०१ नल्लदोर् तामरै
विश्वास-प्रस्तुतिः - DP_२९७ - ७५
नल्लदोर्दामरैप्पॊय्गै नाण्मलर्मेल्बऩिसोर
अल्लियुम्दादुम्उदिर्न्दिट्टु अऴगऴिन्दालॊत्तदालो
इल्लंवॆऱियोडिऱ्ऱालो ऎऩ्मगळैऎङ्गुम्गाणेऩ्
मल्लरैयट्टवऩ्पिऩ्पोय् मदुरैप्पुऱम्बुक्काळ्गॊलो? (२) १।
मूलम् (विभक्तम्) - DP_२९७
२९७ ## नल्लदु ओर् तामरैप् पॊय्गै * नाण्मलर् मेल् पऩि सोर *
अल्लियुम् तादुम् उदिर्न्दिट्टु * अऴगऴिन्दाल् ऒत्तदालो **
इल्लम् वॆऱियोडिऱ्ऱालो ! * ऎऩ्मगळै ऎङ्गुम् काणेऩ् *
मल्लरै अट्टवऩ् पिऩ्बोय् * मदुरैप् पुऱम् पुक्काळ् कॊलो? (१)
मूलम् - DP_२९७ - ७५
नल्लदोर्दामरैप्पॊय्गै नाण्मलर्मेल्बऩिसोर
अल्लियुम्दादुम्उदिर्न्दिट्टु अऴगऴिन्दालॊत्तदालो
इल्लंवॆऱियोडिऱ्ऱालो ऎऩ्मगळैऎङ्गुम्गाणेऩ्
मल्लरैयट्टवऩ्पिऩ्पोय् मदुरैप्पुऱम्बुक्काळ्गॊलो? (२) १।
Info - DP_२९७
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_२९७
अऴगिल् ऒप्पऱ्ऱ तामरैक् कुळमाऩदु अप्पोदु अलर्न्द मलर् मेल् पऩि पॆय्ददऩाल् इदऴ्गळुम् मगरन्दप् पॊडिगळुम् उदिर्न्दु पोय् अऴगु अऴिन्दु पोवदु पोल इव्वीडाऩदु वॆऱिच्चिट्टुळ्ळदु ऎऩ् मगळै ऎङ्गुम् काणविल्लै साणूरऩ् मुष्टिगऩ् पोऩ्ऱ मल्लर्गळै अऴित्त कण्णऩ्बिऩ्ऩे पोय् मदुरैक्कु अरुगिलुळ्ळ तिरुवाय्प्पाडिक्कु पोऩाळो ऎऩ्ऩवो?
Hart - DP_२९७
I haven’t seen my daughter anywhere:
My house is empty:
It is like a pond that has lost its beauty
and its fresh lotuses have shed their petals
when the dew has fallen on them
and the alli blossoms have shed their pollen:
Did she go towards Madurai city
following him who destroyed the Asurans
when they came disguised as wrestlers?
प्रतिपदार्थः (UV) - DP_२९७
नल्लदु ओर् = अऴगिल् ऒप्पऱ्ऱ; तामरैप् पॊय्गै = तामरैक् कुळमाऩदु; नाण् मलर् मेल् = अप्पोदु अलर्न्द मलर् मेल्; पऩि सोर = पऩि पॆय्ददऩाल्; अल्लियुम् तादुम् = इदऴ्गळुम् मगरन्दप् पॊडिगळुम्; उदिर्न्दिट्टु = उदिर्न्दु पोय्; अऴगऴिन्दाल् ऒत्तदालो! = अऴगु अऴिन्दु पोवदु पोल; इल्लम् = इव्वीडाऩदु; वॆऱियोडिऱ्ऱालो! = वॆऱिच्चिट्टुळ्ळदु; ऎऩ् मगळै = ऎऩ् मगळै; ऎङ्गुम् काणेऩ् = ऎङ्गुम् काणविल्लै; मल्लरै = साणूरऩ् मुष्टिगऩ् पोऩ्ऱ मल्लर्गळै; अट्टवऩ् पिऩ् पोय् = अऴित्त कण्णऩ्बिऩ्ऩे पोय्; मदुरैप् पुऱम् = मदुरैक्कु अरुगिलुळ्ळ तिरुवाय्प्पाडिक्कु; पुक्काळ् कॊलो? = पोऩाळो ऎऩ्ऩवो?
गरणि-प्रतिपदार्थः - DP_२९७ - ७५
नल्लदु=सुन्दरवाद, ओर्=ऒन्दु, तामरै=तावरॆय, पॊय् है=कॊळदल्लि, नाळ्=हॊसदागि, चॆन्नागि अरळिद, मलर्=हूविन, मेल्=मेलॆ, पनि=मळॆयु, शोर=बिडदॆ सुरिदाग, अल्लियुम्=(अदर)दळगळू, तादुम्=केसर मुन्तादवुगळू, उदिर्न्दिट्टु=उदुरि होगि, अऴहु=(अदर)सॊबगु, अऴन्दाल्=अळिदुहोगुवुदु, ऒत्तदालो=हॊन्दिकॆयागुवुदे?, इल्लम्=मनॆयन्नु, वॆऱि=उन्मत्तळन्तॆ, ओडिटालो=बिट्टु ओडिहोगिबिट्टळो? ऎन्=नन्न, महळै=मगळन्नु, ऎङ्गुम्=ऎल्लियू, काणेन्=काणॆनु, मल्लरै=मल्लरन्नु, अट्टवन्=अडगिसिदवन, पिन्=हिन्दॆबिद्दु, पोय्=होगि, मदुरै=मधुरानगरिय, पुऱम्=पक्कदल्लि, पुक्काळ् कॊलो=प्रवेशिसिदळो?
गरणि-गद्यानुवादः - DP_२९७ - ७५
सुन्दरवाद ऒन्दु तावरॆय कॊळदल्लि हॊसदागि पूर्णवागि अरळिद कमलद हूविन मेलॆ बिडद मळॆसुरिदु अदर दळगळू केसर मुन्तादवुगळू उदुरिहोगि अदर सॊबगु अळिदरॆ नोटक्कॆ हितवागिरुवुदे? उन्मत्तळन्तॆ मनॆयन्न्नु बिट्टु ओडिहोदळो? नन्न मगळन्नु ऎल्लियू काणॆनल्ला! मल्लरन्नु निग्रहिसिदवन हिन्दॆ
गरणि-विस्तारः - DP_२९७ - ७५
११६
होगि मधुरानगरिय मग्गुलल्लि प्रवेशिसिदळो?(१)
हिन्दिन तिरुमॊऴिय कृष्णप्रेमद विषयवन्ने ई तिरुमॊऴियल्लियू मुन्दुवरिसलागुत्तिदॆ.
तावरॆय सरोवरक्कॆ तावरॆय हूवु अन्द. आ हूविगॆ अन्दवन्नु तरुवुदु अदर सुन्दरवाद विशालवाद दळगळू केसरगळू इत्यादि. आगले बिरिद तावरॆ हूवु तन्न परिमळवन्नु हॊरचॆल्लुत्ता, दुम्बिगळन्नु तन्नल्लिगॆ आकर्षिसुत्ता, तन्न सॊबगन्नु तानिरुव स्थळद सॊबगन्नु हॆच्चिसुवुदु, इदु सहजवादद्दु.
“चॆन्नागि अरळिद तावरॆ हूविन मेलॆ बिडदॆ मळॆ सुरिदरॆ, अदर दळगळू केसर मुन्तादवुगळू उदुरि होगुवुवु. बरिय कावू, हसुराद पुष्पपत्रवू, पीठवू उळियुवुदु. आग अदु नोटक्कॆ हितवागिरुवुदे? ऎन्दिगू इल्ल. हागॆये चॆलुवॆयागि बॆळॆयुत्तिरुव मगळ अरळिद मनस्सिन मेलॆ श्रीकृष्णन मेलण व्यामोहवॆम्ब मळॆ बिडदॆ सुरिद परिणामवागि अवळु उन्मत्तळन्तॆ मनॆयिन्द हॊरटुहोदळु. मनॆगॆ कान्तियन्नू, उत्साहवन्नू आनन्दवन्नू तरुत्तिद्द अवळु मनॆयल्लिल्लदॆ ईग मनॆ अन्दविल्लद्दागि, कान्तिहीनवागि, शून्यवागि इदॆयल्ला!”
हीगॆ विलपिसुत्ता “तयै” तन्न “मगळन्नु” हुडुकुत्तिद्दाळॆ. “मुष्टिक चाणूरादि मल्लरन्नु निग्रहिसिद कृष्णनन्नु हुडुकुत्ता अवनल्लि तीव्रवागि अनुरागगॊण्डु, अवनिरुव गोकुलवन्ने सेरिदळो? इल्लवे, मधुरानगरियल्लि कंसादिगळ कैगॆ सिक्किबिद्दु अपायक्कीडादळो? ऎल्लि हुडुकिदरू नन्न मगळु सिक्कलिल्लवल्ला!” ऎन्दु हलुबुत्ताळॆ तायि.
तायिगॆ मगळन्नु अगलिद सङ्कट ऒन्दु कडॆ. चिक्कवयस्सिनवळाद अवळिगॆ याव बगॆय कष्टवॊदगुवुदो? इदु इन्नॊन्दुकडॆ. अवळीगॆ बन्द कष्टगळन्नु ऎदुरिसुव धैर्यवू इल्ल, शक्तियूइल्ल, अनुभववू इल्ल, अवळ गतियेनु? कृष्णन मेलण व्यामोहदिन्द अवन हिन्दॆ अवनन्नु हुडुकुत्ता हॊरटे बिट्टळल्ला! अवनन्नु सेरिकॊण्डरन्तू ऒळ्ळॆयदे. हागॆ, अवनन्नु सेरदॆ, कंसादिगळ कैसेरिदरॆ अवळ गतियेनु? अवळु मधुरॆय मग्गुलल्ले इरुव गोकुलवन्नु तलुपुवुदर बदलागि मधुरॆयन्ने प्रवेशिसिदरॆ हेगॆ? अवळु एनादळो? अवळन्नु नोडिदवरुण्टे?
अवळु कृष्णनॊडनॆ सुखवागिरुवळॆन्दु तिळिसुववरुण्टे?
११७
०२ ऒन्ऱुमऱिवॊन्ऱिल्लाद उरुवऱैक्कोपालर्
विश्वास-प्रस्तुतिः - DP_२९८ - ७६
ऒऩ्ऱुमऱिवॊऩ्ऱिल्लाद उरुवऱैक्कोबालर्दङ्गळ्
कऩ्ऱुगाल्माऱुमाबोले कऩ्ऩियिरुन्दाळैक्कॊण्डु
नऩ्ऱुम्गिऱिसॆय्दुबोऩाऩ् नारायणऩ्सॆय्ददीमै
ऎऩ्ऱुम्ऎमर्गळ्गुडिक्कु ओरेच्चुक्कॊलायिडुङ्गॊलो? २।
मूलम् (विभक्तम्) - DP_२९८
२९८ ऒऩ्ऱुम् अऱिवु ऒऩ्ऱु इल्लाद * उरुवऱैक् कोबालर् तङ्गळ् *
कऩ्ऱु काल् माऱुमा पोले * कऩ्ऩि इरुन्दाळैक् कॊण्डु **
नऩ्ऱुम् किऱि सॆय्दु पोऩाऩ् * नारायणऩ् सॆय्द तीमै *
ऎऩ्ऱुम् ऎमर्गळ् कुडिक्कु * ओर् एच्चुक्कॊल्? आयिडुङ् गॊलो? (२)
मूलम् - DP_२९८ - ७६
ऒऩ्ऱुमऱिवॊऩ्ऱिल्लाद उरुवऱैक्कोबालर्दङ्गळ्
कऩ्ऱुगाल्माऱुमाबोले कऩ्ऩियिरुन्दाळैक्कॊण्डु
नऩ्ऱुम्गिऱिसॆय्दुबोऩाऩ् नारायणऩ्सॆय्ददीमै
ऎऩ्ऱुम्ऎमर्गळ्गुडिक्कु ओरेच्चुक्कॊलायिडुङ्गॊलो? २।
Info - DP_२९८
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_२९८
पॊरुन्दिय ञाऩम् तुळियुम् इल्लाद वडिवऴगुमिल्लाद आयर्गळाऩवर्गळ् नल्ल अऴगिय कऩ्ऱुगळै उडैयवर्गळ् अऱियामल् कळवाडुवदैप् पोले सिऱु पॆण्णाय् कीऴ्प् पडिन्दु इरुन्द ऎऩ् मगळै सरियाऩ सूऴ्च्चि सॆय्दु अऴैत्तुप् पोय्विट्टाऩ् नारायणऩ् पुरिन्दिरुक्कुम् तीमैयाऩदु ऎप्पॊऴुदुम् ऎङ्गळ् कुलत्तुक्कु ऒरु तीराप् पऴि आगिविट्टदु अल्लवो
Hart - DP_२९८
Nārāyaṇan made my virgin daughter play with him
and took her with him like the ignorant cowherds who steal calves:
Won’t this terrible thing that Narayaṇan did
be a disgrace for our family?
प्रतिपदार्थः (UV) - DP_२९८
ऒऩ्ऱु अऱिवु = पॊरुन्दिय ञाऩम्; ऒऩ्ऱुम् इल्लाद = तुळियुम् इल्लाद; उरुवऱै = वडिवऴगुमिल्लाद; कोबालर् तङ्गळ् = आयर्गळाऩवर्गळ्; कऩ्ऱु काल् = नल्ल अऴगिय कऩ्ऱुगळै; माऱुमा = उडैयवर्गळ् अऱियामल्; पोले = कळवाडुवदैप् पोले; कऩ्ऩि = सिऱु पॆण्णाय्; इरुन्दाळैक् कॊण्डु = कीऴ्प् पडिन्दु इरुन्द ऎऩ् मगळै; नऩ्ऱुम् किऱि सॆय्दु = सरियाऩ सूऴ्च्चि सॆय्दु; पोऩाऩ् = अऴैत्तुप् पोय्विट्टाऩ्; नारायणऩ् = नारायणऩ्; सॆय्द तीमै = पुरिन्दिरुक्कुम् तीमैयाऩदु; ऎऩ्ऱुम् ऎमर्गळ् = ऎप्पॊऴुदुम् ऎङ्गळ्; कुडिक्कु ओर् = कुलत्तुक्कु ऒरु; एच्चुक् कॊल् = तीराप् पऴि; आयिडुङ्गॊल्लो = आगिविट्टदु अल्लवो
गरणि-प्रतिपदार्थः - DP_२९८ - ७६
ऒन्ऱु=ऒन्दादरू, मऱिवु=कॊरतॆयू, ऒन्ऱु=साटियू, इल्लाद=इल्लद, उरु=देहसौन्दर्यवन्नु, अऱै=कॊरलन्नू उळ्ळ, कोपालर्=गोपालरु, तङ्गळ्+तम्म तम्म ,अक्न्ऱु काल्=दनकरुगळन्नु, माऱुम्=कैबदलायिसिकॊळ्ळुव, आ पोले=हागॆये, कन्नि=कन्निकॆयागि, इरुन्दाळै=इद्दवळन्नु, कॊण्डु=करॆदुकॊण्डु, नन्ऱु=ऒळ्ळॆयदु ऎम्ब ,किऱिशॆय्दु=उपकार माडि, पोनान्=होदनु, नारायणन्, नारायणनु, शॆय्द=माडिद, तींऐ=चेष्टॆ, ऎन्ऱु=ऎन्दु, ऎमर्हळ्=नम्मगळ, कुडिक्कू=वंशक्कॆ, ओर्=ऒन्दु, एच्चु कोल्=कॆट्ट दूरु, आयिडुम् कॊलो=आगिबिडुवुदल्ला!
गरणि-गद्यानुवादः - DP_२९८ - ७६
याव बगॆयल्लू कॊरतॆयागलि साटियागलि इल्लद, सुन्दर देहवन्नू कॊरलन्नू उळ्ळ गोपालरु तम्मतम्म दनकरुगळन्नु कैबदलायिस्कॊळ्ळुव हागॆये, कन्निकॆयागिद्दवळन्नुकरॆदुकॊण्डु, ऒळ्ळॆयदु ऎम्ब उपकार माडि होदनु. नारायणनु माडिद चेष्टॆ ऎन्दुनम्म वंशक्के ऒन्दु कॆट्ट अपवाद आगिबिडुवुदल्ला!(२)
गरणि-विस्तारः - DP_२९८ - ७६
नन्दगोकुलद गोवळर वंश सद्वंश. अवरु सुन्दर देहवुळ्ळवरु. इनिदाद कॊरलु अवरिगॆ. दनकरुगळे अवर समृद्ध सम्पत्तु. अवुगळन्नु तम्मतम्मल्लि धाराळवागि अदलु बदलु माडिकॊळ्ळुवरु. आद्दरिन्द, अवरिगॆ आशॆयू इल्ल, ईर्षॆयू इल्ल; इन्नाव कॊरतॆयू इल्ल. आ वंशदल्लि अवतरिसिद श्रीमन्नारायणनु तन्नन्नु प्रेमदिन्द आश्रयिसिदवरॆल्लरिगू “ऒळ्ळॆयदु” माडुवनु. हीगॆ अवनु परम उपकारि. अदक्कॆ ऒन्दु निदर्शनविदॆ. गोकुलदल्लि कन्निकॆयाद हुडुगियॊब्बळ
११८
शुद्धवाद प्रेमक्कॆ ऒलिदु, अवळ कैहिडिदु, अवळ कन्यात्ववन्नु नीगिसि, तन्नॊन्दिगॆ अवळन्नु करॆदॊय्दनु. अवन महदुपकारवल्लवे अदु? आदरॆ, नम्म जनक्कॆ अवनु माडिदु बहळ कॆट्टदु ऎम्ब भावनॆ. “एनू अरियद हुडुगियन्न मोसगॊळिसि कळ्ळतनदल्लि अवळन्नु करॆदॊय्द” ऎम्भ कॆट्ट अपवाद अवनिगॆ अण्टितल्ला!
०३ कुमरिमणञ्जैदुकॊण्डु कोलञ्जॆय्दिल्लत्तिरुत्ति
विश्वास-प्रस्तुतिः - DP_२९९ - ७७
कुमरिमणंसॆय्दुगॊण्डु कोलंसॆय्दुइल्लत्तिरुत्ति
तमरुम्बिऱरुम्अऱियत् तामोदरऱ्कॆऩ्ऱुसाऱ्ऱि
अमरर्बदियुडैत्तेवि अरसाणियै वऴिबट्टु
तुमिलमॆऴप्पऱैगॊट्टित् तोरणम्नाट्टिडुङ्गॊलो? ३।
मूलम् (विभक्तम्) - DP_२९९
२९९ कुमरि मणम् सॆय्दु कॊण्डु * कोलम् सॆय्दु इल्लत्तु इरुत्ति *
तमरुम् पिऱरुम् अऱियत् * तामोदरऱ्कु ऎऩ्ऱु साऱ्ऱि **
अमरर् पदियुडैत् तेवि * अरसाणियै वऴिबट्टु *
तुमिलम् ऎऴप् पऱै कॊट्टित् * तोरणम् नाट्टिडुङ् गॊलो? (३)
मूलम् - DP_२९९ - ७७
कुमरिमणंसॆय्दुगॊण्डु कोलंसॆय्दुइल्लत्तिरुत्ति
तमरुम्बिऱरुम्अऱियत् तामोदरऱ्कॆऩ्ऱुसाऱ्ऱि
अमरर्बदियुडैत्तेवि अरसाणियै वऴिबट्टु
तुमिलमॆऴप्पऱैगॊट्टित् तोरणम्नाट्टिडुङ्गॊलो? ३।
Info - DP_२९९
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_२९९
कऩ्ऩिप्पॆण्णुक्कु सॆय्युम् मङ्गलच्चडङ्गु सॆय्दु कॊण्डु आडै आबरण अलङ्गारङ्गळ् सॆय्दु तिरुमण मेडैयिल् उट्कार वैत्तु उऱ्ऱारुम् उऱविऩरुम् अऱियुम्बडि कण्णऩुक्कु ऎऩ्ऱु पऱै साऱ्ऱि देवराजऩिऩ् मऩैवियाऩ तेवि इवळै कुल वऴक्कप्पडि अरसङ्गिळैयै वऴिबट्टु पेरॊलि ऎऴुम्बडि पऱैगळै मुऴक्कि ऊरॆङ्गुम् तोरणङ्गळ् नाट्टि कॊण्डाडुवार्गळो ऎऩ्ऩवो?
Hart - DP_२९९
We made arrangements for my daughter’s wedding,
decorated her beautifully and kept her at home:
We announced to our relatives
that we are giving her in marriage to Dāmodaran:
Will the people beat the sounding drums,
worship the queen of Indra the king of gods
and decorate this village with beautiful garlands?
प्रतिपदार्थः (UV) - DP_२९९
कुमरि = कऩ्ऩिप्पॆण्णुक्कु; मणम् = सॆय्युम् मङ्गलच्चडङ्गु; सॆय्दु कॊण्डु = सॆय्दु कॊण्डु; कोलम् सॆय्दु = आडै आबरण अलङ्गारङ्गळ् सॆय्दु; इल्लत्तु इरुत्ति = तिरुमण मेडैयिल् उट्कार वैत्तु; तमरुम् पिऱरुम् = उऱ्ऱारुम् उऱविऩरुम्; अऱिय = अऱियुम्बडि; तामोदरऱ्कु = कण्णऩुक्कु; ऎऩ्ऱु साऱ्ऱि = ऎऩ्ऱु पऱै साऱ्ऱि; अमरर् पदियुडै = देवराजऩिऩ् मऩैवियाऩ; तेवि = तेवि इवळै; अरसाणियै = कुल वऴक्कप्पडि अरसङ्गिळैयै; वऴिबट्टु = वऴिबट्टु; तुमिलम् ऎऴ = पेरॊलि ऎऴुम्बडि; पऱै कॊट्टि = पऱैगळै मुऴक्कि; तोरणम् = ऊरॆङ्गुम् तोरणङ्गळ्; नाट्टिडुम् कॊलो? = नाट्टि कॊण्डाडुवार्गळो ऎऩ्ऩवो?
गरणि-प्रतिपदार्थः - DP_२९९ - ७७
कुमरि=कौमार्यद, मणम्=मङ्गळकार्यगळन्नू, शॆय्दु कॊण्डु=माडिमुगिसि, कोलम्=अलङ्कारगळन्नु, शॆय्दु=माडि, इल्लत्तु=मदुवॆय मनॆयल्लि, इरुत्ति=कुळ्ळिरिसि, तमरुम्=तावुगळू, पिऱरुम्=इतररू, अऱिय=तिळियुवन्तॆ, तामोदरऱ्कु=दामोदरनिगॆ, ऎन्ऱु=ऎन्दु, शाट्रि=घोषिसि, अमरर् पतियुडै=देवर देवनॊडनॆ, तेवि=देवियन्नु, अरशाणियै=विवाहवेदिकॆयन्नु, वऴिपट्टु=प्रदक्षिणॆ माडिसि, तुमिलम्=विपरीतवाद गद्दलवु, ऎऴ=एळुवन्तॆ, पऱैकॊट्टि=हरॆ मुन्ताद वाद्यगळन्नु बारिसि, तोरणम्=विविध तोरणगळन्नु, नाट्टिडुङ्कॊलो=अल्लल्लि नॆट्टुसिद्धपडिसिरुवरो?
गरणि-गद्यानुवादः - DP_२९९ - ७७
कौमार्यद मङ्गळकार्यगळन्नु नडसि, वस्त्र आभरण मुन्ताद अलङ्कारगळन्नु तॊडिसि, मदुवॆय मण्टपदल्लि कुळ्ळिरिसि, तावू इतररू तिळियुव हागॆ दामोदरनिगे ऎन्दु घोषिसि, देवरदेवनॊडनॆ देवियन्नु विवाहवेदिकॆयन्नु प्रदक्षिणॆ माडिसि, गद्दलवु बहळवागि एळुवन्तॆ हरॆ मुन्ताद वाद्यगळन्नु बारिसि, विविध तोरणगळन्नु अल्लल्लि नॆट्टु अलङ्करिसुरुवरो?(३)
११९
पाशुरदल्लि तायितन्न मगळिगॆ ऎल्लरन्तॆ विजृम्भणॆयिन्द मदुवॆ माडिकॊट्टु अदन्नु कण्तुम्ब नोडि मनसार नलिदु तृप्ति पडबेकॆन्दिद्दळु. आदरॆ, अदु अवळू बगॆदन्तॆ नडॆयलिल्ल. तन्न मगळु कृष्णनल्लि व्यामोहगॊण्डु उन्मत्तळन्तॆ मनॆयन्नू तायियन्नू तॊरॆदु कृष्णनन्नु हुडुकिकॊण्डु हॊरटूहोदळु. अवळ अगलिकॆयिन्द तायिगॆ आद सङ्कट बहळवागिद्दरू, अदर नडुवॆ ऒन्दु समाधानद सङ्गतिय्यन्नु ऊहिसिकॊळ्ळुत्ताळॆ- “नानु मदुवॆ माडि आनन्दिसलु आगदॆ होदरू सह अवळ गण्डन मनॆयवरादरू आ मङ्गळ कार्यगळन्नॆल्ला ऒन्दन्नू बिडदन्तॆ नडॆसुवरो? शास्त्रोक्तवागि अवळन्नु मदुवॆ माडिकॊळ्ळुवरो?” तन्न सङ्कटदॊन्दिगॆ अवळ संशयवू सेरिकॊण्डन्तॆये!
गरणि-प्रतिपदार्थः - DP_२९९ - ७७
हॆण्णुमक्कळिगॆ नडॆसबेकाद संस्कारगळु- (उपनयन=विवाह धर्मशास्त्र).
गरणि-गद्यानुवादः - DP_२९९ - ७७
मदुवॆय कार्यगळन्नु पाशुरदल्लि सूचिसलागिदॆ. (मॊदलु कुमारियन्नु मदुमगळन्नु माडुवुदु) अवळन्नु वस्त्रभूषणगळिन्द अलङ्करिसुवुदु. अवळन्नु मदुवॆ मण्टपक्कॆ करॆतरुवुदु. अल्लि नॆरॆदिरुव बन्धुगळ मत्तु इष्टमित्रर सम्मुखदल्लि ऎल्लरिगू तिळियुव हागॆ “ई कन्यॆ दामोदरनिगे!” ऎन्दु घोषिसुवुदु, विवाह वेदिकॆयल्लि अग्निप्रतिष्ठॆ माडि(निश्चितार्थ-लग्नपत्रिकॆ) होमादिगळन्नु नडसि, पाणिग्रहण माडिसि, दम्पतिगळन्नु वेदिकॆय प्रदक्षिणॆ माडिसुवुदु. आ मङ्गळ समयदल्लि विवाह मण्टपवन्नु तळिरुतोरणगळिन्द अलङ्करिसुवुदु. हरॆ मुन्ताद मङ्गळ वाद्यगळन्नु हुय्दु तुमुलवॆब्बिसुवुदु. (समाजद कट्टुपाडिनन्तॆ, शास्त्रोक्तवागि नडॆयुव विवाह हीगॆ).
गरणि-विस्तारः - DP_२९९ - ७७
मदुवॆय कन्यॆयन्नु कनकसम्पन्नळन्नागि, सर्वाभरण भूषितळन्नागि माडि “विष्णुवे निनगॆ सालङ्कृतळाद इवळन्नु दासियागि दानमाडिद्देनॆ” ऎन्दु हेळुत्ता मदुवॆ गण्डिन कैयल्लि नीरु ऎरॆयुवुदु. इदु धारॆ. इदे कन्यादान. धारॆयिन्द कन्यादान पूर्तियायितु.
१२०
०४ ऒरुमहळ् तन्नैयुडैयेन्
विश्वास-प्रस्तुतिः - DP_३०० - ७८
ऒरुमगळ्दऩ्ऩैयुडैयेऩ् उलगम्निऱैन्दबुगऴाल्
तिरुमगळ्बोलवळर्त्तेऩ् सॆङ्गण्माल्दाऩ्कॊण्डुबोऩाऩ्
पॆरुमगळाय्क्कुडिवाऴ्न्दु पॆरुम्बिळ्ळैबॆऱ्ऱअसोदै
मरुमगळैक्कण्डुगन्दु मणाट्टुप्पुऱंसॆय्युङ्गॊलो? ४।
मूलम् (विभक्तम्) - DP_३००
३०० ऒरु मगळ् तऩ्ऩै उडैयेऩ् * उलगम् निऱैन्द पुगऴाल् *
तिरुमगळ् पोल वळर्त्तेऩ् * सॆङ्गण् माल् ताऩ् कॊण्डु पोऩाऩ् **
पॆरु मगळाय्क् कुडि वाऴ्न्दु * पॆरुम्बिळ्ळै पॆऱ्ऱ असोदै *
मरुमगळैक् कण्डु उगन्दु * मणाट्टुप् पुऱंसॆय्युङ् गॊलो? (४)
मूलम् - DP_३०० - ७८
ऒरुमगळ्दऩ्ऩैयुडैयेऩ् उलगम्निऱैन्दबुगऴाल्
तिरुमगळ्बोलवळर्त्तेऩ् सॆङ्गण्माल्दाऩ्कॊण्डुबोऩाऩ्
पॆरुमगळाय्क्कुडिवाऴ्न्दु पॆरुम्बिळ्ळैबॆऱ्ऱअसोदै
मरुमगळैक्कण्डुगन्दु मणाट्टुप्पुऱंसॆय्युङ्गॊलो? ४।
Info - DP_३००
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_३००
ईडु इल्लाद ऒरे मगळै उडैय नाऩ् उलगत्तोर् पोऱ्ऱुम्बडि मगालक्ष्मियैप्पोल् वळर्त्तेऩ् सिवन्द कण्गळैयुडैय कण्णऩ् ऎऩक्कुत् तॆरियामल् ताऩे वन्दु अऴैत्तुप् पोय्विट्टाऩ् पॆरिय इल्लत्तलैवियाय् वाऴुम् पॆरुमै पॊरुन्दिय पिळ्ळैयैप् पॆऱ्ऱ यसोदै मरुमगळै कण्डु मगिऴ्न्दु मरुमगळुक्कु सॆय्यवेण्डिय सीर्मैगळै सॆय्वाळो अल्लदु सॆय्यादिरुप्पाळो?
Hart - DP_३००
I have only one daughter
and I raised her like Lakshmi, the beautiful goddess:
The world praises me as a good mother:
Lovely-eyed Thirumāl has taken her with him:
Will Yashoda, a woman of a respectable family
and the mother of a wonderful son,
feel happy seeing her daughter-in-law
and perform the post-marriage ceremonies for her well? Will I see that?
प्रतिपदार्थः (UV) - DP_३००
ऒरु मगळ् तऩ्ऩै = ईडु इल्लाद ऒरे मगळै; उडैयेऩ् = उडैय नाऩ्; उलगम् निऱैन्द पुगऴाल् = उलगत्तोर् पोऱ्ऱुम्बडि; तिरुमगळ् पोल = मगालक्ष्मियैप्पोल्; वळर्त्तेऩ् = वळर्त्तेऩ्; सॆङ्गण् = सिवन्द कण्गळैयुडैय; माल् ताऩ् = कण्णऩ्; कॊण्डु = ऎऩक्कुत् तॆरियामल् ताऩे वन्दु; पोऩाऩ् = अऴैत्तुप् पोय्विट्टाऩ्; पॆरुमगळाय् = पॆरिय इल्लत्तलैवियाय्; कुडि वाऴ्न्दु = वाऴुम्; पॆरुम् पिळ्ळै पॆऱ्ऱ = पॆरुमै पॊरुन्दिय पिळ्ळैयैप् पॆऱ्ऱ; असोदै मरुमगळै = यसोदै मरुमगळै; कण्डु उगन्दु = कण्डु मगिऴ्न्दु; मणाट्टु पुऱम् = मरुमगळुक्कु सॆय्यवेण्डिय सीर्मैगळै; सॆय्युम् = सॆय्वाळो अल्लदु; कॊलो? = सॆय्यादिरुप्पाळो?
गरणि-प्रतिपदार्थः - DP_३०० - ७८
ऒरु=ऒब्बळे, महळ् तन्नै=मगळन्ने, उडैयेन्=उळ्ळवळु नानु, उलहुम्=लोकवॆल्ला, निऱैन्द=तुम्बिद, पुहळाल्=कीर्तियिन्द, तिरुमहळ् पोल=श्रीदेवियन्तॆये, वळर् त्तेन्=बॆळसिदॆ, शॆम् कण्=कॆन्दावरॆय दळदन्तॆ विशालनेत्रनाद, माल्=सर्वेश्वरनु, तान्=स्वतः, कॊण्डु पोनान्=(अवळन्नु) करॆदुकॊण्डु होदनु, पॆरु=प्रधानळाद, महळाय्=मडदियागि, कुडि=संसारियागि, वाऴ्न्दु=बाळि, पॆरुम् पिळ्ळै= श्रेष्ट्ःअ(प्रसिद्ध)नाद मगनन्नु, पॆट्र=हडॆद, अशोदै=यशोदॆयु, मरुमहळै=सॊसॆयन्नु, कण्डु=नोडि, उहन्दु=हर्षिसि, मणाट्टुप्पुऱम्=मदुवॆय नन्तरद मङ्गळकार्यगळन्नु, शॆय्युम् कॊलो=माडुवळो हेगो?
गरणि-गद्यानुवादः - DP_३०० - ७८
ऒब्ब मगळन्ने उळ्ळवळाद नानु लोकवॆल्ला तुम्बिद कीर्तियिन्द श्रीदेवियन्तॆये अवळन्नु बॆळसिदॆ. कॆन्दावरॆय दळदन्तॆ कण्णुगळुळ्ळ सर्वेश्वरनु स्वतः अवळन्नु कॊण्डॊय्दनु. प्रधान मडदियागि संसारवन्नु निर्वहिसुत्ता बाळि, प्रसिद्धनाद मगनन्नु पडॆद यशोदॆयु तन्न ई सॊसॆयन्नु कण्डु हर्षिसि मदुवॆय नन्तरद मङ्गळकार्यगळन्नु माडुवळो हेगो?(४)
गरणि-विस्तारः - DP_३०० - ७८
पाशुरद तायितन्न मातिन सरणियन्नुमुन्दुवरिसुत्ताळॆ- “ननगॆ ऒब्बळे मगळु. अवळन्नु बहळ अक्करॆयिन्द बॆळसिदॆ. अवळु साक्षात् श्रीदेवियॆन्दे भाविसि अवळन्नु नोडिकॊण्डॆ. अवळिगॆ मदुवॆ माडिकॊट्टु, आ मङ्गळ कार्यगळन्नु नोडिनलियबेकॆम्ब आशॆ नन्न मनदल्लि तुम्बित्तु. अदु ईडेरलिल्ल. सर्वेश्वरने स्वतः अवळन्नु करॆदॊय्दनु. अदु सन्तोषवे. ईग यशोदॆ अवळिगॆ अत्तॆयागिद्दाळॆ. अवळु नन्दगोपन पट्टमडदि. दॊड्डदाद गोकुलद संसारवन्नु निर्वहिसुववळु. श्रेष्ठरीतिय बाळन्नु बाळुववळु. लोकप्रसिद्धवाद मगनन्नु पडॆदवळु. अन्थवळिगॆ सॊसॆ इवळु. इवळन्नु अवळु आदरदिन्द बरमाडिकॊळ्ळुवळो? मदुवॆय नन्तरद मङ्गळकार्यगळन्नु साङ्गवागि नॆरवेरिसुवळो?”
अत्तॆ सॊसॆयर सम्बन्ध बहळ हळॆयदु. उत्तम संस्कृतियन्नु
१२१
पडॆदु, बदुकि बाळिद, कुलीन मनॆतनद अत्तॆ तन्न मगनिगॆ मडदियागि हॊसदागि तन्न मनॆगॆ बन्द “मदुमगळ” न्नु तन्न स्वन्त मगळन्तॆये इन्नू ऒन्दु पट्टु हॆच्चागिये, नोडिकॊळ्ळुत्ताळॆ. अदु, आ “मरुमगळिगॆ” तानु हुट्टिद मनॆयन्नू तायि मुन्ताद आत्मीयरन्नू बिट्टु ऎन्दू अरियद हॊसमनॆगॆ बन्दॆनल्ला ऎम्ब भावनॆयन्नु तरदन्तॆ, तानु तन्न मनॆयल्लिये इद्देनॆ ऎन्दू, तानु हुट्टिद मनॆगिन्त तानु हॊक्क ई मनॆये तनगॆ हॆच्चु हितकरवॆन्दू मनवरिकॆयागुवुदु. सॊसॆय बाळि अल्लि नॆम्मदियिन्द कूडिरुवुदु. पाशुरद तायिगॆ तन्न मगळिगॆ इन्थ अत्तॆ बेकॆम्बुदे. अवळिगॆ गॊत्तु यशोदॆ श्रेष्ठ दर्जॆय अत्तॆये ऎन्दु. अवळु तन्न “मरुमगळन्नु”वात्सल्यदिन्द नोडिकॊळ्ळुवळॆन्दू, अदु अवळ संस्कृतिय फलवॆन्दू गाढनम्बिकॆ. आदरू मगळ तायि तायिये अल्लवे? तन्नन्नु अगलिद ऒब्बळे मगळन्नु यशोदा तायि, अवळ अत्तॆयागि, अवळन्नु चॆन्नागि नोडिकॊळ्ळुवळो इल्लवो ऎम्ब अळुकु अवळन्नु बाधिसुत्तदॆ.
०५ तम्मामन् नन्दगोपालन्
विश्वास-प्रस्तुतिः - DP_३०१ - ७९
तम्मामऩ्नन्दगोबालऩ् तऴीइक्कॊण्डुऎऩ्मगळ्दऩ्ऩै
सॆम्मान्दिरेयॆऩ्ऱुसॊल्लिच् चॆऴुङ्गयऱ्कण्णुंसॆव्वायुम्
कॊम्मैमुलैयुम्इडैयुम् कॊऴुम्बणैत्तोळ्गळुम्गण्डिट्टु
इम्मगळैप्पॆऱ्ऱतायर् इऩित्तरियारॆऩ्ऩुङ्गॊलो? ५।
मूलम् (विभक्तम्) - DP_३०१
३०१ तम् मामऩ् नन्दगोबालऩ् * तऴीइक् कॊण्डु ऎऩ् मगळ् तऩ्ऩै *
सॆम्मान्दिरे ऎऩ्ऱु सॊल्लि * सॆऴुङ् गयल् कण्णुम् सॆव्वायुम् **
कॊम्मै मुलैयुम् इडैयुम् * कॊऴुम्बणैत् तोळ्गळुम् कण्डिट्टु *
इम् मगळैप् पॆऱ्ऱ तायर् * इऩित् तरियार् ऎऩ्ऩुङ् गॊलो? (५)
मूलम् - DP_३०१ - ७९
तम्मामऩ्नन्दगोबालऩ् तऴीइक्कॊण्डुऎऩ्मगळ्दऩ्ऩै
सॆम्मान्दिरेयॆऩ्ऱुसॊल्लिच् चॆऴुङ्गयऱ्कण्णुंसॆव्वायुम्
कॊम्मैमुलैयुम्इडैयुम् कॊऴुम्बणैत्तोळ्गळुम्गण्डिट्टु
इम्मगळैप्पॆऱ्ऱतायर् इऩित्तरियारॆऩ्ऩुङ्गॊलो? ५।
Info - DP_३०१
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_३०१
ऎऩ् पॆण्णिऩ् मामऩाराऩ नन्दगोबालऩ् अणैत्तु मडियिले वैत्तुक्कॊण्डु ऎऩ् मगळै निमिर्न्दु उट्कार् ऎऩ्ऱु सॊल्लि अऴगिय मीऩिऩ् कण्गळैप् पोऩ्ऱ कण्गळैयुम् सिवन्द वायैयुम् तिरण्ड मार्बैयुम् इडैयैयुम् मूङ्गिलै ऒत्त तोळ्गळैयुम् पार्त्तुविट्टु इन्दप् पॆण्णै पॆऱ्ऱ तायार् इवळैप्पिरिन्द पिऩ्बु उयिरोडु इरुक्कमाट्टाळ् ऎऩ्ऱु कूऱुवारो?
Hart - DP_३०१
Will Nandagopan, the father-in-law
of my daughter, embrace her and say,
“I am proud to have you as my daughter-in-law?”
Seeing her lovely fish eyes, red mouth, round breasts,
waist and beautiful arms,
will he say, “How can the mother of one like you
be able live apart from you?”
प्रतिपदार्थः (UV) - DP_३०१
तम् मामऩ् = ऎऩ् पॆण्णिऩ् मामऩाराऩ; नन्दगोबालऩ् = नन्दगोबालऩ्; तऴीइ = अणैत्तु मडियिले; कॊण्डु = वैत्तुक्कॊण्डु; ऎऩ् मगळ् तऩ्ऩै = ऎऩ् मगळै; सॆम्मान्दिरे = निमिर्न्दु उट्कार्; ऎऩ्ऱु सॊल्लि = ऎऩ्ऱु सॊल्लि; सॆऴुङ् गयल् = अऴगिय मीऩिऩ् कण्गळैप् पोऩ्ऱ; कण्णुम् = कण्गळैयुम्; सॆव्वायुम् = सिवन्द वायैयुम्; कॊम्मै मुलैयुम् = तिरण्ड मार्बैयुम्; इडैयुम् = इडैयैयुम्; कॊऴुम्बणै = मूङ्गिलै ऒत्त; तोळ्गळुम् = तोळ्गळैयुम्; कण्डिट्टु = पार्त्तुविट्टु; इम् मगळै = इन्दप् पॆण्णै; पॆऱ्ऱ तायर् = पॆऱ्ऱ तायार्; इऩि = इवळैप्पिरिन्द पिऩ्बु; तरियार् = उयिरोडु इरुक्कमाट्टाळ्; ऎऩ्ऩुङ् गॊलो? = ऎऩ्ऱु कूऱुवारो?
गरणि-प्रतिपदार्थः - DP_३०१ - ७९
तम् मामन्=अवळ(नन्न मगळ) मावनाद, नन्दगोपालन्=नन्दगोपालनु, ऎन् महळ् तन्नै=नन्न मगळन्नु, तऴी इक्कॊण्डु=प्रेमदिन्द आलिङ्गिसिकॊण्डु, शॆम्मान्दिरु=नॆट्टगॆ निल्लु, ऎन्ऱु=ऎन्दु, शॊल्लि=हेळि (अवळ), चॆऴु=सॊबगिन, कयल्=मीनिनन्तिरुव, कण्णुम्=कण्णुगळन्नू, शॆम्=कॆम्पगिरुवम् वायुम्=तुटिगळन्नू, कॊम्मै=(बलितु) बॆळॆदिरुव, मुलैयुम्=मॊलॆगळन्नू, इडैयुम्=नडुवन्नू, कॊऴुम्=पुष्टवाद
गरणि-गद्यानुवादः - DP_३०१ - ७९
१२२
गरणि-प्रतिपदार्थः - DP_३०१ - ७९
पणै=बिदिरिनन्तॆ नीळवाद, तोळ् हळुम्=तोळुगळन्नू, कण्डिट्टु=कण्णिट्टुनोडि, इम्महळै=ई मगळन्नु, पॆट्र=हडॆद, तायर्=तायियु, इनि=इन्नुमुन्दॆ, तरियाळ्=भरिसलारळु(बदुकिरलारळु), ऎन्नुम् कॊलो=ऎन्नुत्तानो एनो?
गरणि-गद्यानुवादः - DP_३०१ - ७९
अवळ(नन्न मगळ) मावनाद नन्दगोपालनु नन्न मगळन्नु प्रेमदिन्द आलिङ्गिसिकॊण्डु, “नॆट्टगॆ निल्लु”ऎन्दु हेळि, अवळ सुन्दरवाद मीनिनन्थ कण्णुगळन्नू, कॆम्पनॆय तुटिगळन्नू बलितु बॆळॆदिरुव स्तनगळन्नू, नडुवन्नू, पुष्टवाद नीळवाद तोळुगळन्नू कण्णिट्टु नोडि, ई मगळन्नु हडॆद तायि इन्नुमुन्दॆ बदुकिरलारळु”ऎन्नुत्तानो एनो?(५)
गरणि-विस्तारः - DP_३०१ - ७९
हिन्दिन पाशुरदल्लि तन्न मगळ अत्तॆय मनोभाववेनिरबहुदॆन्दु तायि ऊहिसिद्दायितु. ईग अवळ मावनाद नन्दगोपन योचनॆगळेनिरबहुदु ऎन्दु ऊहिसि सूचिसुत्ताळॆ- तन्न “मरुमगळु” तन्न मनॆगॆ बन्दद्दन्नु कण्डु अवळन्नु हत्तिरक्कॆ करॆयुत्तानॆ. प्रेमदिन्द अप्पिकॊळ्ळुत्तानॆ. अवळु मनॆगू हॊसबळु, मावनिगू हॊसबळु. आद्दरिन्द, अवळिगॆ नाचिकॆ. तलॆतग्गिसिकॊण्डु, नॆलवन्नु नोडुत्ता, काल हॆब्बॆरिळिनिन्द नॆलवन्नु कॆरॆयुत्ता निल्लुत्ताळॆ. नाचिकॆयिन्द अवळ मुख कॆम्पागिदॆ. इदन्नॆल्ल नन्दगोपालनु नोडुत्तानॆ. “मगु नन मुन्दॆ, सङ्कोच पडबेड. नॆट्टगॆ निल्लु”ऎन्नुत्तानॆ. हागॆ निन्त अवळ कण्णुगळन्नु नोडुत्तानॆ- अवु मीनिन माटवागि सुन्दरवागिवॆ. तुटिगळन्नु नोडुत्तानॆ- अवु तॊण्डॆहण्णिनन्थ चॆन्दुटिगळु. वक्षस्थलवन्नु नोडुत्तानॆ- अल्लि चॆन्नागि बलित दुण्डनॆयस्तनगळु. नडूवन्नु नोडुत्तानॆ-सिंहद नडुविनन्तॆ अतिसण्ण नडु काणुत्तदॆ. इवुगळन्नॆल्ला चॆन्नागि गमनिसि नोडि, तन्न “मरु मगळु” सुरसुन्दरिये सरि ऎन्दु हर्षिसुत्तानॆ. अवनिगॆ अवळ तायिय गमन बरुत्तदॆ. अवनॆन्नुत्तानॆ-
’इन्थ चॆलुवॆयाद हॆण्णुमगळन्नु हडॆद तायि इष्टु दिनवू अवळन्नु जॊतॆयल्लिट्टुकॊण्डु अवळन्नु साकुत्ता, नोडि, नलिदु कालकळॆयुत्तिद्दळल्ला. ईग अवळ मगळिन्द अवळु अगलिदळु. इन्नुमुन्दॆ अवळू बदुकिरलारळु. अवळ अगलिकॆ अष्टु असहनीयवगौवुदल्लवे? अगलिकॆय कॊरगन्नु इद्दु अनुभविसुवुदक्किन्तलू अवळिगॆ सायुवुदु लेसॆन्निसबहुदेनो?
पाशुरद तायि तन्न मगळन्नु अगलिद बळिक अवळ (मगळ)मावन मनस्सन्नु सूचिसुवुदर जॊतॆयल्लि तन्न मनोगतवन्नू परोक्षवागि व्यक्तपडिसुत्ताळॆ.
१२३
०६ वेडर् मऱक्कूलम्
विश्वास-प्रस्तुतिः - DP_३०२ - ८०
वेडर्मऱक्कुलम्बोले वेण्डिऱ्ऱुच्चॆय्दुऎऩ्मगळै
कूडियगूट्टमेयागक् कॊण्डुगुडिवाऴुङ्गॊलो?
नाडुम्नगरुम्अऱिय नल्लदोर्गण्णालंसॆय्दु
साडिऱप्पाय्न्दबॆरुमाऩ् तक्कवागैप्पऱ्ऱुङ्गॊलो? ६।
मूलम् (विभक्तम्) - DP_३०२
३०२ वेडर् मऱक्कुलम् पोले * वेण्डिऱ्ऱुच् चॆय्दु ऎऩ्मगळै *
कूडिय कूट्टमे यागक् * कॊण्डु कुडि वाऴुङ् गॊलो? **
नाडु नगरुम् अऱिय * नल्लदु ओर् कण्णालम् सॆय्दु *
साडु इऱप् पाय्न्द पॆरुमाऩ् * तक्कवा कैप्पऱ्ऱुङ् गॊलो? (६)
मूलम् - DP_३०२ - ८०
वेडर्मऱक्कुलम्बोले वेण्डिऱ्ऱुच्चॆय्दुऎऩ्मगळै
कूडियगूट्टमेयागक् कॊण्डुगुडिवाऴुङ्गॊलो?
नाडुम्नगरुम्अऱिय नल्लदोर्गण्णालंसॆय्दु
साडिऱप्पाय्न्दबॆरुमाऩ् तक्कवागैप्पऱ्ऱुङ्गॊलो? ६।
Info - DP_३०२
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_३०२
वेडर्गळैयुम् मऱवर्गळैयुम् पोल् तऩ् इष्टप्पडि सॆय्दु ऎऩ् मगळै कादलित्तुक् कूडिऩ कूडुदलैये विवाहमागक् कॊण्डु वाऴ्क्कै नडत्तुवार्गळो अल्लदु नाट्टारुम् नगरत्तारुम् अऱिय पगिरङ्गमाग लक्षणमाग विधिप्पडि तिरुमणम् सॆय्वार्गळो अल्लदु सगडत्तै मुऱियुम्बडि सॆय्द कण्णऩ् जादि धर्मत्तुक् केऱ्ऱवाऱु कैप्पिडित्तु मणम् कॊळ्वऩो?
Hart - DP_३०२
Will the family of her in-laws join together,
perform all the requisite ceremonies
and make her happy? Will her beloved
who killed the Asuran that came as a cart
be able to live happily with my daughter
whom he married as the whole city
and the country looked on?
प्रतिपदार्थः (UV) - DP_३०२
वेडर् = वेडर्गळैयुम्; मऱक्कुलम् पोले = मऱवर्गळैयुम् पोल्; वेण्डिऱ्ऱुच् चॆय्दु = तऩ् इष्टप्पडि सॆय्दु; ऎऩ् मगळै = ऎऩ् मगळै; कूडिय = कादलित्तुक् कूडिऩ कूडुदलैये; कूट्टमेयागक् कॊण्डु = विवाहमागक् कॊण्डु; कुडि वाऴुम् = वाऴ्क्कै; कॊलो? = नडत्तुवार्गळो अल्लदु; नाडु नगरुम् अऱिय = नाट्टारुम् नगरत्तारुम् अऱिय पगिरङ्गमाग; नल्लदोर् = लक्षणमाग विधिप्पडि; कण्णालम् सॆय्दु = तिरुमणम् सॆय्वार्गळो अल्लदु; साडु इऱ = सगडत्तै मुऱियुम्बडि; पाय्न्द पॆरुमाऩ् = सॆय्द कण्णऩ्; तक्कवा = जादि धर्मत्तुक् केऱ्ऱवाऱु; कैप्पऱ्ऱुङ् गॊलो? = कैप्पिडित्तु मणम् कॊळ्वऩो?
गरणि-प्रतिपदार्थः - DP_३०२ - ८०
वेडर्=बेडरु, मऱवर्=काडु कुरुबरु, मुन्तादवर, कुलम्=कुलदवर, पोले=हागॆ, वेण्डिट्रु शॆय्दु=तन्नन्नु बेडुवन्तॆ माडि, ऎन्=नन्न, महळै=मगळन्नु, कूडिय=गन्दुहॆण्णुगळ सेरिकॆय, कूट्टमे=कूटवे, आह=मदुवॆयॆन्दागि, कॊण्डु=तिळिदुकॊण्डु, कुडिवाऴुम् कॊलो=संसार माडुवनो? नाडुम्=ग्रामवासिगळु, नगरुम्= पट्टण वासिगळू, अऱिय=अरितुकॊळ्ळुवन्तॆ, नल्लदु=उत्कृष्टवाद, ओर्=ऒन्दु, कण्णालम्= मदुवॆयन्नु, शॆय्दु=माडि, शाडु=शकटवन्नु, इऱ=नाशवागुवन्तॆ, पाय्न्द=झाडिसि ऒदॆद, पॆरुमान्=स्वामियु, तक्क=(शास्त्रक्कॆ)तक्कदाद, आ=रीतियल्लि, कैप्पट्रुम् कॊलो=कैहिडियुत्तानो?
गरणि-गद्यानुवादः - DP_३०२ - ८०
बेडरु मरवरु मुन्ताद कुलदवर हागॆ तन्नन्नु बेडुवन्तॆ माडि, गण्डुहॆण्णुगळ सेरिकॆय कूटवे मदुवॆयॆन्दु तिळीदुकॊण्डु नन्न मगळॊडनॆ संसारमाडुवनो? ग्रामवासिगळू नगरवासिगळू अरियुवन्तॆ बहिरङ्गवागि उत्कृष्टवाद ऒन्दु मदुवॆयन्नु माडि, शकटवन्नु नाशवागुवन्तॆ झाडिसि ऒदॆद स्वामियु, शास्त्र सम्मतवाद रीतियल्लि अवळ कैहिडियुवनो?(६)
गरणि-विस्तारः - DP_३०२ - ८०
मदुवॆ ऎण्टु बेरॆबेरॆ विधगळल्लि नडॆयबहुदॆन्दु विवरिसिद्दारॆ. बेडरु मरवरु मुन्ताद कुलदवरु माडुव मदुवॆ अवर कुलाचारक्कॆ सम्बन्धिसिद्दु. गण्डुहॆणु परस्पर सम्मतिसिदरॆ, ऒन्दु ऒळ्ळॆय दिन अवरिब्बरू कूडिकॊण्डरॆ अवर मदुवॆ मुगियितु. अनन्तर अवरु गण्डहॆण्डिरागि संसारवनु नडसिकॊळ्ळुत्तारॆ. ई बगॆय विवाहवन्नु “कूडिकॆ”ऎन्नुत्तारॆ. मत्तॊन्दु बगॆयदु विधिवत्ताद विवाह.
१२४
अदन्नु अग्निसाक्षियागि नडसतक्कद्दु. गण्डिनहॆण्णिन तन्दॆ तायिगळू बन्धुगळू इष्टमित्ररू ऒट्टागि सेरि, ऒन्दु गॊत्ताद शुभदिनदन्दु, गण्डुहॆण्णुगळन्नु शङ्गरिसि, मदुवॆ मण्टपक्कॆ करॆदॊय्दु, ऎल्लर सम्मुखदल्लि, अग्निसाक्षियागि मन्त्रपूर्वकवागि गण्डुहॆण्णिन कैयन्नु हिडियुवुदु मत्तु धर्म अर्थ कामगळल्लि अतिचरिसुवुदिल्ल”ऎन्दु परस्पर वाग्दान माडुवुदु. (नातिचरामि).
पाशुरद तायिगॆ मनस्सिनल्लि हॊय्दाट. तन्न मगळन्नुकृष्णनु मरुळुगॊळिसि, अवनन्नु बेडुवन्तॆ माडि अवळन्नु तन्नल्लिगॆ करॆदॊय्दनष्टॆ. अल्लि कूडिकॆय रीतियल्लि गुट्टागि मदुवॆ माडिकॊण्डु अवळॊडनॆ संसार नडसुवनो अथवा, विधिवत्तागि, बहिरङ्गवागि, ऎल्लरॆदुरिगॆ शुभदिनदन्दु अवळ पाणिग्रहण माडुवनो काणॆनल्ला ऎन्दु योचिसुत्ताळॆ. तन्न ऒब्बळे मगळन्नु ऎल्लरू नोडुवन्तॆ, ऎल्लरिगू तिळियुवन्तॆ अद्धूरिय विवाह विधिपूर्वकवागि नडॆयुवुदन्नु तानु कण्तुम्ब नोडि नलियबेकॆम्बुदु अवळ आशॆ. अदक्कॆ ईग ऎडॆयिल्लदन्तॆ आयितल्ला ऎम्बुदु चिन्तॆ.
०७ अण्डत्तमरर् पॆरुमान्
विश्वास-प्रस्तुतिः - DP_३०३ - ८१
अण्डत्तमरर्बॆरुमाऩ् आऴियाऩ्इऩ्ऱुऎऩ्मगळै
पण्डप्पऴिप्पुक्कळ्सॊल्लिप् परिसऱआण्डिडुङ्गॊलो?
कॊण्डुगुडिवाऴ्क्कैवाऴ्न्दु कोवलप्पट्टम्गवित्तु
पण्डैमणाट्टिमार्मुऩ्ऩे पादुगावल्वैक्कुङ्गॊलो? ७।
मूलम् (विभक्तम्) - DP_३०३
३०३ अण्डत्तु अमरर् पॆरुमाऩ् * आऴियाऩ् इऩ्ऱु ऎऩ्मगळै *
पण्डप् पऴिप्पुक्कळ् सॊल्लिप् * परिसु अऱ आण्डिडुङ् गॊलो? **
कॊण्डु कुडि वाऴ्क्कै वाऴ्न्दु * कोवलप् पट्टम् कवित्तु *
पण्डै मणाट्टिमार् मुऩ्ऩे * पादुगावल् वैक्कुङ् गॊलो? (७)
मूलम् - DP_३०३ - ८१
अण्डत्तमरर्बॆरुमाऩ् आऴियाऩ्इऩ्ऱुऎऩ्मगळै
पण्डप्पऴिप्पुक्कळ्सॊल्लिप् परिसऱआण्डिडुङ्गॊलो?
कॊण्डुगुडिवाऴ्क्कैवाऴ्न्दु कोवलप्पट्टम्गवित्तु
पण्डैमणाट्टिमार्मुऩ्ऩे पादुगावल्वैक्कुङ्गॊलो? ७।
Info - DP_३०३
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_३०३
वैगुन्दत्तिल् इरुप्पवऩुम् नित्यसूरिगळुक्कु तलैवऩुमाऩ सक्रायुदत्तै उडैयवऩाऩ कण्णऩ् ऎऩ् पॆण्णै इऩ्ऱु अऴगिलो कुणत्तिलो कुऱैगळ् कूऱि तगुदियऱ्ऱवळ् ऎऩ्ऱु मट्टमाग नडत्तुवाऩो? इवळै एऱ्ऱु नल्लदोर् वाऴ्क्कै वाऴ्न्दु आयर्गुल तलैवि ऎऩ्ऱ पट्टम् कट्टि एऱ्कऩवे इरुक्कुम् मऩैविमार् मुऩ्बु तऩि उरिमै कॊडुत्तु अन्दप्पुरत्तिले वैत्तुक्कॊळ्वाऩो?
Hart - DP_३०३
Will the chief of the gods with a discus in the sky
live with my daughter without blaming her for anything?
Will he live with her in the family
and give her the name of belonging to a cowherd family
so that all the other housewives will know and protect her?
प्रतिपदार्थः (UV) - DP_३०३
अण्डत्तु = वैगुन्दत्तिल् इरुप्पवऩुम्; अमरर् पॆरुमाऩ् = नित्यसूरिगळुक्कु तलैवऩुमाऩ; आऴियाऩ् = सक्रायुदत्तै उडैयवऩाऩ कण्णऩ्; इऩ्ऱु ऎऩ् मगळै = ऎऩ् पॆण्णै इऩ्ऱु; पण्डप् पऴिप्पुक्कळ् = अऴगिलो कुणत्तिलो; सॊल्लि = कुऱैगळ् कूऱि; परिसु अऱ = तगुदियऱ्ऱवळ् ऎऩ्ऱु; आण्डिडुङ् गॊल्लो? = मट्टमाग नडत्तुवाऩो?; कॊण्डु = इवळै एऱ्ऱु; कुडि वाऴ्क्कै = नल्लदोर् वाऴ्क्कै; वाऴ्न्दु = वाऴ्न्दु; कोवल = आयर्गुल तलैवि; पट्टम् कवित्तु = ऎऩ्ऱ पट्टम् कट्टि; पण्डै = एऱ्कऩवे इरुक्कुम्; मणाट्टिमार् = मऩैविमार्; मुऩ्ऩे = मुऩ्बु; पादुगावल् = तऩि उरिमै कॊडुत्तु; वैक्कुम् = अन्दप्पुरत्तिले; कॊलो? = वैत्तुक्कॊळ्वाऩो?
गरणि-प्रतिपदार्थः - DP_३०३ - ८१
अण्डत्तु=ब्रह्मान्ददल्लिरुव, अमरर्=अमररिगॆल्ला, पॆरुमान्=स्वामियू, आऴियान्=चक्रधारियू(आद कृष्णनु), इन्ऱु=इन्दु, ऎन् महळै=नन्न मगळन्नु कुरितु, पण्डम्=वस्तुगळिगॆ माडुवन्तॆ, पऴिप्पुक्कळ्=कॊरतॆगळन्नु, शॊल्लि=हेळि, परिशु=अन्तस्तु, अऱ=पूर्तियागि इल्लदन्तॆ, आण्डुम् कॊलो=(अवळ मेलॆ), यजमान्य नडसुवनो? कॊण्डु=(इवळन्नु)मर्यादॆयिन्द स्वीकरिसि, कुडिवाऴ् क्कै=संसारिय जीवनवन्नु, वाऴ्न्दु=नडसुत्ता(बाळुत्ता)
गरणि-गद्यानुवादः - DP_३०३ - ८१
१२५
गरणि-प्रतिपदार्थः - DP_३०३ - ८१
कोवलर्=गोवळर, पट्टम्=यजमान्यवन्नु, कवित्तु=हॊरिसि, पण्डै=हळॆय मणाट्टिमार्=पट्ट महिषियादवर, मुन्ने=ऎदुरिनल्लि, पादुकावल्=अन्तःपुरद रक्षणॆयल्लि, वैक्कूम् कॊलो=इडुवनो?
गरणि-गद्यानुवादः - DP_३०३ - ८१
ब्रह्माण्डदल्लिरुव अमररिगॆल्लरिगू स्वामियू चक्रधारियू आदवनु(कृष्ण) इन्दु नन्न मगळन्नु कुरितु वस्तुगळिगॆ माडुवन्तॆ कॊरतॆगळन्नु ऎत्तिहिडिदु अवळिगॆ याव अन्तस्तू इल्लदन्तॆ अवळ मेलॆ ऒडॆतन नडसुवनो? इल्लवॆ, इवळन्नु मर्यादॆयिन्द बरमाडिकॊण्डु संसारिय बाळन्नु बाळुत्ता, इवळिगॆ गोवळर ऒडतिय पट्टवन्नु कट्टि ,तन्न हळॆय(पट्ट)महिषियर ऎदुरिनल्ले अन्तःपुरद रक्षणॆयल्लि इरिसुवनो?(७)
गरणि-विस्तारः - DP_३०३ - ८१
पाशुरद तायिगॆ तन्न मगळिगॆ श्रीकृष्णन अन्तःपुरदल्लि सरियाद स्थान सिक्कुवुदो इल्लवो ऎम्ब चिन्तॆ. तन्न मगळिगॆ गण्डनागिरुववनु देवाधिदेवनु, ब्रह्माण्डनायकनु, चक्रधारि. अवन गुणविभूतिगळिगॆ ऎणॆये इल्ल. अन्थवनु हॊसदागि कैहिडिद (तन्न मगळ गुणादिगळल्लि कॊरतॆगळन्नु ऎत्तिहिडिदु अवळ योग्यतॆयन्नु कीळुमाडिबिट्टु अवळिगॆ याव बगॆय गौरवक्कू ऎडॆयिल्लदन्तॆ सामान्यवाद ऊळिगदवळन्तॆ अलक्ष्यदिन्द नोडिकॊळ्ळुवनो? इल्लवे, हॊसदागि कैहिडिदवळॆम्ब अवळन्नु आदरदिन्दलू गौरवदिन्दलू बरमाडिकॊण्डु, अवन हळॆय पट्टमहिषियरिगॆल्ला सल्लुव सकल मर्यादॆगळॊन्दिगॆ अवळन्नु “गोवळर ऒडति” ऎम्ब पट्टकट्टि, अन्तःपुरदल्लि सेरिसि, दासदासियर रक्षणॆयन्नु कॊडुवनो?
“पण्डप्पऴिप्पुक्कळ् शॊल्लि”- इदु ऒन्दु उपमान. सामान्यवागि, वस्तुगळन्नु व्यापार माडुवाग, अवुगळ बॆलॆयन्नु इळिसुवुदक्कागि अवुगळल्लि इल्लद सल्लद दोषगळन्नु ऎत्तिहिडियुवुदु वाडिकॆ. हागॆये, बलवन्तदिन्द मदुवॆयाद हॊस हॆण्डतिगॆ तक्क गौरववन्नु कॊडबारदॆन्दु बयसुवुदादरॆ, अवळ गुणदल्लि सल्लद दोषगळन्नु आरोपिसुवुदु.
१२६
०८ कुडियिऱ् पिऱन्दवर्
विश्वास-प्रस्तुतिः - DP_३०४ - ८२
कुडियिल्बिऱन्दवर्सॆय्युम् कुणमॊऩ्ऱुंसॆय्दिलऩ्अन्दो।
नडैयॊऩ्ऱुंसॆय्दिलऩ्नङ्गाय्। नन्दगोबऩ्मगऩ्कण्णऩ्
इडैयिरुबालुंवणङ्ग इळैत्तिळैत्तुऎऩ्मगळ्एङ्गि
कडैगयिऱेबऱ्ऱिवाङ्गिक् कैदऴुम्बेऱिडुङ्गॊलो? ८।
मूलम् (विभक्तम्) - DP_३०४
३०४ कुडियिल् पिऱन्दवर् सॆय्युम् * कुणम् ऒऩ्ऱुम् सॆय्दिलऩ् अन्दो *
नडै ऒऩ्ऱुम् सॆय्दिलऩ् नङ्गाय् * नन्दगोबऩ् मगऩ् कण्णऩ् **
इडै इरुबालुम् वणङ्ग * इळैत्तु इळैत्तु ऎऩ्मगळ् एङ्गि *
कडैगयिऱे पऱ्ऱि वाङ्गिक् * कै तऴुम्बु एऱिडुङ् गॊलो? (८)
मूलम् - DP_३०४ - ८२
कुडियिल्बिऱन्दवर्सॆय्युम् कुणमॊऩ्ऱुंसॆय्दिलऩ्अन्दो।
नडैयॊऩ्ऱुंसॆय्दिलऩ्नङ्गाय्। नन्दगोबऩ्मगऩ्कण्णऩ्
इडैयिरुबालुंवणङ्ग इळैत्तिळैत्तुऎऩ्मगळ्एङ्गि
कडैगयिऱेबऱ्ऱिवाङ्गिक् कैदऴुम्बेऱिडुङ्गॊलो? ८।
Info - DP_३०४
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_३०४
उयर् कुलत्तिल् पिऱन्दवर् सॆय्युम् नऱ्सॆय्गैयो कुणमो ऎदुवुमे इवऩिडम् इल्लै पॊदुवाऩ नडत्तैगळिलुम् ऒऩ्ऱुम् सॆय्ददिल्लै पॆण्णे नन्दगोबऩ् मगऩ् कण्णऩ्! तयिर् कडैयुम् पोदु इडैयाऩदु इरुबक्कत्तिलुम् वळैन्दु तुवण्डु पोवदऩाल् ऎऩ् मगळ् इळैत्तु मूच्चु वाङ्गियबडि कडैयुम् कयिऱ्ऱै पिडित्तु वलित्तु अदऩाल् कैयिल् तऴुम्बु पॆऱ्ऱिडुवाळो?
Hart - DP_३०४
O beautiful girl!
The son of Nandagopan doesn’t do any of the things
that people born in good families do:
He doesn’t follow our customs: O my god,
my daughter’s waist is becoming thin
and she is longing for a better life:
Will her hands become rough
always churning buttermilk and holding the churning rope?
प्रतिपदार्थः (UV) - DP_३०४
कुडियिल् = उयर् कुलत्तिल्; पिऱन्दवर् सॆय्युम् = पिऱन्दवर् सॆय्युम् नऱ्सॆय्गैयो; कुणम् ऒऩ्ऱुम् = कुणमो ऎदुवुमे; सॆय्दिलऩ् अन्दो! = इवऩिडम् इल्लै; नडै ऒऩ्ऱुम् = पॊदुवाऩ नडत्तैगळिलुम् ऒऩ्ऱुम्; सॆय्दिलऩ् नङ्गाय्! = सॆय्ददिल्लै पॆण्णे; नन्दगोबऩ् मगऩ् कण्णऩ्! = नन्दगोबऩ् मगऩ् कण्णऩ्!; इडै = तयिर् कडैयुम् पोदु इडैयाऩदु; इरुबालुम् = इरुबक्कत्तिलुम्; वणङ्ग इळैत्तु = वळैन्दु तुवण्डु पोवदऩाल्; ऎऩ् इळैत्तु मगळ् = ऎऩ् मगळ् इळैत्तु; एङ्गि = मूच्चु वाङ्गियबडि; कडैगयिऱे = कडैयुम् कयिऱ्ऱै; पऱ्ऱि वाङ्गि = पिडित्तु वलित्तु; कै तऴुम्बु = अदऩाल् कैयिल् तऴुम्बु; एऱिडुङ् गॊलो? = पॆऱ्ऱिडुवाळो?
गरणि-प्रतिपदार्थः - DP_३०४ - ८२
नङ्गाय्=गुणवतिये, नन्दगोपन्=नन्दगोपन, महन्=मगनाद, कण्णन्=कृष्णनु, कुडियिल्=सद्वंशदल्लि, पिऱन्दवर्=जनिसिदवरु, शॆय्युम्=अनुसरिसुव, गुणम्=सद्गुणगळु, ऒन्ऱुम्=ऒन्दन्नादरू, शॆय्दु इलन्=अनुसरिसिदवनल्ल, नडै=नडतॆयल्लू, ऒन्ऱुम्=ऒन्दन्नादरू, शॆय्दु इलन्=आचरिसिदवनल्ल, अन्दो=अय्यो, ऎन् महळ्=नन्न मगळु मॊसरु कडॆयुवाग, इडै=नडुविन, इरु=ऎरडु, पालुम्=पक्कगळू, वणङ्ग=बागुत्तिरलु, एङ्गि=एदुत्ता, इळैत्तु इळैत्तु=चॆन्नागि ऎळॆदु ऎळॆदु, कडै=कडॆयुव, कयिऱे=हग्गवन्नु, पट्रि=हिडिदु, वाङ्गि=बलवागि ऎळॆदाडुवुदरिन्द, कैतऴुम्बु=कैयल्लि गाय, एऱिडुम् कॊलो=मूडुवुदो एनो?
गरणि-गद्यानुवादः - DP_३०४ - ८२
गुणवतिये, नन्दगोपालन मगनाद कृष्णनु सद्वंशदल्लि जनिसिदवरु अनुस्रैसुव सद्गुणगळल्लि ऒन्दन्नादरू अनुसरिसिदवनल्ल. नडतॆयल्लू ऒन्दन्नादरू आचरिसिदवनल्ल. अय्यो नन्न मगळु मॊसरु कड्यॆउवाग नडुविन ऎरडुपक्कगळू बागुत्तिरलु आयासदिन्द एदुत्ता उसिरन्नु चॆन्नागि ऎळॆदु ऎळॆदु कडॆयुव हग्गवन्नु हिडिदु बलवागि ऎळॆयुवुदरिन्द कैयल्लि गाय मूडुवुदो एनो?(८)
गरणि-विस्तारः - DP_३०४ - ८२
पाशुरद तायि तन्न पेचन्नु मत्तॊब्ब कुलीन तायियल्लि हेळिकॊळ्ळुत्ताळॆ- नन्दगोपन मगनाद कृष्णनु सद्वंशदल्लि हुट्टिद्दानॆ, दिट. आदरॆ, अवन गुणवू नडतॆयू सद्वंशदवरिगॆ तक्कद्दल्ल. सत्कुलजातॆयाद नन्न मगळन्नु हेगो मरुळूमाडि नम्मन्नॆल्ला तॊरॆदुहोगुवन्तॆ माडिबिट्टनल्ल. अवळन्नु तन्न सङ्गड करॆदॊय्दुबिट्टनल्ल. इदु सद्गुणवे? सन्नडतॆये? तन्न मनॆयल्लि अवळन्नु मॊसरन्नु कडॆयुव चाकरिगॆ नियमिसिदनू एनो?अपरिमित प्रमाणद मॊसरन्नु कडॆदु कडॆदु अवळिगॆ ऎष्टु दणिवागिदॆयो काणॆ. कडॆयुव हग्गवन्नु हिडिदु, बलवागि अदन्नु ऎळॆदु ऎळॆदु अवळ कैगळ मेलॆ बॊब्बॆ ऎद्दिदॆयो एनो? मॊसरुकडॆयुवाग
१२७
अवळु तन्न सॊण्टवन्नू पक्कगळन्नू ऎडक्कू बलक्कू हॊरळिसि हॊरळिसि अवळिगॆ एदुसुरु बन्दिरबहुदु. आदरू, अतॆय मनॆयाद्दरिन्द अवळु तन्न कॆलसवन्नु माडलेबेकाद्दरिन्द, उसिरन्नु चॆन्नागि ऎळॆदु ऎळॆदु आयासगॊळ्ळुत्तिरबहुदु. प्रीतिय गण्डनागिरुव पक्षदल्लि अवळुपडुव कष्टवन्नु नोडियू सह हीगॆ अवनु सुम्मनिरुवुदे? अदु सद्गुणवे? सन्नडतॆये?
०९ वॆण्णिऱत्तोय् तयिर्
विश्वास-प्रस्तुतिः - DP_३०५ - ८३
वॆण्णिऱत्तोय्दयिर्दऩ्ऩै वॆळ्वरैप्पिऩ्मुऩ्ऎऴुन्दु
कण्णुऱङ्गादेयिरुन्दु कडैयवुम्दाऩ्वल्लळ्गॊलो?
ऒण्णिऱत्तामरैच्चॆङ्गण् उलगळन्दाऩ्ऎऩ्मगळै
पण्णऱैयाप्पणिगॊण्डु परिसऱआण्डिडुङ्गॊलो? ९।
मूलम् (विभक्तम्) - DP_३०५
३०५ वॆण्णिऱत् तोय् तयिर् तऩ्ऩै * वॆळ्वरैप्पिऩ् मुऩ् ऎऴुन्दु *
कण् उऱङ्गादे इरुन्दु * कडैयवुम् ताऩ्वल्लळ् कॊलो? **
ऒण्णिऱत् तामरैच् चॆङ्गण् * उलगळन्दाऩ् ऎऩ्मगळै *
पण् अऱैयाप् पणिगॊण्डु * परिसु अऱ आण्डिडुङ् गॊलो? (९)
मूलम् - DP_३०५ - ८३
वॆण्णिऱत्तोय्दयिर्दऩ्ऩै वॆळ्वरैप्पिऩ्मुऩ्ऎऴुन्दु
कण्णुऱङ्गादेयिरुन्दु कडैयवुम्दाऩ्वल्लळ्गॊलो?
ऒण्णिऱत्तामरैच्चॆङ्गण् उलगळन्दाऩ्ऎऩ्मगळै
पण्णऱैयाप्पणिगॊण्डु परिसऱआण्डिडुङ्गॊलो? ९।
Info - DP_३०५
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_३०५
नल्ल वॆळुप्भाग तोय्न्द तयिरै किऴक्कु वॆळुप्पदऱ्कु मुऩ्बाग ऎऴुन्दु कण्णुऱङ्गामल् कडैवदऱ्कु सक्ति उडैयवळ् ताऩो? अऴगिय तामरै पोऩ्ऱ सिवन्द कण्गळैयुडैयवऩुम् तिरुविक्किरमऩाऩ कण्णऩ् ऎऩ् पॆण्णै सादारणमाऩ पणि सॆय्य वैत्तु अवळ् पॆरुमै कॆड आळ्वाऩो? अऱियेऩ्
Hart - DP_३०५
Without sleeping well,
can my daughter wake up before dawn and churn the white yogurt?
Will he, with shining lotus eyes who measured the world,
make her do hard work or will he keep her happy?
प्रतिपदार्थः (UV) - DP_३०५
वॆण्णिऱत् तोय् = नल्ल वॆळुप्भाग तोय्न्द; तयिर् तऩ्ऩै = तयिरै; वॆळ्वरैप्पिऩ् = किऴक्कु वॆळुप्पदऱ्कु; मुऩ् ऎऴुन्दु = मुऩ्बाग ऎऴुन्दु; कण् उऱङ्गादे = कण्णुऱङ्गामल्; कडैयवुम् = कडैवदऱ्कु; ताऩ् वल्लळ् कॊल्लो? = सक्ति उडैयवळ् ताऩो?; ऒण्णिऱत् तामरै = अऴगिय तामरै पोऩ्ऱ; सॆङ्गण् = सिवन्द कण्गळैयुडैयवऩुम्; उलगळन्दाऩ् = तिरुविक्किरमऩाऩ कण्णऩ्; ऎऩ् मगळै = ऎऩ् पॆण्णै; पण् अऱैया = सादारणमाऩ; पणि कॊण्डु = पणि सॆय्य वैत्तु; परिसऱ = अवळ् पॆरुमै कॆड; आण्डिडुङ् गॊलो? = आळ्वाऩो? अऱियेऩ्
गरणि-प्रतिपदार्थः - DP_३०५ - ८३
वॆळ्=बॆळगु, वरैप्पिन्=बरुवुदक्किन्त, मुन्=मुन्न, ऎऴुन्दु=ऎद्दु, कण्=कण्णु, उऱङ्गादे=मुच्चदॆये, इरुन्दु=इद्दु, वॆळ्=बिळुपु, निऱम्=बण्णद, तोय्=हॆप्पुगट्टिरुव, तयिर् तन्नै=मॊसरन्नु, कडैयवुम्=कडॆयुवुदक्कू,तान्=तन्न (नन्न मगळु) वल्लळ् कॊलो=शक्तळागिद्दाळो?, ऒळ्=ऒळ्ळॆय, निऱम्=बण्णवुळ्ळ, शॆम्=कॆम्फु, तामरै=तावरॆय, कण्=कण्णुळ्ळ, उलहु=लोकगळन्नु, अळन्दान्=अळॆदवनु, ऎन्=नन्न, महळै=मगळ(मगळिन्द), पण्=कार्यगळन्नु, अऱैया=कृत्रिमरहितवागि, पणीकॊण्डु=माडिसिकॊण्डु, परिशु=(अवळ) हिरिमॆ, अऱ=कॊरतॆयागदन्तॆ, आण्डिडुम् कॊलो=ऒडॆतन माडुवनो?
गरणि-गद्यानुवादः - DP_३०५ - ८३
बॆळगु बरुवुदक्किन्त मुन्नवे ऎद्दु, कण्णु मुच्चदॆये इद्दु, बिळियबण्णद हॆप्पुमॊसरन्नु कडॆयुवुदक्कॆ तानु शक्तळागिद्दाळो? ऒळ्ळॆय बण्णवुळ्ळ चॆन्दावरॆय कण्णिनवनू लोकगळन्नळॆदवनू, नन्न मगळिन्द कॆलसगळनु कृत्रिमरहितवागि माडिसिकॊण्डु (अवळ) हिरिमॆगॆ कॊरतॆ बरदन्तॆ ऒडॆतन माडुवनो?(९)
गरणि-विस्तारः - DP_३०५ - ८३
१२८
तन्न मगळिगॆ अत्तॆय मनॆयल्लि याव बगॆय कॆट्टहॆसरू बरबारदु. अवळु चटुवटिकॆयिन्द कॆलस माडतक्कवळु. माडुव कॆलसवनु शुद्धवागि कृत्रिमरहितवागि माडतक्कवळु. प्रतिनित्यवू बॆळकु हरियुवुदक्कॆ मुञ्चॆये निद्दॆ तिळिदॆद्दु, स्वच्छवाद कण्णुगळिन्द तन्न कॆलसदल्लि तॊडगुवळु. बॆळ्ळगॆ गट्टियागि हॆप्पुगट्टिद मॊसरन्नु कडॆयुवुदरल्लि शक्तळागिद्दाळो?
कॆन्दावरॆय कण्णुगळुळ्ळ परमसुन्दरनू, लोकगळन्नॆल्ला अळॆद परमसमर्थनू आद भगवन्तनु (श्रीकृष्णनु) अवळिन्द वळ हिरिमॆगॆ गौरवक्कॆ तक्क कॆलसगळन्नु माडिसुत्ता, अवळिन्द सेवॆ पडॆयुत्ता अवळ कीर्तिगॆ लोपतरदन्तॆ ऒडॆतन माडुवनो?
ऎष्टु विधवागि योचिसिदरू पाशुरद तायिय सन्देह निवृत्तिहॊन्दुवुदिल्ल. आदरॆ, तन्न मगळिगॆ ऎल्ल बगॆयल्लू मङ्गळवागुवुदॆन्दु अवळिगॆ भरवसॆ इदॆ. ई ऎरडर नडुवॆ, प्रापञ्चिक रीतियल्लि, अवळिगॆ मनस्सिन हॊय्दाट.
१० मायवन् पिन्
विश्वास-प्रस्तुतिः - DP_३०६ - ८४
मायवऩ्पिऩ्वऴिसॆऩ्ऱु वऴियिडैमाऱ्ऱङ्गळ्गेट्टु
आयर्गळ्सेरियिलुम्बुक्कु अङ्गुत्तैमाऱ्ऱमुमॆल्लाम्
तायवळ्सॊल्लियसॊल्लैत् तण्बुदुवैप्पट्टऩ्सॊऩ्ऩ
तूयदमिऴ्प्पत्तुंवल्लार् तूमणिवण्णऩुक्काळरे। (२) १०।
मूलम् (विभक्तम्) - DP_३०६
३०६ ## मायवऩ् पिऩ्वऴि सॆऩ्ऱु * वऴियिडै माऱ्ऱङ्गळ् केट्टु *
आयर्गळ् सेरियिलुम् पुक्कु * अङ्गुत्तै माऱ्ऱमुम् ऎल्लाम् **
तायवळ् सॊल्लिय सॊल्लैप् * तण् पुदुवैप् पट्टऩ् सॊऩ्ऩ *
तूय तमिऴ् पत्तुम् वल्लार् * तू मणिवण्णऩुक्कु आळरे (१०)
मूलम् - DP_३०६ - ८४
मायवऩ्पिऩ्वऴिसॆऩ्ऱु वऴियिडैमाऱ्ऱङ्गळ्गेट्टु
आयर्गळ्सेरियिलुम्बुक्कु अङ्गुत्तैमाऱ्ऱमुमॆल्लाम्
तायवळ्सॊल्लियसॊल्लैत् तण्बुदुवैप्पट्टऩ्सॊऩ्ऩ
तूयदमिऴ्प्पत्तुंवल्लार् तूमणिवण्णऩुक्काळरे। (२) १०।
Info - DP_३०६
{‘uv_id’: ‘PAT_३_८’, ‘rAga’: ‘Ānandabhairavi / आऩन्दबैरवि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Mother’}
अर्थः (UV) - DP_३०६
मायवऩाऩ कण्णऩ् पिऩ् पोय् वऴि मुऴुदुम् वार्त्तैगळ् केट्टुक्कॊण्डे तिरुवाय्प्पाडियिल् पुगुन्दु अङ्गुळ्ळ सॊऱ्कळ् सॆयल्गळ् ऎल्लावऱ्ऱैयुम् यसोदै कूऱियदै श्रीविल्लिबुत्तूर् साऩ्ऱोऩ् अरुळिच्चॆय्द तूयदमिऴ् पासुरङ्गळै अऩुसन्दिप्पवर् कण्णऩुक्कु आट्पट्टवरेयावार्
Hart - DP_३०६
The chief of flourishing Puduvai
composed ten pāsurams describing
how a good mother went to a cowherd village
searching for her daughter
when she went away with Māyavan
and how she worried whether her daughter
could live as a daughter-in-law in the cowherd village:
If devotees recite the pāsurams of Vishṇuchithan
they will become devotees of the sapphire-colored lord:
प्रतिपदार्थः (UV) - DP_३०६
मायवऩ् पिऩ् = मायवऩाऩ कण्णऩ् पिऩ्; वऴि सॆऩ्ऱु = पोय्; वऴियिडै = वऴि मुऴुदुम्; माऱ्ऱङ्गळ् केट्टु = वार्त्तैगळ् केट्टुक्कॊण्डे; आयर्गळ् सेरियिलुम् पुक्कु = तिरुवाय्प्पाडियिल् पुगुन्दु; अङ्गुत्तै = अङ्गुळ्ळ; माऱ्ऱमुम् ऎल्लाम् = सॊऱ्कळ् सॆयल्गळ् ऎल्लावऱ्ऱैयुम्; तायवळ् सॊल्लिय सॊल्लै = यसोदै कूऱियदै; तण् पुदुवैप्पट्टऩ् = श्रीविल्लिबुत्तूर् साऩ्ऱोऩ्; सॊऩ्ऩ तूयदमिऴ् = अरुळिच्चॆय्द तूयदमिऴ्; पत्तुम् वल्लार् = पासुरङ्गळै अऩुसन्दिप्पवर्; तूमणिवण्णऩुक्कु = कण्णऩुक्कु; आळरे = आट्पट्टवरेयावार्
गरणि-प्रतिपदार्थः - DP_३०६ - ८४
मायवन्=अद्भुतकारियाद श्रीकृष्णन, पिन्=हिन्दॆ, वऴि=दारियन्नु, शॆन्ऱु=नडॆदु, वऱि=दारिय, इडै=स्थळगळल्लि, माट्रङ्गळ्=मातुगळन्नु, केट्टु=केळि, आयर्हळ्=गोवळर, चेरियिलुम्=केरियल्लियू, पुक्कू=प्रवेशमाडि, अङ्गुत्तै=अल्लिय, माट्रमुम्=मातुगळन्नू, ऎल्लाम्=ऎल्लवन्नू, ताय् अवळ्=तायियादवळु, शॊल्लिय=आडिद
गरणि-गद्यानुवादः - DP_३०६ - ८४
१२९
गरणि-प्रतिपदार्थः - DP_३०६ - ८४
शॊल्लै=मातुगळन्ने, तण्=तम्पाद, पुदुवै=श्रीविल्लिपुत्तूरिन, पट्टन्=भट्टनु(विष्णुचित्तनु), शॊन्न=हेळिद, तूय=दोषरहितवाद, (शुद्धवाद), तमिऴ्=तमिळिन, पत्तुम्=हत्तु पाशुरगळन्नू, वल्लार्=बल्लवरु, तू=सुन्दरवाद, मणि=इन्द्रनीलमणिय, वण्णनुक्कू=बण्णदवनिगॆ(श्रीकृष्णनिगॆ), आळरे=दासरे(आगुवरु).
गरणि-गद्यानुवादः - DP_३०६ - ८४
अद्भुतकारियाद श्रीकृष्णन हिन्दॆ दारियन्नुनडॆदु, दारिय स्थळगळल्लि मातुगळन्नु केळि, गोवळर केरियन्नू प्रवेशिसि, अल्लिय मातुगळन्नू ऎल्लवनू तायियादवळु आडिद मातुगळन्ने तम्पाद श्रीविल्लिपुत्तूरिन भट्टनु(विष्णुचित्तनु) हेळिद शुद्धवाद तमिळिन हत्तु पाशुरगळन्नु बल्लवरु सुन्दरवाद इन्द्रनीलमणिय बण्णदवनिगॆ(श्रीकृष्णनिगॆ) दासरे आगुत्तारॆ.(१०)
गरणि-विस्तारः - DP_३०६ - ८४
इदु ई तिरुमॊऴिगॆ फलश्रुति. भगवन्तन नित्यकिङ्करराद बयसुववरु माडबेकादद्देनु? अवरु किङ्कररागुवुदु हेगॆ? तिरुमॊऴियल्लि मुख्य वस्तुवाद “मगळु” इदक्कॆ उत्तम निदर्शनवागिद्दाळॆ. अवळ मार्गदर्शनवन्नु अनुसरिसुववनु भगवात्किङ्करनागुवुदरल्लि सन्देहविल्ल. आ “मगळु” प्रापञ्चिक जीवनवन्नु बदिगॊत्ति, तायिय मातन्नॊल्लदॆ, तनगॆ श्रीकृष्णने पतियॆन्दू, गतियॆन्दू मनसार वरिसि, अवन अद्भुतकल्याण गुणगळिगॆ मारुहोगि, अवनल्लि व्यामोहगॊण्डु, उन्मत्तळागि अवनन्नु हुडुकिकॊण्डु मनॆयन्नू बन्धुगळन्नू तॊरॆदु हॊरटेहोदळु. गोकुलवन्नु तलुपि, अल्लिकृष्णन सान्निध्यवन्नू सेरिदळु. अवनिगॆ सेवॆसल्लिसुत्ता आनन्ददिन्द काल कळॆदळु. (ई निदर्शनवन्नु मुन्दिट्टु भक्तरु नडॆदुकॊण्डरॆ, भगवन्तनन्नु ऒलिसिकॊळ्ळुवुदरल्लि सन्देहविल्ल. अवरिगॆ भगवन्तन चिरदास्य दॊरकुवुदरल्लियू सन्देहविल्ल.) आऴ्वाररु ई तिरुमॊऴिय मूलक भक्तन मुन्दॆ इट्टिरुव दिव्यामृत इदे.
गरणि-अडियनडे - DP_३०६ - ८४
नल्लतु, ऒन्ऱु, कुमरि, ऒरु, तन् मामन्, वेडर्,अण्ड, कुडि, वॆण्डिऱ, मायवन्, (ऎन्नादन्)
१३०
श्रीः
श्रियै नमः