - ११
कऱ्ऱुक् कऱवैक् कणङ्गळ् पल कऱन्दु
सॆऱ्ऱार् तिऱलऴियच् चॆऩ्ऱु सॆरुच् चॆय्युम्
कुऱ्ऱम् ऒऩ्ऱिल्लाद कोवलर्त्तम् पॊऱ्कॊडिये
पुऱ्ऱु अरवु अल्गुल् पुऩमयिले पोदराय्
सुऱ्ऱत्तु तोऴिमार् ऎल्लारुम् वन्दु निऩ्
मुऱ्ऱम् पुगुन्दु मुगिल् वण्णऩ् पेर् पाड
सिऱ्ऱादे पेसादे सॆल्व पॆण्डाट्टि नी
ऎऱ्ऱुक्कु उऱङ्गुम् पॊरुळेलोर् ऎम्बावाय्
Info - DP_४८४
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Sahāna / सहाऩा’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८४
कऩ्ऱु पोले इरुक्कुम् पसुक्कळ् पलवऱ्ऱै कऱप्पवर्गळ् पगैवर् पलम् अऴियुम्बडि पडैयॆडुत्तुच् चॆऩ्ऱु पोर् सॆय्युम् ऒरुवगैक् कुऱ्ऱम् इल्लाद कुणत्तिऩराऩ आयर्गळिऩ् कुडियिल् पिऱन्द पॊऩ्गॊडि पोऩ्ऱवळे! पुऱ्ऱिलिरुक्कुम् पाम्बु पोऩ्ऱ इडैयुडैय मयिल् पोऩ्ऱवळे! ऎऴुन्दु वरुवायाग उऱविऩर्गळाऩ तोऴिगळ् अऩैवरुम् वन्दु सेर्न्दु उऩदु इल्लत्तिऩ् मुऱ्ऱत्तिल् पुगुन्दु कार्मेग वण्ण पिराऩिऩ् नामङ्गळैप् पाडियुम् सलियामलुम् पेसामलुम् सॆल्वम् पोऩ्ऱ पॆण् पिळ्ळाय्! उऱङ्गुवदु एऩ् ऎदऱ्कु पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८४
The girls come to wake up their friends: They say,
“You are as beautiful as a golden vine,
the daughter of the faultless cowherds, owners of many cows,
who fight their enemies bravely and destroy their valor:
You are as beautiful as a forest peacock, get up:
Your friends in the neighborhood have come
and stand in your front yard
and praise the fame of the dark cloud-colored Kaṇṇan
but you have not stirred from your bed:
O dear girl, you have not said a word:
Why are you sleeping like this?
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८४
कऱ्ऱु = कऩ्ऱु पोले इरुक्कुम्; कऱवै = पसुक्कळ्; कणङ्गळ् पल = पलवऱ्ऱै; कऱन्दु = कऱप्पवर्गळ्; सॆऱ्ऱार् तिऱलऴिय = पगैवर् पलम् अऴियुम्बडि; सॆऩ्ऱु = पडैयॆडुत्तुच् चॆऩ्ऱु; सॆरुच् चॆय्युम् = पोर् सॆय्युम्; कुऱ्ऱम् = ऒरुवगैक् कुऱ्ऱम्; ऒऩ्ऱु इल्लाद = इल्लाद कुणत्तिऩराऩ; कोवलर् तम् = आयर्गळिऩ् कुडियिल् पिऱन्द; पॊऱ्कॊडिये! = पॊऩ्गॊडि पोऩ्ऱवळे!; पुऱ्ऱरवु = पुऱ्ऱिलिरुक्कुम् पाम्बु पोऩ्ऱ; अल्गुल् = इडैयुडैय; पुऩमयिले! = मयिल् पोऩ्ऱवळे!; पोदराय् = ऎऴुन्दु वरुवायाग; सुऱ्ऱत्तु = उऱविऩर्गळाऩ; तोऴिमार् = तोऴिगळ्; ऎल्लारुम् = अऩैवरुम्; वन्दु = वन्दु सेर्न्दु; निऩ् = उऩदु इल्लत्तिऩ्; मुऱ्ऱम् पुगुन्दु = मुऱ्ऱत्तिल् पुगुन्दु; मुगिल् वण्णऩ् = कार्मेग वण्ण पिराऩिऩ्; पेर् पाड = नामङ्गळैप् पाडियुम्; सिऱ्ऱादे पेसादे = सलियामलुम् पेसामलुम्; सॆल्व = सॆल्वम् पोऩ्ऱ; पॆण्डाट्टि! = पॆण् पिळ्ळाय्!; ऎऱ्ऱुक्कु उऱङ्गुम् = उऱङ्गुवदु एऩ्; पॊरुळ् = ऎदऱ्कु; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८४ - ११
कन्ऱु=करुगळॊडनॆ(कूडिद), कऱवै=हसुगळ, कणङ्गळ्=मन्दॆगळन्नु, पल=हलवन्नु, कऱन्दु=करॆदु, शॆट्रार्= शत्रुगळ, तिऱल्=बलवु, अऴिय=अळियुवन्तॆ, शॆन्ऱु=(तावे मुन्नुग्गि), होगि, शॆरु=युद्धवन्नु, शॆय्युम्=माडुव, कुट्रम्=दोषवु, ऒन्ऱुम्=स्वल्पवादरू, इल्लाद=इल्लद, कोवलर् तम्=गोवळर, पॊन्=बङ्गारद, कॊडिये=बळ्ळिये , पुट्रु=हुत्तद, अरवु=हाविनन्तॆ, अल् गुल्=नडूवन्नुळ्ळवळे, पुनम्=काडिन, मयिले=नविलिनन्थवळे, पोदराय्=(ऎद्दु)बारम्मा, शुट्रत्तु=बन्धुवर्गद, तोऴमार्=गॆळतियरु, ऎल्लारुम्=ऎल्लरू, वन्दु=बन्दु, निन्=निन्न, मुट्रम्=अङ्गळवन्नु, पुगुन्दु=प्रवेशिसि, मुहिल् वण्णन्= मुगिलु बण्णदवन, पेर्=हॆसरन्नू कीर्तियन्नू, पाड=हाडुत्तिरलु, नी=नीनु, शिट्रादे=मैयन्नु अलुगिसदन्तॆ, पेशादे=मातनाडदन्तॆ, उऱङ्गुम्=निद्रिसुत्तिरुवुदु, शॆल्वम्=श्रीमन्तळाद, पॆण्डाट्टि=हॆङ्गसे, ऎट्रुक्कू=याव बगॆय, पॊरुळ्=प्रयोजनक्कागि, एल्=नीणु ऎद्दु बरुवुदादरॆ, ओर्=श्रेष्ठवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८४ - ११
करुगळॊडनॆ कूडिद हलवारु हसुगळ मन्दॆगळन्नु करॆदु (हालु करॆदु) शत्रुगळ बल अळियुवन्तॆ तावे मुन्नुग्गि होगि युद्धमाडबल्ल, मत्तु दोष स्वल्पवू इल्लद बङ्गारद बळ्ळिये, हुत्तद हाविनन्तॆ नडवन्नुळ्ळवळे, काडिन नविलिनन्थवळे ऎद्दु बारम्मा. बन्धुवर्गद गॆळतियरॆल्लरू बन्दु निन्नमनॆय अङ्गळवन्नु प्रवेशिसि मुगिलुबण्णदवन हॆसरन्नू कीर्तियन्नू हाडुत्तिरलु, श्रीमन्त हॆङ्गसे, नीनुमै कदलिसदन्तॆ माताडदन्तॆ निद्रिसुत्तिरुवुदु याव बगॆय प्रयोजनक्कागि? नीणु ऎद्दु बन्दरॆ नम्म व्रत श्रेष्ठवादद्दु (आगुत्तदॆ)(११)
गरणि-विस्तारः - DP_४८४ - ११
हिन्दिन पाशुरगळल्लि कन्यॆयरन्नु ऎच्चरगॊळिसलु होद व्रतकन्यॆयरु अवर मनॆयॊळक्कॆ होगलिल्ल. बागिलल्ले निन्तु, अवरन्नु कूगि, ऎच्चरगॊळिसिद्दु.
ई पाशुरदल्लि अवरु कन्यॆय मनॆय अङ्गळवन्नु प्रवेशिसिद्दारॆ. अल्लिन्द अवळन्नु ऎच्चरगॊळिसलु यत्निसिद्दारॆ.
ई पाशुरद हॆण्णु गोवळर वंशदवळु.गोवळरु गोसेवॆ माडुववरु. दिनदिनवू हलवारु मन्दॆगळ हसुगळ हालु करॆयुवाग शान्ति,सहनॆ, सन्तोष, सामर्थ्यगळन्नु अवरु तोर्पडिसुवरु. शत्रुगळन्नु ऎदुरिसुवागलन्तू, शत्रुगळ बलवन्नु पूर्तियागि मुरिदु अवरन्नु नाशमाडुवन्तॆ अवर मेलॆ ऎरगि होराडुवरु. आग अवर धैर्य शौर्यगळु व्यक्तगॊळ्ळुवुवु. अन्थ वंशदल्लि हुट्टिदवळु इवळु. ऎन्दरॆ, कृष्णन वंशवे इवळदु.
इवळ स्वभाववो परिशुद्धवादद्दु. ऎळ्ळष्टू दोषविल्लद अपरञ्जि चिन्नदन्थाद्दु. इवळु तेजस्वि, सुन्दरि- बङ्गारद बळ्ळिये. हुत्तद हाविन हॆडॆयन्तॆ ऎदॆ नडुवु उळ्ळवळु. काडिनल्लि स्वच्छन्दवागि आडुव नविलिनन्तॆ इवळ बण्ण,कान्ति मत्तु आनन्द उत्साहगळु.
गोदादेवि हेळुत्ताळॆ- श्रीमन्त सुन्दरी, एकॆ इष्टु निद्दॆ? निन्न बन्धुगळू गॆळतियरू ऎल्लरू बन्दिद्देवॆ. निन्न मनॆय अङ्गळदल्लिद्देवॆ. नावॆल्लरूकूडि मुगिल वण्णनाद श्रीकृष्णन हॆसरुगळन्नू, अवन आश्चर्याद्भुत कार्यगळन्नू अवन कीर्तियन्नू हॊगळि हाडुत्तिद्देवॆ. निनगॆ इष्टु प्रियवाद विषयवन्ने हेळुत्ता हाडुत्ता गद्दल माडुत्तिद्दरू सह निनगॆ एकॆ ऎच्चरवागलिल्ल? निन्न मैयन्नू अलुगिसलिल्ल; मातनाडलिल्ल. एकॆ हीगॆ? याव पुरुषार्थक्कॆन्दु हीगॆ निद्रिसुत्तिद्दीयॆ? ऎद्दु बारम्मा. नीनु नम्मॊडनॆ सेरिकॊण्डॆयादरॆ, नम्म व्रत श्रेष्ठवागि नडॆयुवुदु.
याव प्रयोजनक्कागि ई निद्दॆ?-इवळु सुन्दरियू शुद्धळू आदद्दरिन्द इवळ मनस्सिनल्लि निरातङ्क. तन्न वंशजनाद कृष्णनु तन्न मनस्सन्नु अरितिद्दरॆ, निजवागि तन्नल्लिगॆ बन्दे बरुवनु. तानेकॆ व्रतादिगळन्नुनडसुव हव्यासक्कॆ बीळबेकु? तन्न सॊबगू शुद्धतॆयू मुग्धतॆयू, वंशवू ऒदगि बरदिद्दरॆ, व्रतदिन्द प्रयोजनवादीते? आद्दरिन्द हायागि निद्दॆयन्नादरू माडुवॆनु ऎन्दु बगॆदिरबहुदे?
अभिनयः - ११
श्रीरामदेशिक-पद्य-सारः - ११
गाढ-निद्रा-सुखम् अनुभवन्तीं अन्यां गोपीं उत्थापयति - कट्रुक्करवै - इति ।
सम्पन्नस्य च शत्रु-नाशन-विधौ दीक्षा-जुषः पुत्रिके
वल्मीकाग्र-फणा-धर-प्रविलसन्-मध्ये मयूरी-निभे ।
सख्यस् ते समुपागता जल-धर-च्छायं भजन्त्यो हरिं
नोत्तिष्ठस्य् अपि मूक-भाव-सहिता किं मन्यसे निद्रया ॥ ११॥
P.R.Ramachander English Free Verse - ११
Oh daughter of the cattle baron,
Who milks herds of cows,
And wages war on enemies
And makes his enemies loose their strength,
Oh Golden tendril,
Oh lass who has the mount of venus,
Like the hood of the snake,
Wake up and come,
When your flock of friends,
Have come to your courtyard,
And sing of Krishna ,
Who has the colour of the cloud,
Oh rich , rich lady,
How can you neither move nor talk,
And lie in deep trance,
And not worship our Goddess pavai.
१२ - कनैत्तिळं
गानम् - १२
विश्वास-प्रस्तुतिः - DP_४८५ - १२
कनैत्तिळं कट्रॆरुमै कन्ऱुक्किऱङ्गि,
निनैत्तु मुलै वऴिये निन्ऱु पाल् शोर,
ननैत्तिल्लं शेऱाक्कुं नऱ्चॆल्वन् तङ्गाय्,
पनित्तलै वीऴ निन् वाशऱ् कडै पट्रि,
शिनत्तिनाल् तॆन्निलङ्गै क्कोमानै च्चॆट्र,
मनत्तुक्किनियानै प्पाडवुं नी वाय् तिऱवाय्,
इनित्तानॆऴुन्दिराय् ईदॆन्न पेरुऱक्कम्,
अनैत्तिल्लत्तारु मऱिन्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १२ ॥
मूलम् (विभक्तम्) - DP_४८५
४८५ कऩैत्तु इळङ्गऱ्ऱु ऎरुमै * कऩ्ऱुक्कु इरङ्गि *
निऩैत्तु मुलै वऴिये निऩ्ऱु पाल् सोर *
नऩैत्तु इल्लम् सेऱु आक्कुम् नऱ्सॆल्वऩ् तङ्गाय् ! *
पऩित् तलै वीऴ निऩ् वासल् कडै पऱ्ऱिच् **
सिऩत्तिऩाल् तॆऩ् इलङ्गैक् कोमाऩैच् चॆऱ्ऱ *
मऩत्तुक्कु इऩियाऩैप् पाडवुम् नी वाय् तिऱवाय् *
इऩित् ताऩ् ऎऴुन्दिराय् ईदु ऎऩ्ऩ पेर् उऱक्कम् ! *
अऩैत्तु इल्लत्तारुम् अऱिन्दु एलोर् ऎम्बावाय् (१२)
मूलम् - DP_४८५ - १२
कऩैत्तु इळम् कऱ्ऱॆरुमै कऩ्ऱुक्कु इरङ्गि
निऩैत्तु मुलै वऴिये निऩ्ऱु पाल् सोर
नऩैत्तु इल्लम् सेऱाक्कुम् नऱ् सॆल्वऩ् तङ्गाय्
पऩित् तलै वीऴ निऩ् वासऱ् कडै पऱ्ऱिच्
चिऩत्तिऩाल् तॆऩ् इलङ्गैक् कोमाऩैच् चॆऱ्ऱ
मऩत्तुक्कु इऩियाऩैप् पाडवुम् नी वाय् तिऱवाय्
इऩित्ताऩ् ऎऴुन्दिराय् ईदॆऩ्ऩ पेर् उऱक्कम्
अऩैत्तु इल्लत्तारुम् अऱिन्देलोर् ऎम्बावाय्
Info - DP_४८५
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Kēdāragauḷa / केदारगौळ’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८५
इळङ्गऩ्ऱुगळैयुडैय ऎरुमैगळ् कऱप्पार् इल्लाददाल् कुरलॆऴुप्पि तऩ् कऩ्ऱिऩ् मीदु इरक्कम् कॊण्डु कऩ्ऱै निऩैत्तु मडि वऴिये पालैप् इडैविडामल् पॆरुग विट्टदाल् वीडु मुऴुवदुम् ईरमाक्कि सेऱाक्कुम् वीट्टु सॆल्वऩुडैय तङ्गैये! पऩियाऩदु ऎङ्गळ् तलै मीदु विऴ उऩ् वासल् कडैयै पऱ्ऱिक् कॊण्डु पिराट्टियैप् पिरित्त कोबत्तिऩाल् तॆऩ् तिसैयिलुळ्ळ इलङ्गैक्कु अरसऩ् इरावणऩै कॊऩ्ऱ मऩदुक्कु इऩिमैयूट्टुम् पिराऩै नाङ्गळ् पाडच् चॆय्देयुम् नी पेसामल् इरुक्किऱाये इऩियावदु ऎऴुन्दिरुप्पायाग इदॆऩ्ऩ पॆरुम् तूक्कम्? आय्प्पाडियिलुळ्ळ अऩैत्तु इल्लत्तारुम् उऩ् तूक्कत्तै अऱिन्दु विट्टऩर् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८५
The girls come to wake up their friends: They say,
“You come from a rich family:
The buffaloes that just gave birth
drip milk from their udders lovingly, thinking of their calves,
and the front yard of the house is wet with their milk:
We sing praising the names of the sweet god
who angrily destroyed the king of southern Lanka
but you haven’t opened your mouth:
Wake up: Why do you sleep like this?
Don’t you know all the people in your house are up?
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८५
इळङ् गऱ्ऱु = इळङ्गऩ्ऱुगळैयुडैय; ऎरुमै = ऎरुमैगळ्; कऩैत्तु = कऱप्पार् इल्लाददाल् कुरलॆऴुप्पि; कऩ्ऱुक्कु = तऩ् कऩ्ऱिऩ् मीदु; इरङ्गि = इरक्कम् कॊण्डु; निऩैत्तु = कऩ्ऱै निऩैत्तु; मुलै वऴिये = मडि वऴिये; निऩ्ऱु पाल् = पालैप् इडैविडामल्; सोर = पॆरुग विट्टदाल्; इल्लम् = वीडु मुऴुवदुम्; नऩैत्तु = ईरमाक्कि; सेऱाक्कुम् = सेऱाक्कुम् वीट्टु; नऱ् सॆल्वऩ् = सॆल्वऩुडैय; तङ्गाय्! = तङ्गैये!; पऩित् तलै = पऩियाऩदु ऎङ्गळ् तलै; वीऴ = मीदु विऴ; निऩ् वासल् = उऩ् वासल्; कडै पऱ्ऱि = कडैयै पऱ्ऱिक् कॊण्डु; सिऩत्तिऩाल् = पिराट्टियैप् पिरित्त कोबत्तिऩाल्; तॆऩ् = तॆऩ् तिसैयिलुळ्ळ; इलङ्गै = इलङ्गैक्कु; कोमाऩै = अरसऩ् इरावणऩै; सॆऱ्ऱ = कॊऩ्ऱ; मऩत्तुक्कु = मऩदुक्कु; इऩियाऩै = इऩिमैयूट्टुम् पिराऩै; पाडवुम् = नाङ्गळ् पाडच् चॆय्देयुम्; नी वाय् = नी पेसामल्; तिऱवाय् = इरुक्किऱाये; इऩित्ताऩ् = इऩियावदु; ऎऴुन्दिराय् = ऎऴुन्दिरुप्पायाग; ईदॆऩ्ऩ = इदॆऩ्ऩ; पेरुऱक्कम्! = पॆरुम् तूक्कम्?; अऩैत्तु = आय्प्पाडियिलुळ्ळ अऩैत्तु; इल्लत्तारुम् = इल्लत्तारुम्; अऱिन्दु = उऩ् तूक्कत्तै अऱिन्दु विट्टऩर्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८५ - १२
इळकन्ऱु=ऎळॆगरुविन, ऎरुमै=ऎम्मॆयु, कनैत्तु=कूगाडि, कन्ऱुक्कू=तन्न करुविन मेलॆ, इरङ्गि=कनिकरगॊण्डु, निनैत्तु=(अदु हालु कुडियुत्तिरुवन्तॆ)भाविसिकॊण्डु, मुलैवऴिये=मॊलॆय मूलक, निन्ऱु=ऎडॆबिडदॆ, पाल् शोर=हालु सोरिसलु, इल्लम्=मनॆयन्नु, ननैत्तु=ऒद्दॆ माडि, शेर्=कॆसरन्नु, आक्कूम्=आगिसुव, नल्=ऒळ्ळॆय, शॆल्वन्=भाग्यवन्तन(शॆल्वन् ऎम्बवन) तङ्गाय्=तङ्गिये, पनि=मञ्जिन हनियु, तलै=तलॆय मेलॆ, वीऴ=बीळुत्तिद्दरू, निन्=निन्न, शऱ् कडै=तलॆबागिलन्नु, पट्रि=आश्रयिसि, चिनत्तिनाल्=कडुकोपदिन्द, तॆन्=दक्षिण दिक्किनल्लिरुव, इलङ्कै=लङ्कॆय, कोमानै=राजनन्नु, चॆट्र=कॊन्दवनन्नु, मनत्तुक्कू=मनस्सिगॆ, इनियानै=इनियनादवनन्नु, पाडवुम्=हाडुवुदक्कूसह, नी=नीनु, वाय्=बायन्नु, तिऱवाय्=तॆरॆयुवुदिल्लवल्ल, इनित्तान्=इन्नादरू, ऎऴुन्दिराय्=ऎद्देळु, ईदु=इदु, ऎन्न=ऎन्तह, पेर्=दॊड्ड, उऱक्कम्= निद्दॆ? अनैत्तु=ऎल्ला, इल्लत्तारुम्=मनॆगळवरू, अऱिन्दु एल्=तिळुदुकॊण्डवराद्दरिन्द, ओर्=श्रेष्ठवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८५ - १२
ऎळॆगरुविन ऎम्मॆयु कूगुत्ता तन्न करुविन मेलॆ कनिकरगॊण्डु अदु हालु कुडियुत्तिरुवन्तॆ भाविसिकॊण्डु तन्न मॊलॆयिन्द ऎडॆबिडदॆ हालन्नु सोरिसलु अदु मनॆयन्नु ऒद्दॆ माडि कॆसरन्नुण्टुमडुवन्थ ऒळ्ळॆय भाग्यवन्तन तङ्गिये, मञ्जिन हनिगळु नम्म तलॆयमेलॆ बीळुत्तिद्दरू सह निन्न तलॆबागिलन्नु आश्रयिसि, कडुकोपदिन्द दक्षिणदिक्किनल्लिरुव लङ्कॆय राजनन्नु कॊन्दवनन्नु, नम्म मनस्सिगॆ इनियनादवनन्नु हाडुवुदक्कू कूड नीनु बायिनिडलारॆयल्ला! इन्नादरू ऎद्देळु. इदु ऎन्थ दॊड्ड निद्दॆ? ऎल्ल मनॆगळवरू अरितुकॊण्डराद्दरिन्द नम्म व्रतवु श्रेष्ठवॆनिसुवुदु.(१२)
गरणि-विस्तारः - DP_४८५ - १२
ई पाशुरद कन्यॆगॆ ऒब्ब अण्ण. अवनु कृष्ण ऎडॆबिडद अनुचर. हसुस् ऎम्मॆगळ विषयदल्लि बहळ प्रीति, बहळ कनिकर. हसुगळन्नू
ऎम्मॆगळन्नू कालक्कॆ सरियागि करॆयुवुदु अवक्कू वाडिकॆयागि बिट्टिदॆ. ऒन्दु वेळॆ अवुगळनु करॆयुव काल मीरिदरॆ हेगॆ? अदक्कॆ ऒन्दु सॊगसाद निदर्शन इल्लिदॆ. व्रतकन्यॆयरु आ मनॆगॆ बन्द दिन ऎम्मॆगळन्नु करॆयुव काल मिञ्चितेनो. आ ऎम्मॆगळु तम्म ऎळॆगरुगळन्नु नॆनॆदु कनिकरगॊण्डु, आ करुगळु तम्म बळिगॆ बन्दन्तॆयू तम्म कॆच्चलिगॆ बायि हाकिदन्तॆयू भाविसिकॊण्डु, पद्धतियन्तॆ कालक्कॆ सरियागि तम्म कॆच्चलिनिन्द हालन्नु धाराळवागि सुरिसिबिडुत्तवॆ. हालु वॄथा नॆलद मेलॆ सुरिदु, ऒद्दॆ माडि, कॆसरु माडिबिडुत्तवॆ. अन्थ उदारस्वभावद ऎम्मॆ हसुगळुळ्ळवनु आ अण्ण! महाभाग्यशालिये अवनु! अवनन्नु शॆल्वन् ऎन्दु करॆयुत्तारो, हेगो? सामान्यवागि मनॆय नॆल मळॆयिन्दलो, सुरिद नीरिनिन्दलो तॊयिदु कॆसरागुवुदक्कॆ बदलागि ई भाग्यवन्तन मनॆयॆल्ला हालिन कोडि हरिदु रॊच्चागुवुदल्ला! एनु भाग्य इदु! भगवदवतार स्वरूपियाद श्रीकृष्णन ऒडनाडियाद्दरिन्द अवनिगॆ कृष्णन दिव्यानुग्रहद फलवे इदागिरबहुदे?
ई पुण्यवन्तन तङ्गियू सद्भक्तळे. अवळिगू व्रतद विषय तिळिदिदॆ. बेग एळबेकॆम्बुदू गॊत्तिदॆ. अदेनु विचित्रवो काणॆ, अवळिगॆ ऎन्दू इल्लदष्टू निद्दॆ ई दिन हत्तिदॆ. बागिलल्लि गोदादेवियू, अवळ गॆळतियरू निन्तिद्दारॆ. मञ्जु बीळुत्तिदॆ. हनिगळु अवर तलॆयन्नु तॊयिसुत्तिवॆ. अदन्नु लॆक्किसदॆ, अवरु श्रीरामचन्द्रन पौरुषवन्नू, हिरिमॆयन्नू हॊगळि हाडुत्तिद्दारॆ. अल्लदॆ, गोपकन्यॆयरिगॆ इनिदादवनन्नू कुरितु हाडुत्तिद्दारॆ. इष्टागि, ई “तङ्गि”ऎव्वरगॊळ्ळलिल्लवल्ला! इदॆन्थ दॊड्डनिद्दॆ! गाढवाद निद्दॆयल्लि अवळु मैमरॆतिरुवुदू, अवळ गॆळतियरॆल्लरू बागिलल्ले अवळिगागि कादिरुवुदू ऎल्ल मनॆयवरिगू गॊत्तागिदॆ. इन्नादरू अवळु एळबेडवे? व्रतदल्लि पालुगॊळ्ळबेडवे? अदन्नु उत्तमरीतियल्लि नडसबेडवे? सिद्धि पडॆयबेडवे?
अभिनयः - १२
श्रीरामदेशिक-पद्य-सारः - १२
अन्यां काञ्चित् गोपिकां उत्थापयति - कनैत्तिळम् - इति ।
बद्धैर् वत्स-परायणैः सुमहिषी-वृन्दैः पयः क्षारणाद्
आसिक्त्ताङ्गण-भुमि-सद्-गृह-पतेर् गोपेश्वरस्य स्वसः ।
गेह-द्वार-समागतैर् हिम-जलासिक्त-स्वशीर्षैः सखी-
वृन्दैः संस्तुत-रावणारि-विभवं श्रुत्वापि नोद्बुध्यसे ॥ १२॥
P.R.Ramachander English Free Verse - १२
Hey, sister of the rich one , who owned,
The mooing she buffalow with a calf ,
Which took pity on the calf,
And gave out plenty,
Of milk to it through its udder,
And made his courtyard slushy with milk,
We are assembled in thine yard,
In the dripping fog,
And sing about Him,
Who killed in anger the king of Southern Lanka23,
And who is very dear one,
But open your mouth, you don’t..
Atleast wake up now,
Why this very deep slumber,
For people of all houses around,
Have already become alert
And are ready to worship our Goddess Pavai…
१३ - पुळ्ळिन् वाय्
गानम् - १३
विश्वास-प्रस्तुतिः - DP_४८६ - १३
पुळ्ळिन् वाय् कीण्डानै प्पॊल्ला वरक्कनै
क्किळ्ळि क्कळैन्दानै क्कीर्तिमै पाडिप्पोय्,
पिळ्ळैगळॆल्लारुं पावैक्कळम्बुक्कार्,
वॆळ्ळि यॆऴुन्दु वियाऴमुऱङ्गिट्रु,
पुळ्ळुं शिलम्बिन काण्! पोदरिक्कण्णिनाय्,
कुळ्ळक्कुळिर क्कुडैन्दु नीराडादे,
पळ्ळिक्किडत्तियो पावाय्! नी नन्नाळाल्,
कळ्ळं तविर्न्दु कलन्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १३ ॥
मूलम् (विभक्तम्) - DP_४८६
४८६ पुळ्ळिऩ् वाय् कीण्डाऩैप् * पॊल्ला अरक्कऩै *
किळ्ळिक् कळैन्दाऩैक् कीर्त्तिमै पाडिप् पोय् *
पिळ्ळैगळ् ऎल्लारुम् पावैक् कळम् पुक्कार् *
वॆळ्ळि ऎऴुन्दु वियाऴम् उऱङ्गिऱ्ऱु **
पुळ्ळुम् सिलम्बिऩ काण् * पोदु अरिक् कण्णिऩाय् ! *
कुळ्ळक् कुळिरक् कुडैन्दु नीराडादे *
पळ्ळिक् किडत्तियो? पावाय् नी नऩ्ऩाळाल् *
कळ्ळम् तविर्न्दु कलन्दु एलोर् ऎम्बावाय् (१३)
मूलम् - DP_४८६ - १३
पुळ्ळिऩ् वाय् कीण्डाऩैप् पॊल्ला अरक्कऩैक्
किळ्ळिक् कळैन्दाऩैक् कीर्त्ति मै पाडिप् पोय्प्
पिळ्ळैगळ् ऎल्लारुम् पावैक् कळम्बुक्कार्
वॆळ्ळि ऎऴुन्दु वियाऴम् उऱङ्गिऱ्ऱु
पुळ्ळुम् सिलम्बिऩ काण् पोदरिक् कण्णिऩाय्
कुळ्ळक् कुळिरक् कुडैन्दु नीराडादे
पळ्ळिक् किडत्तियो। पावाय्। नी नऩ् नाळाल्
कळ्ळम् तविर्न्दु कलन्देलोर् ऎम्बावाय्।
Info - DP_४८६
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८६
पऱवैयुरुवत्तिल् वन्द पगासुरऩिऩ् वायै किऴित्तवऩुम् कॊडियऩाऩ इरावणऩिऩ् उयिरैक् किळ्ळि अऴित्तवऩिऩ् कीर्त्तिगळै पाडियबडि सॆऩ्ऱु ऎल्ला पॆण्बिळ्ळैगळुम् नोऩ्बु नोऱ्कुम् इडत्तिल् कूडिऩर् वॆळ्ळिक्किऴमै उदयमागियदु वियाऴऩ् अस्तमित्तदु पऱवैगळुम् इरै तेडप्पोय् आरवारम् सॆय्दऩ पार् तामरैयैयुम् माऩैयुम् ऒत्त कण्गळैयुडैयवळे! पॆण्णे! नी इन्द नल्ल नाळिल् कबडत्तै विट्टु ऎङ्गळुडऩ् सेर्वाय् मिगक् कुळिर्चियाग इरुक्कुम् नीरिल् नऩ्ऱाग नीराडामल् पडुक्कैयिल् किडक्किऱायो? पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८६
The girls come to wake up their friends: They say,
All other girls, singing and praising the fame of him
who killed the evil Rakshasa Ravaṇa,
and split open the mouth of the Asuran
when he came as a bird
have gone to worship the Pāvai:
The star Guru fades and the Sukran rises:
See, the birds are awake and chatter:
Why are you with eyes like blossoms
sleeping without coming with us
to bathe and play in the cool water?
Today is an auspicious day:
Don’t pretend to sleep:
Come and join us:
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८६
पुळ्ळिऩ् = पऱवैयुरुवत्तिल् वन्द; वाय् = पगासुरऩिऩ् वायै; कीण्डाऩैप् = किऴित्तवऩुम्; पॊल्ला = कॊडियऩाऩ; अरक्कऩै = इरावणऩिऩ्; किळ्ळि = उयिरैक् किळ्ळि; कळैन्दाऩै = अऴित्तवऩिऩ्; कीर्त्तिमै = कीर्त्तिगळै; पाडिप् पोय् = पाडियबडि सॆऩ्ऱु; ऎल्लारुम् = ऎल्ला; पिळ्ळैगळ् = पॆण्बिळ्ळैगळुम्; पावै = नोऩ्बु नोऱ्कुम्; कळम् = इडत्तिल्; पुक्कार् = कूडिऩर्; वॆळ्ळि = वॆळ्ळिक्किऴमै; ऎऴुन्दु = उदयमागियदु; वियाऴम् = वियाऴऩ्; उऱङ्गिऱ्ऱु = अस्तमित्तदु; पुळ्ळुम् = पऱवैगळुम्; सिलम्बिऩ = इरै तेडप्पोय् आरवारम् सॆय्दऩ; काण् = पार्; पोदरि = तामरैयैयुम् माऩैयुम् ऒत्त; कण्णिऩाय्! = कण्गळैयुडैयवळे!; पावाय्! नी = पॆण्णे! नी; नऩ्ऩाळाल् = इन्द नल्ल नाळिल्; कळ्ळम् तविर्न्दु = कबडत्तै विट्टु; कलन्दु = ऎङ्गळुडऩ् सेर्वाय्; कुळ्ळक् कुळिर = मिगक् कुळिर्चियाग इरुक्कुम्; कुडैन्दु = नीरिल् नऩ्ऱाग; नीराडादे = नीराडामल्; पळ्ळि = पडुक्कैयिल्; किडत्तियो? = किडक्किऱायो?; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८६ - १३
पुळ्ळिन्=(बक)पक्षिय रूपदल्लि बन्दवन, वाय्=बायन्नु, कीण्डानै=सीळिदवन, पॊल्ला=दुष्टनाद, अरक्कनै=राक्षसनन्नु, किळ्ळि=कॊन्दु, कळॆन्दानै=राक्षस कुलवन्ने नाश माडिदवन, कीर् त्तिमै=कीर्तिकार्यगळनु, पाडि=हाडि, पोय्=होगि, पिळ्ळैहळ्=कन्यॆयरु, ऎल्लारुम्=ऎल्लरू, पावै=व्रतद, कळम्=स्थळवन्नु, पुक्कार्=सेरिद्दारॆ, वॆळ्ळि=शुक्रनु, ऎऴुन्दु=उदयिसि, वियाऴन्=बॄहस्पतियु, उऱङ्गट्रु=मुळुगितु, पुळ्ळुम्=पक्षिगळू, शिलम्बिन काण्=चिलिपिलिगुट्टुत्तिवॆ काणॆया, पोदु=हूविन, अरि=सॊबगिन, कण्णिनाय्=कण्णिनवळे, पावाय्=गॊम्बॆयन्तॆ सुन्दरिये, नी=नीनु, नल् नाळाल्= ई ऒळ्ळॆय दिवसदन्दु, कळ्ळम्= कपटवन्नु, तविर्न्दु=बिट्टु, कुळ्ळक्कूळिर= मै नडुगिसुवन्तॆ, कुडैन्दु=तण्णगिरुव, नीर्=नीरिनल्लि, आडादे=स्नान माडदॆ पळ्ळिक्किडत्तियो=मलगि निद्रिसुत्तिरुवॆया? कलन्देल्=कलॆतुकॊण्डॆयादरॆ, ओर्=श्रेष्ठवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८६ - १३
बकपक्षियरूपदवन बायन्नु सीळिदवन, दुष्ट राक्षसनन्नु कॊन्दु, राक्षसकुलवन्ने नाश माडिदवन कीर्तिकार्यगळन्नु हाडि होगि कन्यॆयरॆल्लरू व्रतद स्थळवन्नु सेरिद्दारॆ. शुक्र उदयिसि बृहस्पति मुळुगितु. पक्षिगळू चिलिपिलिगुट्टुत्तिवॆ काणॆया, हूविन सॊबगिन कण्णिनवळे, तिद्दिद गॊम्बॆयन्थवळे, कपट(सोमारितन)वन्नु बिट्टु मैजुम्मॆन्नुवन्थ तण्णगिरुव नीरिनल्लि स्नानमाडदॆ मलगि निद्रिसुत्तिरुवॆया? नम्मॊडनॆ कलॆतुकॊण्डॆयादरॆ नम्म व्रत श्रेष्ठवागि नडॆयुवुदु.(१३)
गरणि-विस्तारः - DP_४८६ - १३
ई पाशुरद हॆण्णु सुन्दरि. गॊम्बॆयन्थवळु. बहळ माटवाद मैकट्टु. अवळ कण्णुगळन्तु तुम्ब आकर्षक. “हूविन सॊबगिन कण्णिनवळे” ऎन्दु सम्बोधनॆयिदॆ. तन्न कण्णिन सॊबगिनिन्दले कृष्णनन्नु तन्न कडॆगॆ आकर्षिसि बिडुत्तेनॆन्दु तिळीदिद्दळो हेगो व्रतकन्यॆयर जॊतॆगूडि अवर व्रतदल्लि पालुगॊळ्ळबेकॆन्दु अवळिगॆ आशॆयिद्दरू, ऎद्दु स्नानमाडबेकाद समयदल्लि निद्रिसुत्तिद्दाळॆ.
अदु मार्गशिर मास. हिम बीळुत्तदॆ. कॊरॆतद गाळि बीसुत्तदॆ. नीरू कॊरॆयुवुदु. “कुळ्ळक्कूळिर्”- “चळियल्लि चळि”- ऎम्ब प्रयोगविदॆ. मैजुम्मॆन्नुव कॊरॆत. नीरिनल्लि मिन्दरॆ, निद्दॆय जड्डुमायवागुत्तदॆ. धनुर्मासद उषःकालदल्लि तण्णीरिनल्लि स्नानमाडुवुदु आरोग्यकर, पुण्यसाधन ऎन्नुत्तारॆ. ई कारणदिन्दले गोदादेवि ई सुन्दरियन्नु ऎच्चर गॊळिसुत्तिरुवुदु.
गोदादेवि हेळुत्ताळॆ- उषःकालदल्ले मिन्दु भगवन्तन नामसङ्कीर्तनॆयन्नु माडुत्ता व्रत नडसुव स्थळवन्नु व्रतकन्यॆयरॆल्लरू आगले सेरिद्दारॆ. असड्डॆयिन्द निद्दॆ माडुत्तिरबहुदे? शुक्रन उदयवायितु. गुरु अस्तमिसिद्दानॆ. इदे सकाल. तडमाडदॆ ऎद्दु सिद्धळागु.
शुक्रनु उदयिसुवुदु उषःकालवन्नु ऎन्दरॆ ब्राह्मी मुहूर्तवन्नु सूचिसुत्तदॆ. व्रतद स्नानद वेळॆयन्नु इदरिन्द गोदादेवि सूचिसुत्तिद्दाळॆ.
बकपक्षिय रूपदल्लि बन्दवनु बकासुरनॆम्बवनु. कंसनिन्द प्रेरितनागि कृष्णनन्नु कॊल्ललु बन्दिद्दवनु. कृष्णनु आटवाडुवन्तॆ अवन कॊक्कन्नु हिडिदुकॊण्डु अगलिसि, बायन्नु सीळि, अवनन्नु कॊन्दुबिट्टनु. इदु कृष्णावतारद कीर्तिकतॆ.
दुष्टराक्षसनॆन्दरॆ रावणासुर. श्रीरामनु अवनन्नु कॊन्दनु. अल्लदॆ, राक्षस कुलवन्ने निर्मूलगॊळिसिदनु श्रीराम. इदु रामावतारद हिरिमॆ.
कृष्णनेनु? रामनेनु? अवतारगळॆल्ल ऒब्ब भगवन्तनिगे सेरिदवु. अवतारगळल्लि भेद काणुवुदुण्टे? ई तत्ववन्नु आदरदिन्द पालिसिद्दाळॆ गोदादेवि ऎन्नबहुदु. हिन्दिन ऎरडु मूरु पाशुरगळिन्दलू राम, कृष्णरिगॆ भेदविल्लद हागॆये भगवन्तन कीर्तिकार्यगळ विवरणॆ बरुत्तदॆ.
अभिनयः - १३
श्रीरामदेशिक-पद्य-सारः - १३
एकां गोपिकां प्रबोधयति - पुळ्ळिन् वाय् - इति ।
विष्णुं घोरबकास्य-दारकम् अमुं रक्षः-शिरश्-छेदिनं
गायन्त्यः प्रतिपेदिरे व्रत-भुवं सर्वाश् च गोपाङ्गनाः ।
शुक्रः प्रादुरभूद् बृहस्पतिर् अगाद् अस्तं द्विजाश् चोत्थिताः
बाले त्व् ईदृश-काल एव शयिता स्नानं ह्य् अकृत्वा शुभे ॥ १३॥
P.R.Ramachander English Free Verse - १३
The lasses have reached,
The place of prayer for Pavai,
Singing the fame of our Lord.
Who killed the ogre who came like a stork.24
And who cut off the heads of the bad ogre25,
One by one.
The venus has risen in the morn,
The Jupiter has vanished from the sky,
The birds are making lot of sound,
Of beautiful one with wide eyes red as a flower.
Without taking bath by dipping again and again,
In ice cold water,
Would you prefer to sleep.
Oh lass, On this holy day,
Do not stay aside,
And come to bathe with us.
And worship our Goddess Pavai.
१४ - उङ्गळ् पुऴैक्कडै
गानम् - १४
विश्वास-प्रस्तुतिः - DP_४८७ - १४
उङ्गळ् पुऴैक्कडै त्तोट्टत्तु वावियुळ्,
शॆङ्गऴु नीर् वाय् नॆगिऴ्न्दु अम्बल् वाय् कूम्बिन काण्,
शॆङ्गल् पॊडि क्कूऱै वॆण्बल् तवत्तवर्,
तङ्गळ् तिरुक्कोयिल् शङ्गिडुवान् पोगिन्ऱार्,
ऎङ्गळै मुन्नं ऎऴुप्पुवान् वाय् पेशुम्,
नङ्गाय् ऎऴुन्दिराय् नाणादाय् नावुडैयाय्,
शङ्गॊडु शक्करमेन्दुं तडक्कैयन्,
पङ्गयक्कण्णानै प्पाडेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १४ ॥
मूलम् (विभक्तम्) - DP_४८७
४८७ उङ्गळ् पुऴैक्कडैत् * तोट्टत्तु वावियुळ् *
सॆङ्गऴुनीर् वाय् नॆगिऴ्न्दु आम्बल् वाय् कूम्बिऩ काण् *
सॆङ्गल् पॊडिक् कूऱै वॆण्बल् तवत्तवर् *
तङ्गळ् तिरुक्कोयिल् सङ्गिडुवाऩ् पोदन्दार् **
ऎङ्गळै मुऩ्ऩम् * ऎऴुप्पुवाऩ् वाय् पेसुम् *
नङ्गाय् ! ऎऴुन्दिराय् नाणादाय् ! नावुडैयाय् ! *
सङ्गॊडु सक्करम् एन्दुम् तडक्कैयऩ् *
पङ्गयक् कण्णाऩैप् पाडु एलोर् ऎम्बावाय् (१४)
मूलम् - DP_४८७ - १४
उङ्गळ् पुऴक्कडैत् तोट्टत्तु वावियुळ्
सॆङ्गऴुऩीर् वाय् नॆगिऴ्न्दु आम्बल् वाय् कूम्बिऩ काण्
सॆङ्गऱ् पॊडिक् कूरै वॆण्बल् तवत्तवर्
तङ्गळ् तिरुक्कोयिल् सङ्गिडुवाऩ् पोदऩ्ऱार्
ऎङ्गळै मुऩ्ऩम् ऎऴुप्पुवाऩ् वाय्बेसुम्
नङ्गाय् ऎऴुन्दिराय् नाणादाय् नावुडैयाय्
सङ्गोडु सक्करम् एन्दुम् तडक्कैयऩ्
पङ्गयक् कण्णाऩैप् पाडेलोर् ऎम्बावाय्।
Info - DP_४८७
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Sāranga / सारङ्ग’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८७
ऎङ्गळै मुन्दि वन्दु ऎऴुप्पुवदाग सॊल्लिप् पोऩ नङ्गैये! ऎऴुन्दिरु उऩक्कु वॆट्कमिल्लैया? इऩिमैयागप् पेसुबवळे! उङ्गळ् वीट्टु पुऴैक्कडै तोट्टत्तिल् उळ्ळ तडागत्तिल् सॆङ्गऴुनीर्प् पूक्कळ् मलर्न्दु करुनॆय्दल् मलर्गळ् कुविन्दुगॊण्डऩ सॆङ्गल् निऱगाषायम् अणिन्दवरुम् वॆण्मैयाऩ पऱ्कळैयुडैयवरुम् तव मुऩिवर्गळुम् तमदु तिरुक्कोयिलिल् सङ्गु ऊदिड पोगिऩ्ऱार्गळ् शङ्कैयुम् सक्करत्तैयुम् तरिक्कुम् पॆरिय कैगळैयुडैय तामरैयॊत्तक् कण्गळैयुडैय पिराऩै तुदित्तिड ऎऴुन्दिराय् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८७
The girls come to wake up their friends: They say,
“See, in your backyard, in the pond in your garden,
senkazhuneer flowers open and ambal flowers close:
Sages, doing pure tapas and wearing clothes
that are red like powdered brick
go to the divine temple to blow their conches:
O young girl, you said you would wake us up:
Aren’t you ashamed? Get up:
You don’t do the things that you say you will:
Come, let us sing and praise the lotus-eyed god
with a conch and discus in his strong hands:
Let us go and worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८७
ऎङ्गळै = ऎङ्गळै; मुऩ्ऩम् = मुन्दि वन्दु; ऎऴुप्पुवाऩ् = ऎऴुप्पुवदाग; वाय् पेसुम् = सॊल्लिप् पोऩ; नङ्गाय्! = नङ्गैये!; ऎऴुन्दिराय् = ऎऴुन्दिरु; नाणादाय् = उऩक्कु वॆट्कमिल्लैया?; नावुडैयाय्! = इऩिमैयागप् पेसुबवळे!; उङ्गळ् = उङ्गळ् वीट्टु; पुऴैक्कडै = पुऴैक्कडै; तोट्टत्तु = तोट्टत्तिल् उळ्ळ; वावियुळ् = तडागत्तिल्; सॆङ्गऴुनीर् = सॆङ्गऴुनीर्प् पूक्कळ्; वाय्नॆगिऴ्न्दु = मलर्न्दु; आम्बल् वाय् = करुनॆय्दल् मलर्गळ्; कूम्बिऩ काण् = कुविन्दुगॊण्डऩ; सॆङ्गल् = सॆङ्गल् निऱगाषायम्; पॊडिक्कूऱै = अणिन्दवरुम्; वॆण् = वॆण्मैयाऩ; पल् = पऱ्कळैयुडैयवरुम्; तवत्तवर् = तव मुऩिवर्गळुम्; तङ्गळ् = तमदु; तिरुक्कोयिल् = तिरुक्कोयिलिल्; सङ्गिडुवाऩ् = सङ्गु ऊदिड; पोदन्दार् = पोगिऩ्ऱार्गळ्; सङ्गोडु = शङ्कैयुम्; सक्करम् एन्दुम् = सक्करत्तैयुम् तरिक्कुम्; तडक्कैयऩ् = पॆरिय कैगळैयुडैय; पङ्गय = तामरैयॊत्तक् कण्गळैयुडैय; कण्णाऩै = पिराऩै; पाड = तुदित्तिड ऎऴुन्दिराय्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८७ - १४
उङ्गळ्=निम्म(मनॆय), पुऴै=दिड्डि बागिलिरुव, कडै=कडॆय, तोट्टत्तु=तोटद, वावियुळ्=बावियल्लि(कॊळदल्लि) शॆङ्गऴुनीर्=कॆन्दावरॆ हूगळु, वाय्=बायि, नॆहिऴ्न्दु=तॆरॆदु, आम्बल्=कन्नैदिलॆयु, वाय्=बायि, कूम्बिन काण्=मुच्चिदवु काणॆया, शॆङ्गल् पॊडि=कावि बण्णद, कूऱै=वस्त्र धरिसिद, वॆण्=बॆळ्ळगिरुव, पल्=हल्लुगळुळ्ळ, तवत्तवर्=तपस्विगळाद सन्यासिगळु
तङ्गळ्=तम्म तम्म,तिरुक्कोयिल्=देवालयगळल्लि, शङ्गु=शङ्खवन्नु, इडुवान्=ऊदुवुदक्कागि, पोहिन्ऱार्=होगुत्तिद्दारॆ, ऎङ्गळै=नम्मन्नॆल्ला, मुन्नम्=मुञ्चितवागिये, ऎऴुप्पुवान्=ऎच्चरगॊळिसुवुदागि, वाय् पेशुम्=मातुकॊट्टिद्द, नङ्गाय्=सम्पन्नळे, ऎऴुन्दिराय्=एळम्मा, नाणादाय्=लज्जॆ पडदवळागि(लज्जॆयिल्लदवळे), ना=नालगॆ, उडैयाय्=उळ्ळवळागु(नालॆगॆयुळ्ळवळे), शङ्गॊडु=शङ्खदॊडनॆ, चक्करम्=चक्रवन्नु, एन्दुम्=धरिसिद, तडक्कैयन्=विशालवाद कैगळुळ्ळ, पङ्काय=कमलदन्तॆ, कण्णानै=कण्णुगळुळ्ळवनन्नु, पाडेल्=हाडिदॆवादरॆ, ओर्=श्रेष्ठवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८७ - १४
निम्म मनॆय हित्तलकडॆय तोटद कॊळदल्लि कॆन्दावरॆ हूगळु अरळिवॆ. कन्नैदिलॆ हूगळु मुच्चिवॆ काणॆया. कावि बण्णद वस्त्र धरिसिद बिळिय हल्लुगळुळ्ळ तपस्विगळाद सन्यासिगळु तम्मतम्म देवालयगळल्लि शङ्खवन्नूदुवुदक्कागि होगुत्तिद्दारॆ. नम्मन्नॆल्ला मुञ्चितवागिये ऎच्चरगॊळिसुवुदागि मातुकॊट्टिद्द सम्पन्नळे एळम्मा. लज्जॆ पडदवळागु, नालगॆयुळ्ळवळागु नावॆल्लरू शङ्ख चक्रगळन्नु धरिसिद विशालवाद कैगळुळ्ळ कमलाक्षनन्नु हाडिदॆवादरॆ, नम्म व्रत अतिश्रेष्ठवादद्दागुवुदु.(१४)
गरणि-विस्तारः - DP_४८७ - १४
ई पाशुरद हॆण्णु चतुरॆ. ऒळ्ळॆय मातुगारळु. कन्यॆयर व्रतदल्लि आसक्तळु. हॊत्तिगॆ मुञ्चॆये तानु ऎद्दु, व्रतकन्यॆयरॆल्लरन्नू ऎच्चरगॊळिसुत्तेनॆन्दु अवळ् हेळिद्दळु. मातुकॊट्टीद्दु मात्रवे. अदरन्तॆ नडॆयलिल्ल. अदेकॊ काणॆ, अवळिगॆ आ हॊत्तिगॆ सरियागि दॊड्डनिद्दॆ बन्तु. अवळन्नु नॆच्चिकॊण्डिद्द इतर कन्यॆयरे बन्दु अवळन्नु ऎच्चरगॊळिसुवन्तॆ आयितु. तन्न मातन्नु तानु उळिसिकॊळ्ळलिल्लवल्ला तन्न गॆळतियरिगॆ नॆरवागलिल्लवल्ला ऎन्दु अवळिगॆ ईग नाचिकॆयू मरुकवू, तन्न सङ्कटवन्नु हेळिकॊळ्ळलु अवळिगॆ ईग बायिये बरदु. तन्न मनॆय मुन्दॆ ऒट्टागि निन्तिरुव तन्न गॆळतियरिगॆ मुखतोरिसुवुदादरू हेगॆ ऎम्बुदे अवळ योचनॆ.
गोदादेवि हेळुत्ताळॆ- सद्गुणसम्पन्नळे, एळम्मा. नोडु, निम्म मनॆय हित्तल तोटदल्लिरुव कॊळदल्लि कॆन्दावरॆगळॆल्ल अरळिवॆ. नैदिलॆगळॆल्ल मुच्चि मॊग्गागिवॆ. कावि वस्त्रधारिगळाद तपस्विगळू विरक्तरू ईगागले परिशुद्धरागि (अवर बिळिय हल्लुगळु इदन्नु सूचिसुत्तवॆ) तम्मतम्म देवालयगळ(आश्रमगळल्लि) चटुवटिकॆगॆ पूजादिगळिगॆ मॊदलु माडबेकॆम्ब गुरुतिन शङ्खध्वनि माडलु हॊरटुबिट्टरु. एळु, लज्जॆ पडबेड, ऎन्दिनन्तॆये मातनाडु. बा नावॆल्लरू ऒट्टागि शङ्खचक्रधारियू, विशाल बाहुवू आद कमलाक्षनन्नु हॊगळि हाडोण. नम्म व्रतवन्नु असदृशवागि माडि मुगिसोण. कॄतार्थरागोण.
कॆन्दावरॆ अरळुवुदु नैदिलॆ मुच्चि मॊग्गागुवुदू प्रातःकालद चिह्नॆ. हागॆये, तपस्विगळ आश्रमवासिगळ शङ्खध्वनियू
ब्राह्मी मुहूर्तदल्लि एळुवुदर स्वारस्यवन्नु अरितवरु अवरु. निसर्गवू ज्ञानिगळू नडॆयुव नडॆ इतररिगॆ मार्गदर्शनवल्लवे?
अभिनयः - १४
श्रीरामदेशिक-पद्य-सारः - १४
प्रभात-लक्षणं वर्णयन्ती काञ्चिद् गोपिकाम् उद्बोधयति - उङ्गळ् पुळक्कडै - इति ।
गेहाराम-ग-वापिका-जल-गतं रक्तोत्पलं पुष्पितं,
भ्रान्ते सङ्कुचिताऽभवत् कुमुदिनी, ध्मायन्ति शङ्खं जनाः ।
श्वः प्रातः प्रथमोत्थिता ननु सखीर् उद्बोधयिष्ये ऽहम् इत्य्
उक्तिः किं तव नैव लज्जयति तत् - प्रोत्थाय कृष्णं भज ॥ १४॥
P.R.Ramachander English Free Verse - १४
In the pond in the backyard of your house.
The lily in the ponds have opened,
The night flowers have closed,
The white toothed sages,
Who wear clothes as red as,
The powder of brick,
Are going to their temples.
To sound the conch.
You who promised to wake us up,
Please wake up,
Are you not ashamed,
You chatter box,
Let us all sing about the lotus eyed one,
Who has a holy conch and wheel26,
In his hands,
And worship our Goddess Pavai.
१५ - ऎल्ले! इळङ्किळिये
गानम् - १५
विश्वास-प्रस्तुतिः - DP_४८८ - १५
ऎल्ले! इळङ्किळिये इन्नमुऱङ्गुदियो,
शिल्लॆन्ऱऴैयेन्मिन् नङ्गैमीर् पोदरुगिन्ऱेन्,
वल्लै उन् कट्टुरैगळ् पण्डे युन् वायऱिदुम्,
वल्लीर्गळ् नीङ्गळे नानेदानायिडुग,
ऒल्लै नी पोदाय् उनक्कॆन्न वेऱुडैयै,
ऎल्लारुं पोन्दारो? पोन्दार् पोन्दॆण्णिक्कॊळ्,
वल्लानै कॊन्ऱानै माट्रारै माट्रऴिक्क
वल्लानै, मायानै पाडेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १५ ॥
मूलम् (विभक्तम्) - DP_४८८
४८८ ऎल्ले ! इळङ्गिळिये ! * इऩ्ऩम् उऱङ्गुदियो *
सिल् ऎऩ्ऱु अऴैयेऩ्मिऩ् ! नङ्गैमीर् ! पोदरुगिऩ्ऱेऩ् *
वल्लै उऩ् कट्टुरैगळ् पण्डे उऩ् वाय् अऱिदुम् *
वल्लीर्गळ् नीङ्गळे नाऩे ताऩ् आयिडुग ! **
ऒल्लै नी पोदाय् * उऩक्कु ऎऩ्ऩ वेऱु उडैयै? *
ऎल्लारुम् पोन्दारो ? पोन्दार् पोन्दु ऎण्णिक्कॊळ् *
वल् आऩै * कॊऩ्ऱाऩै माऱ्ऱारै माऱ्ऱु अऴिक्क वल्लाऩै *
मायऩैप् पाडु एलोर् ऎम्बावाय् (१५)
मूलम् - DP_४८८ - १५
ऎल्ले। इळम् किळिये इऩ्ऩम् उऱङ्गुदियो
सिल् ऎऩ्ऱु अऴैयेऩ् मिऩ् नङ्गैयीर् पोदरुगिऩ्ऱेऩ्
वल्लै उऩ् कट्टुरैगळ् पण्डे उऩ् वाय् अऱिदुम्
वल्लीर्गळ् नीङ्गळे नाऩे ताऩ् आयिडुग
ऒल्लै नी पोदाय् उऩक्कॆऩ्ऩ वेऱुडैयै
ऎल्लारुम् पोन्दारो पोन्दार् पोन्दु ऎण्णिक्कॊळ्
वल् आऩै कॊऩ्ऱाऩै माऱ्ऱारै माऱ्ऱऴिक्क
वल्लाऩै मायऩैप् पाडेलोर् ऎम्बावाय्
Info - DP_४८८
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Shaurāṣhṭra / सौराष्ट्’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८८
इळमैयाऩ किळिये! इऩिमैयाऩ पेच्चैयुडैयवळे! इऩ्ऩुमा उऱङ्गुगिऱाय्? सळ् सळ् ऎऩ्ऱु अऴैक्कादीर्गळ् तोऴिगळे! इदो वरुगिऱेऩ् नी पेसुवदिल् तिऱमै पडैत्तवळ् वॆगु नाट्कळागवे उऩ् वाक्कुत् तिऱमैयै अऱिवोम् नीङ्गळ्दाऩ् वल्लवर्गळ् नाऩे वल्लवळाग इरुन्दुविट्टुप् पोगिऱेऩ् सीक्किरमाग नी ऎऴुन्दु वा उऩक्कॆऩ्ऱु तऩि उडैमै उण्डा? ऎल्लारुम् वन्दुविट्टार्गळा वन्दुविट्टार्गळ् वन्दु ऎण्णिक्कॊळ् वलिय कुवलयाबीड याऩैयै अऴित्तवऩै सत्रुक्कळै वलिमैयऱ्ऱवर्गळाग सॆय्बवऩै मायऩैप् पाड वरुवाय् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
प्रतिपदार्थः (UV) - DP_४८८
इळङ्गिळिये! = इळमैयाऩ किळिये!; ऎल्ले! = इऩिमैयाऩ पेच्चैयुडैयवळे!; इऩ्ऩम् = इऩ्ऩुमा; उऱङ्गुदियो! = उऱङ्गुगिऱाय्?; सिल्लॆऩ्ऱु = सळ् सळ् ऎऩ्ऱु; अऴैयेऩ्मिऩ् = अऴैक्कादीर्गळ्; नङ्गैमीर्! = तोऴिगळे!; पोदरुगिऩ्ऱेऩ् = इदो वरुगिऱेऩ्; वल्लै उऩ् = नी पेसुवदिल्; कट्टुरैगळ् = तिऱमै पडैत्तवळ्; पण्डे उऩ् = वॆगु नाट्कळागवे; वाय् = उऩ् वाक्कुत् तिऱमैयै; अऱिदुम् = अऱिवोम्; नीङ्गळ् = नीङ्गळ्दाऩ्; वल्लीर्गळ् = वल्लवर्गळ्; नाऩे ताऩ् = नाऩे वल्लवळाग; आयिडुग! = इरुन्दुविट्टुप् पोगिऱेऩ्; ऒल्लै = सीक्किरमाग; नी पोदाय् = नी ऎऴुन्दु वा; उऩक्कॆऩ्ऩ = उऩक्कॆऩ्ऱु; वेऱु उडैयै? = तऩि उडैमै उण्डा?; ऎल्लारुम् = ऎल्लारुम्; पोन्दारो = वन्दुविट्टार्गळा; पोन्दार् = वन्दुविट्टार्गळ्; पोन्दु = वन्दु; ऎण्णिक्कॊळ् = ऎण्णिक्कॊळ्; वल् = वलिय कुवलयाबीड; आऩै = याऩैयै; कॊऩ्ऱाऩै = अऴित्तवऩै; माऱ्ऱारै = सत्रुक्कळै; माऱ्ऱु अऴिक्क = वलिमैयऱ्ऱवर्गळाग; वल्लाऩै = सॆय्बवऩै; मायऩैप् पाडु = मायऩैप् पाड वरुवाय्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८८ - १५
इळम्=ऎळॆय, किळिये=गिणिये ऎल्ले=गॆळती एनिदु?, इन्नम्=इन्नू, उऱङ्गुदियो=मलगिरुवॆया? नङ्गैमीर्=सम्पन्नरुगळे, पोडर् किन्ऱेन्=इदो बरुत्तिद्देनॆ, शिल् ऎन्ऱु=शिलशिल ऎन्दु, अऴैयेल् मिन्=(गट्टियागि) कूगि करॆयबेडिरि, वल्लै=समर्थळे, उन्=निन्न, कट्टुरैहळ्=कठिणवू चमत्कारवू आद मातुगळु, उन्=निन्न, वाय्=मातुगारिकॆयू, पण्डे=हिन्दॆये, अऱिदुम्=नमगॆ गॊत्तिदॆ, वल्लर्हळ्=समर्थरादवरु, नीङ्गळे=नीवुगळे, नाने तान्=नानेये, आयिडुह=आगलेळु, नी=नीनु, ऒल्ले=बेगनॆ, पोदाय्=ऎद्दु बा, उनक्कू=निनगॆ, वेऱु=बेरॆ, ऎन्न=एनु, उडैयै=उद्देशविदॆ? ऎल्लारुम्=ऎल्ल कन्यॆयरू, पोन्दारो=बन्दिद्दारो; पॊन्दार्=बन्दिद्दारॆ, पोन्दु=बन्दु, ऎण्णिक्कॊळ्=ऎणिकॆ माडिको, वल्=बलिष्ठवाद, आनै=आनॆयन्नु, कॊन्ऱानै=कॊन्दवनन्नु, माट्रारै-शत्रुगळन्नु, माट्रु=पौरुषदिन्द, अऴिक्क=कॊल्ल, वल्लानै=समर्थनन्नु, मायनै=विस्मयकारियन्नु, पाडेल्=हाडुवॆवादरॆ, ओर्=असदळवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८८ - १५
ऎळॆय गिणिये, गॆळती एनिदु आश्चर्य? इन्नू मलगिरुवॆया?” “सम्पन्नरुगळे इदो बरुत्तिद्देनॆ. शिलशिल ऎन्दु गट्टियागि कूगि करॆयबेडिरि”. “समर्थळे निन्न कटुचमत्कारद मातुगारिकॆ हिन्दिनिन्द नमगॆ गॊत्तु”. “समर्थरु नीवुगळे”, “नाने आगळेळु. नीणु बेगनॆ ऎद्दु बा. निनगॆ बेरॆ एनु उद्देशविदॆ?”ऎल्लरू बन्दिद्दारो?” “बन्दिद्दारॆ. बन्दु ऎणिकॆ माडिको बलिष्ठवाद आनॆयन्नु कॊन्दवनन्नु शत्रुगळन्नु पौरुषदिन्द कॊल्लतक्क समर्थनन्नु विस्मयकारियन्नु(मायावियन्नु) नावु हाडुवॆवादरॆ, नम्म व्रतवु असदृशवागुवुदु.(१५)
गरणि-विस्तारः - DP_४८८ - १५
ई पाशुरद हॆण्णु ऒळ्ळॆय विचारशीलळु. तनगॆ बेकादवरु हेळिदरॆन्द मात्रक्कॆ याव कॆलसवन्नादरू माडतक्कवळल्ल. विषयवेनु, सन्दर्भवेनु, सुळिवु सूक्ष्मगळेनु, सौलभ्यगळेनु, समयवेनु ऎम्बुदन्नॆल्ला चॆन्नागि अरितुकॊळ्ळदॆ अदक्कॆ तॊडगुवुदिल्ल. माताडुवुदरल्लि समर्थळु. कटुवागियू चमत्कारपूर्णवागियू इरुवुदु अवळ मतु. ई पाशुरदल्लि अदक्कॆ तक्क निदर्शनविदॆ.
गॆळतियरु अवळिगॆ तुम्ब आप्तरु. परस्पर वास्तववागियू, हास्यपूर्णवागियू मातनाडुत्तारॆ. अवरल्लिरुव प्रेमवू आदरणीयवे. तप्पु कण्डुबन्दरॆ अदन्नु ऎत्तितोरिसुत्तारॆ. अदन्नु तिद्दिकॊळ्ळबेकॆम्ब उद्देशदिन्द अदन्ने दॊड्डदु माडुवुदिल्ल. तॆगळुवुदिल्ल. ऒरटु बैगळल्ल. क्षमिसुव रीतिय सवरिसिकॊळ्ळुवुदक्कॆ अवकाश कॊडुव मातुगळवु. इन्थ उत्तम मनस्सिन हॊन्दिकॆ इरुवुदरिन्दले ऎल्लरू कलॆतु कृष्णव्रतवन्नु नडसलु अनुवागुवुदु.
सम्भाषणॆयिन्द तिळियुवुदु इष्टु- ई पाशुरद गॆळति तन्न इतर गॆळतियरन्नु हॊत्तिगॆ मुञ्चॆये ऎच्चरगॊळिसुवुदागि मातुकॊट्टिद्दळु. एनु कारणवो अवळिगॆ आ समयक्कॆ सरियागि ऒळ्ळॆय निद्दॆहत्तितु. गॆळतियरे अवळन्नु ऎब्बिसुवन्तागि हास्यक्कॆ गुरियादळु. अवळु मानवति. बीदियल्लि तन्न मनॆय मुन्दॆनिन्तु नॆरॆहॊरॆयवरिगॆल्ल केळिसुवन्तॆ गट्टियागि कूगि करॆयुवुदु अवळिगॆ इष्टविल्ल. विषयवन्नु नेरवागि तन्न गॆळतियरिगॆ हेळिबिडुत्ताळॆ. आदरू, तन्न मातन्नु उळिसिकॊळ्ळलिल्लवल्ला ऎम्ब अळुकु अवळन्नु बाधिसुत्तदॆ.
“ऎळॆय गिणिये” ऎम्बुदरल्लि आत्मीयतॆ ऎष्टिदॆ! “गिणि”यन्तॆ मुद्दिनवळु सुन्दरि, प्रियवागि मातनाडुववळु.
“समर्थळे”ऎम्बुदरल्लि सत्यवू इदॆ; चुच्चु मातू अडगिदॆ.
“नाने आगलेळु” ऎम्बुदरल्लि मनस्सिन हॊन्दिकॆ हेगिदॆ! गॆळतिगॆ तन्न मातिनिन्द कोपबन्दिरबहुदु ऎन्दुकॊण्डु, ऒन्दु बगॆयल्लि अदर बिसियन्नु मुन्दुवरिसदन्तॆ, समाधान पूर्वकवागि आडिद मातिदु.
“निनगॆ बेरॆ एनु उद्देशविदॆ?”ऎम्बुदरल्लि “नेकॆ तडमाडुत्तिद्दी? मनस्सिनल्लि एनन्नु इट्टुकॊण्डिद्दी? मुच्चु मरॆमाडबेड. हेळिबिडु “ऎम्ब विषय अडगिदॆ.
“बन्दु ऎणिकॆ माडिको”ऎम्बुदरल्लि “नानु” बन्दिदारॆ”ऎन्दु औपचारिकवागि हेळलिल्ल. नानु हेळीद्दु निज.. ऎल्लरू बन्दिद्दारॆ. नीने कडॆयवळु. बन्दु ऎणिकॆ माडि नोडिदॆयादरॆ नन्न मातिन सत्यांश निनगे अरिवागुवुदु”, ऎम्बुदु अडगिदॆ.
इन्नु ई गॆळतियरॆल्लरू सेरि माडबेकाद्देनु? व्रतकन्यॆयरागि अवरु माडबेकादद्दु-कृष्णरूपियाद भगवन्तनन्नु हॊगळि हाडुवुदु इल्लिय गॆळतियरु योचिसुत्तारॆ- बलिष्ठवाद आनॆयन्नु कॊन्दवनु श्रीकृष्ण. कुवलयापीडवॆम्ब आनॆयन्नु अवनु निरायासवागि कॊन्दद्दु अवन अद्भुतकार्यगळल्लि ऒन्दु. शत्रुगळन्नु तन पौरुषदिन्द कॊल्लतक्क समर्थनूकृष्णने. मधुरॆयल्लि कंस् अहूडिद्द शत्रुजालवन्नु तन्न स्वसामर्थ्यदिन्दले नाशमाडि दुष्टनिग्रह माडिदवनु कृष्ण. अवनु “मायनु”. अवन चमत्कारगळू, आश्चर्यगळू,अद्भुत साहसगळु हेळतीरदष्टु. अवुगळन्नु ऒन्दॊन्दागि नॆनॆदु, हॊगळि, हाडिकॊण्डु
व्रत नडसुव स्थळक्कॆ होगबेकु. अवर व्रत निजवागियू सिद्धिसुवुदु.
अभिनयः - १५
श्रीरामदेशिक-पद्य-सारः - १५
अपरां गोपिकामुत्थापयति - एल्ले इळङ्किळिये - इति ।
अद्यापि स्वपिषीह बाल-शुकि-सख्य् - अद्य प्रबुद्धा ऽस्म्य् अहं
जानेऽहं तव वाक्य-कौशलम् अहं, यूयं तथा द्रक्ष्यथ ।
किं सर्वाः समुपागमन् ? ननु तथा सङ्ख्याय जानीहि तत्
त्वं तं मायिनम् उग्र-शत्रु-शमनं कृष्णं सखायं स्मर ॥ १५॥
P.R.Ramachander English Free Verse - १५
“Hey, little bird, Are you still sleeping?[^27]”
“Don’t disturb my sleep , Lasses, I will just come”.
“You are good in your speech, We know what you mean.”
“You be good, but leave me alone”
“Come quickly, why is it different for you?”
“Have every one gone?”
“Gone, think they have gone”
“Please wake up and sing,
Of he who killed the big elephant27,
Of him who can remove enmity from enemies,
And of him who is the holy enchanter,
And worship our Goddess Pavai.”
१६ - नायगनाय् निन्ऱ
गानम् - १६
विश्वास-प्रस्तुतिः - DP_४८९ - १६
नायगनाय् निन्ऱ नन्दगोपनुडैय
कोयिल् काप्पाने, कॊडित्तोन्ऱुं तोरण
वायिल् काप्पाने, मणिक्कदवं ताळ् तिऱवाय्,
आयर् शिऱुमियरोमुक्कु, अऱैपऱै
मायन् मणिवण्णन् नॆन्नले वाय् नेर्न्दान्,
तूयोमाय् वन्दों तुयिलॆऴप्पाडुवान्,
वायाल् मुन्नमुन्नं माट्रादे अम्मा, नी
नेय निलैक्कदवं नीक्केल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १६ ॥
मूलम् (विभक्तम्) - DP_४८९
४८९ ## नायगऩाय् निऩ्ऱ * नन्दगोबऩुडैय
कोयिल् काप्पाऩे ! * कॊडित् तोऩ्ऱुम् तोरण
वायिल् काप्पाऩे! * मणिक्कदवम् ताळ् तिऱवाय् *
आयर् सिऱुमियरोमुक्कु ** अऱै पऱै
मायऩ् मणिवण्णऩ् * नॆऩ्ऩले वाय्नेर्न्दाऩ् *
तूयोमाय् वन्दोम् तुयिलॆऴप् पाडुवाऩ् *
वायाल् मुऩ्ऩमुऩ्ऩम् माऱ्ऱादे अम्मा ! *
नी नेय निलैक् कदवम् नीक्कु एलोर् ऎम्बावाय् (१६)
मूलम् - DP_४८९ - १६
नायगऩाय् निऩ्ऱ नन्दगोबऩ् उडैय
कोयिल् काप्पाऩे। कॊडि तोऩ्ऱुम् तोरण
वायिल् काप्पाऩे। मणिक् कदवम् ताळ् तिऱवाय्
आयर् सिऱुमियरोमुक्कु अऱै पऱै
मायऩ् मणि वण्णऩ् नॆऩ्ऩले वाय् नेर्न्दाऩ्
तूयोमाय् वन्दोम् तुयिल् ऎऴप् पाडुवाऩ्
वायाल् मुऩ्ऩम् मुऩ्ऩम् माऱ्ऱादे अम्मा। नी
नेय निलैक् कदवम् नीक्केलोर् ऎम्बावाय्
Info - DP_४८९
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४८९
स्वामियायिरुक्किऱ नन्दगोबऩुडैय माळिगैयै काप्पवऩे! त्वजङ्गळ् इरुक्कुम् तोरण वासलै काप्पवऩे! रत्तिऩङ्गळ् पॊरुन्दिय कदविऩ् ताऴ्प्पाळै तिऱन्दिडु आयर् सिऱुमियराऩ ऎमक्कु सप्तिक्कुम् पऱै तरुवदाग मायऩाऩ कण्णबिराऩ् नेऱ्ऱे वाक्कळित्ताऩ् तुयिलिलिरुन्दु ऎऴुन्दिरुक्कुम्बडि पाडुवदऱ्काग परिशुद्धर्गळाय् वन्दुळ्ळोम् मुदल् मुदलिले उम् वायाल् मऱप्पु कूऱादे अम्मा! वायिल् कदवै नीक्किविडु पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४८९
The girls take to the guards of Nandagopan’s palace:
“You are the guard of the palace of the lord Nandagopan
who protect the doors that are decorated with flags and festoons:
The dark jewel-colored Māyavan
said yesterday that he would give
a sounding Paṛai to us, the cowherd girls:
We have bathed to make ourselves pure
and have come to sing and wake him up:
O guard! Don’t say this or that and make excuses:
Open the front door of this palace!
We are going to worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४८९
नायगऩाय् निऩ्ऱ = स्वामियायिरुक्किऱ; नन्दगोबऩुडैय = नन्दगोबऩुडैय; कोयिल् = माळिगैयै; काप्पाऩे! = काप्पवऩे!; कॊडित् तोऩ्ऱुम् = त्वजङ्गळ् इरुक्कुम्; तोरण = तोरण; वायिल् = वासलै; काप्पाऩे! = काप्पवऩे!; मणि = रत्तिऩङ्गळ्; कदवम् = पॊरुन्दिय कदविऩ्; ताळ् = ताऴ्प्पाळै; तिऱवाय् = तिऱन्दिडु; आयर् सिऱुमियरो = आयर् सिऱुमियराऩ; उमक्कु = ऎमक्कु; अऱै पऱै = सप्तिक्कुम् पऱै तरुवदाग; मायऩ् = मायऩाऩ; मणिवण्णऩ् = कण्णबिराऩ्; नॆऩ्ऩले = नेऱ्ऱे; वाय् नेर्न्दाऩ् = वाक्कळित्ताऩ्; तुयिलॆऴ = तुयिलिलिरुन्दु ऎऴुन्दिरुक्कुम्बडि; पाडुवाऩ् = पाडुवदऱ्काग; तूयोमाय् = परिशुद्धर्गळाय्; वन्दोम् = वन्दुळ्ळोम्; मुऩ्ऩमुऩ्ऩम् = मुदल् मुदलिले; वायाल् = उम् वायाल्; माऱ्ऱादे = मऱप्पु कूऱादे; अम्मा! नेय निलै = अम्मा! वायिल्; कदवम् नीक्कु = कदवै नीक्किविडु; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४८९ - १६
नायकन्=(नमगॆ-गोवळरिगॆल्ल)नायकनु, आय्=आगि, निन्ऱ=निन्तिरुव, नन्दकोपनुडैय=नन्दगोपन, कोयिल्=पवित्रालयवन्नु, काप्पाने=कायुववनेम् कॊडि=ध्वजवु, तोन्ऱुम्=काणिसुत्तिरुव, तोरण=मकर तोरणद, वाशल्=बागिलन्नु, काप्पाने=कायुववने, मणि=सुन्दरवाद गण्टॆगळ, कदवम्=बागिल, ताळ्=अगळियन्नु(लाळमण्डिगॆयन्नु), तिऱवाय्=तॆरॆयल्ल, आयर्=गोवळर, शिऱुमियरोमुक्कू=चिक्क हुडुगियरिगॆ(कन्यॆयरिगॆ), मायन्=विस्मयकारकनु, मणिवण्णन्=इन्द्रनीलमणिय बण्णदवनु, नॆन्नले=निन्नॆये, अऱैपऱै=हरॆयन्नु, बारिसुवुदागि, वाय् नेर्न्दान्=वाग्दान माडिद्दानॆ, तुयिल्=निद्दॆयिन्द, ऎऴ=ऎब्बिसुवुदक्कागि, पाडुवान्=हाडुवुदक्कोस्कर, तूयोम्=परिशुद्धरु, आय्=आगि, वन्दोम्=बन्दिद्देवॆ, अम्मा=अप्पा(स्वामिये), मुन्नम् मुन्नम्=मॊदलु मॊदलिगे, वायाल्=बायिन्द, माट्रादे=तडॆदुबिडबेड, नेशम्=स्नेहदिन्द, निलै=दृढवागि, कूडिकॊण्डिरुव, कदवम्=बागिलन्नु, नीक्कू एल्=तॆरॆदॆयादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४८९ - १६
नमगू गोवळरॆल्लरिगू नायकनागि निन्तिरुव नन्दगोपन पवित्रालयवन्नु कायुववने, ध्वजवू काणिसुत्तिरुव मकरतोरणद बागिलन्नु कायुववने, सुन्दरवाद गण्टॆगळ बागिल अगळियन्नु तॆरॆयप्प. गोवळर कन्यॆयरिगॆ(नमगॆ)विस्मयकारियू इन्द्रनीलमणि बण्णदवनू आद कृष्णनु निन्नॆये हरॆयन्नु बारिसुवुदागि वाग्दान माडिद्दानॆ. अवनन्नु निद्दॆयिन्द ऎच्चरगॊळिसलु हाडुवुदक्कोस्कर नावु परिशुद्धरागि बन्दिद्देवॆ. अप्पा मॊद मॊदलिगे बायिन्द तडॆदुबिडबेड. स्नेहदिन्द भद्रवागि कूडिकॊण्डिरुव बागिलन्नु तॆरॆदॆयादरॆ, नम्म व्रतवु असदृशवागुवुदु.(१६)
गरणि-विस्तारः - DP_४८९ - १६
हिन्दिन हत्तु पाशुरगळल्लि भिन्नभिन्न मनोधर्मवन्नुळ्ळ हत्तु कन्यॆयरन्नु गोदादेवि ऎच्चरगॊळिसिदळु. अवरन्नॆल्ला तन्न कूटदल्लि सेरिसिकॊण्डळु. अवर योचनॆय रीति बेरॆ बेरॆ ऎन्दरू, ऎल्लरू कन्यॆयरु. ऎल्लरू भक्तरु. ऎल्लरू व्रतदल्लि आसक्तरु. ऎल्लरू निष्ठरु. कॆलवरु हॆच्चु उत्साहिगळु. मत्तॆ कॆलवरन्नु ऒळ्ळॆय मातुगळिन्दली, हॊगळिकॆयिन्दलो, मूदलिकॆयिन्दलो, चुच्चुमातिनिन्दलो बहळ प्रेमदिन्दलो प्रोत्साहिसबेकागित्तु. गोदादेवि इवरॆल्लरन्नू कूडिसिकॊण्डु, कॊरॆयुव नीरिनल्लि मिन्दु, परिशुद्धरागि, भगवन्तन नामसङ्कीर्तनॆ माडुत्ता नन्दगोपन अरमनॆय बळिगॆ बन्दिद्दारॆ.
गोवळरिगॆल्ल यजमानने नन्दगोप. अवन मनॆयन्नु गुरुतिसुवुदु अतिसुलभ. बागिलल्लि कावलुगारनिद्दानॆ. मनॆय मेलुगडॆ ध्वज हाराडुत्तिदॆ. तलॆबागिलिगॆ सुन्दरवाद गण्टॆगळु कट्टिवॆ. मकर तोरणविदॆ. नन्दगोपन अरमनॆयू ऒन्दु रीतियल्लि देवालयवे, पवित्रालयवे. बॆळगिन झावद समय. ऒळगॆ ऎल्लरू निद्रिसुत्तिद्दारॆ. द्वारपालकनू हागॆये. अवनन्नु मॊदलु ऎच्चरगॊळिसबेकु. अवनन्नु ऎब्बिसिद हॊरतु आगुवुदे इल्ल. अवनु प्रसन्ननागि बागिलु तॆरॆदरल्लवे, मनॆयॊळक्कॆ होगुवुदु.
गोदादेवि कावलुगारनन्नु बहळ विश्वासदिन्द मातनाडिसुत्ताळॆ- गोवळरॆल्लरिगू नायकनाद नन्दगोपन आलयवन्नु कायुववने, ध्वज मत्तु मकर तोरणगळिन्द कूडिद बागिलन्नु कायुववने, बगैलन्नु तॆरॆयल्ला. गोपकन्यॆयराद नावु उषःकालदल्ले परिशुद्धरागि इल्लिगॆ बन्दिद्देवॆ.श्रीकृष्णनन्नु नावु नम्म हाडुगळिन्द ऎच्चरगॊळिसबेकागिदॆ. नम्म पवित्रवाद व्रतवन्नु माडुवदक्कॆ नमगॆ नॆरवागुवॆनॆन्दू, ताने हरॆयन्नु नमगागि बारिसुवॆनॆन्दू कृष्णनु नमगॆ निन्नॆये वाग्दान माडिद्दानॆ. आद्दरिन्द स्नेहवॆम्ब अनुबन्धदिन्द कूडिकॊण्डिरुव बागिलन्नु तॆरॆयप्प. मॊदमॊदलिगे नम्मन्नु गद्दरिसि कळुहिसिबिडबेड. ऒळक्कॆ होगदन्तॆ नम्मन्नु तडॆदुबिडबेड. सुन्दरवाद आ बागिलन्नु नीनु तॆरॆदॆयादरॆ, नम्म मुन्दिन कॆलसवॆल्ल सुसूत्रवागुवुदु. नम्म व्रतवु साङ्गवागुवुदरल्लि याव सन्देहवू इल्ल. आद्दरिन्द प्रसन्ननागि, नमगॆ बागिलु तॆरॆ; नम्मन्नु ऒळक्कॆ बिडु.
मनॆयन्नु कायुववनॊब्ब, मनॆय हॆब्बागिलन्ने कायुववनॊब्ब-हीगॆ कावलुगाररु इब्बरु ऎन्दु कॆलवर विवरणॆयिदॆ. पाशुरदल्लि कावलुगारनन्नु ऎरडु सल बिडिबिडियागि- मनॆकायुववने, बागिलु कायुववने ऎन्दु सम्बोधनॆ इदॆ, नोडि ऎन्नुत्तारॆ. पवित्रवाद देवालयदल्लि द्वारपालकरु इब्बरु. हागॆये, ई विवरणॆ साधु ऎन्नबहुदु. श्रीमन्तर मनॆय कावलुगाररु ऎष्टु मन्दियादरू इरबहुदु. बागिलु कायुववनु नन्दगोपन मलगुव मनॆय ऎन्दरॆ अन्तःपुरद बागिलन्नु कायुववनु. मनॆ कायुववने हॆब्बागिलनु कायुववनु. अवनन्नु मॊदलु बेडि, बागिलु तॆरॆसि, अनन्तर अन्तःपुरद बागिलु कायुववनन्नु बेडिदरु-ऎन्दू विवरिसि हेळुवुदुण्टु.
विग्रह पूजॆ माडूवाग स्नानादिगळन्नु माडि परिशुद्धनागि देवर कोणॆगॆ होगुव मुन्न मॊदलु द्वारपालकरिगॆ नमस्कार माडि अवर अनुज्ञॆयन्नु बेडि, अनन्तर भगवन्तन अङ्गरक्षकरन्नु वन्दिसि अवर अनुमतिपडॆद बळिकवे भगवन्तनिगॆ सुप्रभात हेळुवुदु. नन्दगोपन पवित्रवाद अरमनॆगू, देवालयक्कू होलिकॆयन्नु हेळुवुदु सत्यक्कॆ दूरवल्ल ऎन्निसुत्तदॆ. ई कारणदिन्दलो पाशुरदल्लि इब्बरु कावलुगाररिगॆ वन्दनॆ सल्लिसुवुदु?
अभिनयः - १६
श्रीरामदेशिक-पद्य-सारः - १६
एतावता सर्वाः उद्बुध्य सम्प्रति नन्दगोपस्य गृहद्वारम् आगतवत्यः, प्रथमं दौवारिकं याचन्ते - नायकनाय् निन्ड्र - इति ।
श्रीमद्-गोपजनेशितुर् गृह-परित्रातस् तथोच्च-ध्वज-
प्रालम्बोज्ज्वल-तोरण-प्रगुणित-द्वारस्थ दौवारिक ।
कृष्णः प्राग् अवदद् व्रतोपकरणं दास्यामि युष्मभ्यम् इत्य्
आप्ताः सेवितुम् एव तं मणिमयं तस्मात् कवाटं नुद ॥ १६॥
P.R.Ramachander English Free Verse - १६
Hey , He who guards the palace of Nanda Gopa28,
Hey, who gauards the ornamental door with flags,
Please be kind to open the door with bells,
For yesterday the enchanter Kannan29,
Has promised to give beating drums,
To us the girls from the houses of cow herds.
We have come after purification,
To wake Him up with song,
So do not talk of this and that, Hey dear man,
And open the door with closed latches,
So that we can worship our Goddess Pavai.
१७ - अम्बरमे तण्णीरे
गानम् - १७
विश्वास-प्रस्तुतिः - DP_४९० - १७
अम्बरमे तण्णीरे शोऱे अऱं शॆय्युम्,
ऎम्बॆरुमान् नन्दगोपाला ऎऴुन्दिराय्,
कॊम्बनार्क्कॆल्लां कॊळुन्दे कुल विळक्के,
ऎम्बॆरुमाट्टि यशोदाय् अऱिवुऱाय्,
अम्बरमूडऱुत्तु ओङ्गि उलगळन्द,
उम्बर् कोमाने! उऱङ्गादॆऴुन्दिराय्,
शॆं पॊऱ्कऴलडि च्चॆल्वा बलदेवा,
उम्बियुं नीयुमुऱङ्गेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १७ ॥
मूलम् (विभक्तम्) - DP_४९०
४९० अम्बरमे तण्णीरे * सोऱे अऱम् सॆय्युम् *
ऎम्बॆरुमाऩ् ! नन्दगोबाला ! ऎऴुन्दिराय् *
कॊम्बऩार्क्कु ऎल्लाम् कॊऴुन्दे ! कुल विळक्के ! *
ऎम्बॆरुमाट्टि ! यसोदाय् ! अऱिवुऱाय् **
अम्बरम् ऊडु अऱुत्तु ओङ्गि उलगु अळन्द *
उम्बर् कोमाऩे ! उऱङ्गादु ऎऴुन्दिराय् *
सॆम्बॊऩ् कऴलडिच् चॆल्वा! पलदेवा! *
उम्बियुम् नीयुम् उऱङ्गु एलोर् ऎम्बावाय् (१७)
मूलम् - DP_४९० - १७
अम्बरमे तण्णीरे सोऱे अऱम् सॆय्युम्
ऎम्बॆरुमाऩ् नन्दगोबाला ऎऴुन्दिराय्
कॊम्बऩार्क्कु ऎल्लाम् कॊऴुन्दे कुल विळक्के
ऎम्बॆरुमाट्टि यसोदाय् अऱिवुऱाय्
अम्बरम् ऊड अऱुत्तु ओङ्गि उळगु अळन्द
उम्बर् कोमाऩे उऱङ्गादु ऎऴुन्दिराय्
सॆम् पॊऱ् कऴलडिच् चॆल्वा पलदेवा
उम्बियुम् नीयुऩ् उऱङ्गेलोर् ऎम्बावाय्।
Info - DP_४९०
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९०
वस्तिरङ्गळैयुम् तण्णीरैयुम् उणवैयुम् धर्मम् सॆय्युम् ऎमक्कु स्वामियाऩ नन्दगोबरे! ऎऴुन्दिरुक्कवेणुम् वञ्जिक्कॊडि पोऩ्ऱ पॆण्गळुक्कॆल्लाम् कॊऴुन्दु पोऩ्ऱवळे! आयर्गुलत्तुक्कु तीबमे!! ऎम् तलैविये! यसोदाय्! उणर्न्दु ऎऴुन्दिडुवाय्! आगासत्तै तुळैत्तुक्कॊण्डु उयरन्दु वळर्न्दु उलगै अळन्द तेवादि तेवऩे! इऩि तूङ्गामल् ऎऴुन्दिडुवाय् सिवन्द पॊऩ्ऩाऱ् सॆय्द कऴल्गळै अणिन्दुळ्ळ तिरुवडिगळै उडैयवऩे! सॆल्वऩे! पलरामऩे! उऩ् तम्बियागिय कण्णऩुम् नीयुम् उऱङ्गामल् ऎऴुन्दिरुप्पीर् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९०
The girls come to wake up Nandagopan, Yashoda,
Baladevan and the gods, say,
“O Nandagopalan, dear lord of the cowherds
who give clothes, water and food to all, get up!
O Yashoda, tender shoot among all the women who are soft as vines,
the bright light of your family, and our dear one, get up:
O king of the gods with feet adorned with pure golden anklets:
You grew tall, split the sky and measured the world:
Dear one, do not sleep: Get up:
O Baladeva, don’t sleep with your little brother:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९०
अम्बरमे = वस्तिरङ्गळैयुम्; तण्णीरे = तण्णीरैयुम्; सोऱे = उणवैयुम्; अऱञ्जॆय्युम् = धर्मम् सॆय्युम्; ऎम्बॆरुमाऩ् = ऎमक्कु स्वामियाऩ; नन्दगोबाला! = नन्दगोबरे!; ऎऴुन्दिराय् = ऎऴुन्दिरुक्कवेणुम्; कॊम्बऩार्क्कु = वञ्जिक्कॊडि पोऩ्ऱ; ऎल्लाम् = पॆण्गळुक्कॆल्लाम्; कॊऴुन्दे! = कॊऴुन्दु पोऩ्ऱवळे!; कुलविळक्के! = आयर्गुलत्तुक्कु तीबमे!!; ऎम्बॆरुमाट्टि! = ऎम् तलैविये!; यसोदाय्! = यसोदाय्!; अऱिवुऱाय् = उणर्न्दु ऎऴुन्दिडुवाय्!; अम्बरम् = आगासत्तै; ऊडु अऱुत्तु = तुळैत्तुक्कॊण्डु; ओङ्गि = उयरन्दु वळर्न्दु; उलगु अळन्द = उलगै अळन्द; उम्बर् कोमाऩे = तेवादि तेवऩे!; उऱङ्गादु = इऩि तूङ्गामल्; ऎऴुन्दिराय् = ऎऴुन्दिडुवाय्; सॆम् पॊऩ् = सिवन्द पॊऩ्ऩाऱ् सॆय्द; कऴल् = कऴल्गळै अणिन्दुळ्ळ; अडि = तिरुवडिगळै उडैयवऩे!; सॆल्वा! = सॆल्वऩे!; पलदेवा! = पलरामऩे!; उम्बियुम् = उऩ् तम्बियागिय कण्णऩुम्; नीयुम् = नीयुम्; उऱङ्गेल् = उऱङ्गामल् ऎऴुन्दिरुप्पीर्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९० - १७
अम्बरमे=वस्त्रवन्नू, तण्णीरे=तम्पाद नीरन्नू, शॊऱे=अन्नवन्नु, अऱम्=धर्मवागि, शॆय्युम्=कॊडुव, ऎम्=नम्म, पॆरुमाने=स्वामिये, नन्दकोफाला=नन्दगोपने, ऎऴुन्दिराय्=ऎद्देळु, कॊम्बु=बॆत्तद हागॆ (तॆळ्ळगॆ बळुकुव) अनार् क्कु=हॆङ्गसरिगॆ, ऎल्लाम्=ऎल्ल, कॊऴुन्दे=नायकिये, कुल=गोवळर वंशक्कॆ, विळक्के=(मङ्गळ)दीपवे, ऎम्=नम्म, पॆरुमाट्टि=यजमानिये, अशोदा=यशोदॆ, अऱिवुऱाय्=(निद्दॆ)तिळिदेळु, अम्बरम्=गगनद, ऊडु=नडुवॆ, अऱुत्तु=भेदिसिकॊण्डु, ओङ्गि=ऎत्तरवागि बॆळॆदु, उलहु=(मूरु)लोकगळन्नु, अळन्द=अळॆद, उम्बर्=देवतॆगळ, कोमाने=स्वामियादवने, उऱङ्गादे=निद्रिसदॆ, ऎऴुन्दिराय्=ऎद्देळु, शॆम् पॊन्=परिशुद्धवाद चिन्नदिन्द माडिद, कऴल्=कालन्दिगॆय, अडि=पादगळ, शॆल् वा =श्रीमन्तने(चॆलुवने), ब;अदेवा=बलदेवने, उम्बियुम्=तम्मनू, नीयुम्=नीनू, उऱङ्गेल्=निद्रिसदिद्दरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९० - १७
बट्टॆये आगिरलि, नीरे आगिरलि, अन्नवे आगिरलि दान (धर्म)माडुव नम्म स्वामिये, नन्दगोपने ऎद्देळु. बॆत्तद हागॆ (तॆळ्ळगॆ बळुकुव) हॆङ्गसरॆल्लरिगू नायकिये, गोवळवंशक्कॆ मङ्गळदीपवे, नम्म यजमानिये, यशोदॆ, निद्दॆ तिळिदेळु. गगनद नडुवॆ भेदिसिकॊण्डु ऎत्तरवागि बॆळॆदु लोकगळन्नु अळॆद देवाधिदेवने, निद्रिसदॆ ऎद्देळु. परिशुद्धवाद चिन्नदिन्द माडिद कालन्दुगॆय पादगळ चॆलुवने, बलदेवा, निन्न तम्मनू नीनू निद्रिसदिद्दरॆ, नम्म व्रतवु असदृशवागुवुदु.(१७)
गरणि-विस्तारः - DP_४९० - १७
द्वारपालकनन्नु प्रार्थिसलायितु. अवन अनुग्रहवू आयितु. अवनु अरमनॆय बागिलु तॆरॆद. गोदादेवि तन्न गॆळतियरॊन्दिगॆ अरमनॆय ऒळहॊक्कळु.
तम्म कॆलस ऎळॆय वयस्सिनवर कॆलस. अदेनो श्रेष्ठवाद कॆलसवे, दिट. आदरॆ, तमगॆ बेकाद कृष्ण बलरामरन्नु हिरियर अनुमतियिल्लदन्तॆये करॆदुकॊण्डु होगबहुदे? अदु उचितवे? तावु बन्दिरुवुदु बॆळगिन झावदल्लि, निद्दॆ माडुत्तिरुव आ ऎळॆयरन्नु ऎच्चरगॊळिसि करॆदुकॊण्डु होगुवुदे? इदन्नु गमनिसि, गोदादेवि हिरियराद नन्दगोप, यशोदादेवियवरन्नु मॊदलु सम्बोधिसुवुदु.
अरमनॆयल्लि नन्दगोप, यशोदॆ, बलदेव, कृष्ण-इवरु मलगिद्दारॆ अल्लवे? मलगिरुववरॆल्लरिगू सुप्रभातवन्नु आ हॆण्णुमक्कळु हेळुत्तारॆ. ऒब्बॊब्बर प्रधानगुणगान माडुत्ता नडॆयुत्तदॆ ई सुप्रभात.
मॊदलनॆयवनु, ऎल्लरिगू हिरियवनाद नन्दगोप. अवनु महाधर्मिष्ट्ःअ; उदारि. तन्न जन केळिद्दन्नु धाराळवागि कॊडतक्कवनु. अदु अवन स्वभाव. तन्न जनक्कॆ बेकादद्देनु? हॊट्टॆगॆ अन्न, नीरु. हॊदॆयलु बट्टॆ. वासक्कॆ आश्रय. इवुगळल्लि अवरु एनन्नू केळिदरू नन्दगोप ऒडनॆये कॊट्टुबिडुवनु. अवन सद्गुणगळिन्दले अवनु गोवळर कुलक्के “स्वामि”. भगवन्तनन्ने तन्न मगनागि पडॆयुववन गुण भाग्य ऎन्थाद्दो अदन्नू योचिसबहुदल्लवे?
यशोदॆ नन्दगोपनिगॆ याव रीटियल्लू कडमॆयिल्ल. अवळु सुन्दरि, गुणवति. तॆळुवाद मैकट्टिनवळागि, बॆत्तद हागॆ बळुकुव सरळाङ्गि अवळु. गोवळर स्वामियाद नन्दगोपनिगॆ हॆण्डतियागिद्द मात्रक्के अवळन्नु गॊल्लतियरु तम्म नायकियन्नागि माडिकॊन्दरॆन्दल्ल. अवळ सद्गुण सौन्दर्यगळिन्दले अवळु अवर नायकि. गोवळर वंशक्के अवळु सुन्दरवाद मणिदीप! हागिल्लवादरॆ, भगवन्तनन्ने तन्न मगनॆन्दु ऎत्ति आडिसुव सौभाग्य अवळीगॆ उण्टागुत्तिद्दुदादरू हेगॆ?
कृष्णनादरो महामहिम. हिन्दॆ, अवने वामननागि बन्दु त्रिविक्रमनगि बॆळॆद अद्भुतकारि. गगनवन्ने भेदिसिकॊण्डु बॆळॆदु तन्न ऎरडु पादगळिन्दले मूरु लोकगळन्नू अळॆदुबिट्टवनु! देवाधिदेवने अवनागि इरुवाग, मानव संरक्षणॆ माडुवुदु अदरल्लू अवनन्ने अवलम्बिसिरुव गोपकन्यॆयरिगॆ नॆरवु कॊडुवुदु अवनिगॆ ऎष्टु मात्रद्दु!
बलदेवनु कृष्णन अण्ण. अण्णतम्मन्दिरु ऎडॆबिडद कॊतॆगाररु. बलरामनेनु सामान्यने? अवनू तन्न तम्मनन्तॆये कीर्तिवन्त. तन्न शौर्यद कुरुहागि कालिगॆ चिन्नद कालन्दुगॆयन्नु तॊट्टवनु. कृष्णनन्तॆ चॆलुवनू हौदु.
गोदादेवि योचिसुत्ताळॆ- कृष्णनू बलरामनू नमगॆ नॆरवागलेबेकु. अवर ऒत्तासॆयिन्द नम्म व्रतवु सुसूत्रवागि नडॆयुवुदु. अवर प्रीत्यर्थवागि अल्लवे नावु नडसुव ई व्रत? अण्णनन्नु बिट्टु तम्मनन्नु मात्र करॆदॊय्यलादीते? अण्णनिगॆ सल्लबेकाद मर्यादॆयन्नु सल्लिसदॆ, अवनन्नु ऎच्चरगॊळिसदॆ, अवन अप्पणॆ पदॆयदॆ, तम्मननु करॆदॊय्यबहुदे?
आद्दरिन्द, ई ऎल्लरिगू, सुप्रभातवन्नु हाडुवुदु.
अभिनयः - १७
श्रीरामदेशिक-पद्य-सारः - १७
नन्दादीन् उद्बोधयन्ति - अम्बरमे तण्णीरे - इति ।
स्वामिन् दान-परायण प्रभुवर प्रोत्तिष्ठ नन्द-प्रभो
स्वामिन्य् उत्तम-वंशजे शुभ-गुणे निद्रं यशोदे त्यज ।
व्याप्य व्योम पद-त्रयेण तु जगन्-मातः प्रबुध्यस्व हे
विष्णो त्वं बल-भद्र कृष्ण-सहितश् चोत्तिष्ठ कृष्ण-प्रिय ॥ १७॥
P.R.Ramachander English Free Verse - १७
Hey Nandagopa , who does good deeds and charity,
Who gives water, cloth and food to others,
Pleas wake up.
Our lady Yasodha, who is the light of the homes of cow herds,
She who is dear to all the ladies,
Please wake up.
Hey ,Krishna who is the king of Gods,
Who went up tearing th sky.
Please wake up, and do not sleep.
Hey Baladeva30, who wears pure golden anklets,
Please wake up along with your brother,
So we can worship our Goddess Pavai.
१८ - उन्दु मद
गानम् - १८
विश्वास-प्रस्तुतिः - DP_४९१ - १८
उन्दु मद गळिट्रनोडाद तोळ्वलियन्,
नन्दगोपालन् मरुमगळे! नप्पिन्नाय्!,
गन्दं कमऴुं कुऴली कडैतिऱवाय्,
वन्दु ऎङ्गुं कोऴि यऴैत्तन काण्, मादवि
पन्दल् मेल् पल्काल् कुयिलिनङ्गळ् कूविन काण्,
पन्दार् विरलि उन् मैत्तुनन् पेर् पाड,
शॆन्दामरै क्कैयाल् शीरार् वळैयॊळिप्प,
वन्दु तिऱवाय् मगिऴ्न्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १८ ॥
मूलम् (विभक्तम्) - DP_४९१
४९१ ## उन्दु मद कळिऱ्ऱऩ् * ओडाद तोळ् वलियऩ् *
नन्द कोबालऩ् मरुमगळे ! नप्पिऩ्ऩाय् ! *
कन्दम् कमऴुम् कुऴली ! कडै तिऱवाय् *
वन्दु ऎङ्गुम् कोऴि अऴैत्तऩ काण् ** मादविप्
पन्धर्मेल् * पल्गाल् कुयिल् इऩङ्गळ् कूविऩ काण् *
पन्दार् विरलि ! उऩ् मैत्तुऩऩ् पेर् पाडच् *
सॆन्दामरैक् कैयाल् सीर् आर् वळै ऒलिप्प *
वन्दु तिऱवाय् मगिऴ्न्दु एलोर् ऎम्बावाय् (१८)
मूलम् - DP_४९१ - १८
उन्दु मद कळिऱ्ऱऩ् ओडाद तोळ् वलियऩ्
नन्दगोबऩ् मरुमगळे नप्पिऩ्ऩाय्
कन्दम् कमऴुम् कुऴलि कडै तिऱवाय्
वन्दु ऎङ्गुम् कोऴि अऴैत्तऩ काण् मादविप्
पन्दल् मेल् पल् काल् कुयिलिऩङ्गळ् कूविऩ काण्
पन्दु आर् विरलि उऩ् मैत्तुऩऩ् पेर् पाडच्
चॆन्दामरैक् कैयाल् सीरार् वळै ऒलिप्प
वन्दु तिऱवाय् मगिऴ्न्देलोर् ऎम्बावाय्।
Info - DP_४९१
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९१
मदनीर् पॆरुगुम् याऩै पोऩ्ऱ युत्त कळत्तिल् पिऩ्वाङ्गि ओडादवऩुम् पुजपलत्तै उडैयवऩुमाऩ नन्द कोबालऩुक्कु मरुमगळाऩ नप्पिऩ्ऩैये! मणम् कमऴुम् कून्दलै उडैयवळे! ताऴ्प्पाळै तिऱन्दु विडु कोऴिगळ् ऎल्लाविडङ्गळिलुम् वन्दु कूवुगिऩ्ऱऩ पार् गुरुक्कत्तिक् कॊडि पन्दल् मेल् कुयिल् कूट्टङ्गळ् पलमुऱै कूवुगिऩ्ऱऩ पन्दैक् कैयिल् वैत्तिरुप्पवळे! कण्णऩिऩ् नामङ्गळैप् पाडियबडि सॆन्दामरै पोऩ्ऱ उऩ् कैयिऩाल् सीर्मैयाऩ उऩ् कैवळैयल्गळ् ऒलिक्कुम् पडि मगिऴ्न्दु वन्दु तिऱप्पायाग पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९१
The girls coming to wake up Nappinnai say,
“O, fragrant-haired Nappinnai,
daughter-in-law of strong-armed Nandagopan,
who own of many rutting elephants, open the door:
The roosters are calling to wake everyone
and the flock of cuckoo birds sitting on the vines
blooming with mādhavi flowers call out:
Come, your fingers are beautiful and soft,
open the door so the lovely bracelets
on your beautiful lotus hands jingle:
Come and join us to sing
and praise the name of your husband:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९१
उन्दु मद = मदनीर् पॆरुगुम्; कळिऱ्ऱऩ् = याऩै पोऩ्ऱ; ओडाद = युत्त कळत्तिल् पिऩ्वाङ्गि ओडादवऩुम्; तोळ् वलियऩ् = पुजपलत्तै उडैयवऩुमाऩ; नन्द कोबालऩ् = नन्द कोबालऩुक्कु; मरुमगळे! = मरुमगळाऩ; नप्पिऩ्ऩाय्! = नप्पिऩ्ऩैये!; कन्दम् कमऴुम् = मणम् कमऴुम्; कुऴलि = कून्दलै उडैयवळे!; कडै = ताऴ्प्पाळै; तिऱवाय् = तिऱन्दु विडु; कोऴि = कोऴिगळ्; ऎङ्गुम् = ऎल्लाविडङ्गळिलुम्; वन्दु = वन्दु; अऴैत्तऩ काण् = कूवुगिऩ्ऱऩ पार्; मादवि = गुरुक्कत्तिक् कॊडि; पन्दल् मेल् = पन्दल् मेल्; कुयिल् इऩङ्गळ् = कुयिल् कूट्टङ्गळ्; पल्गाल् = पलमुऱै; कूविऩ काण् = कूवुगिऩ्ऱऩ; पन्दार् = पन्दैक् कैयिल्; विरलि! = वैत्तिरुप्पवळे!; उऩ् मैत्तुऩऩ् = कण्णऩिऩ्; पेर् पाड = नामङ्गळैप् पाडियबडि; सॆन्दामरै = सॆन्दामरै पोऩ्ऱ; कैयाल् = उऩ् कैयिऩाल्; सीर् आर् = सीर्मैयाऩ उऩ्; वळै = कैवळैयल्गळ्; ऒलिप्प = ऒलिक्कुम् पडि; वन्दु = मगिऴ्न्दु वन्दु; तिऱवाय् = तिऱप्पायाग; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९१ - १८
उन्दु=तळ्ळल्पडुत्तिरुव, मदकळिट्रन्=मदिसिद आनॆगळन्नुळ्ळवनु, ओडाद=युद्धदल्लि हिम्मॆट्टद, तोळ् वलियन्=तोळ्बलवुळ्ळवनु, आद नन्दगोपालन्=नन्दगोपन, मरुमहळे=सॊसॆये, नप्पिन्नाय्=नप्पिन्निये(नीळादेविये), कन्दम्=परिमळवु, कमऴुम्=बीसुत्तिरुव, कुऴली=कूदलुळ्ळवळे, कडै=बागिल गडियन्नु, तिऱवाय्=तॆगॆयम्मा, कोऴि=कोळिगळु, ऎङ्गुम्=ऎल्लॆल्लियू, वन्दु=बन्दु, अऱैत्तन=कूगि करॆयुत्तिवॆ, काण्+काणॆया? मादवि=जाजिय(मल्लिगॆय), पन्दल् मेल्=चप्परद मेलॆ, पल् काल्=हलवारु सल, कुयिल्=कोगिलॆय, इनङ्गळ्=इम्पुगळु, कूविन=कूगुत्तिवॆ, काण्=काणॆया? पन्दु= चॆण्डन्नुळ्ळ, आर्=सुन्दरवाद, विरलि=बॆरळुगळुळ्ळवळे, उन्=निन्न, मैत्तुनन्=पतिय(अत्तॆयमगन), पेर् पाड=(नावु) कीर्तियन्नु हाडुत्तिरुवाग, शॆम्=कॆम्पु, तामरै=तावरॆ हूविनन्थ, कैयाल्=कैयिन्द, शीर्=सम्पत्तन्नु (सौभाग्यवन्नु), आर्=तुम्बिद, वळै=बळॆगळु, ऒलिप्प=मञ्जुळनाद माडुत्तिरलु, वन्दु=बन्दु, तिऱवाय्=तॆरॆदु, महिऴ्न्दु एल्= हर्षगॊण्डॆयादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९१ - १८
मदिसिद आनॆगळन्नु तळ्ळि हाकुवन्थ समर्थनू, युद्धदल्लि हिम्मॆट्टद तोळ्बलवुळ्ळवनू, आद नन्दगोपन सॊसॆये, नप्पिन्निये(नीळादेविये), परिमळवन्नु सूसुव कूदलुळ्ळवळे, बागिल गडियन्नु तॆगॆयम्मा. ऎल्लॆल्लो कोळिगळु कूगित्तिवॆ काणॆया? जाजिय(मल्लिगॆय)चप्परद मेलॆ कोगिलॆय गुम्पुगळु कूगुत्तिवॆ काणॆया? चॆण्डन्नु हिडियुव सॊबगिन कैबॆरळुगळुळ्ळवळे, नावु निन्न अत्तॆय मगन(पतिय)कीर्तियन्नु हाडुत्तिरलु, कॆन्दावरॆयन्तॆ इरुव कैगळिन्द, सौभाग्यवन्नु तुम्बिद मञ्जुळनाद माडुत्तिरुव हागॆये बन्दु बागिलु तॆरॆदु हर्षगॊण्डॆयादरॆ, नम्म व्रतवु असदृशवागुवुदु.(१८)
गरणि-विस्तारः - DP_४९१ - १८
हिन्दिन पाशुरदल्लि नन्दगोपनन्नू यशोदॆयन्नू बलदेवनन्नू गोदादेवि ऎच्चरगॊळ्ळुवन्तॆ प्रार्थिसिकॊण्डळु. तन्न आतुरक्कॆ तक्कन्तॆ कद तॆरॆयलिल्ल. श्रीकृष्णन दर्शनवागलिल्ल. हिरियराद अवरिन्द कन्यॆयराद तम्म कूटक्कॆ ऒडनॆये सहायवु लभिसुवुदो इल्लवो ऎन्दु शङ्किसि, मनॆयल्लि ऎल्लरिगिन्तलू किरियवळाद मनॆय सॊसॆयन्नु ईग गोदादेवि बेडुत्तिद्दाळॆ. हिरियरॆनिसिदवरिगॆ बॆळगिन झावद निद्दॆय जोम्पु हत्तुवुदु साध्य. आदरॆ, किरियवळागि “मनॆय सॊसॆ” ऎनिसिकॊण्डवळिग्स्, इदु साध्यविल्लद्दु. हॊसदागि तन्न मनॆयन्नागि माडिकॊण्डिरुव इवळु मनॆयवरिगॆल्ल अच्चुमॆच्चिन चटुवटिकॆयन्नु तोरिसबेडवे? हॊत्तिगॆ मुञ्चॆये ऎद्दु कॆलस कार्यगळन्नु निर्वहिसबेडवे? आद्दरिन्द इवळन्नु आश्रयिसिदरॆ अल्लवे तम्म अभीक्ष सिद्धिसुवुदु?
भगवन्तनन्नु यार आश्रयवू इल्लदन्तॆ नेरवागि सेरुवुदु सुलभवल्लवॆन्दू, अवन नित्यानुपायिनियाद देवियन्नु मरॆहॊक्कू अवळ अनुग्रहक्कॆ पात्ररागि, अवळ मूलक भगवन्तनन्नु पडॆयुव मार्गवे अत्यन्त सुलभवॆन्दु हेळुत्तारॆ. गोदादेवियू इल्लि माडुत्तिरुवुदु इदन्ने.
मनॆय सॊसॆयन्नु ऒलिसिकॊळ्ळुवुदु हेगॆ? सहजवागि इवळ गुणगान माडुवुदरिन्द. इवळु परमसुन्दरि. इवळ कैगळु कॆन्दावरॆयन्तॆ कोमलवादवु. मुङ्गैयल्लि, तुम्ब सौभाग्य सूचकवाद बळॆगळु. कैगळन्नु आडिसिदागलॆल्ला आ बळॆगळु मञ्जुळ नादवन्नु माडुत्तवॆ. तन्न पतियॊडनॆ सरसवागि हूविन चॆण्डाटवाडुवाग तिळिदुबरुवुदु इवळ कैबॆरळुगळ सॊबगु. निडिदाद इवळ तलॆगूदलिन परिमळ ऎल्लॆल्लू हरडिरुवुदु. ऎल्लक्किन्तलू मिगिलागि, इवळु कृष्णनिगॆ प्रेमद मडदि.
इवळे “नप्पिन्नी” ऎम्ब प्रीतिय हॆसरिन नीळादेवि. दयॆये इवळ दिव्यसौन्दर्य. भक्तरिगॆ आश्रय नीडलु इवळु सदासिद्ध. भक्तर सद्गुणगळन्नु तन्न पतिदेवन मुन्दिरिसि, अवरु अवन अनुग्रहक्कॆ पात्ररागुवन्तॆ माडुव मातायिये ई नप्पिन्नि!
गोदादेवि बेडिकॊळ्ळुत्ताळॆ- कोळिगळु ऎल्लॆल्लू कूगुत्तिवॆ. माधवी लतॆगळल्लि कोगिलॆय तण्डगळु हलवारु सल कूगि हाडुत्तिवॆ. व्रतकन्यॆयराद नावू सह बागिलल्लि निन्तु निन्न पतिदेवन कीर्तिकार्यगळन्नु हॊगळि हाडुत्तिद्देवॆ. बॆळकु हरियितल्ल! ऎद्देळु तायि! निन्न कैबळॆगळ मञ्जुळनाददॊडनॆ बागिलन्नु तॆरॆ. नमम् हाडन्नु केळि, नम्म श्रद्धॆयन्नु कण्डु, हर्षिसु प्रसन्नळागु. नम्म व्रतद कार्यक्कॆ नॆरवागु.
अभिनयः - १८
श्रीरामदेशिक-पद्य-सारः - १८
पुरुष-कार-भूतां नीलाम् उद्बोधयन्ति - उन्दु मदकळिट्ट्रन् - इति ।
नीले वासित-चारु-केश-निचये हे नन्द-गोप-स्नुषे
कूजन्त्य् अत्र च कुक्कुटा अपि कुहू-कण्ठा लता-मण्टपे ।
अस्मत्-कीर्तित-कृष्ण-नाम-विभवं भक्त्या स्वयं शृण्वती
भूषा-शिञ्जित-मञ्जु-पाणि-कमलेनोद्घाटय स्वार्गलम् ॥ १८॥
P.R.Ramachander English Free Verse - १८
Hey , Who is the fair daughter in law,
Of Nanda gopa , who has several elephants,
And who is a great hero who never ran away from his enemies,
Hey Lady Nappinnai31,who has hair surrounded by holy scent,
Please be kind to open the door.
The cocks are everywhere waking us up,
The koels flock on the jasmine Pandals,
And coo so that we all wake up,
Hey Lady who happily plays ball,
To help us sing your Lords fame,
With your hands with tingling bangles,
Please open the door with happiness,
So that we can worship our Goddess Pavai.
१९ - कुत्तु विळक्कॆरिय
गानम् - १९
विश्वास-प्रस्तुतिः - DP_४९२ - १९
कुत्तु विळक्कॆरिय क्कोट्टुक्काल् कट्टिल् मेल्,
मॆत्तॆन्ऱ पञ्चशयनत्तिन् मेलेऱि,
कॊत्तलर् पूङ्गुऴल् नप्पिन्नै कॊङ्गैमेल्,
वैत्तु क्किडन्द मलर् मार् पा वाय् तिऱवाय्,
मैत्तडं कण्णिनाय् नीयुन् मणाळनै,
ऎत्तनै पोदुं तुयिलॆऴवॊट्टाय् काण्,
ऎत्तनैयेलुं पिरिवाट्र गिल्लैयाल्,
तत्तुवमन्ऱु तगवेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ १९ ॥
मूलम् (विभक्तम्) - DP_४९२
४९२ कुत्तु विळक्कु ऎरियक् * कोट्टुक्काल् कट्टिल् मेल् *
मॆत्तॆऩ्ऱ पञ्ज सयऩत्तिऩ् मेल् एऱि *
कॊत्तु अलर् पूङ्गुऴल् नप्पिऩ्ऩै कॊङ्गै मेल् *
वैत्तुक् किडन्द मलर् मार्बा ! वाय्दिऱवाय् **
मैत् तडङ्गण्णिऩाय् * नी उऩ् मणाळऩै *
ऎत्तऩै पोदुम् तुयिल् ऎऴ ऒट्टाय् काण् *
ऎत्तऩै येलुम् पिरिवु आऱ्ऱगिल्लायाल् *
तत्तुवम् अऩ्ऱु तगवु एलोर् ऎम्बावाय् (१९)
मूलम् - DP_४९२ - १९
कुत्तु विळक्कॆरिय कोट्टुक् काल् कट्टिल् मेल्
मॆत्तॆऩ्ऱ पञ्ज सयऩत्तिऩ् मेल् एऱिक्
कॊत्तलर् पूङ्गुऴल् नप्पिऩै कॊङ्गै मेल्
वैत्तुक् किडन्द मलर् मार्बा वाय् तिऱवाय्
मैत् तडम् कण्णिऩाय् नी उऩ् मणाळऩै
ऎत्तऩै पोदुम् तुयिलॆऴ ऒट्टाय् काण्
ऎत्तऩैयेलुम् पिरिवु आऱ्ऱकिल्लायाल्
तत्तुवम् अऩ्ऱु तगवेलोर् ऎम्बावाय्
Info - DP_४९२
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९२
निलै विळक्कुगळ् ऎरिय तन्दत्ताल् सॆय्द काल्गळैयुडैय कट्टिलिऩ् मेल् मॆत्तॆऩ्ऱ पञ्जिऩालाऩ पडुक्कैयिऩ् मीदेऱि कॊत्तु कॊत्ताग मलर्गिऩ्ऱ पूक्कळै यणिन्द कून्दलै युडैयळाऩ नप्पिऩ्ऩै मार्बिऩ् मेल् अगऩ्ऱ मार्बै वैत्तु किडप्पवऩे! वाय् तिऱन्दु सॊल्वाय् मैयिट्ट पॆरिय कण्गळैयुडैयवळे! नी उऩ् नादऩै ऎत्तऩै पॊऴुदाऩलुम् ऎऴुन्दिरुक्क विडमाट्टाय् पोलुम्! क्षण कालमुम् पिरिन्दिरुप्पदै पॊऱुक्कमाट्टाय् पोलुम् इदु उऩ् कुणत्तिऱ्कु तगुदियाऩदु अऩ्ऱु पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९२
The girls coming to wake up the god and Nappinnai say,
“O Thirumāl adorned with garlands,
you sleep on the breasts of Nappinnai,
adorned with beautiful flowers on her hair,
on a soft mattress on an ivory cot
and the room is bright with lights:
O Nappinnai with kohl-darkened eyes, open your mouth,
How could you not get up and want to see your beloved?
Surely you can understand
that you won’t be able to be away from him for long:
This isn’t good for you:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९२
कुत्तु विळक्कु = निलै विळक्कुगळ्; ऎरिय = ऎरिय; कोट्टु = तन्दत्ताल् सॆय्द; काल् = काल्गळैयुडैय; कट्टिल् मेल् = कट्टिलिऩ् मेल्; मॆत्तॆऩ्ऱ = मॆत्तॆऩ्ऱ; पञ्ज = पञ्जिऩालाऩ; सयऩत्तिऩ् = पडुक्कैयिऩ्; मेल् एऱि = मीदेऱि; कॊत्तु = कॊत्तु कॊत्ताग; अलर् = मलर्गिऩ्ऱ पूक्कळै यणिन्द; पूङ्गुऴल् = कून्दलै युडैयळाऩ; नप्पिऩ्ऩै = नप्पिऩ्ऩै; कॊङ्गै मेल् = मार्बिऩ् मेल्; वैत्तुक् किडन्द = अगऩ्ऱ मार्बै वैत्तु; मलर् मार्बा! = किडप्पवऩे!; वाय् तिऱवाय् = वाय् तिऱन्दु सॊल्वाय्; मैत् तडम् = मैयिट्ट पॆरिय; कण्णिऩाय्! = कण्गळैयुडैयवळे!; नी उऩ् मणाळऩै = नी उऩ् नादऩै; ऎत्तऩै = ऎत्तऩै; पोदुम् = पॊऴुदाऩलुम्; तुयिल् ऎऴ = ऎऴुन्दिरुक्क; ऒट्टाय् काण् = विडमाट्टाय् पोलुम्!; ऎत्तऩै येलुम् = क्षण कालमुम्; पिरिवु = पिरिन्दिरुप्पदै; आऱ्ऱगिल्लायाल् = पॊऱुक्कमाट्टाय् पोलुम्; तत्तुवम् अऩ्ऱु = इदु उऩ् कुणत्तिऱ्कु; तगवु अऩ्ऱु = तगुदियाऩदु अऩ्ऱु; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९२ - १९
कुत्तुविळक्कू=कम्बद दीपगळु (दीपद कम्बगळु), ऎरिय= उरियुत्तिरलु, कोडुकाल्=आनॆय दन्तद कालुगळ, कट्टिल् मेल्=मञ्चद मेलॆ, मॆत्तॆन्ऱ=मृदुवाद, पञ्च शयनत्तिन्=ऐदु सौख्यगळुळ्ळ हासुगॆय, मेल् =मेलॆ, एऱि=हत्ति, कॊत्तु=गॊञ्चलुगळागि, अलर्=अरळिद, पू=हूअन्नु मुडिद्, कुऴल्=तलॆगूदलिन, नप्पिन्नै=नप्पिन्नैदेविय, कॊङ्गै=स्तनगळन्नु(ऎदॆयन्नु), मेल्=तन्न मेलॆ, वैत्तु=इट्टुकॊण्डु, किडन्द=मलगिरुव, मलर्=विशालवाद, मार् बा=वक्षवन्नुळ्ळवने, वाय्=बायन्नु, तिऱवाय्= तॆरॆदु मातनाडु, मै=काडिगॆयन्नु हच्चिद, तड=विशालवाद, कण्णिनाय्= कण्णिनवळे, नीयुम्=नीनू सह, उन्=निन्न, मणाळनै=पतियन्नु, ऎत्तनै पोदुम्= अतिस्वल्प कालवू (क्षण कालवू), तुयिल्=निदॆयिन्द, ऎऴ=ऎच्चरगॊळ्ळलु, ऒट्टाय् काण्=बिडलारॆ अल्लवे? ऎत्तनैयेलुम्=अल्पकालवादरू, पिरिवु=अगलिकॆयन्नु, अट्रकिल्लाय्= सहिसलारॆयल्ल, आल्=आहा, तत्तुवम्=निन्न सहजवाद गुण, अन्ऱु=इदल्ल, तहवु एल्=निष्पक्षपातद्दादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९२ - १९
कम्बद दीपगळु उरियुत्तिरलु, आनॆय दन्तद कालुगळ मञ्चद मेलॆ मृदुवाद ऐदु हितगळन्नुळ्ळ हासुगॆय मेलॆ हत्ति, गॊञ्चलुगळागि अरळिद हूवन्नु मुडिद तलॆगूदलिनवळाद नप्पिन्नैदेविय ऎदॆयन्नु तन्न मेलॆ ऒरगिसिकॊण्डु मलगिरुव विशालवाद वक्षवुळ्ळवने, बायिबिट्टु मातनाडु. काडिगॆ हच्चिरुव विशालवाद कण्णिनवळे, नीनू सह निन्न पतियन्नु क्षणकालवू निद्दॆयिन्द ऎच्चरगॊळ्ळलु बिडलारॆयल्लवे? आहा, क्षणवादरू अगलिकॆयन्नु सहिसलारॆयल्ला! निन्न सहजगुण इदल्ल, अदु पक्षपातविल्लवादरॆ, नम्म व्रत असदृशवागुवुदु.(१९)
गरणि-विस्तारः - DP_४९२ - १९
हिन्दिन पाशुरदल्लि गोदादेवियु नप्पिन्नी देवियन्नु ऎच्चर्गॊळिसि, तमगॆ नॆरवु नीडबेकॆन्दु बेडिदळु. व्रतकन्यॆयरिगॆ आतुर. ऎल्लि हॊत्तुमिञ्चिहोगुवुदो
ऎल्लि कृष्णन नॆरवु तमगॆ इल्लदॆ होगुवुदो, ऎल्लि तम्म पवित्रवाद व्रत साङ्गवागदॆये होगुवुदो ऎम्ब तवक. आद्दरिन्द, ई पाशुरदल्लि, मत्तॆ कृष्णनिगू नप्पिन्नी देविगू करॆ कॊडुत्तारॆ.
कृष्ण नप्पिन्नीदेवियवरु सुखवागॊ निद्रिसुत्तिद्दारॆ. अवरदु भव्यवाद सुख तरुव मलगुव मनॆ. आनॆय दन्तद कालुगळु अवर मञ्चक्कॆ. अदर मेलॆ हासिरुवुदु मॆत्तनॆय सुप्पत्तिगॆ. अदु सॊबगिनिन्द शोभिसुत्तिदॆ. मलगुवुदक्कॆ तम्पागि हितवन्नु उण्टुमाडुवन्थाद्दु. शुभ्रवागि बॆळ्ळगॆ कण्गॊळिसुवुदु. मलगुव कोणॆयल्लि परिमळ तुम्बिदॆ. हीगॆ, तनुमनगळिगॆ तम्पन्नु तरुव मलगुव मनॆ अदु. सुप्पत्तिगॆय मेलॆ ऎळॆय दम्पतिगळु मलगि निद्रिसुत्तिद्दारॆ. कृष्णनु नप्पिन्नियन्नु बरसॆळॆदु तन्न विशाल वक्षक्कॆ अवळ मृदुवाद ऎदॆ सेरिरुवन्तॆ, अवळन्नु अप्पिकॊण्डु निद्रिसुत्तिद्दानॆ. गोदादेवि मत्तु अवळ गॆळतियर करॆयिन्द नप्पिन्निगॆ ऎच्चरवादरू सह, अवळु कृष्णनिन्द बिडिसिकॊण्डु होदरॆ उण्टे? अवनु ऎच्चरगॊळ्ळुवुदिल्लवे?
गोदादेवि मॊदलु कृष्णनन्नु करॆदु हेळुत्ताळॆ- पञ्चशयनद हासुगॆय मेलॆ गॊञ्चलु हूगळन्नु मुडिद नप्पिन्नियन्नु अप्पिकॊण्डु पवडिसिरुव विशालवक्षने ऎच्चरगॊळ्ळु. बायिबिडु. नम्मन्नु विचारिसिको. नमगॆ नॆरवागु. कॄष्णनु ऎच्चरगॊळ्ळुवुदिल्ल. ऎन्थ निद्दॆ इदु! योगनिद्रॆयो? निजवादनिद्दॆयो? नटनॆयो?
गोदादेविय यत्नफलिसलिल्ल. अदन्नु कण्डुकॊण्डु मत्तॆ नप्पिन्नी देवियन्नु करॆदु हेळुत्ताळॆ” काडिगॆयिट्ट विशालवाद कण्णिनवळे, इदेनु निन्न विचित्र! निन्न गण्डनन्नु ऒन्दु क्षणकालवादरू निद्दॆयिन्द ऎच्चरगॊळ्ळलु अवकाशकॊडलारॆया? खण्डितवागियू, इदु निन्न सहक स्वभाववल्ल. नीनु गण्यळु, सद्गुणवति. पक्षपातवन्नरियद न्यायवाद नदतॆये निन्न हिरिमॆ. भक्तर इङ्गितवन्नु अरियुव सामर्थ्य निन्नदु. जितेन्द्रियरागि,परिशुद्धरागि व्रतनिष्ठॆयिन्द बन्दिरुव नम्म हितवन्नु योचिस्वुदु निनगॆ उचितवल्लवे? ऒन्दुक्षणवादरू पतियिन्द अगलिकॆयन्नु सहिसॆनु ऎन्नुवॆया? कृष्णन मेलण ऒलवन्नु बिट्टु अवनन्नु ऎच्चरगॊळिसि, नमगॆ अवनु ऒलियुवन्तॆ करुणिसु. इदरिन्द नम्म व्रत साङ्गगॊळ्ळुवुदु, श्रेष्ठवॆनिसुवुदु.
गोदादेवियदु मूदलिकॆय स्तुति. हॆङ्गसिगॆ हॆङ्गसिनल्लि सलिगॆ हॆच्चु. बिच्चु मातुगळन्नू चुच्चु मातुगळन्नू आडि, तम्म कॆलसवन्नु साधिसिकॊळ्ळुवुदॊन्दे अदर उद्देश. अदु बेग फल कॊडुत्तदॆ.
पञ्चशयनं-ऐदु हितगळन्नु ऒळगॊण्ड हासुगॆ; सॊबगु, तम्पु(हित), मृदुत्व, शुभ्रतॆ(बिळुपु) मत्तु सुवासनॆ- इवु आ ऐदु हितगळु.
तहवु-ई पदक्कॆ- ऒप्पिगॆ, औचित्य, गण्य, योग्य, गौरवपूर्ण, हिरिमॆ, न्यायद नडतॆ, पक्षपातराहित्य, समदृष्टि, सामर्थ्य, अरिवु, व्रतनिष्ट्ऎ, जितेन्द्रियत्व, शुद्ध- हीगॆल्ला अर्थबरुत्तदॆ. ऒन्दे ऒन्दु सण्ण पदवन्नु इल्लि बळसि, ई ऎल्ल अर्थविवरणॆगू अवकाश माडिकॊट्टिरुव भाषॆय वैशिष्ट्यक्कॆ मणियले बेकॆन्निसुत्तदॆ. सरियाद स्थळदल्लि सरियाद पदवन्नु हॊन्दुवन्तॆ जोडिसि, किरिदरिन्द हिरिय नॆलॆयन्नु मुट्टुवन्तॆ माडिद कवितॆयन्नु इन्नॆष्टु हॊगळबेको!
अभिनयः - १९
श्रीरामदेशिक-पद्य-सारः - १९
नीलादेवीं पुरस्कृत्य कृष्ण-परमात्मानम् उत्थापयन्ति - कुत्तु विळक्केरिय - इति ।
पर्यङ्के बहुदीप-राजि-लसिते कान्ता-कुचाग्र-स्थली-
विन्यस्तात्म-भुजान्तराल भगवन् वाचं न दत्से हि नः ।
देवि त्वं न किलेच्छसि स्वशयनात् कान्तं कदा ऽप्य् उत्थितं
त्वं चेन् न क्षण-विप्रयोग-सहना तत्त्वं न तन् नो दया ॥ १९॥
P.R.Ramachander English Free Verse - १९
In the light of the oil lamp,
On the ornamental four legged ivory cot,
On the soft bed filled with cotton,
Reclining on the busts of Nappinnai ,
You sleep, Oh he who has a flower like heart,
Please open your mouth .
She who has , wide black eyes with collyrium.
We know that you will never allow him to wake up,
For you can never bear to be away from Him,
This is not that good,
And cannot be accepted by us.
Please allow us to worship our Goddess Pavai.
२० - मुप्पत्तु मूवर्
गानम् - २०
विश्वास-प्रस्तुतिः - DP_४९३ - २०
मुप्पत्तु मूवर् अमरर्कु मुन् शॆन्ऱु+++(=सेरि)+++,
कप्पं+++(=कम्पं)+++ तविर्कुं+++(=नीगिसुव)+++ कलिये+++(=वीरने)+++ तुयिल्+++(=तूकत्तिन्)+++ ऎऴ् आय्,
शॆप्पम्+++(←सॆप्पम्=वाचं)+++ उडैय्+++(=उळ्ळुव)+++ आय्, तिऱल्+++(=स्थिरल्)+++ उडैय् आय्, शॆट्रार्कु+++(=शत्रुभ्यः)+++
वॆप्पं+++(=तापं)+++ कॊडुक्कुं विमला तुयिल्+++(=तूकत्तिन्)+++ ऎऴ् आय्,
शॆप्प्+++(=चॊम्ब्)+++ अन्न+++(=अन्निसुव)+++ मॆन्+++(=मृदु)+++ मुलै+++(=स्तन)+++, शॆव्+++(=कॆम्प्)+++ वायि, शिऱु+++(=किरु)+++ मरुङ्गुल्+++(=कटि)+++,
नप्+++(=नल्)+++-पिन्नै+++(=[वयसा] हिन्दिन)+++ नङ्गाय्+++(=नम् पूजायाम् + गै स्त्रियां)+++ तिरुवे+++(=श्रीये)+++ तुयिल्+++(=तूकत्तिन्)+++ ऎऴ् आय्,
उक्कमुं+++(=व्यजनं)+++ तट्टॊळियुं+++(=आदर्शं)+++ तन्द् उन् मण्-आळनै+++(=विवाह-पतिं)+++,
इप्पोदे यॆम्मै नीर् आट्टेल्+++(=आडिसलु)+++ ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २० ॥
मूलम् (विभक्तम्) - DP_४९३
४९३ मुप्पत्तु मूवर् * अमरर्क्कु मुऩ् सॆऩ्ऱु *
कप्पम् तविर्क्कुम् कलिये ! तुयिल् ऎऴाय् *
सॆप्पम् उडैयाय्! तिऱल् उडैयाय् ! * सॆऱ्ऱार्क्कु
वॆप्पम् कॊडुक्कुम् विमला ! तुयिल् ऎऴाय् **
सॆप्पु अऩ्ऩ मॆऩ् मुलैच् * चॆव्वाय्च् चिऱु मरुङ्गुल् *
नप्पिऩ्ऩै नङ्गाय् ! तिरुवे ! तुयिल् ऎऴाय् *
उक्कमुम् तट्टॊळियुम् तन्दु उऩ् मणाळऩै *
इप्पोदे ऎम्मै नीर् आट्टु एलोर् ऎम्बावाय् (२०)
मूलम् - DP_४९३ - २०
मुप्पत्तु मूवर् अमरर्क्कु मुऩ् सॆऩ्ऱु
कप्पम् तविर्क्कुम् कलिये तुयिल् ऎऴाय्
सॆप्पम् उडैयाय् तिऱल् उडैयाय् सॆऱ्ऱार्क्कु
वॆप्पम् कॊडुक्कुम् विमला तुयिल् ऎऴाय्
सॆप्पॆऩ्ऩ मॆऩ् मुलैच् चॆव्वाय्च् चिऱु मरुङ्गुल्
नप्पिऩ्ऩै नङ्गाय् तिरुवे तुयिल् ऎऴाय्
उक्कमुम् तट्टॊळियुम् तन्दु उऩ् मणाळऩै
इप्पोदे ऎम्मै नीराट्टेलोर् ऎम्बावाय्
Info - DP_४९३
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Dēshi / तेसि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९३
मुप्पत्तु मुक्कोडि तेवर्गळुक्क्कु ताऩागवे मुऩ्ऩमे ऎऴुन्दरुळि अवर्गळिऩ् मऩ नडुक्कत्तै नीक्कुम् भगवाऩे! ऎऴुन्दिराय् नेर्मै मिक्कवऩे! तिऱऩ् उडैयवऩे! पगैवर्गळुक्कु अऩलाऩवऩे! तूय्मयाऩवऩे! ऎऴुत्तिडुवाय्! पॊऱ्सॆप्पु पोऩ्ऱ मार्बगङ्गळैयुम् सिवन्द वायुम् सिऱिय इडैयुम् उडैय नङ्गाय् नप्पिऩ्ऩै पिराट्टिये! पॆरिय पिराट्टियै पोऩ्ऱवळे! ऎऴुन्दिरु नोऩ्बुक्कु तेवैयाऩ विसिऱियैयुम् कण्णाडियैयुम् तन्दु उऩ् मणाळऩैयुम् इप्पॊऴुदे ऎऴुप्पि ऎङ्गळैयुम् नीराट्टुवायाग पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९३
The girls coming to wake up the lord and Nappinnai say,
“O dear god, if any of the thirty-three crores of the gods
have troubles, you go and remove them:
Get up, faultless, strong one,
vex your enemies and take care of your devotees:
O beautiful young Nappinnai
with soft breasts like small cheppus,
a red mouth and a tiny waist, get up!
Give us fans and mirrors and send your husband with us
so that we can praise him and go to bathe:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९३
मुप्पत्तु मूवर् = मुप्पत्तु मुक्कोडि; अमरर्क्कु = तेवर्गळुक्क्कु; मुऩ् = ताऩागवे; सॆऩ्ऱु = मुऩ्ऩमे ऎऴुन्दरुळि; कप्पम् = अवर्गळिऩ् मऩ नडुक्कत्तै; तविर्क्कुम् = नीक्कुम्; कलिये! = भगवाऩे!; तुयिलॆऴाय् = ऎऴुन्दिराय्; सॆप्पम् उडैयाय्! = नेर्मै मिक्कवऩे!; तिऱल् उडैयाय्! = तिऱऩ् उडैयवऩे!; सॆऱ्ऱार्क्कु = पगैवर्गळुक्कु; वॆप्पम् = अऩलाऩवऩे!; विमला! = तूय्मयाऩवऩे!; तुयिलॆऴाय् = ऎऴुत्तिडुवाय्!; सॆप्पु अऩ्ऩ = पॊऱ्सॆप्पु पोऩ्ऱ; मॆऩ्मुलै = मार्बगङ्गळैयुम्; सॆव्वाय् = सिवन्द वायुम्; सिऱुमरुङ्गुल् = सिऱिय इडैयुम् उडैय; नङ्गाय् = नङ्गाय्; नप्पिऩ्ऩै = नप्पिऩ्ऩै पिराट्टिये!; तिरुवे = पॆरिय पिराट्टियै पोऩ्ऱवळे!; तुयिलॆऴाय् = ऎऴुन्दिरु; उक्कमुम् = नोऩ्बुक्कु तेवैयाऩ विसिऱियैयुम्; तट्टॊळियुम् तन्दु = कण्णाडियैयुम् तन्दु; उऩ् मणाळऩै = उऩ् मणाळऩैयुम्; इप्पोदे = इप्पॊऴुदे ऎऴुप्पि; ऎम्मै नीराट्टु = ऎङ्गळैयुम् नीराट्टुवायाग; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९३ - २०
मुप्पत्तु मूवर्=मूवत्तु मूरु, अमरर्क्कू=प्रधान देवतॆगळिगॆ, मुन्=मुन्दाळागि, शॆन्ऱु=होगि, कप्पम्=(अवर)नडुकवन्नु, तविर् क्कूम्=नीगिसुव, कलिये=धैर्यवन्तने, तुयिल्=निद्रॆयिन्द, ऎऴाय्=ऎच्चरगॊळ्ळु, शॆप्पम्=पक्षपातविल्लद नेर्मॆयन्नु, उडैयाय्= उळ्ळवने, तिऱल्=शक्तियन्नु, उडैयाय्=उळ्ळवने, शॆट्रार् क्कू= शत्रुगळिगॆ, वॆप्पम्=तापवन्नु, कॊडुक्कूम्=कॊडतक्क, विमला=विमलने, तुयिल्=निद्रॆयिन्द, ऎऴाय्=ऎच्चरगॊळ्ळु, शॆप्पु=कळशवन्नु, अन्न=होलुव, मॆन्=मृदुवाद, मुलै=मॊलॆगळन्नू, शॆम्=कॆम्पगिरुव, वाय्=तुटियन्नू, शिऱु=किरिदाद, मरुङ्गुल्=नडुवन्नू उळ्ळ, नप्पिन्नै=नप्पिन्नी, नङ्गाय्=श्रीमत्सम्पन्नळे, तिरुवे=श्रीदेविये, तुयिल्=निद्रॆयिन्द, ऎऴाय्=ऎच्चरगॊळ्ळु, उक्कमुम्=बीसणिगॆयन्नु, तट्टॊळियुम्=कन्नडियन्नू, तन्दु=कॊट्टु, उन्=निन्न, मणाळनै=पतियन्नु, इप्पोदे=ईगले, ऎम्मै=नम्मन्नु, नीराट्टु एल्=नीराडलु आज्ञापिसिदरॆ, (नीराडुवन्तॆ माडिदरॆ), ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९३ - २०
मूअत्तु मूरु प्रधान देवतॆगळ मुन्दाळागि नडॆदु, अवर नडुकवन्नु नीगिसुव वीरने, निद्दॆयिन्द एळु. पक्षपातविल्लद नेर्मॆयन्नुळ्ळवने, शक्तियन्नुळ्ळवने, शत्रुगळिगॆ तापवन्नुण्टु माडुव विमला, निद्रॆयिन्द एळु. कलशवन्नु होलुव मृदुवाद मॊलॆगळन्नू, चॆन्दुटियन्नू, किरुनडुवन्नू उळ्ळ श्रीमत्सम्पन्नळाद श्रीदेविये आद नप्पिन्नी, निद्रॆयिन्द एळु. बीसणिगॆयन्नू, कन्नडियन्नू तोरिसि, निन्न पतियन्नु (ऎच्चरगॊळिसि)ईगले नम्मन्नु नीराडुवन्तॆ माडुवुदादरॆ नम्म व्रतवु असदृशवागुवुदु.(२०)
गरणि-विस्तारः - DP_४९३ - २०
हिन्दिन पाशुरद प्रार्थनॆयन्ने गोदादेवि ई पाशुरदल्लू मुन्दुवरिसुत्ताळॆ. कृष्णदम्पतिगळु सुखवागि निद्रिसुत्तिद्दारॆ. तन्न प्रार्थनॆयिन्द नप्पिन्नी देविगॆ ऎच्चरवागिद्दरू आगिरबहुदु. आदरॆ, अवळु स्वतन्त्रळागिल्ल. कृष्णन तॆक्कॆयल्लि बन्धितळागिद्दाळॆ. ऎद्दु बरुवुदक्कू बालकियर नम्र प्रार्थनॆयन्नु अवळु ऒडनॆये नडसिकॊडलु नप्पिन्नीदेविगॆ आगुत्तिल्ल. एनु माडुवुदु? मॊदलु कृष्णनन्ने ऎच्चरगॊळिसुवुदु ऒळ्ळॆयदल्लवे? अदक्कागिये मत्तॆ ई प्रयत्न.
गोदादेवि मॊदलु कृष्णनन्नु स्तुतिसुत्ताळॆ. भगवन्तन अतिश्रेष्टवाद नाल्कु कल्याणगुणगळन्नु इल्लि ऎत्ति हेळुत्ताळॆ. देवतॆगळॆल्लरिगू असुररिन्द सङ्कटवुण्टादाग, अवर मुन्दाळागि निन्तु अवर भयसङ्कटगळन्नु नीगिसिदवनु भगवन्त. हीगॆ नडॆदद्दु ऒन्दु सलवल्ल; हलवारु सल. ऒन्दॊन्दु सलवू भगवन्तनु अवरन्नु रक्षिसिद्दानॆ. मॊरॆयिट्टवर रक्षणॆगॆ अवनु कूडले सिद्धनागुववनु. आश्रितरक्षकनु भगवन्त. भगवन्तनल्लि पक्षपातविल्ल. भक्तनादवनिगॆ नॆम्मदि तरुवुदे अवन कॆलस. भगवन्त न्यायपक्षपाति. बलशालि, समर्थ मत्तु अमित पराक्रमि. आद्दरिन्द, शत्रुगळिगॆ उळिविल्लदन्तॆ तापवन्नुण्टु माडुववनु. भगवन्तनु निर्मलनु, परिपूर्णनु. ई सुगुणगळिन्द कूडिद भगवन्तनु बालॆयराद तमगॆ व्रत नडसलु ऒत्तासॆ माडलारने?
दम्पतिगळु ऒट्टागि इरुवाग गण्डनन्नु मात्रवे हॊगळुवुदु उचितवे? हॆङ्गसरागि हॆङ्गसरन्नॆल्लवे मॊदलु हॊगळबेकादद्दु. गोदादेवि नप्पिन्निदेविगॆ मत्तॆ अरिकॆ माडिकॊळ्ळुत्ताळॆ- देवि, नीनु परमसुन्दरि. स्त्रीगणक्के आदर्शवॆनिसुवन्तॆ माटवाद स्तनगळन्नू, अधरवन्नू, सण्ण नडुवन्नू उळ्ळवळु नीनु. सकल सम्पत्सम्पन्नळु. श्रीदेविये नीनु! ऎद्दु, मॊदलु निन्न पतिसेवॆ माडम्मा. पतियन्नु ऎच्चरगॊळिसु. अवन कण्णमुन्दॆ मङ्गळ वस्तुगळनु हिडिदु, अवनन्नु प्रसन्ननन्नागि माडु. अनन्तर नावु बन्दिरुव कार्यवन्नु तिळिसु. नम्म व्रतवन्नु नडसुवुदक्कॆ अवनु ऒप्पुवन्तॆयू, अदरल्लि तानू भागवहिसुवन्तॆयू, नावु ईगाले होगि नीराडि बरलु नमगॆ अनुमतिकॊडुवन्तॆयू माडु. निन्न ई सहायदिन्द नम्म व्रतवु अत्युत्तमवागि नडॆयुवुदु.
भगवन्तनिगॆ “प्रथम किङ्करि”, “नित्यानुपायिनि” ऎनिसिकॊण्ड श्रीदेविय अनुग्रहदिन्द भगवन्तन ऒलवु अतिसुलभवागि दॊरकुवुदु ऎम्बुदु इल्लिय तत्त्व.
नप्पिन्नीदेवियु श्रीदेविय अंशवॆन्दू,अ अव्ळिगॆ भगवन्तन वक्षवे निवासवॆन्दू विवरणॆ इदॆ. हिन्दिन ऒन्दुपाशुरदल्लि ई विषय बन्दिरुवुदन्नु गमनिसबहुदु.
कलश,कन्नडि, बाचणीगॆ, गन्ध,हूवु, वीळॆय, धूप, दीप, बीसणिगॆ, चामर, गोवु, मङ्गळ्ावाद्यगळु इत्यादिगळु मङ्गळवस्तुगळु. महापुरुषरन्नु ऎच्चरगॊळिसुवाग, मङ्गळ वस्तुगळु अवर कण्णिगॆ बीळुवन्तॆयू, मङ्गळवाद्यगळ इम्पु किविगॆ बीळुवन्तॆयू, अवर मुन्दॆ तरुवुदु वाडिकॆ. इदु बहुप्राचीनवाद पद्धति. महामहिमनाद श्रीकृष्णनिगॆ इदु नडॆयदॆ इरबहुदे? आदरू, गोपकन्यॆयरु तम्म आतुरदिन्द नप्पिन्नीदेवि ई शुभपद्धतियन्नु ऎल्लि मरॆयुहोगि बिडुत्ताळो ऎन्दु शङ्किसि, अवळिगॆ इदन्नु
नॆनपु माडुत्तारॆ.
मूवत्तु मूरु प्रधान देवतॆगळु- वसुगळु ऎण्टु, रुद्ररु हन्नॊन्दु, आदित्यरु हन्नॆरडु, अश्विनी देवतॆगळु ऎरडु-हीगॆ मूवत्तु मूरु. इष्टरिन्दले ऎल्लवन्नू मुगिसिदन्तॆ आगलिल्ल. इन्नू हलवरु प्रधानदेवतॆगळु इद्दारॆ. ऒट्टगि, मूवत्तु मूरु कोटि देवतॆगळ समुदायवन्ने इदरिन्द सूचिसिदन्तॆ अर्थमाडिकॊळ्ळबेकु.
अभिनयः - २०
श्रीरामदेशिक-पद्य-सारः - २०
श्रियःपतिं कृष्ण-परमात्मानं गोपिकाः प्रबोधयन्ति - मुप्पत्तुमूवर् - इति ।
त्रिंशत्-कोटि-दिवौकसाम् अपि पुरो गत्वा तद्-आर्ति-च्छिदा-
कारिन्न् आश्रित-वत्सलारि-शमनोत्तिष्ठ स्वयं निर्मल ।
नीले विद्रुम-रक्त-वर्ण-वदने कुम्भ-स्तनि त्वं हि नः
कृष्णं चान्यद् अपेक्षितं च करणं दत्वा व्रतं कारय ॥ २०॥
P.R.Ramachander English Free Verse - २०
Please wake up Oh, Lord,
Who removed sorrow and fear,
From the thirty three sections of Devas32,
Even before they approached you,
Oh Lord, Who is glittering like gold,
Oh Lord, who has inimitable valour,
Please wake up,
Oh Lady Nappinnai,
Who has desirable busts like golden pots.
Who has little red mouth,
And who has thin narrow hips,
Please wake up, Oh Goddess of wealth.
Please give mirror and fan,
Just now to your consort,
And allow us to take bath,
And thus worship our Goddess Pavai.
२१ नन्दसुतः श्रीमान् बलवान् - एट्र कलङ्गळ्
गानम् - २१
विश्वास-प्रस्तुतिः - DP_४९४ - २१
एट्र+++(=ऎटकिसिद)+++ कलङ्गळ्+++(=पात्रॆगळ्)+++ ऎदिर् पॊङ्गि मीद्+++(=मेलॆ)+++ अळिप्प,
माट्रादे+++(=परिवर्तनं विना)+++ पाल् शॊरियुं+++(=स्रावयितुं)+++ वळ्ळल्+++(=धाराल)+++ पॆरुं पशुक्कळ्
आट्रप्+++(=आढ्यतां)+++ पडैत्तान् +++(नन्दगोपन्)+++ मगने अऱिवुऱाय्+++(=अरिवु-पडॆदु)+++,
ऊट्रम्+++(=आसक्ति)+++ उडैयाय्+++(=उळ्ळुवन् आगि)+++ पॆरियाय्, उलगिनिल्+++(=जगति)+++
तोट्रम्+++(=तोरुवन्ते)+++ आय्, निन्ऱ+++(=निन्त)+++ शुडरे+++(=सुडुव)+++ तुयिल्+++(=तूकत्तिन्)+++ ऎऴ्+++(=एळुवन्तॆ)+++ आय्,
माट्रार्+++(=शत्रुगळ्)+++ उनक्कु वलि+++(=बल)+++ तॊलैन्दु+++(=तॊरॆदु)+++ उन् वाशऱ्-कण्+++(=वाशल्-मुन्नॆ)+++,
आट्रादु+++(=विकल्प-बाहुल्यं विना)+++ वन्दु उन्न् अडि पणियुम्+++(=नीचम्)+++ आ पोले,
पोट्रियां+++(=नमस्कारेण)+++ वन्दों पुगऴ्न्देल्+++(=हॊगळिदरे)+++ ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २१ ॥
मूलम् (विभक्तम्) - DP_४९४
४९४ एऱ्ऱ कलङ्गळ् * ऎदिर् पॊङ्गि मीदु अळिप्प *
माऱ्ऱादे पाल् सॊरियुम् वळ्ळल् पॆरुम् पसुक्कळ् *
आऱ्ऱप् पडैत्ताऩ् मगऩे ! अऱिवुऱाय् *
ऊऱ्ऱम् उडैयाय् ! पॆरियाय् ! ** उलगिऩिल्
तोऱ्ऱमाय् निऩ्ऱ सुडरे! तुयिल् ऎऴाय् *
माऱ्ऱार् उऩक्कु वलि तॊलैन्दु उऩ् वासऱ्कण् *
आऱ्ऱादु वन्दु उऩ् अडिबणियुमा पोले *
पोऱ्ऱि याम् वन्दोम् पुगऴ्न्दु एलोर् ऎम्बावाय् (२१)
मूलम् - DP_४९४ - २१
एऱ्ऱ कलङ्गळ् ऎदिर् पॊङ्गि मीदळिप्प
माऱ्ऱादे पाल् सॊरियुम् वळ्ळल् पॆरुम् पसुक्कळ्
आऱ्ऱप् पडैत्ताऩ् मगऩे अऱिवुऱाय्
ऊऱ्ऱम् उडैयाय् पॆरियाय् उलगिऩिल्
तोऱ्ऱमाय् निऩ्ऱ सुडरे तुयिल् ऎऴाय्
माऱ्ऱार् उऩक्कु वलि तॊलैन्दु उऩ् वासऱ् कण्
आऱ्ऱादु वन्दु उऩ् अडि पणियुमा पोले
पोऱ्ऱियाम् वन्दोम् पुगऴ्न्देलोर् ऎम्बावाय्
Info - DP_४९४
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Kāmbhoji / काम्बोदि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९४
पालै एऱ्कुम् कलङ्गळ् पॊङ्गि मेले वऴियुम्बडियाग तॊडर्न्दु पालैप् पॊऴियुम् वळ्ळल् पोऩ्ऱ पॆरिय पसुक्कळै कॊण्ड नन्दगोबऩ् मगऩाऩ कण्णऩे! ऎऴुन्दिरुप्पायाग! अडियारैक् काप्पदिल् सिरत्तैयुडैयवऩे! पॆरुमै पॊरुन्दियवऩे! इव्वुलगत्तिले आविर्बवित्त तेजस् मिक्कवऩे! ऎऴुन्दिरुप्पायाग सत्रुक्कळ् उऩ् वलिमैक्कुत् तोऱ्ऱु उऩ् माळिगै वासलिल् गतियऱ्ऱु वन्दु उऩ् तिरुवडियिल् सरणडैवदु पोल् उऩक्कु मङ्गळासासऩम् पण्णिक्कॊण्डु पुगऴ्न्दु नाङ्गळ् वन्दोम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९४
The girls coming to wake up the god say,
“O son of Nandagopan, lord of fine cows
that yield milk generously and make the pots overflow,
you are wise, a bright light and our refuge:
Get up: We have come to your door
as if we were your enemies unable to fight with you:
We come and worship your feet,
praising you whose fame is abundant:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९४
एऱ्ऱ कलङ्गळ् = पालै एऱ्कुम् कलङ्गळ्; ऎदिर् पॊङ्गि = पॊङ्गि मेले; मीदु अळिप्प = वऴियुम्बडियाग; माऱ्ऱादे = तॊडर्न्दु; पाल्सॊरियुम् = पालैप् पॊऴियुम्; वळ्ळल् पॆरुम् = वळ्ळल् पोऩ्ऱ पॆरिय; पसुक्कळ् = पसुक्कळै; आऱ्ऱ पडैत्ताऩ् = कॊण्ड नन्दगोबऩ्; मगऩे! = मगऩाऩ कण्णऩे!; अऱिवुऱाय् = ऎऴुन्दिरुप्पायाग!; ऊऱ्ऱम् = अडियारैक् काप्पदिल्; उडैयाय्! = सिरत्तैयुडैयवऩे!; पॆरियाय्! = पॆरुमै पॊरुन्दियवऩे!; उलगिऩिल् = इव्वुलगत्तिले; तोऱ्ऱमाय् निऩ्ऱ! = आविर्बवित्त; सुडरे = तेजस् मिक्कवऩे!; तुयिलॆऴाय् = ऎऴुन्दिरुप्पायाग; माऱ्ऱार् उऩक्कु = सत्रुक्कळ् उऩ्; वलि तॊलैन्दु = वलिमैक्कुत् तोऱ्ऱु; उऩ् वासऱ्कण् = उऩ् माळिगै वासलिल्; आऱ्ऱादु वन्दु = गतियऱ्ऱु वन्दु; उऩ् अडि = उऩ् तिरुवडियिल्; पणियुमा पोले = सरणडैवदु पोल्; पोऱ्ऱि याम् = उऩक्कु मङ्गळासासऩम्; पुगऴ्न्दु = पण्णिक्कॊण्डु पुगऴ्न्दु; वन्दोम् = नाङ्गळ् वन्दोम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९४ - २१
एट्र=(हालु करॆयुवुदक्कॆ) हिडिद, कलङ्गळ्=भाण्डगळ, ऎदिर्=ऎदुरागि, पॊङ्गि=उक्कि, मीदु=अवुगळ मेलॆल्ला, अळिप्प=सुरिसुवन्थ, माट्रादे=ऎडॆबिडदॆ, पाल्=हालन्नु, शॊरियुम्=स्रविसुव(करॆयुव), वळ्ळल्=औदार्यद, पॆरुम्=दॊड्ड, पशुक्कळ्=हसुगळन्नु, आट्र=समृद्धियागि, पडैत्तान्=पडॆदिरुववन, महने=मगने, अऱिवुऱाय्=निद्दॆ तिळिदेळु, ऊट्रम्=(आश्रितरन्नु कापाडुवुदरल्लि) आसक्तियन्नु, उडैयाय्=उळ्ळवने, पॆरियाय्=हिरिमॆयुळ्ळवने, उलहिनिल्=ई लोकदल्लि, तोट्रम् आय्=अवतारवन्नु तळॆदु, निन्ऱ=निन्तिरुव, शुडरे=तेजस्स्वरूपिये, तुयिल्=निद्दॆयिन्द, ऎऴाय्=ऎच्चरगॊळ्ळु, माट्रार्=शत्रुगळु, उनक्कू=निनगॆ, वलि=शक्तियन्नु, तॊलैन्दु=कळॆदुकॊण्डु, वाशल् कण्=(निन्न) बागिलल्लि, आट्रादु=बेरॆ गतियिल्लदॆ, वन्दु=बन्दु, उन्=निन्न, अडि=पादगळल्लि, पणियुम् आ पोले=शरणागतरागुव हागॆ, याम्=नावु, वन्दोम्=बन्दिद्देवॆ, पोट्रि=(निन्नन्नु)भजिसि, पुहळ्न्दु एल्=स्तुतिसिदॆवादरॆ, ओर्=उत्कृष्टवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९४ - २१
हालु करॆयुवुदक्कागि हिडिद भाण्डगळ ऎदुरागि अवुगळ मेलॆल्ला उक्किसि सुरिसुवन्थ ऎडॆबिडद हालु करॆयुव औदार्यवुळ्ळ दॊड्डदॊड्ड हसुगळन्नु समृद्धियागि पडॆदिरुववन मगने, निद्दॆ तिळिदेळु. आश्रितरन्नु कापाडुवुदरल्लि आसक्तियुळ्ळवने, हिरिमॆयुळ्ळवने, ई लोकदल्लि अवतारवन्नु तळॆदु निन्तिरुव ज्योतिस्स्वरूपने, निद्दॆयिन्द एळु. शत्रुगळु निनगॆ तम्म शक्तियन्नु कळॆदुकॊण्डु, बेरॆ गतियिल्लदॆ, निन्न बागिलल्लि निन्न पादगळल्लि शरणागतरागुव हागॆये नावू बन्दिद्देवॆ. निन्नन्नु भजिसि स्तुतिसिदॆवादरॆ, नम्म व्रतवु असदृशवागुवुदु.
गरणि-विस्तारः - DP_४९४ - २१
ई पाशुरवॆल्ल भगवन्तन हिरिमॆय हॊगळिकॆगॆ मीसलु. भगवन्त क्षीरसागरदल्लि मलगि योगनिद्रॆ माडुत्ता निर्लिप्तनागिरुवुदर बदलागि, अवतारगळन्नु तळॆयुवनल्ल. हागॆ अवतरिसिद कडॆगळल्लि तन्न हिरिमॆयन्नु हेगॆ हॊरपडिसुवनु? भगवन्तनु श्रीकृष्णनागि अवतरिसिद्दु गोकुलदल्लि. अदरिन्द गोकुलवॆम्बुदु नन्दगोकुलवे आयितु. अदु सस्यसमृद्ध, सम्पत्समृद्ध, मत्तु गोसमृद्ध. भगवन्तनु आनन्दद सम्मोहनवन्नु बीरि इडिय गोकुलवन्ने आनन्दगोकुलवन्नागि माडिद्दानॆ. गोकुलद हसुगळन्नु नोडुवुदे ऒन्दु आनन्द. हालु करॆयुवुदक्कॆन्दु अवुगळ कॆच्चलिन अडियल्लि भाण्डगळन्नु इरिसिदरॆ साकु.. हालु स्वतेव उक्कि हरियुत्तदॆ. कॆच्चलुगळु तावागि हालन्नु सुरिसुत्तवॆ. हालुभाण्डगळन्नु तुम्बिसुवुदु मात्रवल्ल. भाण्डगळिन्द हॊरक्कॆ हळ्ळवागि हरिदुहोगुवुदु. आ हसुगळ औदार्य अन्थाद्दु. धाराळवागि हीगॆ सुरिसुव अमॄतवन्नु बळसिकॊळ्ळुवुदु अवक्कॆ सेरिद्दल्ल. अन्थ निस्स्वार्थतॆ; अन्थ मितिमीरिद औदर्य अवुगळदु. अन्थ हसुगळु गोकुलदल्लि ऎल्लॆल्लू तण्डतण्डगळागिरुवुवु. अवक्कॆ यजमान नन्दगोप. अवन भाग्य ऎष्टु हिरिदु! अवनिगॆ मगनागि भगवन्तनु अवतरिसिद. तन्न जॊतॆगॆ तन्न पाल्गडलन्नु बेरॊन्दु रूपदल्लि भूलोकदल्लि हरडिबिट्टनो हेगो! भगवन्त सृष्टियाद हसुगळदे मितिमीरिद औदार्यवॆन्दाग भगवन्तन औदार्य इन्नॆष्टिरबेकु? “कापाडु”ऎन्दु अवन बळिगॆ बन्दरॆ साकु, आर्तरागि मनःपूर्वकवागि बेडिदरॆ साकु, अवन शरणु हॊक्करॆ साकु-अवरन्नु अवनॆन्दिगू कैबिददॆ कापाडुवनु.
आश्रितरन्नु कापाडुवुदे अवन कॆलस. अदरल्लिये अवन आसक्ति. अवन हिरिमॆ अदु. वेदगळिगॆल्ल मूलवत्सुवागि, ज्योतिस्वरूपनागि हॊगळिसिकॊळ्ळुव भगवन्त भूलोकदल्लि अवतरिसि तन्न हिरिमॆयिन्दले बॆळगुवनु. शत्रुगळ शक्तियन्नु कुग्गिसि. अदन्नु कळॆद बळिक, अवरु अवनल्लि शरणु बन्दरॆ, अवरल्लि अपूर्ववाद वात्सल्यवन्नु तोरि अवरिगॆ रक्षणॆ कॊडुवनु. शत्रुगळ वैरवन्ने मरॆतु अवरन्नु रक्षिसुव औदार्यवुळ्ळ भगवन्तनन्ने नम्बि, अवनन्ने अपेक्षिसुव गोपिकन्यॆयर प्रार्थनॆगॆ ओगॊडने भगवन्त? अवर व्रतदल्लि नॆरवागने? अवर व्रतवन्नु साङ्गवागि नडसिकॊडने? अवर इष्टार्थगळन्नु ईडेरिसने?
अभिनयः - २१
श्रीरामदेशिक-पद्य-सारः - २१
कृष्णपरमात्मानं गोपिकाः प्रबोधयन्ति - एट्ट्र कलङ्गळ् - इति ।
आपूर्य प्रसृतान् घटान् बहुपयो-धारा बहिर् मुञ्चतः
स्वामी धेनु-गणस्य योऽति-महतो गोपस्य तस्यात्मज ।
दीनास् त्यक्त-पराक्रमारि-सदृशास् त्वत्-पाद-पद्मान्तिकं
प्राप्ताः स्मः श्रित-पालनोद्यत जगद्-दीप प्रबुध्यस्व भो ॥ २१॥
P.R.Ramachander English Free Verse - २१
Oh son of him,
Who owned several cows,
Which gave so much milk,
That always the milking vessel got overflowed,
Please wake up.
Oh Lord, who is full of mercy,
Oh Lord, who is better than the best,
Oh lord, who is the light that began the world,
Please wake up.
Like your flock of defeated enemies,
Falling at your feet in surrender,
We came praising you,
So that we get fame,
And worship our Goddess Pavai.
२२ राजभिर् अहङ्कारत्यागः - अङ्गण् मा
गानम् - २२
विश्वास-प्रस्तुतिः - DP_४९५ - २२
अङ्+++(=अन्द)+++-गण् मा+++(=महा)+++ ञालत्त्+++(=वॆश्वत्त्त्)+++ अरशर्+++(=अरसर्)+++, अभिमान-
भङ्गमाय् वन्दु निन् पळ्ळिक्+++(=शयन)+++-कट्टिऱ्+++(=खट्वा)+++-कीऴे
सङ्गम् इरुप्पार् पोल् वन्दु, तलैप् पॆय्दोम्+++(=हुय्दिद्देवॆ)+++,
किङ्किणि-वाय्-च्चॆय्द तामरैप्+++(=तावरै)+++-पूप्-पोले,
शॆं-गण् शिऱुच्-चिऱिदे+++(→किरु-किरुदागि)+++ यॆम्+++(=ऎम्)+++-मेल् विऴियावो+++(=उन्मीलय खलु)+++,
तिङ्गळुम्+++(=चन्द्रनुम्)+++ आदित्तियनुम् ऎऴुन्दाऱ्+++(=उदय)+++-पोल्,
अं+++(=आ)+++-गण् इरण्डुं कॊण्डु ऎङ्गळ् मेल् नोक्कुदियेल्+++(=नोडिदरॆ)+++,
ऎङ्गळ् मेल् शापम् इऴिन्द्+एल्+++(=इळिदरॆ)+++ ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २२ ॥
मूलम् (विभक्तम्) - DP_४९५
४९५ अङ्गण् मा ञालत्तु अरसर् * अबिमाऩ
पङ्गमाय् वन्दु निऩ् पळ्ळिक्कट्टिल् कीऴे *
सङ्गम् इरुप्पार् पोल् वन्दु तलैप्पॆय्दोम् *
किङ्गिणिवाय्च् चॆय्द तामरैप् पूप् पोले **
सॆङ्गण् सिऱुच् चिऱिदे * ऎम्मेल् विऴियावो? *
तिङ्गळुम् आदित्तियऩुम् ऎऴुन्दाऱ्पोल् *
अङ्गण् इरण्डुम् कॊण्डु ऎङ्गळ्मेल् नोक्कुदियेल् *
ऎङ्गळ् मेल् साबम् इऴिन्दु एलोर् ऎम्बावाय् (२२)
मूलम् - DP_४९५ - २२
अम् कण् मा ञालत्तु अरसर् अबिमाऩ
पङ्गमाय् वन्दु निऩ् पळ्ळिक् कट्टिऱ् कीऴे
सङ्गम् इरुप्पार् पोल् वन्दु तलैप्पॆय्दोम्
किङ्गिणि वाय्च् चॆय्द तामरैप् पूप् पोले
सॆङ्गण् सिऱुच् चिऱिदे ऎम्मेल् विऴियावो
तिङ्गळुम् आदित्तऩुम् ऎऴुन्दाऱ् पोल्
अम् कण् इरण्डुम् कॊण्डु ऎङ्गळ् मेल् नोक्कुदियेल्
ऎङ्गळ् मेल् साबम् इऴिन्देलोर् ऎम्बावाय्
Info - DP_४९५
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Bhairavi / पैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९५
अऴगिय परन्द उलगाळुम् मऩ्ऩर्गळ् तङ्गळ् अगङ्गारम् अडङ्गि वन्दु उऩ् सिङ्गासऩत्तिऩ् कीऴ् तिरळागक् कूडि इरुप्पदु पोले नी इरुक्कुमिडम् वन्दु अणुगिऩोम् किण्गिणियिऩ् (काल् कॊलुसु - तवळै वायैप् पोऩ्ऱ अमैप्पिऩैयुडैय उरुण्डैगळ्
कोक्कप्पट्टिरुक्कुम्) वाय्प्पोल मलर्न्द तामरै पूप् पोऩ्ऱ सिवन्द कण्गळैक् कॊण्डु मॆल्ल मॆल्ल ऎङ्गळ् मेले विऴिक्क माट्टायो? सन्दिरऩुम् सूरियऩुम् उदित्ताऱ् पोल अऴगिय कण्गळिरण्डिऩालुम् ऎङ्गळै पार्त्तायागिल् ऎङ्गळ् मीदुळ्ळ पाबम् कऴिन्दुविडुम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९५
The girls coming to wake up the god say,
“We have come to you affectionately, all together
as if we were queens of this wide world,
and we stay by your bed and worship you:
Won’t your beautiful lotus eyes
bright as the sun and the moon,
show us even a little grace?
If you look at us, our karma will go away:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९५
अम् कण् मा = अऴगिय परन्द; ञालत्तु अरसर् = उलगाळुम् मऩ्ऩर्गळ्; अबिमाऩ = तङ्गळ् अगङ्गारम्; पङ्गमाय् वन्दु = अडङ्गि वन्दु; निऩ् पळ्ळिक्कट्टिल् = उऩ् सिङ्गासऩत्तिऩ्; कीऴे = कीऴ्; सङ्गम् = तिरळागक् कूडि; इरुप्पार् पोल् = इरुप्पदु पोले; वन्दु = नी इरुक्कुमिडम् वन्दु; तलैप्पॆय्दोम् = अणुगिऩोम्; किङ्गिणि = किण्गिणियिऩ् (काल् कॊलुसु - तवळै वायैप् पोऩ्ऱ अमैप्पिऩैयुडैय उरुण्डैगळ् कोक्कप्पट्टिरुक्कुम्); वाय्च् चॆय्द = वाय्प्पोल मलर्न्द; तामरै = तामरै; पूप् पोले = पूप् पोऩ्ऱ; सॆङ्गण् = सिवन्द कण्गळैक् कॊण्डु; सिऱुच् चिऱिदे = मॆल्ल मॆल्ल; ऎम्मेल् = ऎङ्गळ् मेले; विऴियावो? = विऴिक्क माट्टायो?; तिङ्गळुम् = सन्दिरऩुम्; आदित्तियऩुम् = सूरियऩुम्; ऎऴुन्दाऱ् पोल् = उदित्ताऱ् पोल; अम् कण् = अऴगिय; इरण्डुम् कॊण्डु = कण्गळिरण्डिऩालुम्; ऎङ्गळ्मेल् = ऎङ्गळै; नोक्कुदियेल् = पार्त्तायागिल्; ऎङ्गळ् मेल् = ऎङ्गळ् मीदुळ्ळ; साबम् इऴिन्दु = पाबम् कऴिन्दुविडुम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९५ - २२
अम्=अन्दवाद, कण्=विशालवाद, मा=बहुदॊड्डदाद, नालत्तु=भूमिय, अरशर्=राजरु, अभिमानम्=स्वाभिमानवन्नु(दुरभिमानवन्नु), बङ्गम्=मुरिदु(कत्तरिसि), आय्=हाकि, वन्दु=बन्दु, निन्=निन्न, पळ्ळिकट्टिल्=मलगिरुव मञ्चद, कीऴे=समीपदल्लि(नॆलद मेलॆ), शङ्गम्=गुम्पुगुम्पागि, इरुप्पार् पोळ्=इरुव हागॆ, वन्दु=बन्दु, तलैप्पॆय्दोम्=समीपिसिदॆवु, किङ्गिणि=गॆज्जॆयन्तॆ, वाय् च्चॆय्द=बायि तॆरॆद, तामरै=तावरॆय, पू पोले=हूविन हागॆ, शॆम्=सुन्दरवाद(कॆन्दावरॆयन्थ), कण्=कण्णुगळन्नु, शिऱु शिऱिदे=स्वल्पस्वल्पवागि, ऎम्=नम्म, मेल्=मेलॆ , विऴियावो=तॆरॆयवो, तिङ्गळुम्=चन्द्रनू, आदित्तियनुम्=सूर्यनू, ऎऴुन्दाल् पोल्=उदिसिद हागॆ, अम्=सुन्दरवाद, कण्=-कण्णुगळु, इरण्डुम्=ऎरडू, कॊण्डु=तॆरॆदु, ऎङ्गळ् मेल्=नम्म मेलॆ, नोक्कुदि एल्=(कृपॆय)नोटवन्नु बीरुवॆयादरॆ, ऎङ्गळ् मेल्=नम्म भागद, शायम्=पापवु, इऴुन्दु एल्=कळॆदुहोदुदादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९५ - २२
अन्दवाद विशालवाद बलुदॊड्डदाद भूमिय राजरु तम्म स्वाभिमानवन्नू दुरभिमानवन्नू कडिदुहाकि बन्दु निन्न मञ्चद बळि नॆलद मेलॆ गुम्पुगुम्पागि सेरिरुव हागॆ नवू बन्दु निन्नन्नु समीपिसिद्देवॆ. किरुगॆज्जॆय हागॆ बायितॆरॆद तावरॆय हूविनन्तॆ अन्दवाद कॆन्दावरॆयन्थ कण्णुगळु मॆल्लमॆल्लगॆ नम्म मेलॆ तॆरॆयवो? चन्द्रनू सुयनू उदिसिद हागॆ सॊबगिन कण्णुगळॆरडन्नू तॆरॆदु नम्मन्नु कृपादृष्टियिन्द नोडुवॆयादरॆ, नम्म भागद पापवॆल्ल कळॆदुहोगुवुदादरॆ नम्म व्रतवु असदृशवागुवुदु.(२२)
गरणि-विस्तारः - DP_४९५ - २२
गोदादेवि भगवन्तनन्नु प्रार्थिसुत्ताळॆ. ई विशालवाद भूमण्डलदल्लि दर्पिष्टराद राजरु ऎष्टो मन्दि. क्रूरिगळु ऎष्टो मन्दि. अवरॆल्ल तम्म दर्प क्रौर्यगळिन्दले बीगुत्तिद्दरु. भगवन्त, नीनु अवर दुरभिमानवन्नुमुरिदॆ. अवरिगॆ सुज्ञानवन्नित्तॆ. अवरॆल्लरू निन्न पादतलदल्लि नम्रतॆयिन्द सेवॆ सल्लिसलु नॆरॆदिद्दारॆ. नावू ऒन्दु तण्डवागि बन्दिद्देवॆ, दिट. नावु अबलॆयरु. आश्रयवन्नु कोरुववरु. नम्म अभिमानवॆल्ल निन्नन्नु मुन्दाळागि पडॆदु नम्म ई पवित्रवाद व्रतवन्नु साङ्गवागि नॆरवेरिसबेकॆम्बुदे. बॆळकु हरियुत्तिदॆ. कॆन्दावरॆय मॊग्गुगळु मॆल्लमॆल्लगॆ बिरिदु हेगॆ अरळुत्तवॆयो हागॆये बॆळकु हरियुत्तिरुवाग, निन्न कॆन्दावरॆयन्तॆ चॆलुवाद कण्णुगळु मॆल्लमॆल्लगॆ तॆरॆयलि. निन्न कृपाकटाक्ष नम्म मेलॆ हरियलि. सूर्यनू चन्द्रनू एककालदल्लि बॆळगि तम्म प्रभॆयन्नु ऎल्लॆडॆयू प्रसरिसुवन्तॆ हितवन्नू, तम्पन्नू उण्टुमाडुवन्तॆ, निन्न कृपॆयिन्द नम्म पापगळॆल्लवू भस्मवागि होगलि. इदरिन्द नावु परिशुद्धरागुवॆवु. नम्म व्रत असदृशवॆनिसि, साङ्गगॊळ्ळुवुदु.
याव कार्यवे आगलि, भगवन्तन कृपॆयिन्द सिद्धिसिवुदु, दिट. आ कृपॆयन्नु पडॆयुवुदॆन्तु? मॊदलु नम्मल्लिरुव अहङ्कार ममकारगळन्नु दूरमाडुवुदु. भगवन्तनल्लि शरणागुवुदु. अदक्कागि सर्वथा श्रमिसुवुदु. आग भगवन्तनु कण्तॆरॆदु नम्मत्त नोडुत्तानॆ. नमगॆ अदे शक्तियागि अदे रक्षॆयागि, अदे सकलसम्पत्तू आगि, सिद्धिसुवुदु, ऎन्दु ई पाशुर हेळुत्तदॆ.
अभिनयः - २२
श्रीरामदेशिक-पद्य-सारः - २२
एतावता भगवन्तमुत्थाप्य सम्प्रति तत्कटाक्षान् प्रार्थयन्ते -आङ्गण् मा ञालत्तु-इति ।
नष्टाहङ्कृति-शत्रु-सङ्घ-वद् इहाऽऽगत्य स्थितानाम् उपर्य्
अस्माकं न पतेयुर् अब्ज-रुचयः किं ते कटाक्षाः शनैः ।
अक्षिभ्याम् उदितार्क-चन्द्र-सदृश-त्विड्भ्यां मनाक् चेद् भवान्
अस्मान् पश्यति नष्ट-पाप-निचयाः स्याम प्रहृष्टा वयम् ॥ २२॥
P.R.Ramachander English Free Verse - २२
Like all the famous kings
Of the wide World, that is pretty,
Have crowded near your cot,
After surrendering their ego,
We also have come near.
Will not the sight ,
Of your red eyes which is like the lotus
Fall little by little on us?
If you see us using those eyes,
Which are like sun and the moon,
All the curse on us will vanish,
And we can worship our Goddess Pavai
नेपाली (ढकाल-चूडामणि-शास्त्री) - ०१
अहङ्कार टुटेपछि कृपा प्राप्ति स्पष्टार्थ—
पृथिवीका महान् राजा अहङ्कार टुटेपछि ।
पादपीठ समीपैमा स्नेह ली बस्तछन् पछि ॥
उसै गरेर हामी लौ जुटेका छौं समीपमा ।
अहङ्कारहरू सारा छुटेका छन् समस्तमा ॥
किङ्किणी तुल्य छन् अर्थ विकासोत्तम नेत्र ती ।
महिमा दृष्टि के त्यस्ता नपर्लान् र यथास्थिति ?
चन्द्र–सूर्य सरी नेत्र दुबै छन् नाथका सफा ।
शीत–तप्त पनि त्यस्तै कार्य हुन्छन् विचित्रका ॥
त्यस्ता दृष्टि कृपा साथ हामीमा पर्दछन् भने ।
हाम्रा पापहरू सारा हुन्छन् निश्चय नाशिने ॥२२॥
गूढार्थ—
अहङ्कार छुटेदेखि श्रीशको तत्त्व बुझ्दछन् ।
मुमुक्षु पनि त्यै बेला प्रभु–सन्निधि भेट्तछन् ॥
प्रभुपाद महाँ जुट्ता अहङ्कार हराउँछ ।
कटाक्ष दिव्य प्रभुको शीघ्र नै प्राप्त गर्दछ ॥
व्यापकाकारको राम्रो स्वामित्व बुझि सेवन ।
गर्दा परेश दृष्टिले हुन्छ दिव्य सनातन ॥
आफ्नै इन्द्रिय छन् शत्रु असुरोपम ती सब ।
कृपा ईश्वरको भेटी सप्रिन्छन् शत्रु ती सब ॥२२॥
२३ सिंहः - मारिमलै
गानम् - २३
विश्वास-प्रस्तुतिः - DP_४९६ - २३
मारि+++(←वारि)+++-मलै मुऴैञ्जिल्+++(=गुहॆयुळ्)+++ मन्निक्+++(=अडगि)+++ किडन्द्+++(=मलगि)+++ उऱङ्गुम्+++(=निद्रिसुव)+++,
शीरिय+++(=श्रेष्ठ)+++ शिङ्गम्+++(=संहम्)+++ अऱिवुट्रुत् ती+++(=अङ्गार)+++ विऴ्-इत्तु+++(=नेत्रम् उन्मील्य)+++,
वेरि+++(=सुगन्धि)+++ मयिर्प् पॊङ्गव् ऎप्पाडुं+++(=ऎल्लॆडॆ)+++ पेर्न्दु+++(=हॊगि)+++ उदऱि+++(=ऒदरि)+++,
मूरि+++(=[मै]मुरिदु)+++ निमिर्न्दु+++(=चाचि)+++ मुऴङ्गिप्+++(=गर्जिसि)+++ पुऱप्पट्टु+++(=हॊरटु)+++,
पोदरुमा+++(=पो+तरुम् प्रेरणे+आ)+++ पोले नी +++(violet-)+++पूवैप्-पू-वण्णा, उन्
कोयिल् निन्ऱु इङ्गने पोन्द्+++(=होगल्)+++ अरुळि+++(=कृपां कृत्वा)+++, कोप्प्+++(=अलङ्कारम्)+++ उडैय+++(=उळ्ळुव)+++
शीरिय+++(=श्रेष्ठ)+++ शिङ्गाशनत्त् इरुन्दु, यां+++(=वयं)+++ वन्द
कारियम् आराय्न्द्+++(=तिळिदु)+++ अरुळेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २३ ॥
मूलम् (विभक्तम्) - DP_४९६
४९६ ## मारि मलै मुऴैञ्जिल् * मऩ्ऩिक् किडन्दु उऱङ्गुम् *
सीरिय सिङ्गम् अऱिवुऱ्ऱुत् ती विऴित्तु *
वेरि मयिर् पॊङ्ग ऎप्पाडुम् पेर्न्दु उदऱि *
मूरि निमिर्न्दु मुऴङ्गिप् पुऱप्पट्टु *
पोदरुमा पोले * नी पूवैप्पू वण्णा ! * उऩ्
कोयिल् निऩ्ऱु इङ्ङऩे पोन्दरुळि * कोप्पु उडैय
सीरिय सिङ्गासऩत्तु इरुन्दु * याम् वन्द
कारियम् आराय्न्दु अरुळ् एलोर् ऎम्बावाय् (२३)
मूलम् - DP_४९६ - २३
मारि मलै मुऴैञ्जिल् मऩ्ऩिक् किडन्दु उऱङ्गुम्
सीरिय सिङ्गम् अऱिवुऱ्ऱुत् ती विऴित्तु
वेरि मयिर् पॊङ्ग ऎप्पाडुम् पेर्न्दु उदऱि
मूरि निमिर्न्दु मुऴङ्गिप् पुऱप्पट्टुप्
पोदरुमा पोले नी पूवैप्पू वण्णा उऩ्
कोयिल् निऩ्ऱु इङ्ङऩे पोन्दरुळिक् कोप्पुडैय
सीरिय सिङ्गासऩत्तु इरुन्दु याम् वन्द
कारियम् आराय्न्दु अरुळेलोर् ऎम्बावाय्
Info - DP_४९६
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Aṭāṇa/ अडाणा’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९६
मऴैगालत्तिल् मलैक् कुगैयिल् पेडैयुडऩ् नॆरुङ्गि उऱङ्गुम् सीर्मैमिक्क सिङ्गम् उऱक्गतिलिरुन्दु ऎऴुन्दु ती पोऩ्ऱ कण्गळै विऴित्तु मणम् वीसुम् पिडरि मयिर् सिलुम्ब नाऱ्पुऱङ्गळिलुम् असैन्दु उदऱि सोम्बल् मुऱित्तु कर्जित्तबडि पुऱप्पट्टु वरुवदु पोल कायाम्बूविऩ् निऱमुडैयवऩे! उऩदु कोयिलिलिरुन्दु इव्विडत्तिल् ऎऴुन्दरुळि अऴगिय अमैप्पैयुडैय मेऩ्मैयाऩ सिम्मासऩत्तिल् अमर्न्दु नाङ्गळ् वन्द कारियत्तै विसारित्तु अरुळ वेण्डुम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९६
The girls coming to wake up the god say,
“As you, colored as dark as a kāyam flower, wake up
you are like a lion that has slept
in a mountain cave in the rainy season,
that opens its fiery eyes and roars, its mane hanging low:
You come from your temple and sit on your majestic throne:
Give us your grace, and help us:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९६
मारि = मऴैगालत्तिल्; मलै मुऴैञ्जिल् = मलैक् कुगैयिल्; मऩ्ऩिक् किडन्दु = पेडैयुडऩ् नॆरुङ्गि; उऱङ्गुम् = उऱङ्गुम्; सीरिय सिङ्गम् = सीर्मैमिक्क सिङ्गम्; अऱिवुऱ्ऱु = उऱक्गतिलिरुन्दु ऎऴुन्दु; ती विऴित्तु = ती पोऩ्ऱ कण्गळै विऴित्तु; वेरि मयिर् = मणम् वीसुम् पिडरि मयिर्; पॊङ्ग = सिलुम्ब; ऎप्पाडुम् = नाऱ्पुऱङ्गळिलुम्; पेर्न्दु उदऱि = असैन्दु उदऱि; मूरि निमिर्न्दु = सोम्बल् मुऱित्तु; मुऴङ्गि = कर्जित्तबडि; पुऱप्पट्टु = पुऱप्पट्टु; पोदरुमा पोले = वरुवदु पोल; पूवैप्पू = कायाम्बूविऩ्; वण्णा! = निऱमुडैयवऩे!; उऩ् कोयिल् निऩ्ऱु = उऩदु कोयिलिलिरुन्दु; इङ्ङऩे = इव्विडत्तिल्; पोन्दरुळि = ऎऴुन्दरुळि; कोप्पु उडैय = अऴगिय अमैप्पैयुडैय; सीरिय = मेऩ्मैयाऩ; सिङ्गासऩत्तु इरुन्दु = सिम्मासऩत्तिल् अमर्न्दु; याम् वन्द कारियम् = नाङ्गळ् वन्द कारियत्तै; आराय्न्दु अरुळ् = विसारित्तु अरुळ वेण्डुम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९६ - २३
मारि=मळॆगालदल्लि, मलै=बॆट्टद, मुऴञ्जिल्=गुहॆयल्लि, मन्नि=अडगि,किडन्दु=मलगि, उऱङ्गुम्=निद्रिसुव, शीरिय=श्रेष्ठवाद, शिङ्गम्=सिंहवु, अऱिवुट्रु=निद्दॆ तिळिदॆद्दु, ती=कॆन्दगळन्नु(कॆण्डदन्तिरुव कण्णुगळन्नु)विऴित्तु=तॆरॆदु, वेरि=सुगन्धद, मयिर्=कूदलन्नु(केसरवन्नु), पॊङ्ग=निमिरिसि, ऎप्पाडुम्=ऎल्ल कडॆगू, पेर्न्दु=मै कुलुकिसिम् उदऱि=धूळन्नु ऒदरि हाकि, मूरि=मै मुरिदु, निमिर् त्तु=अङ्गाङ्गगळन्नु
नॆट्टगॆ चाचि, मुऴञ्जि=घर्जिसि, पुऱप्पट्टु=गुहॆयिन्द हॊरटु, पोदरुम् आ पोले=बरुव हागॆ, नी=नीनु, पूवैप्पू वण्णा=अगसॆ हूविन बण्णदवने, उन्=निन्न, कोयिल्=(पवित्रवाद)आलयद, निन्ऱु=ऒळगिनिन्द, इङ्जने=इल्लिगे, पोन्दरुळि=कृपॆमाडि बन्दु, कोप्पु=अलङ्कार, उडैय=उळ्ळ, शीरिय=लोकोत्तरवाद, शिङ्गाशनत्तु=सिंहासनद, इरुन्दु=मेलिद्दु, याम्=नावु, वन्द=बन्द,कारियम्=कार्यवन्नु, आराय्न्दु=विचारिसि, अरुळ् एल्=करुणिसिदरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९६ - २३
मळॆगालदल्लि बॆट्टद गवियल्लि अडगिकॊण्डु मलगि निद्रिसुव श्रेष्ठवाद सिंहवु निद्दॆ तिळिदॆद्दु कॆण्डदन्तिरुव कण्णुगळन्नु तॆरॆदु, सुगन्धद केसरवन्नु निमिरिसि, ऎल्ल कडॆगू मैकुलकिसि, धूळन्नु ऒदरिहाकि, मैमुरिदु, अङ्गाङ्गगळन्नु नॆट्टगॆ चाचि घर्जिसि, हॊरक्कॆ हॊरटुबरुव हागॆये नीनू, अगसॆहूविन मैबण्णदवने, निन्न पवित्रवाद आलयद ऒळगिनिन्द इल्लिगे कृपॆमाडि बन्दु, अलङ्कारभरितवाद लोकोत्तरवाद सिंहासनवन्नु एरि कुळितु, नावु बन्द कार्यवन्नु विचारिसि करुणिसिदॆयादरॆ नम्म व्रतवु असदृशवागुवुदु.(२३)
गरणि-विस्तारः - DP_४९६ - २३
हिन्दिन ऎरडु पाशुरगळिन्द, व्रतकन्यॆयरु नडसुत्तिद्द नप्पिन्नीदेविय स्मरणॆ निन्तिदॆ. याव प्रयोजनवन्नु पडॆयुवुदक्कॆन्दु अवरु तन्नन्नु प्रार्थिसिदरो अदु देविगॆ मनदट्टायितु. परिशुद्धवाद भक्तिभावगळिन्द बन्द अ अबालिकॆयरन्नुकुरितु कृपॆतोरॆन्दु तन्न पतिदेवनल्लि अरिकॆयन्नु सल्लिसिद बळिक, इन्नु मुन्दॆ सल्लिसलु अनुकूलवन्नु कल्पिसि, तानु पक्कक्कॆ सरिदु निन्तिद्दाळॆ. ऎन्थ दयार्द्रहृदय देवियदु!
ई विषयदल्लि मत्तॊन्दु बगॆय विवरणॆ इदॆ- नप्पिन्नीदेवि अवद प्रार्थनॆयन्नु केळि प्रसन्नळादळु. तानू अवर तण्डदल्लि सेरिकॊण्डळु. मत्तु अवरॊडनॆये भगवन्तन गुणगान माडतॊडगिदळु. ई विवरणॆयल्लि अन्तरार्थविरबहुदो हेगो?
ई पाशुरदल्लि सिंहद दिव्यवाद वर्णनॆ इदॆ. मळॆगालवॆन्दु गवियल्लि अडगि निद्रिसुव सिंह ऎच्चरगॊण्डाग माडुव ऒन्दॊन्दु चटुवटिकॆयन्नू इल्लि वर्णिसि हेळलागिदॆ. सिंहद कण्णुगळु कॆण्डदन्तॆ कॆम्पु. अदर केसर निमिरिदाग हॊरबीळुव “सुगन्ध-, सिंहद जातिगॆ सेरिद वासनॆयन्नु विवरिसुवुदु. निद्दॆयिन्द आ प्राणि चटुवटिकॆगॆ बरलु नडसुव कार्यगळॆन्दरॆ- केसरवन्नु निमिरिसुवुदु, मैकुलुकिसुवुदु, धूळन्नु ऒदरुवुदु, मैमुरियुवुदु, अङ्गाङ्गगळन्नु चाचि चुरुकु माडिकॊळ्ळुवुदु मत्तु घर्जिसुवुदु. अनन्तरवे अदु हॊरक्कॆ बरुवुदु.
पुरुष सिंहनाद श्रीकृष्णनु निद्दॆयिन्द ऎच्चरगॊळ्ळुवाग, सिंहद वर्ननॆयल्लि कण्ड कॆलवंशगळु कण्डुबरुत्तवॆ. कृष्णन कण्णुगळु कॆन्दावरॆयन्तॆ अन्दवू विशालवू (होलिकॆयल्लि “कॆम्पु” मात्र कॆदरिद तलॆगूदलु
दिव्यपरिमळवन्नु सूसुवुदु (होलिकॆयल्लि “सुगन्ध”) हॊरळुवुदु, मैमुरियुवुदु, कैकालुगळन्नु चाचुवुदु(ऎल्लवू सामान्य). घनतॆ, गाम्भीर्य,वीर्य, शौर्य, औदार्यगळल्लि श्रीकृष्णनू मृगसिंहनन्तॆये.
सिंहद बण्णक्कू कृष्णन बण्णक्कू सम्बन्धविल्ल. अगसे हूविन बण्ण कृष्णनदु. सिंहवु तन्न हॊट्टॆगागि गवियिन्द हॊरबिद्दरॆ, कृष्णनु तन्न भक्तर आर्तियन्नु विचारिसि अदन्नु निवारिसलु, अवरिगॆ नॆरवु नीडलु तन्न पवित्रवाद शयनमन्दिरदिन्द हॊरबरुवुदु. सिंह काडिनल्लि स्वच्छन्दवागि तिरुगलु मॊदलु माडिदरॆ, कृष्णनु तन्न रत्नसिंहासनवन्नु अलङ्करिसुवनु.
भगवन्तनु कुळितुकॊळ्ळुव सिंहासनवन्नु गोदादेवि ऎरडे ऎरडु सरळ पदगळिन्द वर्णिसिद्दाळॆ- कॊप्पु, मत्तु शीरिय.
“कॊप्पु”-ऎम्बुदक्कॆ “बिगिदु भद्रपडिसिद” रम्यवागि कूडिसिद जोडिसिद, अलङ्करिसिद, सॊबगिन, गोपुरदन्तॆ मेलॆ तूगाडुव, उत्तम विन्यासद, श्रेष्ठरचनॆय”-हीगॆल्ला अर्थबरुत्तदॆ. “शीरिय”- ऎम्बुदक्कॆ “अनर्घ, लोकोत्तर” ऎन्दु अर्थविदॆ. इविष्टु वर्णनॆगळन्नू कूडिकॊण्डद्दु आ भव्य सिंहासन. मेलुगडॆ श्वेतच्छत्र. कॆळगॆ नवरत्नगळन्नु अतिश्रेष्ठरीतिय विन्यासदिन्द कूडिसि, जोडिसि, माटवागि, अलङ्कारवागि, रम्यवागि सॊबगिनिन्द मिरुगुवन्तॆ माडिरुव अनर्घवाद लोकोत्तरवाद सिंहासन अदु!
अभिनयः - २३
श्रीरामदेशिक-पद्य-सारः - २३
गोपाङ्गनाः कृष्णपरमात्माने स्वागमनं निवेदयन्ति - मारिमलै मुळैञ्चिल् - इति ।
क्षोणी-भृद्-वर-कन्दरोदर-शयः सिंहः प्रबुद्धो यथा
दृष्ट्वोग्रं परिधूय केसर-चयं चाञ्चेद् गभीरां गतिम् ।
आगत्यैवम् अधिष्ठितः सुविहितं सिंहासनं यत्-कृते
प्राप्ताः कार्यम् इदं विचिन्त्य करुणाम् अस्मासु सन्दर्शय ॥ २३॥
P.R.Ramachander English Free Verse - २३
Like the majestic lion wakes up with ire,
From the mountain cave in the rainy season,
Looks with fiery sight,
And with deep angry sweat from all the hairs,
Turns up its head with awe,
And comes out making lots of din,
Hey Lord , who is the colour of the blue lotus,
Come from your temple to here,
And sit on the majestic royal throne,
And hear with compassion,
For why we have come here,
And help us to worship our Goddess Pavai.
२४ अवतार-कर्माणि वीर्यवन्ति - अन्ड्रु इव्वुलगमळन्दाय्
गानम् - २४
विश्वास-प्रस्तुतिः - DP_४९७ - २४
अन्ऱु+++(=अन्दु)+++ इव्व्+++(=ई)+++ उलगम् अळन्दाय् अडि पोट्रि,
शॆन्ऱ्+++(=शेन्दि)+++ अङ्गुत् तॆन्न्+++(=दक्षिण)+++ इलङ्गै+++(=लङ्कै)+++ शॆट्र्+++(=शत्रु)+++ आय् तिऱल्+++(=स्थिरल्)+++ पोट्रि,
पॊन्ऱच्+++(=नाशनस्य)+++ चगडम्+++(=शकटम्)+++ उदैत्त्+++(=ऒद्दवन्)+++ आय् पुगऴ्+++(=हॊगळ्)+++ पोट्रि,
कन्ऱु+++(=करुवन्नु)+++ कुणिल्+++(=sling)+++ आ वॆऱिन्द्+++(=ऎसेदु)+++ आय् कऴल्+++(=पादकङ्कण)+++ पोट्रि,
कुन्ऱु+++(=पर्वतं)+++ कुडैय्+++(=कॊडॆय्)+++ आय् ऎडुत्त् आय् गुणं पोट्रि,
वॆन्ऱु+++(=जित्वा)+++ पगै+++(=वैरं)+++ कॆडुक्कुं निन् कैयिल् वेल् पोट्रि,
ऎन्ऱ् ऎन्ऱुन् शेवगमेय्+++(=[युद्ध]सेवकताम्)+++ एत्तिप्+++(=हॊगळि)+++ पऱै+++(=इष्टार्थं)+++ कॊळ्वान्+++(=कोळ्ळलु)+++,
इन्ऱु+++(=इन्दु)+++ यां+++(=वयं)+++ वन्दोम् इरन्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २४ ॥
मूलम् (विभक्तम्) - DP_४९७
४९७ ## अऩ्ऱु इव् उलगम् अळन्दाय् ! * अडि पोऱ्ऱि *
सॆऩ्ऱु अङ्गुत् तॆऩ्ऩिलङ्गै सॆऱ्ऱाय् तिऱल् पोऱ्ऱि *
पॊऩ्ऱच् चगडम् उदैत्ताय् ! पुगऴ् पोऱ्ऱि *
कऩ्ऱु कुणिला ऎऱिन्दाय् ! कऴल् पोऱ्ऱि **
कुऩ्ऱु कुडैया ऎडुत्ताय् ! * कुणम् पोऱ्ऱि *
वॆऩ्ऱु पगै कॆडुक्कुम् निऩ्गैयिल् वेल् पोऱ्ऱि *
ऎऩ्ऱु ऎऩ्ऱु उऩ् सेवगमे एत्तिप् पऱै कॊळ्वाऩ् *
इऩ्ऱु याम् वन्दोम् इरङ्गु एलोर् ऎम्बावाय् (२४)
मूलम् - DP_४९७ - २४
अऩ्ऱु इव् उलगम् अळन्दाय् अडि पोऱ्ऱि
सॆऩ्ऱङ्गुत् तॆऩ् इलङ्गै सॆऱ्ऱाय् तिऱल् पोऱ्ऱि
पॊऩ्ऱच् चगडम् उदैत्ताय् पुगऴ् पोऱ्ऱि
कऩ्ऱु कुणिल् आवॆऱिन्दाय् कऴल् पोऱ्ऱि
कुऩ्ऱु कुडैयाय् ऎडुत्ताय् कुणम् पोऱ्ऱि
वॆऩ्ऱु पगै कॆडुक्कुम् निऩ् कैयिल् वेल् पोऱ्ऱि
ऎऩ्ऱॆऩ्ऱुम् उऩ् सेवगमे एत्तिप् पऱै कॊळ्वाऩ्
इऩ्ऱु याम् वन्दोम् इरङ्गेलोर् ऎम्बावाय्
Info - DP_४९७
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Biyāgadai / पियागडै’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९७
मुऩ्ऩॊरु समयम् इव्वुलगङ्गळै अळन्दवऩे! निऩ् तिरुवडिगळ् वाऴ्ग! अङ्गु सॆऩ्ऱु इलङ्गैयै अऴित्तवऩे! उऩ् पलम् वाऴ्ग! सगडासुरऩ् अऴिन्दिड उदैत्ताय्! उऩ् पुगऴ् वाऴ्ग! कऩ्ऱुरुविल् वन्द असुरऩै तडि मादिरि वीसि अऴित्ताय्! निऩ् तिरुवडि वाऴ्ग! कोवर्त्तऩगिरियै कुडैयाग तूक्किऩाय् उऩ् कुणम् वाऴ्ग! पगैवर्गळै जॆयित्तु अवर्गळै अऴिक्कुम् उऩ् कैयिलुळ्ळ वेल् वाऴ्ग ऎऩ्ऱिप्पडिप् पलवाऱाग उऩ्ऩुडैय वीर्यङ्गळैये पुगऴ्न्दु पाडि पऱै पॆऱुवदऱ्काग इऩ्ऱु नाङ्गळ् वन्दोम् किरुबै सॆय्वायाग! पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९७
The girls come, praise the god and ask for the Paṛai,
“You once measured the world:
We praise your feet:
You went to southern Lanka and killed the Rakshasas:
We praise your strength:
You destroyed Sakaṭāsuran when he came as a cart:
We praise your fame:
When Vathsasuran came as a calf you threw him
at Kabithasuran who had taken the form of a vilam tree
and killed them both:
We worship your ankleted feet:
You carried Govardhana mountain to save the cows:
We praise your compassion:
We praise the spear in your hands that conquers your enemies:
We want to serve you always and have come to receive the Paṛai:
Give us your grace:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९७
अऩ्ऱु इव्वुलगम् = मुऩ्ऩॊरु समयम् इव्वुलगङ्गळै; अळन्दाय्! = अळन्दवऩे!; अडिबोऱ्ऱि = निऩ् तिरुवडिगळ् वाऴ्ग!; सॆऩ्ऱु अङ्गु = अङ्गु सॆऩ्ऱु; तॆऩ्ऩिलङ्गै = इलङ्गैयै; सॆऱ्ऱाय्! = अऴित्तवऩे!; तिऱल् पोऱ्ऱि! = उऩ् पलम् वाऴ्ग!; पॊऩ्ऱ सगडम् = सगडासुरऩ् अऴिन्दिड; उदैत्ताय् = उदैत्ताय्!; पुगऴ् पोऱ्ऱि! = उऩ् पुगऴ् वाऴ्ग!; कऩ्ऱु = कऩ्ऱुरुविल् वन्द असुरऩै; कुणिला = तडि मादिरि; ऎऱिन्दाय्! = वीसि अऴित्ताय्!; कऴल् पोऱ्ऱि! = निऩ् तिरुवडि वाऴ्ग!; कुऩ्ऱु = कोवर्त्तऩगिरियै; कुडैयाय् = कुडैयाग; ऎडुत्ताय्! = तूक्किऩाय्; कुणम् पोऱ्ऱि! = उऩ् कुणम् वाऴ्ग!; वॆऩ्ऱु पगै = पगैवर्गळै जॆयित्तु; कॆडुक्कुम् = अवर्गळै अऴिक्कुम्; निऩ्गैयिल् = उऩ् कैयिलुळ्ळ; वेल्बोऱ्ऱि! = वेल् वाऴ्ग; ऎऩ्ऱु ऎऩ्ऱु = ऎऩ्ऱिप्पडिप् पलवाऱाग; उऩ् सेवगमे = उऩ्ऩुडैय वीर्यङ्गळैये; एत्ति = पुगऴ्न्दु पाडि; पऱै कॊळ्वाऩ् = पऱै पॆऱुवदऱ्काग; इऩ्ऱु याम् वन्दोम् = इऩ्ऱु नाङ्गळ् वन्दोम्; इरङ्गु = किरुबै सॆय्वायाग!; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९७ - २४
अन्ऱु=अन्दिन दिवस, इ उलहुम्=ई लोकवन्नु, अळन्दाय्=अळॆदवने(निन्न)अडि=पवित्रवाद पादगळन्नु, पोट्रि=हॊगळुत्तेवॆ, अङ्गु=अल्लिगॆ, शॆन्ऱु=होगि, तॆन्=सुन्दरवाद, इलङ्गै=लङ्कापट्टणवन्नु, शॆट्राय्=नाशपडिसिदवने, (निन्न) तिऱल्=पराक्रमवन्नु, पोट्रि=हॊगळुत्तेनॆ
शकटम्=शकट(बण्डि)वन्नु, पॊन्ऱ=नाशवागुव हागॆ, उदैत्ताय्=ऒदॆदवने(निन्न)पुहऴ्=कीर्तियन्नु, पोट्रि=हॊगळुत्तेवॆ, कन्ऱु= करुवन्नु, कुणिल्=कवणॆय हागॆ, ऎऴिन्दाय्=ऎसॆदवने, (निन्न)कऴल्=पादगळन्नु, पोट्रि=हॊगळुत्तेवॆ, कुन्ऱु=पर्वतवन्नु, कुडैया=कॊडॆय हागॆ, ऎडुत्ताय्=ऎत्तिहिडिदवने, (निन्न)कुणम्=गुणवन्नु, पोट्रि=हॊगळुत्तेवॆ, वॆन्ऱु=गॆद्दु, पहै=वैरवन्नु, कॆडुक्कूम्=तॊडॆदुहाकुव, निन्=निन्न, कैयिल्=कैयल्लिरुव, वेल्=वेलायुधवन्नु, पोट्रि=हॊगळुत्तेवॆ, ऎन्ऱु ऎन्ऱुम्=यावागलू,(निन्न) शेवकमे=शौर्यवन्ने, एत्ति=हॊगळुत्ता, पऱै=इष्टार्थगळन्नु , कॊळ् वान्= पडॆदुकॊळ्ळुवुदक्कागि, इन्ऱु=इन्दु, याम्=नावु, वन्दोम्=बन्दिद्देवॆ, इरङ्गु एल्=कृपॆ माडुवॆयादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९७ - २४
अन्दु ई लोकवन्नु अळॆदवने, निन्न आ पवित्रवाद पादगळन्नु हॊगळुत्तेवॆ. अल्लिगॆ होगि सुन्दरवाद लङ्कापट्टणवन्नु नाशपडिसिदवने, निन्न आ पराक्रमवन्नु हॊगळुत्तेवॆ. शकटवन्नु नाशमाडुव हागॆ ऒदॆदवने, निन्न आ कीर्तियन्नु हॊगळुत्तेवॆ. करुवन्नु कवणॆय हागॆ ऎसॆदवने, निन्न आ पादगळन्नु हॊगळुत्तेवॆ. पर्वतवन्नु कॊडॆय हगॆ ऎत्तिहिडिदवने, निन्न आ गुणवन्नु हॊगळुत्तेवॆ. गॆद्दु वैरवन्नु तॊडॆदुहाकुव निन कैयल्लि इरुव वेलायुधवन्नु हॊगळुत्तेवॆ. हीगॆ, यावागलू निन्न शौर्यवन्ने हॊगळुत्ता नम्म इष्टार्थगळन्नु पडॆदुकॊळ्ळुवुदक्कागि, इन्दु नावु बन्दिद्देवॆ. नीनुकृपॆ माडुवॆयादरॆ, नम्म व्रतवु असदृशवागुवुदु.(२४)
गरणि-विस्तारः - DP_४९७ - २४
गोदादेवि तन्न गॆळतियरॊन्दिगॆ अरुणोदयक्कॆ अल्लिगॆ बन्दु श्रीकृष्णनन्नु ऎच्चरगॊळिसुत्तिरुव उद्देशवन्नु अवनल्लि अरिकॆमाडिकॊळ्ळुवुदक्कॆ मॊदलु अवनन्नु विधविधवागि हॊगळि अवन मनवन्नु ऒलिसिकॊळ्ळूत्ताळॆ. ई पाशुरदल्लि गोदादेवि हॊगळुवुदु भगवन्तन सर्वव्यापित्ववन्नु, पराक्रमवन्नु, कीर्तियन्नु, चळक चातुर्यगळन्नु, आश्रितवात्सल्यवन्नु, दिव्यायुधवन्नू, षड्रसगळन्नु हदवागि बॆरॆसि अणिपडिसिद उणिसु हेगो हागॆये भगवन्तन गुणपराक्रमगळ सम्मिश्रण मनस्सिगॆ रुचि मत्तु इम्पु.
“अन्दु….आ पवित्र पादगळु…” बहुकालद हिन्दॆ,, भगवन्तनु वामनवटुवागि बन्दु, तन्न पुट्ट मूरु “हॆज्जॆ”गळष्टु नॆलवन्नु मात्रवे बेडि, महाबलिचक्रवर्तियिन्द अदन्नु पडॆद क्षणदल्ले दिव्याद्भुत त्रिविक्रमनागि बॆळॆदु, तन्न ऒन्दु हॆज्जॆयिन्द ई लोकवन्नु अळॆदुबिट्टनल्ल! आग ब्रह्मनु तॊळॆदु पूजिसिद आ पवित्रवाद पादगळ विषय इदु.
“अल्लिगॆ होगि…….पराक्रम….”- इदु रामावतारद विषय. “अल्लिगॆ”ऎन्दरॆ लङ्कापट्टणक्कॆ. लङ्कॆगॆ ऒडॆयनागिद्द राक्षस राजनाद रावणासुरनु श्रीरामन पत्नियाद सीतादेवियन्नु बलात्कारदिम्द कॊण्डॊय्दु तन्न राजधानियाद लङ्कापट्टणदल्लि, अशोकवनदल्लि, सॆरॆयिट्टिद्दनु. श्रीरामनु
अल्लिगॆ होगि, रावणासुरनन्नु कॊन्दु, सीतॆयन्नु सॆरॆयिम्द बिडिसिद सत्यपराक्रमद विषय इदु.
“शकटवन्नु….आ कीर्ति…..”-इदॊन्दु विस्मयकारक साहस. कृष्णनु इन्नू ऎळॆय मगु. मलगिद्द कडॆयल्लि कैकालुगळन्नु आडिसुव ऎळॆय वयस्सु. मगुवन्नु बिट्टु तायि तन्न कॆलसक्कॆ होदळु. आग बन्दु ऒन्दु शकट(बण्डि). तनगॆ ताने हॊरळिकॊण्डु बन्तु. मलगिरुव कृष्णन मेलॆ हादु, अवनन्नु कॊल्लबेकॆम्ब दुरुद्देशदिन्द. हागॆ बन्दद्दु बरिय बण्डिये? अल्ल, कंसनिन्द प्रेरितवाद बण्डियरूपदल्लि बन्दद्दु शकटासुर. मगुवाद कृष्णनु मगुविन स्वभावक्कॆ, आ वयस्सिन चटुवटिकॆगॆ तक्कन्तॆ, कैकालुगळन्नु आडिसुत्तले तन्न कालिनिन्द शकटवन्नु झाडिसिद. अदु मुरिदु पुडिपुडियागि नित्तु. ऎळॆय मगुविन ऎन्थ अद्भुत कीर्ति अदु!
“करुवन्नु….आ पादगळु….” ऒन्दे यत्नदिन्द इब्बरु राक्षसरन्नु कॊन्द कैचळकवन्नू चातुर्यवन्नू तिळिसुवुदु इदु. कंसनिन्द प्रेरितरागि बालकृष्णनन्नु कॊल्ललु बन्दवरु इब्बरु राक्षसरु. गोवळ बालकरु दनकरुगळन्नु मेयिसुव काडिनल्लि ऒन्दु कडॆ बायल्लि नीरूरिसुव हण्णुगळु जिगियुत्तिरुव बेलदमरवागि ऒब्ब राक्षस निन्त. बेलद हण्णिन वासनॆयिन्दलू गात्रदिन्दलू गोवळ बालकरन्नु तन्नल्लिगॆ आकर्षिसि, अवरॊडनॆ बन्द कृष्णनन्नु कॊल्लुवुदु अवन योजनॆ. अवने कपित्थासुर. इन्नॊब्ब राक्षस, अदे कालदल्लि ऒन्दु करुवागि, करुगळ मन्दॆयल्लि सेरिकॊण्ड. करुगळ नडुवॆ ओडाडुत्ता अवुगळन्नु प्रीतियिन्द नोडिकॊळ्ळुव कृष्णनन्नु कॊल्लुवुदु अवन उद्देश. अवने वत्सासुर. कृष्णनु वत्सासुरनन्नु ऎन्दरॆ करुवन्नु, अदर हिङ्गालुगळिन्द हिडिदु, गिरगिरने वेगवागि तिरुगिसि, रभसदिन्द कवणॆय कल्लिनन्तॆ बीसि, बेलद मरद मेलक्कॆ ऎसॆदुबिट्ट. मरदिन्द समृद्धियागि बेलदहण्णुगळु उदुरिद्दल्लदॆ, इब्बरु राक्षसरू ऒन्दे एटिगॆ सत्तरु.
“पर्वतवन्नु….आ गुण….”- गोकुलदल्लि प्रतिवर्षवू देवेन्द्रनिगॆ पूजॆ नडॆयुत्तित्तु. ऒन्दु सल, बालकृष्णन मातिनन्तॆ अदन्नु निल्लिसि, पक्कदल्लिये बॆळॆदिद्द गोवर्धनगिरिगॆ पूजॆयन्नु सल्लिसिदरु. ऎडॆयन्नू ऒड्डिदरु. कृष्णने बेरॊन्दु रूपतळॆदु आ पर्वतदिन्द हॊरबन्दु ऎडॆयनु स्वीकरिसिदनु. इदन्नु कण्ड देवेन्द्रनिगॆ कोपबन्तु. इडिय गोकुलवन्ने हाळुमाडिबिडुत्तेनॆन्दु अवनु एळुदिनगळ काल बिडदन्तॆ बिरुसु मळॆयन्नु सुरिसतॊडगिदनु. आग कृष्णनु गोवर्धन पर्वतवन्ने ऎति कॊडॆयन्तॆ हिडिदु गोवळरन्नू दनकरुगळन्नू रक्षिसिदनु. आश्रितवत्सलनॆम्बुदु आ गुण.
“गॆद्दु वैरवन्नु…….वेलायुधवन्नु.”- हगॆयन्नु गॆल्लुवुदु वीरत्व. हगॆयन्नु कॊल्लदॆ, उळिसिकॊण्डु, अवन हगॆतनवन्नु(आ कॆट्टगुणवन्नु) कॊन्दुहाकि अवनन्नु सद्भक्तनन्नागि परिवर्तिसुवुदु भगवन्तन हिरिमॆ. भगवन्तन ऎल्ल अवतारगळल्लू इदु कण्डुबरुत्तदॆ. परशुरामन क्षत्रियवैरवन्नु निवारिसि, अवनन्नु सात्विकब्राह्मणनन्नागि श्रीरामन हिरिमॆये. ई सन्दर्भदल्लि परशुरामन शक्तियन्नु विष्णुधनुविन मूलक सॆळॆदुकॊण्डद्दु.
बाणासुरन साविरतोळुगळन्नु कत्तरिसि हाकि, अवन बलवन्नू गर्ववन्नू मुरिदु, अवनन्नु कॊल्लदॆ उळिसिकॊण्डु तन्न बन्धुवन्नागियू सद्भक्तनन्नागियूमाडिद्दु श्रीकृष्णन हिरिमॆ. इल्लि बळसिकॊण्डद्दु चक्रायुध. गोवळरिगॆ मुख्यवाद ऒन्दु आयुध, वेलायुध. गोवळर यजमाननाद नन्दगोफनु यावागलू धरिसिद्द आयुध वेलायुध. कृष्णनेनु वेलायुधवन्नु बळसलिल्ल. आदरॆ, वेलायुध इल्लि भगवन्तन दिव्यायुधगळल्लि ऒन्दॆम्ब भावनॆयिन्द, अवुगळ प्रतीकवागि बळसलागिदॆ.
अभिनयः - २४
श्रीरामदेशिक-पद्य-सारः - २४
भगवतः कृष्णस्य दृष्टिदोषपरिहाराय व्रजस्त्रियः मङ्गलानि प्रार्थयन्ते -अन्ड्रु इव्वुलगमळन्दाय् - इति ।
लङ्काधीश-दशाननादि-शमन त्वद्-विक्रमो वर्धतां
वत्साख्यारि-विनाशिनस् तव जगन्-मातुः प्रथेतां पदे ।
तं गोवर्धन-पर्वतं कृतवतश् छत्रं गुणास् ते जयन्त्व्
एतं त्वां शरणं गता वयम् अहो लब्धुं व्रतस्योचितम् ॥ २४॥
P.R.Ramachander English Free Verse - २४
We worship your feet which measured the world then,
We worship your fame of winning over the king of Southern Lanka,
We worship thine valour in breaking the ogre who came like a cart,
We worship thy strength which threw the calf on the tree,
We worship thine goodness in making the mountain as an umbrella33,
And we worship the great spear in your hand which led to your victory,
We have come hear to sing always for ever your praises,
And get as gift the drums to sing,
And worship our Goddess Pavai.
२५ कंस-वैफल्य-कृत् - ओरुत्ति मगनाय्
गानम् - २५
विश्वास-प्रस्तुतिः - DP_४९८ - २५
ऒरुत्ति+++(=ऒत्ति)+++ मगन् आय्प् पिऱन्दु, ओर् इरविल्+++(=इरळिल्)+++
ऒरुत्ति मगनाय् ऒळित्तु+++(=गुप्त्वा)+++ वळर+++(=बॆळियलु)+++,
तरिक्किलान्+++(=तडॆयलार)+++ आगित्तान् तीङ्गु+++(=दुष्टतां)+++ निनैन्द+++(=ऒडॆद)+++,
करुत्तैप्+++(=दुरुद्देशं)+++ पिऴैप्प्+++(=व्यर्थं)+++ इत्तुक् कञ्जन्+++(=कंसन्)+++ वयिट्रिल्+++(=वैरुळ्)+++
नॆरुप्प् ऎन्न+++(=ऎम्ब)+++ निन्ऱ नॆडुमाले+++(=सर्वेश्वरने)+++, उन्नै
अरुत्तित्तु+++(=अर्थयितुम्)+++ वन्दों पऱै+++(=इष्टार्थं)+++ तरुदिय्+++(=तरुवन्तॆ)+++ आगिल्,
तिरुत्+++(=श्रीक्)+++-तक्क शॆल्वमुं+++(=सम्पत्तिं)+++ शेवगमुं+++(=[युद्ध]सेवकताम्)+++ यां पाडि,
वरुत्तमुं+++(=पीडां)+++ तीर्न्दु मगिऴ्न्देल्+++(=हर्षिसिदरॆ)+++ ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २५ ॥
मूलम् (विभक्तम्) - DP_४९८
४९८ ऒरुत्ति मगऩाय्प् पिऱन्दु * ओर् इरविल्
ऒरुत्ति मगऩाय् ऒळित्तु वळर *
तरिक्किलाऩ् आगित् ताऩ् तीङ्गु निऩैन्द *
करुत्तैप् पिऴैप्पित्तुक् कञ्जऩ् वयिऱ्ऱिल् **
नॆरुप्पु ऎऩ्ऩ निऩ्ऱ नॆडुमाले ! * उऩ्ऩै
अरुत्तित्तु वन्दोम् पऱै तरुदि यागिल् *
तिरुत् तक्क सॆल्वमुम् सेवगमुम् याम् पाडि *
वरुत्तमुम् तीर्न्दु मगिऴ्न्दु एलोर् ऎम्बावाय् (२५)
मूलम् - DP_४९८ - २५
ऒरुत्ति मगऩाय्प् पिऱन्दु ओर् इरविल्
ऒरुत्ति मगऩाय् ऒळित्तु वळरत्
तरिक्किलाऩ् आगित् ताऩ् तीङ्गु निऩैन्द
करुत्तैप् पिऴैप्पित्तुक् कञ्जऩ् वयिऱ्ऱिल्
नॆरुप्पॆऩ्ऩ निऩ्ऱ नॆडुमाले।, उऩ्ऩै
अरुत्तित्तु वन्दोम् पऱै तरुदियागिल्
तिरुत्तक्क सॆल्वमुम् सेवगमुम् याम् पाडि
वरुत्तमुम् तीर्न्दु मगिऴ्न्देलोर् ऎम्बावाय्
Info - DP_४९८
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Shankarābharaṇa / सङ्गराबरण’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९८
तेवगिक्कु मगऩाग पिऱन्दु अन्द ऒप्पऱ्ऱ इरविलेये यसोदैयिऩुडैय पिळ्ळैयाय् ऒळिन्दिरुन्दु वळर तुवङ्गिय अदिसयत्तै पॊऱुक्कादवऩाय् ताऩे कॆडुदलै निऩैत्त कंसऩुडैय ऎण्णत्तै वीणाक्कि अवऩ् वयिऱ्ऱिल् नॆरुप्भाग निऩ्ऱ ऎम्बॆरुमाऩे! उऩ्ऩिडत्तिल् याचित्तु वन्दोम् ऎङ्गळ् विरुप्पत्तै तरुवायागिल् पिराट्टिक्कु उगन्द सॆल्वत्तैयुम् उऩ् वीर्य कुणत्तैयुम् नाङ्गळ् पाडि उऩ्ऩैप् पिरिन्दिरुक्किऱ तुयरम् नीङ्गि मगिऴ्न्दिडुवोम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९८
The girls ask for the Paṛai saying,
“In the night you were born to Devaki
and were raised by Yashoda:
This is something no one knows:
You were like a burning fire in Kamsan’s stomach
because he always thought of giving you trouble:
Kamsan always wanted to hurt you
but you fought with him and killed him:
O Neḍumāl! We worship you and have come here to you:
If you give us the Paṛai,
we will sing and praise your wealth and grace
and our sorrows will go away and we will be happy:
We are going to worship our Pāvai
प्रतिपदार्थः (UV) - DP_४९८
ऒरुत्ति मगऩाय् = तेवगिक्कु मगऩाग; पिऱन्दु = पिऱन्दु; ओर् इरविल् = अन्द ऒप्पऱ्ऱ इरविलेये; ऒरुत्ति = यसोदैयिऩुडैय; मगऩाय् = पिळ्ळैयाय्; ऒळित्तु = ऒळिन्दिरुन्दु; वळर = वळर तुवङ्गिय अदिसयत्तै; तरिक्किलाऩ् आगि = पॊऱुक्कादवऩाय्; ताऩ् = ताऩे; तीङ्गु निऩैन्द = कॆडुदलै निऩैत्त; कञ्जऩ् = कंसऩुडैय; करुत्तै = ऎण्णत्तै; पिऴैप्पित्तु = वीणाक्कि; वयिऱ्ऱिल् = अवऩ् वयिऱ्ऱिल् नॆरुप्भाग निऩ्ऱ; नॆडुमाले! = ऎम्बॆरुमाऩे!; उऩ्ऩै = उऩ्ऩिडत्तिल्; अरुत्तित्तु वन्दोम् = याचित्तु वन्दोम्; पऱै = ऎङ्गळ् विरुप्पत्तै; तरुदियागिल् = तरुवायागिल्; तिरुत्तक्क = पिराट्टिक्कु उगन्द; सॆल्वमुम् = सॆल्वत्तैयुम्; सेवगमुम् = उऩ् वीर्य कुणत्तैयुम्; याम् पाडि = नाङ्गळ् पाडि; वरुत्तमुम् = उऩ्ऩैप् पिरिन्दिरुक्किऱ तुयरम्; तीर्न्दु = नीङ्गि; मगिऴ्न्दु = मगिऴ्न्दिडुवोम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९८ - २५
ऒरुत्ति=ऒब्बळ, मगन्=मग, आय्=आगि,पिऱन्दु=हुट्टि, ओर्=ऒन्दु, इरविल्=रात्रियल्लि, ऒरुत्ति=ऒब्बळ, मगन्=मग,आय्=आगि, ऒळित्तु=मुच्चुमरॆयिन्द(गुट्टागि), वळर=बॆळॆयुत्तिरलु, तरिक्किलान्=सहिसलारदवनु, आहि=आगि, तीङ्गु=कॆडुकन्नु, निनैन्दु=बगॆद, कण्जन् तान्=कंसन, करुत्तै=दुरुद्देशवन्नु, पिऴैप्पित्तु=व्यर्थपडिसि(सुळ्ळागिसि),वयिट्रिल्=(अवन)हॊट्टॆयल्लि, नॆरुप्पु=किच्चु, ऎन्न=ऎम्बन्तॆ, निन्ऱ=इरुव, नॆडुमाले=सर्वेश्वरने, उन्नै=निन्नन्नु, अरुत्तित्तु=(नम्म) हिरियाशॆगळन्नु याचिसुवुदक्कागि, वन्दोम्=बन्दिद्देवॆ, पऱै=(नम्म)कोरिकॆगळन्नु) तरुदि आहिल्=नॆरवेरिसुवॆयादरॆ, तिरु=श्रीदेविगॆ, तक्क=तक्कद्दाद, शॆल्वमुम्=सम्फत्तन्नू, शेवकमुम्=शौर्य(वीर्य)वन्नू, याम्=नावु, पाडि=हाडि, वरुत्तमुम्=सङ्कटवन्नु, तीर्न्दु=कळॆदु(दूरमाडि), महिऴ्न्दु एल्=हर्षगॊण्डॆवादरॆ, ओर्=असदृशवाद,ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९८ - २५
ऒन्दु रात्रियल्लि ऒब्बळ मगनागि हुट्टि ऒब्बळ मगनागि गुट्टागि बॆळॆयुत्तिरलु, सहिसलारदॆ कॆडकन्नु बग्र्द कंसन दुरुद्देशवन्नु सुळ्ळागिसि, अवन हॊट्टॆयल्लि किच्चो ऎम्बन्तॆ इरुव सर्वेश्वरने, नम्म हिरियाशॆगळन्नु
गरणि-विस्तारः - DP_४९८ - २५
निन्नल्लि बेडुवुदक्कागि बन्दिद्देवॆ. नम्म कोरिकॆगळन्नु नॆरवेरिसिदॆयादरॆ, श्रीदेवि ऒप्पुवन्थ निन्न सम्पत्तन्नू शौर्य(वीर्य)वन्नू नावु हॊगळिहाडि नम्म सङ्कटगळन्नु दूरमाडि हर्षगॊण्डॆवादरॆ, नम्म व्रतववु असदृशवॆनिसुवुदु.(२५)
“ऒब्बळ मगनागि हुट्टि, ऒन्दु रात्रि इन्नॊब्बळ मगनागि, गुट्टागि, बॆळॆद” वनु श्रीकृष्ण. अवनु कंसन तङ्गि देवकिदेविय मगनागि हुट्टिद. तन्न सोदरमावने तनगॆ कडुशत्रुवाद कारण. अवनन्नु ताने मुगिसबेकाद्दरिन्द, अवन मरणकाल बरुववरॆगू तानु अवनिन्द दूरवागिद्दु, अवन कैगॆ सिक्किदन्तॆ, गुट्टागिये बॆळॆयबेकायितु. ई कारणदिन्द तानु हुट्टिद कूडले, अदे रात्रिये, देवकिदेवियिन्द बेर्पट्टु, आ रात्रिये, अल्लिन्द ऒय्यल्पट्टु नन्दगोकुलदल्लि नन्दगोपन मडदियाद यशोदॆय रक्षणॆयल्लिडल्पट्ट. ई गुट्टु यशोदॆगू सह तिळियदु. आद्दरिन्द, तन्न रक्षणॆगॆ बन्द अवनु तन्न मगने ऎम्ब हॆम्मॆयिन्द यशोदॆ अवनन्नु बॆळॆसिदळु. पॆरियाऴ्वारर तिरुमॊऴियल्लि यशोदॆगॆ कृष्णन मेलॆ मातॄवात्सल्यवॆष्टित्तु ऎम्बुदन्नु बहळ स्वारस्यवागि विवरिसलागिदॆ.
तन्न शत्रुवाद कृष्णनु बेरॊन्दु कडॆ बॆळॆयुत्तिरुवनॆम्ब विषयवन्नु कंसनु केळि, सहिसलागलिल्ल. तन्न शत्रुवन्नु हेगादरू माडि मॊळकॆयल्ले जिगुटि हाकिबिडबेकॆम्ब दुरुद्देश अवनल्लि बेरूरितु. अदक्कागि अवनु हलवारु कुयत्नगळन्नु नडसिद. ऒब्बनागुतलॊब्बनॆम्बन्तॆ राक्षसरन्नु कळुहिसिकॊट्ट. अवरल्लि ऒब्बॊब्बरू तमगॆ कैलादष्टु प्रतिभॆयन्नु तोरिसिदरु. मॊदलु बन्दवळु पूतनि. सुन्दरियागि बन्दु हसुगूसुगळिगॆ हालन्नुणिसुव नॆपदिन्द, विषद हालन्नित्तु कृष्णनन्नु कॊल्लुवॆनॆन्दु बन्दळु. कृष्ण अवळ प्राणवन्ने हीरिकॊन्द. अनन्तर बन्दरु-शकट, बण्डिय आकारदल्लि. बकपक्षिय रूपदल्लि. वत्स, करुविन रूपदल्लि. यारू कृष्णनन्नु कॊल्ललागलिल्ल. बदलागि, अवरे मडिदरु. अनम्तर, कुवलयापीडवॆम्ब बलिष्ठ आनॆ. मुष्टिकादि नुरित मल्लरु बन्दरु. अवरू मडिदरु. हीगॆ कंसन दुर्योचनॆगळॆल्लवू विफलगॊण्डवु. कृष्णनु बदुकि, बॆळॆयुत्तिरुवुदु कंसनिगॆ हॊट्टॆयल्लि सहिसलारद किच्चिनन्तॆ इत्तु. कृष्णन्नु द्वेषिसि, तन्न हगॆतनवन्नु अवन मेलॆ साधिसिकॊळ्ळलु साध्यवागदॆ, कंसने अवनिन्द सत्त. श्रीकृष्णन साम्र्थ्य ऎन्थाद्दू ऎम्बुदन्नु सूचिसुव ई विषयवन्नु गोदादेवि हॊगळुत्ताळॆ.
व्रतकन्यॆयरिगॆ श्रीकृष्णन दिव्याद्भुत गुणगळु गॊत्तु. तम्म मनोरथगळन्नु पडॆदुकॊळ्ळुवुदक्कॆ समर्थवाद कृष्णनन्नल्लदॆ मत्तारन्नु बेडुवुदु? आद्दरिन्दले, अवरु मुञ्जानॆये ऎद्दु, शुद्धरागि बन्दु कृष्णनन्नु ऎच्चरगॊळिसुत्तारॆ.
गोदादेवि हेळुत्ताळॆ- कृष्ण नीनु इतरर इङ्गितवन्नु तिळिदुकॊळ्ळबल्लॆ. इदरिन्दले कंसन कॆट्टयोचनॆगळन्नॆल्ला नीनु सुळ्ळु माडलु साध्यवायितु. नीनु नम्म कोरिकॆगळन्नु ईडेरिसिदॆयादरॆ, मॊदलु नम्म ई जन्मद सङ्कटगळन्नॆल्ला तॊलगिसिबिडुत्तेवॆ. हर्षगॊळ्ळुत्तेवॆ. अल्लदॆ, श्रीदेविगॆ नीनु ऎल्लविधदल्लू तक्क पतियॆन्दु तोरिसलु निन्न अद्वितीयवाद सकल कल्याणगुण सम्पतन्नू, निन्न वीर्यविक्रमगळन्नू
मनसार हॊगळि हाडुत्तेवॆ.
भगवन्तन कृपाकटाक्षक्कॆ पात्ररागबेकॆम्बुदे व्रत. अदन्नु साधिसिकॊळ्ळबेकॆम्बुदे उद्देश. अदन्नु पडॆदरॆ, उद्देश सफलगॊण्डन्तॆये अल्लवे? व्रतवु साङ्गवागुवुदू असदृशवॆनिसुवदू हीगॆ.
अभिनयः - २५
श्रीरामदेशिक-पद्य-सारः - २५
वल्लव्यः स्वागमनकारणं कृष्णाय निवेदयन्ति - ओरुत्ति मगनाय् - इति ।
कस्याश्चिज् जठराद् भवन् निशि तदैवासीः परस्याः सुतः
तस्यैवं परनाशिनो व्यरचयत् कंसो ऽप्रियं ते बहु ।
तत्सर्वं त्वयि निष्फलत्वम् अगमत् तस्मिन् भवत्य् अर्थितां
प्राप्ताः स्मः पटहादिकं बहुविधं दत्वा व्रतं कारय ॥ २५॥
P.R.Ramachander English Free Verse - २५
Being born to woman,
And in the same night in hiding .
You became the son of another,
But this he could not tolerate,
And wanted to cause more harm to you,
And you great one , became ,
The fire in the stomach of that Kamsa34,
We have come here with desire for a drum,
And if you give the drum to us,
We would sing about thine great fame and wealth,
And would end our sorrows and become happy,
And worship our Goddess Pavai.
२६ शङ्खादि-परिकराः - माले मणिवण्णा
गानम् - २६
विश्वास-प्रस्तुतिः - DP_४९९ - २६
माले+++(=आश्रित-वत्सल)+++ ! +++(इन्द्रनील-)+++मणि-वण्णा ! मार्गऴि+++(=मार्गशिर)+++ नीर् आडुवान्+++(=आडलु)+++,
मेलैयार् शॆय्वनगळ्+++(=माडुवुदरल्लि)+++ वेण्डुवन+++(=बेकादवन)+++ केट्टियेल्+++(=केटाले)+++ -
ञालत्तैय्+++(=भूमिय्)+++ ऎल्लां नडुङ्ग+++(=नडुगिसुव)+++ मुरल्वन+++(=गर्जिसुव)+++
पाल् अन्न+++(=हागॆ)+++ वण्णत्तु उन् पाञ्चजन्नियमे
पोल्वन शङ्गङ्गळ्, पोय्प्+++(=विशिष्ट)+++ पाड् उडैयनवे+++(=उळ्ळुव)+++
शालप्+++(=हल)+++ पॆरुं पऱैये+++(=हरॆयन्नु= drum)+++, पल्लाण्ड्+++(→मङ्गलगीतविशेष)+++ इशैप्पारे+++(=गायकान्)+++,
कोल विळक्के, कॊडिये+++(=ध्वजमे)+++, वितानमे,
आलिन्+++(=आलद)+++ इलैयाय्+++(=ऎलॆयवने)+++ अरुळेल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २६ ॥
मूलम् (विभक्तम्) - DP_४९९
४९९ माले मणिवण्णा ! * मार्गऴि नीर् आडुवाऩ् *
मेलैयार् सॆय्वऩगळ् वेण्डुवऩ केट्टियेल् *
ञालत्तै ऎल्लाम् नडुङ्ग मुरल्वऩ *
पाल् अऩ्ऩ वण्णत्तु उऩ् पाञ्जसऩ्ऩियमे **
पोल्वऩ सङ्गङ्गळ् * पोय्प्पाडु उडैयऩवे *
सालप् पॆरुम् पऱैये पल्लाण्डु इसैप्पारे *
कोल विळक्के कॊडिये विदाऩमे *
आलिऩ् इलैयाय् ! अरुळ् एलोर् ऎम्बावाय् (२६)
मूलम् - DP_४९९ - २६
माले। मणिवण्णा। मार्गऴि नीराडुवाऩ्
मेलैयार् सॆय्वऩकळ् वेण्डुवऩ केट्टियेल्
ञालत्तै ऎल्लाम् नडुङ्ग मुरल्वऩ
पाल् अऩ्ऩ वण्णत्तु उऩ् पाञ्ज सऩ्ऩियमे
पोल्वऩ सङ्गङ्गळ् पोय्प् पाडुडैयऩवे
सालप् पॆरुम् पऱैये पल्लाण्डु इसैप्पारे
कोल विळक्के कॊडिये विदाऩमे
आलिऩ् इलैयाय् अरुळेलोर् ऎम्बावाय्
Info - DP_४९९
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Ārabi / आरबि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_४९९
पक्तर्गळुक्कु अऩ्बऩे नीलमणि पोऩ्ऱवऩे! आलन्दळिरिल् पळ्ळि कॊण्डवऩे! मार्गऴि नीराट्टत्तिऱ्काग मुऩ्ऩोर्गळ् अनुष्टिक्कुम् मुऱैगळिल् उपकरणङ्गळै केट्टाल् अवैगळैच् चॊल्लुगिऱोम् पूमि मुऴुदुम् नडुङ्गुम्बडि ऒलिक्कक्कूडिय पाल् पोऩ्ऱ निऱमुडैयदाऩ पाञ्जसऩ्ऩियम् पोऩ्ऱ सङ्गङ्गळैयुम् मिगवुम् अगऩ्ऱ पॆरिय पऱैगळैयुम् तिरुप्पल्लाण्डु पाडुबवर्गळैयुम् मङ्गळ तीबङ्गळैयुम् तुवजङ्गळैयुम् विदाऩमुम् मेऱ् कूऱैगळुम् अरुळ वेण्डुम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_४९९
The girls ask the god for the things that they need for their nombu
and say,
“O lord beautiful as a sapphire,
we want to bathe in the month of Markazhi:
Hear us! Give us the things we need for our nombu:
We want to have white milk-colored conches
that will roar and shake the earth like your conch, the pancajanyam:
We want many good Paṛais:
We want to be with people singing “Pallaṇḍu!”to you:
You as a beautiful baby slept on the banyan leaf:
Give us a eautiful lamps, flags and a roofed place to stay:
Give us your grace:
We are going to worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_४९९
माले! = पक्तर्गळुक्कु अऩ्बऩे; मणिवण्णा! = नीलमणि पोऩ्ऱवऩे!; आलिऩ् इलैयाय्! = आलन्दळिरिल् पळ्ळि कॊण्डवऩे!; मार्गऴि = मार्गऴि; नीराडुवाऩ् = नीराट्टत्तिऱ्काग; मेलैयार् = मुऩ्ऩोर्गळ्; सॆय्वऩगळ् = अनुष्टिक्कुम् मुऱैगळिल्; वेण्डुवऩ = उपकरणङ्गळै; केट्टियेल् = केट्टाल् अवैगळैच् चॊल्लुगिऱोम्; ञालत्तै ऎल्लाम् = पूमि मुऴुदुम्; नडुङ्ग = नडुङ्गुम्बडि; मुरल्वऩ = ऒलिक्कक्कूडिय; पाल् अऩ्ऩ = पाल् पोऩ्ऱ; वण्णत्तु = निऱमुडैयदाऩ; पाञ्जसऩ्ऩियमे = पाञ्जसऩ्ऩियम् पोऩ्ऱ; पोल्वऩ = सङ्गङ्गळैयुम्; पोय्प्पाडु उडैयऩवे = मिगवुम् अगऩ्ऱ पॆरिय; सालप् पॆरुम् पऱैये = पऱैगळैयुम्; पल्लाण्डु = तिरुप्पल्लाण्डु; इसैप्पारे = पाडुबवर्गळैयुम्; कोल विळक्के = मङ्गळ तीबङ्गळैयुम्; कॊडिये = तुवजङ्गळैयुम्; विदाऩमे = विदाऩमुम् मेऱ् कूऱैगळुम्; अरुळ् = अरुळ वेण्डुम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_४९९ - २६
माले=आश्रितवत्सलने, मणिवण्णा=इन्द्रनीलमणिय कान्तियुळ्ळवने, मार्हऴि=मार्गशिर मासद, नीराडुवान्=नीराडुवुदक्कागि, मेलैयार्=हिरियरु(उत्तमरु), शॆय् वनहळ्=माडुवुदरल्लि(अनुष्ठानदल्लि)वेण्दुवन=बेकादवन्नु, केट्टि एल्=केळुवॆयादरॆ(हेळुत्तेवॆ), नालत्तै=भूमियन्नु, ऎल्लाम्=ऎल्लवन्नू, नडुङ्ग=नडुगिसुवन्थ, मुरल् वान्=मॊळगुवन्थ, पाल्=हालिन, अन्न=हागॆ, वण्णत्तु=बण्णद, उन्=निन्न, पाञ्चशन्नियमे=पाञ्चजन्यवन्ने, पोल् वन=होलुवन्थ, शङ्गङ्गळ्=शङ्खगळन्नू, पोय्=विशेषवाद, पाडु=ध्वनि, उडैयनवे=उळ्ळवाद, शाल=बहळ, पॆरुम्=दॊड्ड, पऱैये=हरॆयन्नू, पल्लाण्डु=मङ्गळद हाडुगळन्नू, इशैप्पारे=हाडुववरन्नू, कोलम्=सुन्दरवाद, विळक्के=दीपगळन्नू, कॊडिये=ध्वजवन्नू, विदानमे=मेल्कट्टुगळन्नू, आलिन्=आलद, इलैयाय्=ऎलॆयवने, अरुळ् एल्=करुणिसुवुदादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_४९९ - २६
आश्रितवत्सलने, मणिवण्णा, मार्गशिर मासद नीराटक्कागि हिरियरु माडुवुदरल्लि बेकादवन्नु केळुवॆयादरॆ हेळुत्तेवॆ, भूमण्डलवन्ने नडुगिसुवन्थ मॊळगुव हालिनन्थ बण्णद निन्न पाञ्चजन्यवन्ने होलुव शङ्खगळन्नू, विशेषवाद ध्वनि माडुवन्थ बहळ दॊड्ड हरॆयन्नू, मङ्गळद हाडुगळन्नु हाडुववरन्नू सॊबगिन दीपगळन्नू, ध्वजवन्नू, मेल्कट्टुगळन्नू, आलद ऎलॆयवने, करुणिसुवुदादरॆ, नम्म व्रतवु असदृशवागुवुदु.(२६)
गरणि-विस्तारः - DP_४९९ - २६
हिन्दिन ऒन्दु पाशुरदल्लि ई मार्गशिर व्रतक्कॆ “बेकादवन्नु निन्निन्द पडॆदुकॊळ्ळुवुदक्कागि बन्दिद्देवॆ”ऎन्दु गोदादेवि हेळिद्दळु. ई पाशुरदल्लि अवुगळन्नु सूचिसुत्ताळॆ.
गोदादेवि हेळुत्ताळॆ- स्वामि, नीनु आश्रितवत्सल. निन्नल्लिगॆ नावु बन्दिरुव उद्देशवन्नु, नम्म कोरिकॆगळेनॆम्बुदन्नु नीनु दयॆ माडि आलिसुवुदादरॆ, हेळुत्तेवॆ. ई पवित्र व्रतवन्नु बहळ हिन्दिनिन्दलू नडसिकॊण्डु बन्दिरुवुदु सरियष्टॆ. हिरियरु अनुष्ठिसिद विधानवन्ने नावु अनुसरिसबेकु. नम्म व्रतक्कॆ शङ्खगळु, हरॆ, मङ्गळ दीपगळु, मङ्गळ हाडुववरु, ध्वज मत्तु मेल्कट्टु इवुगळॆल्ल बेकु. निन्न दिव्य पाञ्चजन्यद हागॆ नम्म शङ्खगळु भूमण्डलवन्नु नडुगिसुवन्तॆ मॊळगुवदागबेकु. हालिनन्तॆ बॆळ्ळगॆ शुभ्रवागिरबेकु. हरॆयू अन्थाद्दे आगिरबेकु. अदु बलुदॊड्डदागिरबेकु. विशालवागिरबेकु. बारिसिदाग बहळ चॆन्नागि दॊड्डध्वनि माडबेकु. शङ्खध्वनिगॆ तक्कन्तॆ हॊन्दिकॊळ्ळुव हागिरबेकु. सॊबगिनिन्द कूडिद मङ्गळदीपगळु बेकु. ऒळ्ळॆय ध्वजवू बेकु. व्रतकन्यॆयर उत्सवद तलॆय मेलॆ हिडियुव बिळिय मेल्कट्टूबेकु. इवुगळन्नॆल्ला करुणिसिकॊट्टु नम्म व्रतवन्नु साङ्गवागि नॆरवेरिसिकॊडु.
पाञ्चजन्य भगवन्तन पञ्चायुधगळल्लि ऒन्दाद दिव्यधवळ शङ्ख. अदु मॊळगितॆन्दरॆ मूरुलोकगळल्लिन शत्रुगळ हृदयवन्नु नडुगिसुवुदु. ई कन्यॆयरु केळुव शङ्खगळु मॊळगि अवरु ऎसगलिरुव पवित्रवाद मार्गह्सिरव्रतवन्नु भूमण्डलदल्लॆल्ला प्रकटगॊळिसबेकु.
शङ्खवू, हरॆयू,ध्वजवू, मेलुकट्टु मॆरवणिगॆयन्नु प्रकटमाडुत्तवॆ.
दॊड्डदाद बिळिय मेलिहॊदिकॆय नाल्कु मूलॆगळन्नु नाल्वरु हिडिदुकॊळ्ळुत्तारॆ. ऒळगडॆ, अदर नडुवॆ अदन्नु ऒन्दु कोलिनिन्द ऎत्तिहिडियुत्तारॆ. इदरडियल्लि कळश,कन्नडि, हॊम्बाळॆ, मुन्ताद मङ्गळवस्तुगळन्नु तट्टॆगळल्लि ऎत्तिकॊण्डु मुत्तैदॆयरु मॆरवणिगॆ होगुत्तारॆ. इवर मुन्दॆ मङ्गळवाद्यगळु नडॆयुत्तवॆ. हीगॆ, गौरवसूचकवागि, कॊडॆयन्तॆ, मॆरवणिगॆ उत्सवादिगळ मेलुगडॆ हिडियुवुदन्ने इल्लि”मेलुकट्टु” ऎन्नुवुदु.
“विदानम्”- ऎम्बुदक्कॆ मेलुकट्टु, विधिनियमगळु सिद्धतॆ, शिस्तु, उपाय- मुन्ताद अर्थबरुत्तदॆ. व्रतकन्यॆयरु कोरिद्दु मेलुकट्टु मात्रवल्ल. व्रतद विधिनियमगळन्नु निरूपिसुवुदू हागॆ शिस्तिनिन्द नडॆयलु सिद्धतॆगळन्नु कल्पिसुवुदु अल्लदॆ, हागॆये अदन्नु नडसिकॊडुवुदु. इविष्टन्नू कृष्णनु तानु मुन्दॆनिन्तु माडिसुवुदागि अवरिगॆ हिम्दॆये वाग्दान माडिद्दनु.
अभिनयः - २६
श्रीरामदेशिक-पद्य-सारः - २६
गोपिकाः नन्दात्मजात् व्रतसाधनानि प्रार्थयन्ते - माले मणिवण्णा - इति ।
शङ्खान् शुक्लतमान् निनाद-भरितान् दीपान् बहून् सुन्दरान्
किञ्चात्यद्भुत-नाद-वादि-पटहान् वेद-प्रवक्तॄन् जनान् ।
अत्युच्च-ध्वजम् आवितानम् अखिलं चान्यद्+धरे श्रीपते
देहि त्वं वटपत्रतल्प जलदश्याम प्रभो सादरम् ॥ २६॥
P.R.Ramachander English Free Verse - २६
Oh lord Vishnu , Oh lord who is like the blue sapphire,
If you ask us what we need ,
In your great grace and great deeds,
For our holy bath of Marghazhi,
We will ask for very many conches
Like the milk white conch of yours called Pancha Janya,
Very many big drums whose sound can be heard everywhere,
Several musicians of fame to sing “Pallandu35”
Several beautiful pretty lamps,
Several flags and cloths to make tents,
Oh , He who sleeps on a banyan leaf at time of deluge,
Please give us them all,
So that we worship our Goddess Pavai.
२७ गानात् पुष्कलो भोगः - कूडारै वेल्लुम् सीर्
गानम् - २७
विश्वास-प्रस्तुतिः - DP_५०० - २७
कूडारै+++(=शत्रुगळै)+++ वॆल्लुं+++(=गॆल्लुं)+++ शीर्+++(=श्री)+++ गोविन्दा, उन्-तन्नै+++(=निन्नन्नु)+++
पाडि पऱै+++(=इष्टार्थ)+++ कॊण्डु यां पॆऱु सम्मानम्,
नाडु+++(=नाड)+++ पुगळुं+++(=हॊगळं)+++, परिशिनाल्+++(=बहुमानैः)+++ नन्ऱाग+++(=नन्नायि)+++,
शूडगमे+++(=कङ्कणमे)+++, तोळ्-वळैये, तोडे+++(=कुण्डलं)+++, शॆविप्+++(=चॆवि=किवि)+++ पूवे,
पाडगमे+++(=पाद+कडक=काल्बळॆ)+++ ऎन्ऱ् अनैय+++(=इन्थ)+++ पल् +कलनुं+++(=आभरणानि)+++ याम् अणिवोम्+++(=धरामः)+++,
आडैय्+++(=शाटिकाः)+++ उडुप्पों, अदन् पिन्ने पाऱ्-शोऱु+++(=पाल्+अन्नम्)+++,
मूड+++(=मुळुगुवष्टु)+++ नॆय् पॆय्दु+++(=हुय्दु)+++, मुऴङ्-गै+++(=मॊळ-कै)+++ वऴिवार+++(=वऴिय् इक्रप्डि)+++,
कूडिय् +++(खादित्वा)+++ इरुन्दु कुळिर्न्देल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २७ ॥
मूलम् (विभक्तम्) - DP_५००
५०० ## कूडारै वॆल्लुम् सीर्क् * कोविन्दा ! उऩ्दऩ्ऩैप्
पाडिप् पऱैगॊण्डु याम् पॆऱु सम्माऩम् *
नाडु पुगऴुम् परिसिऩाल् नऩ्ऱाग *
सूडगमे तोळ्वळैये तोडे सॆविप् पूवे **
पाडगमे ऎऩ्ऱु अऩैय पल् कलऩुम् याम् अणिवोम् *
आडै उडुप्पोम् अदऩ् पिऩ्ऩे पाल् सोऱु *
मूड नॆय् पॆय्दु मुऴङ्गै वऴिवार *
कूडियिरुन्दु कुळिर्न्दु एलोर् ऎम्बावाय् (२७)
मूलम् - DP_५०० - २७
कूडारै वॆल्लुम् सीर् कोविन्दा उन्दऩ्ऩैप्
पाडिप् पऱै कॊण्डु याम् पॆऱुम् सम्माऩम्
नाडु पुगऴुम् परिसिऩाल् नऩ्ऱागच्
चूडगमे तोळ् वळैये तोडे सॆविप् पूवे
पाडगमे ऎऩ्ऱऩैय पलगलऩुम् याम् अणिवोम्
आडै उडुप्पोम् अदऩ् पिऩ्ऩे पाऱ् सोऱु
मूड नॆय् पॆय्दु मुऴङ्गै वऴि वारक्
कूडि इरुन्दु कुळिर्न्देलोर् ऎम्बावाय्
Info - DP_५००
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५००
अडिबणियादवरै वॆल्गिऩ्ऱ कुणमुडैय कोविन्दा! उऩ्ऩैप् पाडि उऩ्ऩिडत्तिलिरुन्दु पऱैयै पॆऱ्ऱु नाङ्गळ् पॆऱुम् परिसाऩदु नाट्टार् पुगऴुम्बडियाग इरुक्कवेण्डुम् परिसुप्पॊरुळ्गळाऩ नल्ल अणिगलऩाऩ सूडगम् तोळ्वळै तोडु कादणि पाद कडगम् ऎऩ पल आबरणङ्गळैयुम् नाङ्गळ् नऩ्ऱाग अणिवोम् नल्ल आडैगळै अणिवोम् अदऱ्कुप् पिऩ्बु पाऱ् सोऱु मऱैयुम्बडियाग नॆय् सेर्त्तु अदु मुऴङ्गैयिल् वऴिय नाम् कूडि उण्डु कुळिर वेण्डुम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_५००
The girls, coming to ask for Parais, ornaments and clothes, say,
“O Govinda, conquerer of your enemies,
we wish to receive a Paṛai from you and praise you:
We want many gifts—bracelets, earrings, earrings, anklets
and other ornaments that everyone desires
and we will be happy to wear them:
Wearing beautiful clothes,
we will join together and eat rice with milk, pouring ghee in it,
and as we eat the ghee will drip from our elbows:
We are going to worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_५००
कूडारै = अडिबणियादवरै; वॆल्लुम् = वॆल्गिऩ्ऱ; सीर्क् कोविन्दा! = कुणमुडैय कोविन्दा!; उन्दऩ्ऩैप् पाडिप् = उऩ्ऩैप् पाडि; पऱै = उऩ्ऩिडत्तिलिरुन्दु पऱैयै; कॊण्डु = पॆऱ्ऱु; याम् पॆऱुम् = नाङ्गळ् पॆऱुम्; सम्माऩम् = परिसाऩदु; नाडु पुगऴुम् = नाट्टार् पुगऴुम्बडियाग इरुक्कवेण्डुम्; परिसिऩाल् = परिसुप्पॊरुळ्गळाऩ; नऩ्ऱागच् चूडगमे = नल्ल अणिगलऩाऩ सूडगम्; तोळ् वळैये = तोळ्वळै; तोडे सॆविप् पूवे = तोडु कादणि; पाडगमे ऎऩ्ऱऩैय = पाद कडगम् ऎऩ; पल्गलऩुम् = पल आबरणङ्गळैयुम्; याम् = नाङ्गळ् नऩ्ऱाग; अणिवोम् = अणिवोम्; आडै = नल्ल आडैगळै; उडुप्पोम् = अणिवोम्; अदऩ् पिऩ्ऩे = अदऱ्कुप् पिऩ्बु; पाऱ् सोऱु = पाऱ् सोऱु; मूड = मऱैयुम्बडियाग; नॆय् पॆय्दु = नॆय् सेर्त्तु; मुऴङ्गै वऴिवारक् = अदु मुऴङ्गैयिल् वऴिय; कूडि इरुन्दु = नाम् कूडि उण्डु; कुळिर्न्दु = कुळिर वेण्डुम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_५०० - २७
कूडारै=शत्रुगळन्नु, वॆल्लुम्=गॆल्लुव, शीर्=कल्याणगुणगळन्नुळ्ळ, कोविन्दा=गोविन्दा, उन् तन्नै=निन्नन्नु, पाडि=हॊगळि(स्तोत्र माडि), पऱै=इष्टार्थगळन्नु, कॊण्डु=पडॆदुकॊण्डु, (बळिक), याम्=नावु, पॆरुम्=हॊन्दुव, शम्मानम्=सन्मानवु, नाडु=देशवॆल्लवू, पुहऴुम्=हॊगळुवन्थ, परिशिनाल्=बहुमानदिन्द, नन्ऱाह=चॆन्नगिरुवन्तॆ, शूडगमे=कैबळॆयन्नु, तोळ् वळैये=तोळ्बळॆयन्नु, तोडे=किवियोलॆगळन्नु, शॆविप्पूवे=किविय हूवन्नू, पाडगमे=काल्गडगवन्नु, ऎन्ऱु=ऎन्दु, अनैय=इन्थ, पल्=हलवारु, कलनुम्=ऒडवॆगळन्नु, याम्=नावु, अणिवोम्=धरिसिकॊळ्ळुत्तेवॆ, आडै=(ऒळ्ळॆय) सीरॆगळन्नु, उडुप्पोम्=उडुत्तेवॆ, अदन् पिन्ने=अदाद कूडले, पाल् शोऱु=हालिन अन्नवन्नु(क्षीरान्नवन्नु), मूड=अदु मुळुगुवष्टु, नॆय्=तुप्पवन्नु, पॆय्दु=सुरिदु, मुऴङ्गै=मॊळकैय मूलक, वऴिदार=इळिदु होगुवन्तॆ, कूडि=नावॆल्लरू कलॆतु, इरुन्दु=(उण्डु) इद्दु, कुळिर्न्दु एल्=हर्षिसि सुखपट्टॆवादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_५०० - २७
शत्रुगळन्नु जयिसुव कल्याणगुणगळन्नुळ्ळ गोविन्द, निन्नन्नु हॊगळि इष्टार्थगळन्नु पडॆदुकॊण्डु(बळिक) नावु हॊन्दुव सन्मानवु देशवॆल्लवू हॊगळुवन्थ बहुमानदिन्द चॆन्नागिरुवन्तॆ नावु कैबळॆगळन्नू, तोळ्बळॆगळन्नु किवियोलॆगळन्नु, काल्गडगवन्नु, इन्नू इन्थ हलवारु ऒदवॆगळन्नु धरिसिकॊळ्ळुत्तेवॆ. ऒळ्ळॆय सीरॆगळन्नु उडुत्तेवॆ. आ कूडले क्षीरान्नवन्नु सिद्धपडिसि अदु मुळुगुवष्टु तुप्पवन्नु सुरिदु, नावॆल्लरू कलॆतु मॊळकैय मूलक तुप्पवु इळिदु होगुत्तिरुव हागॆये उण्डु इद्दू हर्षिसि सुखिसिदॆवादरॆ नम्म व्रत असदृशवागुवुदु.(२७)
गरणि-विस्तारः - DP_५०० - २७
हिन्दिन पाशुरदल्लि गोदादेवि तम्म व्रतवन्नु चॆन्नागि साङ्गवागि नडसुवुदक्कॆ तमगॆ बेकादद्देनु ऎन्दु हेळिदळु. ईग, अवुगळन्नु पडॆदु तावु माडुवुदेनु, तावु हेगॆ तम्म व्रतवन्नु मुक्तायगॊळिसुवुदु, अदरिन्द तमगॆ बरुव लाभवेनु ऎम्बुदन्नु हेळुत्ताळॆ.
गोदादेवि हेळुत्ताळॆ- गोविन्द, निन्न कल्याणगुणगळु असाधारणवादवु. निन्न परम औदार्यदिन्दले नीनु निन्न शत्रुगळन्नु जयिसिबिडबल्लॆ. इन्नु श्रद्धाभक्तिगळिन्द निन्नन्नु भजिसि पूजिसुववर मेलॆ निन्न कृपॆ ऎष्टॆन्नोण!
गोपकन्यॆयराद नावु निन्नन्नु स्तुतिसुवुदरिन्दलू, निन्निन्द नम्म इष्टार्थगळन्नु पडॆदुकॊळ्ळुवुदरिन्दलू नमगॆ बरुव लाभवेनु ऎन्नुवॆया? निन्न कृपॆयिन्द नावु नम्म व्रतवन्नु श्रद्धॆयिन्द नॆरवेरिसुवॆवु. नाडिगॆ नाडे नम्म व्रतवन्नू नम्म भक्तियन्नू, नम्म श्रद्धॆयन्नू हॊगळुवन्तागुवुदु. नम्म व्रत मुगिद बळिक नावु नम्म ऒळ्ळॆय ऒडवॆगळन्नु तॊट्टुकॊळ्ळुवॆवु. बॆलॆबाळुव ऒळ्ळॆय सीरॆगळन्नु उट्टुकॊळ्ळुवॆवु. उत्तमवाद क्षीरान्नवन्नु सिद्धपडिसुवॆवु. अदु मुळुगुवन्तॆ अदक्कॆ तुप्पवन्नु बॆरॆसुवॆवु. अनन्त नावॆल्लरू निन्नॊडनॆ कलॆतु, कुळितु, आ परमान्नवन्नु तृप्तियिन्दलू आनन्ददिन्दलू सविदु सविदु उण्णुवाग, तुप्पवु नम्म मॊळकैगळिन्द हरिदु इळियुत्तिरुवुदु. अनन्तर निन्नॊडनॆ आनन्ददिन्द इरुवॆवु. हीगॆ, नम्म व्रतवन्नु मुगिसुवॆवु.
गोपकन्यॆयरु व्रतनडसुवुदक्कॆ मुञ्चॆ, तावु हालुतुप्प तिन्नुवुदिल्लवॆन्दू, अलङ्कारगळन्नु माडिकॊळ्ळुवुदिल्लवॆन्दू, नीतिनियमगळन्नु अच्चुकट्टागि पालिसुत्तेवॆन्दू फणतॊट्टिद्दरष्टे(पाशुर २) व्रत साङ्गवागि नडॆद बळिक अदर पूरैकॆयन्नु विजृम्भणॆयिन्द आचरिसुवुदु सहजवे. तम्म व्रत तावुउद्देशिसिद फलवन्नु ऒदगिसिकॊट्टितॆदरॆ, अवरिगॆ आगुव आनन्दक्कॆ पारवॆल्लि? वर्ज्यमाडिद्दन्नॆल्ला ईग समृद्धियागि उण्णलाररे? नलियलाररे?
अभिनयः - २७
श्रीरामदेशिक-पद्य-सारः - २७
गोपस्त्रियः व्रतमनुष्ठाय तज्जनितं हर्षम् आविष्कुर्वन्ति - कूडारै वेल्लुम् सीर् - इति ।
हे शत्रुञ्जय गोपते प्रिय विभो स्तुत्वा वयं त्वां मुहुः
प्रप्येमान् पटहान् बहून् बहुमतिं लप्स्यामहे चोत्तमाम् ।
वस्त्राण्य् अङ्गद-कर्ण-पत्र-कटकान् धृत्वा ततः सङ्गताः
स्वाद्व्-अन्नं घृत-दुग्ध-पूर-भरितं भोक्ष्यामहे च त्वया ॥ २७॥
P.R.Ramachander English Free Verse - २७
Hey Lord Govinda, who is known for victory over enemies,
After singing you we will get drums and many gifts,
And after being praised by all the people,
Wear we will the golden flower on our hair,
Wear we will golden bracelets,
Wear we will golden ear studs,
Wear we would then the golden flowers on the ear,
Wear we will ornaments on the legs,
Wear we will pretty new dresses,
Eat we will rice mixed with milk,
Covering the rice fully with ghee,
And with the ghee dripping from our forehands,
We will be together and be happy,
And worship our Goddess Pavai.
२८ अपराध-क्षमा - कऱवैगळ् पिन्
गानम् - २८
विश्वास-प्रस्तुतिः - DP_५०१ - २८
कऱवैगळ्+++(=गावः)+++ पिन् शॆन्ऱु, कानं+++(=काननं)+++ शेर्न्द् उण्+बोम्+++(=उणृ-पोलॆ)+++,
अऱिव् ऒन्ऱुम् इल्लादव् आय्क्+++(=गोपाल)+++ कुलत्तु उन्-तन्नै
पिऱवि+++(=जन्मव्)+++ पॆरुन्द् अनैप् पुण्णियुं याम् उडैयोम्,
कुऱै ऒन्ऱुम् इल्लाद गोविन्दा, उन्-तन्नोडु
उऱवेल्+++(=सम्बन्धं)+++ नमक्कु इङ्ग् ऒऴिक्क+++(=नाशिसल्)+++ ऒऴियादु+++(=ऒलियदु)+++,
अऱियाद पिळ्ळैगळों, अन्बिनाल्+++(=प्रेम्णा)+++ उन्-तन्नै
शिऱु+++(=किरु)+++-पेर्+++(=नामानि)+++ अऴैत्-तनवुं+++(=करॆद-मात्रक्के)+++ शीऱिय्+++(=कोपम्)+++ अरुळादे
इऱैवा+++(=सर्वेश)+++! नी ताराय्+++(←तारो)+++ पऱैय्+++(=इष्टार्थं)+++ एल्+++(=चेत्)+++ ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २८ ॥
मूलम् (विभक्तम्) - DP_५०१
५०१ ## कऱवैगळ् पिऩ् सॆऩ्ऱु * काऩम् सेर्न्दु उण्बोम् *
अऱिवु ऒऩ्ऱुम् इल्लाद आय्क् कुलत्तु * उऩ् तऩ्ऩैप्
पिऱवि पॆऱुन्दऩैप् पुण्णियम् याम् उडैयोम् *
कुऱैवु ऒऩ्ऱुम् इल्लाद कोविन्दा ! ** उऩ् तऩ्ऩोडु
उऱवेल् नमक्कु इङ्गु ऒऴिक्क ऒऴियादु *
अऱियाद पिळ्ळैगळोम् अऩ्बिऩाल् * उऩ् तऩ्ऩै
सिऱुबेर् अऴैत्तऩवुम् सीऱियरुळादे *
इऱैवा! नी ताराय् पऱै एलोर् ऎम्बावाय् (२८)
मूलम् - DP_५०१ - २८
कऱवैगळ् पिऩ् सॆऩ्ऱु काऩम् सेर्न्दु उण्बोम्
अऱिवु ऒऩ्ऱुम् इल्लाद आय्क् कुलत्तु उन्दऩ्ऩैप्
पिऱवि पॆऱुन्दऩैप् पुण्णियम् याम् उडैयोम्
कुऱै ऒऩ्ऱुम् इल्लाद कोविन्दा उन्दऩ्ऩोडु
उऱवेल् नमक्कु इङ्गु ऒऴिक्क ऒऴियादु
अऱियाद पिळ्ळैगळोम् अऩ्पिऩाल् उन्दऩ्ऩै
सिऱु पेर् अऴैत्तऩमुम् सीऱि अरुळादे
इऱैवा नी ताराय् पऱैयेलोर् ऎम्बावाय्
Info - DP_५०१
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Dhanyāsi / तऩ्यासि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५०१
पसुक्कळिऩ् पिऩ्ऩे पोय् वऩत्तिऱ्कुच् चॆऩ्ऱु उण्बोम् सिऱिदळवुम् अऱिविल्लाद आयर्गुलत्तिल् पिऱन्द नाङ्गळ् उऩ्ऩै पिऱक्क पॆऱुवदऱ्कुत् तक्क पुण्णियम् पॆऱ्ऱवर्गळाग इरुक्किऱोम् ऒरु कुऱैयुम् इल्लाद कोविन्दऩे! उऩ्ऩोडु एऱ्पट्ट उऱवै इङ्गु नम्माल् ऒऴिक्क निऩैत्तालुम् ऒऴियादु ऒऩ्ऱुम् अऱियाद सिऱु पिळ्ळैगळाऩ नाङ्गळ् अऩ्बिऩाल् उऩ्ऩै सिऱिय पेराल् अऴैत्तदु कुऱित्तु कोबित्तिडादे पिराऩे! पऱै तन्दरुळवेणुम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_५०१
The girls, asking for a Paṛai from the god, say,
“We go behind the cattle to the forest
to eat our food there:
You were raised with simple cowherd people:
We are fortunate to be born in the same place as you
O faultless Govindan, we cannot give up our closeness to you:
We, innocent children,
call you with simple names because we love you:
Do not get upset with us:
Give us the Paṛai and give us your grace:
We are going to worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_५०१
कऱवैगळ् = पसुक्कळिऩ्; पिऩ् सॆऩ्ऱु = पिऩ्ऩे पोय्; काऩम् सेर्न्दु = वऩत्तिऱ्कुच् चॆऩ्ऱु; उण्बोम् = उण्बोम्; ऒऩ्ऱुम् इल्लाद = सिऱिदळवुम्; अऱिवु = अऱिविल्लाद; आय् कुलत्तु = आयर्गुलत्तिल् पिऱन्द नाङ्गळ्; उन्दऩ्ऩै = उऩ्ऩै; पिऱवि = पिऱक्क; पॆऱुन्दऩै = पॆऱुवदऱ्कुत् तक्क; पुण्णियम् = पुण्णियम्; याम् = पॆऱ्ऱवर्गळाग; उडैयोम् = इरुक्किऱोम्; कुऱै ऒऩ्ऱुम् = ऒरु कुऱैयुम्; इल्लाद = इल्लाद; कोविन्दा = कोविन्दऩे!; उऩ् तऩ्ऩोडु = उऩ्ऩोडु एऱ्पट्ट; उऱवेल् = उऱवै; नमक्कु इङ्गु = इङ्गु नम्माल्; ऒऴिक्क = ऒऴिक्क निऩैत्तालुम्; ऒऴियादु = ऒऴियादु; अऱियाद = ऒऩ्ऱुम् अऱियाद; पिळ्ळैगळोम् = सिऱु पिळ्ळैगळाऩ नाङ्गळ्; अऩ्बिऩाल् = अऩ्बिऩाल्; उऩ् तऩ्ऩै = उऩ्ऩै; सिऱुबेर् = सिऱिय पेराल्; अऴैत्तऩवुम् = अऴैत्तदु कुऱित्तु; सीऱि अरुळादे = कोबित्तिडादे; इऱैवा! = पिराऩे!; नी ताराय् पऱै = पऱै तन्दरुळवेणुम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_५०१ - २८
कऱवैहळ्=हसुगळ, पिन्=हिन्दॆ, शॆन्ऱु=होगि, कानम्=काडन्नु, शेर्न्दु=सेरि, उण् पोम्=उण्णुत्तेवॆ, अऱिवु=ज्ञानवु, ऒन्ऱुम्=स्वल्पवू, इल्लाद=इल्लद, आय्=गोवळर, कुलत्तु=कुलदल्लि, उन् तन्नै=निन्न, पिऱवि=हुट्टन्नु, पॆऱुन्दनै=पडॆयुवष्टु, पुण्णियम्=पुण्यवन्नु, याम्=नावु, उडैयोम्=उळ्ळवरागिद्देवॆ, कुऱैवु=कॊरतॆगळु, ऒन्ऱुम्=स्वल्पवू, इल्लाद=इल्लद, कोविन्दा=गोविन्द, उन् तन्नोडु=निन्नॊडनॆ, उऱवु=सम्बन्धवु, इङ्गु=ई लोकदल्लि(ई जीवनदल्लि) ऒऴिक्क=नाशपडिसलु
एल्=आदरू, ऒऴियादु=साध्यविल्ल, अऱियाद=अरियद, पिळ्ळैहळोम्=बालकियरु नावु आगिद्देवॆ, अन् पिनाल्=(कळङ्कविल्लद) प्रेमदिन्द, उन् तन्नै=निन्नन्नु, शिऱु=सण्ण पुट्ट, पेर्=हॆसरुगळिन्द, अऴैत्तनवुम्=करॆद मात्रक्के, शीऱि=कोपिसिकॊण्डु, अरुळादे=करुणॆ तोरिसदॆ(इरबेड), इऱैवा=सर्वेश्वरने, नी=नीनु, पऱै=नम्म कोरिकॆगळन्नु, ताराय् एल्=अनुग्रहिसुवॆयादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_५०१ - २८
हसुगळ हिन्दॆ काडिगॆ होगि उण्णुत्तेवॆ. तिळिवळिकॆ स्वल्पवू इल्लद नम्म गॊल्लर कुलदल्लि निन्न हुट्टन्नु पडॆयुवष्टु पुण्यवन्नुळ्ळवरु नावु. कॊरतॆगळु स्वल्पवू इल्लद गोविन्द, निन्न सम्बन्धवु नम्म ई जीवनदल्लि नाशपडिसुवुदक्कॆ साध्यविल्लद्दु. नावु अरियद बालकियरु. (कळङ्कविल्लद)प्रेमदिन्द निन्नन्नु सण्णपुट्ट हॆसरुगळिन्द करॆदॆवॆन्द मात्रक्के कोपिसिकॊण्डु कठिणनागबेड. सर्वॆश्वरने, नीनु नम्म कोरिकॆगळन्नु अनुग्रहिसुवॆयादरॆ, नम्म व्रतवु असदृशवागुवुदु.(२८)
गरणि-विस्तारः - DP_५०१ - २८
हिन्दिन ऎरडु पाशुरगळल्लि मार्गशिर व्रतवन्नु नडसुवुदक्कॆ तमगॆ बेकाद वस्तुगळेनॆन्दू, आ व्रतवन्नु नडसुवुदरिन्द तमगागुव लाभवेनॆन्दू गोदादेवि हेळिदळु. ई पाशुरदल्लि व्रत नडसुवुदरल्लि तम्म सिद्धतॆसाध्यतॆगळु ऎष्टु ऎम्बुदन्नु हेळुत्ताळॆ.
गोदादेवि हेळुत्ताळॆ- नम्मदु सरळ जीवन. दनकायुवुदु नम्म दिनचरि. अदक्कागि, दनगळ हिन्दॆ नावु काडिगॆ होगुत्तेवॆ. नम्म ऊट उपचारगळु काडिनल्ले नडॆयुवुदु. नावु गोवळर कुलदवरु. नमगॆ तिळिवळिकॆ कडमॆ. नावु अज्ञानिगळु. प्रापञ्चिक रीतियल्लागलि, पारमार्थिकवागियागलि, नावु तिळिदवरल्ल. नम्मल्लि कॊरतॆगळु तुम्बिवॆ. आदरू, नम्म कुलदल्लि नीनु अवतरिसिदॆ. नीनादरो कॊरतॆगळन्ने इल्लदवनु. नीनु परिपूर्णनु, परिशुद्धनू सर्वॆश्वरनाद नीनु नम्म कुलदल्लि हुट्टिरुवुदॊन्दे नम्म भाग्य. नम्म पुण्य. नीनु गोविन्द; गोवुगळ रक्षक. निन्न मत्तु नम्म ई सम्बन्धवन्नु ई जन्मदल्लि तॊडॆदुहाकुवुदु साध्यविल्ल. नावु अरियद बालकियरु. निन्न मेलॆ नमगॆ अतिशयवाद पेमविदॆ. अदु शारीरिकवाद प्रेमभावनॆयल्ल. कळङ्करहितवाद परिशुद्धवाद प्रेम अदु. निन्न मेलण प्रेमदिन्द निन्नन्नु सण्णपुट्ट मातुगळिन्द करॆदिद्देवॆ. निनगॆ कोफ बरुवन्तॆ माडिद्देवॆ. अष्टरिन्दले नम्म विषयदल्लि कठिणनागबेड. नम्म ल्लि कनिकरगॊण्डु नम्म कोरिकॆगळन्नु दयॆनीडु.
ई मातुगळिन्द व्रतकन्यॆयर सिद्धतॆगळु बहळ कडमॆ ऎन्नबहुदु. अवरु बालॆयरु. प्रापञ्चिक जीवनवन्नु अरियदवरु. अवरु अज्ञानिगळु. अवर बुद्धि पक्ववागिल्ल. कृष्णनन्नु कीटलॆ माडुवुदरल्लि अवनन्नु रेगिसुवुदरल्लि अवरिगॆ आशॆ. आदरॆ, कष्टवन्नु अनुभविसुवुदक्कॆ, व्रतवन्नु नडसुवुदक्कॆ अवरु सिद्ध. लोकवॆल्ल तम्मनु हॊगळुवरॆम्ब हॆम्मॆगागि, जन, दनगळिगागि तावु नडसुव व्रतदिन्द लोकक्कॆ हितवुण्टॆम्ब भावनॆयू अवरल्लिदॆ.
तम्म कुलदवनाद कृष्णनल्लिरुव अवर प्रेम असदृशवादद्दु. ई अचल प्रेमवू, मनस्थैर्यवू, दृढसङ्कल्पवू, कष्टसहिष्णुतॆयू, अवर सिद्धतॆगळु ऎष्टु अल्पवॆनिसिदरू सह, अवरु तम्म गुरियन्नु मुट्टुवुदु अवरिगॆ साध्य ऎनिसुत्तदॆ.
ई सिद्धतॆ साध्यतॆगळ जॊतॆगॆ नीळादेविय दयॆयू कृष्णन कृपॆयू दॊरॆतवॆन्दरॆ, अवर व्रत असदृशवागि कॊनॆगॊळ्ळुवुदरल्लि सन्देहवे इल्ल. इदे अवर दृढनम्बिकॆ.
अभिनयः - २८
श्रीरामदेशिक-पद्य-सारः - २८
परिसमाप्त-व्रता गोपिकाः भगवति अपराध-क्षमां याचन्ते - करवैकळ् पिन् चेन्ड्रु - इति ।
गो-वृत्त्यैव हि जीवताम् अहर् अहः गोपालकानां कुले
येन प्रादुर् अभूस् त्वम् एतद् उचितं पुण्यं समृद्धं हि नः ।
अस्माभिः प्रिय कृष्ण गोप-तनयेत्य् आहूयमानो ऽसकृत्
मन्युं मा कुरु चास्मद्-इष्टम् अखिलं सद्यः प्रयच्छ प्रभो ॥ २८॥
P.R.Ramachander English Free Verse - २८
Belonging to the ignorant family of cow herds,
Drive we would the cattle to the forest,
And there we would all eat together,
But We are blessed that you are one of us..
Oh Govinda who does not have any short comings.
None can ever break the ties that we have with you,Oh Lord,
We are but ignorant girls, who do not know the world,
And in ignorance and love we have called you by name.
So please be not be angry on us,
And please give us drums, Oh Lord,
So that we can worship our Goddess Pavai.
२९ भविष्येऽपि कैङ्कर्य-भग्यम् - शिट्रं शिऱु
गानम् - २९
विश्वास-प्रस्तुतिः - DP_५०२ - २९
शिट्रं+++(=अल्पं)+++-शिऱु+++(=किरु)+++-काले वन्द् उन्नै शेवित्तु+++(=सेवित्वा नमनेन)+++, उन्
पो-ट्रामरै+++(= पोन्=सु + तामरै=तावरॆ)+++ अडिये पोट्रुं+++(=स्तुतिसुव)+++ पॊरुळ्+++(=तत्त्वं)+++ केळाय्,
पॆट्रं+++(=गाः)+++ मेय्त्त् उण्णुं कुलत्तिल् पिऱन्दु, नी
कुट्रेवल्+++(=दास्यं)+++ ऎङ्गळै कॊळ्ळामल् पोगादु,
इट्रै+++(=इन्दे)+++ पऱै+++(=इष्टार्थं)+++ कॊळ्वान् अन्ऱु-काण् गोविन्दा,
ऎट्रैक्कुं एऴ् एऴ् पिऱविक्कुम्+++(=जन्मसु)+++ उन्-तन्नोडु
उट्रोम्+++(=सम्बद्धास् स्मः)+++ एय् +++(=एव)+++ आवों, उनक्के नां आट्+++(←आळ्)+++ चॆय्वोम्,
मट्रै+++(=अन्य)+++ नं कामङ्गळ् माट्र्+++(=विनिमितं)+++ एल् ओर् ऎम्-बावाय्+++(=व्रतम्)+++ ॥ २९ ॥
मूलम् (विभक्तम्) - DP_५०२
५०२ ## सिऱ्ऱम् सिऱुगाले * वन्दु उऩ्ऩैच् चेवित्तु * उऩ्
पॊऱ्ऱामरै अडिये पोऱ्ऱुम् पॊरुळ् केळाय् *
पॆऱ्ऱम् मेय्त्तु उण्णुम् कुलत्तिल् पिऱन्दु * नी
कुऱ्ऱेवल् ऎङ्गळैक् कॊळ्ळामल् पोगादु **
इऱ्ऱैप् पऱैगॊळ्वाऩ् * अऩ्ऱु काण् कोविन्दा ! *
ऎऱ्ऱैक्कुम् एऴ् एऴ् पिऱविक्कुम् * उऩ् तऩ्ऩोडु
उऱ्ऱोमे आवोम् उऩक्के नाम् आट्चॆय्वोम् *
मऱ्ऱै नम् कामङ्गळ् माऱ्ऱु एलोर् ऎम्बावाय् (२९)
मूलम् - DP_५०२ - २९
सिऱ्ऱम् सिऱु काले वन्दु उऩ्ऩै सेवित्तु उऩ्
पॊऱ्ऱामरै अडिये पोऱ्ऱुम् पॊरुळ् केळाय्
पॆऱ्ऱम् मेय्त्तु उण्णुम् कुलत्तिल् पिऱन्दु नी
कुऱ्ऱु एवल् ऎङ्गळैक् कॊळ्ळामल् पोगादु
इऱ्ऱैप् पऱै कॊळ्वाऩ् अऩ्ऱु काण् कोविन्दा
ऎऱ्ऱैक्कुम् एऴ् एऴ् पिऱविक्कुम् उऩ् तऩ्ऩोडु
उऱ्ऱोमे आवोम् उऩक्के नाम् आट्चॆय्वोम्
मऱ्ऱै नम् कामङ्गळ् माऱ्ऱेलोर् ऎम्बावाय्
Info - DP_५०२
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५०२
ऎम्बॆरुमाऩे! विडियऱ्कालैयिले वन्दु उऩ्ऩै वणङ्गि उऩ् पॊऩ् तामरै पोऩ्ऱ पादङ्गळै पोऱ्ऱुवदऩ् पॊरुळिऩ् पयऩ् केट्टिडुवाय् पसुक्कळै मेय्त्तु वाऴुम् कुलत्तिल् पिऱन्दु नी उऩक्कुप् पणिविडै सॆय्य ऎङ्गळै उऩ् उळ्ळत्तिल् एऱ्ऱुक्कॊळ्ळामल् ऒऴियादु एऱ्ऱु कॊळ्ळ वेण्डुम् इऩ्ऱु कॊडुक्कप्पडुम् इप्पऱैयै पॆऱुवदऱ्कु नाङ्गळ् वन्दोमल्लोम् ऎक्कालत्तिलुम् ईरेऴु पिऱविगळिलुम् उऩ्ऩोडु उऱवु कॊण्डिरुप्पोमाग आवोम् उऩक्कु मात्तिरमे नाङ्गळ् सेवगम् सॆय्वोम् मऱ्ऱ विषय विरुप्पङ्गळै तविर्त्तिड अरुळ वेण्डुम् पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
Hart - DP_५०२
The cowherd girls say,
“We come early in the morning and worship you
and praise your golden feet: Hear us:
Just like you, we were born in the cowherd clan:
We want to serve you and receive the Paṛai from you:
See, Govindan, we want to be with you always
and we will serve you in all our fourteen births:
Give us your grace
and keep us from wanting anything but your service:
We are going to worship our Pāvai:”
प्रतिपदार्थः (UV) - DP_५०२
कोविन्दा = ऎम्बॆरुमाऩे!; सिऱ्ऱञ्जिऱु काले = विडियऱ्कालैयिले; वन्दु उऩ्ऩै = वन्दु उऩ्ऩै; सेवित्तु = वणङ्गि; उऩ् = उऩ्; पॊऱ्ऱामरै = पॊऩ् तामरै पोऩ्ऱ; अडिये = पादङ्गळै; पोऱ्ऱुम् = पोऱ्ऱुवदऩ्; पॊरुळ् केळाय् = पॊरुळिऩ् पयऩ् केट्टिडुवाय्; पॆऱ्ऱम् मेय्त्तु = पसुक्कळै मेय्त्तु; उण्णुम् = वाऴुम्; कुलत्तिल् पिऱन्दु नी = कुलत्तिल् पिऱन्दु नी; कुऱ्ऱेवल् = उऩक्कुप् पणिविडै सॆय्य; ऎङ्गळै = ऎङ्गळै; कॊळ्ळामल् = उऩ् उळ्ळत्तिल् एऱ्ऱुक्कॊळ्ळामल्; पोगादु = ऒऴियादु एऱ्ऱु कॊळ्ळ वेण्डुम्; इऱ्ऱैप् पऱै = इऩ्ऱु कॊडुक्कप्पडुम् इप्पऱैयै; कॊळ्वाऩ् = पॆऱुवदऱ्कु; अऩ्ऱु काण् = नाङ्गळ् वन्दोमल्लोम्; ऎऱ्ऱैक्कुम् = ऎक्कालत्तिलुम्; एऴ्एऴ् पिऱविक्कुम् = ईरेऴु पिऱविगळिलुम्; उऩ् तऩ्ऩोडु = उऩ्ऩोडु; उऱ्ऱोमे आवोम् = उऱवु कॊण्डिरुप्पोमाग आवोम्; उऩक्के नाम् = उऩक्कु मात्तिरमे नाङ्गळ्; आट्चॆय्वोम् = सेवगम् सॆय्वोम्; मऱ्ऱै नम् कामङ्गळ् = मऱ्ऱ विषय विरुप्पङ्गळै; माऱ्ऱु = तविर्त्तिड अरुळ वेण्डुम्; एलोर् ऎम्बावाय् = पॆण्गळे पावै नोऩ्बु नोऱ्क वारीर्!
गरणि-प्रतिपदार्थः - DP_५०२ - २९
शिट्रम् शिऱुकाले=मुञ्जानॆयल्लि बहुबेगनॆ, वन्दु=बन्दु, उन्नै=निन्नन्नु, शेवित्तु=दण्डप्रणाम माडि, (नमस्करिसि), उन्=निन्न, पॊन्=सुन्दरवाद, तामरै=तावरॆयन्थ, अडि=पादगळन्नु, पोट्रुम्=स्तुतिसुव, पॊरुळ्=अर्थवन्नु, केळाय्=केळबेकु, पॆट्रम्=हसुगळन्नु, मेय् त्तु=मेयिसि, उण्णुम्=उण्णुव, कुलत्तिल्=कुलदल्लि, पिऱन्द(न्दु)= हुट्टिद (हुट्टिदवनागि), नी=नीनु, कुट्रेवल्=दास्यवन्नु, कॊळ्ळामल्=स्वीकरिसदॆ, पोहादु=होगबारदु (इरबारदु), इट्रै=इन्दे, पऱै=इष्टार्थगळन्नु, कॊळ् वान्=पडॆदुकॊळ्ळुवुदक्कागि, अन्ऱु=(बन्दवरु) अल्ल, कोविन्दा=गोविन्दा, ऎट्रैक्कूम्=ऎल्ल कालक्कू, एऴ् एऴ्= एळेळु, पिऱविक्कूम्=जन्मगळल्लियू, उन् तन्नोडु=निन्नॊडनॆ, ऒट्रोमे=ऒन्दागिरुववरे (सम्बन्धवुळ्ळवरे), आवोम्=आगुत्तेवॆ, उनक्के=निनगॆये, नाम्=नावु, आळ् शॆय् वोम्=दास्यवन्नु माडुत्तेवॆ, मट्रै=उळिद, नम्=नम्म, कामङ्गळ्=आशॆगळन्नु
माट्रु एल्=नीगिसुवॆयादरॆ, ओर्=असदृशवाद, ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_५०२ - २९
अरुणोदयक्किन्त मुञ्चॆये बन्दु निन्नन्नु नमस्करिसि, तावरॆयन्तॆ सॊबगिन निन्नडिगळन्नु स्तुतिसुव अर्थवन्नु केळबेकु. हसुगळन्नु मेयिसि उण्णुव कुलदल्लि हुट्टिद नीनु नम्म दास्यवन्नु स्वीकरिसदॆ इरबारदु. इन्दे नम्म इष्टार्थगळन्नु पडॆदुकॊळ्ळुवुदक्कागि (निन्न बळिगॆ) नावु बन्दवरल्ल. गोविन्दा, ऎल्ल कालक्कू, एळेळु जन्मक्कू निन्नॊडनॆ नावु ऒन्दागिरुववरे आगुवन्तागलि. नावु निनगॆये दास्यवन्नु माडुवन्तागलि. नम्म इतर ऎल्ल आशॆगळन्नू(नीनु) नीगिसुवॆयादरॆ, नम्म व्रतवु असदृशवागुवुदु.(२९)
गरणि-विस्तारः - DP_५०२ - २९
व्रतकन्यॆयरु कृष्णन बळिगॆ बन्दद्देकॆ? अल्लि हेळिद्देनु? कोरिद्देनु? इदुवरॆगिन पाशुरगळिन्द इवुगळॆल्लवू विशदगॊण्डिवॆ. कृष्णनन्नु कण्डु, अवनल्लि तम्म पवित्रव्रतद सिद्धतॆगळन्नु तिळिसि, अवनु तमगॆ ऒत्तासॆ कॊडबेकॆन्दू तम्म इष्टार्थवन्नु नॆरवेरिसबेकॆन्दू कोरुवुदक्कागि अवरु बन्दद्दु. आदरॆ, गोदादेवि इदुवरॆगॆ हेळदे इद्द गुट्टॊन्दन्नु इल्लि हॊरहाकुत्तिद्दाळॆ. अवळु ईग भगवन्तनाद कृष्णन सम्मुखदल्लिरुवुदु. आ दिव्यदर्शन भाग्यवन्नु ऒदगिसिद दयामयॆयाद नीळादेविय हॊरतु बेरॆ यारू अल्लिल्ल. आद्दरिन्द तन्न अन्तरङ्गवन्नु भगवन्तन मुन्दॆ तोडिकॊळ्ळबहुदल्ला! ऎन्थ सुसमय! इदन्नु कळॆदुकॊळ्ळलादीते?
ई समयवन्नु साधिसिद्दादरू हेगॆ? देश हितवन्नु मुन्दिट्टु परार्थवागि, कन्यॆयराद तावु पवित्रवाद मार्गशिर व्रतवन्नु माडलु गोदादेवि अरुणोदयक्कॆ बहळ मुञ्चॆये एळुत्ताळॆ. कन्यॆयरन्नु ऒब्बॊब्बळन्नागि, हॊगळि,बैदु, मूदलिसि, परिहास्य माडि, हुरिदुम्बिसि-हीगॆ ऎल्ल बगॆय उपायगळन्नू अळवडिसिकॊण्डु-निद्दॆयिन्द ऎच्चरगॊळिसुत्ताळॆ. अवरन्नॆल्ला ऒट्टुगूडिसुत्ताळॆ. ऎल्लरू नन्दगोपन अरमनॆगॆ बरुत्तारॆ. शिष्टाचारदन्तॆ, अल्लि हिरियरिन्द मॊदलु माडि कृष्णनवरॆगॆ ऎल्लरिगूक्रमवरितु सुप्रभात हेळुत्तारॆ. आदरॆ, कृष्णनन्नु ऎच्चरगॊळिसलु अवन प्रीतिय मडदियाद नीळादेविय सहायवन्नु पडॆयबेकागुत्तदॆ. कृष्णनू एळुत्तानॆ. अवनल्लि तावु अष्टु बेग बन्दुदेकॆन्दू, तमगॆ बेकाद कॆलवु वस्तुगळन्नु करुणिसबेकॆन्दू बेडिकॊळ्ळुत्तारॆ. इष्टॆल्ल तावु माडिद्दु परार्थक्कागि. अदर विषयदल्लि अवरिगॆ पूर्ण भरवसॆ बरुत्तदॆ. अदु असदृशवागि नॆरवेरुवुदु. लोकवे तम्म व्रतवन्नु हॊगळुवुदु, प्रापञ्चिकवागि तमगॆ जय लभिसुवुदु ऎन्दु तिळियुत्तदॆ. आग हॊरबीळुत्तदॆ, मनद अन्तरङ्गदल्लि हुदुगिद्द, इदुवरॆगॆ सुप्तवागिद्द मनदाशॆ. ऒन्दु रीतियल्लि इदु स्वार्थ ऎनिसिदरू सह इदु ऎन्थ उदात्त भावनॆ!
ईग गोदादेवि हेळुत्ताळॆ- “स्वामी, कृपॆ माडि केळबेकु.
मुञ्जानॆयल्लि इष्टु बेग निन्न बळिगॆ बन्दु नावु बेडिद्दर ऒळगुट्टन्नु ईग तिळिसुत्तेनॆ. हसुगळन्नु मेयिसि जीविसुव नम्म कुलदल्लि नीनु अवतार माडिद्दीयॆ. इदु नम्म हिरिय भाग्य. नम्म कुलदवने आगि नीनु नम्मन्नु दूरक्कॆ तळ्ळिबिडबारदु. नम्म दास्यवन्नु नीनु स्वीकरिसलेबेकु. इन्दे नम्म कोरिकॆगळन्नॆल्ला तीरिसिबिडु ऎन्दु इदुवरॆगॆ नावु केळिकॊण्डॆवु, दिट. आदरॆ, नम्म अन्तरङ्गदल्लि अडगिरुव आशॆयॊम्दिदॆ. अदन्नु ईग अरिकॆ माडिकॊळ्ळुत्तिद्देनॆ. नमगॆ एळेळु जन्मक्कू अल्ल, ऎल्ल कालक्कू, नम्म निन्न सम्बन्धक्कॆ च्युतियिरबारदु. अनवतरवू नावु निन्नॊडनॆ ऒन्दागिरबेकु. सदा नावु निन्न सेवॆयन्नु माडुत्तिरबेकु. ऎन्दरॆ, नावु निनगॆ नित्य किङ्कररागिरबेकु. इदु नम्म अन्तरङ्गद हॆब्बयकॆ. नम्म मिक्कॆल्ल आशॆगळू क्षणिकवादवु. अवु नमगॆ नॆम्मदि तारवु. भगवन्त, नीनु अवुगळन्नॆल्ला नम्मिन्द तॊलगिसु. निन्न निरन्तर सेवॆयॊन्दन्ने नमगॆ दॊरकिसिकॊडु. हीगॆ नीनु माडिदरॆ, नम्म व्रतवू साङ्गवागि नॆरवेरुवुदु; नम्म मनोरथवू सिद्धिसुवुदु; नमगॆ नम्म निजनॆलॆयू दॊरलुवुदु. नम्म बेडिकॆय गुट्टु इदे. भगवन्त, नम्मन्नु करुणिसि, उद्धरिसु.
ई पाशुरवन्नु तिरुप्पावैय मणिमकुट ऎन्नुत्तारॆ. तिरुप्पावैय मुख्यतत्त्व इदरल्लि अडगिदॆ- दास्य, दास्य, दास्य; निरन्तर भगवद्दास्य. ऎन्दिगू अवनिन्द बेर्पडॆ आगद्दन्थ दास्य- नित्य कैङ्कर्य.
ई कारणदिन्दले, श्रीवैष्णवर “शात्तुमुरै” य मॊट्टमॊदलनॆय पाशुर इदे.
“शात्तु मुरै-शाट्रुमुऱै- ऎन्दरॆ देवताराधनॆयन्नु मुक्तायगॊळिसुव मुन्न, भगवन्तनल्लि अङ्गलाचि कोरुव बेडिकॆ.
अभिनयः - २९
श्रीरामदेशिक-पद्य-सारः - २९
एतावता ऐहिक-सुखानि सम्प्रार्थ्य, सम्प्रति स्वाभिलषितम् आमुष्मिक-सुखं याचन्ते - छिट्रञ्चिरुकाले - इति ।
कृष्ण प्रातर् इहागतैस् तव जनैर् आवेद्यमानं शृणु
प्राग्-दत्तैर् इह वाद्य-चामर-मुखैर् न स्याम तुष्टाः प्रभो ।
किन्त्व् अल्पान् सहजान् अपोह्य विषयान् सांसारिकान् सर्वदा
कैङ्कर्यं करवाम तेऽङ्घ्रि-कमले कुर्या दयां नस् तथा ॥ २९॥
P.R.Ramachander English Free Verse - २९
Please hear why, In this very early dawn, We have come to worship, Your golden holy feet.
Please hear why,
In this very early dawn,
We have come to worship,
Your golden holy feet.
You were born in our family of cow herds,
And we are but there to obey your every wish,
And not come to get only the drums from you,Oh Govinda.
For ever and for several umpteen births,
We would be only related to you,
And we would be thine slaves,
And so please remove all our other desires,
And help us to worship Goddess Pavai.
३० फलस्तुतिः - वङ्गक्कडल् कडैन्द
गानम् - ३०
विश्वास-प्रस्तुतिः - DP_५०३ - ३०
वङ्गक्+++(=महा-नौ)+++-कडल् कडैन्द माधवनै केशवनै,
तिङ्गळ्+++(=चन्द्र)+++-तिरु-मुगत्तुच्+++(=मुखत्तु)+++ चॆय्+++(=शे=श्रेष्ठ)+++ इऴैयार्+++(=आभरणनानि)+++ शॆन्ऱ् इऱैञ्जि+++(=स्तुतिसि)+++,
अङ्गप् पऱै+++(=इष्टार्थं)+++ कॊण्ड वाट्रै+++(=विषयं)+++, अणि+++(=सु)+++-पुदुवै+++(=श्रीविल्लिपुत्तूर् इत्यस्य)+++
पैङ्+++(=सु)+++-गमलत् तण्+++(=तम्प्)+++ तॆरियल्+++(=मालाः)+++ पट्टर्+++(=भट्टर्)+++ पिरान्+++(=जात)+++ गोदै शॊन्न,
शङ्गत्+++(=सङ्गत्)+++ तमिऴ्-मालै मुप्पदुं तप्पामे,
इङ्गु इप् परिश् उऱैप्पार्+++(=हेळुववरु)+++ ईर्-इरण्डु माल्+++(=महा)+++-वरैत्+++(=पर्वत)+++-तोळ्,
शॆङ्-गन् तिरु-मुगत्तुच् चॆल्वत्+++(=श्रीयुत)+++ तिरु+++(=श्री)+++-मालाल्+++(=पति-तः)+++,
ऎङ्गुं तिरुव् अरुळ् पॆट्रु+++(=पडॆदु)+++ इन्ब्+++(=आनन्दम्)+++ उऱुवर्+++(=उळ्ळुवर्)+++ ऎम् बावाय् ॥ ३० ॥
मूलम् (विभक्तम्) - DP_५०३
५०३ ## वङ्गक् कडल् कडैन्द * मादवऩैक् केसवऩैत् *
तिङ्गळ् तिरुमुगत्तुच् चेयिऴैयार् सॆऩ्ऱु इऱैञ्जि *
अङ्गु अप्पऱै कॊण्ड आऱ्ऱै * अणि पुदुवैप्
पैङ्गमलत् तण् तॆरियल् पट्टर्बिराऩ् कोदै सॊऩ्ऩ **
सङ्गत् तमिऴ् मालै * मुप्पदुम् तप्पामे *
इङ्गु इप् परिसु उरैप्पार् ईरिरण्डु माल् वरैत् तोळ् *
सॆङ्गण् तिरुमुगत्तुच् चॆल्वत् तिरुमालाल् *
ऎङ्गुम् तिरुवरुळ् पॆऱ्ऱु इऩ्बुऱुवर् ऎम्बावाय् (३०)
मूलम् - DP_५०३ - ३०
वङ्गक् कडल् कडैन्द मादवऩै केसवऩै
तिङ्गळ् तिरुमुगत्तु सेय् इऴैयार् सॆऩ्ऱु इऱैञ्जि
अङ्गप् पऱै कॊण्ड आऱ्ऱै अणि पुदुवैप्
पैङ्गमलत् तण् तॆरियल् पट्टर् पिराऩ् कोदै-
सङ्गत् तमिऴ् मालै मुप्पदुम् तप्पामे (-सॊऩ्ऩ
इङ्गु इप्परिसुरैप्पार् ईरिरण्डु माल् वरै तोळ्
सॆङ्गण् तिरुमुगत्तुच् चॆल्वत् तिरुमालाल्
ऎङ्गुम् तिरुवरुळ् पॆऱ्ऱु इऩ्पुऱुवर् ऎम्बावाय्।
Info - DP_५०३
{‘uv_id’: ‘TP_१_१’, ‘rAga’: ‘Surutti / सुरुट्टि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Nāyaki (lovelorn lady)’}
अर्थः (UV) - DP_५०३
कप्पल्गळैयुडैय कडलै कडैन्द मादवऩै केसवऩै सन्दिरऩ् पोऩ्ऱ अऴगिय मुगत्तैयुम् सीर्मैयाऩ अणिगळैयुमुडैय आय्च्चियर् सॆऩ्ऱु वणङ्गि आय्प्पाडियिल् ताम् पुरुषार्त्तम् पॆऱ्ऱदै अऴगिय श्रीविल्लिबुत्तूरिल् तोऩ्ऱिय अऩ्ऱलर्न्द तामरै मलरालाऩ कुळिर्न्द मालैयणिन्द पॆरियाऴ्वारुडैय मगळ् आण्डाळ् अरुळिच्चॆय्द कूट्टम् कूट्टमाग अनुबविक्क वेण्डिय तमिऴ् मालैयागिय मुप्पदु पासुरङ्गळैयुम् तप्पामल् इङ्गु इव्वाऱु अऩुसन्दिप्पवर्गळ् पॆरिय मलै पोऩ्ऱ नाऩ्गु तोळ्गळै उडैयवऩुम् सिवन्द कण्गळै उडैयवऩुम् तिरुमुगत्तैयुडैयवऩुम् सॆल्वऩुमाऩ ऎम्बॆरुमाऩाल् ऎल्ला इडत्तिलुम् अवऩुडैय किरुबैयैप् पॆऱ्ऱु आऩन्दमडैवर्
प्रतिपदार्थः (UV) - DP_५०३
वङ्ग = कप्पल्गळैयुडैय; कडल् = कडलै; कडैन्द = कडैन्द; मादवऩै = मादवऩै; केसवऩै = केसवऩै; तिङ्गळ् = सन्दिरऩ् पोऩ्ऱ अऴगिय; तिरुमुगत्तु = मुगत्तैयुम्; सेय् = सीर्मैयाऩ अणिगळैयुमुडैय; इऴैयार् = आय्च्चियर्; सॆऩ्ऱु इऱैञ्जि = सॆऩ्ऱु वणङ्गि; अङ्गु = आय्प्पाडियिल् ताम्; पऱै कॊण्ड = पुरुषार्त्तम् पॆऱ्ऱदै; अणि = अऴगिय; पुदुवै = श्रीविल्लिबुत्तूरिल् तोऩ्ऱिय; पैङ्गमल = अऩ्ऱलर्न्द तामरै मलरालाऩ; तण् तॆरियल् = कुळिर्न्द मालैयणिन्द; पट्टर्बिराऩ् = पॆरियाऴ्वारुडैय; कोदै = मगळ् आण्डाळ्; सॊऩ्ऩ = अरुळिच्चॆय्द; सङ्ग = कूट्टम् कूट्टमाग अनुबविक्क वेण्डिय; तमिऴ्मालै = तमिऴ् मालैयागिय; मुप्पदुम् = मुप्पदु पासुरङ्गळैयुम्; तप्पामे = तप्पामल्; इङ्गु = इङ्गु इव्वाऱु; इप्परिसुरैप्पार् = अऩुसन्दिप्पवर्गळ्; माल् वरैत् तोळ् = पॆरिय मलै पोऩ्ऱ; ईर् इरण्डु = नाऩ्गु तोळ्गळै उडैयवऩुम्; सॆङ्गण् = सिवन्द कण्गळै उडैयवऩुम्; तिरुमुगत्तु = तिरुमुगत्तैयुडैयवऩुम्; सॆल्वत् तिरुमालाल् = सॆल्वऩुमाऩ ऎम्बॆरुमाऩाल्; ऎङ्गुम् = ऎल्ला इडत्तिलुम्; तिरुवरुळ् पॆऱ्ऱु = अवऩुडैय किरुबैयैप् पॆऱ्ऱु; इऩ्बुऱुवर् ऎम्बावाय् = आऩन्दमडैवर्
गरणि-प्रतिपदार्थः - DP_५०३ - ३०
वङ्गम्=दॊड्ड दॊड्ड हडगुगळु चलिसुवन्थ (विशालवाद मत्तु आळवाद), कडल्=कडलन्नु, कडैन्द=कडॆदवनाद, मादवनै=लक्ष्मीपतियाद, केशवनै=श्रीकृष्णनन्नु, तिङ्गळ्=चन्द्रन हागॆ, तिरु=सुन्दरवाद, मुहत्तु=मुखवुळ्ळ, शे=श्रेष्ठवाद, इऴैयार्=आभरणगळन्नुळ्ळ(गोपकन्यॆयरु), शॆन्ऱु=होगि(समीपिसि), इऱैञ्जि=स्तुतिसि, अङ्गु=अल्लि (आनन्दगोकुलदल्लि), पऱै=इष्टार्थगळन्नु, कॊण्ड=पडॆदुकॊण्ड, वाट्रै=विषयवन्नु, अणि=सॊबगिन, पुदुवै=श्रीविल्लिपुत्तूरिन, पै=अन्दवाद, कमलम्=तावरॆ हूगळिन्द कूडिद, तण्=तम्पाद, तॆरियल्=मालॆगळन्नुळ्ळ, पट्टर् पिरान्=पॆरियाऴ्वारर(श्रीविष्णुचित्तर), कोदै=गोदॆ ऎन्नुवळु, शॊन्न=हेळिद(हाडिद, शङ्गम्=ऒट्टॊट्टागिरुव, तमिऴ्=तमिळिन, मालै=पाशुर मालॆय, मुप्पदुम्=मूवत्तन्नू, तप्पामे=बिडदन्तॆ, इङ्गु=ई लोकदल्लि, इ=परिशु= ई प्रकारदल्लिये, उरैप्पार्=हेळुववरु, ईर् इरण्डु=ऎरडु जॊतॆ(ऎरडॆरडु), माल्=दॊड्ड, वरै=पर्वतगळन्तिरुव, तोळ्=तोळुगळन्नुळ्ळ, शॆम्=कॆम्पगॆ, कण्=कण्णुगळुन्नुळ्ळ, तिरुमुहत्तु=दिव्यमुखद, शॆल्वम्= सम्पद्भरितनाद, तिरुमालाल्=श्रीपतियिन्द, ऎङ्गुम्=ऎल्लॆल्लियू, तिरु अरुळ्=दिव्यकृपॆयन्नु (पूर्ण कृपॆयन्नु), पॆट्रु=पडॆदु, इन्बुऱुवर्=परमानन्दवन्नु अनुभविसुवरु, ऎम्बुदे ऎम्=नम्म, पावाय्=व्रत.
गरणि-गद्यानुवादः - DP_५०३ - ३०
दॊड्ड दॊड्ड हडगुगळु सञ्चरिसुवन्थ विशालवाद मत्तु आळवाद (क्षीरसमुद्र) कडलन्नु कडॆदवनाद लक्ष्मीपतियॆनिसिद केशवनन्नु (श्रीकृष्णनन्नु) चन्द्रन हागॆ सुन्दरवाद मुखवुळ्ळ श्रेष्टवाद आभरणगळन्नुळ्ळ गोपकन्यॆयरु, समीपिसि, स्तुतिसि, अल्लि (आ नन्दगोकुलदल्लि) तम्म इष्टार्थगळन्नु पडॆदुकॊण्ड विषयवनु सॊबगिन तावरॆगळिन्द कूडिद तम्पाद मालॆगळन्नुळ्ळ पॆरियाऴ्वारर (हिरियभट्टर- विष्णुचित्तर) गोदॆ ऎम्बवळु हाडि हेळिद ऒट्टॊट्टागिरुव तमिळिन पाशुरमालॆय मूवत्तन्नू बिडदन्तॆ, ई लोकदल्लि, ई रीतियल्ले, हेळुववरु ऎरडॆदडु दॊड्ड पर्वतगळन्तिरुव तोळुगळन्नुळ्ळ, कॆम्पगॆ कण्णुगळिन्द कूडिद दिव्यमुखद सम्पद्भरितनाद श्रीपतियिन्द ऎल्लॆडॆगळल्लियू पूर्णकृपॆयन्नु पडॆदु परमानन्दवन्नु अनुभविसुत्तारॆ ऎम्बुदे नम्म व्रत.(३०)
गरणि-विस्तारः - DP_५०३ - ३०
क्षीरसागरवन्नु मथन माडिदवरु सुररू असुररू. मथन माडुवुदक्कॆ आदेश बन्दद्दू श्रीमहाविष्णुविनिन्द. असुरर कोटलॆयिन्द तप्पिसिकॊळ्ळुवुदक्कॆ. बलशालिगळागुवुदक्कॆ अवरु अमृतपान माडबेकागित्तु. क्षीरसागरवन्नु कडॆदु अमृतवन्नु पडॆयुवुदे अदर उद्देश. अमृतवन्नुण्णुवुदरिन्द सुररन्नु अमररन्नागिसुवुदू उद्देश. हीगॆ, क्षीरसागरवन्नु कडॆदद्दरिन्द अमृतवु मात्रवे लभिसलिल्ल. मॊदलु हॊरबन्दद्दु हालाहल विष. अदन्नु परशिवनु कुडिदु नञ्जुण्डनू विषकण्ठनू आद. ऐरावत, उच्चैश्रवसु, कामधेनु, कल्पवृक्षगळु- अनन्तर श्रीदेवि
हुट्टिदळु मत्तु तनगॆ तक्क पतियन्नु ताने अल्लि हुडुकिकॊण्डळू. हीगॆ, महाविष्णुवु “लक्ष्मीफति” अथवा “श्रीपति” आदद्दु. ई पाशुरदल्लि “क्षीरसमुद्रवन्नु कडॆदवनाद लक्ष्मीपति”ऎम्ब विवरणॆ ई विषयक्कॆ सेरिद्दु.
ई लक्ष्मीपतिये अनन्तर श्रीकृष्णनागि नन्दगोकुलदल्लि अवतरिसिद. अल्लि चिक्कवरु दॊड्डवरु गण्डसरु हॆङ्गसरु ऎन्नदन्तॆ ऎल्लरिगू प्रियनागि विस्मयकारियागि बॆळॆद. गोपकन्यॆयरु, अल्लि चन्द्रनन्तॆ दुण्डुमुखदवरु; सुन्दरियरु; आह्लाद पूर्णमुखवुळ्ळवरु. श्रीकृष्णनल्लि अनन्यप्रेमवन्नुळ्ळवरु. अवरिगॆ हॊर आभरणगळ जॊतॆगॆ आन्तरीखवाद आभरणगळु इद्दवु. अवु ज्ञान मत्तु वैराग्य. हीगॆ भक्तराद गोपकन्यॆयरु ज्ञान मत्तु वैराग्यवॆम्ब आभरण भूषितरागि कृष्णनन्नु समीपिसिदरु. अवनन्नु मनसार स्तुतिसिदरु. तम्म अन्तरङ्गद कोरिकॆगळन्नु अवन मुन्दिट्टरु. अवुगळन्नु अवन कृपॆयिन्द पडॆदरु. ई कृष्णव्रतद विषयवे गोदादेविय दिव्यप्रबन्धद विषय.
अतिरमणीयवाद प्रकृति सौन्दर्यदिन्द तुम्बिरुवुदु श्रीविल्लिपुत्तूरु. अल्लि स्वामि वटपत्रशायिय सेवॆयल्लि निरतरागिद्दवरु विष्णुचित्तरॆम्ब वैदिक ब्राह्मणरु. दिनदिनवू स्वामिगॆ हूविन मालॆगळन्नु कट्टि समर्पिसि कैङ्कर्यवन्नु नडसुत्ता जीवन सागिसुत्तिद्दवरु. अवरन्ने “हिरियभट्टरु”ऎन्दू पॆरियाऴ्वार् ऎन्दू करॆयुत्तिद्दद्दु. विष्णुचित्तर साकुमगळ्, तुळसी वनदल्लि दॊरॆत, गोदादेवि. तन्दॆयन्तॆये मगळु. तानु मनुष्यनन्नु मदुवॆयागॆनॆन्दू भगवन्तने तनगॆ पतियॆन्दू कॆच्चिन मातनाडिद्दल्लदॆ, अदन्नु तन्न दृढव्रतवागि नडसि, साधिसिकॊण्डु “आण्डाळ्” आदळु. गोदादेवि तिरुप्पावैयल्लि वर्णिसिरुवुदु तन्न ई “व्रत”वन्ने.
तिरुप्पावै मूवत्तु पाशुरगळिन्द आदद्दू. ई दिव्यप्रबन्ध ऐदैदु पाशुरगळन्तॆ ऒट्टॊट्टागिदॆ. मॊदल ऐदु पाशुरगळल्लि व्रतक्कॆ कारण मत्तु अदर सिद्धतॆगळु. ऎरडनॆय मूरनॆय ऐदैदु पाशुरगळु ऒट्टागि हत्तु बगॆय मनः प्रवृत्तिय मत्तु बेरॆ बेरॆ भक्तिय हन्तगळल्लिरुव कन्यॆयरु व्रत नडसलु ऒप्पि ऒट्टुगूडुविकॆ. नाल्कनॆयदरल्लि ऎल्लरू ऒट्टुगूडि श्रीकृष्णदर्शनक्कॆ होगुवुदु, अल्लि क्रमवरितु सुप्रभात हाडुवुदु, ऐदनॆय पञ्चकदल्लि श्रीकृष्णनल्लि अवर बिन्नह. कडॆय पञ्चकवे “नम्म व्रत”, ऎम्बुदर विश्लेषणॆ.
तिरुप्पावैयु ऒन्दॊन्दु पाशुरवन्नू गोदादेवि “असदृशवाद नम्म व्रत”ऎन्दु हेळि मुगिसुत्ताळॆ. एतक्कागि इदन्नु “नम्म व्रत”ऎन्नुवुदु? एकॆ इदु “असदृशवादद्दू? ई विषयगळु विचारयोग्यवादवु.
हिन्दॆ, गोकुलदल्लि दुर्भिक्ष तलॆदोरिदाग, हिरियर मातिनन्तॆ, गोपकन्यॆयरॆल्ल कलॆतु, मार्गशिर मासदल्लि, कात्यायिनी व्रतवन्नाचरिसिदरु. अदरिन्द सुवृष्टियागि, दुर्भिक्ष तॊलगितु. गोपकन्यॆयरु कृतकृत्यरादरु. ई विषयवन्नु मुन्दिट्टु, गोदादेवि तानू ऒब्ब गोपकन्यॆयॆन्दू तन्न गॆळतियराद कन्यॆयरन्नु तानु जॊतॆगूडिसिकॊण्डन्तॆयू, तावॆल्लरू ऒट्टागि कृष्णव्रतवन्नु नडसुवुदागियू
भाविसिकॊण्डु, व्रत नडसिदन्तॆ तन्न मूवत्तु पाशुरगळन्नु रचिसिदळु. नन्दगोपन अरमनॆय मलगुव मनॆयल्लि पञ्चशयनदल्लि मलगिरुव श्रीकृष्णनन्नु मुञ्जानॆगॆ मुञ्चॆये ऎच्चरगॊळिसि, अवन सम्मुखदल्लि व्रतक्कॆन्दु तम्म कोरिकॆगळन्नु बेडुवुदर जॊतॆगॆ तम्म अन्तरङ्गद आशॆयन्नू तोडिकॊण्डळु. भगवन्तनल्लि तन्न नित्यकैङ्कर्यवॊन्दन्नु मात्रवे कोरिदळु गोदादेवि. अष्टरिन्दले, ई “नम्म व्रत” मुक्तायगॊळ्ळलिल्ल. तानु रचिसिद, सुन्दरवाद तमिळिन मूवत्तु पाशुरगळल्लि ऒन्दन्नू बिडदन्तॆ चॆन्नागि अरितुकॊण्डु हाडबल्लवरॆल्लरू समर्थवाद चतुर्भुजगळन्नू, सुन्दरवाद कॆङ्गण्णुगळन्नू, दिव्यवाद मुखवन्नू उळ्ळ, सकल विभूतिगळिन्दलू कूडिदवनाद, सकल सम्पद्भरितनाद श्रियःपतिय परमकृपॆगॆ पात्ररागुत्तारॆ. ऎल्ल कालक्कू, ऎल्लॆडॆयल्लियू परमानन्दवन्ननुभविसुत्तारॆ. हीगॆ हेळुव ई तिरुप्पावैय फलश्रुतिय मूलक, गोदादेवि तन्नन्नुमरॆतु, ई लोकद ऎल्ल भक्तरिगू परमानन्दद उणिसन्नु ऒदगिसुवुदे “नम्म व्रत” ऎन्नुत्ताळॆ. स्वार्थवन्नु बदिगॊत्ति लोखहितवन्नु लोककल्याणवन्नु कोरुवुदरिन्द इदु असदृशवाद व्रतवॆनिसुवुदु.
अल्लदॆ कन्यॆयरु ई व्रतवन्नु आचरिसि तमगॆ अनुरूपनाद पतियन्नु पडॆयुव व्रतविदु. गोपकन्यॆयरु श्रीकृष्णनन्नु पतियागि पडॆदुकॊट्ट व्रतविदु. गोददेविगू रङ्गनाथरूपियाद श्रीकृष्णनन्नुपतियागि ऒदगिसिकॊट्ट व्रतविदु. आद्दरिन्द, ऎल्ल कन्यॆयरिगू इदु अन्वयिसुवुदु-श्रद्धाभक्तिगळिन्द इदन्नु आचरिसि पतियन्नु पडॆयबहुदाद व्रत. आद्दरिन्द कन्यॆयराद गोदादेवियू, गॆळतियरू इदन्नु “नम्म व्रत” ऎन्दु हॆम्मॆपट्टुकॊण्डु हेळुवुदु युक्तवे आगिदॆ.
श्रीवैष्णवर शात्तुमुरैयल्लि मॊदल नाल्कु तमिळु पाशुरगळु. अवुगळल्लि मॊदलनॆयदु मत्तु ऎरडनॆयदु तिरुप्पावै पाशुरगळु- इप्पत्तॊम्बत्तनॆय मत्तु मूवत्तनॆय पाशुरगळु. मूरनॆय नाल्कनॆयवु तिरुप्पल्लाण्डिन मॊदल ऎरडु पाशुरगळु. हीगॆ, शात्तुमुरैयल्लू तिरुप्पावैगे मॊदल स्थान-मॊदल प्राशस्त्य.
अडिय नडॆ- मार् हऴि, वैयत्तु, ओङ्गि, आऴि, मायनै, पुळ्ळु, कीचुकीशॆन्ऱु, कीऴ् वानम्, तूमणि, नोट्रु, कट्रु, कनैत्तु, पुळ्ळिन्, उङ्गळ्, ऎल्ले, नायकन्, अम्बरम्, उन्दु, कुत्तु, मुप्पदु, एट्र, अङ्गण्, मारि, अन्ऱि,ऒरुत्ति, माले, कूडारै, कऱवै, वङ्गम्, (तै) 15.11.75
अभिनयः - ३०
श्रीरामदेशिक-पद्य-सारः - ३०
तिरुप्पावै ग्रन्थपठनस्य फलं ब्रूते - वङ्गक्कडल् कडैन्द माधवनै- इति ।
गोप्यश् चन्द्र-समान-चारु-वदनाः संस्तुत्य दामोदरं
प्राप्ता यत्-पटहादिकं, कृतिम् इमां गोदाख्य-देव्या कृताम् ।
त्रिंशद्-द्राविड-पद्य-गुम्फन-मयीं ये वा पठन्त्य् आदरात्
पद्माकान्त-दयाम् अवाप्य भुवि ते नित्यं सुखं प्राप्नुयुः ॥ ३०॥
P.R.Ramachander English Free Verse - ३०
He who sings with out error,
The thirty odes in sweet tamil,
Of the story of how the rich ladies ,
With faces like moon,
Who worshipped and requested,
The Madhava who is also Lord Kesava,
Who churned the ocean of milk,
For getting a drum to worship Goddess Pavai,
As sung by Kodhai who is the dear daughter,
Of Vishnu Chitta the bhattar,
From the beautiful city of Puduvai,
Will be happy and get the grace,
Of our Lord Vishnu with merciful pretty eyes.
And four mountain like shoulders, for ever
आण्डाळ् तिरुवडिगळे शरणम् ॥
-
The early winter Tamil month generally between 15th December to 15th January. ↩︎
-
The Foster father of Lord Krishna ↩︎
-
The foster mother of Lord Krishna ↩︎
-
Another name for God Vishnu ↩︎
-
Lord Vishnu is believed to sleep on his Serpant bed floating in the holy ocean of milk. ↩︎
-
Black lamp soot worn in the eyes by ladies in India. ↩︎
-
Lord Narayana in Vamana Avatara measured the three worlds. ↩︎
-
Lord Vishnu had a lotus grown out of his belly on which sat Lord Brahma. Hence he is called Padmanabha ↩︎
-
City of Mathura near Agra ↩︎
-
Holy River which is a tributary of Ganges ↩︎
-
He who has been tied by his mother in the belly. ↩︎
-
Lord Vishnu who rides on Garuda(The barahmini kite) ↩︎
-
Another name of Lord Vishnu ↩︎
-
Lord Krishna killed Ogress Poothaa who tried to kill him poisonous milk ↩︎
-
Lord Krisna killed an ogre called Shakatasura who appeared in the form of cart ↩︎
-
Another name of Lord Vishnu ↩︎
-
Yet another name of Lord Vishnu ↩︎
-
The Asura called Kesi who came in the form of horse. ↩︎
-
Kamsa set upon Krishna two wresters known as Chanura and Mushtika to kill him and he killed them. ↩︎
-
Another name of Vishnu ↩︎
-
Abode of Lord Vishnu ↩︎
-
Ravana’s brother who was killed by Lord Rama who used to sleep continuously for six months in a year ↩︎
-
Ravana was the king of Lanka.He was killed by Lord Rama ↩︎
-
A Rakshasa called Bhakasura ↩︎
-
Indicates the cutting of ten heads of ravana ↩︎
-
Lord Vishnu has a Shankha and Sri Chakra in his hands ↩︎
-
Kuvalaya pIDa the elephant with four tusks was sent to kill Lord Krishna and he killed it. ↩︎
-
Nanda Gopa , the foster father of Lord Krishna ↩︎
-
Meaning Darling child but indicates lord Krishna ↩︎
-
The elder brother of Lord Krishna ↩︎
-
Darling wife of Lord Krishna identified as Nila Devi ↩︎
-
Eight Vasus, Eleven Rudras, Twelve Adhiyas, and two agni each with a clan of 10 million devas ↩︎
-
Once when Indra made rain trouble the cowherds, Krishna raised the Govardhana mountain and held it as an umbrella ↩︎
-
Uncle of Krishna who wanted to kill him but was killed by him in the end ↩︎
-
Invocation praying he live for ever ↩︎