०१ नॆऱिन्द करुङ्गुऴल्
विश्वास-प्रस्तुतिः - DP_३१८ - ९६
नॆऱिन्दगरुङ्गुऴल्मडवाय्। निऩ्ऩटियेऩ्विण्णप्पम्
सॆऱिन्दमणिमुडिच्चऩकऩ् सिलैयिऱुत्तुनिऩैक्कॊणर्न्ददु
अऱिन्दु अरसुगळैगट्ट अरुन्दवत्तोऩ्इडैविलङ्ग
सॆऱिन्दसिलैगॊडुदवत्तैच् चिदैत्तदुम्ओरडैयाळम्। (२) १।
मूलम् (विभक्तम्) - DP_३१८
३१८ ## नॆऱिन्द करुङ्गुऴल् मडवाय् * निऩ् अडियेऩ् विण्णप्पम् *
सॆऱिन्द मणि मुडिच् चऩगऩ् * सिलै इऱुत्तु निऩैक् कॊणर्न्ददु
अऱिन्दु ** अरसु कळैगट्ट * अरुन्दवत्तोऩ् इडै विलङ्ग *
सॆऱिन्द सिलैगॊडु तवत्तैच् * चिदैत्तदुम् ओर् अडैयाळम् (१)
मूलम् - DP_३१८ - ९६
नॆऱिन्दगरुङ्गुऴल्मडवाय्। निऩ्ऩटियेऩ्विण्णप्पम्
सॆऱिन्दमणिमुडिच्चऩकऩ् सिलैयिऱुत्तुनिऩैक्कॊणर्न्ददु
अऱिन्दु अरसुगळैगट्ट अरुन्दवत्तोऩ्इडैविलङ्ग
सॆऱिन्दसिलैगॊडुदवत्तैच् चिदैत्तदुम्ओरडैयाळम्। (२) १।
Info - DP_३१८
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३१८
अडर्न्द करुत्त तलैमुडियुळ्ळ मडप्प कुणमुडैय पिराट्टिये! उऩ् अडियवऩिऩ् ऒरु विण्णप्पम् नॆरुक्कमाग रत्ऩङ्गळ् पॊरुन्दिय किरीडत्तै अणिन्दुळ्ळ जऩग महाराजाविऩ् विल्लै मुऱित्तु उम्मै तिरुमणम् सॆय्दु कॊण्डु वरुवदै अऱिन्दु पल तलैमुऱै अरसर्गळै अऴित्त सिऱन्द तवच्रेष्टऩाऩ परसुरामऩ् नडु वऴियिल् वर सॆऱिवु मिक्क अवऩ् विल्लै वाङ्गि अवऩ् तवत्तैयुम् अऴित्तदुम् ऒरु अडैयाळमागुम्
Hart - DP_३१८
Hanuman sees Sita in Asokavanam in Rāvaṇan’s Lanka and says,
“O Beautiful goddess with dark thick hair!
I am your slave: This is my request:
Rāma broke the bow of king Janakan
whose shining crown was studded with diamonds and married you:
When Balarāman, known for his excellent tapas,
stopped him on the way to Ayodhya after your marriage,
Rāma broke his bow and destroyed his powerful tapas:
This tells you I am a messenger from Rāma:
प्रतिपदार्थः (UV) - DP_३१८
नॆऱिन्द = अडर्न्द; करुङ्गुऴल् = करुत्त तलैमुडियुळ्ळ; मडवाय्! = मडप्प कुणमुडैय पिराट्टिये!; निऩ् अडियेऩ् = उऩ् अडियवऩिऩ्; विण्णप्पम् = ऒरु विण्णप्पम्; सॆऱिन्द = नॆरुक्कमाग; मणिमुडि = रत्ऩङ्गळ् पॊरुन्दिय किरीडत्तै अणिन्दुळ्ळ; सऩगऩ् = जऩग महाराजाविऩ्; सिलै इऱुत्तु = विल्लै मुऱित्तु; निऩै = उम्मै तिरुमणम्; कॊणर्न्ददु = सॆय्दु कॊण्डु वरुवदै; अऱिन्दु = अऱिन्दु; अरसु = पल तलैमुऱै अरसर्गळै; कळैगट्ट = अऴित्त; अरुम् = सिऱन्द; तवत्तोऩ् = तवच्रेष्टऩाऩ परसुरामऩ्; इडै विलङ्ग = नडु वऴियिल् वर; सॆऱिन्द = सॆऱिवु मिक्क; सिलैगॊडु = अवऩ् विल्लै वाङ्गि; तवत्तै = अवऩ् तवत्तैयुम्; सिदैत्तदुम् = अऴित्तदुम्; ओर् अडैयाळम् = ऒरु अडैयाळमागुम्
गरणि-प्रतिपदार्थः - DP_३१८ - ९६
नॆऱिन्द=सुरुळिगळिन्द कूडिद, करु=कप्पगिरुव, कुऴल्=तलॆगूदलुळ्ळ, मडवाय्=तायिये, निन्=निन्न, अडियेन्=पादसेवकनाद नन्न, विण्णप्पम्=बिन्नहवन्नु केळि(कृपॆमाडि). शॆऱिन्द=ऒत्तागि जोडिसिद, मणि=रत्नगळिन्द कूडिद, मुडि=किरीटवन्नु धरिसिद, चनकन्=जनक महाराजन, शिलै=धनुस्सन्नु, इऱुत्तु=मुरिदु, निनै=निन्नन्नु, तॊण्दर्न्दु=मदुवॆ माडिकॊण्डुदन्नु, अऱिन्दु=तिळिदुकॊण्डवनागि, अरशुगळै=राजरन्नु, कट्ट=नाशमाडलु, अरुम्=प्रबलवाद, तवत्तोन्=तपवन्नाचरिसिदवनु, इडै=नडुदारियल्लि, विलङ्ग=तडॆयलु, शॆऱिन्द=बग्गिसलागद, शिलै=आ धनुस्सन्नु, कॊडु=अवनिन्द तॆगॆदुकॊण्डु, तवत्तै=अवन तपस्सन्नॆल्ला, शिदैत्तदुम्=नाशपडिसिद्दु, ओर्=ऒन्दु, अडैयाळम्=गुरुत्.
गरणि-गद्यानुवादः - DP_३१८ - ९६
सुरुळिगळिन्द कूडि कप्पगिरुव तलॆगूदलिन तायिये, निन्न पादसेवकनाद नन्न बिन्नहवन्नु केळि(कृपॆमाडि), ऒत्तागि जोडिसिरुव रत्नगळिन्द कूडिद किरीटवन्नु धरिसिद जनकमहाराजन धनुस्सन्नु मुरिदु निन्नन्नु तन्दुकॊण्डद्दन्नु तिळिदवनागि, अरसरुगळन्नु नाशमाडलु प्रबल तपस्सन्नाचरिसिदवनाद परशुरामनु नडुदारियल्लि तडॆयलु, बग्गिसलागद आ धनुस्सन्नु अवनिन्द तॆगॆदुकॊण्डु, अवन तपस्सन्नॆल्ला नाशपडिसिद्दु ऒन्दु गुरुतु.(१)
गरणि-विस्तारः - DP_३१८ - ९६
१४६
तन्न राजनाद सुग्रीवन आणतियन्तॆ सीतॆयन्नु हुडुकिकॊण्डु हॊरट आञ्जनेयनु, दक्षिणसमुद्रलङ्घन माडि, लङ्कापट्टणवन्नु सेरिदनु. अल्लि सितादेवियन्नु अशोकवनदल्लि कण्डुकॊण्डनु. तानु रामदूटने ऎन्दु तिळीयपडिसुवुदु हेगॆ? सीतादेविगादरो ऎल्लरल्लियू अनुमान. ऎल्लरू आकॆयपालिगॆ मायाविगळे. यारन्नू नम्बबारद्य्. नम्बि मोसहोगबारदु. आकॆय ई मनोभाववन्नरित आञ्जनेयनु, तानु मायावियल्ल, रामदूतने ऎन्दु खचितपडिसुवुदक्कागि, सीतादेविगॆ गुरुतिगागि विवरिसुत्तानॆ. अवुगळल्लि मॊदलनॆयदागि, परशुरामन पराजयद वॄत्तान्त ई पाशुरद विषय.
मिथिलानगरदल्लि जनकमहाराजनु तन्न बळि इद्द शिवधनुस्सन्नुमुन्दिट्टु, अदन्नु हॆदॆयेरिसिद पराक्रमिगॆ अवन वीर्यशुल्कवागि तन्न मगळाद सीतॆयन्नु कॊट्टू पाणिग्रहणमाडुवॆनॆन्दु सारिद्दनु. विश्वामित्र ऋषिगळिगॆ इदु तिळिदित्तु. रामलक्ष्मणरिगॆ धनुर्विद्यॆयन्नु कलिसिद बळिक अवरन्नु महर्षिगळु मिथिलानगरक्कॆ करॆदॊय्दरु. रामनिगॆ शिवधनुस्सिन मेलॆ कण्णुबित्तु. “अदन्नु ऎत्तिनोडबहुदे?”ऎन्दु कुतूहलदिन्द केळिदनु. जनक महाराजन ऒप्पिगॆ पडॆदु, अदन्नु बहळ सरागवागि ऎत्तिहिडिदु, हॆदॆयेरिसलु यत्निसिदाग अदु मुरिदुहोयितु. जनक महाराजनिगॆ परमानन्दवायितु. कूडले अदक्कॆ फणवागिद्द सीतॆयन्नु कॊट्टु जनकनु रामनिगॆ कन्यादान माडिदनु. अनन्तर, परिवार सहितनागि दशरथमहाराजनु अयोध्यॆगॆ हिन्तिरुगि हॊरटनु.
श्रीरामनु शिवधनुस्सन्नु मुरिद विषय परशुरामनिगॆ तिळियितु. अवनादरो क्षत्रियर हुट्टडगिसलु फणतॊट्टिद्दवनु. (अदक्कागि उग्रतपस्सन्नु माडिद्द) अवनु श्रीरामादिगळन्नु दारियल्लि अड्डहाकिदनु. “शिवधनुस्सन्नुमुरिदॆनॆन्दु हॆम्मॆपडबेड. नन्नल्लिरुव ई धनुस्सिन बलुमॆयेनॆन्दु कण्डुकॊण्डु मुन्दॆ नडॆ” ऎन्दु सवालु हाकिदनु. (श्रीरामनु परशुरामन कैयिन्द अवन धनुस्सन्नु सुलभवागि तॆगॆदुकॊण्डनु). अदन्नॆत्ति, बग्गिसि, हॆदॆय्एरिसि, अम्बु तॊडिसि परशुरामनन्नु केळिदनु- “ई अम्बिगॆ लक्ष्य यावुदु हेळु. नानु तॊट्ट बाण ऎन्दिगू व्यर्थवाग कूडदु.” गत्यन्तरविल्लदॆ परशुरामनु तानु गळिसिद्द तपःफलवन्नॆल्ला अदक्कॆ लक्ष्यवागि ऒड्डिदनु. राम बाण अदन्नॆल्ला सुट्टुहाकितु. हीगॆ नडॆयितु परशुरामन गर्वभङ्ग.
सीतादेविगॆ श्रीरामन सामर्थ्यवन्नु अरितुकॊळ्ळुवन्थ मॊदलनॆय प्रसङ्ग अदु. अदन्नु कण्डाग आकॆगॆ आगिद्द आश्चर्यक्किन्तलू हॆच्चिन आनन्द अदन्नु आञ्जनेयनिन्द केळिदाग आयितु. अवनन्नु नम्बिदळे?
१४७
०२ अल्लियम्पूमलर् क्कोताय्
विश्वास-प्रस्तुतिः - DP_३१९ - ९७
अल्लियम्बूमलर्क्कोदाय्। अडिबणिन्देऩ्विण्णप्पम्
सॊल्लुगेऩ्केट्टरुळाय् तुणैमलर्क्कण्मडमाऩे।
ऎल्लियम्बोदिऩिदिरुत्तल् इरुन्ददोरिडवगैयिल्
मल्लिगैमामालैगॊण्डु अङ्गुआर्त्तदुम्ओरडैयाळम्। २।
मूलम् (विभक्तम्) - DP_३१९
३१९ अल्लियम्बू मलर्क्कोदाय् * अडिबणिन्देऩ् विण्णप्पम् *
सॊल्लुगेऩ् केट्टरुळाय् * तुणैमलर्क् कण् मडमाऩे ! **
ऎल्लियम् पोदु इऩिदिरुत्तल् * इरुन्ददु ओर् इड वगैयिल् *
मल्लिगै मा मालैगॊण्डु * अङ्गु आर्त्तदुम् ओर् अडैयाळम् (२)
मूलम् - DP_३१९ - ९७
अल्लियम्बूमलर्क्कोदाय्। अडिबणिन्देऩ्विण्णप्पम्
सॊल्लुगेऩ्केट्टरुळाय् तुणैमलर्क्कण्मडमाऩे।
ऎल्लियम्बोदिऩिदिरुत्तल् इरुन्ददोरिडवगैयिल्
मल्लिगैमामालैगॊण्डु अङ्गुआर्त्तदुम्ओरडैयाळम्। २।
Info - DP_३१९
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३१९
अल्लि मलर् पूमालै पोल् इरुप्पवळे तङ्गळै वणङ्गि विण्णप्पिक्किऱेऩ् केट्टरुळ वेण्डुम् तामरै मलर् पोऩ्ऱ इरु कण्गळैयुडैय मडप्प कुण माऩ् पोऩ्ऱवळे! इरवु नेरत्तिल् श्रीरामऩुम् ताङ्गळुम् मगिऴ्वाग इरुन्ददु ओर् स्तलत्तिल् इरुन्द पोदु पॆरिय मल्लिगै मालैयाल् श्रीरामऩैक् कट्टियदुम् ओर् अडैयाळमागुम्
Hart - DP_३१९
“O you with hair adorned with lovely alli blossoms,
I bow to your feet: This is my request:
Show me your grace and listen,
you who are beautiful as a doe
and have two eyes like blooming flowers:
One day when you were with your beloved husband,
he brought you a jasmine garland
and you were very happy to see it:
This tells you I am a messenger from Rāma:
प्रतिपदार्थः (UV) - DP_३१९
अल्लियम् पू मलर् = अल्लि मलर् पूमालै पोल्; कोदाय्! = इरुप्पवळे; अडिबणिन्देऩ् = तङ्गळै वणङ्गि; विण्णप्पम् सॊल्लुगेऩ् = विण्णप्पिक्किऱेऩ्; केट्टु अरुळाय् = केट्टरुळ वेण्डुम्; तुणै मलर् = तामरै मलर् पोऩ्ऱ इरु; कण् = कण्गळैयुडैय; मडमाऩे! = मडप्प कुण माऩ् पोऩ्ऱवळे!; ऎल्लियम्बोदु = इरवु नेरत्तिल्; इऩिदिरुत्तल् = श्रीरामऩुम् ताङ्गळुम् मगिऴ्वाग; इरुन्ददु = इरुन्ददु; ओर् इडवगैयिल् = ओर् स्तलत्तिल् इरुन्द पोदु; मल्लिगै मा = पॆरिय मल्लिगै; मालै कॊण्डु = मालैयाल्; अङ्गुआर्त्तदुम् = श्रीरामऩैक् कट्टियदुम्; ओर् अडैयाळम् = ओर् अडैयाळमागुम्
गरणि-प्रतिपदार्थः - DP_३१९ - ९७
अल्लि=विशालवाद दळगळुळ्ळ, अम्=मनोहरवाद, पू=हूगळिन्द, मलर्=अलङ्कृतवाद(मुडियल्पट्ट), को ताय्=तलॆगूदलुळ्ळवळे, अडि=पादगळिगॆ, पणिन्देन्=तलॆबागिद्देनॆ; विण्णप्पम्=बिन्नह, शॊल्लुहेन्=हेळुत्तेनॆ, तुणै=जॊतॆयागिरुव, मलर्=कमलदन्तॆ(अगलवाद), कण्=कण्णुगळुळ्ळ, मडम्=कोमलवाद, माने=जिङ्कॆये, केट्टु=(नन्न बिन्नहवन्नु) केळि, अरुळाय्=कृपॆतोरु, ऎल्लि=रात्रिय, अम्=सॊबगिन, पोदु=समयदल्लि, इनिदु=मधुरवागि, इरुत्तल्=(कलॆतु) इरुविकॆयन्नु, इरुन्दु=इरुवाग, ओर्=ऒन्दु, इडम्=स्थळद, वहैयिल्=कोणॆयल्लि, मल्लिहै=मल्लिगॆय, मा=बहळ दॊड्डदाद, मालै=हारवन्नु, कॊण्डु=तॆगॆदुकॊण्डु, अङ्गु=अल्लि, आर् त्तदुम्=कट्टिहाकिद्दू, ओर्=ऒन्दु, अडैयाळम्=गुरुतु.
गरणि-गद्यानुवादः - DP_३१९ - ९७
अगलवाद दळगळ अन्दवाद हूगळिन्द मुडिद तलॆगूदलुळ्ळवळे, निन्न पादगळिगॆ तलॆबागिद्देनॆ. जॊतॆयागिरुव अगलवाद कण्णुगळुळ्ळ कोमलवाद जिङ्कॆयन्थवळे, बिन्नह माडिकॊळ्ळुत्तेनॆ; केळि कृपॆतोरु. रात्रिय सॊबगिन समयदल्लि मधुरवागि कलॆतु इरुवाग, ऒन्दु स्थळद कोणॆयल्लि, नीनु मल्लिगॆ हूविन बहळ दॊड्ड हारवन्नु तॆगॆदुकॊण्डु(श्रीरामनन्नु) अलि अदरिन्द कट्टिहाकिद्दू ऒन्दु गुरुत्.(२)
गरणि-विस्तारः - DP_३१९ - ९७
आञ्जनेयनु सीतादेविगॆ श्रुतपडिसिद ऎरडनॆय गुरुतु बहळ गुट्टागि नडॆदद्दु. ऒन्दु रात्रि, एकन्त स्थळदल्लि अवरिब्बरे
१४८
सतिपतिगळु मधुरवागि कलॆतु इरुवाग नडॆदद्दु. अवरिब्बरे अनुभविसि आनन्दिसिदन्थाद्दु. अदन्नु अवरल्लि यारादरॊब्बरु बहिरङ्गपडिसिद हॊरतु अदु गोप्यवादद्दे, जीवन रहस्यवे अदन्नु ईग ऒडॆदु हेळुवुदरिन्द निजवागियू सीतादेविगॆ तन्न मेलॆ नम्बिकॆ बरुवुदॆम्ब भरवसॆ आञ्जनेयनिगॆ. आ रात्रि एकान्तवागि सतिपतिगळु मलगुव कोणॆयल्लि नडॆदद्दु तानॆ एनु? प्रेमभरदिन्द सीतादेवियु तन्न पतियन्नु बहळ दॊड्डदाद मल्लिगॆय हारदिन्द कट्टिहाकिद्दु! पाप, श्रीरामनिगॆ आ प्रेमबन्धनदिन्द सहिसलारदष्टु यातनॆयागिरबहुदल्लवे?
मदुवॆयाद तरुणदल्लि दम्पतिगळाद सीतारामरु ऎन्थ सुखवाद मधुरवाद, दाम्पत्य जीवन नडसुत्तिद्दरु ऎम्बुदन्नु ई प्रसङ्ग सूचिसुत्तदॆ. दुःखसङ्कट अगलिकॆगळिन्द बळलुत्तिरुव सीतॆगॆ आ हिन्दिन जीवनवन्नुनॆनपिगॆ तरुवुदन्तु निजवागियू आकॆगॆ गुरुतु कॊट्टन्तॆये.
०३ कलक्किय मामनत्तन्नळाय्
विश्वास-प्रस्तुतिः - DP_३२० - ९८
कलक्कियमामऩत्तऩळाय्क् कैगेसिवरंवेण्ड
मलक्कियमामऩत्तऩऩाय् मऩ्ऩवऩुमऱादॊऴिय
कुलक्कुमरा। काडुऱैयप्पो ऎऩ्ऱुविडैगॊडुप्प
इलक्कुमणऩ्तऩ्ऩॊडुम् अङ्गुएकियदुओरडैयाळम्। ३।
मूलम् (विभक्तम्) - DP_३२०
३२० कलक्किय मा मऩत्तऩळाय्क् * कैगेसि वरम् वेण्ड *
मलक्किय मा मऩत्तऩऩाय् * मऩ्ऩवऩुम् मऱादु ऒऴिय **
कुलक्कुमरा काडु उऱैयप् पो ऎऩ्ऱु * विडै कॊडुप्प *
इलक्कुमणऩ् तऩ्ऩॊडुम् * अङ्गु एकियदु ओर् अडैयाळम् (३)
मूलम् - DP_३२० - ९८
कलक्कियमामऩत्तऩळाय्क् कैगेसिवरंवेण्ड
मलक्कियमामऩत्तऩऩाय् मऩ्ऩवऩुमऱादॊऴिय
कुलक्कुमरा। काडुऱैयप्पो ऎऩ्ऱुविडैगॊडुप्प
इलक्कुमणऩ्तऩ्ऩॊडुम् अङ्गुएकियदुओरडैयाळम्। ३।
Info - DP_३२०
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२०
कूऩियाल् कलक्कप्पट्ट पॆरिय मऩत्तैयुडैयवळाऩ कैकेयि तसरदऩिडम् वरम् केट्क कलक्कमडैन्द सिऱन्द मऩत्तैयुडैयवऩाय् अरसऩुम् मऱुत्तुप् पेस इयलादु पोग नऱ् कुलत्तिऱ् पिऱन्द कुमारऩे! काट्टिले वसिक्क पोय् वा ऎऩ्ऱु सॊल्लि विडै कॊडुत्तऩुप्प लक्ष्मणऩोडु कूड इरामबिराऩ् काडु सॆऩ्ऱडैन्ददुम्
Hart - DP_३२०
“Kaikeyi, the queen of Dasharatha,
confused in her mind,
asked for two boons from Dasharatha
and the king with a sorrowful heart
was unable to refuse and granted the boons:
He sent Rāma away saying, ‘O dear son of our family!
Go and stay in the forest!’
and Rāma went with his brother Lakshmaṇa:
This tells you I am a messenger from Rāma:
प्रतिपदार्थः (UV) - DP_३२०
कलक्किय = कूऩियाल् कलक्कप्पट्ट; मा = पॆरिय; मऩत्तऩळाय् = मऩत्तैयुडैयवळाऩ; कैगेसि = कैकेयि; वरम् वेण्ड = तसरदऩिडम् वरम् केट्क; मलक्किय = कलक्कमडैन्द; मा = सिऱन्द; मऩत्तऩऩाय् = मऩत्तैयुडैयवऩाय्; मऩ्ऩवऩुम् = अरसऩुम्; मऱादु ऒऴिय = मऱुत्तुप् पेस इयलादु पोग; कुलक्कुमरा! = नऱ् कुलत्तिऱ् पिऱन्द कुमारऩे!; काडुऱैयप् पो = काट्टिले वसिक्क पोय् वा; ऎऩ्ऱु = ऎऩ्ऱु सॊल्लि; विडैगॊडुप्प = विडै कॊडुत्तऩुप्प; इलक्कुमणऩ् तऩ्ऩॊडुम् = लक्ष्मणऩोडु कूड; अङ्गु एकियदु = इरामबिराऩ् काडु सॆऩ्ऱडैन्ददुम्
गरणि-प्रतिपदार्थः - DP_३२० - ९८
कलक्किय=कलकि होद, मामनत्तन्नळ्=बहुकॆट्ट मनस्सिनवळु, आय्=आगि, कैकेशि=कैकेयियु, वरम्=वरगळन्नु, वेण्ड=बेडलु, मलक्किय=दिग्भ्रान्तिय, मामनत्तनन्=महामनस्सिनवनु, आय्=आगि, मन्नवनुम्=चक्रवर्तियु, मऱादु=मारुत्तर हेळलु, ऒऴिय=आगदॆ इरलु, कुलम्=श्रेष्ठ कुलद, कुमरा=कुमारने, काडु=काडिगॆ, उऱैय=दॊड्ड मनदिन्द, पो=होगु, ऎन्ऱु=ऎन्दु, विडै=उत्तर(आज्ञॆ), कॊडुप्प=कॊट्टु कळुहिसलु,अङ्गु=अल्लिगॆ (काडिगॆ), इलक्कू मणन्=लक्ष्मणनु, तन्नोडु=तम्मॊन्दिगॆ, एहियदु=हॊरटद्दु, ओर्=ऒन्दु, अडैयाळुम्=गुरुतु.
गरणि-गद्यानुवादः - DP_३२० - ९८
१४९
गरणि-विस्तारः - DP_३२० - ९८
कलकि होद बहुकॆट्ट मनस्सिनवळागि कैकेयियु वरगळन्नुबेडलु, महादिग्भ्रान्तिय मनस्सिनवनागि दशरथ चक्रवर्तियु मारुत्तर हेळलारदॆ इरलु, “श्रेष्ठकुलद कुमारा, दॊड्ड मनस्सिनिन्द काडिगॆ होगु” ऎन्दु आज्ञॆ माडि कळुहिसलु, अल्लिगॆ(काडिगॆ)तम्मॊन्दिगॆ लक्ष्मणनु हॊरटद्दु ऒन्दु गुरुतु.(३)
मनॆगॆ हिरियमगनाद श्रीरामनिगॆ युवराज पट्टवन्नुकट्टबेकॆन्दु दशरथ चक्रवर्ति योचिसिद. कुलगुरुगळाद वसिष्ठमहर्षिगळल्लि समालोचनॆ नडसिद. हागॆये सरि ऎन्दु निर्धरिसलायितु. शुभदिनवू शुभमुहूर्तवू गॊत्तादवु. पट्टाभिषेकक्कागि ऎल्लवू अणिगॊण्डितु. इन्नेनु बॆळकु हरिदरॆ आ महोत्सव ऎन्नुव समयदल्लि कैकेयिय आप्तसखियाद मन्दरॆयु कैकेयिगॆ गुट्टागि( मन्त्रालोचनॆयन्नु उसुरि) अवळ मनस्सन्नु कलकिबिट्टळु, बहुकॆट्ट मनस्सिनवळागि कैकेयि तन्न पतियाद दशरथनल्लि तनगॆ बहुकालदिन्द सल्लबेकाद ऎरडु वरगळन्नु ईग सल्लिसॆन्दु बेडिदळु. बेकाद आ वरगळावुवॆन्दू हेळिदळु- “हदिनाल्कु वर्षगळ काल रामन्नु काडिगॆ कळुहिसुवुदु; मत्तु, तन्न मगनाद भरतनिगॆ युवराज पट्टवन्नुकट्टुवुदु”. इदन्नु केळिद दशरथ भ्रान्तिसम्मूढनाद. दशरथनु महा हॆसरान्त चक्रवर्ति. आदरेनु? आग, मरुमातनाडलु साध्यवागदॆ, ताळलारद सङ्कटवन्नु अनुभविसुत्ता, तॆप्पगॆ बिद्दिद्द. कैकेयि रामनन्नु अल्लिगे बरमाडिकॊण्डळु. तन्न गण्डन ऎदुरिनल्लिये अवनिगॆ आणतियित्तळु.” श्रेष्ठवंशद कुमार, दॊड्ड मनस्सिनिन्द काडिगॆ होगु” ,मरुतायिय मातन्नु तन्दॆय अप्पणॆयॆन्दे भाविसि, अदन्नु शिरसावहिसि, रामनु काडिगॆ होगलु अनुवादनु. सीतॆयू अवनन्नु हिम्बालिसि निन्तळु. आग, सुमित्रॆय मगनाद लक्ष्मणनू अवरॊडनॆ काडिगॆ हॊरडलु सिद्धनाद. इदॆल्ला सीतादेविगॆ तिळिदन्तॆ नडॆद सङ्गति. आद्दरिन्द, उत्तमवाद ऒन्दु गुरुतु.
[नुडिगॆ कट्टुबीळुवुदु सत्पुरुषर लक्षण-आदरॆ नडॆनुडिगळल्लि एकतॆयिरुवुदु धीरत्वद लक्षण. आद्दरिन्दले श्रीरामचन्द्र आदर्शपुरुष. नडॆयॊन्दु, नुडियॊन्दु, मनवॊन्दु इरुव ई कलिकालदल्लि महत्ववनु, बॄहत्ववन्नु हॊन्दुवदॆन्तु, ऎन्दु सत्पुरुषरु)
०४ वारणिन्द मुलैमडवाय्
विश्वास-प्रस्तुतिः - DP_३२१ - ९९
वारणिन्दमुलैमडवाय्। वैदेवी। विण्णप्पम्
तेरणिन्दअयोत्तियर्गोऩ् पॆरुन्देवी। केट्टरुळाय्
कूरणिन्दवेल्वलवऩ् कुगऩोडुम्गङ्गैदऩ्ऩिल्
सीरणिन्ददोऴमै कॊण्डदुम्ओरडैयाळम्। ४।
मूलम् (विभक्तम्) - DP_३२१
३२१ वार् अणिन्द मुलै मडवाय् * वैदेवी विण्णप्पम् *
तेर् अणिन्द अयोत्तियर्गोऩ् * पॆरुन्देवी ! केट्टरुळाय् **
कूर् अणिन्द वेल् वलवऩ् * कुगऩोडुम् कङ्गैदऩ्ऩिल् *
सीर् अणिन्द तोऴमै * कॊण्डदुम् ओर् अडैयाळम् (४)
मूलम् - DP_३२१ - ९९
वारणिन्दमुलैमडवाय्। वैदेवी। विण्णप्पम्
तेरणिन्दअयोत्तियर्गोऩ् पॆरुन्देवी। केट्टरुळाय्
कूरणिन्दवेल्वलवऩ् कुगऩोडुम्गङ्गैदऩ्ऩिल्
सीरणिन्ददोऴमै कॊण्डदुम्ओरडैयाळम्। ४।
Info - DP_३२१
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२१
कच्चै अणिन्द मार्बुडैय पॆण्बिळ्ळाय्! वैदेगिप् पिराट्टिये! ओर् विण्णप्पम् तेर्गळाल् अलङ्गरिक्कप्पट्ट अयोत्ति मऩ्ऩऩिऩ् पॆरुमैक्कुत् तगुन्द तेविये! विण्णप्पम् केट्टरुळवेणुम् कूर्मै पॊरुन्दिय वेलायुदत्तिल् वल्लवऩागिय कुगप्पॆरुमाऩोडुम् कङ्गै करैयिले सिऱप्पुप्पॊरुन्दिय नट्पु कॊण्डदुम् ओर् अडैयाळम्
Hart - DP_३२१
“O Vaidehi, beautiful one
with breasts are encircled by a band,
this is my request
to you, the royal queen of the king of Ayodhya,
who has a beautiful chariot:
Give me your grace and hear me:
He became a good friend of Guhan,
who, skilled in using a sharp spear,
lived on the bank of Ganges:
This tells you I am a messenger from Rāma:
प्रतिपदार्थः (UV) - DP_३२१
वार् अणिन्द = कच्चै अणिन्द; मुलै मडवाय्! = मार्बुडैय पॆण्बिळ्ळाय्!; वैदेवी! = वैदेगिप् पिराट्टिये!; विण्णप्पम् = ओर् विण्णप्पम्; तेर् अणिन्द = तेर्गळाल् अलङ्गरिक्कप्पट्ट; अयोत्तियर्गोऩ् = अयोत्ति मऩ्ऩऩिऩ्; पॆरुन्देवी! = पॆरुमैक्कुत् तगुन्द तेविये!; केट्टरुळाय् = विण्णप्पम् केट्टरुळवेणुम्; कूर् अणिन्द = कूर्मै पॊरुन्दिय; वेल् वलवऩ् = वेलायुदत्तिल् वल्लवऩागिय; कुगऩोडुम् = कुगप्पॆरुमाऩोडुम्; कङ्गै तऩ्ऩिल् = कङ्गै करैयिले; सीर् अणिन्द = सिऱप्पुप्पॊरुन्दिय; तोऴमै कॊण्डदुम् = नट्पु कॊण्डदुम्; ओर् अडैयाळम् = ओर् अडैयाळम्
गरणि-प्रतिपदार्थः - DP_३२१ - ९९
वार्=कुप्पसवन्नु, अणिन्द=पूर्तियागि धरिसिरुव, मुलै=मॊलॆयुळ्ळ, मडवाय्=सरळसुन्दरियाद, वैदेवी=वैदेहि(तायिये), ये, विण्णप्पम्=बिन्नह, तेर्=रथगळिन्द, अणिन्द=अलङ्कृतवाद, अयोत्तियिअर्=अयोध्यॆयल्लि इरुववर, कोन्=अरसन, पॆरुम्=हिरिमॆय, देवी=देविये, केट्टु=केळि, अरुळाय्=कृपॆतोरु, कूर्=हरितवाद, अणिन्द=चॆलुवाद, वेल्=त्रिशूलवन्नु, वलवन्=हॊन्दिरुववनाद, कुकनोडु=गुहनॊडनॆ, गङ्गैतन्निल्=गङ्गानदिय दडदल्लि, शि=समानतॆयन्नु, अणिन्द=पडॆदिरुव, तोऴमै=स्नेहवन्नु, कॊण्डदुम्=माडिकॊण्डद्दु, ओर्=ऒन्दु,अडैयाळम्=गुरुतु.
गरणि-गद्यानुवादः - DP_३२१ - ९९
कुप्पसवन्नु मैतुम्ब धरिसिरुव सरळसुन्दरियाद वैदेहि तायिये, रथगळिन्द अलङ्कृतवाद अयोध्यॆयल्लि इरुववर अरसन हिरिमॆय देविये (मातायिये) नन्न बिन्नहवन्नु केळि कृपॆतोरु. हरितवाद चॆलुवाद (त्रिशूलवन्नु) हॊन्दिरुववनाद गुहनॊडनॆ गङ्गानदिय दडदल्लि, समानतॆयन्नुपडॆदिरुव स्नेहवन्नु माडिकॊण्डद्दू ऒन्दु गुरुतु.(४)
गरणि-प्रतिपदार्थः - DP_३२१ - ९९
ईटि=भर्जि.
गरणि-गद्यानुवादः - DP_३२१ - ९९
पितॄवाक्य परिपालनॆ माडुवुदक्कागि श्रीरामनु सीतालक्ष्मणरॊडनॆ हदिनाल्कु वर्षगळ वनवासवन्नु माडलु काडिगॆ हॊरटनष्टॆ. (मूवरू जटावल्कलधारिगळागि) गङ्गानदियन्नु सेरिदरु. नदियन्नु दाटबेकल्ल. दाटिसलु अम्बिगनॊब्ब. अवनु बेडर कुलदवनु. बेडरिगॆल्ल राज. साविर दोणिगळिगॆ ऒडॆय. गुहनॆम्बवनु. हरितवाद त्रिशूल पाणियागि साक्षात् गुहनो ऎम्बन्तॆ वीर्यवन्तनागि मॆरॆयुत्तिद्दव. गुहनादरो परमभक्त. रामभक्त. रामनन्नु कण्णारॆ कण्डु अवन सेवॆ माडुव भाग्य तनगॆ ऒदगिबन्तल्ला ऎन्दु महदानन्द भरितनादनु. अवन सेवॆगॆ मॆच्चि श्रीरामनु अवनॊडनॆ समानतॆय सख्यवन्नु? बॆळॆसिदनु . आग श्रीरामनॆन्दनु-”इक्को इवळु नन्न मडदि, सीतॆ. इवळु निन्न सखि. इदो लक्ष्मण, नन्न तम्म. इवनु निन्न तम्मनू दिट. नीनु नन्न प्राणसखने. इदुवरॆगॆ नावु हुट्टि बॆळॆदवरु नाल्वरु सहोदररु. इन्दिनिन्द, निन्नन्नू कूडिकॊण्डु, नावु सहोदररु ऐवरु कण्डॆया”. इदॆल्ल नडॆदद्दु सीतॆय सम्मुखदल्लि.आद्दरिन्द अवळिगॆ इदु नम्बबेकाद गुरुते.
गरणि-विस्तारः - DP_३२१ - ९९
अन्याय-कारण हदिनाल्कु वर्ष वनवासवे कैकेयिय अभिलाषॆ विना इदल्ल.
“तं दृष्ट्वा शत्रुहन्तारां महर्षीणां सुखावहं”
पूर्वार्ध उत्तरार्ध मध्यॆ शरणागति- स्थर “कारण” पूर्वोत्तर मीमांसॆगळन्तॆ-आगमद्वयदन्तॆ- नित्यद्वन्द्वदन्तॆ.
१५१
०५ मानमरु मॆन्नोक्किवैदेवी
विश्वास-प्रस्तुतिः - DP_३२२ - १००
माऩमरुमॆल्नोक्कि। वैदेवी। विण्णप्पम्
काऩमरुम्गल्लदर्बोय्क् काडुऱैन्दगालत्तु
तेऩमरुम्बॊऴिऱ्सारल् चित्तिरगूडत्तुइरुप्प
पाल्मॊऴियाय्। परदनम्बि पणिन्ददुम्ओरडैयाळम्। ५।
मूलम् (विभक्तम्) - DP_३२२
३२२ माऩ् अमरुम् मॆऩ्नोक्कि * वैदेवी ! विण्णप्पम् *
काऩ् अमरुम् कल् अदर् पोय्क् * काडु उऱैन्द कालत्तु **
तेऩ् अमरुम् पॊऴिल् सारल् * चित्तिरगूडत्तु इरुप्प *
पाल्मॊऴियाय् परदनम्बि * पणिन्ददुम् ओर् अडैयाळम् (५)
मूलम् - DP_३२२ - १००
माऩमरुमॆल्नोक्कि। वैदेवी। विण्णप्पम्
काऩमरुम्गल्लदर्बोय्क् काडुऱैन्दगालत्तु
तेऩमरुम्बॊऴिऱ्सारल् चित्तिरगूडत्तुइरुप्प
पाल्मॊऴियाय्। परदनम्बि पणिन्ददुम्ओरडैयाळम्। ५।
Info - DP_३२२
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२२
पेडै माऩैप् पोऩ्ऱ मॆऩ्मैयाऩ पार्वैयुडैय वैदेगिप् पिराट्टिये! ओर् विण्णप्पम् काट्टिले कल् निऱैन्द वऴियिलेये सॆऩ्ऱु काट्टिल् वचित्तबोदु तेऩ् निऱैन्द मलर् वऩत्तिऩ् मलैयडिवारत्तिल् चित्तिरगूड पर्वदत्तिल् नीङ्गळ् इरुन्दबोदु पाल् पोऩ्ऱ इऩिय पेच्चैयुडैयवळे! कुणवाऩाऩ तम्बि परदऩ् वन्दु वणङ्गियदुम् ओर् अडैयाळमागुम्
Hart - DP_३२२
“O Vaidehi, as lovely as a doe,
with words as sweet as milk,
this is my request:
When you and Rāma went to the forest
filled with stony paths and stayed in Chithrakuḍam
where the mountain slopes are covered with groves
and flowers drip honey
Bharatha came and worshiped you:
This tells you I am a messenger from Rāma:
प्रतिपदार्थः (UV) - DP_३२२
माऩ् अमरु = पेडै माऩैप् पोऩ्ऱ; मॆल् नोक्कि = मॆऩ्मैयाऩ पार्वैयुडैय; वैदेवी! = वैदेगिप् पिराट्टिये!; विण्णप्पम् = ओर् विण्णप्पम्; काऩ् अमरुम् = काट्टिले; कल् अदर् = कल् निऱैन्द; पोय् = वऴियिलेये सॆऩ्ऱु; काडु उऱैन्द कालत्तु = काट्टिल् वचित्तबोदु; तेऩ् अमरुम् = तेऩ् निऱैन्द; पॊऴिल् = मलर् वऩत्तिऩ्; सारल् = मलैयडिवारत्तिल्; चित्तिरगूडत्तु = चित्तिरगूड पर्वदत्तिल्; इरुप्प = नीङ्गळ् इरुन्दबोदु; पाल् = पाल् पोऩ्ऱ; मॊऴियाय्! = इऩिय पेच्चैयुडैयवळे!; परद नम्बि = कुणवाऩाऩ तम्बि परदऩ्; पणिन्ददुम् = वन्दु वणङ्गियदुम्; ओर् अडैयाळम् = ओर् अडैयाळमागुम्
गरणि-प्रतिपदार्थः - DP_३२२ - १००
मान्=जिङ्कॆगॆ, अमरुम्=समानवाद, मॆल्=मृदुवाद, नोक्कि=नोटदवळाद, वैदेवी=वैदेहि(तायि)ये, विण्णप्पम्=बिन्नह, कान्=काडिनल्लि, अमरुम्=क्रूरवाद, कल्=कल्लुगळिन्द तुम्बिद, अदर्=दारियल्लि, पोय्=नडॆदु, काडु=काडिनल्लि, उऱैन्द=वासमाडिद, कालत्तु=कालदल्लि, तेन्=जेनु, अमरुम्=मुत्तिरुव, पॊऴिल्=हूदोटगळ, शारल्=मग्गुलल्लि, चित्तिरकूटत्तु=चित्रकूटदल्लि, इरुप्प=इरुवाग, पाल्=हालिनन्तॆ इनिदाद, मॊऴियाय्=मातनाडुववनाद, परतन् नम्बि=पवित्रनाद भरतनु,पणिन्ददुम्=तलॆबागिद्दू, ओर्=ऒन्दु, अडैयाळुम्=गुरुतु.
गरणि-गद्यानुवादः - DP_३२२ - १००
जिङ्कॆयन्तिरुव मृदु(कोमल)वाद नोटवुळ्ळ वैदेहि(तायि)ये बिन्नह. काडीनल्लि क्रूअवाद कल्लुगळिन्द तुम्बिद दारियल्लि नडॆदुहोगि, काडिनल्लि जेनुमुत्तिरुव हूदोटगळ मग्गुलल्लि चित्रकूटदल्लि वासमाडुत्तिरुवाग, हालिनन्तॆ मधुरवाद मातिनवनाद पवित्रनाद भरतनु तलॆबागिद्दू ऒन्दु गुरुतु.(५)
गरणि-विस्तारः - DP_३२२ - १००
जिङ्कॆयन्तॆ कोमलवाद चञ्चलवाद नोटवुळ्ळवळु सीतादेवि. गङ्गानदियन्नु दाटिद बळिक राम,लक्ष्मण सीतॆयरु काडन्नु हॊक्करु. अवरु कल्लुमुळ्ळुगळिन्द तुम्बिद्द भयङ्करवाद काडुदारियल्लि नडॆदुहोगि, रम्यवाद चित्रकूट पर्वतद तप्पलिनल्लि, हूदोटगळिन्दलू जेनुगूडुगळिन्दलू तुम्बिद्द सॊबगु सूसुव स्थळदल्लि पर्णकुटियॊन्दन्नु निर्मिसिकॊण्डु वासमाडुत्तिद्दरु. अल्लिगॆ, पवित्रहृदयनू, हालिनन्तॆ मधुरवागि मातनाडुववनू आद भरतनु बन्दनु. अवनु श्रीरामन पादगळिगॆ अड्डबिद्दु तन्न प्रार्थनॆ सल्लिसिद्दु ऒन्दु प्रधानवाद गुरुतु.
चञ्चलतॆ, चपलतॆ स्त्रीस्वभाव. आदरॆ, आण्डाळ् अवळ देविय स्थर्वांशॆ-कारण सदा अनुग्रहमयी मत्तु नित्यसुज्ञात निग्रहां. आदरॆ नारायणनागलि विष्णुवागलि एने शिक्षॆ रक्षणॆगळन्नु माडलि श्रीदेविय अङ्गीकारदिन्दलेविनह अन्यथा अल्ल ऎम्बुदु श्रीवैष्णव सम्प्रदायवन्नु अन्तःपुरसिद्धान्तवॆन्दु विद्वांसरु तिळिसुवरु.
(मातृघातक तनद पापवन्नु परिहरिसि हॊत्तद्दु परिसरवे अन्दरे निसर्गवे, राम, भरतरे सौमित्रि जानकियरे-अरियद विषय-विमर्शात्मक. कारण-रामायणदल्लि सुन्दरकाण्ड.)
प्रक्षिप्त ऎम्बल्लि आचार्य-गुरुभक्ति ऎन्तु? अवर दर्शन समागम ऎन्तु?
१५२
श्रीरामनन्नु कैकेयि काडिगॆ कळुहिसिद बळिक एनायितॆम्ब सङ्गति इल्लि हेळबहुदागिदॆ. श्रीराम सीतालक्ष्मणरु काडिगॆ हॊरट कालदल्लि भरतनु अयोध्यॆयल्लिरलिल्ल. तन्न सोदरमावन राज्यक्कॆ होगिद्दनु. अल्लिन्द अवनन्नु आतुरदिन्द करसिकॊळ्ळलायितु. हिन्तिरुगि बन्दाग अवनु कण्डद्दु शोकतप्तवाद अयोध्यॆयन्नु, अरमनॆयल्लू शोकवे, ऎल्लॆल्लूशोकवे. तन्दॆयाद दशरथचक्रवर्ति गतिसिद्द. अवन उत्तरक्रियादिगळन्नु नडसबेकागित्तु. अण्णनाद रामनु अदन्नु माडबेकल्ला! अवनॆल्लि? आग तिळियितु अवन तायिय क्रौर्यस्वार्थगळ सञ्चु. भरतनिगॆ भरिसलरदष्टु कोपबन्तु. कौसल्यॆ अदन्नु शमनमाडिदळु. तन्दॆय उत्तरक्रियादिगळन्नुमाडि मुगिसिदनो इल्लवो परिवारसहितनागि चतुरङ्गबलद मर्यादॆगळॊडनॆ काडिगॆ हॊरट. श्रीरामनन्नु ऒप्पिसि, अवनन्नु हिन्दक्कॆ करॆतरुवॆनॆन्दु रामनन्नु हुडुकिकॊण्डु हॊरट. दारियल्लि गुहनिन्द विषयगॊत्तायितु. चित्रकूटदल्लि अवरन्नु कण्ड. अण्णनल्लि अङ्गलाचिबेडिद. हिन्तिरुगबेकॆन्दू, राज्यभारवन्नु वहिसिकॊळ्ळबेकॆन्दू. रामनु ऒप्पलिल्ल. अवनु सत्यपराक्रमनल्लवे? तन्दॆगॆ कॊट्ट मातन्नु तानु नडसुवुदागियू, हदिनाल्कु वर्षगळ वनवासवन्नु मुगिसुवुदु तन्न कर्तव्यवॆन्दू, अदुवरॆगॆ भरतने राज्यवाळबेकॆन्दू हेळिदनु. भरतनु अदक्कॆ ऒप्पदॆ होद्दरिन्द श्रीरामनु तन्न पादुकॆगळन्नु अवनिगॆ कॊट्टु, अदर प्रतिनिधियागि राज्यभार माडॆन्दु ऒप्पिसि कळुहिसिदनु. भरतनु विनम्रनागि तलॆबागि नमस्करिसि, पादुकॆगळन्नु तलॆयमेकॆ हॊत्तु अयोध्यॆगॆ हिन्तिरुगि, गडुवन्नुमुगिसि श्रीरामनु अयोध्यॆगॆ मरळुव तनक,शीरामन पादुकॆगळन्नु सिंहासनद मेलॆ इरिसि, तानु केवल रामन सेवकनॆम्बन्तॆ परिशुद्धवाद निस्स्वार्थ राज्यभार नडसिद, अदुवरॆगॆ सन्यासियन्तॆ जीवन नडसिद. प्रसिद्धनू पवित्रनू आदवनु भरत!
शरणागतवत्सलनाद परमात्मनु जीआत्मनिगॆ हदिनाल्कु वर्षगळ काल कृपॆतोरुवनॆन्दु नम्बलु इल्लि अवतारविदॆयल्लवे! कारण भरन्यास सुलुभोपायवॆन्तो क्लिष्टवू हौदु ऎम्बुदन्नु अर्थैसिसुवुदॆन्तु. कारण अहिंसॆ-सत्य. भक्ति-शरणागति. ऒन्दे नाण्यद ऎरडु मुखगळॆन्दु अरिवाद मेलॆ ऒन्दु मार्गवादाग इन्नॊन्दु गुरि.आद्दरिन्द मुक्तिगॆ स्थिरतॆ योग कूडिदाग अन्दरॆ जायमान कटाक्षविल्लदॆ ई जन्मदल्लि मोक्षविल्ल-अदु अवरवर सत्यसदाचार निष्ठॆगळल्ले व्यक्त. कारण ऎष्टे तिन्दरू खर्चे आगद देवर पॆप्परमॆण्टु. अवन नामामृत-आरावमुदन्
१५३
०६ चित्तिरकूटत्तिरुप्प शिऱुकाक्कैमुलैतीण्ड
विश्वास-प्रस्तुतिः - DP_३२३ - १०१
चित्तिरगूडत्तुइरुप्पच् चिऱुगाक्कैमुलैदीण्ड
अत्तिरमेगॊण्डॆऱिय अऩैत्तुलगुम्दिरिन्दोडि
वित्तगऩे। इरामावो। निऩ्ऩपयम्ऎऩ्ऱुअऴैप्प
अत्तिरमेअदऩ्कण्णै अऱुत्तदुम्ओरडैयाळम्। ६।
मूलम् (विभक्तम्) - DP_३२३
३२३ चित्तिरगूडत्तु इरुप्पच् * चिऱुगाक्कै मुलै तीण्ड *
अत्तिरमे कॊण्डु ऎऱिय * अऩैत्तु उलगुम् तिरिन्दु ओडि **
वित्तगऩे इरामावो * निऩ् अबयम् ऎऩ्ऱु अऴैप्प *
अत्तिरमे अदऩ्गण्णै * अऱुत्तदुम् ओर् अडैयाळम् (६)
मूलम् - DP_३२३ - १०१
चित्तिरगूडत्तुइरुप्पच् चिऱुगाक्कैमुलैदीण्ड
अत्तिरमेगॊण्डॆऱिय अऩैत्तुलगुम्दिरिन्दोडि
वित्तगऩे। इरामावो। निऩ्ऩपयम्ऎऩ्ऱुअऴैप्प
अत्तिरमेअदऩ्कण्णै अऱुत्तदुम्ओरडैयाळम्। ६।
Info - DP_३२३
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२३
चित्तिरगूडत्तिल् इरुन्द पोदु सिऱिय काक्कैयिऩ् वडिवु ऎडुत्तु वन्द जयन्दऩ् तङ्गळुडैय मार्बगत्तै तीण्ड कोबमुऱ्ऱ इरामऩ् पिरम्मास्तिरम् ऎडुत्तु ऎऱिय ऎल्ला उलगङ्गळिलुम् तिरिन्दु अलैन्दु पोय् तप्पमुडियामल् ओडि वियप्पुक्कुरिय पिराऩे! उऩ् कालडियिलेये अबयम् ऎऩ्ऱु कूऱि विऴ अन्द पिरम्मास्तिरमे अन्दक् काक्कैयिऩ् ऒरु कण्णै मट्टुम् अऱुत्तु विट्टदुम् ओर् अडैयाळम्
Hart - DP_३२३
“When you were in Chithrakuḍam,
a small crow came and touched your breast:
You were scared when Rāma shot an arrow at the crow
and the crow, frightened, flew all over the world:
You called Rāma, saying,
‘O Rāma, clever one, come, you are my refuge:’
At once Rāma came and made the crow blind in one eye:
This tells you I am a messenger from Rāma:
प्रतिपदार्थः (UV) - DP_३२३
चित्तिरगूडत्तु = चित्तिरगूडत्तिल्; इरुप्प सिऱु = इरुन्द पोदु सिऱिय; काक्कै = काक्कैयिऩ् वडिवु ऎडुत्तु वन्द जयन्दऩ्; मुलै तीण्ड = तङ्गळुडैय मार्बगत्तै तीण्ड; अत्तिरमे = कोबमुऱ्ऱ इरामऩ् पिरम्मास्तिरम्; कॊण्डु ऎऱिय = ऎडुत्तु ऎऱिय; अऩैत्तु उलगुम् = ऎल्ला उलगङ्गळिलुम्; तिरिन्दु = तिरिन्दु अलैन्दु पोय्; ओडि = तप्पमुडियामल् ओडि; वित्तगऩे! = वियप्पुक्कुरिय पिराऩे!; निऩ् अबयम् = उऩ् कालडियिलेये अबयम्; ऎऩ्ऱु अऴैप्प = ऎऩ्ऱु कूऱि विऴ; अत्तिरमे = अन्द पिरम्मास्तिरमे; अदऩ् = अन्दक् काक्कैयिऩ्; कण्णै = ऒरु कण्णै मट्टुम्; अऱुत्तदुम् = अऱुत्तु विट्टदुम्; ओर् अडैयाळम् = ओर् अडैयाळम्
गरणि-प्रतिपदार्थः - DP_३२३ - १०१
चित्तरकूटत्तु=चित्रकूटदल्लि, इरुप्प=वासमाडुत्तिरुवाग, शिऱु=अल्पवाद, काक्कै=कागॆयॊन्दु, मुलै=स्तनवन्नु, तीण्ड=स्पर्शिसलु (अपवित्रपडिसलु), अत्तिरमे=अस्त्रवन्ने, कॊण्डु=ऎत्तिकॊण्डु, ऎऱिय=(कागॆय मेकॆ)प्रयोगिसलु, अनैत्तु=ऎल्ला, उलहुम्=लोकगळन्नू, तिरिन्दु=तिरुगाडि(अलॆदाडि, ओड=ओडलु बळिक, वित्तकने=विस्मयकारिये, इरामा=रामा, ओ=ओ, निन्=निन्न, अपयम्=अभय, ऎन्ऱु=ऎन्दु, अऴैप्प=कूगिडलु, अत्तिरमे=आ अस्त्रवे, अदन्=अदर, कण्णै=कण्णन्नु, अऱुत्तदु=तरिदु हाकिद्दु,ओर्=ऒन्दु, अडैयाळुम्=गुरुतु.
गरणि-गद्यानुवादः - DP_३२३ - १०१
(नीवु) चित्रकूटदल्लि वासमाडुत्तिरुवाग, अल्पवाद कागॆयॊन्दु निन्न स्तनवन्नु स्पर्शिसि अपवित्रपडिसलु, अस्त्रवन्ने ऎत्तिकॊण्डु कागॆय मेलॆ प्रयोगिसलु अदु ऎल्ला लोकगळन्नू अलॆदाडि ओडाडिद बळिक “विस्मयकारिये, ओ रामा, निन्न अभय!”ऎन्दु करॆयिडलु, आ अस्त्रवे अदर कण्णन्नु तरिदुहाकिद्दु ऒन्दु गुरुतु.(६)
गरणि-विस्तारः - DP_३२३ - १०१
इल्लि काकासुरन वृत्तान्तवन्नु गुरुतागि ऎत्तिकॊळ्ळलागिदॆ. राम,लक्ष्मण,सीतॆयरुचित्रकूटदल्लि वासमाडुत्तिरुव कालदल्लि. ऒन्दु दिन रामनु सीतॆय तॊडॆयमेलॆ तलॆयिट्टु निद्दॆमाडुत्तिद्दनु. आग, काकासुरनु, प्रचोदितनागि सीतॆय स्तनवन्नु तन्न कॊक्किनिन्द कुक्कि आकॆयन्नु नोयिसिदनु. अदरिन्द हरिदुबन्द नॆत्तरु रामनन्नु ऎच्चरगॊळिसितु. ऒडनॆये, हत्तिरदल्लि नॆलदमेलॆ बिद्दिद्द दर्भॆयॊन्दन्नु तॆगॆदुकॊण्डु, अदन्ने अभिमन्त्रिसि, अस्त्रवन्नागि माडि, श्रीरामनु अदन्नु काकासुरन मेलॆ प्रयोगिसिदनु. आ अस्त्रवु काकासुरनन्नुबॆन्नट्टि ऎल्ला लोकगळन्नू सुत्तिसितु. अलॆदु अलॆदु, ओडिओडि बसवळिद काकासुरनु गत्यन्तरविल्लदॆ, रामनल्लिये बन्दु “विस्मयकारिये, ओ रामा, निनगॆ शरणागिद्देनॆ, रक्षिसु”ऎन्दु बेडिकॊण्डनु. रामनु अवनन्नु मन्निसिदरू सह, आ अस्त्रवु काकासुरन कण्णन्नु कळॆयितु. इदु ऒन्दु मुख्यवाद गुट्टाद प्रसङ्ग.
रामबाण ऎन्दिगू व्यर्थवागुवुदिल्ल. प्रयोगिसलाद बाण
१५४
अदर लक्ष्यवन्नु तप्पदॆ कॊन्दे बिडुत्तदॆ. ई सन्दर्भदल्लि रामबाण शत्रुविन कण्णन्नु मात्रकळॆयितु. इदक्कॆ कारण, अवन अनन्य शरणागति मत्तु श्रीरामन शरणागतवत्सलनॆम्ब सद्गुणवे.
काकासुरनॆम्बवनु रावणासुरन बळगवॆन्दु हेळुत्तारॆ. देवेन्द्रन मगनाद जयन्तनु सीतादेविय सॊबगिदॆ मारुहोगि कागॆयरूपवन्नु धरिसि हागॆ माडिदनॆन्दू कतॆ.
०७ मिन्नॊत्तनुण्णिडैयाय् मॆय्यडियेन्
विश्वास-प्रस्तुतिः - DP_३२४ - १०२
मिऩ्ऩॊत्त_ण्णिडैयाय्। मॆय्यडियेऩ्विण्णप्पम्
पॊऩ्ऩॊत्तमाऩॊऩ्ऱु पुगुन्दुइऩिदुविळैयाड
निऩ्ऩऩ्पिऩ्वऴिनिऩ्ऱु सिलैबिडित्तुऎम्बिराऩ्एक
पिऩ्ऩेअङ्गुइलक्कुमणऩ् पिरिन्ददुम्ओरडैयाळम्। ७।
मूलम् (विभक्तम्) - DP_३२४
३२४ मिऩ् ऒत्त नुण् इडैयाय् * मॆय् अडियेऩ् विण्णप्पम् *
पॊऩ् ऒत्त माऩ् ऒऩ्ऱु * पुगुन्दु इऩिदु विळैयाड **
निऩ् अऩ्बिऩ् वऴिनिऩ्ऱु * सिलै पिडित्तु ऎम्बिराऩ् एक *
पिऩ्ऩे अङ्गु इलक्कुमणऩ् * पिरिन्ददुम् ओर् अडैयाळम् (७)
मूलम् - DP_३२४ - १०२
मिऩ्ऩॊत्त_ण्णिडैयाय्। मॆय्यडियेऩ्विण्णप्पम्
पॊऩ्ऩॊत्तमाऩॊऩ्ऱु पुगुन्दुइऩिदुविळैयाड
निऩ्ऩऩ्पिऩ्वऴिनिऩ्ऱु सिलैबिडित्तुऎम्बिराऩ्एक
पिऩ्ऩेअङ्गुइलक्कुमणऩ् पिरिन्ददुम्ओरडैयाळम्। ७।
Info - DP_३२४
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२४
मिऩ्ऩलै पोऩ्ऱ नुण्णिय इडै उडैयवळे! उण्मैयाऩ पक्तऩागिय ऎऩदु विण्णप्पत्तैक् केळुङ्गळ् पॊऩ् पोऩ्ऱ माऩ् ऒऩ्ऱु पञ्जवडि आसिरमत्तिल् वन्दु अऴगाग विळैयाड ताङ्गळ् आसैप्पट्टदऱ्कु इणङ्ग विल्लै ऎडुत्तुक्कॊण्डु इरामबिराऩ् अदऩैत् तॊडर्न्दु पोग पिऱगु लक्ष्मणऩुम् तङ्गळै विट्टुप् पिरिन्दु पोऩदुम् ओर् अडैयाळमागुम्
Hart - DP_३२४
“This is the request of your true slave
to you whose waist is as thin as lightning: Hear me:
When a golden deer came in the forest and played sweetly,
you asked your beloved husband to bring it to you,
and when he took his bow and went to catch it,
he asked Lakshmaṇa to watch you:
But Laksmaṇa left you without guarding you
searching for Rāma because he heard Rāma calling him
and thought he was in trouble: This tells you I am a messenger from Rāma:
प्रतिपदार्थः (UV) - DP_३२४
मिऩ् ऒत्त = मिऩ्ऩलै पोऩ्ऱ; नुण्णिडैयाय्! = नुण्णिय इडै उडैयवळे!; मॆय् अडियेऩ् = उण्मैयाऩ पक्तऩागिय ऎऩदु; विण्णप्पम् = विण्णप्पत्तैक् केळुङ्गळ्; पॊऩ् ऒत्त माऩ् ऒऩ्ऱु = पॊऩ् पोऩ्ऱ माऩ् ऒऩ्ऱु; पुगुन्दु = पञ्जवडि आसिरमत्तिल् वन्दु; इऩिदु विळैयाड = अऴगाग विळैयाड; निऩ् अऩ्बिऩ् = ताङ्गळ् आसैप्पट्टदऱ्कु; वऴि निऩ्ऱु = इणङ्ग; सिलै पिडित्तु = विल्लै ऎडुत्तुक्कॊण्डु; ऎम्बिराऩ् एक = इरामबिराऩ् अदऩैत् तॊडर्न्दु पोग; पिऩ्ऩे अङ्गु इलक्कुमणऩ् = पिऱगु लक्ष्मणऩुम्; पिरिन्ददुम् = तङ्गळै विट्टुप् पिरिन्दु पोऩदुम्; ओर् अडैयाळम् = ओर् अडैयाळमागुम्
गरणि-प्रतिपदार्थः - DP_३२४ - १०२
मिन्=मुञ्चन्नु, ऒत्त=होलुव, नुण्=सूक्ष्मवाद, इडैयाय्=नडुवन्नुळ्ळवळे, मॆय्=सत्यवाद, अडियेन्=पादसेवकन, विण्णप्पम्=बिन्नह, पॊन्=हॊन्निगॆ, ऒत्त=समानवाद, मान्=जिङ्कॆ, ऒन्ऱु=ऒन्दु, पुहुन्दू=प्रवेशिसि, इनिदु=सॊगसागि, विळैयाड=आटवाडलु, निन्=निन्न, अन्बिन्=आशॆय, वऴि=मार्गदल्लि, निन्ऱु=निन्तु, शिलै=बिल्लन्नु, पिडित्तु=हिडिदु, ऎम् पिरान्=नम्म स्वामियु, एह=होगलु, पिन्ने=हिन्दॆये, अङ्गु=अल्लि, इलक्कूमणनुम्=लक्ष्मणनू, पिरिन्ददुम्==(निम्मिन्द)अगलिद्दू, ओर्=ऒन्दु, अडैयाळम्=गुरुतु.
गरणि-गद्यानुवादः - DP_३२४ - १०२
मिञ्चन्नु होलुव सूक्श्ःमवाद नडुवन्नुळ्ळवळे निजवाद पादसेवकन बिन्नह. हॊन्निगॆ समनाद जिङ्कॆयॊन्दु (आश्रमद हत्तिर) प्रवेशिसि सॊगसागि आटवाडलु, निन्न आशॆय मार्गदल्लि निन्तु, बिल्लन्नु हिडिदु नम्म स्वामियु होगलु, हिन्दॆये अल्लिलक्ष्मणनू (निम्मिन्द)अगलिद्दु ऒन्दु गुरुतु.(७)
गरणि-विस्तारः - DP_३२४ - १०२
१५५
सीतारामलक्ष्मणर वनवास कालदल्लि मायामृगद प्रसङ्ग ऒन्दु हॆग्गुरुतु. अवरु चित्रकूटदल्लि वासवागिद्दाग, भरतनु बन्दु रामपदुकॆगळन्नु पडॆद अनन्तर अवरु दण्डकारण्यवन्नु प्रवेशिसिदरु. पञ्चवटियल्लि ऒन्दु आश्रम माडिकॊण्डु इरुवाग, ऒन्दु दिन हॊन्निनन्तॆ हॊळॆयुव विचित्रजिङ्कॆयॊन्दु आश्रमद मुन्दॆ सुळिदाडितु. अदर मैबण्णवू, आकर्षकवाद नॆगॆदाटवू सीतॆगॆ भ्रमॆतन्दवु. अदन्नु तनगॆ तन्दुकॊडले बेकॆन्दळु. रामनु अवळ आशॆयन्नु हिम्बालिसि, अदर मार्गवन्ने हिडिदु, बिल्लन्नु हिडिदु हॊरटनु. आ जिङ्कॆ अवनन्नु काडिनॊळक्कॆ बहुदूर ऎळॆदुकॊण्डु होयितु. अदु तन्न कैगॆ बदुकिरुवाग सिक्कुवुदिल्लवॆन्दु रामनिगॆ गोचरवायितु. कूडले अदक्कॆ बाणहूडिदनु. बाण नाटितु. अदु सायुवुदक्कॆ मुञ्चॆ, रामन कण्ठवन्नु अनुकरिसि, “हा सीते हा लक्ष्मण”ऎन्दु कूगुत्ता, जीव बिट्टितु. अदे आ जिङ्कॆ माडिद मायावितन. आ आर्तनादवन्नु केळि सीतॆ नडुगिदळु. तन्न पतिगॆ ऒदगिरबहुदाद अपायदिन्द रक्षिसलु लक्ष्मणन्नु ऒडनॆये कळुहिसिदळु. अवळु आश्रमदल्लि ऒण्टियादळु. इदिष्टू रावण शूर्पनखियर सञ्चु. मायामृगवागि रामलक्ष्मणरन्नु आश्रमदिन्द दूरक्कॆ सॆळॆयबेकॆन्दु मारीचनिगॆ रावण आणतियित्तनु. अवळु ऒण्टियादाग, रावणनु अवळन्नु लङ्कॆगॆ ऎत्तिकॊण्डु होदद्दु.
०८ मैत्तहु मामलर्
विश्वास-प्रस्तुतिः - DP_३२५ - १०३
मैत्तगुमामलर्क्कुऴलाय्। वैदेवी। विण्णप्पम्
ऒत्तबुगऴ्वाऩरक्कोऩ् उडऩिरुन्दुनिऩैत्तेड
अत्तगुसीरयोत्तियर्गोऩ् अडैयाळमिवैमॊऴिन्दाऩ्
इत्तगैयाल्अडैयाळम् ईदुअवऩ्कैमोदिरमे। ८।
मूलम् (विभक्तम्) - DP_३२५
३२५ मैत् तगु मा मलर्क्कुऴलाय् * वैदेवी विण्णप्पम् *
ऒत्त पुगऴ् वाऩरक्कोऩ् * उडऩ् इरुन्दु निऩैत् तेड **
अत्तगु सीर् अयोत्तियर्गोऩ् * अडैयाळम् इवै मॊऴिन्दाऩ् *
इत् तगैयाल् अडैयाळम् * ईदु अवऩ् कै मोदिरमे (८)
मूलम् - DP_३२५ - १०३
मैत्तगुमामलर्क्कुऴलाय्। वैदेवी। विण्णप्पम्
ऒत्तबुगऴ्वाऩरक्कोऩ् उडऩिरुन्दुनिऩैत्तेड
अत्तगुसीरयोत्तियर्गोऩ् अडैयाळमिवैमॊऴिन्दाऩ्
इत्तगैयाल्अडैयाळम् ईदुअवऩ्कैमोदिरमे। ८।
Info - DP_३२५
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२५
मै पोऩ्ऱु कऱुमै निऱैन्द मलरणिन्द कून्दलैयुडैय वैदेगिप् पिराट्टिये! ओर् विण्णप्पम् इरामऩोडु सुग तुक्कङ्गळिल् ऒत्तवर्गळ् ऎऩ्ऱ पुगऴुडैय वाऩरत् तलैवऩ् सुक्रीवऩोडु कूड इरुन्दु तङ्गळैत्तेडियदै अव्वगै सीर्मै मिक्क कुणमुडैय अयोत्ति मऩ्ऩऩ् इन्द अडैयाळङ्गळै कूऱिऩाऩ् इव्विदमाग वन्द अडैयाळम् इदु इरामबिराऩिऩ् कै मोदिरमे
Hart - DP_३२५
“O Vaidehi, with hair dark as kohl
decorated with beautiful flowers,
this is request of me, the monkey chief:
The king of Ayodhya told all these things to me
so that I could search for you:
Here is a ring from his hand—
the best of all signs that I am his messenger:”
प्रतिपदार्थः (UV) - DP_३२५
मैत्तगु = मै पोऩ्ऱु कऱुमै; मा मलर् = निऱैन्द मलरणिन्द; कुऴलाय्! = कून्दलैयुडैय; वैदेवी = वैदेगिप् पिराट्टिये!; विण्णप्पम् = ओर् विण्णप्पम् इरामऩोडु; ऒत्त = सुग तुक्कङ्गळिल् ऒत्तवर्गळ् ऎऩ्ऱ; पुगऴ् = पुगऴुडैय; वाऩरक् कोऩ् = वाऩरत् तलैवऩ्; उडऩ् = सुक्रीवऩोडु कूड; इरुन्दु निऩैत् तेड = इरुन्दु तङ्गळैत्तेडियदै; अत्तगु सीर् = अव्वगै सीर्मै मिक्क कुणमुडैय; अयोत्तियर्गोऩ् = अयोत्ति मऩ्ऩऩ्; अडैयाळम् इवै = इन्द अडैयाळङ्गळै; मॊऴिन्दाऩ् = कूऱिऩाऩ्; इत्तगैयाल् = इव्विदमाग वन्द; अडैयाळम् ईदु = अडैयाळम् इदु; अवऩ् कै मोदिरमे = इरामबिराऩिऩ् कै मोदिरमे
गरणि-प्रतिपदार्थः - DP_३२५ - १०३
मै=काडिगॆयन्नु, तहु=तक्कन्तॆ(सरिहोलुव), मा=बहळ उत्कृष्टवाद, मलर्=हूगळन्नु मुडिद, कुऴलाळ्=तलॆगूदलुळ्ळवले, वैदेवी=वैदेही, विण्णप्पम्=बिन्नह, ऒत्त=ऒप्पुवन्थ, पुहळ्=कीर्तियुळ्ळ, वानरक्कोन्=वानरर राजनाद सुग्रीवनु, उडन्=(श्रीरामर)ऒडनॆ, इरुन्दु=इद्दुकॊण्डु, निनै=निन्नन्नु, तेड=हुडुकुवन्तॆ,
गरणि-गद्यानुवादः - DP_३२५ - १०३
१५६
गरणि-प्रतिपदार्थः - DP_३२५ - १०३
अत्तहु=अन्थदे, शीर्=हिरिमॆगॆ ऒप्पुव, अयोत्तियर् कोन्=अयोध्यॆय प्रजॆगॆ अरसनाद श्रीरामनु, इवै=(मेलॆ नानु निरूपिसिद) इवॆल्ला, अडैयाळम्=हॆग्गुरुतुगळन्नु, मॊऴिन्दान्=हेळिदनु, इ तहैयाल्=ई रीतियल्ले, अडैयाळम्=ई हॆग्गॆरुतनू, अवन्=अवन, कैमोदिरम्=कै उङ्गुरवन्नू, ईदु=कॊट्टद्दु.
गरणि-गद्यानुवादः - DP_३२५ - १०३
काडिगॆगॆ सरिहोलुव, बहळ उत्तमवाद हूगळन्नु मुडिद, तलॆगूदलिनवळे, वैदेही, बिन्नह. ऒप्पुवन्थ कीर्तियुळ्ळ वानरर राजनाद सुग्रीवनु श्रीआमनॊडनिद्दु निन्नन्नु हुडुकुवन्तॆ अन्थदे हिरिमॆगॆ ऒप्पुव अयोध्यॆयवर अरसनाद श्रीरामनु इवॆल्ला हॆग्गुरुतुगळन्नु हेळिदनु. ई रीतियल्ले ई हॆग्गुरुताद अवन कै उङ्गुरवन्नू कॊट्टद्दु.
गरणि-विस्तारः - DP_३२५ - १०३
माया मृगदिन्द वञ्चितनागि, सीतॆयन्नु कळॆदुकॊण्ड श्रीरामनु लक्ष्मणनॊडनॆ अवळन्नु हुडुकिकॊण्डु हॊरटु किष्किन्धॆगॆ बन्दनु. अल्लि सुग्रीव महाराजन सख्यवायितु. इब्बरू परस्परर कष्टसुखगळल्लि सरिसमानराद भागिगळॆन्दु, अग्निसाक्षियागि इब्बर सख्यनॆलॆगॊण्डितु. वालिय संहारवागि राज्यभ्रष्टनागिद्द सुग्रीवनिगॆ मत्तॆ किष्किन्धॆय राज्यवन्नु कट्टलायितु. अनन्तर, बहुसङ्ख्यॆयल्लि वानररन्नु नाल्कुदिक्कुगळिगू कळुहिसिकॊडलायितु. सीतादेवियन्नु हुडुकबेकॆम्ब आदेश नीडलायितु. अवरल्लि आञ्जनेयनू ऒब्ब.[याजमान्यद विचक्षतॆ] “इवनिन्दले नम्म कॆलस कैगूडुवुदु” ऎन्दु अभिमानदिन्द हेळिद सुग्रीवन मातिनमेलॆ श्रीरामनु. अवन जीवनदल्लि नडॆदिद्द कॆलवु घटनॆगळन्नु हॆग्गुरुतागि अवनिगॆ तिळियपडिसिदनु. अवुगळन्नॆल्ला आञ्जनेयनु हेळिद्दल्लदॆ, श्रीरामन कै उङ्गुरवन्नू सीतादेविगॆ कॊट्टु, आकॆय सन्देहवन्नु निवॄत्ति माडिदनु (रामदूत हनुमनॆम्ब)
१५७
०९ तिक्कू निऱैपुहऴाळन्
विश्वास-प्रस्तुतिः - DP_३२६ - १०४
तिक्कुनिऱैबुगऴाळऩ् तीवेळ्विच्चॆऩ्ऱनाळ्
मिक्कबॆरुञ्जबैनडुवे विल्लिऱुत्ताऩ्मोदिरम्गण्डु
ऒक्कुमाल्अडैयाळम् अऩुमाऩ्। ऎऩ्ऱुउच्चिमेल्
वैत्तुक्कॊण्डु उगन्दऩळाल् मलर्क्कुऴलाळ्सीदैयुमे। (२) ९।
मूलम् (विभक्तम्) - DP_३२६
३२६ ## तिक्कु निऱै पुगऴाळऩ् * ती वेळ्विच् चॆऩ्ऱ नाळ् *
मिक्क पॆरुम् सबै नडुवे * विल् इऱुत्ताऩ् मोदिरम् कण्डु **
ऒक्कुमाल् अडैयाळम् * अऩुमाऩ् ऎऩ्ऱु * उच्चिमेल्
वैत्तुक्कॊण्डु उगन्दऩळाल् * मलर्क्कुऴलाळ् सीदैयुमे (९)
मूलम् - DP_३२६ - १०४
तिक्कुनिऱैबुगऴाळऩ् तीवेळ्विच्चॆऩ्ऱनाळ्
मिक्कबॆरुञ्जबैनडुवे विल्लिऱुत्ताऩ्मोदिरम्गण्डु
ऒक्कुमाल्अडैयाळम् अऩुमाऩ्। ऎऩ्ऱुउच्चिमेल्
वैत्तुक्कॊण्डु उगन्दऩळाल् मलर्क्कुऴलाळ्सीदैयुमे। (२) ९।
Info - DP_३२६
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२६
ऎल्ला तिक्कुगळिलुम् निऱैन्द पुगऴैयुडैय जऩगऩ् ती वळर्त्तु सॆय्द यागत्तिल् विसुवामित्तिररुडऩ् रामबिराऩ् सॆऩ्ऱ समयम् मिग पॆरिय सबै नडुविल् विल्लै मुऱित्त रामबिराऩिऩ् मोदिरत्तैप् पार्त्तदुम् अऩुमऩे! इन्द मोदिरमुम् नी सॊऩ्ऩ अडैयाळङ्गळुम् ऒत्तिरुक्किऩ्ऱऩ ऎऩ्ऱु सॊल्लि मोदिरत्तै तऩ् तलै मीदु वैत्तुक् कॊण्डु मगिऴ्न्दाळ्
Hart - DP_३२६
Sita saw the ring of Rāma, praised in all directions:
She thought of the day when Rāma came to Janaka’s palace,
broke the bow in the middle of a large assembly of kings
and married her:
Sita, decorated with flowers on her hair,
said, “O Hanuman, this is a marvelous sign!”
and joyfully put the ring on the top of her head:
प्रतिपदार्थः (UV) - DP_३२६
तिक्कु निऱै = ऎल्ला तिक्कुगळिलुम् निऱैन्द; पुगऴाळऩ् = पुगऴैयुडैय जऩगऩ्; ती वेळ्वि = ती वळर्त्तु सॆय्द यागत्तिल्; सॆऩ्ऱ = विसुवामित्तिररुडऩ्; नाळ् = रामबिराऩ् सॆऩ्ऱ समयम्; मिक्क पॆरुञ्जपै = मिग पॆरिय सबै; नडुवे = नडुविल्; विल् इऱुत्ताऩ् = विल्लै मुऱित्त रामबिराऩिऩ्; मोदिरम् कण्डु = मोदिरत्तैप् पार्त्तदुम्; अऩुमाऩ्! = अऩुमऩे!; अडैयाळम् = इन्द मोदिरमुम् नी सॊऩ्ऩ अडैयाळङ्गळुम्; ऒक्कुमाल् = ऒत्तिरुक्किऩ्ऱऩ ऎऩ्ऱु सॊल्लि; ऎऩ्ऱु उच्चि मेल् = मोदिरत्तै तऩ् तलै मीदु; वैत्तुक् कॊण्डु = वैत्तुक् कॊण्डु; उगन्दऩळाल् = मगिऴ्न्दाळ्
गरणि-प्रतिपदार्थः - DP_३२६ - १०४
तिक्कु=दिक्कुगळल्लि, निऱै=तुम्बिद, पुहऴ्=कीर्तियन्नुळ्ळ, आळन्=(जनक)महाराजन, ती=अग्निय मूलक माडुव, वेऴ्व= यज्ञदल्लि, शॆन्ऱ=होद, नाळ्=कालदल्लि, मिक्क=अपरिमितवाद, पॆरु=बहुदॊड्ड, शबै=सभॆय, नडुवे=नडुवॆ, विल्=शिवधनुस्सन्नु. इऱुत्तान्=मुरिदवन, मोदिरम्=उङ्गुरवन्नु, कण्डु=नोडिद कूडले, मलर्=मुडिदहूगळिन्द कूडिद, कूऴलाळ्=तलॆगूदलुळ्ळवळाद, शीतैयुम्=सीतॆयू सह, अनुमान्=हनुमने, अडैयाळुम्=(नीनु कॊट्ट)गुरुतुगळु, ऒक्कूम्=ऒप्पतक्कवु, ऎन्ऱु=ऎन्दु हेळुत्ता, उच्चिमेल्=नॆत्तिय मेलॆ, वैत्तुकॊण्डु=(आ उङ्गुरवन्नु) इट्टुकॊण्डु, उहन् दनळ्=हर्षिसिदळु.
गरणि-गद्यानुवादः - DP_३२६ - १०४
ऎल्ला दिक्कुगळल्लियू तुम्बिद कीर्तियन्नुळ्ळ जनकमहाराजन अग्नियमूलक नडसुव यजञदल्लि(विश्वामित्र महर्षियॊडनॆ) होद कालदल्लि अपरिमितवाद बहुदॊड्ड सभॆय नडुवॆ शिवधनुस्सन्नु मुरिदवन उङ्गुरवन्नु नोडिद कूडले मुडिद हूगळिन्द कूडिद तलॆगूदलुळ्ळवळाद सीतॆयू सह “हमुमा, नीनु कॊट्ट गुरुतुगळु ऒप्पतक्कवु”ऎंउद् हेळुत्ता, अ औङ्गुरवन्नु तन्न नॆत्तियमेलॆ इट्टुकॊण्डु हर्षिसिदळु.
गरणि-विस्तारः - DP_३२६ - १०४
“राजर्षि”ऎन्तलू “कर्मयोगि” ऎन्तलू दशदिक्कुगळल्लियू तुम्बिद कीर्तियवनुजनक महाराज. अवनु नडसुत्तिद्द दॊड्ड यागक्कॆ ऎल्ल कडॆगळिन्दलू ऋषिगळु होगुत्तिद्दरु. विश्वामित्र महर्षिगू ई विषय तिळिदित्तु. आद्दरिन्द, तन्नल्लि धनुर्विद्यॆयन्नु कलियुत्तिद्द रामलक्ष्मणरन्नु मिथिलानगरक्कॆ महर्षि तन्नॊडनॆ करॆदॊय्दनु. जनक महाराजन बळियिद्द शिवधनुस्सन्नु अवरिगॆ तोरिसबेकॆन्दुकॊण्डिद्द. जनकनु अदन्नु रामलक्ष्मणरिगॆ तोरिसिदाग, रामनु कुतूहलदिन्द “इदन्नु ऎत्तिनोडबहुदे?” ऎन्दु केळिद. हीगॆ जनक महाराजन अनुमति पडॆदु, आ शिवधनुस्सन्नु बहु सरागवागि कैगॆ ऎत्तिकॊण्डु, अदक्कॆ हॆदॆयेरिसलु होगि, अदन्नु ऎरडु तुण्डागि मुरिदु हाकिदनु. जनक महाराजनिगॆ परमानन्दवायितु. आ क्षणदिन्दले वीर्यशुल्कवाद सीतॆ रामनिगॆ सेरिदवळादळु. अनन्तर अवरिब्बर पाणिग्रहणवायितु.
१५८
मदुवॆय कालदल्लि तॊट्ट रामन कै उङ्गुरवन्नु कण्ड कूडले, सीतॆगॆ तन्न मदुवॆय कालदिन्द नडॆद ऎल्ल विद्यमानगळू मनस्सिनलि मूडिबन्दवु. आ उङ्गुरवन्नु अत्यन्त गौरवदिन्दलू, आदरदिन्दलू प्रेमभक्तिगळिन्दलू तन्न तलॆयमेलिट्टुकॊण्डु आनन्दिसिदळु. आगले, हनुमनु कॊट्ट गुरुतुगळॆल्लवू निजवॆन्दु अवळिगॆ निर्धारवादद्दु.
१० वारारुम् मुलैमडवाळ्
विश्वास-प्रस्तुतिः - DP_३२७ - १०५
वारारुम्मुलैमडवाळ् वैदेविदऩैक्कण्डु
सीरारुम्दिऱलऩुमऩ् तॆरिन्दुरैत्तअडैयाळम्
पारारुम्बुगऴ्प्पुदुवैप् पट्टर्बिराऩ्पाडल्वल्लार्
एरारुंवैगुन्दत्तु इमैयवरोडुइरुप्पारे। (२) १०।
मूलम् (विभक्तम्) - DP_३२७
३२७ ## वार् आरुम् मुलै मडवाळ् * वैदेवि तऩैक् कण्डु *
सीर् आरुम् तिऱल् अऩुमऩ् * तॆरिन्दु उरैत्त अडैयाळम् **
पार् आरुम् पुगऴ्प् पुदुवैप् * पट्टर्बिराऩ् पाडल् वल्लार् *
एर् आरुम् वैगुन्दत्तु * इमैयवरोडु इरुप्पारे (१०)
मूलम् - DP_३२७ - १०५
वारारुम्मुलैमडवाळ् वैदेविदऩैक्कण्डु
सीरारुम्दिऱलऩुमऩ् तॆरिन्दुरैत्तअडैयाळम्
पारारुम्बुगऴ्प्पुदुवैप् पट्टर्बिराऩ्पाडल्वल्लार्
एरारुंवैगुन्दत्तु इमैयवरोडुइरुप्पारे। (२) १०।
Info - DP_३२७
{‘uv_id’: ‘PAT_३_१०’, ‘rAga’: ‘Kalyāṇi / कल्याणि’, ’tAla’: ‘Jambai / जम्बै’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_३२७
कच्चणिन्द मडप्प कुणमुडैयवळाऩ सीदाप् पिराट्टियै पार्त्तु सीर्मै पॊरुन्दिय तिऱमैयुडैय अऩुमऩ् आराय्न्दु सॊऩ्ऩ अडैयाळङ्गळै उलगप्पुगऴ् पॆऱ्ऱ पॆरियाऴ्वार् अरुळिच्चॆय्द पासुरङ्गळै अऩुसन्दिप्पवगळ् ऎल्ला नऩ्मैगळुम् निऱैन्द श्रीवैगुण्डत्तिल् नित्यत्सूरिगळोडु इरुप्पार्गळ्
प्रतिपदार्थः (UV) - DP_३२७
वार् आरुम् = कच्चणिन्द; मुलै मडवाळ् = मडप्प कुणमुडैयवळाऩ; वैदेविदऩै = सीदाप् पिराट्टियै; कण्डु = पार्त्तु; सीर् आरुम् = सीर्मै पॊरुन्दिय; तिऱल् अऩुमऩ् = तिऱमैयुडैय अऩुमऩ्; तॆरिन्दु उरैत्त = आराय्न्दु सॊऩ्ऩ; अडैयाळम् = अडैयाळङ्गळै; पार् आरुम् पुगऴ् = उलगप्पुगऴ् पॆऱ्ऱ; पुदुवैप् पट्टर् पिराऩ् = पॆरियाऴ्वार् अरुळिच्चॆय्द; पाडल् वल्लार् = पासुरङ्गळै अऩुसन्दिप्पवगळ्; एर् आरुम् = ऎल्ला नऩ्मैगळुम् निऱैन्द; वैगुन्दत्तु = श्रीवैगुण्डत्तिल्; इमैयवरोडु = नित्यत्सूरिगळोडु; इरुप्पारे = इरुप्पार्गळ्
गरणि-प्रतिपदार्थः - DP_३२७ - १०५
वार्=कुप्पसदिन्द, आरुम्=पूर्तियागि मुच्चिरुव, मुलै=स्तनगळुळ्ळ, मडवाळ्=हॆङ्गसाद, वैदेवि तनै=सीतादेवियन्नु, कण्डु=नोडिदवनाद, शीर्=कीर्ति, तिऱल्=शक्ति, आरुम्=तुम्बिरुव, अनुमन्=हनुमन्तनु, तॆरिन्दु=तिळिदुकॊण्डु, उरैत्त=विवरिसिद, अडैयाळम्=हॆग्गुरुतुगळन्नु, पार्=भूमियॆल्ला, आरुम्=हरडिरुव, पुहऴ्=कीर्तियुळ्ळ, पुदुवै=श्रीविल्लिपुत्तूरिन, पट्टर् पिरान्=हिरियभट्टन(श्रीविष्णुचित्तन)पाडल्=पाशुरगळन्नु, वल्लार्=बल्लवरु, एर्=अभिवृद्धियू सद्गुणवू, आरुम्=तुम्बिरुव, वैगुन्दत्तु=वैकुण्ठदल्लि, इमैयवरोडु=अमररॊडनॆ, इरुप्पारे=इरुववरे अगुत्तारॆ.
गरणि-गद्यानुवादः - DP_३२७ - १०५
कुप्पसदिन्द पूर्तियागि मुच्चिरुव स्तनगळुळ्ळ हॆङ्गसाद वैदेहियन्नु नोडिदवनाद, कीर्ति मत्तु शक्ति तुम्बिरुववनाद, हनुमन्तनु तिळिदुकॊण्डु विवरिसिद हॆग्गुरुतुगळन्नु भूमियल्लॆल्ला हरडिरुव कीर्तियुळ्ळ श्रीविल्लिपुत्तूरिन हिरियभट्टन पाशुरगळन्नु बल्लवरु अभिवृद्धियू सद्गुणवू पूर्णवागिरुव वैकुण्ठदल्लि अमररॊडनॆ इरुववरे आगुत्तारॆ.(१०)
गरणि-विस्तारः - DP_३२७ - १०५
१५९
“कुप्पसदिन्द पूर्तियागि मुच्चिरुव स्तनगळुळ्ळ हॆङ्गसु”- ऎम्बुदरल्लि सीतादेविय गुणविशेषगळन्नु सङ्ग्रहवागि तिळिसलागिदॆ ऎन्नबहुदु. सीतादेवि सद्वंशदल्लि हुट्टिदवळु. राजर्षियू कर्मयोगियू अवळ साकुतन्दॆ. सहनॆ, शान्ति, क्षमागुणगळिगॆ आकरवाद भूमितायिय मगळु. पतिव्रताशिरोमणिगॆ मॆल्पङ्क्ति. मानवळागि जनिसिद देवतॆये आकॆ.
“कीर्ति मत्तु शक्ति तुम्बिरुव हनुमन्त”- आञ्जनेयन कीर्तियन्नू शक्तियन्नू इष्टे ऎन्दु अळॆयलसाध्य. अवनु वायुपुत्र. हुट्टुत्तले सूर्यनन्नु हण्णॆन्दु नुङ्गलु होद- अदरिन्द एटु तिन्दु हनुम”नाद. चिरञ्जीवि” ऎम्ब वरवन्नु पडॆद. सूर्यनिन्दले सकल विद्यापारङ्गतनाद. रामदूतनाद समुद्रलङ्घन माडिद . सीतादेविगॆ शुभसन्देशवन्नु कॊट्ट. लङ्कॆयन्नु दहिसि, रावणनिगॆ ऒब्ब वानरन सामर्थ्यवॆष्टॆन्दु मनवरिकॆ माडिकॊट्ट. श्रीरामनिगॆ सीतावृत्तान्तवन्नु आकॆयिन्द तन्दिद्द चूडामणियन्नू तलुपिसिद. सञ्जीवन पर्वतवन्ने हॊत्तु तन्दु लक्ष्मणन प्राणवन्नु उळिसिद. रामने अवन प्राण. रामन सेवॆये सकल सम्पत्तु. राम नामवे आधार. हीगॆ भक्ताग्रेसर, निस्वार्थ, निगर्व शिरोमणि-आञ्जनेय.
“तिळिदुकॊण्डु विवरिसिद हॆग्गुरुतुगळु”- श्रीरामने स्वतः आञ्जनेयनिगॆ तन्न मत्तु सीतॆय जीवनद कॆलवु हॆग्गुरुतुगळन्नु हेळि कळुहिसिद्द. हागॆ तिळिद अवुगळन्नु सीतादेविगॆ अञ्जनेय विवरिसि हेळिद. अवुगळन्नु केळिद सीतादेविगॆ सन्देह निवृत्तियागि अवनु निजवागि रामदूतनॆन्दु निर्धारक्कॆ बरलु कारणवायितु.
“पट्टर् पिरान्”- पाण्ड्यराजन विष्णुचित्तरिगॆ अभिमानदिन्द कॊट्ट बिरुदु. आ राजनु एर्पडिसिद्द सभॆयल्लि परतत्त्वनिर्णय माडि, विद्याशुल्जवन्नु गॆद्द विष्णुचित्तरन्नु राजनु बहळ आदरदिन्द “पट्टर् पिरान्-हिरियभट्टरु”ऎन्दु करॆदनु. अवरे पॆरियाऴ्वाररु.
वैकुण्ठदल्लि श्रीमन्नारायणन सन्निधियल्लि अवनिगॆ नित्यसेवॆ नडसुत्ता इरुव अमररु नित्यसूरिगळु. ई तिरुमॊऴिय पाशुरगळन्नु अर्थवत्तागि अरित भक्तरु. अवर कालानन्तर वैकुण्ठवन्नु सेरित्तारॆ मत्तु नित्यसूरिगळॊडनॆ कलॆतु अमररागुत्तारॆ. इदे ई तिरुमॊऴिगॆ फलश्रुति.
गरणि-अडियनडे - DP_३२७ - १०५
नॆऱि, अल्लि, कलक्किय, वारणि, मान्, चित्तिर, मिन्नॊट्र, मैत्तहु, तिक्कु, वारारुम्, (कदिर्)