०१ कदिरायिरमिरवि

विश्वास-प्रस्तुतिः - DP_३२९

नान्दगंसङ्गुदण्डु नाणॊलिच्चार्ङ्गम्दिरुच्चक्करम्
एन्दुबॆरुमैइरामऩै इरुक्कुमिडम्नाडुदिरेल्
कान्दळ्मुगिऴ्विरल्सीदैक्कागिक् कडुञ्जिलैसॆऩ्ऱिऱुक्क
वेन्दर्दलैवञ्जऩकरासऩ्तऩ् वेळ्वियिल्गण्डारुळर्। २।

मूलम् (विभक्तम्) - DP_३२९

३२९ नान्दगम् सङ्गु तण्डु * नाण् ऒलिच् चार्ङ्गम् तिरुच्चक्करम् *
एन्दु पॆरुमै इरामऩै * इरुक्कुम् इडम् नाडुदिरेल् **
कान्दळ् मुगिऴ् विरल् सीदैक्कु आगिक् * कडुञ्जिलै सॆऩ्ऱु इऱुक्क *
वेन्दर् तलैवऩ् सऩगरासऩ् तऩ् * वेळ्वियिल् कण्डार् उळर् (२)

मूलम् (विभक्तम्) - DP_३२९

३२९ नान्दगम् सङ्गु तण्डु * नाण् ऒलिच् चार्ङ्गम् तिरुच्चक्करम् *
एन्दु पॆरुमै इरामऩै * इरुक्कुम् इडम् नाडुदिरेल् **
कान्दळ् मुगिऴ् विरल् सीदैक्कु आगिक् * कडुञ्जिलै सॆऩ्ऱु इऱुक्क *
वेन्दर् तलैवऩ् सऩगरासऩ् तऩ् * वेळ्वियिल् कण्डार् उळर् (२)

मूलम्

कदिरायिरमिरवि कलन्दॆऱित्तालॊत्त नीण् मुडियन्

ऎदिरिऱ् पॆरुमैयिरामनै यिरुक्कुमिडम् नाडुदिरेल्

अदिरुक्कविऱ् पॊरुकोळ् इरणियनाहम् पिळन् दरियाय्,

उदिरमळैन्द कैयोडिरुन्दानै उळ्ळवा कण्डारुळर्

गरणि-प्रतिपदार्थः - ०१

कदिर्= (असङ्ख्यातवाद) किरणगळुळ्ळ, आयिरम्= साविर, इरवि= सूर्यरुगळु, कलन्दु= ऒट्टिगॆ कूडि, ऎरित्ताल्= ज्वलिसिदरॆ, (हेगो अदक्कॆ), ऒत्त (समनाद), नीळ्= बहळ उन्नतवाद, मुडियन्= शिरस्सु (रूप)वुळ्ळवनू, ऎदिर्= पोटि, इल्= इल्लद,पॆरुमै= हिरिमॆयुळ्ळवनू, आद, इरामनै= रामनन्नू, अवनु, इरुक्कुम्= रिउव, इडम्= स्थळवन्नू, नाडुदिरेल्= हुडुकुविरादरॆ, अदिरुम्= घल्घलिसुव, कऴिल्= कालिन गॆज्जॆगळन्नु, पॊरु= होराडुवन्थ, (शक्तिपूर्णवाद), तोळ्=तोळुगळुळ्ळ, इरणियन्= हिरण्यकशिपुविन, आहम्= ऎदॆयन्नु, पिळन्द= सीळिहाकिद, अरि= नरहरि, आय्= आगि, उदिरम्= (अवन)रक्तवन्नु, अळैन्द= अळॆद, कैयोडु= कैगळिन्द, इरुन्दानै= इद्दवनन्नु(आगि), उळ्ळ= वास्तववागि, आ= आत्मदल्लि (आश्चर्यपट्टु), कण्डार्= कण्डुकॊण्डवरु, उळर्= इद्दारॆ.

गरणि-गद्यानुवादः - ०१

असङ्ख्यातवाद किरणगळुळ्ळ साविर सूर्यरुगळु ऒट्टिगॆ कूडि ज्वलिसिदरॆ हेगो अदक्कॆ समनाद उन्नतवाद शिरस्सु (रूप) वुळ्ळवनू, पोटि(साटि)यिल्लद हिरिमॆयुळ्ळवनू आद श्रीरामनन्नू अवनिरुव स्थळवन्नू हुडुकुविरादरॆ, घल्घलिसुव वीरनादद काल्गॆज्जॆगळन्नु होराडुवन्थ शक्तिपूर्णवाद तोळुगळन्नू उळ्ळ हिरण्यकशिपुविन ऎदॆयन्नु बगॆद (सीळिद) नरहरियागि अवन रक्तवन्नळॆद कैगळिन्द इद्दवनन्नागि वास्तववागि आत्मदल्लि आश्चर्यदिन्द कण्डुकॊण्डवरु इद्दारॆ.

गरणि-विस्तारः

रामनेनु? नरहरियेनु? रामने नरहरि; नरहरिये राम, इब्बरू ऒन्दे. ऎरडु अवतारगळू ऒब्बने भगवन्तनवु. हागॆये ऒन्दॊन्दु अवतारवु ऒब्ब भगवन्तन रूपविशेषवे. भगवन्त ऒब्बने.उळिदवरु अवनन्नु नानारूपगळल्लि कण्डु अरितु हेळुत्तारॆ. ई वेदवाक्यद सत्यवन्नु आऴ्वाररू इल्लि सारिद्दारॆ.

श्रीरामनो अप्रतिम तेजस्वि . साविर सूर्यरु एककालदल्लि तॊळगि बॆळगिदरॆ, अवर तेजस्सिन ऒट्टु राशियॆल्ला श्रीरामन दिव्य तेजस्सिगॆ समनागदु. रमनु शान्तमूर्ति, सत्यपराक्रम. अवनिगॆ साटि दैववे इल्ल. सामान्यर नडुवॆ सामान्यनन्तॆ इद्दु नडॆदुकॊण्डु ,सत्यवाक्यपरिपालनॆ माडुत्ता तन्न हिरिमॆयन्नु शाश्वतवागि नॆलॆगॊळिसिदवनु श्रीराम.

नरहरियादरो महा उग्ररूपि; अष्टे शान्तनू हौदु. दुष्टनाद हिरण्यकशिपुविगॆ उग्रयमस्वरूपिये. अवनन्नु तन्न तॊडॆय मेलॆये इट्टुकॊण्डु तन्न उगुरुगळिन्दले अवन हॊट्टॆ बगॆदु, अवन हुट्टन्नु अडगिसिद कराळ मूर्ति! आगले भक्तनाद प्रह्लादनिगॆ अभयवन्नित्त महाकृपासिन्धुवू आ नरहरिये.

भगवन्त तेजस्विगळल्लॆल्ला परमतेजस्वि. श्रीरामचन्द्रनन्तॆ. पराक्रमिगळल्लि नरहरियन्तॆ अमॊत पराक्रमि. हीगॆये भगवन्तन ऒन्दॊन्दु अवतारदल्लू ऒन्दॊन्दु गुणद पारम्यवन्नु नावु कण्डुकॊळ्ळलु साध्य.

आऴ्वाररॆन्नुत्तारॆ- “श्रीरामनन्नू, अवनॆल्लिरुवनॆम्बुदन्नू हुडुकुविरेनु? आ रामने हिन्दॊन्दु कालदल्लि स्वयं नरहरियागि हिरण्यकशिपुविन रक्तवन्नु तन्न कैगळिन्दले अळॆदु सूरॆगॊण्डवनु. रामनू नरहरियू ऒन्दे ऎन्दु वास्तववागि कण्डुकॊण्डवरिद्दारॆ. अवरु (आ भगवन्तनु) तन्तम्म हृदयदल्लिये नॆलॆसिद्दारॆन्दू प्रत्यक्षवागि, अनुभवपूर्वकवागि कण्डुकॊण्डवरिद्दारॆ. अन्थवर अनुभववन्नू ज्ञानवन्नू अवरन्तॆ नडॆयुत्ता, गळिसिदल्लिये कण्डुकॊळ्ळि

०२ नान्दकम् शङ्गु

विश्वास-प्रस्तुतिः - DP_३२९

नान्दगंसङ्गुदण्डु नाणॊलिच्चार्ङ्गम्दिरुच्चक्करम्
एन्दुबॆरुमैइरामऩै इरुक्कुमिडम्नाडुदिरेल्
कान्दळ्मुगिऴ्विरल्सीदैक्कागिक् कडुञ्जिलैसॆऩ्ऱिऱुक्क
वेन्दर्दलैवञ्जऩकरासऩ्तऩ् वेळ्वियिल्गण्डारुळर्। २।

मूलम् (विभक्तम्) - DP_३२९

३२९ नान्दगम् सङ्गु तण्डु * नाण् ऒलिच् चार्ङ्गम् तिरुच्चक्करम् *
एन्दु पॆरुमै इरामऩै * इरुक्कुम् इडम् नाडुदिरेल् **
कान्दळ् मुगिऴ् विरल् सीदैक्कु आगिक् * कडुञ्जिलै सॆऩ्ऱु इऱुक्क *
वेन्दर् तलैवऩ् सऩगरासऩ् तऩ् * वेळ्वियिल् कण्डार् उळर् (२)

मूलम् (विभक्तम्) - DP_३२९

३२९ नान्दगम् सङ्गु तण्डु * नाण् ऒलिच् चार्ङ्गम् तिरुच्चक्करम् *
एन्दु पॆरुमै इरामऩै * इरुक्कुम् इडम् नाडुदिरेल् **
कान्दळ् मुगिऴ् विरल् सीदैक्कु आगिक् * कडुञ्जिलै सॆऩ्ऱु इऱुक्क *
वेन्दर् तलैवऩ् सऩगरासऩ् तऩ् * वेळ्वियिल् कण्डार् उळर् (२)

मूलम् - DP_३२९

नान्दगंसङ्गुदण्डु नाणॊलिच्चार्ङ्गम्दिरुच्चक्करम्
एन्दुबॆरुमैइरामऩै इरुक्कुमिडम्नाडुदिरेल्
कान्दळ्मुगिऴ्विरल्सीदैक्कागिक् कडुञ्जिलैसॆऩ्ऱिऱुक्क
वेन्दर्दलैवञ्जऩकरासऩ्तऩ् वेळ्वियिल्गण्डारुळर्। २।

Info - DP_३२९

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३२९

नान्दगम् ऎऩ्ऩुम् वाळैयुम् पाञ्ज सऩ्ऩियम् ऎऩ्ऱ शङ्कैयुम् कौमोदगि ऎऩ्ऩुम् कदैयैयुम् नाणिऩ् ऒलियैयुडैय सार्ङ्गम् ऎऩ्ऱ विल्लैयुम् तिरुच् चक्करत्तैयुम् तरित्तुक्कॊण्डिरुक्कुम् पॆरुमैयुडैय इरामबिराऩ् इरुक्कुम् इडम् तेडुगिऱीर्गळागिल् सॊल्लुगिऱेऩ् सॆङ्गान्दळ् इदऴ् पोऩ्ऱ विरल्गळैयुडैय सीदैक्काग वलिय विल्लै मुऱित्तदै राजादि राजऩाऩ जऩगराजऩुडैय यागसालैयिल् पार्त्तवर्गळ् इरुक्किऱार्गळ्

Hart - DP_३२९

If you want to find the famous Rāma
carrying a sword, conch, club,
bow that twangs loudly as it shoots arrows and divine discus,
go to the people who saw him at Sita’s suyavaram
in the palace of Janaka, the king of kings,
where Rāma broke the strong bow for Sita
whose beautiful fingers are like blooming kandal flowers:

प्रतिपदार्थः (UV) - DP_३२९

नान्दगम् = नान्दगम् ऎऩ्ऩुम् वाळैयुम्; सङ्गु = पाञ्ज सऩ्ऩियम् ऎऩ्ऱ शङ्कैयुम्; तण्डु = कौमोदगि ऎऩ्ऩुम् कदैयैयुम्; नाण् = नाणिऩ्; ऒलि = ऒलियैयुडैय; सार्ङ्गम् = सार्ङ्गम् ऎऩ्ऱ विल्लैयुम्; तिरुच् चक्करम् = तिरुच् चक्करत्तैयुम्; एन्दु = तरित्तुक्कॊण्डिरुक्कुम्; पॆरुमै = पॆरुमैयुडैय; इरामऩै इरुक्कुम् = इरामबिराऩ् इरुक्कुम्; इडम् = इडम्; नाडुदिरेल् = तेडुगिऱीर्गळागिल् सॊल्लुगिऱेऩ्; कान्दळ् = सॆङ्गान्दळ् इदऴ् पोऩ्ऱ; मुगिऴ् विरल् = विरल्गळैयुडैय; सीदैक्कु आगि = सीदैक्काग; कडुञ् जिलै = वलिय विल्लै; सॆऩ्ऱु इऱुक्क = मुऱित्तदै; वेन्दर् तलैवऩ् = राजादि राजऩाऩ; सऩगरासऩ्दऩ् = जऩगराजऩुडैय; वेळ्वियिल् = यागसालैयिल्; कण्डार् उळर् = पार्त्तवर्गळ् इरुक्किऱार्गळ्

गरणि-प्रतिपदार्थः - DP_३२९

नान्दकम्= नन्दकवॆम्ब खड्गवन्नू, शङ्गु= पाञ्चजन्यवॆम्ब शङ्खवन्नू, शण्डु= कौमोदकी ऎम्ब गदॆयन्नू, नाण्=बिल्लिन हुरि, ऒलि= ठेङ्कार माडुव, चार्ङ्गम्= शार्ङ्गवॆम्ब बिल्लन्नू, तिरु=श्रेष्ठवाद (पवित्रवाद), चक्किरम्= सुदर्शनवॆम्ब चक्रवन्नू, एन्दु= कैयल्लि धरिसिद, पॆरुमै= हिरिमॆयन्नुळ्ळ, इरामनै=रामनन्नु(अवनु), इरुक्कुम्= इरुव, इडम्= स्थळवन्नु, नाडुदिर्= हुडुकुविरा, एलस्वागत. कान्दळ् मुहिऴ् =कॆन्दावरॆ मुकुळ(मॊग्गु)दन्तॆ, विरल्= माटवाद बॆरळुगळुळ्ळ, शीतैक्काहि= सीतॆगोस्करवागि, वेन्दर्= राजरुगळ, तलैवन्= राजनाद, जनकराजन् तन्= जनक माहाराजन, वेऴ् वियिल्= यज्ञदल्लि, शॆन्ऱु= होगि, कडु=बहळ कष्टकॊडुव, शिलै= बिल्लन्नु, इऴुक्क= मुरियुवुदन्नु (मुरिदद्दन्नु), कण्डार्= कण्णारकण्डवरु, उळर्= इद्दारॆ.

गरणि-गद्यानुवादः - DP_३२९

नन्दकवॆम्ब खड्गवन्नू पाञ्चजन्यवॆम्ब शङ्खवन्नू कौमोदकी ऎम्ब गदॆयन्नू बिल्लिन हुरि ठेङ्कार माडुव शार्ङ्गवॆम्ब बिल्लन्नू, पवित्रवाद सुदर्शनवॆम्ब चक्रवन्नू कैयल्लि धरिसिद हिरिमॆयन्नुळ्ळ रामनन्नू अवनिरुव स्थळवन्नू हुडुकुविरा? (निमगॆ) स्वागत कॆन्दावरॆय मॊग्गिनन्तॆ (अन्दवाद मत्तु माटवाद) बॆरळुगळुळ्ळ सीतॆगोस्करवागि, राजर राजनाद जनकमहाराजन यज्ञदल्लि होगि, कडु कष्टकॊडुव बिल्लन्नु मुरिदिद्दन्नु कण्णार कण्डवरु इद्दारॆ.(2)

गरणि-विस्तारः - DP_३२९

शङ्ख, चक्र,गदॆ मत्तु खड्ग- इवु पञ्चायुधगळु. क्रमवागि पाञ्चजन्य, सुदर्शन, शार्ङ्ग, कौमोदकि, नन्दक- ई हॆसरुगळुळ्ळ पञ्चायुधगळु महाविष्णुविनवु. नारायण ऎम्ब महाविष्णु धरिसिरुव दिव्यायुधगळु इवे.

श्रीरामनादरो नररूपि. सामान्य मानवनन्तॆ हुट्टि,बॆळॆदु हागॆये नडॆदुकॊण्ड महाप्रभु राम. अवन आयुधवॆन्दरॆ ऒन्दे बिल्लु. अदक्कागिये अवनन्नु “कोदण्डराम” ऎनुत्तारॆ. श्रीरामनिगॆ एकपत्नियन्तॆ एकायुधवे.

आऴ्वाररु महाविष्णुविन अवतार स्वरूपियाद श्रीआमनन्नु काणुववरिगू अवनिरुव स्थळवन्नु हुडुकुववरिगू सुस्वागत कोरुत्तारॆ. जनक महाराजन यज्ञशालॆयन्नु प्रवेशिसि, अल्लिद्द शिवधनुस्सन्नु श्रीराम मुरिदिद्दन्नु नोडिदवरिद्दारॆ. आद्दरिन्दन असाधारण सामर्थ्यवन्नू अवन विशिष्ट अवतार स्वरूपवन्नू नम्बतक्कद्दे. कण्डवर अनुभववन्नु तिळिदु, अवर उपदेशवन्नु पडॆदु, रामनन्नु कण्डु, सेवॆ माडि कृतार्थरागतक्कद्दु.

०३ कॊलैयानैकॊम्बुपऱित्तुक्कूडलर्

विश्वास-प्रस्तुतिः - DP_३३०

कॊलैयाऩैक्कॊम्बुबऱित्तुक् कूडलर्सेऩैबॊरुदऴिय
सिलैयाल्मरामरमॆय्ददेवऩैच् चिक्कॆऩनाडुदिरेल्
तलैयाल्गुरक्किऩम्दाङ्गिच्चॆऩ्ऱु तडवरैगॊण्डडैप्प
अलैयार्गडऱ्करैवीऱ्ऱिरुन्दाऩै अङ्गुत्तैक्कण्डारुळर्। ३।

मूलम् (विभक्तम्) - DP_३३०

३३० कॊलैयाऩैक् कॊम्बु पऱित्तुक् * कूडलर् सेऩै पॊरुदु अऴियच् *
सिलैयाल् मरामरम् ऎय्द तेवऩैच् * चिक्कॆऩ नाडुदिरेल् **
तलैयाल् कुरक्किऩम् ताङ्गिच् चॆऩ्ऱु * तडवरै कॊण्डु अडैप्प *
अलै आर् कडऱ्करै वीऱ्ऱिरुन्दाऩै * अङ्गुत्तैक् कण्डार् उळर् (३)

मूलम् - DP_३३०

कॊलैयाऩैक्कॊम्बुबऱित्तुक् कूडलर्सेऩैबॊरुदऴिय
सिलैयाल्मरामरमॆय्ददेवऩैच् चिक्कॆऩनाडुदिरेल्
तलैयाल्गुरक्किऩम्दाङ्गिच्चॆऩ्ऱु तडवरैगॊण्डडैप्प
अलैयार्गडऱ्करैवीऱ्ऱिरुन्दाऩै अङ्गुत्तैक्कण्डारुळर्। ३।

Info - DP_३३०

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३०

कॊल्वदऱ्काग वन्द कुवलयाबीड याऩैयिऩ् तन्दङ्गळै पऱित्तु राक्षसर्गळिऩ् सेऩै अऴियुम्बडि पोर् सॆय्दवऩुमाऩ विल्लाल् एऴु मरङ्गळै ऒरे अम्बाल् तुळैत्त इरामबिराऩै तिण्णमागत् तेडुगिऱीर्गळागिल् वानर सेऩैयाऩदु तलैगळिऩाल् सुमन्दु कॊण्डुबोय् पॆरिय मलैगळाल् कडलिल् अणैयाग अडैक्क अलैयॆऱिगिऱ कडऱ्करैयिले वीऱ्ऱिरुन्द इरामबिराऩै अन्द स्तलत्तिले पार्त्तवर्गळ् उळ्ळऩर्

Hart - DP_३३०

If you are searching anxiously for him
who broke the tusks of the murderous elephant,
killed the Kauravas fighting in the Bharatha war
and destroyed the mara trees with his bow,
go to the people who saw him on the seashore with rolling waves,
when the monkey clan carried large stones
and made a bridge on the ocean with rolling waves:

प्रतिपदार्थः (UV) - DP_३३०

कॊलै = कॊल्वदऱ्काग वन्द कुवलयाबीड; याऩैक् कॊम्बु = याऩैयिऩ् तन्दङ्गळै; पऱित्तु = पऱित्तु; कूडलर् सेऩै = राक्षसर्गळिऩ् सेऩै; पॊरुदऴिय = अऴियुम्बडि पोर् सॆय्दवऩुमाऩ; सिलैयाल् = विल्लाल्; मरामरम् = एऴु मरङ्गळै; ऎय्द = ऒरे अम्बाल् तुळैत्त; तेवऩै = इरामबिराऩै; सिक्कॆऩ = तिण्णमागत्; नाडुदिरेल् = तेडुगिऱीर्गळागिल्; कुरक्किऩम् = वानर सेऩैयाऩदु; तलैयाल् = तलैगळिऩाल्; ताङ्गिच्चॆऩ्ऱु = सुमन्दु कॊण्डुबोय्; तडवरै कॊण्डु = पॆरिय मलैगळाल्; अडैप्प = कडलिल् अणैयाग अडैक्क; अलैयार् कडऱ्करै = अलैयॆऱिगिऱ कडऱ्करैयिले; वीऱ्ऱिरुन्दाऩै = वीऱ्ऱिरुन्द इरामबिराऩै; अङ्गुत्तै = अन्द स्तलत्तिले; कण्डार् उळर् = पार्त्तवर्गळ् उळ्ळऩर्

गरणि-प्रतिपदार्थः - DP_३३०

कॊलै= कॊल्लुवुदक्कागिये (नुग्गिबन्द), यानै= आनॆय कॊम्बु=दन्तगळन्नु, पऱित्तु= मुरिदु हाकि, कूडलर्= कूडबारदवर, शेनै=सेनॆयन्नु, अऴिय= सायुवन्तॆ, पॊरुदु= युद्धमाडि(होराडि), शिलैयाल्= बिल्लिनिन्द, मरामरम्=सालवृक्षगळन्नु, ऎय्द= (बाणवन्नु बिट्टु) कॆडविद, तेवनै=देवनन्नु, चिक्कॆन= कष्टपट्टु, नाडुदिर्= हुडुकुविरा? एल्= (निमगॆ) सुस्वागत, कुरङ्गु= वानरर, इनम्= कुलवॆल्ल, तड= बहळ दॊड्डदाद, अरै= बण्डॆगळन्नु, तलैयाल्= तलॆय मेलॆ, रौङ्गि= हॊत्तु, कॊण्डु= तॆगॆदुकॊण्डु, शॆन्ऱु= होगि, अडैप्प= तुम्बिद(अडकिद), अलै= अलॆगळु, आर्= तुम्बिरुव, कडल्= कडलिन, करै= दडदल्लि, वीट्रिरुन्दानै= तङ्गिद्दवनन्नु

अङ्गुत्तै= आ स्थळदल्लिये, कण्डार्= कण्डवरु, उळर्= इद्दारॆ.

गरणि-गद्यानुवादः - DP_३३०

कॊल्लुवुदक्कागिये नुग्गि बन्द आनॆय दन्तगळन्नु मुरिदु हाकि कूडबारदवराद मल्लर सेनॆयु नाशवागुवन्तॆ होराडि, बिल्लिनिन्द बाणवन्नु बिट्टु सालवृक्षगळन्नु उरुडिसिद देवनन्नु कष्टपट्टु हुडुकुविरा? निमगॆ स्वागत. कपिगळ कुलवॆल्ल दॊड्डदॊड्ड बण्डॆगळन्नु तलॆय मेलॆ हॊत्तु तॆगॆदुकॊण्डु होगि अडकिद, अलॆगळु तुम्बिद कडलिन करॆयल्लि तङ्गिद्दवनन्नु आ स्थळदल्लिये कण्डवरु इद्दारॆ.(3)

गरणि-विस्तारः - DP_३३०

आनॆय दन्तवन्नु मुरिदद्दू, कूडबारदवराद ऎन्दरॆ कडु शत्रुगळाद मल्लर सेनॆयन्नु निर्मूलगॊळिसिद्दू कृष्णावतारद प्रसङ्गगळु. ऒन्दे बाणदिन्द एळु सालवृक्षगळन्नु हॊडॆदुहाकिद्दु रामावतारद प्रसङ्ग. ऎरडन्नू ऒट्टु माडि हेळिरुवुदर अभिप्राय ऎरडु अवतारगळू ऒब्बने दैवद लीलाविशेषगळु ऎन्दु मनवरिकॆ माडिकॊडुवुदक्कॆ अल्लदॆ, इदन्नु मेलिन्द मेलॆ हेळि मनस्सिनल्लि उळियबहुदाद संशयगळन्नु तॊडॆदुहाकुवुदक्कागि.

प्रसङ्गदल्लि बरुव आनॆ,कुवलयापीड ऎम्बुदु अदो बहळ बलिष्ठवाद रोषद प्राणि. अदक्कॆ शिक्षण कॊट्टद्दु हागॆ. अदर मावटिगनु कंसन आप्तरल्लि ऒब्ब. कंसन आज्ञानुवर्तियागि, कुवलयापीडवन्नु हत्तिहोगि हॆब्बागिलिनल्ले कृष्णन मेलॆ रोषदिन्द अदन्नु नुग्गिसि अवनन्नु कॊन्दुबिडुवुदु उद्देश.आदरॆ अदु सफलवागलिल्ल. अदक्कॆ बदलागि कुवलयापीडवु तन्नदन्तवन्नु कळॆदुकॊण्डु, सत्तितु. मावटिगनिगू अदे गति बन्तु.

मल्लरल्लि मुख्यवादवरु ऐवरु. अवरू कंसन आप्तरु. नुरित मल्लरु.कंसनिन्द प्रेरितरागि, बालकराद बलरामकृष्णर मेलॆ मल्लयुद्धक्कॆ तॊडगि, अवरिब्बरिन्द ऎल्लरू हतरादरु. बाहुबलवन्नु कण्णार कैयार तोरिसि, अप्रतिम वीरनॆन्निसिकॊण्डवनु कृष्ण.

रामनादरो तन्न तोळिन सामर्थ्यवन्नु कैचळकवन्नू तन्न कोदण्डदल्लि तॊट्ट बाणद प्रयोगदिन्द जगत्तिगे विस्मयवन्नुण्टु माडिदनु. ऒन्दु बाणदिन्दले एळु सालवृक्षगळन्नु मुरिदुहाकिदनु.

ई विस्मयकारक सामर्थ्यवन्नु तोरिसतक्क भगवन्तनन्नु अवनिरुव स्थळवन्नू दृढनिश्चयदिन्द श्रद्धाभक्तिगळिन्द कण्डुकॊळ्ळलु आशॆयुळ्ळवरॆल्लरन्नू आऴ्वाररु स्वागतिसुत्तारॆ.

अडगलारद, भोर्गरॆयुव अलॆगळुळ्ळ कडलन्नु अडगिसलॆन्दु

श्रीरामनु आ कडल करॆयल्ले मूरुदिनगळ काल दर्भशयन माडिद बळिक,नम्रनागि बन्द समुद्रराजन प्रार्थनॆयन्तॆ, कपिगळिन्द समुद्रक्कॆ सेतुवॆ कट्टिसिद अद्भुतकारियॆनिसिद. आ स्थळदल्ले, रामनन्नु कण्डवरु इद्दारॆ! ऎन्द बळिक,अवर मातन्नु नम्बबेकु. अदरन्तॆ नडॆदुकॊळ्ळबेकु. हीगॆ, भगवन्तन दिव्यसन्दर्शन तप्पदॆ लभिसुवुदु.

०४ तोयम् परन्द

विश्वास-प्रस्तुतिः - DP_३३१ - ०१

तोयम्बरन्दनडुवुसूऴलिल् तॊल्लैवडिवुगॊण्ड
मायक्कुऴवियदऩैनाडुऱिल् वम्मिऩ्सुवडुरैक्केऩ्
आयर्मडमगळ्बिऩ्ऩैक्कागि अडल्विडैयेऴिऩैयुम्
वीयप्पॊरुदुवियर्त्तुनिऩ्ऱाऩै मॆय्म्मैयेगण्डारुळर्। ४।

मूलम् (विभक्तम्) - DP_३३१

३३१ तोयम् परन्द नडुवु सूऴलिल् * तॊल्लै वडिवु कॊण्ड *
मायक् कुऴवि यदऩै नाडुऱिल् * वम्मिऩ् सुवडु उरैक्केऩ् **
आयर् मडमगळ् पिऩ्ऩैक्कु आगि * अडल् विडै एऴिऩैयुम् *
वीयप् पॊरुदु वियर्त्तु निऩ्ऱाऩै * मॆय्म्मैये कण्डार् उळर् (४)

मूलम् - DP_३३१ - ०१

तोयम्बरन्दनडुवुसूऴलिल् तॊल्लैवडिवुगॊण्ड
मायक्कुऴवियदऩैनाडुऱिल् वम्मिऩ्सुवडुरैक्केऩ्
आयर्मडमगळ्बिऩ्ऩैक्कागि अडल्विडैयेऴिऩैयुम्
वीयप्पॊरुदुवियर्त्तुनिऩ्ऱाऩै मॆय्म्मैयेगण्डारुळर्। ४।

Info - DP_३३१

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३१

परन्द नीराल् सूऴ्न्द पिरळय कालत्तिल् तऩ् पऴैय वडिवैच् चुरुक्किक्कॊण्ड मायमिक्क कुऴैन्दैयागियवऩै तेडुगिऱीर्गळागिल् वारुङ्गळ् ओरडैयाळम् सॊल्लुगिऩ्ऱेऩ् आयर्गुल मडप्प कुणमुडैय पॆण् नप्पिऩ्ऩै पिराट्टिक्काग एऴु पोर् ऎरुदुगळैयुम् अऴियुम्बडि पोरिट्टु कळैत्तु वियर्त्तु निऩ्ऱवऩै उण्मैयागवे पार्दवर्गळ् उळ्ळऩर्

Hart - DP_३३१

If you are searching for the magical child,
the ancient god resting in the middle of the ocean,
come, I will tell you the way:
Go to people who were there and saw him
when he sweated and fought the seven strong bulls and killed them for the love
of the beautiful cowherd girl Nappinnai:

प्रतिपदार्थः (UV) - DP_३३१

तोयम् परन्द = परन्द नीराल्; नडुवु सूऴलिल् = सूऴ्न्द पिरळय कालत्तिल्; तॊल्लै = तऩ् पऴैय वडिवैच्; वडिवु कॊण्ड = सुरुक्किक्कॊण्ड; मायक् = मायमिक्क; कुऴवि अदऩै = कुऴैन्दैयागियवऩै; नाडुऱिल् = तेडुगिऱीर्गळागिल्; वम्मिऩ् = वारुङ्गळ्; सुवडु = ओरडैयाळम्; उरैक्केऩ् = सॊल्लुगिऩ्ऱेऩ्; आयर् = आयर्गुल; मडमगळ् = मडप्प कुणमुडैय पॆण्; पिऩ्ऩैक्कु आगि = नप्पिऩ्ऩै पिराट्टिक्काग; अडल् विडै एऴिऩैयुम् = एऴु पोर् ऎरुदुगळैयुम्; वीयप् पॊरुदु = अऴियुम्बडि पोरिट्टु; वियर्त्तु = कळैत्तु वियर्त्तु; निऩ्ऱाऩै = निऩ्ऱवऩै; मॆय्म्मैये = उण्मैयागवे; कण्डार् उळर् = पार्दवर्गळ् उळ्ळऩर्

गरणि-प्रतिपदार्थः - DP_३३१ - ०१

तॊल्लै= बहु पुरातनकालदल्लि, परन्द= ऎल्लॆल्लियू हरडिरुव, तोयम्= नीरिन, नडुवु= नडुवॆ, शूऴविल्= अवतारदल्लि,वडिवुकॊण्ड= रूपवॆत्तिद, मायम्= विस्मयकारियाद, कुऴवि= शिशुवाद, अदनै= अदन्नु, नाडुऱिल्= हुडुकुविरादरॆ, वम्मीन्= बन्निरि; शुवडु= उपायवन्नु, गुरुतन्नु, उरैक्केन्= हेळुत्तेनॆ. अयर्= गोवळर, मडम्= चॆलुवॆयाद, महळ्= मगळाद, पिन्नैक्कू= नप्पिन्नैतायि(सत्यळिगागि) आहि=आगि, अडल्= बलिष्ठवाद, विडै= वृषभगळु, एऴिनैयुम्=एळन्नू, वीय=अळॆयुवन्तॆ, पॊरुदु=होराडि, वियर्त्तु= बॆवरि, निन्ऱानै= निन्तवनन्नु, मॆय् म्मैयो= सत्यवगिये, कण्डार्=नोडिदवरु, उळर्=इद्दारॆ.

गरणि-गद्यानुवादः - DP_३३१ - ०१

बहु पुरातनकालदल्लि ऎल्लॆल्लियू हरडिरुव नीरिन नडुवॆ अवतरिसि रूपवॆत्तिद विस्मयकारियाद शिशुवन्नु हुडुकुविरादरॆ बन्निरि;उपायवन्नु (गुरुतन्नु)हेळुत्तेनॆ. चॆलुवॆयाद गोवळर मगळाद सत्यळिगागि (नप्पिन्नैरायि) बलिष्ठवाद एळु वृषभगळन्नू अळियुवन्तॆ होराडि बॆवॆतु निन्तिरुववनन्नु निश्चयवागियू कण्डवरिद्दारॆ.(4)

महाप्रळयद तरुवाय बहुकाल ऎल्लॆल्लियू नीरु हरडिकॊण्डिरुवुदु. आ नीरिन नडुवॆ ऎळॆय मगुवागि अवतरिसि, विस्मयकारियागि नन्दगोपन सोदरमावन मगळु /कृष्णन सोदरमावन मगळु.(नीळॆ).

गरणि-प्रतिपदार्थः - DP_३३१ - ०१

श्रीभूदेवि मनोहरः- (निळा) आदरॆ सत्राजिताख्यन मगळु सत्यॆ- सत्यभाम (आण्डाळ्) कृष्णन पत्नियरल्लि अष्टमहिषिगळु हॆच्चॆन्दू अदरल्लू भक्तरूपा=रुक्मिणि. प्रेम-सत्यभामॆ इब्बरे हॆच्चॆन्दु भागवतदल्लि विदित. आदरॆ उत्तर भारतदल्लि राधाकृष्णरन्ने (…………) अन्नुत्तारॆ.

गरणि-विस्तारः - DP_३३१ - ०१

आलद ऎलॆय मेलॆ मलगिरुववनु भगवन्त. सृष्टियॆल्लवन्नू लयगॊळिसिद बळिकवू उळियुववनु अवनॊब्बने. अवने सत्या. अवने शाश्वत. अवने अनन्त. अवने सर्वशक्त. याव समयदल्लि (याव रूपबेकॆन्दरॆ अदन्नु धरिसबल्ल) अवताररूपियागबल्ल. आ भगवन्तन ऎल्ल अवतारगळ उद्देशवू ऒन्दे. दुष्तशिक्षण, शिष्ट रक्षण भूभार हरण.

आऴ्वाररु हेळुत्तारॆ- “अनन्तनू शाश्वतवू आद स्वामियन्नु हुडुकुववरे, इल्लि बन्नि. निमगॆ ऒन्दु उपायवन्नु तिळिसुत्तेनॆ. अदन्नु गमनदल्लिट्टुकॊण्डु नीवु नडॆदिरादरॆ, निम्म गुरियन्नु मुट्टुवुदरल्लि सन्देहविल्ल. भगवन्तनन्नु ऒन्दल्ल ऒन्दु अवतार रूपदल्लि कण्डवरिद्दारॆ. अवन लीलाविनोदगळन्नु कण्णार कण्डु नलिदाडिदवरिद्दारॆ. अवर दारियन्नु नीवू हिडिदिरदरॆ, निमगू आ शाश्वतन दर्शन लभिसुवुदु.” भगवन्तनिगागि कातुरगॊण्डरॆ, अवनु तप्पदॆ लभिसुवनु.

श्रीकृष्णनु एळु गूळिगळ ऎदुरु ऒब्बने निन्तु, होराडि, अवुगळन्नु पळगिसि, बिगिदु, अदर वीर्यशुल्कवाद “सत्यॆ” ऎम्ब चॆलुवॆयन्नु मदुवॆयादनु. आ परि होराडुवाग भगवन्त बहळवागि बॆवतु निन्तनल्ला ऎम्ब कोमल अनुकम्पवन्नु आऴ्वाररु इल्लि व्यक्तपडिसुत्तारॆ.

०५ नीरेऱुशॆञ्जडै नीलकण्डनुम्

विश्वास-प्रस्तुतिः - DP_३३२ - ०२

नीरेऱुसॆञ्जडैनीलगण्डऩुम् नाऩ्मुगऩुम् मुऱैयाल्
सीरेऱुवाचकञ्जॆय्यनिऩ्ऱ तिरुमालैनाडुदिरेल्
वारेऱुगॊङ्गैउरुप्पिणियै वलियप्पिडित्तुक्कॊण्डु
तेरेऱ्ऱि सेऩैनडुवुबोर्सॆय्यच् चिक्कॆऩक्कण्डारुळर्। ५।

मूलम् (विभक्तम्) - DP_३३२

३३२ नीर् एऱु सॆञ्जडै नीलगण्डऩुम् * नाऩ्मुगऩुम् मुऱैयाल् *
सीर् एऱु वाचकञ् जॆय्य निऩ्ऱ * तिरुमालै नाडुदिरेल् **
वार् एऱु कॊङ्गै उरुप्पिणियै * वलियप् पिडित्तुक्कॊण्डु
तेर् एऱ्ऱि * सेऩै नडुवु पोर् सॆय्यच् * चिक्कॆऩक् कण्डार् उळर् (५)

मूलम् - DP_३३२ - ०२

नीरेऱुसॆञ्जडैनीलगण्डऩुम् नाऩ्मुगऩुम् मुऱैयाल्
सीरेऱुवाचकञ्जॆय्यनिऩ्ऱ तिरुमालैनाडुदिरेल्
वारेऱुगॊङ्गैउरुप्पिणियै वलियप्पिडित्तुक्कॊण्डु
तेरेऱ्ऱि सेऩैनडुवुबोर्सॆय्यच् चिक्कॆऩक्कण्डारुळर्। ५।

Info - DP_३३२

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३२

ऎम्बॆरुमाऩुडैय श्रीबाद तीर्त्तम् परविय सिवन्द जडैयैयुडैय सिवबॆरुमाऩुम् सदुमुगप्पिरम्मावुम् मुऱैप्पडि सिऱन्द सॊऱ्कळैक् कॊण्डु तुदित्तु निऩ्ऱ ऎम्बॆरुमाऩै तेडुगिऱीर्गळागिल् कच्चै अणिन्द मार्बगत्तैयुडैय रुक्मिणिप् पिराट्टियै पलात्कारमाग पिडित्तुक्कॊण्डु तऩदु तेरिल् एऱ्ऱिक्कॊण्डु रुक्मऩिऩ् सेऩैक्कु नडुवे निऩ्ऱु युत्तम् सॆय्य तिण्णमाग पार्त्तवर्गळ् उळ्ळऩर्

Hart - DP_३३२

If you are searching for the divine Thirumāl,
praised by Nānmuhan and Shiva with red jaṭa where the Ganges flows,
go to the people who were there and saw him
when he took Rukmaṇi, her breasts tied with a band, on his chariot
and her brother, Rukman came to oppose him on the way:

प्रतिपदार्थः (UV) - DP_३३२

नीर् = ऎम्बॆरुमाऩुडैय; एऱु = श्रीबाद तीर्त्तम् परविय; सॆञ्जडै = सिवन्द जडैयैयुडैय; नीलगण्डऩुम् = सिवबॆरुमाऩुम्; नाऩ् मुगऩुम् = सदुमुगप्पिरम्मावुम्; मुऱैयाल् = मुऱैप्पडि; सीर् एऱु = सिऱन्द; वाचकम् = सॊऱ्कळैक् कॊण्डु; सॆय्य निऩ्ऱ = तुदित्तु निऩ्ऱ; तिरुमालै = ऎम्बॆरुमाऩै; नाडुदिरेल् = तेडुगिऱीर्गळागिल्; वार् एऱु = कच्चै अणिन्द; कॊङ्गै = मार्बगत्तैयुडैय; उरुप्पिणियै = रुक्मिणिप् पिराट्टियै; वलियप् = पलात्कारमाग; पिडित्तुक् कॊण्डु = पिडित्तुक्कॊण्डु; तेर् एऱ्ऱि = तऩदु तेरिल् एऱ्ऱिक्कॊण्डु; सेऩै = रुक्मऩिऩ् सेऩैक्कु; नडुवु = नडुवे निऩ्ऱु; पोर् सॆय्य = युत्तम् सॆय्य; सिक्कॆऩ = तिण्णमाग; कण्डार् उळर् = पार्त्तवर्गळ् उळ्ळऩर्

गरणि-प्रतिपदार्थः - DP_३३२ - ०२

नीर्= (भगवन्तन श्रीपादतीर्थवाद) गङ्गॆयन्नु, एऱु=एरिसिकॊण्डिरुव, शॆम्= कॆम्पाद, जडै= जडॆयुळ्ळ, नीलकण्दनुम्= नीलकण्ट्अनाद परशिवनू, नान्मुहनुम्= नाल्मुखनू, मुऱैयाल्= तन्तम्म सम्बन्धवन्नरितवरागि, शीर्= उत्कृष्टवाद, एयि= एरुकण्ठदिन्द, वाशकं= स्तोत्रवन्नु

शॆय्य=माडुवन्तॆ, निन्ऱ= निन्तिरुव, तिरुमालै= लक्ष्मीपतियन्नु, नाडुदिर्= हुडुकुत्तिरुविरा?, एल्= स्वागत, वार्= कुप्पसवन्नु एऱु= बिगिसिरुव, कॊङ्गै= स्तनगळवळाद, उरुपिणियै= रुक्मिणीयन्नु, वलिय= बलवन्तदिन्द, पिडित्तुक्कॊण्डु= हिडिदॆत्तिकॊण्डु, शेर्= रथवन्नु, एट्रि= हत्तिसिकॊण्डु, शेनै= सेनॆय, नडुवु=नडुवॆ, पोर्= युद्धवन्नु, शॆय्य=माडुत्तिरुवाग, चिक्कन=दृढवागि, कण्डार्= कण्डवरु, उळर्=इद्दारॆ.

गरणि-गद्यानुवादः - DP_३३२ - ०२

गङ्गॆयन्नु एरिसिरुव कॆञ्जड्य नीलकण्ठनाद परशिवनू, नाल्मुखनू तन्तम्मा सम्बन्धवन्नरितवनागि, उत्कृष्टवाद एरुकण्ठदिन्द स्तोत्रमाडुव हागॆ निन्तिरुव लक्ष्मीपतियन्नु हुडुकुत्तिरुविरा? निमगॆ स्वागत. कुप्पसवन्नु बिगिदिरुव स्तनगळ रुक्मिणियन्नु बलवन्तदिन्द हिडिदॆत्तिकॊण्डु रथवन्नु हत्तिसिकॊण्डु सेनॆय नडुवॆ युद्धवन्नु माडुत्तिरुवाग दृढरागि कन्दवरु इद्दारॆ.

गरणि-विस्तारः - DP_३३२ - ०२

गङ्गॆयन्नु तन्न जडॆयल्लि कट्टिहाकिद्दरिन्द महॆश्वरनिगॆ “गङ्गाधर” ऎम्ब हॆसरागिदॆ. भगीरथन प्रार्थनॆयन्तॆ बहुरभसदिन्द भूमिगॆ इळियुत्तिद्द देवगङ्गॆयन्नु तदॆदिडुव समर्थ्य महॆश्वरनिगॆ ऒब्बनिगे साध्यवॆन्दु इदरिन्द विदितवायितु. समुद्रमथनदल्लि उद्भविसिद भयङ्करवाद हालाहलवॆम्ब विषवन्नु अदु हरडदन्तॆ, ताने नुङ्गिबिट्टवनु महेश्वरनु. आ विषवु हॊट्टॆगॆ सेरदॆ महेश्वरन कण्ठदल्ले निन्तितु. आद्दरिन्द महेश्वरनु “नीलकण्ठ” (विषकण्ठ) नॆन्निसिकॊण्डनु.

ब्रह्मनिगॆ नाल्कु मुखगळु. आद्दरिन्द ब्रह्मनन्नु “चतुर्मुख” ऎन्दू “नाल्मुख”ऎन्दू हॆसरागिदॆ.

लक्ष्मीपतियाद नारायणने परमपुरुषनॆन्दू “परम”नॆन्दू, आद्दरिन्द अवनन्नु “शेषि”यन्दू, उळिद ऎल्लरू “शेष”रॆन्दू हेळुवुदु ऒन्दु तात्त्विक धाटि. इदे “शेष-शेषी” भाव ऎम्बुदु. श्रीमन्नारायणने शाश्वतवादवनु, अवनन्नु मिक्कॆल्लरू आश्रयिसबेकु. ई कारणदिन्द ब्रह्मनू, महेश्वरनू नारायणनन्नू एरुकण्ठदिन्द हॊगळुवुदु.

तात्विकर दृष्टियल्लि हयग्रीव, चतुर्मुख ब्रह्मरू अवतारगळल्ल-नित्य-तत्वान्वॆषणॆगळिगॆ अवर करणॆ ऒदगलु तत्वदल्लि निश्चलतॆ ऒदगि, परतत्त्ववु-दर्शनदल्लि दृढगॊळ्ळबहुदु. (हयशिरोपाख्यान-नाथमुनिगळ प्रवचन)

इल्लि कृष्णन वृत्तान्त बन्दिदॆ. शिशुपालनिगॆ रुक्मिणीयन्नु कॊट्टु मदुवॆ माडबेकॆन्दु ऎल्लवू सिद्धवागि, रुक्मिणि तन्न कुलदैवद पूजॆगॆन्दु ऊरहॊरगिन देवालयक्कॆ बन्दु, अल्लिन्द हॊरक्कॆ हॊरटाग बलात्कारवागि अवळन्नु कृष्णनु तन्न रथदल्लि कुळ्ळिरिसिकॊण्डु वेगवागि हॊरटनु. दारियल्लि अवन रथवन्नु अड्डगट्टि युद्धक्कॆ निन्त दॊड्ड

शत्रु सैन्यवन्नु कृष्णनॊब्बनॆ ऎदुरिसि होराडिदनु. अवन सामर्थ्यवन्नु कण्णारॆ कण्डवरिद्दारॆ ऎन्नुत्तारॆ आऴ्वाररु. इतररू अवर मार्गवन्नु अनुसरिसि नडॆदु कृतार्थरागबेकॆम्बुदे आऴ्वारर आशय.

०६ पॊल्लावडिवुडैप्पेय् च्चितुञ्जप्पुणर्

विश्वास-प्रस्तुतिः - DP_३३३ - ०३

पॊल्लावडिवुडैप्पेय्च्चिदुञ्जप् पुणर्मुलैवाय्मडुक्क
वल्लाऩै मामणिवण्णऩै मरुवुमिडम्नाडुदिरेल्
पल्लायिरम्बॆरुन्देविमारॊडु पौवम्एऱिदुवरै
ऎल्लारुंसूऴच्चिङ्गासऩत्ते इरुन्दाऩैक्कण्डारुळर्। ६।

मूलम् (विभक्तम्) - DP_३३३

३३३ पॊल्ला वडिवु उडैप् पेय्च्चि तुञ्जप् * पुणर्मुलै वाय्मडुक्क
वल्लाऩै * मा मणिवण्णऩै * मरुवुम् इडम् नाडुदिरेल् **
पल्लायिरम् पॆरुन् देविमारॊडु * पौवम् ऎऱि तुवरै *
ऎल्लारुम् सूऴच् चिङ्गासऩत्ते * इरुन्दाऩैक् कण्डार् उळर् (६)

मूलम् - DP_३३३ - ०३

पॊल्लावडिवुडैप्पेय्च्चिदुञ्जप् पुणर्मुलैवाय्मडुक्क
वल्लाऩै मामणिवण्णऩै मरुवुमिडम्नाडुदिरेल्
पल्लायिरम्बॆरुन्देविमारॊडु पौवम्एऱिदुवरै
ऎल्लारुंसूऴच्चिङ्गासऩत्ते इरुन्दाऩैक्कण्डारुळर्। ६।

Info - DP_३३३

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३३

कोरमाऩ वडिवत्तैयुडैय पूदऩैयाऩवळ् माळुम्बडियाग अवळ् मार्बगत्तिल् वायै वैत्तु उण्ण वल्लवऩै नीलमणि पोऩ्ऱ कण्णऩ् इरुक्कुमिडम् तेडुगिऱीर्गळागिल् पदिऩाऱायिरम् तेविमारोडु अलैगळ्वीसुम् कडल् सूऴ्न्द तुवारगैयिले ऎल्लारुम् सूऴ्न्दु कॊण्डिरुक्क सिम्मासऩत्तिल् इरुन्द कण्णऩै पार्त्तवर्गळ् उळ्ळऩर्

Hart - DP_३३३

If you are searching for the place
of the handsome sapphire-colored god,
the heroic one who drank milk
from the breasts of the ugly devil Putanā and killed her,
go to the people who saw him
seated on a throne surrounded by thousands of queens
in famous Dvarapuri:

प्रतिपदार्थः (UV) - DP_३३३

पॊल्ला = कोरमाऩ; वडिवु उडै = वडिवत्तैयुडैय; पेय्च्चि = पूदऩैयाऩवळ्; तुञ्ज = माळुम्बडियाग; पुणर्मुलै = अवळ् मार्बगत्तिल्; वाय् मडुक्क = वायै वैत्तु; वल्लाऩै = उण्ण वल्लवऩै; मामणि = नीलमणि पोऩ्ऱ; वण्णऩै = कण्णऩ्; मरुवुम् इडम् = इरुक्कुमिडम्; नाडुदिरेल् = तेडुगिऱीर्गळागिल्; पल्लायिरम् = पदिऩाऱायिरम्; पॆरुन् देविमारॊडु = तेविमारोडु; पौवम् ऎऱि = अलैगळ्वीसुम् कडल् सूऴ्न्द; तुवरै = तुवारगैयिले; ऎल्लारुम् = ऎल्लारुम्; सूऴ = सूऴ्न्दु कॊण्डिरुक्क; सिङ्गासऩत्ते = सिम्मासऩत्तिल्; इरुन्दाऩै = इरुन्द कण्णऩै; कण्डार् उळर् = पार्त्तवर्गळ् उळ्ळऩर्

गरणि-प्रतिपदार्थः - DP_३३३ - ०३

पॊल्ला= कॆट्ट (दुष्ट) वडिवु= रूपवन्नु, उडै= उळ्ळ, पेय् च्चि= राक्षसियु, तुञ्ज= मडियुवन्तॆ, पुणर्= माडुवुदक्कागि, मुलै= (अवळ)मॊलॆगॆ, वाय्=बायि हच्चि, मडुक्कवल्लानै=(हालु) कुडियबल्लवनन्नु, मा= अद्वितीयवाद, मणि=इन्द्रनीलमणिय, वण्णनै=बण्णदवनन्नु, मरुवुम्= अवनॊडनॆ ऒन्दागुव(अवनन्नु सेरुव), इडम्= स्थळवन्नु, नाडुदिर्= हुडुकुविरा? एल्= (निमगॆ)स्वागत, पल्= हलवु, आयिरम्=साविर, पॆरु= हिरिमॆय, देव्मारोडु= देवियरॊडनॆ, पौव= समुद्रवु, ऎऱि= बडियुव, तुवरै= द्वारकॆयल्लि, ऎल्लारुम्= अष्टु जनरू, शूऴ= कूडि, ज्ञासनत्ते= सिंहासनद मेलॆ, इरुन्दानै= कुळितिद्दवनन्नु, कण्डार्= कण्डवरु, उळर्= इद्दारॆ.

गरणि-गद्यानुवादः - DP_३३३ - ०३

दुष्ट रूपवन्नुळ्ळ राक्षसियु मडियुवन्तॆ माडुवुदक्कागि अवळ मॊलॆगॆ बायिहच्चि हालु कुडिय बल्लवनन्नु अद्वितीयवाद इन्द्रनीलमणिय बण्णदवनन्नु सेरुव स्थळवन्नु हुडुकुत्तिरुविरा? निमगॆ स्वागत. हलवु साविर सङ्ख्यॆय देवियरॊडनॆ समुद्रवु अप्पळीसुव द्वारकॆयल्लि अष्टु जनरू कूडि सिंहासनद मेलॆ आसीननादवनन्नु कण्डवरु इद्दारॆ.

गरणि-विस्तारः - DP_३३३ - ०३

१०

दुष्ट रूपिणियाद राक्षसि पूतनि. अवळू कंसनिन्द प्रेरितळागि बहळ ऎळॆय मक्कळन्नॆल्ला अवक्कॆ विषद हालन्नूडिसि कॊल्लुत्ता बन्दळु. गोकुलदल्लि श्रीकृष्णनन्नु ऎत्तिकॊण्डु हालन्नूडिसलु यत्निसिदाग अवळ मॊलॆगॆ बायिहच्चि विषद हालिनॊडनॆ अवळ प्राणवन्नू हीरिद अद्भुतकारि कृष्ण.

कृष्णन मैबण्ण विशिष्ट रीतियदु. इन्द्रनीलमणिय बण्णद्दु. आद्दरिन्द अवनु “मणिवण्णनु”

नरकासुरनन्नु वधिसिद बळिक अवनु सॆरॆयल्लिट्टिद्द हदिनारु साविर राजपुत्रियरन्नु सॆरॆयिन्द पारुमाडिदनु कृष्ण. आ राजपुत्रियरु तम्मन्नु बन्धनदिन्द बिडिसिदवनन्ने कृतज्ञतॆयिन्द वरिसिदरु. अवरॆल्लरन्नू कृष्णनु द्वारकॆगॆ करॆतन्दु यथोक्तवागि अल्लि मदुवॆयादनु.

द्वारकॆयन्नु समुद्रमध्यदल्लि कट्टिद्दरिन्द, अदन्नु समुद्रद अलॆगळु बिडदॆ अप्पळिसुत्तले इरुत्तवॆ.

०७ वॆळ्ळैविळिशङ्गु वॆञ्जुडर्

विश्वास-प्रस्तुतिः - DP_३३४ - ०४

वॆळ्ळैविळिसङ्गुवॆञ्जुडर्त्तिरुच्चक्करम् एन्दुगैयऩ्
उळ्ळविडंविऩविल् उमक्कुइऱैवम्मिऩ्सुवडुरैक्केऩ्
वॆळ्ळैप्पुरविक्कुरक्कुवॆल्गॊडित् तेर्मिसैमुऩ्पुनिऩ्ऱु
कळ्ळप्पडैत्तुणैयागिप् पारदम्गैसॆय्यक्कण्डारुळर्। ७।

मूलम् (विभक्तम्) - DP_३३४

३३४ वॆळ्ळै विळिसङ्गु वॆञ्जुडर्त् तिरुच्चक्करम् * एन्दु कैयऩ् *
उळ्ळ इडम् विऩविल् * उमक्कु इऱै वम्मिऩ् सुवडु उरैक्केऩ् **
वॆळ्ळैप् पुरविक् कुरक्कु वॆल्गॊडित् * तेर्मिसै मुऩ्बुनिऩ्ऱु *
कळ्ळप् पडैत्तुणै आगिप् * पारदम् कैसॆय्यक् कण्डार् उळर् (७)

मूलम् - DP_३३४ - ०४

वॆळ्ळैविळिसङ्गुवॆञ्जुडर्त्तिरुच्चक्करम् एन्दुगैयऩ्
उळ्ळविडंविऩविल् उमक्कुइऱैवम्मिऩ्सुवडुरैक्केऩ्
वॆळ्ळैप्पुरविक्कुरक्कुवॆल्गॊडित् तेर्मिसैमुऩ्पुनिऩ्ऱु
कळ्ळप्पडैत्तुणैयागिप् पारदम्गैसॆय्यक्कण्डारुळर्। ७।

Info - DP_३३४

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३४

वॆण्मैयाऩ पाञ्जसऩ्ऩियत्तैयुम् वॆम्मैयाऩ ऒळियुडैयदुमाऩ तिरुच्चक्करत्तैयुम् एन्दियिरुक्कुम् कण्णऩ् इरुक्कुमिडम् केट्पीरागिल् उङ्गळुक्कु सिऱिय अडैयाळम् कूऱुगिऱेऩ् वारुङ्गळ् वॆळ्ळैक् कुदिरगैळ् पूट्टिय वाऩर वॆऱ्ऱिक्कॊडियैयुडैय तेरिऩ् मुऩ्बु सारदियाय् निऩ्ऱु पाण्डवर् सेऩैक्कुक् कळ्ळत्तऩमाग तुणै निऩ्ऱु पारदप् पोरिल् उदवि सॆय्ददै पार्त्तवर्गळ् उळ्ळऩर्

Hart - DP_३३४

If you want to know the place of your god
with a sounding white conch in his left hand
and a divine shining discus in his right,
come, I will tell you:
Go to the people who saw him
driving a chariot yoked to white horses
and decorated with victorious monkey flags
in the Bharatha war where he used his tricks to help Arjuna:

प्रतिपदार्थः (UV) - DP_३३४

वॆळ्ळै = वॆण्मैयाऩ; विळिसङ्गु = पाञ्जसऩ्ऩियत्तैयुम्; वॆञ्जुडर् = वॆम्मैयाऩ ऒळियुडैयदुमाऩ; तिरुच्चक्करम् = तिरुच्चक्करत्तैयुम्; एन्दु कैयऩ् = एन्दियिरुक्कुम् कण्णऩ्; उळ्ळ इडम् विऩविल् = इरुक्कुमिडम् केट्पीरागिल्; उमक्कु इऱै वम्मिऩ् = उङ्गळुक्कु सिऱिय; सुवडु = अडैयाळम्; उरैक्केऩ् वम्मिऩ् = कूऱुगिऱेऩ् वारुङ्गळ्; वॆळ्ळैप् पुरवि = वॆळ्ळैक् कुदिरगैळ् पूट्टिय; कुरक्कु = वाऩर; वॆल्गॊडि = वॆऱ्ऱिक्कॊडियैयुडैय; तेर्मिसै मुऩ्बु = तेरिऩ् मुऩ्बु; निऩ्ऱु = सारदियाय् निऩ्ऱु; कळ्ळप् पडै = पाण्डवर् सेऩैक्कुक् कळ्ळत्तऩमाग; तुणै आगि = तुणै निऩ्ऱु; पारदम् = पारदप् पोरिल्; कै सॆय्य = उदवि सॆय्ददै; कण्डार् उळर् = पार्त्तवर्गळ् उळ्ळऩर्

गरणि-प्रतिपदार्थः - DP_३३४ - ०४

वॆळ्ळै विळि= बिळुपिनल्लि बिळुपॆन्निसिद, शङ्गु= शङ्खवन्नू, वॆम्=तीक्ष्णवाद, शुडर्= प्रकाशवन्नुळ्ळ, तिरु= पवित्रवाद, चक्करम्= चक्रवन्नु, एन्द= धरिसिरुव, कैयन्= कैयवनाद स्वामियु, उळ्ळ= इरुव, विडम्= स्थळवन्नु, विनविल्= केळुविरादरॆ, वम्मीन्= बन्नि, उमक्कु= निमगॆ, इऱै=उत्तरवन्नू, शुवडु= उपायवन्नू(गुरुतन्नू) उरैक्केन्= हेळुत्तेनॆ. वॆळ्ळै= बिळिय बण्णद, पुरवि= कुदुरॆगळन्नू, कुरक्कु= कपिय, वॆल्=बिळिय, कॊडि= ध्वजवन्नू उळ्ळ, तेर्= तेरिन

गरणि-गद्यानुवादः - DP_३३४ - ०४

११

गरणि-प्रतिपदार्थः - DP_३३४ - ०४

मिशै= मुम्भागदल्लि, मुन्बु= मुन्दुगडॆ निन्ऱु=निन्तुकॊण्डु, तुणै= सहायकनु (जॊतॆगार), आहि=आगि, कळ्ळम्=वञ्चनॆ, मोसगळिन्द कूडिद, पडै= सैन्यवुळ्ळ, पारदम्= महाभारत युद्धवन्नु, शॆय्य=नडसुत्तिरुवुदन्नु, कण्डार्= प्रत्यक्षवागि कण्डवरु, उळर्= इद्दारॆ.

गरणि-गद्यानुवादः - DP_३३४ - ०४

अच्च बिळुपाद शङ्ख्हवन्नू तीक्ष्णवाद प्रकाशवन्नुळ्ळ पवित्रवाद चक्रवन्नू कैगळल्लि धरिसिरुव स्वामि इरुव स्थळवन्नु केळुविरादरॆ बन्नि. निमगॆ उत्तरवन्नू उपायवन्नू ।(हॆग्गुरुतन्नु) हेळुत्तेनॆ. बिळियबण्णद कुदुरॆगळन्नू कपिय लाञ्छनद बिळिय ध्वजवनन्नू उळ्ळ रथद मुम्भागदल्लि मुन्दुगडॆये निन्तुकॊण्डु (रथिकनिगॆ)सहायकनागि वञ्चनॆ मोसगळिन्द तुम्बिद सैन्यवुळ्ळ महाभारतयुद्धवन्नु नडसुत्तिरुवुदन्नु प्रत्यक्षवागि कण्डवरु इद्दारॆ.(7)

गरणि-विस्तारः - DP_३३४ - ०४

“देवरु हेगिद्दानॆ? अवनॆल्लिद्दानॆ” ऎम्बुदु जनर सामान्यवाद प्रश्नॆ. “निम्म प्रश्नॆगळिगॆ उत्तरवन्नू, देवरन्नु कण्डुकॊळ्ळुव उपायवन्नू ऎन्दरॆ हॆग्गुरुतन्नु तिळिसुत्तेनॆ, बन्नि”- हीगॆ आऴ्वाररु अवरन्नु आदरदिन्द करॆयुत्तारॆ. अधर्म नडॆयुव कडॆगलल्लॆल्ला दुष्टरिरुव कडॆगळलॆल्ला अधर्मवन्नु निर्मूल माडुवुदक्कू दुष्टरन्नु निग्रहिसुवुदक्कू सिद्धवागि देवरिद्दानॆ. ऒन्दु कैयल्लि शङ्ख्हवन्नू इन्नॊन्दु कैयल्लि चक्रवन्नू हिडिदु कादु निन्तिद्दानॆ. शङ्खदिन्द दुष्टरिगॆ अधर्मिगळिगॆ ऎच्चरिकॆ कॊडुवुदक्कॆ. चक्रदिन्द अवरन्नु तरिदु हाकुवुदक्कॆ. हीगॆ भगवन्तनन्नु काणलु आगदॆन्दरॆ, महाभारत युद्ध नडॆद कालदल्लि अवनिद्द रीतियन्नु नॆनपिगॆ तन्दुकॊळ्ळबहुदु. आग, बिळिय बण्णद कुदुरॆगळन्नु हूडिद्द, कपिध्वजवन्नु हारिसिद्द अर्जुनन रथद मुम्भागदल्लि मुन्दुगडॆये अवनिगॆ सारथियागि सहायकनागि निन्तु वञ्चनॆ मोसगळिन्द तुम्बिद्द सैन्यवन्नु निर्मूलनगॊळिसि धर्मरक्षणॆ माडिद्दन्नु कण्णार कण्डवरु इद्दारॆ. अवर मातन्नु नम्बि, देवरल्लू नम्बुगॆयिट्टु नडॆदुकॊण्डरॆ, अवनु नमगू निजवागियू बॆम्बल नीडुत्तानॆ. नम्म सङ्कटवन्नु निवारिसुत्तानॆ. कपट वञ्चनॆगळिन्द नम्मन्नु पारु माडुत्तानॆ. इदु सत्य- ऎन्नुत्तारॆ आऴ्वाररु.

१२

०८ नाऴिहैकूऱिट्टुक्कात्तु निन्ऱ

विश्वास-प्रस्तुतिः - DP_३३५ - ०५

नाऴिगैगूऱिट्टुक्कात्तुनिऩ्ऱ अरसर्गळ्दम्मुगप्पे
नाऴिगैबोगप्पडैबॊरुदवऩ् तेवगिदऩ्सिऱुवऩ्
आऴिगॊण्डुअऩ्ऱुइरविमऱैप्पच् चयत्तिरदऩ्तलैयै
पाऴिलुरुळप्पडैबॊरुदवऩ् पक्कमेगण्डारुळर्। ८।

मूलम् (विभक्तम्) - DP_३३५

३३५ नाऴिगै कूऱु इट्टुक् कात्तु निऩ्ऱ * अरसर्गळ्दम् मुगप्पे *
नाऴिगै पोगप् पडै पॊरुदवऩ् * तेवगि तऩ् सिऱुवऩ् **
आऴिगॊण्डु अऩ्ऱु इरवि मऱैप्पच् * चयत्तिरदऩ् तलैयै *
पाऴिल् उरुळप् पडै पॊरुदवऩ् * पक्कमे कण्डार् उळर् (८)

मूलम् - DP_३३५ - ०५

नाऴिगैगूऱिट्टुक्कात्तुनिऩ्ऱ अरसर्गळ्दम्मुगप्पे
नाऴिगैबोगप्पडैबॊरुदवऩ् तेवगिदऩ्सिऱुवऩ्
आऴिगॊण्डुअऩ्ऱुइरविमऱैप्पच् चयत्तिरदऩ्तलैयै
पाऴिलुरुळप्पडैबॊरुदवऩ् पक्कमेगण्डारुळर्। ८।

Info - DP_३३५

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३५

नाऴिगैगळै पङ्गिट्टुक्कॊण्डु कात्तुक् कॊण्डिरुन्द राजाक्कळ् मुऩ्ऩिलैयिल् पगल् मुप्पदु नाऴिगैयुम् पोयिऱ्ऱॆऩ्ऱु तोऱ्ऱुम्बडियाग सक्करत्तैयुडैय तेवगियिऩ् मैन्दऩ् कण्णऩ् सक्रायुदत्तैक्कॊण्डु अऩ्ऱु सूरियऩै मऱैक्क सयत्तिरदऩ् तलैयै पळ्ळत्तिले उरुळुम्बडि पोरिट्ट अर्जुऩऩ् अरुगिल् कण्णऩै पार्त्तवर्गळ् उळ्ळऩर्

Hart - DP_३३५

If you want to see the young son of Devaki,
Kaṇṇan, the lord who hid the light of the sun with his discus
for thirty nalihais, made enemy kings wait and conquered them,
go to the people who saw him drive the chariot for Arjuna
when Arjuna fought and killed Jayathratha in the Bharatha war:

प्रतिपदार्थः (UV) - DP_३३५

नाऴिगै = नाऴिगैगळै; कूऱि इट्टु = पङ्गिट्टुक्कॊण्डु; कात्तु निऩ्ऱ = कात्तुक् कॊण्डिरुन्द; अरसर्गळ् तम् मुगप्पे = राजाक्कळ् मुऩ्ऩिलैयिल्; नाऴिगै = पगल् मुप्पदु नाऴिगैयुम्; पोग = पोयिऱ्ऱॆऩ्ऱु तोऱ्ऱुम्बडियाग; पडैबॊरुदवऩ् = सक्करत्तैयुडैय; तेवगि = तेवगियिऩ्; तऩ् सिऱुवऩ् = मैन्दऩ् कण्णऩ्; आऴि कॊण्डु = सक्रायुदत्तैक्कॊण्डु; अऩ्ऱु इरवि = अऩ्ऱु सूरियऩै; मऱैप्प = मऱैक्क; सयत्तिरदऩ् तलैयै = सयत्तिरदऩ् तलैयै; पाऴिल् उरुळ = पळ्ळत्तिले उरुळुम्बडि; पडै पॊरुदवऩ् = पोरिट्ट अर्जुऩऩ् अरुगिल्; पक्कमे = कण्णऩै; कण्डार् उळर् = पार्त्तवर्गळ् उळ्ळऩर्

गरणि-प्रतिपदार्थः - DP_३३५ - ०५

नाऴिहै= कालवन्नु, कूऱु= विभाग, इट्टु= माडिकॊण्डु, कात्तु= कावलागि, निन्ऱ= निन्त, अरशर्हळ् तम्= राजरुगओळ, मुहप्पे= ऎदुरल्लिये, नाऴिहै= हॊत्तु, पोह= होगुवन्तॆ, पडै= तन्न आयुधवन्नु, पॊरुदवन्= जोडिसिदवनू, देवकि तन् =देवकिय, शिऱुवन्=मगनू(इरुवुदॆल्लि ऎन्दरॆ), अन्ऱु= आ दिवस, आऴि= चक्रायुधवन्नु, कॊण्डु= ऎत्तिकॊण्डु, इरवि= सूर्यनन्नु, मऱैप्प= मरॆमाडलु, चयत्तिरतन्= जयद्रथन ,तलैयै= तलॆयन्नु, पाऴिल्= स्नानघट्टदल्लि (नदिय तीरदल्लि), उरुळ= बीळुवन्तॆ, पडै= आयुधवन्नु, पॊरुदवन्= प्रयोघिसिदवन, पक्कमे= मग्गुलल्ले, कण्डार्= कण्डवरु, उळर्= इद्दारॆ.

गरणि-गद्यानुवादः - DP_३३५ - ०५

कालवन्नु विभागमाडिट्टुकॊण्डु कावलागि निन्त राजरुगळ ऎदुरल्लिये हॊत्तु होगुवन्तॆ तन्न आयुधवन्नु जोडिसिदवनू देवकिय मगनू(इरुवुदॆल्लि ऎन्दरॆ), आ दिवस चक्रायुधवन्नु ऎत्तिकॊण्डु सूर्यनन्नु मरॆमाडलु, जयद्रथन तलॆयन्नु स्नानघट्टदल्लि(नदियतीरदल्लि) बीळुवन्तॆ आयुधवन्नु प्रयोगिसिदवन मग्गुलल्ले कण्डवरु इद्दारॆ.(8)

गरणि-विस्तारः - DP_३३५ - ०५

महाभारत युद्धद हदिमूरनॆय दिन. अर्जुनन मग अभिमन्यु चक्रव्यूहदल्लि नुग्गि बहळ पराक्रमदिन्द युद्धमाडिद. बळिक हिन्दिरुगि बरुवुदन्नु तिळियदये, हलवारु नुरितवीररिन्द सुत्तुवरियल्पट्टु एकाङ्गियागिये अवनु युद्ध माडुत्ता जयद्रथनिन्द हतनाद दिन अदु. ई विषय अर्जुननिगॆ तडवागि तिळियितु. अन्दु अवनु निवात

१३

कवचरन्नु अडगिसलु बहळ दूर होगलेबेकागित्तु. होगिद्द मगन मरणवार्तॆयन्नु तिळिद कूडले अर्जुननिगॆ बहळ सङ्कटवायितु. कडुकोप बन्तु. आ क्षणदल्लि शपथ माडिबिट्ट, “नन्न मगनन्नु कॊन्दवन तलॆयन्नु नाळॆयदिन सूर्यास्तदॊळगॆ तॆगॆदुबिडुत्तेनॆ. इल्लवादरॆ, अग्निप्रवॆश माडुत्तेनॆ.”इदरिन्द दुर्योधनन कडॆयवरिगॆल्ल सन्तोषवायितु. हेगादरू माडि आ रात्रि मत्तु मरुदिनद सूर्यस्तदवरॆगॆ जयद्रथनन्नु अर्जुननिन्द कापाडिबिट्टरॆ अर्जुन तानागि सायुवनु. इदरिन्द तमगॆ मेलागुवुदुदॆन्दु योचिसिदरु. ऒन्दु आळवाद कन्दकदल्लि जयद्रथनन्नु बच्चिट्टरु. आ रात्रि मत्तु मरुदिनद सञ्जॆयवरॆगॆ कालवन्नु तम्मतम्मल्लि हञ्चिट्टुकॊण्डु द्र्योधनादिगळुक् कावलु निन्तरु. रात्रि कळॆयितु. बॆळकु हरियितु. हागॆये हॊत्तु कळॆयुत्ता बन्तु. अर्जुननिगॆ जयद्रथन सुळिवु सिक्कले इल्ल. आग अवन सारथियू बॆम्बलिगनू आद कृष्णनु ऒन्दु चमत्कारवन्नु नडसिद. तन्न चक्रायुधवन्नु सूर्यनिगॆ अड्डवागि इरिसिद. ऎल्लरिगू सूर्यस्यवादन्तॆये तोरितु. अर्जुननु तन्न शपथवन्नु साधिसलारदॆ अग्निप्रवेशक्कॆ अणिमाडिकॊळ्ळूत्तिद्द. सम्जॆयायितल्ल इन्नु तनगेनु भय ऎन्दु जयद्रथनु तन्न गोप्यस्थळदिन्द अर्जुनन अग्निप्रवॆशवन्नु नोडि नलियलु हॊरक्कॆ बन्द. कूडले कृष्णनु अर्जुननिगॆ आज्ञॆमाडिदनु- “बेग अस्त्रवन्नु तॊडु. जयद्रथन तलॆयन्नु छेदिसुवन्तॆयू अदन्नु हागॆये ऎत्तिकॊण्डु होगुवन्तॆयू नदिय तीरदल्लि सायङ्कालद अर्घ्यवन्नु कॊडलोस्कर सिद्धवागिद्द अवन तन्दॆय बॊगसॆयल्लि अदन्नु हाकुवन्तॆयू अदन्नु अभिमन्त्रिसु.” अर्जुन हागॆये सिद्धनाद कूडले कृष्णनु तन्न चक्रायुधवन्नु हिन्दक्कॆ तॆगॆदुकॊण्डुबिट्टनु. आग सूर्य मुळुगुवुदक्कॆ ऎरडु घळीगॆ उळिदित्तु. ऎल्लरू कण्डु बॆरगादरु. आ वेळॆगॆ अर्जुनन अम्बु जयद्रथन तलॆयन्नु कत्तरिसिकॊण्डु होगि सरियागि अवन तन्दॆय बॊगसॆयल्लि हाकितु. हिन्दुमुन्दु नोडदॆ अदन्नु अवनु कॆळक्कॆ कॆडविदनु. “नन्न मगन तलॆयन्नु यारु नॆलक्कॆ बीळिसुत्तारो अवन तलॆ साविर होळागलि” ऎम्ब अवन मातु अवनिगे फलिसितु. श्रीकृष्णन ई चमत्कारदिन्द अर्जुन उळिदुकॊण्ड. इदु ई पाशुरदल्लि बरुव सन्दर्भद कतॆ.

महाभारतद्दु निज आदरू कोटिसूर्य/सहस्र सूर्यरन्तॆ प्रकाशमानवाद चक्रदिन्द कत्तलायितॆम्बुदु सोजिग. “दैवसङ्कल्प गुप्तगामिनि ऎम्बुदक्कॆ निदर्शन- अभिमन्युविन सावु.

ममप्राणाहि पाण्डवाः ऎम्बुदन्नु नर-नारायणावतारिकरु कृष्नार्जुनरु ऎम्बुदन्नु दृढपडिसिदॆ ई निदर्शन.

आऴ्वाररु हेळुत्तारॆ विस्मयकारक चातुर्यगळन्नु तोरिसुव भगवन्तनन्नु हुडुकुविरादरॆ, अवनु अर्जुनन मग्गुलल्ले इरुवुदन्नु कण्डवरु इद्दारॆ. अवर मार्गवन्नु अनुसरिसि अवरन्तॆ

१४

नीवू भगवन्तनन्नु नोडबल्लिरि.

०९ मण्णुम् मलैयुम्

विश्वास-प्रस्तुतिः - DP_३३६ - ०६

मण्णुम्मलैयुम्मऱिगडल्गळुम् मऱ्ऱुम्यावुमॆल्लाम्
तिण्णंविऴुङ्गियुमिऴ्न्ददेवऩैच् चिक्कॆऩनाडुदिरेल्
ऎण्णऱ्करियदोरेऩमागि इरुनिलम्बुक्किडन्दु
वण्णक्करुङ्गुऴल्मादरोडु मणन्दाऩैक्कण्डारुळर्। ९।

मूलम् (विभक्तम्) - DP_३३६

३३६ मण्णुम् मलैयुम् मऱिगडल्गळुम् * मऱ्ऱुम् यावुम् ऎल्लाम् *
तिण्णम् विऴुङ्गि उमिऴ्न्द तेवऩैच् * चिक्कॆऩ नाडुदिरेल् **
ऎण्णऱ्कु अरियदु ओर् एऩम् आगि * इरुनिलम् पुक्कु इडन्दु *
वण्णक् करुङ्गुऴल् मादरोडु * मणन्दाऩैक् कण्डार् उळर् (९)

मूलम् - DP_३३६ - ०६

मण्णुम्मलैयुम्मऱिगडल्गळुम् मऱ्ऱुम्यावुमॆल्लाम्
तिण्णंविऴुङ्गियुमिऴ्न्ददेवऩैच् चिक्कॆऩनाडुदिरेल्
ऎण्णऱ्करियदोरेऩमागि इरुनिलम्बुक्किडन्दु
वण्णक्करुङ्गुऴल्मादरोडु मणन्दाऩैक्कण्डारुळर्। ९।

Info - DP_३३६

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३६

पूमियैयुम् मलैगळैयुम् अलै कडल्गळैयुम् मऱ्ऱुमुण्डाऩ ऎल्लाप् पॊरुळ्गळैयुम् निच्चयमाग पिरळय कालत्तिल् विऴुङ्गि पिऩ्बु उमिऴ्न्दु वॆळिप्पडुत्तिऩ कण्णऩै तेडुगिऱीर्गळागिल् निऩैक्क मुडियाद ऒप्पऱ्ऱ ओर् वराग अवतारमॆडुत्तु पॆरिय पूमियै अण्डप् पित्तियिलिरुन्दु मूऴ्गि इडऱि ऎडुत्तु करु निऱक् कून्दलैयुडैय पूमिप्पिराट्टियै मणन्दवऩै पार्त्तवर्गळ् उळ्ळऩर्

Hart - DP_३३६

If you are searching anxiously
for our lord who swallowed the earth, the mountains,
the wavy oceans and everything else and spat them out,
go to the people who saw him
when he became a boar that no one can imagine,
dug up the ground and brought the earth from the underworld
and married the earth goddess with lovely dark hair:

प्रतिपदार्थः (UV) - DP_३३६

मण्णुम् = पूमियैयुम्; मलैयुम् = मलैगळैयुम्; मऱिगडल्गळुम् = अलै कडल्गळैयुम्; मऱ्ऱुम् यावुम् = मऱ्ऱुमुण्डाऩ; ऎल्लाम् = ऎल्लाप् पॊरुळ्गळैयुम्; तिण्णम् = निच्चयमाग; विऴुङ्गि = पिरळय कालत्तिल् विऴुङ्गि; उमिऴ्न्द = पिऩ्बु उमिऴ्न्दु वॆळिप्पडुत्तिऩ; तेवऩै = कण्णऩै; सिक्कॆऩ नाडुदिरेल् = तेडुगिऱीर्गळागिल्; ऎण्णऱ्कु अरियदु = निऩैक्क मुडियाद ऒप्पऱ्ऱ; ओर् एऩम् आगि = ओर् वराग अवतारमॆडुत्तु; इरु निलम् = पॆरिय पूमियै; पुक्कु = अण्डप् पित्तियिलिरुन्दु मूऴ्गि; इडन्दु = इडऱि ऎडुत्तु; वण्णक् करुङ्गुऴल् = करु निऱक् कून्दलैयुडैय; मादरोडु = पूमिप्पिराट्टियै; मणन्दाऩै = मणन्दवऩै; कण्डार् उळर् = पार्त्तवर्गळ् उळ्ळऩर्

गरणि-प्रतिपदार्थः - DP_३३६ - ०६

मण्णुम्= भूमियन्नु, मलैयुम्= पर्वतगळन्नु, मऱ=कॆळगु मेलागुव, कडल् हळुम्= सागरगळन्नू, मट्रुम्= मत्तु(मिक्क), यावुम्= यावयावुदु इदॆयो, ऎल्लाम्=अवॆल्लवन्नू, तिण्णम्=निश्चयवागि, विऴिङ्गि= नुङ्गि हाकि, उमिऴ्न्द= (समय बन्दाग) हॊरहाकिद, देवनै= देवनन्नु, चिक्कॆन= दृढवागि, नाडुदिर्= हुडुकुत्तिरुविरा? एल्= स्वागत, ऎण्णऱाक्कू= योचनॆगॆ, अरियदु= असाध्यवाद, ओर्= ऒन्दु, ओनम् आहि= वराहनागि, पुहुन्दु= नीरिनल्लि ऒळहॊक्कु, इरुनिलम्= नीरिनल्लि अडगिरुव विशालवाद भूमियन्नु, इडन्दु= अदर स्थदल्लि इट्टु, वण्णम्=सॊबगिनिन्द कूडिद, करु= कप्पगिरुव, कुऴल्= तलॆगूदलिन, मादरोडु= भूदेवियॊडनॆ, मणन्दानै= लग्नवादवनन्नु, कण्डार्= कण्डवरु, उळर्= इद्दारॆ.

गरणि-गद्यानुवादः - DP_३३६ - ०६

भूमियन्नु पर्वतगळन्नु कॆळगुमेलागुव कडलुगळन्नु मत्तुमिक्क एनेनिदॆयो अदॆल्लवन्नु निश्चयवागि नुङ्गिबिट्टु, (समयवॊदगिदाग) अवुगळन्नॆल्ला हॊरहाकिद देवरन्नु दृढवागि हुडुकुविरा? निमगॆ स्वागत. योचनॆगॆ असाध्यवाद ऒन्दु वराह रूपवन्नु तळॆदु नीरिनल्लि ऒळहॊक्कु नीरिनल्लि अडगिरुव विशालवाद भूमियन्नु अदर स्थानदल्लिट्टु, सॊबगिन करिय तलॆगूदलिन भूदेवियॊडनॆ लग्नवादवनन्नु कण्डवरु इद्दारॆ.(9)

गरणि-विस्तारः - DP_३३६ - ०६

देवरु ऎन्थवनु? देवरन्नु नोडबहुदे? ई प्रश्नॆगळिगॆ इल्लि उत्तर दॊरकुत्तदॆ. देवरु अप्रतिम समर्थ. अवनु सृष्टिकर्तनू

१५

हौदु, लयकर्तनू हौ. लयकर्तनागि भूमियन्नु पर्वतगळन्नू भयङ्कर रूपदल्लि कॆळगुमेलागि उरुळुव कडलुगळन्नू मिक्क ऎल्लवन्नू चिक्कदु दॊड्डदु ऎन्नदॆ तानेनुङ्गि बिडुत्तानॆ. ऎल्लवन्नू तन्न हॊट्टॆयल्लि अडकमाडि इट्टुकॊण्डिरुत्तानॆ. आग ऎल्लॆल्लू नीरे नीरागि इरुत्तदॆ. निद्दॆ ऎम्बुदनरियॆ, सुखलेपविल्लॆनगॆ सज्जनर, भक्तर निद्रॆय् परमात्मनिगॆ आरोपित- ऎन्नुवरु. मनुष्यरिगॆ सुषुप्तावस्थॆयल्लि आत्म-परमात्मर एकीकरणवॆन्नुवरु. प्रळयदल्लू मार्कण्डेयरिगॆ दर्शन.इन्तॆन्दु तिळिसुवनु.

बहुकाल आ स्थितिये इरुवुदु. आग देवरु नीरिन मेकॆ सण्ण शिशुविन रूपद तळॆदु आलदॆलॆय मेलॆ मलगि योग निद्रॆयल्लिरुत्तानॆ. अनन्तर, देवरु मत्तॆ सृष्टि माडबेकॆम्ब सङ्कल्प माडुत्तानॆ. आग, भगवन्त तानु अडगिसि इट्टुकॊण्डिरुव समस्तवस्तुगळन्नू मत्तॆ हॊरक्कॆ हाकुत्तानॆ. इदॆल्ल भगवन्तनिगॆ लीलॆ! इदक्कॆ निदर्शनवो ऎम्बन्तॆ इदॆ भगवन्तन आदिवराह अवतार. यारू ऎणिसलागदन्थ वराहरूपवन्नु भगवन्त तळॆद. हिरण्याक्षनॆम्ब दुष्टराक्षसनन्नु विस्तारवाद ई भूमियन्नु अपहरिसिकॊण्डु नीरिनॊळक्कॆ इळिदु अदरल्लि ऎल्लियो भूमियन्नु अडगिसिबॊट्टनु. आग अवतारवॆत्तिद आदिवराह मूर्ति नीरिनॊळगॆ नुग्गि अडगिकॊण्डिद्द हिरण्याक्षनन्नु कॊन्दु, भूमियन्नु तन्न कोरॆदाडॆगळिन्द ऎत्ति मेलक्कॆ तन्दु मत्तॆ अदर स्थानदल्लि नॆलॆगॊळिसिदनु. ई उपकारवन्नु स्मरिसि भूदेवि भगवन्तन्ने वरिसि मदुवॆयादळु. हागॆ, भगवन्तनन्नु कण्णार कण्डवरिद्दारॆ. अवर मातन्नु नम्बि, दृढभक्तियिन्द देवरन्नु हुडुकिदरॆ देवरु खण्डितवागि काणिसुवनु. इदक्कॆ सन्देहवे इल्ल.

१० करिय मुहिऱ्

विश्वास-प्रस्तुतिः - DP_३३७ - ०७

करियमुगिल्बुरैमेऩिमायऩैक् कण्डसुवडुरैत्तु
पुरविमुगंसॆय्दुसॆन्नॆलोङ्गि विळैगऴऩिप्पुदुवै
तिरुविऱ्पॊलिमऱैवाणऩ्पट्टर्बिराऩ् सॊऩ्ऩमालैबत्तुम्
परवुमऩमुडैप्पत्तरुळ्ळार् परमऩटिसेर्वर्गळे। (२) १०।

मूलम् (विभक्तम्) - DP_३३७

३३७ ## करिय मुगिल् पुरै मेऩि मायऩैक् * कण्ड सुवडु उरैत्तु *
पुरवि मुगंसॆय्दु सॆन्नॆल् ओङ्गि * विळै कऴऩिप् पुदुवै **
तिरुविल् पॊलि मऱैवाणऩ् * पट्टर्बिराऩ् सॊऩ्ऩ मालै पत्तुम् *
परवुम् मऩम् उडैप् पत्तर् उळ्ळार् * परमऩ् अडि सेर्वर्गळे (१०)

मूलम् - DP_३३७ - ०७

करियमुगिल्बुरैमेऩिमायऩैक् कण्डसुवडुरैत्तु
पुरविमुगंसॆय्दुसॆन्नॆलोङ्गि विळैगऴऩिप्पुदुवै
तिरुविऱ्पॊलिमऱैवाणऩ्पट्टर्बिराऩ् सॊऩ्ऩमालैबत्तुम्
परवुमऩमुडैप्पत्तरुळ्ळार् परमऩटिसेर्वर्गळे। (२) १०।

Info - DP_३३७

{‘uv_id’: ‘PAT_४_१’, ‘rAga’: ‘Tōdi / तोडि’, ’tAla’: ‘Aḍa / अड’, ‘bhAva’: ‘Self’}

अर्थः (UV) - DP_३३७

करुत्त मेगत्तै ऒत्त मेऩियुडैयक् कण्णऩै पार्त्त अडैयाळङ्गळैच् चॊल्लि कुदिरै मुगम्बोलत् तलैवणङ्गि सॆन्नॆऱ् पयिर्गळ् उयर्न्दु विळैयुम् वयल्गळैयुडैय श्रीविल्लिबुत्तूररिल् वैणवप् पॊलिवुडऩ् इरुप्पवराऩ वेदत्तुक्कु विऱ्पऩ्ऩरुमाऩ पॆरियाऴ्वार् अरुळिय पत्तुप् पासुरङ्गळैयुम् अऩुसन्दिक्कुम् मऩम् उडैय पक्तर्गळायिरुप्पवर्गळ् कण्णऩ् तिरुवडिगळै अडैवार्गळे

प्रतिपदार्थः (UV) - DP_३३७

करिय मुगिल् पुरै = करुत्त मेगत्तै ऒत्त; मेऩि मायऩै = मेऩियुडैयक् कण्णऩै; कण्ड सुवडु = पार्त्त अडैयाळङ्गळैच्; उरैत्तु = सॊल्लि; पुरवि मुगम् = कुदिरै मुगम्बोलत्; सॆय्दु = तलैवणङ्गि; सॆन्नॆल् ओङ्गि = सॆन्नॆऱ् पयिर्गळ् उयर्न्दु; विळै कऴऩिप् = विळैयुम् वयल्गळैयुडैय; पुदुवै = श्रीविल्लिबुत्तूररिल्; तिरुविल् = वैणवप्; पॊलि = पॊलिवुडऩ् इरुप्पवराऩ; मऱैवाणऩ् = वेदत्तुक्कु विऱ्पऩ्ऩरुमाऩ; पट्टर्बिराऩ् = पॆरियाऴ्वार्; सॊऩ्ऩ = अरुळिय; मालै पत्तुम् = पत्तुप् पासुरङ्गळैयुम्; परवु मऩम् उडै = अऩुसन्दिक्कुम् मऩम् उडैय; पत्तर् उळ्ळार् = पक्तर्गळायिरुप्पवर्गळ्; परमऩडि = कण्णऩ् तिरुवडिगळै; सेर्वर्गळे = अडैवार्गळे

गरणि-प्रतिपदार्थः - DP_३३७ - ०७

करिय= मळॆगालद, मुहिल्= मुगिलिन, पुरै= हागॆ, मेनि= शरीरवुळ्ळ, मायनै= अद्भुतकारियन्नु, कण्ड= प्रत्यक्षवागि नोडिद, शुवडु= हॆग्गुरुतन्नु, उरैत्तु= विवरिसि, पुरवि= कुदुरॆयन्तॆ, मुहं= मुखवन्नु, शॆय्दु= माडिकॊण्डु, शॆन्नॆल्= कॆम्बत्तवु (पैरु), ओङ्गि= ऎत्तरवागि, विळै=बॆळॆयुव, कऴनि= गद्दॆगळ, पुदुवै= श्रीविल्लिपुत्तूरिन, तिरुविल्= सौन्दर्य(ऐश्वर्य)दल्लि, पॊलि= बॆळगुत्तिरुव, मऱै= वेदविद्यॆय, वाणन्=उद्योग नडसुववराद, पट्टर् पिरान्= हिरियभट्टरु विष्णुचित्तरु), शॊन्न= हेळिद, मालै=पाशुरमालॆ, पत्तुम्= हत्तन्नू, परवुम्= हरडुव (प्रचुरपडिसुव), मनम्= मनस्सन्नु उडै= उळ्ळ, पत्तर्= भक्तरागि, उळ्ळार्= इरुववरु, परमन्= परमन, अडि= पादगळन्नु शेर्वर् हळे= सेरुववरे आगुत्तारॆ.

गरणि-गद्यानुवादः - DP_३३७ - ०७

कार्मुगिलिन हागॆ देहकान्तियुळ्ळ अद्भुतकारियन्नु प्रत्यक्षवागि कण्ड हॆग्गॆरुतन्नु विवरिसि, कुदुरॆयन्तॆ मुखमाडिकॊण्डु, कॆम्बत्तद पैरु ऎत्तरवागि बॆळॆयुव गद्दॆगळ श्रीविल्लिपुत्तूरिन सॊबगु सिरियल्लि बॆळगुत्तिरुव वेदविद्यॆय उद्योगनडसुव हिरियभट्टरु हेळिद पाशुरमालॆ हत्तन्नू हरडुव इच्छॆयुळ्ळ भक्तरागिरुववरु परमन अडिगळन्नु सेरुववरे आगुत्तारॆ. (10)

गरणि-विस्तारः - DP_३३७ - ०७

इदु ई तिरुमॊऴिगॆ फलश्रुति. नीलमेघश्यामनॆन्दु अन्वर्थनामद श्रीकृष्णरूपियाद भगवन्तनु कृष्णावतारदल्लू अवन इतर अवतारगळल्लू विस्मय तरुव, अद्भुत कार्यगळन्नु नडसि जगत्तिगॆ तोरिसिदनल्लवे? अवुगळल्लि ऒन्दॊन्दू भगवन्तनन्नु कण्डुकॊळ्ळुवुदक्कॆ हॆग्गुरुतु इद्दन्तॆ. भगवदवतारगळन्नू अवुगळ हॆग्गळिकॆगळन्नू मेलिन्द मेलॆ स्मरिसुत्ता, हाडुत्ता हॊगळुत्ता बरुवुदरिन्द भगवन्तनल्लि भक्तिबेरूरुवुदु.

भगवन्तनन्नू अवन माळ्कॆयन्नू कण्णार कण्डु नलिदवरु इद्दारॆ. अवन मग्गुलल्ले इद्दु सेवॆ नडसिदवरिद्दारॆ. अवनिन्द ऒत्तासॆपडॆदवरन्तू हेळतीरदष्टु मन्दि. अवरॆल्लरू दृढभक्तरे. अवर मातन्नु नम्बबेकु. नम्बिकॆ हॊरतु दृढवाद भक्तिनॆलॆगॊळ्ळुवुदक्कॆ अवकाशविल्ल.

बेरूरिद नम्बिकॆयिन्द, निच्चळ मनदिन्द, अनन्यभक्तियिन्द देवरन्नु आश्रयिसिदरॆ, देवर सान्निध्य लभिसुवुदु निश्चय. आऴ्वारर हत्तुपाशुरगळल्लि मेलिन अवकशगळॆल्लवू दॊरकुत्तवॆ. आ हत्तु पाशुरगळल्लियू देवरिद्दानॆ. अवनन्नु नोडिदवरिद्दारॆ. अवनन्नु कण्डुकॊण्डवरिद्दारॆ. अवन अद्भुतलीलॆगळन्नु नोडि, तिळिदु, नलिदवरिद्दारॆ-“ ऎन्दु ऒत्तिऒत्ति हेळुवुदरिन्द देवरिद्दानॆ ऎम्बुदरल्लि नम्बिकॆ दृढगॊळ्ळुत्तदॆ.

देवरन्नु कण्ड भक्तरु नडॆद हॆद्दारियन्ने ऒम्मानदिन्द अनुसरिसिदरॆ, नमगू भगवन्तन सन्दर्शन लभिसुवुदरल्लि सन्देहविल्ल. अल्लदॆ, नावु पडॆदुकॊण्ड भगवद्भक्तियन्नु आ मार्गवन्नु इतररल्लि धैर्यवागि हरडबहुदु. इतररन्नू भगवन्तनत्त

१७

नडसबहुदु. पाशुरगळल्लि हॆग्गॆरुतुगळन्नु हेळिरुवुदर उद्देशवे इदु.

कॆम्बत्तद गद्दॆगळ सॊबगिन सिरियिन्द शोभिसुव श्रीविल्लिपुत्तूरिनल्लि स्वामि वटपत्रशायिय नित्यसेवॆ माडुव वेदविद्यॆयन्नु प्रचुरपडिसुव, विनयसम्पन्नराद, हिरिय भट्टराद पॆरियाऴ्वाररु भक्तिपरवशरागि हाडिरुव ई पाशुरमालिकॆयन्नु तिळिदु, हरडुव बक्तरॆल्लरू “परम”न अडिगळन्नु सेरुत्तारॆ. इदे भक्तिय सदाशय. इदे भक्तिय गुरि मत्तु इदे भक्तिय अन्तिम फल.

“कुदुरॆयन्तॆ मुख माडिकॊण्डु” ऎम्बुदक्कॆ “तलॆयन्नु तग्गिसिकॊण्डु” ऎन्दरॆ “नम्रतॆयिन्द कूडि” ऎन्दु अर्थ बरुत्तदॆ.

गरणि-अडियनडे - DP_३३७ - ०७

……………………. नान्दकम्, कॊलै, तोयम्, नीरेऱु, पॊल्ला, वॆळ्ळै, नाऴिहै, मण् (अमल्बा)

१८

श्रीः