०१ शॆन्नियोङ्गु तण्
विश्वास-प्रस्तुतिः - DP_४६३ - ३१
सॆऩ्ऩियोङ्गु तण्दिरुवेङ्गडमुडैयाय्। उलगु
तऩ्ऩैवाऴनिऩ्ऱनम्बी। तामोदरा। सदिरा।
ऎऩ्ऩैयुम्ऎऩ्ऩुडैमैयैयुम् उञ्जक्करप्पॊऱियॊऱ्ऱिक्कॊण्डु
निऩ्ऩरुळेबुरिन्दिरुन्देऩ् इऩिऎऩ्तिरुक्कुऱिप्पे? (२) १।
मूलम् (विभक्तम्) - DP_४६३
४६३ ## सॆऩ्ऩि ओङ्गु * तण् तिरुवेङ्गडम् उडैयाय्! * उलगु
तऩ्ऩै वाऴ निऩ्ऱ नम्बी! * तामोदरा सदिरा! **
ऎऩ्ऩैयुम् ऎऩ् उडैमैयैयुम् * उऩ् सक्करप् पॊऱि ऒऱ्ऱिक्कॊण्डु *
निऩ् अरुळे पुरिन्दिरुन्देऩ् * इऩि ऎऩ् तिरुक्कुऱिप्पे? (१)
मूलम् - DP_४६३ - ३१
सॆऩ्ऩियोङ्गु तण्दिरुवेङ्गडमुडैयाय्। उलगु
तऩ्ऩैवाऴनिऩ्ऱनम्बी। तामोदरा। सदिरा।
ऎऩ्ऩैयुम्ऎऩ्ऩुडैमैयैयुम् उञ्जक्करप्पॊऱियॊऱ्ऱिक्कॊण्डु
निऩ्ऩरुळेबुरिन्दिरुन्देऩ् इऩिऎऩ्तिरुक्कुऱिप्पे? (२) १।
Info - DP_४६३
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४६३
आगासत्तळवु उयर्न्दिरुक्कुम् सिगरत्तैयुडैय कुळिर्न्द तिरुवेङ्गड मलैयै इरुप्पिडमाग उडैयवऩे! उलगत्तवर्गळै वाऴ्विप्पदऱ्काग ऎऴुन्दरुळियिरुक्कुम् कुणबूर्त्तियुडैय ऎम्बिराऩे! तामोदरऩे! अडियार्गळिऩ् कुऱ्ऱत्तैप्पाराद ऎऩदु आत्तुमावुक्कुम् ऎऩ् उडैमैयाऩ शरीरत्तिऱ्कुम् सङ्गु - सक्करप् पॊऱियै [समाच्रयणम्] इडुवित्तुक्कॊण्डु उऩ्ऩुडैय करुणैयैये विरुम्बि वेण्डुगिऱेऩ् इप्पडियाऩबिऩ्बु उऩ् तिरुवुळ्ळक्करुत्तु ऎदुवाग इरुक्कुमो?
Hart - DP_४६३
You, Damodharan, the clever lord
of the rich, lofty Thiruvenkaṭam hills,
flourish and protect the world:
I put the mark of your discus on myself
and on all my possessions:
I live because of your grace:
What do you want me to do now?
प्रतिपदार्थः (UV) - DP_४६३
ओङ्गु = आगासत्तळवु उयर्न्दिरुक्कुम्; सॆऩ्ऩि = सिगरत्तैयुडैय; तण् = कुळिर्न्द; तिरुवेङ्गडम् = तिरुवेङ्गड मलैयै; उडैयाय्! = इरुप्पिडमाग उडैयवऩे!; उलगु तऩ्ऩै = उलगत्तवर्गळै; वाऴ = वाऴ्विप्पदऱ्काग; निऩ्ऱ = ऎऴुन्दरुळियिरुक्कुम्; नम्बी! = कुणबूर्त्तियुडैय ऎम्बिराऩे!; तामोदरा! = तामोदरऩे!; सदिरा! = अडियार्गळिऩ् कुऱ्ऱत्तैप्पाराद; ऎऩ्ऩैयुम् ऎऩ् = ऎऩदु आत्तुमावुक्कुम् ऎऩ्; उडैमैयैयुम् = उडैमैयाऩ शरीरत्तिऱ्कुम्; उऩ् सक्कर = सङ्गु - सक्करप्; पॊऱि = पॊऱियै [समाच्रयणम्]; ऒऱ्ऱिक्कॊण्डु = इडुवित्तुक्कॊण्डु; निऩ् = उऩ्ऩुडैय; अरुळे = करुणैयैये; पुरिन्दिरुन्देऩ् = विरुम्बि वेण्डुगिऱेऩ्; इऩि = इप्पडियाऩबिऩ्बु; तिरुक्कुऱिप्पे? = उऩ् तिरुवुळ्ळक्करुत्तु; ऎऩ् = ऎदुवाग इरुक्कुमो?
गरणि-प्रतिपदार्थः - DP_४६३ - ३१
शॆन्नि=शिखरवु, ओङ्गु=उन्नतवागि, तण्=तम्पागिरुव, तिरुवेङ्गडम्=पवित्रवाद वॆङ्कटाचलवन्नु, उडैयाय्=उळ्ळवने, उलहु तन्नै=लोकद जनरु, वाऴ=बाळुवन्तॆ, निन्ऱ=निन्तिरुव, नम्बी=परिपूर्णने, तामोदरा=दामोदरा, शदिरा=चॆदरिसुववने, ऎन्नैयुम्=नन्नन्नू, ऎन्=नन्न, उडैमैयुम्=स्वत्तन्नू, उन्=निन्न, चक्करम्=चक्रायुधद, पॊऱि=दिव्यकिरणगळन्ने, ऒट्रिकॊण्डु=आश्रयिसि, निन्=निन्न, अरुळे=कृपॆयन्नु, पुरिन्दिरुन्देन्=अर्थ माडिकॊण्डिद्देनॆ; इनि=इन्नु, तिरुक्कुऱिप्पे=पवित्रवाद गुरुतु(गुरि), ऎन्=यावुदु.
गरणि-गद्यानुवादः - DP_४६३ - ३१
शिखरवु उन्नतवागियू तम्पागियू इरुव पवित्रवाद वॆङ्कटाचलवन्नु उळ्ळवने, लोकद जनरु बाळुवन्तॆ इरुव परिपूर्णने, दामोदरा, चॆदरिसुववने, नन्नन्नू नन्न स्वत्तन्नू निन्न चक्रायुधद दिव्यकिरणगळन्ने आश्रयिसि निन्न कृपॆयन्नु अर्थ माडिकॊण्डिद्देनॆ. इन्नु निन्न पवित्रवाद गुरुतु(गुरि) यावुदु?(१)
गरणि-विस्तारः - DP_४६३ - ३१
दक्षिणभारतद पवित्रक्षेत्रगळल्लि सुप्रसिद्धवाद वॆङ्कटाचलवू ऒन्दु. सप्तगिरिगळन्नॊळगॊण्ड उन्नतवाद पर्वत अदु. वॆङ्कटाचलद मेलॆ अदर उत्तुङ्ग शिखरदल्लि नॆलसिरुववनु वॆङ्कटाचलपति. देवालयदल्लि श्रीनिवास ऎम्ब हॆसरिनिन्द स्वामियु निन्तुकॊण्डिद्दानॆ.अष्टु ऎत्तरद स्थळदल्लि निन्तु, लोकद जनरन्नॆल्ला रक्षिसुत्तानॆ, स्वामि. अवनु सकलकल्याण गुणपरिपूर्णनु. अवने हिन्दॆ श्रीकृष्णनागि अवतरिसि “दामोदर”नादवनु. भक्तर पाप दुःखगळन्नु चॆदरिसि बिडुववनु. इदरिन्द भक्तरन्नु शुद्धरन्नागिसुववनु.
भगवन्तनिगॆ पञ्च दिव्यायुधगळु. अवुगळल्लि ऒन्दॊन्दू निरन्तरवागि सेवॆ सल्लिसुवुवु. चक्रायुधद सेवॆयन्तू सुप्रसिद्ध. “पञ्चायुधगळन्नु नम्बि. अवुगळन्नु आश्रयिसि. अवुगळ आसरॆयिन्दले भगवन्तनन्नु सेरबहुदु”-ऎम्बुदु ऒन्दु नम्बिकॆ. अदरन्तॆये, आऴ्वाररु तम्म आत्मवन्नू देहवन्नू चक्रायुधद दिव्य किरणगळन्नु आश्रयिसि तन्मूलक भगवन्तन कृपॆयॆष्टु ऎन्दु
१७४
अरितिद्दरु. “आ कृपॆय गुरियेनु?” ऎन्दु भगवन्तनन्नु केळुत्तारॆ, आऴ्वाररु. भगवन्तन परमकृपॆय गुरियॊन्दे-तनगॆ शरणु बन्दवनु यारे आगिरलि अवनिगॆ मुक्ति नीडुवुदे.
०२ पऱवैयेऱु परम्
विश्वास-प्रस्तुतिः - DP_४६४ - ३२
पऱवैयेऱुबरम्बुरुडा। नीऎऩ्ऩैक्कैक्कॊण्डबिऩ्
पिऱवियॆऩ्ऩुम्गडलुंवऱ्ऱिप् पॆरुम्बदमागिऩ्ऱताल्
इऱवुसॆय्युम्बावक्काडु तीक्कॊळीइवेगिऩ्ऱताल्
अऱिवैयॆऩ्ऩुम्अमुदवाऱु तलैप्पऱ्ऱिवाय्क्कॊण्डदे। २।
मूलम् (विभक्तम्) - DP_४६४
४६४ पऱवै एऱु परमबुरुडा! * नी ऎऩ्ऩैक् कैक्कॊण्ड पिऩ् *
पिऱवि ऎऩ्ऩुम् कडलुम् वऱ्ऱिप् * पॆरुम्बदम् आगिऩ्ऱदाल् **
इऱवु सॆय्युम् पावक् काडु * तीक्कॊळीइ वेगिऩ्ऱदाल् *
अऱिवै ऎऩ्ऩुम् अमुद आऱु * तलैप्पऱ्ऱि वाय्क्कॊण्डदे (२)
मूलम् - DP_४६४ - ३२
पऱवैयेऱुबरम्बुरुडा। नीऎऩ्ऩैक्कैक्कॊण्डबिऩ्
पिऱवियॆऩ्ऩुम्गडलुंवऱ्ऱिप् पॆरुम्बदमागिऩ्ऱताल्
इऱवुसॆय्युम्बावक्काडु तीक्कॊळीइवेगिऩ्ऱताल्
अऱिवैयॆऩ्ऩुम्अमुदवाऱु तलैप्पऱ्ऱिवाय्क्कॊण्डदे। २।
Info - DP_४६४
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४६४
करुडऩ् मीदु एऱुम् पुरुषोत्तमऩे! नी ऎऩ्ऩै अङ्गीगरित्त पिऩ् संसारमागिऱ कडलुम् वऱण्डु पॆरियदॊरु पदवियाग आगिऩ्ऱदाल् इन्द आत्मावै मुडिवु मूडिक्किडन्द पाबम् ऎऩ्ऩुम् काडु नॆरुप्पुप्पऱ्ऱि वॆन्दु विट्टदु आदलाल् ञाऩमागिऱ अमिर्द नदियाऩदु पॆरुगि वायळवु वन्दु तलैक्कु मेल् पोगिऩ्ऱदे
Hart - DP_४६४
You are the highest god
who rides on the eagle Garuḍa:
After you possessed me
the ocean of my births dried up
and now I have reached the highest place:
My sins have burned up as if in a forest fire
and I have plunged into the river of nectar of knowledge:
प्रतिपदार्थः (UV) - DP_४६४
पऱवै एऱु = करुडऩ् मीदु एऱुम्; परम्बुरुडा! = पुरुषोत्तमऩे!; नी ऎऩ्ऩै = नी ऎऩ्ऩै; कैक् कॊण्ड पिऩ् = अङ्गीगरित्त पिऩ्; पिऱवि ऎऩ्ऩुम् = संसारमागिऱ; कडलुम् = कडलुम्; वऱ्ऱिप् पॆरुम् = वऱण्डु पॆरियदॊरु; पदम् = पदवियाग; आगिऩ्ऱदाल् = आगिऩ्ऱदाल्; इऱवु = इन्द आत्मावै मुडिवु; सॆय्युम् = मूडिक्किडन्द; पावक्काडु = पाबम् ऎऩ्ऩुम् काडु; तीक्कॊळी इ = नॆरुप्पुप्पऱ्ऱि; वेगिऩ्ऱदाल् = वॆन्दु विट्टदु आदलाल्; अऱिवै ऎऩ्ऩुम् = ञाऩमागिऱ; अमुद आऱु = अमिर्द नदियाऩदु; वाय् = पॆरुगि वायळवु वन्दु; तलैप् पऱ्ऱि = तलैक्कु मेल्; कॊण्डदे = पोगिऩ्ऱदे
गरणि-प्रतिपदार्थः - DP_४६४ - ३२
पऱवै=गरुड पक्षियन्नु, एऱु=एरुवनाद, परम् पुरुडा=परम पुरुषने, नी=नीनु, ऎन्नै=नन्नन्नु, कैक्कॊण्ड=स्वीकरिसिद, पिन्=बळिक, पिऱवि=हुट्टु, ऎन्नुम्=ऎन्नुव, कडलुम्=समुद्रवू सह, वट्रि=बत्ति, पॆरुम्=हिरिय, पदम्=पद (माडु) आहिन्ऱदाल्=आगिबिट्टद्दरिन्द, इऱवु=निल्लुवन्तॆ, शॆय्युम्=माडुव, पावक्काडु=पापद काडु, ती=बॆङ्कि, कॊळी=हॊत्तिसल्पट्टु, वेहिन्ऱदाल्=भस्मवागुत्तिरुवुदरिन्द(बॆन्दुहोगुत्तिरुवुदरिन्द), अऱिवै=ज्ञान(अरिवु) ऎन्नुम्=ऎम्ब, अमुदम्=अमृतद, आऱु=हॊळॆयु, तलैप्पट्रि=तलॆयन्नु हिडिदु, वाय्=बायन्नु, कॊण्डदे=आवरिसितल्ला.
गरणि-गद्यानुवादः - DP_४६४ - ३२
गरुडनन्नु एरुववनाद परमपुरुषने, नीनु नन्नन्नु स्वीकरिसिद बळिक, हुट्टु ऎम्ब समुद्रवू सह बत्ति, बरिय (हिरिय)पदवागि उळियितु. आद्दरिन्द निल्लुवन्तॆ माडुव पापद काडिगॆ बॆङ्किबिद्दु बॆन्दु होगुत्तिरुवुदरिन्द ज्ञानवॆम्ब अमृतद हॊळॆयु तलॆयन्नु हिडिदु बायन्नु आवरिसितल्ला.(२)
गरणि-विस्तारः - DP_४६४ - ३२
महाविष्णुविगॆ गरुडनु वाहन. “पुरुष” ऎन्दु करॆयल्पडुवनू अवने. अवने परमपुरुषनु.
आऴ्वाररु हेळुत्तारॆ- “ भगवन्त, नीनु नन्नन्नु कृपॆमाडि किङ्करनन्नागि स्वीकरिसिदॆ. ई निन्न अनुपम कृपॆय फलवागि ननगॆ कॆलवु सत्परिणामगळु दॊरॆतिवॆ. “हुट्टु” ऎम्ब कडलिनल्लि नानु तॊळलाडुवुदु तप्पितु. एकॆन्दरॆ, आ कडले बत्तिहोयितु. “हुट्टु” ऎम्ब क्रियॆ इल्लवायितु. अदक्कॆ बदलागि “हुट्टु” ऎम्ब पद मात्र उळिदुकॊण्डितु. ननगॆ हुट्टु ऎम्बुदु इन्नु मेलॆ इल्लवाद्दरिन्द, नानु निन्नन्नु सेरिबिडबहुदल्ला. आदरॆ, निनगू ननगू नडुवॆ बलुदॊड्ड काडु बॆळॆदित्तु. अदु नन्न जन्म जन्मान्तरगळ पापगळ काडु. निन्न कृपॆयॆम्ब
१७५
किच्चु नम्मिब्बर नडुवण आ काडन्नु सुट्टु भस्ममाडितु. इदरिन्द निन्नन्नु कुरित ज्ञान ऎम्ब अमृतद प्रवाह उक्कि हरिदु बन्दु नन्नन्नु अदरल्लि मुळूगिसिबिट्टितु. अल्लदॆ, नन्न बायिय मूलकवू नन्न ऒळगॆल्ला तुम्बिकॊण्डुबिट्टितु. नानीग शुद्धवाद अमरवाद दिव्यज्ञान स्वरूपियादॆ.”
०३ ऎम्माना वॆन्
विश्वास-प्रस्तुतिः - DP_४६५ - ३३
ऎम्मऩा। ऎऩ्कुलदॆय्वमे। ऎऩ्ऩुडैयनायगऩे।
निऩ्ऩुळेऩाय्प्पॆऱ्ऱनऩ्मै इव्वुलगिऩिल्आर्बॆऱुवार्?
नम्मऩ्पोलेवीऴ्त्तमुक्कुम् नाट्टिलुळ्ळबावमॆल्लाम्
सुम्मॆऩादेगैविट्टो टित् तूऱुगळ्बाय्न्दऩवे। ३।
मूलम् (विभक्तम्) - DP_४६५
४६५ ऎम्मऩा! ऎऩ् कुलदॆय्वमे! * ऎऩ्ऩुडैय नायगऩे! *
निऩ्ऩुळेऩाय्प् पॆऱ्ऱ नऩ्मै * इव् उलगिऩिल् आर् पॆऱुवार्? **
नम्मऩ् पोले वीऴ्त्तु अमुक्कुम् * नाट्टिल् उळ्ळ पावम् ऎल्लाम् *
सुम्मॆऩादे कै विट्टु ओडित् * तूऱुगळ् पाय्न्दऩवे (३)
मूलम् - DP_४६५ - ३३
ऎम्मऩा। ऎऩ्कुलदॆय्वमे। ऎऩ्ऩुडैयनायगऩे।
निऩ्ऩुळेऩाय्प्पॆऱ्ऱनऩ्मै इव्वुलगिऩिल्आर्बॆऱुवार्?
नम्मऩ्पोलेवीऴ्त्तमुक्कुम् नाट्टिलुळ्ळबावमॆल्लाम्
सुम्मॆऩादेगैविट्टो टित् तूऱुगळ्बाय्न्दऩवे। ३।
Info - DP_४६५
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४६५
ऎङ्गळ् मऩ्ऩऩे! ऎङ्गळ् कुलत्तुक्कु तॆय्वमे! ऎऩ्ऩुडैय नायगऩे! उऩक्कु आट्पट्टदऩाल् पॆऱ्ऱ नऩ्मैयै इन्द उलगत्तिल् वेऱु यार् ताऩ् पॆऱुवार्? पूद कणङ्गळैप् पोल् वीऴ्त्ति अमुक्कि निऱ्कुम् उलगत्तिलुळ्ळ ऎल्लारुडैय पावङ्गळुम् मूच्चुविडवुम् माट्टामल् तप्पि ओडुबवरैप्पोल ओडिप्पोय् पुदर्गळिल् ऒळिन्दु कॊण्डऩ
Hart - DP_४६५
You, the god of my family, my master, entered my heart:
Who could ever get the goodness that I have received?
All the sins of the world that made me suffer
have run away and hidden in the bushes:
प्रतिपदार्थः (UV) - DP_४६५
ऎम्मऩा! = ऎङ्गळ् मऩ्ऩऩे!; ऎऩ् = ऎङ्गळ्; कुलदॆय्वमे! = कुलत्तुक्कु तॆय्वमे!; ऎऩ्ऩुडैय = ऎऩ्ऩुडैय; नायगऩे! = नायगऩे!; निऩ्ऩुळेऩाय् = उऩक्कु आट्पट्टदऩाल्; पॆऱ्ऱ नऩ्मै = पॆऱ्ऱ नऩ्मैयै; इव् उलगिऩिल् = इन्द उलगत्तिल्; आर् पॆऱुवार्? = वेऱु यार् ताऩ् पॆऱुवार्?; नम्मऩ् पोले = पूद कणङ्गळैप् पोल्; वीऴ्त्तु = वीऴ्त्ति; अमुक्कुम् = अमुक्कि निऱ्कुम्; नाट्टिल् उळ्ळ = उलगत्तिलुळ्ळ; ऎल्लाम् = ऎल्लारुडैय; पावम् = पावङ्गळुम्; सुम्मॆऩादे = मूच्चुविडवुम् माट्टामल्; कै विट्टु = तप्पि ओडुबवरैप्पोल; ओडि = ओडिप्पोय्; तूऱुगळ् = पुदर्गळिल्; पाय्न्दऩवे = ऒळिन्दु कॊण्डऩ
गरणि-प्रतिपदार्थः - DP_४६५ - ३३
ऎम्=नम्म, मना=ऒडॆयने, ऎन्=नन्न, कुलशॆय्वमे=कुलक्के दैववे, ऎन्नुडैय=नन्न, नायकने=नायकने, निन्नुळेन्=निन्नमनस्सिनल्लि इरुववनु, आय्=आगि, पॆट्र=हॆत्तवर, नन् मै=हितवन्नु, इ उलहिनिल्=ईलोकदल्लि, आर्=यारु, पॆऱुवार्=पडॆयुत्तारॆ? नम्मान् पोल=यमन हागॆ, वीऴ् त्तु=कॆडवि, अमुक्कूम्=अमुकिकॊण्डिरुव, नाट्टिल्=ई लोकदल्लि, उळ्ळ=इरुव, पावम्=पापगळु, ऎल्लाम्=ऎल्लवू, जुम्मॊनादु=उसिरुकट्टिकॊण्डु, कैविट्टु=कैबिट्टु, ओडि=ओडिहोगि, तूऱुहळ्=पॊदरुगळन्नु (सुडुगाडुगळन्नु) पाय्न्दनवे=हारिकॊण्डवल्ला.
गरणि-गद्यानुवादः - DP_४६५ - ३३
नम्म ऒडॆयने, नन्न कुलदैववे, नन्न नायकने, नानु निन्न मनस्सिनल्लिरुववनागि हॆत्तवर हितवन्नु(वात्सल्यवन्नु) ईलोकदल्लि बेरॆ यारु पडॆयुत्तारॆ? यमन हागॆ कॆडवि अमुकिकॊण्डिरुव ई लोकदल्लिरुव पापगळॆल्लवू उसिरुकट्टिकॊण्डु (जुम् ऎन्नदॆ) कैबिट्टु ओडिहोगि पॊदरुगळनु (सुडुगाडुगळन्नु)हारिकॊण्डवल्ला.(३)
गरणि-विस्तारः - DP_४६५ - ३३
भगवन्तनन्नु एनॆन्दु करॆयोण? ऒडॆय ऎन्दे? कुलदैव ऎन्दे? नायक ऎन्दे? हॆत्तवनु ऎन्दे?-भगवन्तनन्नु याव हॆसरिनिन्द कूगि करॆदरू सालदु. अवॆल्लक्किन्तलू प्रीति आदरगळिगॆ, भयभक्तिगळिगॆ पात्रनल्लवे स्वामि?
आऴ्वाररु हेळुत्तारॆ- “भगवन्त, नानु निन्न मनस्सिनल्लिरुववनु. नीनु नन्नन्नु निन्नवने ऎन्दु, तिळिदिद्दीयॆ. निन्न वात्सल्य नन्न हॆत्तवर वात्सल्यक्किन्तलू हॆच्चु. ई वात्सल्य ननगल्लदॆ बेरॆ
१७६
यारिगॆ सिक्कीतु? ई निन्न अपार वात्सल्यक्कॆ नन्न कृतज्ञतॆयन्नु याव रीति व्यक्तपडिसलि? ई लोकदल्लि नन्नन्नु कॆळक्कॆ कॆडविकॊण्डु नॆलक्कॆ अमुकि हिडिदिट्टुकॊण्डु, कडुकष्टगळन्नु कॊडुत्तिद्द पापगळॆल्लवू ऒट्टागि, नन्नन्नु बिट्टु मरुमातिल्लदॆ ओडिहोगि, नाश हॊन्दिदुवल्ला! निन्न कारुण्य ऎष्टु हॆच्चिनदु!
०४ कडल् कडैन्दमुदङ्गॊण्डु
विश्वास-प्रस्तुतिः - DP_४६६ - ३४
कडल्गडैन्दुअमुदम्गॊण्डु कलसत्तैनिऱैत्ताऱ्पोल्
उडलुरुगिवाय्दिऱन्दु मडुत्तुउऩ्ऩैनिऱैत्तुक्कॊण्डेऩ्
कॊडुमैसॆय्युम्गूऱ्ऱमुम् ऎऩ्कोलाडिगुऱुगप्पॆऱा
तडवरैत्तोळ्सक्करबाणी। सार्ङ्गविऱ्सेवगऩे। ४।
मूलम् (विभक्तम्) - DP_४६६
४६६ कडल् कडैन्दु अमुदम् कॊण्डु * कलसत्तै निऱैत्ताऱ्पोल् *
उडल् उरुगि वाय् तिऱन्दु * मडुत्तु उऩ्ऩै निऱैत्तुक्कॊण्डेऩ् **
कॊडुमै सॆय्युम् कूऱ्ऱमुम् * ऎऩ् कोल् आडि कुऱुगप् पॆऱा *
तड वरैत् तोळ् सक्करबाणी! * सार्ङ्ग विल् सेवगऩे (४)
मूलम् - DP_४६६ - ३४
कडल्गडैन्दुअमुदम्गॊण्डु कलसत्तैनिऱैत्ताऱ्पोल्
उडलुरुगिवाय्दिऱन्दु मडुत्तुउऩ्ऩैनिऱैत्तुक्कॊण्डेऩ्
कॊडुमैसॆय्युम्गूऱ्ऱमुम् ऎऩ्कोलाडिगुऱुगप्पॆऱा
तडवरैत्तोळ्सक्करबाणी। सार्ङ्गविऱ्सेवगऩे। ४।
Info - DP_४६६
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४६६
पॆरिय मलैबोऩ्ऱ तोळ्युडैय सक्करत्तै एन्दियवऩे! सार्ङ्गमॆऩ्ऩुम् विल् वीरऩे! पाऱ्कडलै कडैन्दु अमिर्दत्तै ऎडुत्तु कलसत्तिल् निऱैत्तदु पोल उडल् उरुगि वायाल् पाडि इरण्डु कैगळैयुम् कूप्पि उऩ्ऩै मऩदिल् तेक्किक्कॊण्डेऩ् कॊडुमैगळै सॆय्युम् यमऩुम् ऎऩदु सॆङ्गोल् सॆल्लुमिडङ्गळिल् अणुग मुडियादु
Hart - DP_४६६
O lord with arms as strong as mountains
and a discus and the bow saragam in your hands,
you are the servant of your devotees:
Like the gods when they churned the ocean of milk
and filled a pot with nectar,
I opened my mouth and filled my body with you
and my heart melted: Even cruel Yama
will not be able to come near my feet with his club:
प्रतिपदार्थः (UV) - DP_४६६
तडवरै = पॆरिय मलैबोऩ्ऱ; तोळ् = तोळ्युडैय; सक्करबाणी! = सक्करत्तै एन्दियवऩे!; सार्ङ्ग = सार्ङ्गमॆऩ्ऩुम्; विऱ् सेवगऩे! = विल् वीरऩे!; कडल् कडैन्दु = पाऱ्कडलै कडैन्दु; अमुदम् कॊण्डु = अमिर्दत्तै ऎडुत्तु; कलसत्तै = कलसत्तिल्; निऱैत्ताऱ् पोल् = निऱैत्तदु पोल; उडल् उरुगि = उडल् उरुगि; वाय् तिऱन्दु = वायाल् पाडि; मडुत्तु = इरण्डु कैगळैयुम् कूप्पि; उऩ्ऩै = उऩ्ऩै; निऱैत्तु कॊण्डेऩ् = मऩदिल् तेक्किक्कॊण्डेऩ्; कॊडुमै = कॊडुमैगळै; सॆय्युम् = सॆय्युम्; कूऱ्ऱमुम् ऎऩ् = यमऩुम् ऎऩदु; कोल् आडि = सॆङ्गोल् सॆल्लुमिडङ्गळिल्; कुऱुगप् पॆऱा = अणुग मुडियादु
गरणि-प्रतिपदार्थः - DP_४६६ - ३४
कडल्=क्षीरसमुद्रवन्नु, कडैन्दु=कडॆदु, अमुदम्=अमृतवन्नु, कॊण्डु=उद्धरिसि, कलशत्तै=आ अमृत कलशवन्नु, निऱैत्ताय् प्पोल्=तुम्बिदॆयल्ला हागॆ, उडल्=(नन्न)देहवु, उरुहि=करगिहोगि, वाय्=बायन्नु तिऱन्दु=बिट्टु(तॆरॆदु), उन्नै=निन्नन्नु, मडुत्तु=बायल्लि सेरिसिकॊण्डु, निऱैत्तुक्कॊण्डेन्=तुम्बिकॊण्डॆनु, कॊडुमै=क्रौर्यवन्नु, शॆय्युम्=माडुव, कूटमुम्=यमनू, ऎन्=नन्न, कोल्=आधिपत्यवन्नु, आडि=नडसि, कुऱुहप्पॆऱा=(अदु) सङ्कुचिसुवन्तॆ माडिद, तडवरै=विशालवाद बॆट्टद हागॆ, तोळ्=तोळुगळवने, चक्करपाणी=चक्रायुधधारिये, शार्ङ्गम् विल्=शार्ङ्गवॆम्ब धनुस्सिन, शेवकने=वीरने!
गरणि-गद्यानुवादः - DP_४६६ - ३४
क्षीरसमुद्रवन्नु कडॆदु अमृतवन्नु उद्धरिसि कळशवन्नु तुम्बिदॆयल्ला हागॆ, नन्न देहवु करगिहोगलु बायिबिट्टु निन्नन्नु ऒळक्कॆ सेरिसिकॊण्डु तुम्बिकॊण्डॆनु. क्रूरतन माडुव यमनू नन्न आधिपत्यवन्नु नडसि अदु सङ्कुचिसुवन्तॆ माडिद विशालवाद बॆट्टद हागॆ तोळुगळवने, चक्रपाणिये, शार्ङ्गवॆम्ब धनुस्सिन वीरने! (४)
हिन्दॆ, देवतॆगळिगू दानवरिगू हितवन्नुण्टुमाडुव कारणदिन्द भगवन्तनु पाल्गडलन्नु अवरीर्वरू कडॆयुवन्तॆ माडिदनु. अदर फलवागि मऋतवु उद्भविसितु. अमृतवन्नु कळशदल्लि तुम्बि अदु देवतॆगळिगॆ प्राप्तवागुवन्तॆ माडि, अवरन्नु अमररन्नागिसिदवनु, भगवन्त. अदन्नु स्वल्प स्वीकरिसिदरू साकु. कुडिदवरु अमररागुवरु. अमृत अन्थाद्दु.
१७७
गरणि-प्रतिपदार्थः - DP_४६६ - ३४
आऴ्वाररु हेळुत्तारॆ-” भगवन्त, नीनुहाल्गडलन्नु कडॆदु अमृतवन्नु हुट्टिसि अदन्नु कलशदल्लि तुम्बिदॆयल्ला. हागॆये, नानू संसारवॆम्ब कडलन्नु मधिसिदॆ. नन्न देहवन्नु करगिसिदॆ. मत्तॊन्दु अमृतवन्नु पडॆदॆ. अदु ऎन्दॆन्दिगू तृप्तितारद अमृत. ऎष्टू सविदरू इन्नू सवियबेकु ऎन्नुवन्थाद्दु. अन्थ “आरावमदु” ऎम्बुदे भगवन्नामवॆम्ब दिव्यामृत. ई अमृतवन्नु बायन्नु चॆन्नागि तॆरॆदु अदर मूलक नन्न हॄदय कलशदल्लि तुम्बिकॊण्डॆ. ईग नन्न ऒडलू मनस्सू(हॄदयवू) भगवन्नामदिन्द पर्याप्तवागिदॆ. इदरिन्द यमन क्रूर दण्डनॆगळु ननगॆ इल्लवादवु. ई लोकदल्लि नन्न हुट्टु=साविन आडळितवू कॊनॆगण्डितु. निन्न सामीप्यवू, निन्न सेवॆयू दॊरॆतवु”.
गरणि-गद्यानुवादः - DP_४६६ - ३४
५. पॊन्नैक्कॊण्डुरैक्कल् मीदे निऱमॆऴ वुरैत्ताऱ् पोल्
उन्नैक्कॊण्डॆन्नावहम् पाल् माट्रिन्ऱियुरैत्तुक्कॊण्डेन्
उन्नैक्कॊण्डॆन्नूळ् वैत्ते नॆन्नैयुमुन्निलिट्टेन्
ऎन्नप्पा वॆन्निरुडीकेशा वॆन्नियिर् कावलने
गरणि-प्रतिपदार्थः - DP_४६६ - ३४
पॊन्नै=चिन्नवन्नु, कॊण्डु=तॆगॆदुकॊण्डु, उरैक्कल् मीदे=ऒरॆयकल्लिन मेलॆ, निऱम्=बण्णवन्नु, ऎऴ=परीक्षिसलु, उरैताल् पोल्=ऒरॆहच्चिद हागॆ, उन्नै=निन्नन्नु, कॊण्डु=आरिसिकॊण्डु, ऎन्=नन्न, ना=नालगॆय, अहम्=मनॆयल्लि (ऒळगॆ) पाल्=हालन्नु (अमृतवन्नु), माट्रु=बदलावणॆयॆम्बुदे, इन्ऱि=इल्लदन्तॆ, उरैत्तुक्कॊण्डेन्=स्तोत्रमाडुत्तिद्देनॆ, उन्नै=निन्नन्नु, ऎन्=नन्न, उळ्ळे=अन्तरङ्गदल्लि, कॊण्डुवैत्तेन्=सेरिसिबिट्टॆनु, ऎन्नैयुम्=नन्नन्नू, उन्निल्=निन्नॊळगॆ, इट्टेन्=इट्टॆ, ऎन् अप्पा=नन्न तन्दॆये, ऎन् इरुडीकेशा=नन्न हृषीकेशने, ऎन् उयिर् कावलने=नन्न प्राणरक्षकने.
गरणि-गद्यानुवादः - DP_४६६ - ३४
चिन्नवन्नु तॆगॆदुकॊण्डु ऒरॆगल्लिन मेलॆ बण्णवन्नु परीक्षिसलु ऒरॆहच्चिद हागॆ, निन्नन्नु आरिसिकॊण्डु नन्न नालगॆय ऒळगडॆ अमृतवन्नु बदलावणॆयॆम्बुदे इल्लदन्तॆ स्तोत्र माडुत्तिद्देनॆ. निन्नन्नु नन्न अन्तरङ्गदल्लि सेरिसिबिट्टॆनु. नन्नन्नू निन्नॊळगॆ सेरिसिबिट्टॆ. नन्न तन्दॆये, नन्न हृषीकॆशने, नन्न प्राणरक्षकने.(५)
गरणि-विस्तारः - DP_४६६ - ३४
आऴ्वाररु हेळुत्तारॆ-” भगवन्त, चिन्नद शुद्धतॆयन्नु परीक्षिसुवुदक्कॆ अदन्नु ऒरॆगल्लिन मेलॆ उज्जि अदर बण्णवन्नु शुद्धचिन्नद बण्णदॊन्दिगॆ होलिसुत्तारॆ. अपरञ्जि चिन्नवु परिशुद्धवाद चिन्न ऎन्दु गॊत्तिदॆ. आदरॆ, आ अपरञ्जि चिन्नक्किन्तलू श्रेष्ठवादद्दु मत्तु परिशुद्धवादद्दु ऒन्दिदॆ. अदु
१७८
निन्न पवित्र नाम. भगवन्त, नानु निन्नन्नु निन्न दिव्यनामवन्नु आरिसिकॊण्डॆ. ई नामवन्नु नन्न नालगॆयल्लि सेरिसिकॊण्डॆ. अदु अमृत समानवादद्दु. ई नामवु बहळ स्वादुवादद्दु. अदु बायिन्द हॊरगॆ बन्दु कळॆदुहोगबारदु. अदर सवियन्नु क्षणकालवू कळॆदुकॊळ्ळबारदु ऎम्ब हिरियासॆयिन्द अदन्नु नन्न नालगॆयल्लिट्टुकॊण्डु बायल्लि भद्रपडिसिकॊण्डिद्देनॆ. निन्न दिव्य नामस्मरणॆयन्नु नन्न नालगॆयिन्द अनवतरवू नडसुत्तिद्देनॆ. अल्लिगे बिडलिल्ल. अदन्नु मत्तु अदर मूलवाद निन्नन्नु नन्न अन्तरङ्गदल्लि सेरिसिकॊण्डॆ. मत्तु अल्लि भद्रपडिसिकॊण्डॆ. नन्न हॄदयान्तराळदल्लि नॆलसिरुव निन्नल्लि नन्नन्नू सेरिसिबिट्टिद्देनॆ. आद्दरिन्द, नीनु अल्लि भद्रवागिरुत्तीयॆ. निन्नॊळगॆ नन्नन्नु सेरिसिद्दरिन्द नन्नन्नू भद्रपडिसिकॊण्डिद्देनॆ. हागॆये नन्नॊळगॆ नीनु इद्दुकॊण्डु, नन्न कैबिडदन्तॆ जागरूकतॆयिन्द नोडिकॊळ्ळुत्ता उद्धरिसुत्तिद्दीयॆ. नीनु ननगॆ जन्मदात, नन्न इन्द्रियगळिगॆ ऒडॆय, नन्न प्राणरक्षक”.
०५ ऎन्नुडैय विक्किरम
विश्वास-प्रस्तुतिः - DP_४६८ - ३५
उऩ्ऩुडैयविक्किरमम् ऒऩ्ऱॊऴियामल्ऎल्लाम्
ऎऩ्ऩुडैयनॆञ्जगम्बाल् सुवर्वऴिऎऴुदिक्कॊण्डेऩ्
मऩ्ऩटङ्गमऴुवलङ्गैक्कॊण्ड इरामनम्बी।
ऎऩ्ऩिडैवन्दुऎम्बॆरुमाऩ्। इऩियॆङ्गुप्पोगिऩ्ऱते? ६।
मूलम् (विभक्तम्) - DP_४६८
४६८ उऩ्ऩुडैय विक्किरमम् * ऒऩ्ऱु ऒऴियामल् ऎल्लाम् *
ऎऩ्ऩुडैय नॆञ्जगम्बाल् * सुवर्वऴि ऎऴुदिक्कॊण्डेऩ् **
मऩ् अडङ्ग मऴु वलङ्गैक् कॊण्ड * इराम नम्बी ! *
ऎऩ्ऩिडै वन्दु ऎम्बॆरुमाऩ् * इऩि ऎङ्गुप् पोगिऩ्ऱदे? (६) ६
मूलम् - DP_४६८ - ३५
उऩ्ऩुडैयविक्किरमम् ऒऩ्ऱॊऴियामल्ऎल्लाम्
ऎऩ्ऩुडैयनॆञ्जगम्बाल् सुवर्वऴिऎऴुदिक्कॊण्डेऩ्
मऩ्ऩटङ्गमऴुवलङ्गैक्कॊण्ड इरामनम्बी।
ऎऩ्ऩिडैवन्दुऎम्बॆरुमाऩ्। इऩियॆङ्गुप्पोगिऩ्ऱते? ६।
Info - DP_४६८
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४६८
उऩ्ऩुडैय वीरच् चॆयल्गळिल् ऒऩ्ऱु विडामल् ऎल्लावऱ्ऱैयुम् ऎऩ्ऩुडैय नॆञ्जिले सुवरिल् चित्तिरम् वरैवदुबोल ऎऴुदिक्कॊण्डेऩ् तुष्टर्गळ् अऴियुम्बडि मऴु ऎऩ्ऩुम् आयुदत्तै वलक्कैयिल् एन्दियिरुक्कुम् परसुरामऩाय् अवतरित्त पिराऩे! ऎऩक्कुत् तलैवऩे! ऎऩ्ऩिडत्तिल् वन्द पिऱगु इऩि ऎङ्गे पोगप्पोगिऱाय्
Hart - DP_४६८
You are Rāma and the best among men:
You carried an axe in your left hand
when you came to the earth as Balarāma to rule the world:
As if I were drawing on a wall,
I drew your form in my heart perfectly
and you came to me, O my dear one,
Don’t go anywhere leaving me:
प्रतिपदार्थः (UV) - DP_४६८
उऩ्ऩुडैय = उऩ्ऩुडैय; विक्किरमम् = वीरच् चॆयल्गळिल्; ऒऩ्ऱु ऒऴियामल् = ऒऩ्ऱु विडामल्; ऎल्लाम् = ऎल्लावऱ्ऱैयुम्; ऎऩ्ऩुडैय = ऎऩ्ऩुडैय; नॆञ्जगम्बाल् = नॆञ्जिले; सुवर् = सुवरिल्; वऴि = चित्तिरम् वरैवदुबोल; ऎऴुदिक् कॊण्डेऩ् = ऎऴुदिक्कॊण्डेऩ्; मऩ् अडङ्ग = तुष्टर्गळ् अऴियुम्बडि; मऴु = मऴु ऎऩ्ऩुम् आयुदत्तै; वलङ्गै = वलक्कैयिल्; कॊण्ड = एन्दियिरुक्कुम्; इराम = परसुरामऩाय्; नम्बी! = अवतरित्त पिराऩे!; ऎम्बॆरुमाऩ्! = ऎऩक्कुत् तलैवऩे!; ऎऩ्ऩिडै वन्दु = ऎऩ्ऩिडत्तिल् वन्द पिऱगु; इऩि ऎङ्गु = इऩि ऎङ्गे; पोगिऩ्ऱदे = पोगप्पोगिऱाय्
गरणि-प्रतिपदार्थः - DP_४६८ - ३५
ऎन्नुडैय=नन्न, विक्किरमम्=विक्रमगळु, ऒन्ऱु=ऒन्दादरू, ऒऴियामल्=बिडद हागॆ, ऎल्लाम्=ऎल्लवन्नू, ऎन्नुडैय=नन्न, नॆञ्जकम्=मनस्सॆम्ब, पाल्=हालिनन्तॆ शुद्धवाद, शुवर्=गोडॆय, वऴि=मूलक, ऎऴुदिक्कॊण्डेन्=बरॆदिट्टुकॊण्डॆनु, मन्=क्षत्रियरु(राजरु), अडङ्ग=अडगिहोगुवन्तॆ, मऴु=गण्डुकॊडलियन्नु(परशुवन्नु) वलम्=बलगैयल्लि, कॊण्ड=धरिसिद, इरामन्=रामनाद, नम्बी=पवित्रने, ऎन्निडैय्=नन्न बळिगॆ, वन्दु=बन्दु, पॆरुमान्=भगवन्तने, इनि=इन्नु, पोहिन्ऱदे=होगुवुदे आदरू, ऎङ्गु=ऎल्लिगे?
गरणि-गद्यानुवादः - DP_४६८ - ३५
नन्न विक्रमगळन्नु ऒन्दादरू बिडद हागॆ ऎल्लवन्नू नन्न मनस्सॆम्ब हालिनन्तॆ शुद्धवाद(बिळिय) गोडॆय मेलॆ बरॆदिट्टुकॊण्डॆनु. क्षत्रियरु (राजरु) अडगिहोगुवन्तॆ गण्डुगॊडलियन्नु बलगैयल्लि धरिसिद रामावतारद पवित्रने नन्न बळिगॆ बन्दु, भगवन्तने इन्नु होगुवुदे आदरू ऎल्लिगे?(६)
गरणि-विस्तारः - DP_४६८ - ३५
आऴ्वाररु हेळुत्तारॆ-” भगवन्त, नन्न मनस्सु हालिनन्तॆ शुद्धवागित्तु. शुद्धवाद बिळिय गोडॆयन्तॆ कळङ्कविल्लदॆ इत्तु. अदर मेलॆ निन्न पवित्रवाद नामगळन्नू निन्न विक्रमगळन्नू बरॆदु इट्टुकॊळ्ळलिल्ल. अदक्कॆ बदलागि नन्न विक्रमगळन्नॆल्ला ऒन्दन्नू बिडदन्तॆ
१७९
ऎल्लवन्नू बरॆदु इट्टुकॊण्डॆ. नन्न अहङ्कार ऎन्थाद्दु कण्डॆया? नन्न अज्ञान ऎष्टु अगाधवागि बॆळॆदिदॆ कण्डॆया? भगवन्त, नीनु हिन्दॆ, अहङ्कारदिन्द मत्तराद दर्पिष्टराद क्षत्रियरन्नॆल्ला निर्मूल माडिबिडुत्तेनॆन्दु फण तॊट्टॆ. निन्न आयुधवाद गन्दुगॊडलियन्नु बलगैयल्लि हिडिदु हदिनॆण्टु सल भूप्रदक्षिणॆ माडि, क्षत्रिय कुलक्के यमस्वरूफनादॆयल्लवे? आ परशुधारि रामनागि अवतरिसि बन्द परिपूर्णने, निन्न गण्डुगॊडलि नन्नन्नु मुसुकिद्द अहङ्कारवन्नु छेदिसितु. नन्न अन्तरङ्गवन्नु परिशुद्धगॊळिसिदॆ. नीनु अल्लि प्रवेशिसि कृपॆ तोरिद्दीयॆ. नन्नन्नु बिट्टु अगलबेड. इल्लिन्द नीनु होगुवुदादरू ऎल्लिगॆ? होगलेबेड.
०६ परुप्पत्तुक्कयल् पॊऱित्त
विश्वास-प्रस्तुतिः - ३६
परुप्पत्तुक्कयल् पॊऱित्त पाण्डियर् कुलपति पोल्
तिरुप्पॊलिन्द शेवडियॆन् शॆन्नियिन् मेऱ् पॊऱित्ताय्
मरुप्पॊशित्ताय् मल्लडर् तायॆन्ऱॆन्ऱुन् वाशकमे
मूलम् - ३६
परुप्पत्तुक्कयल् पॊऱित्त पाण्डियर् कुलपति पोल्
तिरुप्पॊलिन्द शेवडियॆन् शॆन्नियिन् मेऱ् पॊऱित्ताय्
मरुप्पॊशित्ताय् मल्लडर् तायॆन्ऱॆन्ऱुन् वाशकमे
गरणि-प्रतिपदार्थः - ३६
परुप्पत्तु=पर्वतद मेलॆ, कयल्=मीनन्नु, पॊऱित्त=नाटिद, पण्डियर् कुलपति=पाण्ड्यर राजन, पोल्=हागॆ, तिरु=सॊबगन्नु, पॊलिन्द=प्रसरिसुव, शे=कॆन्दावरॆय, अडि=पादगळन्नु, ऎन्=नन्न, शॆन्नियिन् मेल्=तलॆय (नॆत्तिय)मेलॆ, पॊऱित्ताय्=नाटिदॆ, ऎन्ऱु=ऎन्दू, मरुप्पु=आनॆय दन्तगळन्नु, ऒशित्ताय्=मुरिदिट्टॆ, ऎन्ऱु=ऎन्दू, मल्=मल्लरन्नु, अडर् त्ताय्=अडगिसिदॆ, ऎन्ऱु=ऎन्दू, उन्=निन्न, वाचकमे=दिव्य नामगळे, उरु=मिगिलागि, पॊलिन्द=(उच्चरिसि)प्रसरिसुत्तिरुव, नाविनेनै=नालगॆयवनन्नु, उनक्कू=निनगॆ, उरित्तु=सेरिदवनन्नागि, आक्किनैये=माडिकॊण्डॆयल्ला.
गरणि-गद्यानुवादः - ३६
पर्वतद मेलॆ मीनन्नु नाटिद पाण्ड्यराजन हागॆ, सॊबगन्नु प्रसरिसुव कॆन्दावरॆउअ पादगळन्नु नन्न नॆत्तिय मेलॆ नाटिदॆ ऎन्दू, आनॆय दन्तगळन्नु मुरिदिट्टॆ ऎन्दू, मल्लरन्नु अडगिसिदॆ ऎन्दू निन्न दिव्य नामगळन्ने मिगिलागि प्रसरिसुत्तिरुव नालगॆयवनन्नु निन्नवनन्ने आगि माडिकॊण्डॆयल्ला.(७)
गरणि-विस्तारः - ३६
पाण्ड्यर राजनाद मलयध्वजनु तन्न देशद जनद ऎन्दरॆ तन्न प्रजॆगळ हितक्कागिये दुडिद. अवन राज्यदल्लि दट्टवाद काडुगळु आवरिसिद्दवु. अवुगळ मूलक जन हादु होगलु जनरिगॆ भयपडुत्तिद्दरु. राजनु इदन्नु अरितुकॊण्डु आ कग्गाडन्नॆल्ला कडिसिहाकिद. जनरिगॆ अड्डि आतङ्कगळिल्लदन्तॆ
१८०
माडिद. तन्न कीर्तियु नाडिनल्लि ऎल्लॆल्लियू दूरदूरदवरॆगॆ बॆळगलि ऎम्ब हॆब्बयकॆयिन्द मलयपर्वतद उत्तुङ्ग शिखरद मेलॆ तन्न ध्वजवाद मीनिन लाञ्छनवुळ्ळ ध्वजवन्नु नॆडिसिद्दनु. आद्दरिन्दले अवनिगॆ आ हॆसरु “मलयध्वज”ऎन्दु.
अदे रीतियल्लि भगवन्तनू आऴ्वारर विषयदल्लि नडॆदुकॊण्डद्दु. आऴ्वाररु तम्म जन्म जन्मान्तरगळल्लि माडि कूडिट्टिद्द महापापगळ कग्गाडन्नु भगवन्तनु निर्मूलगॊळिसिदनु. तन्न कॆन्दावरॆय पादगळन्नु आऴ्वारर नॆत्तियमेकॆ इरिसि तन्न परमकारुण्यद कुरुहन्नु अल्लि नॆट्टु निल्लिसिदनु.
भगवन्तन दिव्याद्भुत लीलॆगळन्नु वर्णिसुव अवन नामगळन्नु ऎडॆबिडदॆ आऴ्वाररु तम्म नालगॆयल्लि उच्चरिसुत्ता इरुववरु. इदक्कॆ प्रतिफलवो ऎम्बन्तॆ भगवन्तनु अवरन्नु तम्मवनन्नागि माडिकॊण्डनु. भगवन्तन कृपॆयॆष्टिरबेकु!
०७ अनन्तन् पालुङ्गरुडन्
विश्वास-प्रस्तुतिः - DP_४७० - ३७
अऩन्दऩ्पालुम्गरुडऩ्पालुम् ऐदुनॊय्दागवैत्तु ऎऩ्
मऩन्दऩुळ्ळेवन्दुवैगि वाऴच्चॆय्दाय्ऎम्बिराऩ्।
निऩैन्दुऎऩ्ऩुळ्ळेनिऩ्ऱुनॆक्कुक् कण्गळ्असुम्बॊऴुग
निऩैन्दिरुन्देशिरमम्दीर्न्देऩ् नेमिनॆडियवऩे। ८।
मूलम् (विभक्तम्) - DP_४७०
४७० अऩन्दऩ्बालुम् करुडऩ्बालुम् * ऐदु नॊय्दाग वैत्तु * ऎऩ्
मऩन्दऩुळ्ळे वन्दु वैगि * वाऴच् चॆय्दाय् ऎम्बिराऩ्! **
निऩैन्दु ऎऩ्ऩुळ्ळे निऩ्ऱु नॆक्कुक् * कण्गळ् असुम्बु ऒऴुग *
निऩैन्दिरुन्दे सिरमम् तीर्न्देऩ् * नेमि नॆडियवऩे (८)
मूलम् - DP_४७० - ३७
अऩन्दऩ्पालुम्गरुडऩ्पालुम् ऐदुनॊय्दागवैत्तु ऎऩ्
मऩन्दऩुळ्ळेवन्दुवैगि वाऴच्चॆय्दाय्ऎम्बिराऩ्।
निऩैन्दुऎऩ्ऩुळ्ळेनिऩ्ऱुनॆक्कुक् कण्गळ्असुम्बॊऴुग
निऩैन्दिरुन्देशिरमम्दीर्न्देऩ् नेमिनॆडियवऩे। ८।
Info - DP_४७०
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४७०
सक्करत्तैयुडैय नॆडिय पिराऩे! आदिशेषऩिडत्तिलुम् पॆरिय तिरुवडियिऩिडत्तिलुम् अऩ्बै मिगवुम् अऱ्पमाग वैत्तु ऎऩ् मऩत्तिऩुळ्ळे वन्दु पॊरुन्दि ऎऩ्ऩै वाऴ्वित्तरुळिऩाय् ऎम्बिराऩे! इप्पडिप्पट्ट उऩऩै वणङ्गि तुदित्तुक्कॊण्डु ऎऩ्ऩुळ्ळे नॆञ्जु सिदिलमाग कण्गळिऩिऩ्ऱुम् नीर् पॆरुग निऩैत्तुक् कॊण्डे इळैप्पाऱप्पॆऱ्ऱेऩ्
Hart - DP_४७०
You, a tall one with a discus,
you came into my heart
along with Adishesha and Garuḍāzhvar,
stayed there and made me alive:
My heart melts when I think how you stay there,
tears fill my eyes and flow down
and I need only think of you for my sorrows to disappear:
प्रतिपदार्थः (UV) - DP_४७०
नेमि = सक्करत्तैयुडैय; नॆडियवऩे! = नॆडिय पिराऩे!; अऩन्दऩ् पालुम् = आदिशेषऩिडत्तिलुम्; करुडऩ् पालुम् = पॆरिय तिरुवडियिऩिडत्तिलुम्; ऐदु नॊय्दाग = अऩ्बै मिगवुम् अऱ्पमाग; वैत्तु = वैत्तु; ऎऩ् मऩन्दऩुळ्ळे = ऎऩ् मऩत्तिऩुळ्ळे; वन्दु वैगि = वन्दु पॊरुन्दि; वाऴच् चॆय्दाय् = ऎऩ्ऩै वाऴ्वित्तरुळिऩाय्; ऎम्बिराऩ्! = ऎम्बिराऩे! इप्पडिप्पट्ट उऩऩै; निऩैन्दु = वणङ्गि; निऩ्ऱु = तुदित्तुक्कॊण्डु; ऎऩ् उळ्ळे = ऎऩ्ऩुळ्ळे; नॆक्कु = नॆञ्जु सिदिलमाग; कण्गळ् = कण्गळिऩिऩ्ऱुम्; असुम्बु ऒऴुग = नीर् पॆरुग; निऩैन्दु इरुन्दे = निऩैत्तुक् कॊण्डे; सिरमम् तीर्न्देऩ् = इळैप्पाऱप्पॆऱ्ऱेऩ्
गरणि-प्रतिपदार्थः - DP_४७० - ३७
नेमि=चक्रायुधवन्नु धरिसिद,. नॆडियवने=सर्वाधिकने, ऎम् बिरान्=नन्न स्वामिये, अनन्तन्=अनन्तन, पालुम्=भागवन्नू, गरुडन् पालुम्=गरुडन भागवन्नू, ऐदु नॊय्दाह =अत्यल्पवागि, वैत्तु=भाविसि, ऎन् मनम् तन्=नन्न मनस्सिन, उळ्ळे=अन्तरङ्गदल्लि, वन्दुवैहि=बन्दुनिन्तु, वाऴ=बाळुवन्तॆ, शॆय्दाय्=कृपॆ माडिदॆयल्ला, ऎन्=नन्न, उळ्ळे=अन्तरङ्गदल्लि, निनैन्दु=नॆनॆदु, निन्ऱु=निन्तु, नॆक्कू=मनस्सु शिथिलगॊण्डु, कण् हळ्=कण्णुगळल्लि, अशुम्बु=कण्णीरु, ऒऴुह=हरियुत्तिरलु, निनैन्दु=नॆनॆयुत्ता, इरुन्दे=इरुत्तले, शिरमम्=आयासवन्नु, तीर्न्देन्=कळॆदॆनु.
गरणि-गद्यानुवादः - DP_४७० - ३७
चक्रायुधवन्नु धरिसिद सर्वाधिकने, नन्न स्वामिये, अनन्तन भागवन्नू
गरणि-विस्तारः - DP_४७० - ३७
१८१
गरुडन भागवन्नू अत्यल्पवॆन्दु भाविसि नन्न मनस्सिन अन्तरङ्गदल्लि बन्दुनिन्तु नन्नन्नु बाळुवन्तॆ कृपॆमाडिदॆयल्ला. नन्न अन्तरङ्गदल्लि नॆनॆदु निन्तु मनस्सु शिथिलगॊण्डु कण्णुगळल्लि नीरु हरियुत्तिरलु निन्नन्नुनॆनॆयुत्तले आयासवन्नु कळॆदॆनु.(८)
आऴ्वाररु हेळुत्तारॆ-” भगवन्त, नन्न विषयदल्लि निन्न कृपॆ ऎष्टु अपार! निनगॆ नित्यसेवॆ माडुववरु, बहळ आप्त किङ्कररु इब्बरु- अनन्तनू गरुडनू. अवर सेवॆयन्नु नीनुननगागि तृणीकरिसिदॆयल्ला! अवरन्नु बिट्टुनन्न मनस्सिन अन्तरङ्गदल्लि बन्दु नॆलॆसिदॆयल्ला! इदरिन्द ननगॆ चैतन्यवुण्टायितु. नानु बाळुवन्तायितु.
इदक्कॆ मुञ्चितवागि, निन्नन्नु नन्न मनस्सिनल्लि नॆनॆनॆनॆदु मनस्सु शिथिलगॊण्डित्तु. कण्णुगळल्लि नीरु प्रवाहदन्तॆ हरियुत्तित्तु. आयासवन्तु हेळतीरदष्टु आगित्तु. आदरॆ, नीनु अल्लि प्रसन्ननाद कूडले नन्न आयास हागॆये मायवायितु”.
०८ पनिक्कडलिऱ् पळ्ळिकोळैप्पऴहविट्टोडि
विश्वास-प्रस्तुतिः - DP_४७१ - ३८
पऩिक्कडलिल्बळ्ळिगोळैप् पऴगविट्टु ओडिवन्दुऎऩ्
मऩक्कडलिल्वाऴवल्ल मायमणाळनम्बी।
तऩिक्कडलेदऩिच्चुडरे तऩियुलगेऎऩ्ऱॆऩ्ऱु
उऩक्किडमायिरुक्क ऎऩ्ऩैउऩक्कुउरित्ताक्किऩैये। (२) ९।
मूलम् (विभक्तम्) - DP_४७१
४७१ पऩिक् कडलिल् पळ्ळि कोळैप् * पऴगविट्टु * ओडिवन्दु ऎऩ्
मऩक् कडलिल् वाऴ वल्ल * माय मणाळ नम्बी ! **
तऩिक् कडले तऩिच् चुडरे! * तऩि उलगे ऎऩ्ऱु ऎऩ्ऱु *
उऩक्कु इडमाय् इरुक्क * ऎऩ्ऩै उऩक्कु उरित्तु आक्किऩैये (९)
मूलम् - DP_४७१ - ३८
पऩिक्कडलिल्बळ्ळिगोळैप् पऴगविट्टु ओडिवन्दुऎऩ्
मऩक्कडलिल्वाऴवल्ल मायमणाळनम्बी।
तऩिक्कडलेदऩिच्चुडरे तऩियुलगेऎऩ्ऱॆऩ्ऱु
उऩक्किडमायिरुक्क ऎऩ्ऩैउऩक्कुउरित्ताक्किऩैये। (२) ९।
Info - DP_४७१
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४७१
कुळिर्न्द तिरुप्पाऱ्कडलिल् सयऩिप्पदै मऱन्दुविट्टु ओडि वन्दु ऎऩ्ऩुडैय इरुदयमागिऱ कडलिल् वाऴ वल्ल वासुदेवऩे! तिरुमगळिऩ् नायगऩे! ऒप्पऱ्ऱ तिरुप्पाऱ्कडले! ऒप्पऱ्ऱ सूर्यमण्डलमे! ऒप्पऱ्ऱ परमबदमे! ऎऩ्ऱु ऎऩ्ऱु सॊल्लुवदॆल्लाम् उऩक्कु इरुप्पिडमाय् इरुक्क ऎऩ्ऩै उऩक्कु सॊन्दमाग आक्किक् कॊण्डाये! ऎऩ्ऱु ईडुबडुगिऱार्
Hart - DP_४७१
You left your snake bed on the cool ocean,
came running to me,
and now you stay in the ocean of my heart:
You who are my magical and beloved god,
the Māyan, the best of all
the beloved of Nappinnai,
a matchless ocean and a precious light
are the unique world:
You made my heart your abode and you own me:
प्रतिपदार्थः (UV) - DP_४७१
पऩिक् कडलिल् = कुळिर्न्द तिरुप्पाऱ्कडलिल्; पळ्ळिगोळै = सयऩिप्पदै; पऴग विट्टु = मऱन्दुविट्टु; ओडि वन्दु = ओडि वन्दु; ऎऩ् मऩ = ऎऩ्ऩुडैय इरुदयमागिऱ; कडलिल् = कडलिल्; वाऴ वल्ल = वाऴ वल्ल वासुदेवऩे!; मणाळ नम्बी! = तिरुमगळिऩ् नायगऩे!; तऩिक् कडले! = ऒप्पऱ्ऱ तिरुप्पाऱ्कडले!; तऩिच् चुडरे! = ऒप्पऱ्ऱ सूर्यमण्डलमे!; तऩि उलगे! = ऒप्पऱ्ऱ परमबदमे!; ऎऩ्ऱु ऎऩ्ऱु = ऎऩ्ऱु ऎऩ्ऱु सॊल्लुवदॆल्लाम्; उऩक्किडमाय् = उऩक्कु इरुप्पिडमाय्; इरुक्क ऎऩ्ऩै = इरुक्क ऎऩ्ऩै; उऩक्कु उरित्तु = उऩक्कु सॊन्दमाग; आक्किऩैये = आक्किक् कॊण्डाये! ऎऩ्ऱु ईडुबडुगिऱार्
गरणि-प्रतिपदार्थः - DP_४७१ - ३८
पनि=तम्पाद, कडलिल्=कडलिनल्लि, पळ्ळिकोळै=पवडिसिरुवुदन्नु, पऴहविट्टु=मरॆतुबिट्टु, ओडिवन्दू=ओडिबन्दु, ऎन्=नन्न, मनक्कडलिल्=मनस्सॆम्ब कडलिनल्लि, वाऴवल्ल=जीविसबल्ल, मायम्=आश्चर्याद्भुत शक्तियुळ्ळवनू, मणाळ=पतियू, आद, नम्बी=गुणपरिपूर्णने, तनिक्कडले=अनुपमवाद कडले, ऎन्ऱु=ऎन्दू, तनि शुडर्=अद्वितीयवाद तेजस्सु(ज्योति), ऎन्ऱु=ऎन्दू, तनियुलहे=असदृशवाद लोकवे, ऎन्ऱु=ऎन्दू, उनक्कू=निनगॆ, इडम्=स्थानवु, आय्=आगि, इरुक्क=इरलागि, ऎन्नै=नन्नन्नु, उनक्कू=निनगॆ, उरित्तु=उत्कृष्टवादद्दॆन्दु आक्किनैये=माडिकॊण्डॆयल्ला.
गरणि-गद्यानुवादः - DP_४७१ - ३८
तम्पाद कडलिनल्लि पवडिसिरुवुदन्नु मरॆतुबिट्टु, ओडिबन्दु नन्न मनस्सॆम्ब कडलिनल्लि जीविसबल्ल आश्चर्याद्भुत शक्तियुळ्ळवनू, पतियू आद गुणपरिपूर्णने, अनुपमवाद कडले ऎन्दू, अद्वितीयवाद ज्योतिये ऎन्दू असदृशवाद लोकवे ऎन्दु निनगॆ वासस्थानवागि इरुवाग, नन्नन्नु निनगॆ वासक्कॆ तक्कवनॆन्दु माडिकॊण्डॆयल्ला!(९)
गरणि-विस्तारः - DP_४७१ - ३८
१८२
आऴ्वाररु हेळुत्तारॆ-” भगवन्त, क्षीरसागरवॆम्ब तम्पाद कडलिनल्लि आदिशेषन मेलॆ योगनिद्रॆयल्लि मलगिरुववनु नीनु. निन्न नित्यवासस्थळवॆनिसिद अदन्नुमरॆतु, नन्न बळिगॆ ओडिबन्दॆया स्वामि. इल्लि नन्न मनस्सॆम्ब कडलल्लि वासमाडुत्तिद्दीयल्ला, निन्न आश्चर्याद्भुत शक्तियन्नु एनॆन्नोण. लक्ष्मीपतिये, सकल सद्गुण परिपूर्णने, निनगॆ वासक्कॆन्दु अनुपमवाद ऒन्दु कडले, क्षीरसागरवे इरुवाग अद्वितीयवाद ऒन्दु ज्योतिस्थानवाद सूर्यमण्डलवे इरुवाग, असदृशवाद श्रीवैकुण्ठवे ऒन्दु लोकविरुवाग, अल्लिय सौख्यवन्नू सौलभ्यवन्नू ऎल्लवनू मरॆतुबिट्टु अत्यल्पवाद नन्नन्नु निन्न वासक्कॆ योग्यनॆन्दु आरिसिकॊण्डॆयल्ला. भगवन्त निन्न सौशील्य ऎन्थाद्दु! नन्न कृतज्ञतॆय कुरुहागि निन्न पादक्कॆ अड्डबिद्दॆ”.
०९ तडवरै वाय्
विश्वास-प्रस्तुतिः - DP_४७२ - ३९
तडवरैवाय्मिळिर्न्दुमिऩ्ऩुम् तवळनॆडुङ्गॊडिबोल्
सुडरॊळियाय्नॆञ्जिऩुळ्ळे तोऩ्ऱुम्ऎऩ्सोदिनम्बि।
वडदडमुंवैगुन्दमुम् मदिळ्दुवराबदियुम्
इडवगैगळ्इगऴ्न्दिट्टु ऎऩ्पाल्इडवगैगॊण्डऩैये। (२) १०।
मूलम् (विभक्तम्) - DP_४७२
४७२ तड वरैवाय् मिळिर्न्दु मिऩ्ऩुम् * तवळ नॆडुङ्गॊडि पोल् *
सुडर् ऒळियाय् नॆञ्जिऩ् उळ्ळे * तोऩ्ऱुम् ऎऩ् सोदि नम्बी ! **
वड तडमुम् वैगुन्दमुम् * मदिल् तुवराबदियुम् *
इड वगैगळ् इगऴ्न्दिट्टु * ऎऩ्बाल् इडवगै कॊण्डऩैये (१०)
मूलम् - DP_४७२ - ३९
तडवरैवाय्मिळिर्न्दुमिऩ्ऩुम् तवळनॆडुङ्गॊडिबोल्
सुडरॊळियाय्नॆञ्जिऩुळ्ळे तोऩ्ऱुम्ऎऩ्सोदिनम्बि।
वडदडमुंवैगुन्दमुम् मदिळ्दुवराबदियुम्
इडवगैगळ्इगऴ्न्दिट्टु ऎऩ्पाल्इडवगैगॊण्डऩैये। (२) १०।
Info - DP_४७२
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४७२
पॆरिय पर्वदत्तिल् जॊलित्तु ऒळिरुम् वॆळुत्त पॆरियदॊरु कॊडिबोल सुडर् ऒळियाग ऎऩ् मऩदिऱ्कुळ्ळे तोऩ्ऱुम् ऎऩ् जोदियाऩबिराऩे! वडदिसैयिलुळ्ळ तिरुप्पाऱ्कडलुम् वैगुन्दमुम् मदिल्गळैयुडैय तुवारगैयुम् आगिय इडङ्गळै यॆल्लाम् विट्टु ऎऩ् पक्कलिल् इडम् कॊण्डाये! ऎऩ्ऱु ईडुबडुगिऱार्
Hart - DP_४७२
O, dear one, you, a light,
stay in my heart like a shining lamp
and are like a tall bright coral vine that grows on a large hill:
You did not want to stay in the northern ocean, in Vaikuṇṭam,
in Dwarapuri surrounded by walls, or in other places:
You left them all and came into my heart:
प्रतिपदार्थः (UV) - DP_४७२
तडवरै वाय् = पॆरिय पर्वदत्तिल्; मिळिर्न्दु मिऩ्ऩुम् = जॊलित्तु ऒळिरुम्; तवळ नॆडुम् = वॆळुत्त पॆरियदॊरु; कॊडिबोल् = कॊडिबोल; सुडर् ऒळियाय् = सुडर् ऒळियाग; नॆञ्जिऩ् उळ्ळे = ऎऩ् मऩदिऱ्कुळ्ळे; तोऩ्ऱुम् ऎऩ् = तोऩ्ऱुम् ऎऩ्; सोदि नम्बि! = जोदियाऩबिराऩे!; वड तडमुम् = वडदिसैयिलुळ्ळ तिरुप्पाऱ्कडलुम्; वैगुन्दमुम् = वैगुन्दमुम्; मदिळ् = मदिल्गळैयुडैय; तुवराबदियुम् = तुवारगैयुम्; इड वगैगळ् = आगिय इडङ्गळै यॆल्लाम्; इगऴ्न्दिट्टु ऎऩ्बाल् = विट्टु ऎऩ् पक्कलिल्; इड वगै कॊण्डऩैये = इडम् कॊण्डाये! ऎऩ्ऱु ईडुबडुगिऱार्
गरणि-प्रतिपदार्थः - DP_४७२ - ३९
तडवरैवाय्=बहुदॊड्ड बॆट्टदल्लि, मिळिर्न्दु=प्रकाशिसि, मिन्नुम्=हॊळॆयुव, धवळम्=शुद्धवाद, बिळिय बण्णद, नॆडु=दॊड्ड, कॊडि=ध्वजद, पोल्=हागॆ, शुडर्=ज्योतिय, ऒळि=तेजस्सु, आय्=आगि, ऎन्=नन्न, नॆञ्जिन्=मनस्सिन, उळ्ळे=ऒळगडॆ, तोन्ऱुम्=तोरुव, शोदि=ज्योतिस्वरूपियाद, नम्बी=परिपूर्णने, वडतडमुम्=उत्तरदिक्किनल्लिरुव क्षीरसागरवू, वैहुन्दमुम्=श्रीवैकुण्ठवू, मदिळ्=कोटॆगळन्नुळ्ळ, तुवरावतियुम्=द्वारकॆयन्नू, इडवहैहळ्=इतर ऎल्ला स्थळगळन्नू, इहळ् त्तिट्टु=निर्लक्षिसि, ऎन् पाल्=नन्नल्लि, इडवहै=वासमाडलु, कॊण्डनैये=आरिसिकॊण्डॆयल्ला.
गरणि-गद्यानुवादः - DP_४७२ - ३९
बलुदॊड्ड बॆट्टदल्लि प्रकाशिसि हॊळॆयुव शुद्धबिळिय बण्णद दॊड्ड ध्वजद हागॆ ज्योतिय तेजस्सागि नन्न मनस्सिन अन्तरङ्गदल्लि तोरुव ज्योतिस्वरूपनाद परिपूर्णने, क्षीरसागरवन्नू श्रीवैकुण्ठवन्नू कोटॆगळुळ्ळ द्वारकॆयन्नू इतर ऎल्ला स्थळगळन्नू निर्लक्षिसि नन्नल्लि वासमाडलु आरिसिकॊण्डॆयल्ला.(१०)
गरणि-विस्तारः - DP_४७२ - ३९
१८३
आऴ्वाररु हेळुत्तारॆ-” भगवन्त, बहळ ऎत्तरवाद बॆट्टद मेलॆ अदर तुदियल्लि ऎत्तरवागि दॊड्डदॊन्दु, धवळ ध्वजवन्नु नॆट्टरॆ, अदु ऎल्लर कण्णिगू काणिसुव हागॆ पळपळ हॊळॆयुत्तिरुवुदल्लवे? नीनु नित्यवास माडुत्ता पळगिद्द क्षीरसागरवन्नू श्रीवैकुण्ठवन्नु सुभद्रवाद द्वारकॆयन्नू, मत्तु इतर पवित्रक्षेत्रगळन्नू निर्लक्षिसिदॆ. अल्पनाद नन्न मनस्सिन अन्तरङ्गदल्लि ज्योतिस्वरूपनागि बॆळगुत्तिद्दीयॆ. निन्न वात्सल्य नन्न मेलॆ ऎष्टु ऎन्नलि?
१० वेयर् तङ्गळ्
विश्वास-प्रस्तुतिः - DP_४७३ - ४०
वेयर्दङ्गळ्गुलत्तुदित्त विट्टुचित्तऩ्मऩत्ते
कोयिल्गॊण्डगोवलऩैक् कॊऴुङ्गुळिर्मुगिल्वण्णऩै
आयरेऱ्ऱैअमरर्गोवै अन्दणर्दममुदत्तिऩै
सायैबोलप्पाडवल्लार्दामुम् अणुक्कर्गळे। (२) ११।
मूलम् (विभक्तम्) - DP_४७३
४७३ ## वेयर् तङ्गळ् कुलत्तु उदित्त * विट्टुचित्तऩ् मऩत्ते *
कोयिल्गॊण्ड कोवलऩैक् * कॊऴुङ्गुळिर् मुगिल्वण्णऩै **
आयर् एऱ्ऱै अमरर् कोवै * अन्दणर् तम् अमुदत्तिऩै *
सायै पोलप् पाड वल्लार् * तामुम् अणुक्कर्गळे (११)
मूलम् - DP_४७३ - ४०
वेयर्दङ्गळ्गुलत्तुदित्त विट्टुचित्तऩ्मऩत्ते
कोयिल्गॊण्डगोवलऩैक् कॊऴुङ्गुळिर्मुगिल्वण्णऩै
आयरेऱ्ऱैअमरर्गोवै अन्दणर्दममुदत्तिऩै
सायैबोलप्पाडवल्लार्दामुम् अणुक्कर्गळे। (२) ११।
Info - DP_४७३
{‘uv_id’: ‘PAT_५_४’, ‘rAga’: ‘Shrī / श्री’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_४७३
वेदियर्गळुडैय कुलत्तिल् तोऩ्ऱिय पॆरियाऴ्वारुडैय मऩदिल् कोयिल् कॊण्डुळ्ळ कोबालऩै वळप्पमिक्क कुळिर्न्द मेगम् पोऩ्ऱ निऱमुडैयवऩै आयर्गळुक्कुत् तलैवऩै नित्यसूरिगळुक्कु स्वामियै मुऩिवर्गळुक्कु अमुदम् पोऩ्ऱ पॆरुमाऩै पाडवल्लवर्गळ् पॆरुमाऩुक्कु निऴल्बोल सदा अणुगि इरुप्पर्
प्रतिपदार्थः (UV) - DP_४७३
वेयर् तङ्गळ् = वेदियर्गळुडैय; कुलत्तु उदित्त = कुलत्तिल् तोऩ्ऱिय; विट्टुचित्तऩ् = पॆरियाऴ्वारुडैय; मऩत्ते = मऩदिल्; कोयिल् कॊण्ड = कोयिल् कॊण्डुळ्ळ; कोवलऩै = कोबालऩै; कॊऴुङ्गुळिर् = वळप्पमिक्क कुळिर्न्द; मुगिल् = मेगम् पोऩ्ऱ; वण्णऩै = निऱमुडैयवऩै; आयर् एऱ्ऱै = आयर्गळुक्कुत् तलैवऩै; अमरर् = नित्यसूरिगळुक्कु; कोवै = स्वामियै; अन्दणर् तम् = मुऩिवर्गळुक्कु; अमुदत्तिऩै = अमुदम् पोऩ्ऱ पॆरुमाऩै; पाड वल्लार् तामुम् = पाडवल्लवर्गळ्; सायै पोल = पॆरुमाऩुक्कु निऴल्बोल; अणुक्कर्गळे = सदा अणुगि इरुप्पर्
गरणि-प्रतिपदार्थः - DP_४७३ - ४०
वेयर् तङ्गळ्=वेदपण्डितर, कुलत्तु=वंशदल्लि, उदित्त=उदयिसिद, विट्टुचित्तन्=विष्णुचित्तन, मनत्ते=मनस्सने, कोयिल् कॊण्ड=देवालयवन्नागि आरिसिकॊण्ड, कोवलनै=गोवळनन्नु, कॊऴु=समृद्धियन्नू, कुळिर्= तम्पन्नू हॊन्दिरुव, मुहिल्=कार्मुगिलिन, वण्णनै=बण्णदवनन्नु, आयर्=गोवळर, एट्रै=वृषभनन्नु, अमरर्=अमरर, कोवै=अधिपतियन्नु, अन्दणर् तम्=महर्षिगळ, अमुदत्तिनै=अमृतनन्नु, पाडवल्लार्=हाडबल्लवरु, शायैपोल=नॆरळिन हागॆ, तामुम्=तावू सह, अणुक्कर् हळे=आत्मीयरे(आगुत्तारॆ).
गरणि-गद्यानुवादः - DP_४७३ - ४०
वेदपण्डितर वंशदल्लि उदयिसिद विष्णुचित्तन मनस्सन्ने देवालयवन्नागि अरिसिकॊण्ड गोवळनन्नु, समृद्धियन्नू तम्पन्नू हॊन्दिरुव कार्मुगिलिन बण्णदवनन्नु, गोवळर वृषभनन्नू, अमरर अधिपतियन्नु महर्षिगळ अमृतवादवनन्नु हाडबल्लवरु, नॆरळिन हागॆ तावू (भगवन्तन) आत्मीयरे आगुत्तारॆ.(११)
गरणि-विस्तारः - DP_४७३ - ४०
विष्णुचित्तरु वेयर् वंशदल्लि हुट्टिदवरु. वंशपारम्पर्यवागि आ वंशवेडपण्डितरन्नु उण्टुमाडिद प्रख्यातवंश अदु. परम्परागतवागि आ संस्कार विष्णुचित्तरल्लियू बन्दित्तु. अवरु वेदवन्नु गुरुमुखवागि कलितवरल्ल. इष्टागि अवरु राजावल्लभदेवन आस्थानदल्लि परतत्त्व निर्णयवन्नु माडिदाग, अवरु वेदगळिन्द पुष्कळवागि आधारगळन्नु उद्धरिसि जयगळिसिदरु मत्तु
१८४
अदक्कागि कट्टिट्टिद्द विद्याशुल्कवन्नु गॆद्दरु.
श्रीविल्लिपुत्तूरिन देवालयदल्लि स्वामि वटपत्रशायिय सेवॆयन्नु ऒम्मनदिन्द नडसुत्ता, भगवन्तन दिव्यनामगळन्नु ऎडॆबिडदॆ अनुसन्धान माडुत्ता, विष्णुचित्तरु काल कळॆदरु. इदरिन्द अवर मनस्सु कळङ्करहितवायितु. पवित्र देवालयवे आयितु. भगवन्तनु अवर पापरहितवाद मनस्सन्नु मॆच्चिकॊण्डु अल्लिबन्दु नॆलसिदनु. तम्म मनस्सिन अन्तरङ्गदल्लि नॆलसिद भगवन्तनु अति विलक्षणवाद तेजःपूर्णवाद ज्योतिस्वरूपनॆन्दू क्षीरसागरदल्लि पवडिसिरुव श्रीमन्नारायणने ऎन्दू अवरु कण्डुकॊण्डिद्दरु.
विष्णुचित्तरिगॆ श्रीकृष्णावतारियाद भगवन्तनल्लि अमित विश्वास. गॊल्लर वंशदल्लि हुट्टि बॆळॆदरू अवनु धर्मसंस्थापनॆ माडुवुदक्कागि हुट्टिद “गोपालने”ऎन्दु अवर नम्बिकॆ. अवनु गोवळर “वृषभ”नु. अवरिगॆ बन्द ऎल्ल ऎडरुगळल्लू रक्षकनागि निन्तु, ऎदुराळिगळल्लि नाशमाडि, अवर ऒडॆयने आगिद्दनु. अवनु “कार्मुगिलिन बण्णदवनु”. समृद्धवागि मळॆनीरन्नु तुम्बिकॊण्डु लोकद पशुपक्षि प्राणिगळिगॆ तम्पन्नु उण्टुमाडुव हागॆये कार्मुगिलिन विशिष्टवाद कान्तियिन्द शोभिसुव भगवन्त तन्न आश्रितरन्नु अभयशान्तिगळिन्द रक्षिसि कापाडुत्तानॆ. भूलोकवासिगळिगॆ मात्रवे अल्लदॆ महर्षिगळिगू देवलोकदवरिगू अवनु अमृतसमाननु.
आऴ्वाररु हेळुत्तारॆ-” भगवन्तन विषयवन्नु कुरितु तावु विवरिसिद पाशुरगळन्नु हाडबल्लवरु भगवन्तनिगॆ आत्मीयरे आगुत्तारॆ. अदक्कॆ तक्क ऒन्दु उपमानवन्नु इल्लि तॊडिसिद्दारॆ. वस्तुविद्दल्लि अदर नॆरळु इरुत्तदॆ. वस्तुविगॆ अदु अण्टिकॊण्डिरुत्तदॆ. वस्तुवन्नु बिट्टुहोगुव सम्भववे अदक्कॆ बरुवुदिल्ल. हागॆये भगवन्तनन्नु भक्तनु निकटवागि अण्टिकॊण्डिरुत्तानॆ. भगवन्तनन्नु ऎडॆबिडदॆ अवनॊडनॆ इरुत्तानॆ. भगवन्तनु अविनाशि. आद्दरिन्द, अवनन्नु आश्रयिसिरुव भक्तनू नित्यने आगुत्तानॆ.
भगवन्तनन्नु भक्तियिन्द अनन्यवागि आश्रयिसिद फलवागि, मनुष्यनु जन्मजन्मान्तरगळ पापगळॆल्लवन्नू कळॆदु, परिशुद्धनागि, हुट्टु-साविन रोगवन्नु गॆद्दु, भगवन्तनन्नु सेरि, अवनल्लि ऒन्दागलु साध्यवागुत्तदॆ ऎम्बुदे विष्णुचित्तर तिरुमॊऴिगॆ फलश्रुति.
गरणि-अडियनडे - DP_४७३ - ४०
शॆन्नि, पऱहै, ऎम्माना, कडल्, पॊन्, उन्, परुप्प, अनन्तन्, पनि, तडवरै, वेयर्, (मार्हऴि)
पॆरियाऴ्वार् तिरुमॊऴि मुगियितु.