०७

०१ ऐयपुऴुदियुडम्बळैन्दिवळ् पेच्चुमलन्दलैयाय्

विश्वास-प्रस्तुतिः - DP_२८६ - ६४

ऐयबुऴुदिउडम्बळैन्दु इवळ्बेच्चुमलन्दलैयाय्
सॆय्यनूलिऩ्सिऱ्ऱाडै सॆप्पऩटुक्कवुंवल्लळल्लळ्
कैयिऩिल्सिऱुदूदैयोडु इवळ्मुऱ्ऱिल्बिरिन्दुमिलळ्
पैयरवणैप्पळ्ळियाऩोडु कैवैत्तुइवळ्वरुमे। (२) १।

मूलम् (विभक्तम्) - DP_२८६

२८६ ## ऐय पुऴुदि उडम्बु अळैन्दु * इवळ् पेच्चुम् अलन्दलैयाय् *
सॆय्य नूलिऩ् सिऱ्ऱाडै * सॆप्पऩ् उडुक्कवुम् वल्लळ् अल्लळ् **
कैयिऩिल् सिऱुदूदै योडु * इवळ् मुऱ्ऱिल् पिरिन्दुम् इलळ् *
पै अरवणैप् पळ्ळियाऩॊडु * कैवैत्तु इवळ्वरुमे (१)

मूलम् - DP_२८६ - ६४

ऐयबुऴुदिउडम्बळैन्दु इवळ्बेच्चुमलन्दलैयाय्
सॆय्यनूलिऩ्सिऱ्ऱाडै सॆप्पऩटुक्कवुंवल्लळल्लळ्
कैयिऩिल्सिऱुदूदैयोडु इवळ्मुऱ्ऱिल्बिरिन्दुमिलळ्
पैयरवणैप्पळ्ळियाऩोडु कैवैत्तुइवळ्वरुमे। (२) १।

Info - DP_२८६

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२८६

उडम्बॆल्लाम् पुऴुदियायिरुक्क मण्णिल् अळैन्दु विळैयाडिय इवळ् पुरियुम्बडियाऩ पेच्चुमिलादवळाय् सिवन्द सिऱ्ऱाडैयै सरियाग उडुत्तिडवुम् तॆरियादवळाय् कैयिलुळ्ळ सिऱिय मर सॊप्पुगळै सुळगगैयुम् (मुऱम्) पिरिय मऩमिल्लाद इवळ् पडम् उडैय अरवु मीदु सयऩम् सॆय्बवऩोडु कैगोर्त्तु वरुगिऱाळे! इदु ऎऩ्ऩे!

Hart - DP_२८६

She plays on the sand and makes herself dirty:
She speaks like a baby:
She doesn’t know how to wear her lovely dress made with fine thread:
She has never gone out of our front yard with a small play pot in her hands,
yet holding the hands of the one
who rests on the snake Adisesha, she comes home:

प्रतिपदार्थः (UV) - DP_२८६

ऐयबुऴुदि उडम्बु = उडम्बॆल्लाम् पुऴुदियायिरुक्क; अळैन्दु इवळ् = मण्णिल् अळैन्दु विळैयाडिय इवळ्; पेच्चुम् अलन्दलैयाय् = पुरियुम्बडियाऩ पेच्चुमिलादवळाय्; सॆय्य नूलिऩ् सिऱ्ऱाडै = सिवन्द सिऱ्ऱाडैयै; सॆप्पऩ् उडुक्कवुम् = सरियाग उडुत्तिडवुम्; वल्लळल्लळ् = तॆरियादवळाय्; कैयिऩिल् = कैयिलुळ्ळ; सिऱुदूदैयोडु = सिऱिय मर सॊप्पुगळै; इवळ् मुऱ्ऱिल् = सुळगगैयुम् (मुऱम्) पिरिय; पिरिन्दुम् इलळ् = मऩमिल्लाद इवळ्; पै अरवणै = पडम् उडैय अरवु मीदु सयऩम्; पळ्ळियाऩॊडु = सॆय्बवऩोडु; कैवैत्तु = कैगोर्त्तु; इवळ् वरुमे = वरुगिऱाळे! इदु ऎऩ्ऩे!

गरणि-प्रतिपदार्थः - DP_२८६ - ६४

ऐय=सॊगसाद, पुऴुदि=मण्णन्नु, उडम्बु=मैगॆल्ला, अळैन्दु=बळिदुकॊण्डिरुव, इवळ्=ई बालिकॆयु, पेच्चुम्=मातनाडलु, अलन्दलै=हॊन्दिकॆयिल्लदन्तॆ, आय्=आगि, शॆय्य=अन्दवाद, नूलिन्=दारदिन्द माडिद, शिऱु=पुट्ट, आडै=उडुगॆयन्नु, शॆप्पन्=चॊक्कवागि, उडुक्कवुम्=उडुवुदन्नू, वल्लळल्लळ्=तिळियदवळु, इवळ्=इवळु, कैयिनिल्=कैयिन्द, शिऱु=पुट्टदाद, तूदैयोडु=कुडियॊडनॆ, मुट्रिल्=मुच्चलन्नु, पिरिन्दुम्=बिट्टू, इलळ्=इरलारळु, इवळ्=इन्थवळु, पै=हॆडॆयुळ्ळ, अरवु=शेषन, अणै=हासिगॆयल्लि, पळ्ळियानॊडु=पवडिसिरुववनॊडनॆ, कैवैत्तु= कैगॆ कैजोडिसि, वरुमे=बरुववळल्ला.

गरणि-गद्यानुवादः - DP_२८६ - ६४

सॊगसाद मण्णन्नु मैगॆल्ला बळिदुकॊण्डिरुव इवळु( ई बालिकॆयु)हॊन्दिकॆयिल्लदन्तॆ मातनाडुववळागि अन्दवाद नूलिन उडुगॆयन्नु उडलु तिळियदवळागि, कैयिन्द मुच्चलु कुडिकॆगळन्नु बिट्टुकॊडदवळागि (इद्दरू सह), आदिशेषन मेलॆ पवडिसिरुववन कैगॆ कैजोडिसि बरुत्तिरुवळल्ला!(१)

गरणि-विस्तारः - DP_२८६ - ६४

मण्णिनल्लि आटवाडुवुदु, मैगॆल्ला मण्णुबळिदुकुळ्ळुवुदु, मुच्चलु कुडिकॆगळन्नु हिडिदु आडुवुदु, सरियागि बट्टॆ हाकिकॊळ्ळुवुदक्कॆ बरदिरुवुदु, हॊन्दिकॆयिल्लदॆ मातनाडुवुदु-इवॆल्ल बहळ ऎळॆय वयस्सन्नु सूचिसुत्तवॆ. आ वयस्सिन ऒब्ब हुडुगि शेषशायियाद भगवन्तन जॊतॆयल्लि अवन कैगॆ कैहच्चि बरुवुदॆन्दरॆ आश्चर्यवे.

भक्तनादवनु भगवन्तनन्नु ऒलिसिकॊळ्ळुवुदॆन्दरॆ, अवनु ऎळॆय मगुवे आगबेकु. मगुविनन्तॆ मनस्सु, मगुविनन्तॆ नडतॆ, मगुविनन्तॆये जगत्तिन बगॆगॆ निर्योचनॆ, मगुविनन्तॆये ऎल्ल विषयगळल्लियू समत्व. मगुविनन्तॆ शुद्धवाद मुग्धप्रेम, अनन्य आश्रय- इवुगळन्नु पडॆयुव तनक भगवन्तन कृपॆगॆ पात्रनागलार.

९७

०२ वायिऱ् पल्लुमॆऴुन्दिल

विश्वास-प्रस्तुतिः - DP_२८७ - ६५

वायिल्बल्लुम्ऎऴुन्दिल मयिरुम्मुडिगूडिऱ्ऱिल
साय्विलादगुऱुन्दलैच् चिलबिळ्ळैगळोडिणङ्गि
तीयिणक्किणङ्गाडिवन्दु इवळ्दऩ्ऩऩ्ऩसॆम्मैसॊल्लि
मायऩ्मामणिवण्णऩ्मेल् इवळ्मालुऱुगिऩ्ऱाळे। २।

मूलम् (विभक्तम्) - DP_२८७

२८७ वायिल् पल्लुम् ऎऴुन्दिल * मयिरुम् मुडि कूडिऱ्ऱिल *
साय्वु इलाद कुऱुन्दलैच् * चिल पिळ्ळैगळोडु इणङ्गि **
ती इणक्कु इणङ्गु आडि वन्दु * इवळ् तऩ् अऩ्ऩ सॆम्मै सॊल्लि *
मायऩ् मा मणिवण्णऩ् मेल् * इवळ् माल् उऱुगिऩ्ऱाळे (२)

मूलम् - DP_२८७ - ६५

वायिल्बल्लुम्ऎऴुन्दिल मयिरुम्मुडिगूडिऱ्ऱिल
साय्विलादगुऱुन्दलैच् चिलबिळ्ळैगळोडिणङ्गि
तीयिणक्किणङ्गाडिवन्दु इवळ्दऩ्ऩऩ्ऩसॆम्मैसॊल्लि
मायऩ्मामणिवण्णऩ्मेल् इवळ्मालुऱुगिऩ्ऱाळे। २।

Info - DP_२८७

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२८७

इवळ् वायिल् ऎल्ला पऱ्कळुम् मुळैत्तबाडिल्लै तलै मुडियुम् पिऩ्ऩुम् अळवुक्कु वळरविल्लै पणिविल्लाद कर्वमायिरुक्कुम् सिल पॆण्गळोडु सेर्न्दु पॊल्लाद नट्पु कॊण्डु अवर्गळुडऩ् विळैयाडुगिऱाळ् तऩक्कु इणक्कमाऩ वार्त्तैगळाल् तऩ् सॆय्गैयै नेर्मै पोल सामर्त्तियमागच् चॊल्लिक् कॊण्डु अऱ्पुदङ्गळ् सॆय्युम् मणि पोऩ्ऱ कण्णऩिडम् कादल् कॊण्डु इवळ् मयङ्गुगिऱाळे!

Hart - DP_२८७

Her teeth have not grown out yet,
her hair is not yet thick,
and she plays with sparse-haired still innocent children:
But now she has made friends with naughty girls
and says that they are good children like her:
She has fallen in love with Māyan,
the beautiful sapphire-colored lord:

प्रतिपदार्थः (UV) - DP_२८७

वायिल् पल्लुम् = इवळ् वायिल् ऎल्ला पऱ्कळुम्; ऎऴुन्दिल = मुळैत्तबाडिल्लै; मयिरुम् मुडि = तलै मुडियुम् पिऩ्ऩुम् अळवुक्कु; कूडिऱ्ऱिल = वळरविल्लै; साय्वु इलाद = पणिविल्लाद; कुऱुन्दलैच् चिल = कर्वमायिरुक्कुम् सिल; पिळ्ळैगळोडु इणङ्गि = पॆण्गळोडु सेर्न्दु; ती इणक्कु इणङ्गु = पॊल्लाद नट्पु कॊण्डु; आडि वन्दु इवळ् = अवर्गळुडऩ् विळैयाडुगिऱाळ्; तऩ् अऩ्ऩ = तऩक्कु इणक्कमाऩ वार्त्तैगळाल्; सॆम्मै = तऩ् सॆय्गैयै नेर्मै पोल; सॊल्लि = सामर्त्तियमागच् चॊल्लिक् कॊण्डु; मायऩ् मा = अऱ्पुदङ्गळ् सॆय्युम्; मणि वण्णऩ् मेल् = मणि पोऩ्ऱ कण्णऩिडम् कादल् कॊण्डु; इवळ् माल् उऱुगिऩ्ऱाळे = इवळ् मयङ्गुगिऱाळे!

गरणि-प्रतिपदार्थः - DP_२८७ - ६५

वायिल्=बायल्लि, पल्लुम्=हल्लुगळु कूड, ऎऴुन्दिल=हुट्टिल्ल, मयिरुम्=कूदळू मुडि कूडिट्रिल=गण्टुहाकुवष्टु उद्दनागि बॆळॆदिल्ल, शाय् वु=कॊरतॆयावुदू, इलाद=इल्लद, कऱुन्दलै=तलॆकॆट्ट, शिल=हलवु, पिळ्ळैहळोडु=हॆण्णुमक्कळॊडनॆ, इण्ङ्गि=जॊतॆगूडि, ती=कॆट्ट, इणक्कू=सहवासद, इणङ्गाडि=आटगळन्नु आडि, वन्दु=बन्दु, इवळ्=इवळु, तन्=तनगॆ, अन्न=ऒप्पुव, शॆम्मै=सॊगसु मातुगळन्नु, शॊल्लि=हेळि, मायन्=अद्भुतनू, मामणिवण्णन्=महा इन्द्रनीलमणिय बण्णदवनू आद कृष्णन, मेल्= मेलॆ, इवण्=ई वयस्सिनल्लि, माल्=प्रेमवन्नु, हिन्ऱाळे=हॆच्चागि हरिसुत्तिद्दाळल्ला!

गरणि-गद्यानुवादः - DP_२८७ - ६५

बायल्लि हल्लुगळु कूड हुट्टिल्ल. तलॆय कूदलु मुडि हाकुवष्टु उद्दवागिल्ल. कॊरतॆयॊन्दू इल्लद कॆट्ट तलॆय हलवु हॆण्णुमक्कळ जॊतॆगूडि कॆट्ट सहवासद आटगळन्नु आडिबन्द इवळु तनगॆ ऒप्पुवन्थ सॊगसु मातुगळन्नु हेळि अद्भुतनू नीलमणिय बण्णदवनू आद कृष्णन मेलॆ, ई वयस्सिनल्लि प्रेमवन्नु अतियागि हरिसुत्तिद्दाळल्ला!(२)

गरणि-विस्तारः - DP_२८७ - ६५

“बायल्लि हल्लु मॊळॆतिल्ल; तलॆकूदलु गण्टिगॆ बरुवुदिल्ल”- इन्थ नुडिगट्टिन मतुगळिगॆ” हुडुगि इन्नू चिक्कवयस्सिनवळु- यौवनद हॊसिलन्नु इन्नू तुळिदिल्ल. प्रेमवॆन्दरेनु ऎम्बुदु तिळिदिल्ल” ऎन्दु अर्थवागुत्तदॆ.

ऎळॆय वयस्सिन मक्कळिगॆ आटद मेलॆ इष्ट, दिट. आदरॆ, अवक्कॆप्रेमचेष्टॆगळु तिळियुवुदिल्ल.

“कॊरतॆयिल्लद कॆट्टतलॆय हॆण्णुगळु”- मनॆयल्लि मुद्दागि बॆळसिद सिरिवन्तर हॆण्णुमक्कळु. अङ्कॆयिल्लदॆ अवरु बॆळॆदवरु. हॊट्टॆ

९८

बट्टॆगळिगॆ याव कॊरतॆयू इल्लदिरुवुदरिन्द, प्राय बरुत्तिरुवुदरिन्द, अवरिगॆ इन्द्रिय सम्बन्धद योचनॆगळु बरुत्तवॆ. अवु तलॆयल्लि तुम्बिकॊण्डु तलॆयन्नु कॆडिसुत्तवॆ. आद्दरिन्द, अवरदु कॆट्टतलॆ.

ऎळॆय वयस्सिन एनू अरियद हुडुगियागि इन्थ कॆट्टतलॆयवर सहवासदल्लि आडि बन्दरू सह, ई मगुविन योचनॆ प्रापञ्चिकवाद कॆट्ट योचनॆयल्ल. अद्भुतनू गारुडिगनू आद कृष्णन मेलॆ इवळु तन्न परिशुद्धवाद प्रेमवन्नु तोरिसुवळु. आ सॊगसु मातुगळन्ने आडुवळु. इदॊन्दु आश्चर्यवे अल्लवे?

०३ पॊङ्गुवॆण् मणऱ्

विश्वास-प्रस्तुतिः - DP_२८८ - ६६

पॊङ्गुवॆण्मणल्गॊण्डु सिऱ्ऱिलुम्मुऱ्ऱत्तिऴैक्कलुऱिल्
सङ्गुसक्करम्दण्डुवाळ् विल्लुमल्लदुइऴैक्कलुऱाल्
कॊङ्गैइऩ्ऩम्गुविन्दॆऴुन्दिल कोविन्दऩोडुइवळै
शङ्कैयागिऎऩ्ऩुळ्ळम् नाळ्दॊऱुम्दट्टुळुप्भागिऩ्ऱते। ३।

मूलम् (विभक्तम्) - DP_२८८

२८८ पॊङ्गु वॆण्मणल् कॊण्डु * सिऱ्ऱिलुम् मुऱ्ऱत्तु इऴैक्कलुऱिल् *
सङ्गु सक्करम् तण्डु वाळ् * विल्लुम् अल्लदु इऴैक्कलुऱाळ् **
कॊङ्गै इऩ्ऩम् कुविन्दु ऎऴुन्दिल * कोविन्दऩोडु इवळै *
शङ्कै यागि ऎऩ् उळ्ळम् * नाळ्दॊऱुम् तट्टुळुप्पु आगिऩ्ऱदे (३)

मूलम् - DP_२८८ - ६६

पॊङ्गुवॆण्मणल्गॊण्डु सिऱ्ऱिलुम्मुऱ्ऱत्तिऴैक्कलुऱिल्
सङ्गुसक्करम्दण्डुवाळ् विल्लुमल्लदुइऴैक्कलुऱाल्
कॊङ्गैइऩ्ऩम्गुविन्दॆऴुन्दिल कोविन्दऩोडुइवळै
शङ्कैयागिऎऩ्ऩुळ्ळम् नाळ्दॊऱुम्दट्टुळुप्भागिऩ्ऱते। ३।

Info - DP_२८८

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२८८

नुण्णिय वॆळुत्त मणलाल् सिऱिय वीडु कट्ट मुऱ्ऱत्तिले तॊडङ्गिऩालुम् सङ्गु सक्करम् कदै वाळ् विल् ऎऩ्ऱु कण्णऩिऩ् तॊडर्बिल्लाददै इऴैक्क माट्टळ् अवळुक्कु मार्बगम् इऩ्ऩुम् तिरण्डु वन्दबाडिल्लै कण्णबिराऩोडु इवळुक्कु सम्बन्दम् एऱ्पट्टिरुक्कुमो ऎऩ्ऱु मऩम् ऒव्वॊरु नाळुम् सन्देगित्तुत् तडुमाऱुगिऱदे

Hart - DP_२८८

Even when she tries to make a play house
on the white sand in the front yard of her house,
she cannot make it without drawing
pictures of a conch, a wheel, a club, a sword and a bow:
Her breasts have not grown out yet:
My heart worries every day
because she is in love with Govindan:

प्रतिपदार्थः (UV) - DP_२८८

पॊङ्गु वॆण् = नुण्णिय वॆळुत्त; मणल् कॊण्डु = मणलाल्; सिऱ्ऱिलुम् = सिऱिय वीडु कट्ट; मुऱ्ऱत्तु = मुऱ्ऱत्तिले; इऴैक्कलुऱिल् = तॊडङ्गिऩालुम्; सङ्गु सक्करम् = सङ्गु सक्करम्; तण्डु वाळ् विल्लुम् = कदै वाळ् विल् ऎऩ्ऱु; अल्लदु = कण्णऩिऩ् तॊडर्बिल्लाददै; इऴैक्कलुऱाळ् = इऴैक्क माट्टळ्; कॊङ्गै इऩ्ऩम् = अवळुक्कु मार्बगम् इऩ्ऩुम्; कुविन्दु ऎऴुन्दिल = तिरण्डु वन्दबाडिल्लै; कोविन्दऩोडु इवळै = कण्णबिराऩोडु इवळुक्कु; शङ्कै यागि = सम्बन्दम् एऱ्पट्टिरुक्कुमो; ऎऩ् उळ्ळम् नाळ्दॊऱुम् = ऎऩ्ऱु मऩम् ऒव्वॊरु नाळुम्; तट्टुळुप्पु आगिऩ्ऱदे = सन्देगित्तुत् तडुमाऱुगिऱदे

गरणि-प्रतिपदार्थः - DP_२८८ - ६६

पॊङ्गु=सुडुव, वॆळ्=बिळिय, मणल्=मरळन्नु, कॊण्डु=तॆगॆदुकॊण्डु, मुट्रत्तु=अङ्गळदल्लि, चिट्रिलुम्=गुब्बच्चिगूडन्नु(आटद मरळ मनॆयन्नु), इऴैक्कलुऱिल्=कट्टलु तॊडगिदाग, शङ्गु=शङ्ख, शक्करन्=चक्र, तण्डु=गदॆ, वाळ्=खड्ग, विल्लुम्=बिल्लु, अल्लदु=इवुगळन्निल्लदॆ इऴैक्कलुऱाळ्=कट्टलु तॊडगुवुदिल्ल, इन्नम्=इष्टागि, कॊङ्गै=मॊलॆगळु, कुविन्दु=दुण्डगॆ, ऎऴुन्दिल=उब्बिकॊण्डिल्ल, इवळै=इवळन्नु, कोविन्दनोडु=गोविन्दनॊडनॆ, शङ्गैयाहि=शङ्किसि, ऎन् उळ्ळम्=नन्न मनस्सु, नाळ् तोऱुम्=यावागलू, तट्टुळुप्पु=तट्टाट, आहिन्ऱदे=आगिरुवुदल्ला.

गरणि-गद्यानुवादः - DP_२८८ - ६६

सुडुव अङ्गळदल्लि बिळिय मरळन्नु तॆगॆदुकॊण्डु गुब्बच्चिगूडन्नु कट्टलु तॊडगिदाग शङ्ख, चक्र, गदॆ, खड्ग मत्तुबिल्लु

गरणि-विस्तारः - DP_२८८ - ६६

९९

इवुगळन्निल्लदॆ अदन्नु कट्ट तॊडगुवुदिल्ल. इन्नू मॊलॆगळु दुण्डगॆ उब्बिकॊण्डिल्ल. इवळन्नु गोविन्दनॊडनॆ शङ्किसि नन्न मनस्सु यावागलू तुडिदुकॊळ्ळुवुदल्ला!(३)

इवळ वयस्सो, अङ्गळदल्लि सुडुव बिसिलिनल्लि सुडुव मरळिनल्लि आटक्कागि गुब्बच्चिगूडि कट्टुव वयस्सु. इवळिगॆ मॊलॆगळु उब्बिल्ल; दुण्डगॆ बॆळॆदिल्ल. वयस्सिगॆ तक्कन्थ आटदल्लि इवळु तॊडगिरुवुदु दिट. आदरॆ, गुब्बच्चिगूडन्नु कट्टुवागलॆल्ला भगवन्तन पञ्च दिव्यायुधगळन्निल्लदॆ अदक्कॆ तॊडगुवुदे इल्ल. इदेनु विचित्र? भगवन्तन मेलॆ अष्टुप्रेमवे? इदन्नॆल्ला नोडिदरॆ ननगॆ इवळन्नु गोविन्दनॊडनॆ शङ्किसुवन्तागुत्तदॆ. नन्न मनस्सु अदने कुरितु यावागलू चिन्तिसुत्ता तुडिदुकॊळ्ळुत्तदॆयल्ला!

०४ एऴैपेदैयोर् बालकन्

विश्वास-प्रस्तुतिः - DP_२८९ - ६७

एऴैबेदैओर्बालगऩ्वन्दु ऎऩ्पॆण्मगळैयॆळ्गि
तोऴिमार्बलर्गॊण्डुबोय्च्चॆय्द सूऴ्च्चियैयार्क्कुरैक्केऩ्?
आऴियाऩॆऩ्ऩुमाऴमोऴैयिल् पाय्च्चिअगप्पडुत्ति
मूऴैयुप्पऱियाददॆऩ्ऩुम् मूदुरैयुमिलळे। ४।

मूलम् (विभक्तम्) - DP_२८९

२८९ एऴै पेदै ओर् पालगऩ् वन्दु * ऎऩ् पॆण्मगळै ऎळ्गि *
तोऴिमार् पलर् कॊण्डुबोय्च् चॆय्द * सूऴ्च्चियै यार्क्कु उरैक्केऩ् **
आऴियाऩ् ऎऩ्ऩुम् आऴ मोऴैयिल् * पाय्च्चि अगप्पडुत्ति *
मूऴै उप्पु अऱियादु ऎऩ्ऩुम् * मूदुरैयुम् इलळे (४)

मूलम् - DP_२८९ - ६७

एऴैबेदैओर्बालगऩ्वन्दु ऎऩ्पॆण्मगळैयॆळ्गि
तोऴिमार्बलर्गॊण्डुबोय्च्चॆय्द सूऴ्च्चियैयार्क्कुरैक्केऩ्?
आऴियाऩॆऩ्ऩुमाऴमोऴैयिल् पाय्च्चिअगप्पडुत्ति
मूऴैयुप्पऱियाददॆऩ्ऩुम् मूदुरैयुमिलळे। ४।

Info - DP_२८९

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२८९

सबलैयाय् विळैवै अऱियाद पेदैयाय् इळम्बरुवत्तैयुडैयवळुमाऩ ऎऩ् मगळै पल तोऴिगळ् नेराग वन्दु अऴैत्तुक् कॊण्डुबोय् सॆय्द सूऴ्च्चियै सक्करक्कैयऩाऩ कण्णऩिऩ् कादलिल् आऴमाऩ आऱ्ऱिऩ् अडियिल् अमुत्तित् तळ्ळि वञ्जित्तु ईडुबडुत्तिय कबडत्तॊऴिलै यारिडम् सॊल्लुवेऩ्? अगप्पैयाऩदु उप्पिऩ् सुवैयै अऱियादु ऎऩ्गिऱ पऴमॊऴियुम् इवळ्दाऩ्!

Hart - DP_२८९

Who can I tell about the tricks
that this young Kaṇṇan does?
He gets together with my young, innocent daughter’s friends
and cheats her and makes fun of her:
She doesn’t know the old saying
that the spoon that scoops the porridge
doesn’t know how much salt is in the porridge:
Just like that she does not know
whether the lord with a discus in his hand loves her
as much as she loves him:

प्रतिपदार्थः (UV) - DP_२८९

एऴै = सबलैयाय्; पेदै = विळैवै अऱियाद पेदैयाय्; ओर् पालगऩ् वन्दु = इळम्बरुवत्तैयुडैयवळुमाऩ; ऎऩ् पॆण् मगळै = ऎऩ् मगळै; तोऴिमार् पलर् = पल तोऴिगळ् नेराग वन्दु; कॊण्डु पोय्च् चॆय्द = अऴैत्तुक् कॊण्डुबोय्; सॆय्द सूऴ्च्चियै = सॆय्द सूऴ्च्चियै; आऴियाऩ् ऎऩ्ऩुम् = सक्करक्कैयऩाऩ कण्णऩिऩ्; आऴ मोऴैयिल् = कादलिल् आऴमाऩ आऱ्ऱिऩ् अडियिल्; अगप्पडुत्ति = अमुत्तित् तळ्ळि; ऎळ्गि = वञ्जित्तु ईडुबडुत्तिय कबडत्तॊऴिलै; यार्क्कु = यारिडम्; उरैक्केऩ्? = सॊल्लुवेऩ्?; मूऴै उप्पु = अगप्पैयाऩदु उप्पिऩ् सुवैयै; अऱियादु ऎऩ्ऩुम् = अऱियादु ऎऩ्गिऱ; मूदुरैयुम् इवळे = पऴमॊऴियुम् इवळ्दाऩ्!

गरणि-प्रतिपदार्थः - DP_२८९ - ६७

एऴै=अज्ञानियू, पेदै=ऎळॆय वयस्सिनवळू आद, ओर्=ऒब्ब, बालकन्=ई बालकियाद, ऎन्=नन्न, पॆण्=हॆण्णु, महळै=मगळन्नु, तोऴिमार्=गॆळतियरु, पलर्=कॆलवरु, वन्दु=बन्दु, यॆळ् हि= वञ्चिसि, कॊण्डु पोय्=करॆदुकॊण्डुहोगि, शॆय्द=माडिद, शूऴ् च्चियै=(कपटद) कॆलसवन्नु, यार् क्कू=यारिगॆ, उरैक्केन्=हेळिकॊळ्ळलि? आऴयान्=चक्रधारि, ऎन्नुम्=ऎन्नुव, आऴम्=बहळ आळवाद, मोऴैयिल्=मोसद प्रवाहदल्लि, पाय् च्चि=तळ्ळि, अहप्पडुत्ति=सिक्किसि, मूऴै=सौटु, उप्पु=उप्पन्नु, अऱियाददु=अरियलारद्दु, ऎन्नुम्=ऎन्नुव

गरणि-गद्यानुवादः - DP_२८९ - ६७

१००

गरणि-प्रतिपदार्थः - DP_२८९ - ६७

मूदुरैयुम्=गादॆय अरिवन्नू, इलळे=इल्लदवळागिरुवळल्ला!

गरणि-गद्यानुवादः - DP_२८९ - ६७

अज्ञानियू ऎळॆयवयस्सिनवळू आगिरुव बालकियॊब्बळु ई नन्न हॆण्णु मगळन्नु कॆलवरु गॆळतियरु बन्दु वञ्चिसि करॆदुकॊण्डुहोगि माडिद(कपटद)कॆलसवन्नु यारल्लि हेळिकॊळ्ळलि? चक्रधारि ऎम्ब बहळ आळवाद मोसद प्रवाहदल्लि अवळन्नु तळ्ळि अदरल्लि सिक्किसिदरु. सौटिगॆ उप्पिन रुचि तिळियदु ऎम्ब गादॆय अरिवन्नू इल्लदवळागिरुवळल्ला!(४)

गरणि-विस्तारः - DP_२८९ - ६७

“पेदै” –ऎन्दरॆ ऐदु वर्षगळिन्द एळुवर्षगळ वयस्सिन बालक अथवा बालकि. इदन्नु “ऎळॆय वयस्सिनवळु” ऎन्दु भाषान्तरिसिदॆ.

“बालकन्”- ऎम्बुदु पुल्लिङ्ग वाचक. इल्लि “बालकि” ऎम्ब अर्थदल्लि प्रयोगिसिदॆ. गण्डुमक्कळन्नु “एनम्मा, बाम्मा”ऎन्दू, हॆण्णु मक्कळन्नु “एनप्पा, बारो बाप्पा”ऎन्दू करॆयुवुदु, सम्बोधिसुवुदु सामान्य. इवु प्रीतिसूचकगळु मात्र; लिङ्ग सूचकगळल्ल.

ऎळॆवयस्सिन मक्कळु एनू अरियदवु. अवक्कॆ आशॆ तोरिसिदरॆ साकु, एनु माडॆन्दरॆ अदन्नु माडुत्तवॆ; ऎल्लिगॆ करॆदॊय्दरॆ अल्लिगॆ होगुत्तवॆ. कष्ट सुखगळ अरिवागलि अनुभववागलि निजवागि अवक्कॆ इल्लवॆन्नबहुदु. आद्दरिन्द, वञ्चनॆगॆ अवु सुलभवागि ऒळगागित्तवॆ. ई पाशुरदल्लि बरुव आ मुग्ध बालकियन्नु अवळ गॆळतियरु वञ्चिसिद्दु हेगॆ? उपायदिन्द अवळन्नु करॆदुकॊण्डु होगि, मेलक्कॆ ऎद्दु बरलागदन्थ आळवाद मोसद प्रबाहदल्लि अवळन्नु तळ्ळिबिट्टरु. अवळन्नु अदरल्लि सिक्किसिबिट्टरु. पाप, आ बालकिय तायिगॆ ऎष्टु सङ्कटवो! अवळ हृदयवेदनॆयन्नु यारल्लि हेळिकॊण्डरू, ऎल्लॆल्लि तोडिकॊण्डरू तीरदु.

“चक्रधारि ऎम्ब आळवाद मोसद प्रवाहदल्लि अवळन्नु तळ्ळि, अदरल्लि सिक्किसिबिट्टरु”- इल्लि ऒन्दु सुन्दरवाद रूपकविदॆ. आळवागियू सुळियिन्द कूडियू इरुव प्रवाहदल्लि तिळिदो तॊळियदॆयो सिक्किबिद्दरॆ अल्लिन्द तप्पिसिकॊण्डु बरुवुदु साध्यवे इल्ल. सिक्किबिद्दवनन्नु अदर सॆळॆत ओट इरुवत्त ऎळॆदुकॊण्डे होगुत्तदॆ. आळवाद भक्तियू अन्थाद्दे. भक्तिय सुळियल्लि अदर प्रवाहदल्लि सिक्किबिद्द बळिक आयितु; तप्पिसिकॊळ्ळलु आगुवुदे इल्ल. आगिन हृदयवेदनॆयॆल्ला भगवन्तनन्नु बेग सेरलिल्लवल्ला ऎम्बुदे. भगवन्तनन्नु सेरि पडॆयुव शाश्वतानन्दानुभवक्कागि हातॊरॆयुवुदे.

१०१

“सौटु उप्पन्नु अरियदु”- इदु ऒन्दु गादॆ. उत्तम रूपकवु हौदु. उप्पिनल्लियू, उप्पु इरुव पदार्थगळल्लियू अदु तेलुत्ता मुळुगुत्ता इद्दरू अदक्कॆ उप्पिन रुचि गॊत्तिल्ल. हागॆये ई देह भगवन्तनन्नु तन्न ऒळगू तन्न सुत्तलू ऎल्लॆल्लियू इट्टुकॊण्डिद्दरू सह, आ भगवन्तनन्नु तिळिदुकॊळ्ळदॆ इरुवन्थाद्दु भगवन्तन बगॆगॆ भक्तियॆम्ब रसानुभववन्नु अरियदॆ इरुव बाळु व्यर्थ. आहारक्कॆ उप्पु हेगो हागॆ जीविगॆ भगवन्त. उप्पिल्लद आहार रुचिसदु; देहक्कॆ पुष्टिकॊडदु. भक्तियिल्लद जीवन व्यर्थ. अदु बरिय बरडु जीवन.

०५ नाडुमूरुमऱियवे पोय्

विश्वास-प्रस्तुतिः - DP_२९० - ६८

नाडुम्ऊरुम्अऱियवेबोय् नल्लदुऴायलङ्गळ्
सूडि नारणऩ्पोमिडमॆल्लाम् सोदित्तुऴिदरुगिऩ्ऱाळ्
केडुवेण्डुगिऩ्ऱार्बलरुळर् केसवऩोडुइवळै
पाडुगावलिडुमिऩॆऩ्ऱॆऩ्ऱु पार्दडुमाऱिऩते। ५।

मूलम् (विभक्तम्) - DP_२९०

२९० नाडुम् ऊरुम् अऱियवे पोय् * नल्ल तुऴाय् अलङ्गल्
सूडि * नारणऩ् पोम् इडम् ऎल्लाम् * सोदित्तु उऴि तरुगिऩ्ऱाळ् **
केडु वेण्डुगिऩ्ऱार् पलर् उळर् * केसवऩोडु इवळै *
पाडिगावल् इडुमिऩ् ऎऩ्ऱु ऎऩ्ऱु * पार् तडुमाऱिऩदे (५)

मूलम् - DP_२९० - ६८

नाडुम्ऊरुम्अऱियवेबोय् नल्लदुऴायलङ्गळ्
सूडि नारणऩ्पोमिडमॆल्लाम् सोदित्तुऴिदरुगिऩ्ऱाळ्
केडुवेण्डुगिऩ्ऱार्बलरुळर् केसवऩोडुइवळै
पाडुगावलिडुमिऩॆऩ्ऱॆऩ्ऱु पार्दडुमाऱिऩते। ५।

Info - DP_२९०

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९०

नाट्टिलुळ्ळोरुम् ऊरिलुळ्ळोरुम् अऱियुम्बडियाग तिरुत्तुऴाय् मालै सूडिक्कॊण्डु कण्णऩ् पोगुम् इडमॆल्लाम् तेडित्तेडि तिरिगिऱाळ् ऎङ्गळुक्कु केडु वर वेण्डुमॆऩ निऩैप्पवर्गळ् पलबेर् उळ्ळऩर् कण्णऩोडु तिरिगिऱ इवळै नॆरुक्कमागक् कावलिल् वैयुङ्गळ् ऎऩ्ऱु उलगोर् कुऴप्पुगिऩ्ऱऩर्

Hart - DP_२९०

She wears fragrant thulasi garlands
and goes to all the cities and lands
where Narayaṇan stays and searches for him:
Many can’t understand her and want to hurt her:
Confused, they say, “Put her in a guarded place with Kesavan:”
Why is the world like this?

प्रतिपदार्थः (UV) - DP_२९०

नाडुम् ऊरुम् = नाट्टिलुळ्ळोरुम् ऊरिलुळ्ळोरुम्; अऱियवे पोय् = अऱियुम्बडियाग; नल्ल तुऴाय् अलङ्गल् सूडि = तिरुत्तुऴाय् मालै सूडिक्कॊण्डु; नारणऩ् = कण्णऩ्; पोम् इडम् ऎल्लाम् = पोगुम् इडमॆल्लाम्; सोदित्तु उऴिदरुगिऩ्ऱाळ् = तेडित्तेडि तिरिगिऱाळ्; केडु = ऎङ्गळुक्कु केडु; वेण्डुगिऩ्ऱार् = वर वेण्डुमॆऩ निऩैप्पवर्गळ्; पलर् उळर् = पलबेर् उळ्ळऩर्; केसवऩोडु = कण्णऩोडु; इवळै = तिरिगिऱ इवळै; पाडुगावल् = नॆरुक्कमागक् कावलिल्; इडुमिऩ् ऎऩ्ऱु ऎऩ्ऱु = वैयुङ्गळ् ऎऩ्ऱु; पार् तडुमाऱिऩदे = उलगोर् कुऴप्पुगिऩ्ऱऩर्

गरणि-प्रतिपदार्थः - DP_२९० - ६८

नाडुम्=देशदवरॆल्ल, ऊरुम्=ऊरिनवरॆल्ल, अऱियवे=तिळियुव हागॆये, पोय्=होगि, नल्ल=तनियाद, तुऴाय्=तुळसिय, अलङ्गल्=हारवन्नु, शूडि=धरिसि, नारणन्=नारायणनु(कृष्णनु), पोम्=होगुव, इडम्=स्थळगळन्नु, ऎल्लाम्=ऎल्लवन्नू, शोदित्तु=शोधिसि, उऴि=आग, तरुहिन्ऱाळ्=उत्साहगॊळ्ळुत्ताळॆ, केडु=केडन्नु, वेडुहिन्ऱार्=बयसुववरु, पलर्=अनेकरु, उळर्=इद्दारॆ, केशवनोडु=केशवनॊडनॆ, इवळै=इवळन्नु, पाडु=ऎल्ल कडॆगळल्लियू, कावलिडुमिन्=कावलु इरिसिरि, ऎन्ऱु ऎन्ऱु=ऎन्दु ऎन्दु, पार्=भूमिये(देशवे), तडुमाऱिनदे=हॊय्दाडुवुदल्ला!

गरणि-गद्यानुवादः - DP_२९० - ६८

ऊरिनवरू देशदवरू ऎल्लरू तिळियुव हागॆये (मनॆयिन्द)होगि, तनियाद तुळसिय हारवन्नु धरिसि, नारायणनु होगुव

गरणि-विस्तारः - DP_२९० - ६८

१०२

स्थळगळन्नॆल्ला हुडुकि शोधिसिदाग उत्साहगॊळ्ळुत्ताळॆ. नम्म वंशक्कॆ केडु बगॆयुववरु अनेकरिद्दारॆ. इवळन्नु केशवन सङ्गड इरुव हागॆ ऎल्ल कडॆयल्लू कावलु हाकिरि ऎन्दु इडिय भूमिये तळमळिसुवुदल्ला!(५)

भगवन्तनन्नु सेरलु इच्छॆयुळ्ळ भक्तनु माडबेकाद्दन्नु इल्लि सूचिसलागिदॆ. मॊदलु अवनु मनॆयिन्द दूरवागबेकु. अदक्कॆ नाचिकॆ पडबारदु. भगवन्तनिगॆ अर्पितवाद अवन प्रसादरूपवाद हूविन तुळसिय हारवन्नु आसक्तियिन्द, विश्वासदिन्द नम्बिकॆयिन्द, भक्तियिन्द, धरिसबेकु. भगवन्तनु ओडाडिद प्रभाववन्नु बीरिद पवित्रस्थळगळल्लॆल्ला सुत्ताडबेकु. सदा उत्साहदिन्द इरबेकु. भूमियल्लि भक्तनिगॆ अनुकूलिगळू इद्दारॆ; प्रतिकूलिगळू इद्दारॆ. प्रतिकूलिगळु अवन भक्तिगॆ अड्डि माडुववरु. अवनिगॆ केडुबगॆयुववरु अवरु. आदरॆ, अनुकूलिगळु भक्तनल्लि काणुव भगवन्तन ऒलवन्नु हॆच्चिसुवुदरल्लियू, अवनिगॆ ऒदगुव कॆडकन्नु दूरमाडुवुदरल्लियू सदा तॊडगिरुत्तारॆ. भक्तनन्नु भगवन्तनिन्द बेर्पडिसबारदु ऎम्बुदे अवर आशय. अदक्कागि अवरु एनन्नादरू माडुवुदक्कॆ सिद्ध.

०६ पट्टङ्गट्टि प्पोटोडु

विश्वास-प्रस्तुतिः - DP_२९१ - ६९

पट्टम्गट्टिप्पॊऱ्ऱोडुबॆय्दु इवळ्बाडगमुंसिलम्बुम्
इट्टमागवळर्त्तॆडुत्तेऩुक्कु ऎऩ्ऩोडुइरुक्कलुऱाळ्
पॊट्टप्पोय्प्पुऱप्पट्टुनिऩ्ऱु इवळ्बूवैप्पूवण्णावॆऩ्ऩुम्
वट्टवार्गुऴल्मङ्गैमीर्। इवळ्मालुऱुगिऩ्ऱाळे। ६।

मूलम् (विभक्तम्) - DP_२९१

२९१ पट्टम् कट्टिप् पॊऱ्ऱोडु पॆय्दु * इवळ् पाडगमुम् सिलम्बुम् *
इट्ट माग वळर्त्तु ऎडुत्तेऩुक्कु * ऎऩ्ऩोडु इरुक्कलुऱाळ् **
पॊट्टप् पोय्प् पुऱप्पट्टु निऩ्ऱु * इवळ् पूवैप् पूवण्णा ऎऩ्ऩुम् *
वट्ट वार् कुऴल् मङ्गैमीर् * इवळ् माल् उऱुगिऩ्ऱाळे (६)

मूलम् - DP_२९१ - ६९

पट्टम्गट्टिप्पॊऱ्ऱोडुबॆय्दु इवळ्बाडगमुंसिलम्बुम्
इट्टमागवळर्त्तॆडुत्तेऩुक्कु ऎऩ्ऩोडुइरुक्कलुऱाळ्
पॊट्टप्पोय्प्पुऱप्पट्टुनिऩ्ऱु इवळ्बूवैप्पूवण्णावॆऩ्ऩुम्
वट्टवार्गुऴल्मङ्गैमीर्। इवळ्मालुऱुगिऩ्ऱाळे। ६।

Info - DP_२९१

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९१

सुरुण्ड नीण्ड तलैमुडियुळ्ळ पॆण्गळे! नॆऱ्ऱिक्कुप् पट्टम् कट्टि कादुक्कु तोडु पोट्टु कालुक्कु कॊलुसुम् सिलम्बुम् अणिवित्तु इवळै आसैआसैयाय् वळर्त्तु इप्पडि सीराट्टि वळर्त्त ऎऩक्कु ऎऩ्ऩोडु इरुक्क माट्टेऩ् ऎऩ्गिऱाळ् तिडीरॆऩ्ऱु ऎऩ्ऩै विट्टु अगऩ्ऱु वॆळियिले पोय् निऩ्ऱु कण्णबिराऩे ऎऩ्ऱु कूक्कुरलिडुगिऱाळ् इवळ् मोगमडैन्दवळ् पोल् उळ्ळाळे!

Hart - DP_२९१

I decorated her with a forehead ornament,
golden ear rings, a paḍagam ornament and anklets
and raised her with love,
but she doesn’t want to stay with me now:
She left me and just keeps saying, “Puvai puvanna!”
O girls with long thick hair, see, she is falling in love with him:

प्रतिपदार्थः (UV) - DP_२९१

वट्ट वार् कुऴल् = सुरुण्ड नीण्ड तलैमुडियुळ्ळ; मङ्गैमीर्! = पॆण्गळे!; पट्टम् कट्टि = नॆऱ्ऱिक्कुप् पट्टम् कट्टि; पॊऱ्ऱोडु पॆय्दु इवळ् = कादुक्कु तोडु पोट्टु; पाडगमुम् = कालुक्कु कॊलुसुम्; सिलम्बुम् = सिलम्बुम् अणिवित्तु; इट्टमाग वळर्त्तु = इवळै आसैआसैयाय् वळर्त्तु; ऎडुत्तेऩुक्कु = इप्पडि सीराट्टि वळर्त्त ऎऩक्कु; ऎऩ्ऩोडु = ऎऩ्ऩोडु; इरुक्कलुऱाळ् = इरुक्क माट्टेऩ् ऎऩ्गिऱाळ्; पॊट्टप् पोय् = तिडीरॆऩ्ऱु ऎऩ्ऩै विट्टु अगऩ्ऱु; पुऱप्पट्टु निऩ्ऱु इवळ् = वॆळियिले पोय् निऩ्ऱु; पूवैप् पूवण्णा! = कण्णबिराऩे; ऎऩ्ऩुम् = ऎऩ्ऱु कूक्कुरलिडुगिऱाळ्; इवळ् = इवळ्; माल् उऱुगिऩ्ऱाळे = मोगमडैन्दवळ् पोल् उळ्ळाळे!

गरणि-प्रतिपदार्थः - DP_२९१ - ६९

पट्टम्=नॆत्तिय बॊट्टन्नु, कट्टि=कट्टि, पॊन्=चिन्नद, तोडु=किवियोलॆगळन्नु, पाटकम्=कालन्दुगॆगळन्नू, शिलम्बुम्=काल्गॆज्जॆगळन्नू, पॆय्दु=तॊडिसि, इवळ्=इवळु, इट्टम्=इष्टद, आह=हागॆये, वळर् त्तु=बॆळसि, ऎडुत्तेनुक्कू=ऎत्ति आडिसिदवळाद, ऎन्नोडु=नन्नॊडनॆ, इरुक्कलुऱाळ्=इरलॊल्लॆनॆन्नुत्ताळॆ, पॊट्टप्पोय्=(नन्नन्नु) तॊरॆदे बिट्टु

गरणि-गद्यानुवादः - DP_२९१ - ६९

१०३

गरणि-प्रतिपदार्थः - DP_२९१ - ६९

पुऱप्पट्टु=हॊरटु, निन्ऱु=निन्तु, पूवै=हूवन्नु, पूवण्णा=हूविन बण्णदवने, ऎन्नुम्=ऎन्नुव, इवळ्=इवळु, वट्टम्=दुण्डगॆ, वार्=उद्दनाद, कुऴल्=कूदलुळ्ळ, मङ्गैमीर्= तायन्दिरे, इवळ्=इवळु, मालुऱुहिन्ऱाळे=व्यामोहगॊण्डिरुवळल्ला!

गरणि-गद्यानुवादः - DP_२९१ - ६९

नॆत्तिय बॊट्टन्नु कट्टि, चिन्नद किवियोलॆगळन्नू, कालन्दुगॆगळन्नू, काल्गॆज्जॆगळन्नू तॊडिसि, इवळ इष्टद हागॆये बॆळसि ऎत्ति आडिसिदवळाद नन्नॊडनॆ इरलॊल्लॆनॆन्नुत्ताळॆ. नन्नन्नु तॊरॆदे बिट्टु हॊरटुनिन्तु, “हूवन्नु हूविन बण्णदवने”ऎन्नुव इवळु, दुण्डगू उद्दनागियू इरुव कूदलुळ्ळ तायन्दिरे,इवळु व्यामोहगॊण्डिरुवळल्ला!(६)

गरणि-विस्तारः - DP_२९१ - ६९

सामान्यवागि, हॆण्णुमक्कळिगॆ अलङ्कार आभरणगळ मेलॆ आशॆ. अवर तायन्दिरु अवरु ऒप्पुवन्तॆये अवरन्नु अलङ्करिसि, अवर इष्टदन्तॆये नोडिकॊळ्ळूत्ता ऎत्ति आडिसि बॆळसुत्तारॆ. तम्म हॆण्णु मक्कळु सुखवागिबॆळॆयलॆन्दू, अवर मनस्सिगॆ नोवागदन्तॆ तावु नोडिकॊळ्ळबेकॆन्दू तायन्दिरु तिळियुत्तारॆ. आदरॆ, ऒन्दल्ल ऒन्दु दिन आ हॆण्णुमक्कळु तम्मन्नु अगलि होगुववरे! इदन्नु तायन्दिरु मनवरिकॆ माडिकॊण्डिद्दरॆ साकु, आग, अवरिगॆ बरुव अगलिकॆय चिन्तॆयू इरुवुदिल्ल; व्यथॆयू इल्ल.

ई पाशुरदल्लि “मगळु” चिक्कवयस्सिनवळु. इन्नू कॆलवु वर्षगळादरू अवळु तायियन्नुबिट्टू अगलुव सम्भववे इल्ल. आदरॆ, इल्लि आदद्देनु? अवळु भगवन्तनल्लि अत्याशॆगॊण्डवळागि, अवनन्नु हुडुकुत्ता, तायियन्नू मनॆयन्नू बिट्टु होरटे बिडुत्ताळॆ. दारियल्लि सुन्दरवाद अरळिरुव कमल नैदिलॆगळन्थ हूवन्नु नोडिद कूडले, मोहगॊण्डु अदन्नु “हू बण्णदवने” ऎन्दु सम्बोधिसुत्ताळॆ. भगवन्तनन्नु काणबेकॆन्दू, अवनॊडनॆ कूडिकॊळ्ळबेकॆन्दू अवळिगॆ कातर. अवळ तायिगॆ व्यथॆ. तन्नॊडनॆ तन्न मगळु इरदॆ हॊरटु होगुत्ताळल्ला ऎन्दु व्यथॆ. इदन्नु इतर तायन्दिरल्लि अवळु हेळिकॊळ्ळुत्ताळॆ.

इहलोकद सुखसन्तोषगळल्लि आसक्तियिट्टिरुव जीवनु, ऒन्दल्ल ऒन्दु दिन अदन्नु इद्दक्किद्दन्तॆ तॊरॆदु, भगवन्तनत्त सागलेबेकु. इदे जीवनिगॆ इरबेकाद ध्येय. अवनु इदन्नुमरॆयबारदु; अलक्षिसबारदु. प्रापञ्चिक जीवनवादरो अवनन्नु आकर्षिसुत्तदॆ. आशॆ हुट्टिसुत्तदॆ. इल्लिये इद्दुकॊण्डु अदरल्लिये तॊळलुत्ता इरबेकॆन्नुत्तदॆ. जीवनु इहलोकद आसक्तियन्नु दूरमाडबेकु. अदर आशॆगॆ बदलागि भगवन्तनल्लि आशॆयन्नु हॆच्चिसिकॊळ्ळुत्ता मुन्दुवरियबेकु. भगवन्तनल्ले व्यामोहगॊळ्ळबेकु. इदे क्रम; इदे मार्ग.

१०४

०७ पेशवुन्तरियाद पॆण्

विश्वास-प्रस्तुतिः - DP_२९२ - ७०

पेसवुम् तरियादबॆण्मैयिऩ् पेदैयेऩ्पेदैइवळ्
कूसमिऩ्ऱिनिऩ्ऱार्गळ्दम्मॆदिर् कोल्गऴिन्दाऩ्मूऴैयाय्
केसवावॆऩ्ऱुम्गेडिलीयॆऩ्ऱुम् किञ्जुगवाय्मॊऴियाळ्
वासवार्गुऴल्मङ्गैमीर्। इवळ्मालुऱुगिऩ्ऱाळे। ७।

मूलम् (विभक्तम्) - DP_२९२

२९२ पेसवुम् तरियाद पॆण्मैयिऩ् * पेदैयेऩ् पेदै इवळ् *
कूसमिऩ्ऱि निऩ्ऱार्गळ् * तम् ऎदिर् कोल् कऴिन्दाऩ् मूऴैयाय् **
केसवा ऎऩ्ऱुम् केडिली ऎऩ्ऱुम् * किञ्जुग वाय् मॊऴियाळ् *
वास वार्गुऴल् मङ्गैमीर् * इवळ् माल् उऱुगिऩ्ऱाळे ७

मूलम् - DP_२९२ - ७०

पेसवुम् तरियादबॆण्मैयिऩ् पेदैयेऩ्पेदैइवळ्
कूसमिऩ्ऱिनिऩ्ऱार्गळ्दम्मॆदिर् कोल्गऴिन्दाऩ्मूऴैयाय्
केसवावॆऩ्ऱुम्गेडिलीयॆऩ्ऱुम् किञ्जुगवाय्मॊऴियाळ्
वासवार्गुऴल्मङ्गैमीर्। इवळ्मालुऱुगिऩ्ऱाळे। ७।

Info - DP_२९२

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९२

वासऩैमिक्क नीण्ड तलैमुडियै उडैय पॆण्गळे! पेदैयाऩ नाऩ् वळर्त्त पेदै मगळाऩ इवळ् ऎदिर्त्तुप् पेसत्तॆरियादवळुम् पॆण्मैयिऩ् कूच्चमिऩ्ऱि मरियादैप् पट्टवर्गळ् ऎदिरे कैप्पिडियिलिरुन्दु विडुबट्ट अगप्पै पोल् केसवा! ऎऩ्ऱुम् अप्पऴुक्कऱ्ऱवऩे! ऎऩ्ऱुम् सॊल्गिऱाळ् किळियैप् पोऩ्ऱु पेसुबवळाऩ इवळ् मोगमडैन्ददवळ् पोल् उळ्ळाळे!

Hart - DP_२९२

I am an innocent mother and she is my innocent daughter:
She stands in front of the girls who obey their mothers
but she is like a spoon that gets loose from its stem and spills food
everywhere without knowing what it is doing:
Shameless, she mutters like a parrot and says,
“Kesava, you are faultless!”
O girls with long fragrant hair,
she is fascinated with him and has fallen in love:

प्रतिपदार्थः (UV) - DP_२९२

वास वार् = वासऩैमिक्क नीण्ड; कुऴल् = तलैमुडियै उडैय; मङ्गैमीर्! = पॆण्गळे!; पेदैयेऩ् = पेदैयाऩ नाऩ् वळर्त्त; पेदै इवळ् = पेदै मगळाऩ इवळ्; पेसवुम् तरियाद = ऎदिर्त्तुप् पेसत्तॆरियादवळुम्; पॆण्मैयिऩ् = पॆण्मैयिऩ्; कूसमिऩ्ऱि = कूच्चमिऩ्ऱि; निऩ्ऱार्गळ् तम् ऎदिर् = मरियादैप् पट्टवर्गळ् ऎदिरे; कोल् कऴिन्दाऩ् = कैप्पिडियिलिरुन्दु विडुबट्ट; मूऴैयाय् = अगप्पै पोल्; केसवा! ऎऩ्ऱुम् = केसवा! ऎऩ्ऱुम्; केडिली! = अप्पऴुक्कऱ्ऱवऩे!; ऎऩ्ऱुम् = ऎऩ्ऱुम् सॊल्गिऱाळ्; किञ्जुग वाय् = किळियैप् पोऩ्ऱु; मॊऴियाळ् इवळ् = पेसुबवळाऩ इवळ्; माल् उऱुगिऩ्ऱाळे = मोगमडैन्ददवळ् पोल् उळ्ळाळे!

गरणि-प्रतिपदार्थः - DP_२९२ - ७०

पेशवुम्=मातनाडुवुदन्नु, तरियाद=भरिसलारद, पॆण् मैयिन्=स्त्रीस्वभावदिन्द, पेदैयेन्=ऎळॆतनदल्लि, पेदै=ऎळॆयवळु, इवळ्=इवळु, निन्ऱार् हळ् तम्=(मर्यादॆयन्नु बिडदॆ) निन्तिरुववर, ऎदिर्=ऎदुरिगॆ, कूशम्=सद्दु, इन्ऱि=इल्लदन्तॆ, कोल्=(आसरॆय) कोलन्नु, कऴिन्दार्=कळॆदुकॊण्ड, मूऴै=सौटु, आय्=आगि, किञ्जुकम्=गिळिय, वाय्=स्वरदन्तॆ, मॊऴियाळ्=(इनिदाद) ध्वनियुळ्ळवळाद, इवळ्=इवळु, केशवा ऎन्ऱुम्=केशवा ऎन्दू, केडु इली=नाशविल्लदवने(अच्युता) ऎन्ऱुम्=ऎन्दू, मालुऱुहिन्ऱाळे=मोहगॊण्डवळागि इरुवळल्ला, वाशम्=सुवासनॆयिन्द कूडि, वार्=निडिदागियू इरुव, कुऴल्=तलॆगूदलुळ्ळ, मङ्गैमीर्=मातॆयरे!

गरणि-गद्यानुवादः - DP_२९२ - ७०

(ऒरटागि) मातनाडुवुदन्नु भरिसलारद स्त्रीस्वभावदिन्द ऎळॆतनदल्लि ऎळॆयवनाद इवळु (मर्यादॆयन्नु बिडदॆ) निन्तिरुववर ऎदुरिगॆ सद्दिल्लदन्तॆ कोलन्नु कळॆदुकॊण्ड सौटु आगि, गिळिय स्वरदन्तॆ (इनिदाद)ध्वनियुळ्ळवळाद इवळु “केशवा”ऎन्दू “नाशविल्लदवने(अच्युता)ऎन्दू मोहगॊण्डिरुववळल्ला, सुवासनॆयिन्द कूडिद निडिदाद तलॆगूदलुळ्ळ मातॆयरे!(७)

गरणि-विस्तारः - DP_२९२ - ७०

सहजवागि हॆण्णुमक्कळ स्वभाव बहुमृदु. अवरल्लि कॆलवरु ऒरटु मातन्नागलि, गद्दरिसि आडुव ऒन्दु मातन्नागलि भरिसलाररु.

१०५

मातन्नु केळिद कूडले अवरिगॆ अळु बरुत्तदॆ. ऎळॆतनदिन्द बरुव ई स्वभावदवरु आश्रयविल्लदॆ जीविसलाररु. ई पाशुरदल्लि “मगळु” बहळ ऎळॆय वयस्सिनवळु. अवळदु हॆङ्गरुळिनल्लि हॆङ्गरुळु. अन्थवळु, निन्तिरुववर ऎदुरिनल्ले मनॆयन्नू, तन्न सर्वस्ववन्नू तॊरॆदु हॊरटुबिडबहुदे? मर्यादॆय जन एनॆन्नुवुदिल्ल? तायिय आसरॆयन्नु कळॆदुकॊण्डु बिडबहुदे? मोहकवाद इम्पाद दनियल्लि “केशवा”, “अच्युता” ऎन्दु उन्मत्तळन्तॆ कूगुत्ता अलॆदाडबहुदे? अवळ गति एनागुवुदो?-इदु प्रापञ्चिक रीतिय प्रश्नॆ.

भगवन्तनल्लि पूर्ण व्यामोहगॊण्डु, प्रापञ्चिक जीवनवन्नु लॆक्किसदॆ, भगवन्तनन्ने अरसुववरिगॆ भगवन्त आश्रय तप्पदॆ लभिसुत्तदॆ. “नाशरहितन” सहवासदिन्द तावू नाशविल्लदवरागुत्तारॆ. ई ध्येय साधनॆगागिये जीवन तुडितवॆल्ला.

“कोलन्नु कळॆदुकॊण्ड सौटु”- इदु ऒन्दु सुन्दरवाद रूपक. सौटिनल्लि ऎरडु भागगळिवॆ. ऒन्दु बट्टलु; इन्नॊन्दु अदक्कॆ जोडिसिरुव उद्दनॆय हिडि- “कोलु”. हिडियिल्लदिद्दरॆ, सौटु सौटिनन्तॆ उपयोगक्कॆ बरुवुदिल्ल. अदक्कॆ हिडिय आसरॆ बेके बेकु. हागॆये अस्त्री. अवळिगॆ आश्रय बेकेबेकु. चिक्कन्दु अवळिगॆ तायि(तन्दॆ)य आश्रय.मदुवॆयाद बळिक पतिय आश्रय. आश्रयविल्लदॆये हॆङ्गसु मर्यादॆय जीवन नडसुवुदॆन्दरॆ बहु प्रयासवे?

ई पाशुरदल्लि “मगळु” इत्त तायिय आसरॆयन्नु अवळे तॊरॆदुबिट्टळु. बहु चिक्कवळु. अवळिगॆ मदुवॆयागुव वयस्सु बन्दिल्ल. आद्दरिन्द गण्डन आसरॆ ईगले ऒदगदु. इन्थवळु हेगॆ बाळुवळो-इदु तायिय कॊरगु. मगळादरो “केशव”न, “अच्युत”न आश्रय कोरि अवनन्नु अरसुत्ता हॊरटिरुवुदु. अवळदू ऒन्दु कॊरगु. इदरल्लि यार रीतियल्लि बाळु उत्तमवादद्दु? यावुदु शाश्वतवादद्दु?

भक्तनादवनिगॆ प्रापञ्चिकर नगु, हास्यगळु लॆक्कविल्ल. अवनु “नाचिकॆ” बिट्टवनु. भगवन्तनन्नु तन्निष्ट बन्दन्तॆ कूगि हाडुवनु. अवन कूगु भगवन्तनन्नु मुट्टूवुदॆन्दु अवन दृढनम्बिकॆ. पाशुरद “मगळु” गिळिय स्वरदन्तॆ इनिदाद दनियिन्द भगवन्तनन्नु कूगुत्ता अलॆदाडिदळु. केळुववरिगू अदॆष्टु हितवन्नु तन्दितॊ!

१०६

०८ काऱैपूणुङ्काडि काणुम्

विश्वास-प्रस्तुतिः - DP_२९३ - ७१

काऱैबूणुम्गण्णाडिगाणुम् तऩ्कैयिल्वळैगुलुक्कुम्
कूऱैयुडुक्कुम्अयर्क्कुम् तङ्गॊव्वैच्चॆव्वाय्दिरुत्तुम्
तेऱित्तेऱिनिऩ्ऱु आयिरम्बेर्त्तेवऩ्तिऱम्बिदऱ्ऱुम्
माऱिल्मामणिवण्णऩ्मेल् इवळ्मालुऱुगिऩ्ऱाळे। ८।

मूलम् (विभक्तम्) - DP_२९३

२९३ काऱै पूणुम् कण्णाडि काणुम् * तऩ् कैयिल् वळै कुलुक्कुम् *
कूऱै उडुक्कुम् अयर्क्कुम् * तऩ् कॊव्वैच् चॆव्वाय् तिरुत्तुम् **
तेऱित् तेऱि निऩ्ऱु आयिरम् पेर्त् * तेवऩ् तिऱम् पितऱ्ऱुम् *
माऱिल् मा मणिवण्णऩ्मेल् * इवळ् माल् उऱुगिऩ्ऱाळे (८)

मूलम् - DP_२९३ - ७१

काऱैबूणुम्गण्णाडिगाणुम् तऩ्कैयिल्वळैगुलुक्कुम्
कूऱैयुडुक्कुम्अयर्क्कुम् तङ्गॊव्वैच्चॆव्वाय्दिरुत्तुम्
तेऱित्तेऱिनिऩ्ऱु आयिरम्बेर्त्तेवऩ्तिऱम्बिदऱ्ऱुम्
माऱिल्मामणिवण्णऩ्मेल् इवळ्मालुऱुगिऩ्ऱाळे। ८।

Info - DP_२९३

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९३

कऴुत्तिलणियुम् नगै अणिगिऱाळ् कण्णाडियिऩ् मुऩ् निऩ्ऱु रसिक्किऱाळ् तऩ् कै वळैयल्गळै कुलुक्कुगिऱाळ् सेलै कट्टिक्कॊळ्गिऱाळ् पिराऩ् वराददाल् सोर्न्दु विडुगिऱाळ् मेलुम् अलङ्गरित्तुक्कॊळ्ळ तऩ् कॊव्वैक् कऩि पोऩ्ऱ उदडुगळै सिवप्पाक्किऩाळ् अवऩ् वरुवाऩ् ऎऩ्ऱ नम्बिक्कैयिल् तॆळिवडैन्दु आयिरम् पॆयरुडैय सहस्र नामम् तिरुमालिऩ् पॆयरै पितऱ्ऱुगिऱाळ् ऒप्पऱ्ऱवऩुम् नीलमणि पोऩ्ऱ इवऩ् मेल् मोगमडैन्ददवळ् पोल् उळ्ळाळे!

Hart - DP_२९३

She wears pretty clothes and looks at herself in the mirror:
She makes the bangles on her arms jingle:
She wears a new sari and sighs:
She decorates her red mouth as sweet as a kovvai fruit:
She does the same thing again and again:
She raves about the power of him with a thousand names:
She falls in love with the sapphire-colored lord
who has no hatred for anyone:

प्रतिपदार्थः (UV) - DP_२९३

काऱै पूणुम् = कऴुत्तिलणियुम् नगै अणिगिऱाळ्; कण्णाडि काणुम् = कण्णाडियिऩ् मुऩ् निऩ्ऱु रसिक्किऱाळ्; तऩ् कैयिल् = तऩ् कै वळैयल्गळै; वळै कुलुक्कुम् = कुलुक्कुगिऱाळ्; कूऱै उडुक्कुम् = सेलै कट्टिक्कॊळ्गिऱाळ्; अयर्क्कुम् = पिराऩ् वराददाल् सोर्न्दु विडुगिऱाळ्; तऩ् कॊव्वै = मेलुम् अलङ्गरित्तुक्कॊळ्ळ तऩ् कॊव्वैक् कऩि पोऩ्ऱ; सॆव्वाय् तिरुत्तुम् तऩ् = उदडुगळै सिवप्पाक्किऩाळ्; तेऱित् तेऱि निऩ्ऱु = अवऩ् वरुवाऩ् ऎऩ्ऱ नम्बिक्कैयिल् तॆळिवडैन्दु; आयिरम् पेर् = आयिरम् पॆयरुडैय सहस्र नामम्; तेवऩ् तिऱम् पितऱ्ऱुम् = तिरुमालिऩ् पॆयरै पितऱ्ऱुगिऱाळ्; माऱिल् मा = ऒप्पऱ्ऱवऩुम्; मणिवण्णऩ् = नीलमणि पोऩ्ऱ; मेल् इवळ् = इवऩ् मेल्; माल् उऱुगिऩ्ऱाळे = मोगमडैन्ददवळ् पोल् उळ्ळाळे!

गरणि-प्रतिपदार्थः - DP_२९३ - ७१

इवळ्=इवळु, काऱै=कुत्तिगॆगॆ आभरणवन्नु, पूणुम्=धरिसुत्ताळॆ, कण्णाडि=कन्नडिय मुन्दॆ, काणुम्=निन्तु नोडिकॊळ्ळुत्ताळॆ, तन्=तन्न, कैयिल्=कैयल्लिरुव, वळै=बळॆगळन्नु, कुलुक्कुम्=कुलुकुत्ताळॆ, कूऱै=सीरॆयन्नु, उडुक्कूम्=(सरिपडिसिकॊण्डु)उट्टुकॊळ्ळुत्ताळॆ. अयर् क्कुम्=उत्साह कुन्दुत्ताळॆ; बेसरगॊळ्ळुत्ताळॆ, तन्=तन्न, कॊव्वै=तॊण्डॆहण्णिनन्तॆ, शॆम्=कॆम्फनॆय, वाय्=तुटिगळन्नु, तिरुत्तुम्=सवरिसिकॊळ्ळुत्ताळॆ, तेऱि=मूर्छॆयिन्द तिळिदेळुत्ताळॆ, तेऱि=नम्बिकॆयन्नु हॆच्चिसिकॊळ्ळुत्ताळॆ, निन्ऱु=कादुनिन्तु, आयिरम्=साविर, पेर्=हॆसरिन, देवन्=देवन, तिऱम्=गुणातिशयगळन्नु, पिदट्रुम्=ऒदरिकॊळ्ळुत्ताळॆ, माऱु=व्यत्यासगळु, इल्=इल्लद, मा=श्रेष्ठवाद, मणिवण्णन् मेल्=नीलमणिय बण्णदवन मेलॆ, मालुऱुहिन्ऱाळे=मोहगॊण्डिरुत्ताळल्ला!

गरणि-गद्यानुवादः - DP_२९३ - ७१

इवळु कुत्तिगॆगॆ आभरणवन्नु धरिसिकॊळ्ळुत्ताळॆ. कन्नडिय मुन्दॆ निन्तु नोडिकॊळ्ळुत्ताळॆ. तन्न कैबळॆगळन्नु कुलुकुत्ताळॆ. सीरॆयन्नु सरिपडिसिकॊण्डु उडुत्ताळॆ. उत्साह कुम्दुत्ताळॆ. बेसरगॊळ्ळुत्ताळॆ. तॊण्डॆहण्णिनन्तॆ इरुव तन्न चॆन्दुटिगळन्नु सवरिसिकॊळ्ळुत्ताळॆ. मूर्छॆ तिळिदेळुत्ताळॆ. नम्बिकॆयन्नु हॆच्चिसिकॊळ्ळुत्ताळॆ. कादु निन्तिरुव

गरणि-विस्तारः - DP_२९३ - ७१

१०७

हागॆये साविर हॆसरुळ्ळ देवदेवन गुणातिशयगळन्नु तन्नष्टक्कॆ ताने ऒदरिकॊळ्ळुत्ताळॆ. मार्पिल्लदवनाद दिव्य इन्द्रनीलमणिय बण्णदवन मेलॆ अवळु मोहगॊण्डिरुवळल्ला!(८)

ई पाशुरद “मगळु” मामणिवण्णनल्लि हेळतीरदष्टु व्यामोह-हॊण्डिद्दाळॆ. अवने अतनगॆ प्रियतम. तन्न पति, तन्न नायक. आदरॆ, अवनन्नु ऒन्दु सलवादरू कण्णार कण्डिल्ल. अवन दिव्यवाद गुणगळू अवन अनुपम सौन्दर्यवू अवळिगॆ गॊत्तु. तन्न प्रियतमनिगॆ साविर हॆसरुगळु. ऒन्दॊन्दू ऒन्दु विशिष्टगुणवन्नु हेळुत्तदॆ. इदन्नॆल्ला अवळु बल्लळु. आद्दरिन्द, हेगादरू माडि, आ मार्पिनल्लिदवनन्नु आ शाश्वतनन्नु तानु ऒलिसिकॊळ्ळलेबेकु ऎन्दु अवळ सङ्कल्प. तन्न प्रियतमनिगॆ तन्न अपारवाद प्रेमवॆष्टॆम्बुदु गॊत्तु. आद्दरिन्द, अवनु तप्पदॆ तन्न बळिगॆ बन्दे बरुवनु ऎम्बुदु अवळ दृढ विश्वास.

तन्न प्रियनन्नु तानु ऒलिसिकॊळ्ळुवुदु हेगॆ? अवनु यावाग बरुवनो? याव क्षणदल्लि बरुवनो? अवनु बरुव वेळॆगॆ तानु हेगिरबेकु? इदन्नु योचिसि, अवनु तन्नन्नु नोडि मॆच्चुवनॆम्ब भरवसॆयिन्द, अवन कण्निगॆ आकर्षकवागि काणिसुवन्तॆ तन्नन्नु शृङ्गरिसिकॊळ्ळुत्ताळॆ. कत्तिनल्लि अड्डिकॆयन्नु धरिसुत्ताळॆ. चॆन्दुटियन्नु सवरिकॊळ्ळुत्ताळॆ. कैबळॆगळन्नु कुलुकुत्ताळॆ. नॆरिगॆगळन्नु सवरिसिकॊळ्ळुत्ताळॆ. कन्नडिय मुन्दॆनिन्तु अवनिगॆ ऒप्पिगॆयादेने ऎन्दु नोडिकॊळ्ळुत्ताळॆ. अवन बरवन्नु क्षणक्षणवू निरीक्षिसुत्ताळॆ. अवनिगागि कादु निल्लुत्ताळॆ. देवदेवन साविरनामद गुणातिशयगळन्नु तन्नष्टक्कॆ ताने ऒदरिकॊळ्ळूत्ताळॆ. तन्न आतुरक्कॆ तक्क हागॆ बेग अवनु बरलारनल्ला ऎन्दु बेसरगॊळ्ळुत्ताळॆ. बसवळियुत्ताळॆ. उत्साहगुन्दुत्ताळॆ. मूर्छॆहॊन्दुत्ताळॆ. मत्तॆ तिळिदेळुत्ताळॆ. तन्न नम्बिकॆयन्नु दृढपडिसिकॊळ्ळुत्ताळॆ. उन्मत्तळन्तॆ अवळु हीगॆल्ला आडुत्ताळॆ.

भक्तनू हीगॆये. भक्तिय अतिरेकदिन्द अवनु उन्मत्तने. अवनिगॆ परमगुरियाद भगवन्तनन्नु सेरुवुदॆम्ब दृढविश्वासवन्नु अवनॆन्दिगू कळॆदुकॊळ्ळुवुदिल्ल. अदन्नुसाधिसदॆ बिडुवुदिल्ल.

१०८

०९ कैत्तळत्तुख्खमाडऴिय क्कण्णालङ्गळ्

विश्वास-प्रस्तुतिः - DP_२९४ - ७२

कैत्तलत्तुळ्ळमाडऴियक् कण्णालङ्गळ्सॆय्दु इवळै
वैत्तुवैत्तुक्कॊण्डुऎऩ्ऩवाणियम्? नम्मैवडुप्पडुत्तुम्
सॆय्त्तलैयॆऴुनाऱ्ऱुप्पोल् अवऩ्सॆय्वऩसॆय्दुगॊळ्ळ
मैत्तडमुगिल्वण्णऩ्पक्कल् वळरविडुमिऩ्कळे। ९।

मूलम् (विभक्तम्) - DP_२९४

२९४ कैत्तलत्तु उळ्ळ माडु अऴियक् * कण्णालङ्गळ् सॆय्दु * इवळै
वैत्तु वैत्तुक्कॊण्डु ऎऩ्ऩ वाणिबम्? * नम्मै वडुप्पडुत्तुम् **
सॆय्त्तलै ऎऴु नाऱ्ऱुप् पोल् * अवऩ् सॆय्वऩ सॆय्दुगॊळ्ळ *
मैत् तडमुगिल् वण्णऩ् पक्कल् * वळर विडुमिऩ्गळे (९)

मूलम् - DP_२९४ - ७२

कैत्तलत्तुळ्ळमाडऴियक् कण्णालङ्गळ्सॆय्दु इवळै
वैत्तुवैत्तुक्कॊण्डुऎऩ्ऩवाणियम्? नम्मैवडुप्पडुत्तुम्
सॆय्त्तलैयॆऴुनाऱ्ऱुप्पोल् अवऩ्सॆय्वऩसॆय्दुगॊळ्ळ
मैत्तडमुगिल्वण्णऩ्पक्कल् वळरविडुमिऩ्कळे। ९।

Info - DP_२९४

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९४

कैयिलुळ्ळ सॆल्वम् अऴियुम्बडि कल्याणम् सॆय्दु सॊल्बेच्चैक् केट्काद इवळै इवळुक्कु कावलिट्टु वैत्तुम् ऎऩ्ऩ पयऩ्? नम् कुडिक्कु पऴि उण्डाक्कुम् इवळ् कऴऩियिले वळरुगिऱ नाऱ्ऱै पोल अवऩ् सॆय्वदै तऩक्कु वेण्डियबडि सॆय्दु कॊळ्ळ करुत्त परुत्त मेगम् पोऩ्ऱ निऱमुडैय कण्णऩिडमे वळरुम्बडि सेर्त्तु विडुङ्गळ्

Hart - DP_२९४

What is the use if I save abundant wealth and wish to spend it
to do auspicious ceremonies for her? It only hurts me:
She is like a tender shoot that grows on a field
and he is like the owner of that land:
He can do whatever he wants with her:
Take her to the place of the beautiful one
colored like a dark cloud and leave her there:

प्रतिपदार्थः (UV) - DP_२९४

कैत्तलत्तु उळ्ळ = कैयिलुळ्ळ; माडु अऴिय = सॆल्वम् अऴियुम्बडि; कण्णालङ्गळ् सॆय्दु = कल्याणम् सॆय्दु; इवळै वैत्तु = सॊल्बेच्चैक् केट्काद इवळै; वैत्तुक् कॊण्डु = इवळुक्कु कावलिट्टु वैत्तुम्; ऎऩ्ऩ वाणिबम्? = ऎऩ्ऩ पयऩ्?; नम्मै = नम् कुडिक्कु; वडुप्पडुत्तुम् = पऴि उण्डाक्कुम् इवळ्; सॆय्त्तलै ऎऴु = कऴऩियिले वळरुगिऱ; नाऱ्ऱुप् पोल् = नाऱ्ऱै पोल; अवऩ् सॆय्वऩ = अवऩ् सॆय्वदै; सॆय्दु कॊळ्ळ = तऩक्कु वेण्डियबडि सॆय्दु कॊळ्ळ; मैत् तडमुगिल् = करुत्त परुत्त मेगम् पोऩ्ऱ; वण्णऩ् पक्कल् = निऱमुडैय कण्णऩिडमे; वळर विडुमिऩ्गळे = वळरुम्बडि सेर्त्तु विडुङ्गळ्

गरणि-प्रतिपदार्थः - DP_२९४ - ७२

कैत्तळत्तु=कैयल्लि, उळ्ळ=इरुव, माडु=हणवॆल्ल, अऴिय=वॆच्चमाडि, कण्णालङ्गळ्=मङ्गळ कार्यगळन्नु, शॆय्दु=माडि, इवळै=इवळन्नु, वैत्तुवैत्तुक्कॊण्डु=हिडिदिट्टुकॊण्डु, वाणीपम्=लाभ, ऎन्न=एनु?, नम्मै=नम्मन्नु, वडुप्पडुत्तुम्=कॊरगिसुत्तदॆ, शॆय्=हॊलद, तलै=मेलॆ, ऎऴु=बॆळॆयुव, नाट्रुपोल्=नाटिय पैरिन हागॆ, अवन्=सर्वेश्वरनु, शॆय्वन=(तानु)माडबेकॆम्बुदन्नु, शॆय्दुकॊळ्ळ=नडसिकॊळ्ळलु, मै=काडिगॆयन्तॆ(बण्णवुळ्ळ), तड=विशालवाद, मुहिल् =मुगिलिन, वण्णन्=बण्णदवन(कृष्णन), पक्कल्=मग्गुलल्लि, वळर=बॆळॆयलु, विडुमिन् हळे=बिट्टुबिडिरि.

गरणि-गद्यानुवादः - DP_२९४ - ७२

कैयल्लिरुव हणवन्नॆल्ला वॆच्चमाडि इवळिगॆ मङ्गळकार्यगळन्नु माडिइवळन्नु हिडिदिट्टुकॊळ्ळुवुदरिन्द बरुव लाभवेनु? अदुनम्मन्नु कॊरगिसुत्तदॆ. हॊलदल्लि बॆळॆयुव नाटिय पैरिन हागॆ सर्वेश्वरनु माडबयसुवुदन्नु नडसिकॊळ्ळुवन्तॆ काडिगॆयन्तॆ विशालवाद मुगिलिन बण्णदवन मग्गुलल्लि इवळन्नुबॆळॆयलु बिट्टुबिडिरि.(९)

गरणि-विस्तारः - DP_२९४ - ७२

१०९

प्रापञ्चिक रीतियल्लि “मदुवॆ” ऎम्बुदु “मङ्गळकार्य” अदन्नु साम्प्रदायिकवागि नडसुत्तारॆ. मदुवॆयिन्द ऒट्टुगूडुव हॆण्णिगू गण्डिगू हलवु कट्टुपाडुगळिवॆ. अवुगळन्नु अवरु पालिसलेबेकु इल्लवादरॆ, कुलक्कू समाजक्कू अदु कळङ्क तरुत्तदॆ. ई दृष्टियिन्द मदुवॆ ऎम्बुदु इहलोकदल्लि “बन्धन”वे. मदुवॆयाद बळिक गण्डु हॆण्णू तम्मतम्म स्वातन्त्र्यवन्नू मॊटकु माडिकॊळ्ळबेकागुत्तदॆ. कॆलवॊम्मॆ हॆण्णागलि गण्डागलि ई बगॆय बन्धनक्कॆ ऒळगागलु इच्छिसदॆ इरबहुदु. अन्थवर इहलोकद जीवन बहळ दुःखकर. अल्लदॆ, कैयल्लिरुव हणवन्नॆल्ला वॆच्चमाडि, कै बरिदुमाडिकॊण्डु, मगळिगॆ नॆम्मदि तरदन्थ ईमदुवॆयॆम्ब मङ्गळ कार्यदिन्द बरुव लाभवेनु? अदु नमगॆ सङ्कटतरुत्तदॆ. आजीव पर्यन्तवू नम्मन्नु कॊरगुवन्तॆ माडुत्तदॆ.

“हॊलदल्लि बॆळॆयुव नाटिय पैरिन हागॆ सर्वेश्वरनु तानु माडबयसुवुदन्नु नडसिकॊळ्ळुत्तानॆ”-इदु ऒन्दु सुन्दरवाद उपमान. चिक्कचिक्क पैरिन ससिगळनु अल्लल्लि क्रमवरितु (हॊलदल्लि)नाटुत्तारॆ. अवु क्रमक्रमवागि बॆळॆदु दॊड्डवागि फलिसुत्तवॆ. हागॆये, ई पाशुरद “मगळ”न्नु कार्मुगिलवण्णन पक्कदल्लि बिट्टरॆ साकु. अवळु क्रमक्रमवागि बॆळॆयुत्ताळॆ.

मदुवॆयॆम्ब कॊरगिसुव बन्धनक्कॆ मानवनन्नु ईडु माडुवुदर बदलागि अवनन्नु भक्तिसागरदल्लि इळिसिदरॆ साकु., अदु इहलोकद बन्धनदिन्द दूरमाडुवुदु. जनन मरणवॆम्ब प्रवाहदिन्द तप्पिसुवुदु. शान्तियन्नू सौख्यवन्नू तरुवुदु. हीगॆ माडुवुदरिन्द बरुव लाभ अपारवादद्दु.

पॆरियाऴ्वाररु स्वयं ब्रह्मचारिगळु. मदुवॆय बन्धनवेनॆम्बुदु अवरिगॆ तिळियदु. भक्ति, सेवॆगळल्लि तम्म जीववन्नु सवॆसिदवरु. आद्दरिन्द मदुवॆयन्नु बन्धनवॆन्दु भाविसि इदन्नु सूचिसिदरो; इल्लवे, तम्म साकुमगळाद गोदादेवियु भगवन्तनल्लि अपारभक्तियन्निट्टु अवनन्ने मदुवॆयागुवॆनॆन्दु हटहिडिदु, हागॆये अदन्नु साधिसिद्दन्नु मनगण्डु इदन्नु सूचिसिदरो हेगो?

110 page not mentioned in book.

१११

१० पॆरुप्पॆरुत्त कण्णालङ्गळ्

विश्वास-प्रस्तुतिः - DP_२९५ - ७३

पॆरुप्पॆरुत्तगण्णालङ्गळ्सॆय्दु पेणिनम्मिल्लत्तुळ्ळे
इरुत्तुवाऩॆण्णिनामिरुक्क इवळुम्ऒऩ्ऱॆण्णुगिऩ्ऱाळ्
मरुत्तुवप्पदम्नीङ्गिऩाळॆऩ्ऩुंवार्त्तै पडुवदऩ्मुऩ्
ऒरुप्पडुत्तिडुमिऩ्इवळै उलगळन्दाऩिडैक्के। १०।

मूलम् (विभक्तम्) - DP_२९५

२९५ पॆरुप् पॆरुत्त कण्णालङ्गळ् सॆय्दु * पेणि नम् इल्लत्तुळ्ळे *
इरुत्तुवाऩ् ऎण्णि नाम् इरुक्क * इवळुम् ऒऩ्ऱु ऎण्णुगिऩ्ऱाळ् **
मरुत्तुवप् पदम् नीङ्गिऩाळ् ऎऩ्ऩुम् * वार्त्तै पडुवदऩ्मुऩ् *
ऒरुप्पडुत्तु इडुमिऩ् इवळै * उलगळन्दाऩ् इडैक्के (१०)

मूलम् - DP_२९५ - ७३

पॆरुप्पॆरुत्तगण्णालङ्गळ्सॆय्दु पेणिनम्मिल्लत्तुळ्ळे
इरुत्तुवाऩॆण्णिनामिरुक्क इवळुम्ऒऩ्ऱॆण्णुगिऩ्ऱाळ्
मरुत्तुवप्पदम्नीङ्गिऩाळॆऩ्ऩुंवार्त्तै पडुवदऩ्मुऩ्
ऒरुप्पडुत्तिडुमिऩ्इवळै उलगळन्दाऩिडैक्के। १०।

Info - DP_२९५

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९५

मिगच् चिऱप्भाग कल्याणम् सॆय्दु नम् कुल मरियादैयै काप्पाऱ्ऱि नम् वीट्टुक्कुळ्ळे इवळै इरुक्कच् चॆय्वदाग ऎऩ ऎण्णि नाम् इरुक्क इवळुम् वेऱु ऒऩ्ऱु ऎण्णुगिऩ्ऱाळ् मरुत्तुवऩ् पदम् पार्त्तु सिगिच्चै सॆय्यविडामल् नीङ्गुवदु पोल् इवळ् विलगिऩाळ् ऎऩुम् अवच्चॊल् वरुवदऱ्कु मुऩ् इवळै उलगळन्दवऩाऩ कण्णऩिडमे सेर्त्तु विडुङ्गळ्

Hart - DP_२९५

We did all the auspicious ceremonies
that we were supposed to do for her
and kept her in our home thinking that she would stay there,
but she wants to do something else
and worries how she can leave home:
Before others know that she is in love with him
and is leaving home because her parents
have not arranged marriage for her,
we must take her to him
who went to Mahābali as a dwarf
and measured the world:

प्रतिपदार्थः (UV) - DP_२९५

पॆरुप् पॆरुत्त = मिगच् चिऱप्भाग; कण्णालङ्गळ् सॆय्दु = कल्याणम् सॆय्दु; पेणि = नम् कुल मरियादैयै काप्पाऱ्ऱि; नम् इल्लत्तुळ्ळे = नम् वीट्टुक्कुळ्ळे; इरुत्तुवाऩ् = इवळै इरुक्कच् चॆय्वदाग; ऎण्णि = ऎऩ ऎण्णि; नाम् इरुक्क = नाम् इरुक्क; इवळुम् ऒऩ्ऱु = इवळुम् वेऱु ऒऩ्ऱु; ऎण्णुगिऩ्ऱाळ् = ऎण्णुगिऩ्ऱाळ्; मरुत्तुवप् पदम् = मरुत्तुवऩ् पदम् पार्त्तु सिगिच्चै सॆय्यविडामल्; नीङ्गिऩाळ् ऎऩ्ऩुम् = नीङ्गुवदु पोल् इवळ् विलगिऩाळ्; वार्त्तै पडुवदऩ् मुऩ् = ऎऩुम् अवच्चॊल् वरुवदऱ्कु मुऩ्; इवळै = इवळै; उलगळन्दाऩ् इडैक्के = उलगळन्दवऩाऩ कण्णऩिडमे; ऒरुप्पडुत्त इडुमिऩ् = सेर्त्तु विडुङ्गळ्

गरणि-प्रतिपदार्थः - DP_२९५ - ७३

पॆरुम् पॆरुत्त=बहळ विशेषवाद, कण्णालङ्गळ्=मङ्गळकार्यगळन्नु, शॆय्दु=माडि, पेणि=आशॆयिन्द, नम्=नम्म, इल्लत्तुळ्ळे=मनॆयल्लिये, इरुत्तुवान्=इट्टुकॊळ्ळोणवॆन्दु, ऎण्णि=योचिसि, नाम्=नावु, इरुक्क=इरलागि, इवळुम्=इवळू सह, ऒन्ऱु=बेरॊन्दन्नु, ऎण्णुहिन्ऱाळ्=योचिसुत्तिरुवळु, मरुत्तवम्=हॆरिगॆय, पदम्=सुसमयवन्नु, नीङ्गिनाळ्=कळॆदुकॊण्डळु, ऎन्नुम्=ऎन्नुव, वार्तै=अपवादवन्नु, पडूवदन् मुन्=पडुवुदक्किन्त मुञ्चॆये, इव्ळै=इवळन्नु, उलहु=मूलोखवन्न, अळन्दान्=अळॆदवन, इडैक्के=स्थळक्कॆये, ऒरुप्पडुत्ति=ऒप्पिसि, इडुमिन्=बिडिरि.

गरणि-गद्यानुवादः - DP_२९५ - ७३

बहळ विशेषवाद मङ्गळकार्यगळन्नु माडि, आशॆयिन्द नम्म मनॆयल्लिये (इवळन्नु)इट्टुकॊळ्ळोणवॆन्दु योचिसि नावु इरुत्तिरलागि इवळू सह बेरॊन्दन्नु योचिसुत्तिरुवळु. हॆरिगॆय सुसमयवन्नु कळॆदुकॊण्डळु ऎम्ब अपवादद मातन्नु पडुवुदक्किन्त मुञ्चितवागिये इवळन्नु मूलोकवनु अळॆदवन स्थळक्कॆये ऒप्पिसिबिडिरि.(१०)

गरणि-विस्तारः - DP_२९५ - ७३

मदुवॆ मुन्ताद मङ्घळकार्यगळन्न नडसुवुदु कुलद मत्तु समाजद नियमगळन्नु पालिसुवुदक्कॆ. मगळिगॆ वयस्सु बरुवुदक्किन्त मुञ्चितवागि मदुवॆ माडिदरॆ, अवळिगॆ वयस्सु प्राप्तवादाग मक्कळन्नु पडॆयलु अर्हळागुत्ताळॆ. मदुवॆयागुवुदर फलगळल्लिसन्तानप्राप्ति ऎम्बुदु ऒन्दु. वयस्सिनल्लि मदुवॆयागदिद्दरॆ, इल्लद सल्लद अपवादगळन्नु तप्पदॆ ऎदुरिसबेकागुत्तदॆ. मदुवॆयागदिरुवुदु समाजद कट्टुपाडिगॆ विरुद्धवादद्दु. आद्दरिन्द, जनसामान्यरु नडसुव रीतियल्लिये नडॆदुकॊळ्ळुवुदु कर्तव्यवॆनिसुवुदु. मदुवॆयाद तरुवाय मगळु तायितन्दॆगळन्नु अगलि हॊरटेहोगुवुदिल्ल. अवळू तन्न तौरुमनॆगॆ बन्दु होगुत्तिरबहुदु. तन्न कण्णॆदुरिगॆ तन्न मगळु बाळबेकॆम्ब तायिय इच्छॆयू ऒन्दु रीतियल्लि पूर्णगॊण्डन्तॆये. इदे प्रापञ्चिक क्रम.

आदरॆ, कॆलवु अपरूप सन्दर्भगळु ऒदगबहुदु. पाशुरद “ मगळन्तॆ”, हॆणु मगळु सामान्यरीतिय मदुवॆयन्नागलि, प्रापञ्चिक

११२

रीतिय जीवन्नागलि योचिसदिरबहुदु. प्रापञ्चिक जीवन अवळिगॆ रुचिसदु. अवळिगॆ बेकादद्दॆल्ला भगवन्तन सान्निध्य मत्तु सेवॆ. आद्दरिन्द, भगवन्तनन्नल्लदॆ बेरॆ यारन्नू तानु पतियन्नागि वरिसॆनॆन्दु अवळ हट. अदन्नु साधिसिकॊळ्ळुववरॆगू अवळु बिडुवुदिल्ल. अदक्कॆ बरुव अड्डि आतङ्कगळन्नुलक्षिसुवुदिल्ल. अन्थ मगळ विषयदल्लि तायिगॆ तडॆयलारदष्टु सङ्कटवागबहुदु. ऎल्लरन्तॆ तानू इल्लवल्ला, तन्न मगळू इल्लवल्ला ऎन्दु कॊरगबहुदु. आदरॆ, अदरिन्द बरुव फलवेनू काणॆ. अवळन्नु अवळ दारियल्ले होगगॊट्टु, भगवन्तनिगॆ अवळन्नु समर्पिसिबिट्टु नॆम्मदियन्नु वहिसुवुदे आग सरियाद क्रमवादीतु.

प्रापञ्चिक जीवन नडसि, जनन मरणगळिगॆ ईडागुवुदर बदलागि, भगवन्तनत्त जीअनवन्नु हरिसुवुदरिन्द जीवनिगॆ शाश्वत सुखवू शान्तियू लभिसुवुदु., इदन्नु मुख्य गुरियागिट्टुकॊडू, गुरियन्नु साधिसलु यत्निसबेकु.

११ ञालमुट्रुमलण्डालिलैत्तुयिल् नारायणनुक्कू,

विश्वास-प्रस्तुतिः - DP_२९६ - ७४

ञालमुऱ्ऱुम्उण्डुआलिलैत्तुयिल् नारायणऩुक्कु इवळ्
मालदागिमगिऴ्न्दऩळॆऩ्ऱु तायुरैसॆय्ददऩै
कोलमार्बॊऴिल्सूऴ्बुदुवैयर्गोऩ् विट्टुचित्तऩ्सॊऩ्ऩ
मालैबत्तुंवल्लवर्गट्कु इल्लैवरुदुयरे। (२) ११।

मूलम् (विभक्तम्) - DP_२९६

२९६ ## ञालम् मुऱ्ऱुम् उण्डु आलिलैत् तुयिल् * नारायणऩुक्कु * इवळ्
मालदागि मगिऴ्न्दऩळ् ऎऩ्ऱु * ताय् उरै सॆय्ददऩै **
कोलम् आर् पॊऴिल् सूऴ् पुदुवैयर्गोऩ् * विट्टुचित्तऩ् सॊऩ्ऩ *
मालै पत्तुम् वल्लवर्गट्कु * इल्लै वरु तुयरे (११)

मूलम् - DP_२९६ - ७४

ञालमुऱ्ऱुम्उण्डुआलिलैत्तुयिल् नारायणऩुक्कु इवळ्
मालदागिमगिऴ्न्दऩळॆऩ्ऱु तायुरैसॆय्ददऩै
कोलमार्बॊऴिल्सूऴ्बुदुवैयर्गोऩ् विट्टुचित्तऩ्सॊऩ्ऩ
मालैबत्तुंवल्लवर्गट्कु इल्लैवरुदुयरे। (२) ११।

Info - DP_२९६

{‘uv_id’: ‘PAT_३_७’, ‘rAga’: ‘Yamunākalyāṇi / यमुऩाकल्याणि’, ’tAla’: ‘Tiripuṭai / तिरिबुडै’, ‘bhAva’: ‘Mother’}

अर्थः (UV) - DP_२९६

उलगमऩैत्तैयुम् उण्डु आलिलैमेल् तुयिलमर्न्द नारायणऩिडत्तिल् मोगित्तु मदि मयङ्गि मगिऴ्न्दाळ् ऎऩ्ऱु तायार् सॊऩ्ऩदै अऴगु मिगुन्द सोलैगळाल् सूऴ्न्द श्रीविल्लिबुत्तूरिल् वाऴुम् पॆरियाऴ्वार् अरुळिच्चॆय्द पत्तुप् पासुरङ्गळैयुम् अऩुसन्दिप्पवर्गळुक्कु तुयरमे वरादु

प्रतिपदार्थः (UV) - DP_२९६

ञालम् मुऱ्ऱुम् उण्डु = उलगमऩैत्तैयुम् उण्डु; आलिलैत् तुयिल् = आलिलैमेल् तुयिलमर्न्द; नारायणऩुक्कु = नारायणऩिडत्तिल्; इवळ् मालदागि = मोगित्तु मदि मयङ्गि; मगिऴ्न्दऩळ् ऎऩ्ऱु = मगिऴ्न्दाळ् ऎऩ्ऱु; तायुरै सॆय्ददऩै = तायार् सॊऩ्ऩदै; कोलम् आर् = अऴगु मिगुन्द; पॊऴिल् सूऴ् = सोलैगळाल् सूऴ्न्द; पुदुवैयर्गोऩ् = श्रीविल्लिबुत्तूरिल् वाऴुम्; विट्टुचित्तऩ् सॊऩ्ऩ = पॆरियाऴ्वार् अरुळिच्चॆय्द; मालै पत्तुम् = पत्तुप् पासुरङ्गळैयुम्; वल्लवर्गट्कु = अऩुसन्दिप्पवर्गळुक्कु; इल्लै वरु तुयरे = तुयरमे वरादु

गरणि-प्रतिपदार्थः - DP_२९६ - ७४

ञालम्=लोकगळु, मुट्रुम्=ऎल्लवन्नू, उण्डु=नुङ्गिबिट्टु, आल्=आलद, इलै=ऎलॆय मेलॆ, तुयिल्=योगनिद्रॆमाडुव, नारायणनुक्कू=नारायणनिगॆ, इवळै=इवळन्नु, माल्=मोहवस्तु, अदुआहि= अदागि, महिऴ्न्दनळ्=आनन्दिसिदळु, ऎन्ऱु=ऎन्दु, ताय्=तायि, उरै=विवरणॆ , शॆय्ददनै=माडिद्दन्नु, कोलम्=सॊबगु, आर्=तुम्बिद, पॊऴिल्=लतागृहळिन्द, शूऴ्=सुत्तुवरिदिरुव, पुदुवैयर्=श्रीविल्लिपुत्तूरिन, कोण्=निर्वाहकनाद, विट्टुचित्तन्=विष्णुचित्तनु, शॊन्न=हेळिद, मालै पत्तुम्=हत्तु पाशुरमालिकॆयन्नु,

गरणि-गद्यानुवादः - DP_२९६ - ७४

११३

गरणि-प्रतिपदार्थः - DP_२९६ - ७४

वल्लवर् कट् कु=बल्लवरुगळिगॆ, वरुशुयर्=कष्टसङ्कटगळु, इल्लै=(इल्लवे इल्ल.

गरणि-गद्यानुवादः - DP_२९६ - ७४

लोकगळॆल्लवन्नू नुङ्गिबिट्टू आलद ऎलॆय मेलॆ योगनिद्रॆमाडुव नारायणनिगॆ इवळु तन्नन्नु मोहवस्तुवॆन्दागि, भाविसिकॊण्डु आनन्दिसिदळु ऎन्दु तायि विवरिसि हेळिद्दन्नु सॊबगु तुम्बिद लतागृहगळिन्दलू हूदोटगळिन्दलू सुत्तुवरिदिरुव श्रीविल्लिपुत्तूरिन निर्वाहकनाद विष्णुचित्तनु हेळिद ई हत्तु पाशुरमालिकॆयन्नु बल्लवरुगळिगॆ कष्टसङ्कटगळु इल्लवे इल्ल. (११)

गरणि-विस्तारः - DP_२९६ - ७४

इदु ई तिरुमॊऴिगॆ फलश्रुति. समस्त लोकगळन्नू ऎन्दरॆ इडिय ब्रह्माण्डवन्ने नुङ्गिबिट्टु, ऎल्लवन्नू तन्न हॊट्टॆयल्लि अडगिसिकॊण्डिरुव अद्भुत भयङ्कर शक्तियन्नुळ्ळ भगवन्त तन्न महाप्रळयद कार्यवन्नु मुगिसि तृप्तिगॊण्डनो ऎम्बन्तॆ क्षीरसागरदल्लि आलद ऎलॆय मेलॆ ऒण्टियागि मुग्ध शिशुविनरूपदल्लि योगनिद्रॆयल्लि मलगिरुव श्रीमन्नारायणनन्ने तन्न पतियॆन्दू अवन प्रेमवस्तु तानॆन्दू भाविसिकॊण्ड तन्न “मगळ”विषयवागि “तयै”यादवळु तन्न जनरल्लि विधविधवागि तन्न सङ्कटवन्नु तोडिकॊण्डळॆम्बुदु ई तिरुमॊऴिय विषय. हत्तु पाशुरगळल्लियू “मगळ”व्यामोहद परियन्नु विवरिसि हेळिद्दाळॆ, तायि. प्रेमद उन्मत्ततॆयल्लि अवळु कुलवन्नू समाजवन्नू अतिक्रमिसि अवळु हेगॆ नडॆदुकॊण्डळॆन्दू, तन्न प्रेम मूर्तियाद भगवन्तनल्लि तन्न गाढवाद अनुरक्तियन्नु यावयाव रीतियल्लि तोर्पडिसिदळु ऎन्दु तायि विवरिसिद्दाळॆ.

प्रापञ्चिक सुखभोगगळन्नु त्यजिसि, “मगळु” हीगॆ भगवन्तनल्लिये अनुरक्तळागिरुवुदु ऒन्दु वैह्सिष्ट्यवे. इहलोकद ऎल्ल बगॆय सौख्यवन्नू अल्लगळॆयुवुदु अवु नश्वरवॆन्दु तोर्पडिसुवुदक्कॆ.नित्यवू, तृप्तिदायकवू, शान्तिपूर्णवु मत्तु आनन्दमयवू आदद्दु भगवन्तन सान्निध्य मत्तु अवन ऎडॆबिडद सेवॆ. अदन्ने ई तिरुमॊऴियल्लि “मगळु” आरिसिकॊण्डिरुवुदु.

तिरुमॊऴियल्लिन “तयै” तन्न “मगळ” दिव्यप्रेमद बगॆगॆ विवरिसि हेळिद विषयवन्नु, अदे रीतियल्लि, विष्णुचित्तरु

११४

हत्तु पाशुरगळल्लि विवरिसिद्दारॆ. ऒन्दु दृष्टियिन्द अवरे बहुशः आ “मगळे” आगिद्दरो ऎन्निसुत्तदॆ. (अथवा आ “तायि”ये आगिरबहुदे?) श्रीविल्लिपुत्तूरिन स्वामि वटपत्रशायिय नित्यसेवॆ माडुत्ता तम्म जीवनवन्नु सागिसुत्तिद्द ई आऴ्वाररु स्वामियल्लि आ बगॆय शुद्धप्रेमवन्निट्टु अदन्नु अवन सेवॆयल्लि तोर्पडिसिकॊळ्ळुवुदरल्लि याव सन्देहवू इल्ल. “स्वामिये तनगॆ नायक, तानु अवन दास, सेवक”ऎम्बी भावनॆ भक्तनल्लि मूडिद हॊरतु, मत्तु अदु त्रिकरणपूर्वकवागि गाढवाद हॊरतु, भक्तनिगॆ अवन भक्तिय फल दॊरकदु.

ई हत्तु पाशुरगळल्लि कण्डुबरुव मुख्य विषयवॆन्दरॆ-सामान्यवाद इहलोकद जीवनक्किन्द शाश्वतवाद भगवन्तन सान्निध्य सुखक्कागि सर्वदा प्रतिजीवियू श्रमिसबेकु ऎम्बुदु. जीवियु भगवन्तनल्लि ऎष्टु गाढवागि अनुरक्तनागिरबेकु, हेगॆ भगवन्तनन्न ऒलिसिकॊण्डु तन्नवनन्नागि माडिकॊळ्ळबेकु ऎम्बुदन्नु चॆन्नागि अरितवरिगॆ, इहलोकद कष्टसङ्कटगळन्नु अवरु अनुबविसुत्तिद्दरू सह, भगवत्कृपॆयिन्द अवुगळन्नु हितवाद रीतियल्लि अनुभविसि, बळिक, कष्टसङ्कटगळिगॆ ऎडॆये इल्लद वैकुण्ठवासिगळागि, भगवन्तन सान्निध्यवन्नु तप्पदॆ पडॆयुत्तारॆ. इदरल्लि याव सन्देहवू इल्ल ऎन्नुत्तारॆ आऴ्वाररु.

गरणि-अडियनडे - DP_२९६ - ७४

ऐय, वायिल्, पॊङ्गु, एऴै, नाडु, पट्टम्, पेशवुम्, काऱै, कैत्तलम्, पॆरु, ञालम् (नल्ल).

११५

श्रीः

श्रियै नमः