०१ नावलम् पॆरिय
विश्वास-प्रस्तुतिः - DP_२७५ - ५३
नावलम्बॆरियदीविऩिल्वाऴुम्
नङ्गैमीर्गाळ्। इदुओरऱ्पुदम्गेळीर्
तूवलम्बुरियुडैयदिरुमाल्
तूयवायिल्गुऴलोसैवऴिये
कोवलर्सिऱुमियर्इळङ्गॊङ्गै
कुदुगलिप्पउडलुळविऴ्न्दु ऎङ्गुम्
कावलुम्गडन्दुगयिऱुमालैयागि
वन्दुगविऴ्न्दुनिऩ्ऱऩरे। (२) १।
मूलम् (विभक्तम्) - DP_२७५
२७५ ## नावलम् पॆरिय तीविऩिल् वाऴुम् * नङ्गैमीर्गळ् इदु ओर् अऱ्पुदम् केळीर् *
तू वलम्बुरि उडैय तिरुमाल् * तूय वायिल् कुऴल् ओसै वऴिये **
कोवलर् सिऱुमियर् इळङ् गॊङ्गै कुदुगलिप्प * उडल् उळ् अविऴ्न्दु * ऎङ्गुम्
कावलुम् कडन्दु कयिऱुमालै आगि * वन्दु कविऴ्न्दु निऩ्ऱऩरे (१)
मूलम् - DP_२७५ - ५३
नावलम्बॆरियदीविऩिल्वाऴुम्
नङ्गैमीर्गाळ्। इदुओरऱ्पुदम्गेळीर्
तूवलम्बुरियुडैयदिरुमाल्
तूयवायिल्गुऴलोसैवऴिये
कोवलर्सिऱुमियर्इळङ्गॊङ्गै
कुदुगलिप्पउडलुळविऴ्न्दु ऎङ्गुम्
कावलुम्गडन्दुगयिऱुमालैयागि
वन्दुगविऴ्न्दुनिऩ्ऱऩरे। (२) १।
Info - DP_२७५
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२७५
नावल् मरङ्गळ् निऱैन्द तीवागिय जम्बू त्वीबत्तिल् वाऴुम् पॆण्गळे! ओर् आच्चरियमाऩ विषयम् केळुङ्गळ् तूय्मैयाऩ वलम्बुरिच् चङ्गै पाञ्ज सऩ्ऩियत्तैयुडैय कण्णऩ् तिरु वायिल् अऴगिय पुल्लाङ्गुऴल् ओसै मूलमाग आयर् सिऱुमियरुडैय उळ्ळम् मगिऴ्च्चियडैय उडलुम् उळ्ळमुम् तऩ् वसत्तिलिल्लामल् कावल् कट्टुप्पाडुगळैक्कडन्दु कयिऱ्ऱिल् तॊडुत्त पूमालै पोल् वन्दु कण्णऩैक् कण्डु वॆट्कि तलै कविऴ्न्दु निऩ्ऱऩर्
Hart - DP_२७५
O beautiful girls of this wide world, hear a wonderful thing!
When Thirumāl with a white valampuri conch in his hand
plays the flute with his divine lips,
the cowherd girls with young breasts
hear the sound of the flute, are excited,
shiver and run away from their houses
where they are guarded,
untying the ropes that they bind them
and putting those ropes on their necks as if they are garlands:
Shyly they come and surround him:
प्रतिपदार्थः (UV) - DP_२७५
नावलम् = नावल् मरङ्गळ् निऱैन्द; पॆरिय तीविऩिल् = तीवागिय जम्बू त्वीबत्तिल्; वाऴुम् नङ्गैमीर्गळ्! = वाऴुम् पॆण्गळे!; इदु ओर् अऱ्पुदम् केळीर्! = ओर् आच्चरियमाऩ विषयम् केळुङ्गळ्; तू वलम्बुरि = तूय्मैयाऩ वलम्बुरिच् चङ्गै; उडैय = पाञ्ज सऩ्ऩियत्तैयुडैय; तिरुमाल् = कण्णऩ्; तूय वायिल् कुऴल् = तिरु वायिल् अऴगिय पुल्लाङ्गुऴल्; ओसै वऴिये = ओसै मूलमाग; कोवलर् सिऱुमियर् = आयर् सिऱुमियरुडैय; इळङ् गॊङ्गै कुदुगलिप्प = उळ्ळम् मगिऴ्च्चियडैय; उडल् उळ् = उडलुम् उळ्ळमुम्; अविऴ्न्दु = तऩ् वसत्तिलिल्लामल्; ऎङ्गुम् कावलुम् कडन्दु = कावल् कट्टुप्पाडुगळैक्कडन्दु; कयिऱु मालै = कयिऱ्ऱिल् तॊडुत्त; आगि वन्दु = पूमालै पोल् वन्दु; कविऴ्न्दु = कण्णऩैक् कण्डु वॆट्कि तलै कविऴ्न्दु; निऩ्ऱऩरे = निऩ्ऱऩर्
गरणि-प्रतिपदार्थः - DP_२७५ - ५३
अम्=सॊबगिन, पॆरिय=विशालवाद, नावल्=जम्बू(नेरिळॆ), तीविनिल्=द्वीपदल्लि, वाऴुम्=बदुकि बाळुत्तिरुव, नङ्गैमीर्हळ्=सद्गुणवतियराद हॆण्णुगळे, ओर्=ऒन्दु, अऱ् पुतम्=अद्भुतवाद, इदु=इदन्नु, केळीर्=केळिरि, तू=परिशुद्धवाद, बिळिय वलम् पुरि= बलमुरि शङ्खवन्नू, उडैय=उळ्ळ, तिरुमाल्=लक्ष्मीपतियु, तूय=सुन्दरवाद, वयैल्=बायियल्लि, कुऴल्=कॊळलिन, ओशै=नादद, वऴिये=मूलक, कोवलर्=गोवळर, शिरुमियर् युवतियर, इळ=ऎळॆय, कॊङ्गै=मॊलॆगळु, कुतुहलिप्प=आशॆ आतुरपडलु अवर, उडल्=ऒडलू, उळ्=मनस्सू, अविऴ्न्दु=शिथिलगॊण्डु, ङ्गुम्=ऎल्लॆल्लियू इरुव, कावलुम्=कावलन्नु, कडन्दु=अतिक्रमिसि(मीरि), कयिऱु मालै=हग्गद मालॆयन्तॆ(सरदन्तॆ), आहि=आगि, वन्दु=बन्दु, कविऴ्न्दु=मुसुरिकॊण्डु, निन्ऱनरे=निन्तुबिट्टरल्ला!
गरणि-गद्यानुवादः - DP_२७५ - ५३
सॊबगिनिन्द कूडिद विशालवाद जम्बू द्वीपदल्लि बदुकि बाळुत्तिरुव सद्गुणवतियराद हॆण्णुगळे ऒन्दु अद्भुतवाद इदन्नु केळिरि. परिशुद्धवाद बिळिय बलमुरि शङ्खवन्नुळ्ळ लक्ष्मीपतिय बयैगॆ हच्चिद कॊळलिन नादद मूलक गोवळर युवतियर ऎळॆय मॊलॆगळु आशॆ आतुर पडुत्तिरलु, अवर ऒडलू मनस्सू शिथिलगॊण्डु ऎल्लॆल्लियू इरुव कावलन्नु मीरि हग्गद सरदन्तॆ आगि बन्दुमुसुरिकॊण्डु निन्तुबिट्टरल्ला!.(१)
गरणि-विस्तारः - DP_२७५ - ५३
८२
कृष्णन कॊळलिन महत्ववेनु? कृष्णनु तन्न कॊळलन्नु तुटिगॆ हच्चिदनु. अदर मधुर नाद ऎल्लॆल्लू हरडितु. अदु गोकुलद युवतियर किविगू बित्तु. अवरॆल्ल सद्गुणवतियरे. आदरॆ, अवरू भ्रमिसिदरु. मनस्सु चञ्चलगॊण्डितु. ऒडलु शिथिलगॊण्डितु. अङ्गाङ्गगळल्लि आशॆ आतुरगळु तुम्बिदवु. तम्मतम्म मनॆगळल्लि अङ्कॆयल्लिरुवुदन्नु मरॆतरु. तम्म हिरियर कावलन्नु उपेक्षिसिदरु. मनॆयिन्द हॊरबिद्दरु. ऒब्बळ हिन्दॆ ऒब्बळन्तॆ, हग्गद सरदन्तॆ, ऎल्लरू कृष्णनिरुव स्थळक्कॆ धाविसिदरु. जेनु मुसुरिदन्तॆ अवनन्नुमुसुरिकॊण्डरु. अल्लि, अवन दिव्यसम्मुखदल्लि तम्मन्ने मरॆतु निन्तुबिट्टरल्ला! अद्भुतवल्लवे इदु!
०२ इडवणरैयिडत्तोळॊडु शाय्
विश्वास-प्रस्तुतिः - DP_२७६ - ५४
इडवणरैइडत्तोळॊडुसाय्त्तु
इरुगैगूडप्पुरुवम्नॆरिन्देऱ
कुडवयिऱुबडवाय्गडैगूडक्
कोविन्दऩ्कुऴल्गॊडुऊदिऩपोदु
मडमयिल्गळॊडुमाऩ्पिणैबोले
मङ्गैमार्गळ्मलर्क्कून्दल्अविऴ
उडैनॆगिऴओर्गैयाल्दुगिल्बऱ्ऱि
ऒल्गियोडरिक्कणोडनिऩ्ऱऩरे। २।
मूलम् (विभक्तम्) - DP_२७६
२७६ इड अणरै इडत् तोळॊडु साय्त्तु * इरुगै कूडप् पुरुवम् नॆरिन्दु एऱ *
कुडवयिऱु पड वाय् कडैगूडक् * कोविन्दऩ् कुऴल्गॊडु ऊदिऩ पोदु **
मड मयिल्गळॊडु माऩ्बिणै पोले * मङ्गैमार्गळ् मलर्क् कून्दल् अविऴ *
उडै नॆगिऴ ओर्गैयाल् तुगिल् पऱ्ऱि * ऒल्गि ओडु अरिक्कण् ऒड निऩ्ऱऩरे (२)
मूलम् - DP_२७६ - ५४
इडवणरैइडत्तोळॊडुसाय्त्तु
इरुगैगूडप्पुरुवम्नॆरिन्देऱ
कुडवयिऱुबडवाय्गडैगूडक्
कोविन्दऩ्कुऴल्गॊडुऊदिऩपोदु
मडमयिल्गळॊडुमाऩ्पिणैबोले
मङ्गैमार्गळ्मलर्क्कून्दल्अविऴ
उडैनॆगिऴओर्गैयाल्दुगिल्बऱ्ऱि
ऒल्गियोडरिक्कणोडनिऩ्ऱऩरे। २।
Info - DP_२७६
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२७६
इडदु मोवाय्क् कट्टैयै इडदु तोळ् पक्कमागच् चाय्न्दु इरण्डु कैगळुम् पुल्लाङ्गुऴलोडे सेर्न्दिडवुम् पुरुवमाऩदु नॆळिन्दु मेले एऱवुम् वयिऱु कुडम् पोल तोऩ्ऱवुम् उदडुगळ् पुल्लाङ्गुऴलोडु सेर्न्दु कण्णऩ् पुल्लाङ्गुऴल् वाचित्त पोदु अऴगिय मयिल्गळैयुम् पेडै माऩ्गळैयुम् पोऩ्ऱुळ्ळ अऴगिय पॆण्गळ् मऱन्द निलैयिल् पूच्चूडिय कून्दल् अविऴ अणिन्दिरुक्कुम् आडै नॆगिऴ ऒरु कैयाल् आडैयैप् पऱ्ऱिक्कॊण्डु नाणि ऒडुङ्गि कण्गळिल् सॆव्वरि करुवरि पडर तिगैत्तु निऩ्ऱऩर्
Hart - DP_२७६
When Govindan takes his flute in his hands,
bends his eyebrows, blows the air from his stomach and plays,
young doe-eyed girls as beautiful as peacocks listen:
Their hair decorated with flowers becomes undone,
their dresses become loose
and holding their falling dresses
they stand looking at him out of corners of their eyes:
प्रतिपदार्थः (UV) - DP_२७६
इड अणरै = इडदु मोवाय्क् कट्टैयै; इडत् तोळॊडु साय्त्तु = इडदु तोळ् पक्कमागच् चाय्न्दु; इरुगै = इरण्डु कैगळुम्; कूड = पुल्लाङ्गुऴलोडे सेर्न्दिडवुम्; पुरुवम् नॆरिन्दु एऱ = पुरुवमाऩदु नॆळिन्दु मेले एऱवुम्; कुड वयिऱु पड = वयिऱु कुडम् पोल तोऩ्ऱवुम्; वाय् कडै कूड = उदडुगळ् पुल्लाङ्गुऴलोडु सेर्न्दु; कोविन्दऩ् = कण्णऩ्; कुऴल् कॊडु ऊदिऩ पोदु = पुल्लाङ्गुऴल् वाचित्त पोदु; मड मयिल्गळॊडु = अऴगिय मयिल्गळैयुम्; माऩ्बिणै पोले = पेडै माऩ्गळैयुम् पोऩ्ऱुळ्ळ; मङ्गैमार्गळ् = अऴगिय पॆण्गळ्; मलर् = मऱन्द निलैयिल् पूच्चूडिय; कून्दल् अविऴ = कून्दल् अविऴ; उडै नॆगिऴ = अणिन्दिरुक्कुम् आडै नॆगिऴ; ओर् कैयाल् = ऒरु कैयाल्; तुगिल् पऱ्ऱि = आडैयैप् पऱ्ऱिक्कॊण्डु; ऒल्गि ओडु = नाणि ऒडुङ्गि; अरिक्कण् ओड = कण्गळिल् सॆव्वरि करुवरि पडर; निऩ्ऱऩरे = तिगैत्तु निऩ्ऱऩर्
गरणि-प्रतिपदार्थः - DP_२७६ - ५४
कोविन्दन्=गोविन्दनु,(तन्न)ल्, इड=ऎड, अणरै=गल्लवन्नु, इड=ऎड, तोळोडु=तोळिगॆ, शाय् त्तु=आनिसि, इरु=ऎरडु, कैकूड=कैगळल्लू(कॊळलन्नु) हॊन्दिसिकॊण्डु, पुरुवम्=हुब्बुगळु, नॆरिन्दु=बिल्लिनन्तॆ बग्गि, एऱ=एरलु, वयिऱु=हॊट्टॆयु, कुडम्=कॊडदन्तॆ, पड=तोरलु, वाय्=बायिय, कडै=कॊनॆगळु, कूड=कूडलु, कुऴल्=कॊळलन्नु, कॊडु=ऒप्पुवन्तॆ, ऊदिनपोदु=ऊदिदाग, मडम्=सुन्दरवाद, मयिल् हळ्=नविलुगळु, मान्=जिङ्कॆगळु मत्तु, पिणै=हॆण्णु(सस्तनि)प्राणिगळु, ओडु=ऒडनॆ, पोले=(प्रणयदल्लि कूडिकॊण्डु) इरुव हागॆ, मङ्गैमार्हळ्=(गोकुलद)युवतियर, मलर्=हूमुडिदिरुव
गरणि-गद्यानुवादः - DP_२७६ - ५४
८३
गरणि-प्रतिपदार्थः - DP_२७६ - ५४
कून्दल्=कूदलु, अविऴ=बिच्चि सडिलगॊळ्ळलु, उडै=उडुगॆयु, नॆहिऴ=जारुत्तिरलु, ओर् कैयाल्=ऒन्दु कैयिन्द, तुहिल्=सीरॆयन्नु, पट्रि=हिडिदुकॊण्डु, ऒल् हि ओडु=नॆट्ट दृष्टियिन्द कूडि, निन्ऱनरे=निन्तुबिट्टरल्ला!
गरणि-गद्यानुवादः - DP_२७६ - ५४
गोविन्दनु तन्न ऎडगल्लवन्नु ऎडतोळिगॆ आनिसि, ऎरडु कैगळल्लू कॊळलन्नु हॊन्दिसिकॊण्डु, हुब्बुगळन्नु बिल्लिनन्तॆ बग्गिसि एरिसि, हॊट्टॆयन्नु कॊडदन्तॆ माडिकॊण्डु, बायिय कुडिगळन्नु कूडिसि, कॊळलन्नु ऒप्पुवन्तॆ ऊदिदाग, सुन्दरवाद नविलुगळु जिङ्कॆगळु मत्तु हॆण्णु\(सस्तनि)प्राणिगळु ऒट्टिगॆ प्रणयदल्लि कूडिकॊण्डिरुव हागॆये, (गोकुलद)युवतियर हूमुडिद कूदलु बिच्चि सडिलगॊळ्ळलु, उडुगॆयु जारुत्तिरलु, अवरु ऒन्दु कैयिन्द सीरॆयन्नु हिडिदुकॊण्डु बिगिहिडिद मनस्सिनिन्द, सॊबगिन नॆट्ट दृष्टियिन्द कूडि निन्तिरुवरल्ला! (२)
गरणि-विस्तारः - DP_२७६ - ५४
कृष्णन इनिदाद कॊळलिगॆ पशुपक्षि मृगगळु सोतवु. तम्म इतर हव्यासगळन्नु बिट्टुम् शुद्धप्रणयदल्लि मग्नगॊण्डवु. नविलुगळेनु, जिङ्कॆगळेनु, इतर ऎला सस्तनि प्राणिगळेनु, वन्य मृगगळेनु- ऎल्लवूऒट्टागि कूडिकॊण्डवु. तिर्यक् जन्तुगळिगे हीगिरुवाग, मानव वर्गक्कॆ अदर परिणाम इन्नू गाढवल्लवे? गोकुलद युवतियर किविगॆ बिद्द कॊळलिन इञ्चरवु अवर ऒडलु मनगळ मेलॆ एककालदल्लि प्रतिक्रियॆ तन्दवु. हूमुडिदिद्द तलॆगूदलु बिच्चितु. ऒन्दु कैयल्लि सडिलगॊण्ड सीरॆयन्नु अवरु हिडिदुकॊण्डु, मनस्सन्नु बिगिगॊळिसि तम्म सॊबगन्नु बीरुवन्तॆ नोटवन्नु कॄष्णन मेलॆ कीलिसिदरु. मत्तु अवन परम सौन्दर्यदल्लि कलॆतु होगुवन्तॆ मैमरॆतु निन्तिबिट्टरु एनद्भुत इदु!
०३ वानिळवरशु वैहुन्दक्कूट्टन्
विश्वास-प्रस्तुतिः - DP_२७७ - ५५
वाऩिलवरसुवैगुन्दक्कुट्टऩ्
वासुदेवऩ्मदुरैमऩ्ऩऩ् नन्द
कोऩिळवरसुगोवलर्गुट्टऩ्
कोविन्दऩ्कुऴल्गॊडुऊदिऩपोदु
वाऩिळम्बडियर्वन्दुवन्दीण्डि
मऩमुरुगिमलर्क्कण्गळ्बऩिप्प
तेऩळवुसॆऱिगून्दलविऴच्
चॆऩ्ऩिवेर्प्पच्चॆविसेर्त्तुनिऩ्ऱऩरे। ३।
मूलम् (विभक्तम्) - DP_२७७
२७७ वाऩ् इळवरसु वैगुन्दक् कुट्टऩ् * वासुदेवऩ् मदुरैमऩ्ऩऩ् * नन्द
कोऩ् इळवरसु कोवलर् कुट्टऩ् * कोविन्दऩ् कुऴल्गॊडु ऊदिऩ पोदु **
वाऩ् इळम्बडियर् वन्दु वन्दु ईण्डि * मऩम् उरुगि मलर्क्कण्गळ् पऩिप्प *
तेऩ् अळवु सॆऱि कून्दल् अविऴच् * चॆऩ्ऩि वेर्प्पच् चॆवि सेर्त्तु निऩ्ऱऩरे (३)
मूलम् - DP_२७७ - ५५
वाऩिलवरसुवैगुन्दक्कुट्टऩ्
वासुदेवऩ्मदुरैमऩ्ऩऩ् नन्द
कोऩिळवरसुगोवलर्गुट्टऩ्
कोविन्दऩ्कुऴल्गॊडुऊदिऩपोदु
वाऩिळम्बडियर्वन्दुवन्दीण्डि
मऩमुरुगिमलर्क्कण्गळ्बऩिप्प
तेऩळवुसॆऱिगून्दलविऴच्
चॆऩ्ऩिवेर्प्पच्चॆविसेर्त्तुनिऩ्ऱऩरे। ३।
Info - DP_२७७
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२७७
परमबदत्तिऱ्कु इळवरसऩाऩ वैगुन्द नादऩुम् वसुदेवर् मगऩुम् मदुरै मऩ्ऩऩुम् नन्दगोबऩुडैय इळवरसऩुमाऩ इडैयर् पिळ्ळैयुमाऩ कण्णबिराऩ् पुल्लाङ्गुऴल् ऎडुत्तु वाचित्त पोदु इळम् तेव मादर् कूट्टम् कूट्टमाग वन्दु इसैयैक्केट्टु मऩम् उरुगि मलर् पोऩ्ऱ कण्गळिलिरुन्दु आऩन्द कण्णीर् वर तेऩोडु कूडिऩ सॆऱिन्द तलै मुडि अविऴ नॆऱ्ऱियिल् वियर्क्क सॆविमडुत्तु मयङ्गि निऩ्ऱार्गळ्
Hart - DP_२७७
When the prince of the sky, the lord of Vaikuṇṭam,
the little one of Vasudeva, the king of Madhura, Govindan,
the princely son of Nandagopa
the little child of the cowherds plays his flute,
young Apsarases come down from the sky and approach him,
their hearts melting and their flower-like eyes shedding tears:
Their hair swarming with bees becomes loose, their foreheads sweat
and they close their ears to everything else
and hear only the music of his flute:
प्रतिपदार्थः (UV) - DP_२७७
वाऩ् इळवरसु = परमबदत्तिऱ्कु इळवरसऩाऩ; वैगुन्दक् कुट्टऩ् = वैगुन्द नादऩुम्; वासुदेवऩ् = वसुदेवर् मगऩुम्; मदुरै मऩ्ऩऩ् = मदुरै मऩ्ऩऩुम्; नन्दगोबऩ् = नन्दगोबऩुडैय इळवरसऩुमाऩ; कोवलर् कुट्टऩ् = इडैयर् पिळ्ळैयुमाऩ; कोविन्दऩ् = कण्णबिराऩ्; कुऴल् कॊडु = पुल्लाङ्गुऴल् ऎडुत्तु; ऊदिऩ पोदु = वाचित्त पोदु; वाऩ् इळम्बडियर् = इळम् तेव मादर्; वन्दु वन्दु ईण्डि = कूट्टम् कूट्टमाग वन्दु; मऩम् उरुगि = इसैयैक्केट्टु मऩम् उरुगि; मलर्क्कण्गळ् = मलर् पोऩ्ऱ कण्गळिलिरुन्दु; पऩिप्प = आऩन्द कण्णीर् वर; तेऩ् अळवु सॆऱि = तेऩोडु कूडिऩ सॆऱिन्द; कून्दल् अविऴ = तलै मुडि अविऴ; सॆऩ्ऩि वेर्प्प = नॆऱ्ऱियिल् वियर्क्क; सॆवि सेर्त्तु निऩ्ऱऩरे = सॆविमडुत्तु मयङ्गि निऩ्ऱार्गळ्
गरणि-प्रतिपदार्थः - DP_२७७ - ५५
वान्=मेलण लोकगळिगॆल्ला, इळ=ऎळॆय वयस्सिन, अरशु=राजनू, वैगुन्दन्=वैकुण्ठदल्लि वासिसुव नित्यसूरिगळिगॆल्ला, कुट्टन्=प्रीतिपात्रनू, वाशुदेवन्=वासुदेवनू, मदुरै मन्नन्=मधुराधिपतियू, नन्दर् कोन्=नम्दगोपनिगॆ, इळ=(मगनागि)ऎळॆय अरशु=राजनू, कोवलर्=गोवळरिगॆल्ल कुट्टन्=मगनन्तॆ इरुववनू, आद कोविन्दन्=गोविन्दनु, कुऴल् =कॊळलन्नु, कॊडु=ऎत्तिकॊण्डु, ऊदिन पोदु=ऊदिद समयदल्लि,वान्=स्वर्गादि लोकगळल्लिन, इळ=ऎळॆय, पडियर्=हुडुगियरु, वन्दुवन्दु=(बृन्दावनक्कॆ)बन्दु बन्दु ईण्डि=ऒट्टुगूडि, मनम्=मनस्सन्नु, उरुहि=करगिसिकॊण्डु, मलर्=तावरॆयन्तॆ इरुव, कन् हळ्=कण्णुगळिन्द, पनिप्प=आनन्दबाष्पवन्नु हरिसि, तेन्=जेनिगॆ, अळवु=समर्थवाद, शॆऱि=दट्टवाद, कून्दल्=कूदलु, अविऴ=सडिलवागलु(बिच्चिहोगलु), शॆन्नि=नडुनॆत्ति, वेर् प्प=बॆवरलु, शॆवि=किवियन्नु, शेर् त्तु=सेरिसि, निन्ऱनरे=निन्तिरुवरल्ला!
गरणि-गद्यानुवादः - DP_२७७ - ५५
भूलोकदल्लि वासिसुव मनुष्यर मेलॆयू, पशुपक्षि मृगादिगळ मेलॆयू कृष्णन कॊळलिन प्रभाव महत्तरवादद्दु ऎम्बुदन्तु सरियष्टॆ. आदरॆ, अदर प्रभाव ऊर्ध्व लोकगळल्लि वासिसुववर मेलू नडॆयुवुदॆन्दरॆ आश्चर्यवल्लवे? अदु ऎन्थाद्दु ऎम्बुदन्नु ई पाशुर सूचिसुत्तदॆ. भूमिय मेलॆ इरुवन्तॆये मेलण लोकगळल्लियू सुन्दरियरिद्दारॆ; युवतियरिद्दारॆ. मानवरिगिरुवन्तॆये अवरिगूआशॆ आकङ्क्षॆगळिवॆ. भूमिय मेलॆ, बृन्दावनदल्लि नडॆयुत्तिरुव
गरणि-विस्तारः - DP_२७७ - ५५
८५
मनमोहक विद्यमानवन्नु अवरु केळि, तिळिदवरागि अदन्नु तावु स्वतः अनुभविसि आनन्दिसलोस्कर. बृन्दावनक्कॆ बन्दु बन्दु अल्लियवरॊडनॆ कलॆतुकॊळ्ळुवरु. कृष्णन सुत्तमुत्त नडॆयुव भ्रामक विषयगळन्नु कण्डाग अवर कण्णुगळल्लि आनन्दबाष्पगळु सुरियुववु. मनस्सु करगुवुदु. तलॆगूदलु बिच्चि बिरियुवुदु. नॆत्ति बॆवरुवुदु. हीगॆल्ला उद्वेगगॊण्डवरादरू अवरु कृष्णन दिव्यवेणुनादक्कॆ मरुळागि ऒम्मनदिन्द अदन्नुकेळुवुदरल्ले मग्नरागुवरु.
०४ तेनुकन् पिलम्बन्
विश्वास-प्रस्तुतिः - DP_२७८ - ५६
तेऩुगऩ्पिलम्बऩ्काळियऩॆऩ्ऩुम्
तीप्पप्पूडुगळ्अडङ्गउऴक्कि
काऩकम्बडिउलावियुलाविक्
करुञ्जिऱुक्कऩ्कुऴलूदिऩपोदु
मेऩकैयॊडुदिलोत्तमैअरम्बै
उरुप्पसियरवर्वॆळ्गिमयङ्गि
वाऩकम्बडियिल्वाय्दिऱप्पिऩ्ऱि
आडल्बाडलवैमाऱिऩर्दामे। ४।
मूलम् (विभक्तम्) - DP_२७८
२७८ तेऩुगऩ् पिलम्बऩ् काळियऩ् ऎऩ्ऩुम् * तीप्पप् पूडुगळ् अडङ्ग उऴक्कि *
काऩगम् पडि उलावि उलाविक् * करुञ्जिऱुक्कऩ् कुऴल् ऊदिऩ पोदु **
मेऩगैयॊडु तिलोत्तमै अरम्बै * उरुप्पसियर् अवर् वॆळ्गि मयङ्गि *
वाऩगम् पडियिल् वाय् तिऱप्पु इऩ्ऱि * आडल् पाडल् इवै माऱिऩर् तामे (४)
मूलम् - DP_२७८ - ५६
तेऩुगऩ्पिलम्बऩ्काळियऩॆऩ्ऩुम्
तीप्पप्पूडुगळ्अडङ्गउऴक्कि
काऩकम्बडिउलावियुलाविक्
करुञ्जिऱुक्कऩ्कुऴलूदिऩपोदु
मेऩकैयॊडुदिलोत्तमैअरम्बै
उरुप्पसियरवर्वॆळ्गिमयङ्गि
वाऩकम्बडियिल्वाय्दिऱप्पिऩ्ऱि
आडल्बाडलवैमाऱिऩर्दामे। ४।
Info - DP_२७८
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२७८
तेऩुगासुरऩ् पिलम्बासुरऩ् काळियऩ् ऎऩ्ऱ नागासुरऩ् आगिय कॊडिय पूण्डुगळै अडियोडु अऴित्तु काट्टिल् इयऱ्कैयाग सुदन्दिरमाग तिरिन्दुगॊण्डु करु निऱ सिऱुबिळ्ळै पुल्लाङ्गुऴल् वाचित्त पोदु मेऩगैयुडऩ् तिलोत्तमै रम्बै ऊर्वसि आगियोर् नाणत्तुडऩ् इसैयैक्केट्टु मयङ्गि तेवलोकत्तिलुम् पूलोकत्तिलुम् वायैत् तिऱक्कामल् आडल् पाडल् इवैगळै ताङ्गळागवे निऱुत्तिक्कॊण्डऩर्
Hart - DP_२७८
When the small dark-colored Kaṇṇan
who fought, conquered and destroyed
the evil Asuras Thenuhan, Pilamban and Kaliyan
plays his flute wandering about in the forests,
Menaga, Thilothama, Ramba,
Urvasi and other heavenly Apsarases,
fascinated as they hear his music, are speechless
and come down from the sky, dancing and singing with joy:
प्रतिपदार्थः (UV) - DP_२७८
तेऩुगऩ् पिलम्बऩ् = तेऩुगासुरऩ् पिलम्बासुरऩ्; काळियऩ् ऎऩ्ऩुम् = काळियऩ् ऎऩ्ऱ नागासुरऩ् आगिय; तीप्पप् पूडुगळ् = कॊडिय पूण्डुगळै; अडङ्ग उऴक्कि = अडियोडु अऴित्तु; काऩगम् पडि = काट्टिल् इयऱ्कैयाग; उलावि उलावि = सुदन्दिरमाग तिरिन्दुगॊण्डु; करुञ्जिऱुक्कऩ् = करु निऱ सिऱुबिळ्ळै; कुऴल् ऊदिऩ पोदु = पुल्लाङ्गुऴल् वाचित्त पोदु; मेऩगैयॊडु = मेऩगैयुडऩ्; तिलोत्तमै अरम्बै = तिलोत्तमै रम्बै; उरुप्पसियर् अवर् = ऊर्वसि आगियोर्; वॆळ्गि मयङ्गि = नाणत्तुडऩ् इसैयैक्केट्टु मयङ्गि; वाऩगम् पडियिल् = तेवलोकत्तिलुम् पूलोकत्तिलुम्; वाय् तिऱप्पु इऩ्ऱि = वायैत् तिऱक्कामल्; आडल् पाडल् इवै = आडल् पाडल् इवैगळै; माऱिऩर् तामे = ताङ्गळागवे निऱुत्तिक्कॊण्डऩर्
गरणि-प्रतिपदार्थः - DP_२७८ - ५६
तेनुकन्=धेनुकासुर, पिलम्बन्=प्रलम्भासुर, काळियन्=काळीय, ऎन्नुम्=ऎम्ब, तीर् प्प=कडुदुष्ट , पूडुहळ्=कार्यगळल्लि तॊडगिदवरन्नु, अडङ्ग=अडगि होगुवन्तॆ, उऴक्कि=नाशपडिसि, कान्=काडॆल्ला, अहम् पडि=तन्न मनॆयॆम्बन्तॆ, उलावि उलावि=ऎल्लॆल्लियू तिरुगाडुत्ता, इरुव, करु=करियबण्णद, शिऱुक्कन्=बालकनु, कुऴल्=कॊळलन्नु, ऊदिन पोदु=ऊदिदाग, मेनकैयॊडु=मेनकॆयॊडनॆ, तिलोत्तमै=तिलोत्तमॆ, अरम् पै= रम्भॆ, उरुप्पति=ऊवशि,(मुन्ताद), अरवर्=अप्सरॆयरु, वॆळ् हि=नाचिकॊण्डु(बिळिचिकॊण्डु), मयङ्गि=मोहगॊण्डु, वान्=स्वर्गद, अहम्=भूमिय, पडियिल्=मॆट्टिलल्लि, वाय्=बायन्नु, तिऱप्पु इन्ऱि=तॆगॆयदॆ(बिडदॆ), आडल्=नाट्यवाडुवुदन्नू, पाडल्=हाडुवुदन्नू, इवैतामे=इवुगळन्नु तावागिये, माऱिनरे=बिट्टुबिट्टरल्ला!(बदलायिसि बिट्टरला!)
गरणि-गद्यानुवादः - DP_२७८ - ५६
८६
गरणि-विस्तारः - DP_२७८ - ५६
धेनुकासुर, प्रलम्भासुर, काळीय ऎम्ब कडुदुष्ट प्रवर्तकरन्नु हॆसरिल्लदन्तॆ नाशमाडि, काडे तन्न मनॆयॆम्बन्तॆ ऎल्लॆल्लियू तिरुगाडुत्ता इरुव करियबण्णद बालकनु कॊळलन्नु ऊदिदाग मेनकॆ, तिलोत्तमॆ, रम्भॆ, ऊर्वशि मुन्ताद अप्सरॆयरु नाचिकॆयिन्द बिळिचिकॊण्डु, मोहगॊण्डु स्वर्गभूमिगळ मॆट्टिलल्लि बायिबिडदन्तॆ, नाट्यवाडुवुदन्नू हाडुवुदन्नू तावागिये बिट्टुबिट्टरल्ला!.(४)
कत्तॆय रूपवन्नु धरिसि काडिनल्लि कृष्णनन्नु कॊल्ललु बन्दवनु धेनुकासुर. कृष्णनु अवन हिङ्गालुगळन्नु हिडिदु, गिरगिरनॆ तिरुगिसि, बिरुसिनिन्द. ताळॆय मरगळ मेलक्कॆ ऎसॆदु, अवनन्नु कॊन्दु हाकिदनु.
प्रलम्भासुरनन्नु कॊन्दवनु बलराम. अवनु कृष्णन अण्ण ,अत्तु यावागलू अवनन्नु अगलदॆ जॊटॆयल्ले इद्दवनु. बलरामनिगू कृष्णनिगू याव बगॆय भेदवन्नू कल्पिसद आऴ्वाररु, प्रलम्भनन्नु कृष्णने कॊन्द ऎन्नुत्तारॆ? शेषनिगू शेषशायिगू भेदविल्लवे? शेष-शेषि भाव)
यमुनानदिय काळिन्दि मडुविनल्लि वासिसुत्तिद्द विषसर्प काळीय. अदन्नु कृष्णनु कॆरळिसि, मॆट्टि तुळिदु(हण्णुमाडि), सागरक्कॆ ओडिसिदनु.
भगवन्तनिगॆ काडू तन्न मनॆये, मेडू तन्न मनॆये. ऎल्लवू तानु सृष्टिसिद प्रकृतिये. कृष्णनु काडु, मेडु ऎन्नदॆ ऎल्लॆल्लियू तिरुगाडुत्ता, दनकरुगळन्नुमेयिसुत्ता स्वेच्छॆयिन्द आनन्दवागिद्द. “करिय बण्णद बालक”ऎन्दु आऴ्वाररु अवनन्नु वर्णिसिद्दारॆ.
कृष्णनु कॊळलूदिदाग मेनकॆ, तिलोत्तमॆ, रम्भॆ, ऊर्वशि मुन्ताद देवलोकद अप्सरॆयरु आ दिव्यगानवन्नु केळि परवशरादरु. तमगॆ मात्रवे गानवू नाट्यवू मीसलॆन्दु अभिमानगॊण्डिद्द अवरु ईग नाचिकॆयिन्द बिळिचिकॊण्डरु. अल्लदॆ, इन्नु मुन्दॆ देवलोकदल्ले आगलि, भूलोकदल्ले आगलि तम्म प्रतिष्ठॆयन्नु कुरितु तावु इन्नुमुन्दॆ बायिबिडलु साध्यविल्लवॆन्दु तिळिदरु. आद्दरिन्द, हाडुवुदन्नू, नाट्यवाडुवुदन्नू अवरु तावागिये निल्लिसिबिट्टरु. कृष्णन कॊळलिन गान अष्टु अद्भुतवागित्तु; आकर्षकवागित्तु!
८६
०५ मुन्नरशिङ्गमदाहियवुणन् मुक्कियत्तै
विश्वास-प्रस्तुतिः - DP_२७९ - ५७
मुऩ्नरसिङ्गमदागि अवुणऩ्
मुक्कियत्तैमुडिप्पाऩ्, मूवुलगिल्
मऩ्ऩरञ्जुम् मदुसूदऩऩ्वायिल्
कुऴलिऩोसै सॆवियैप्पऱ्ऱिवाङ्ग
नऩ्ऩरम्बुडैयदुम्बुरुवोडु
नारदऩुम्दम्दंवीणैमऱन्दु
किऩ्ऩरमिदुऩङ्गळुम् तम्दम्
किऩ्ऩरम्दॊडुगिलोमॆऩ्ऱऩरे। ५।
मूलम् (विभक्तम्) - DP_२७९
२७९ मुऩ् नरसिङ्गमदु आगि * अवुणऩ् मुक्कियत्तै मुडिप्पाऩ् * मूवुलगिल्
मऩ्ऩर् अञ्ज * मदुसूदऩऩ् वायिल् कुऴलिऩ् ओसै * सॆवियैप् पऱ्ऱि वाङ्ग **
नऩ् नरम्बु उडैय तुम्बुरुवोडु * नारदऩुम् तम् तम् वीणै मऱन्दु *
किऩ्ऩर मिदुऩङ्गळुम् तम् तम् * किऩ्ऩरम् तॊडुगिलोम् ऎऩ्ऱऩरे (५)
मूलम् - DP_२७९ - ५७
मुऩ्नरसिङ्गमदागि अवुणऩ्
मुक्कियत्तैमुडिप्पाऩ्, मूवुलगिल्
मऩ्ऩरञ्जुम् मदुसूदऩऩ्वायिल्
कुऴलिऩोसै सॆवियैप्पऱ्ऱिवाङ्ग
नऩ्ऩरम्बुडैयदुम्बुरुवोडु
नारदऩुम्दम्दंवीणैमऱन्दु
किऩ्ऩरमिदुऩङ्गळुम् तम्दम्
किऩ्ऩरम्दॊडुगिलोमॆऩ्ऱऩरे। ५।
Info - DP_२७९
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२७९
मुऩ्बु ऒरु कालत्तिल् नरसिम्ममागि असुरऩ् इरण्यऩिऩ् मेऩ्मैयै मुडित्तवऩुम् मूऩ्ऱु लोक मऩ्ऩर्गळुम् पयप्पडुम् मदु ऎऩ्ऩुम् अरक्कऩै अऴित्तवऩुम् आऩ उऩ् वायिलिरुन्दु वरुम् कुऴलोसै कादुगळैप् पिडित्तिऴुक्क नल्ल नरम्बुडैय वीणै एन्दिय तुम्बुरु मुऩिवरुम् नारदरुम् तङ्गळुडैय वीणैयै मऱन्दऩर् किऩ्ऩरर् ऎऩ्ऱु पेर् पॆऱ्ऱवर्गळुम् तङ्गळुडैय किऩ्ऩर वात्तियङ्गळै इऩि वासिक्क माट्टोम् ऎऩ्ऱऩर्
Hart - DP_२७९
Madhusudanan, feared by the kings of the three worlds,
who came as a man-lion and killed Hiraṇyan
When he plays the flute, Narada with his Tumburu veena,
and players of the kinnaram, the midunam and other string instruments
hear his music, forget their skills and say,
“We won’t touch our musical instruments
because we can’t compete
with the lovely music of Madhusudanan:”
प्रतिपदार्थः (UV) - DP_२७९
मुऩ् = मुऩ्बु ऒरु कालत्तिल्; नरसिङ्गम् अदु आगि = नरसिम्ममागि; अवुणऩ् = असुरऩ् इरण्यऩिऩ्; मुक्कियत्तै मुडिप्पाऩ् = मेऩ्मैयै मुडित्तवऩुम्; मूवुलगिल् = मूऩ्ऱु लोक; मऩ्ऩर् अञ्जुम् = मऩ्ऩर्गळुम् पयप्पडुम्; मदुसूदऩऩ् = मदु ऎऩ्ऩुम् अरक्कऩै अऴित्तवऩुम् आऩ; वायिल् कुऴलिऩ् ओसै = उऩ् वायिलिरुन्दु वरुम् कुऴलोसै; सॆवियैप् पऱ्ऱि वाङ्ग = कादुगळैप् पिडित्तिऴुक्क; नऩ् नरम्बु उडैय = नल्ल नरम्बुडैय वीणै एन्दिय; तुम्बुरुवोडु = तुम्बुरु मुऩिवरुम्; नारदऩुम् = नारदरुम्; तम् तम् वीणै मऱन्दु = तङ्गळुडैय वीणैयै मऱन्दऩर्; किऩ्ऩर मिदुऩङ्गळुम् = किऩ्ऩरर् ऎऩ्ऱु पेर् पॆऱ्ऱवर्गळुम्; तम् तम् किऩ्ऩरम् = तङ्गळुडैय किऩ्ऩर वात्तियङ्गळै; तॊडुगिलोम् = इऩि वासिक्क माट्टोम्; ऎऩ्ऱऩरे = ऎऩ्ऱऩर्
गरणि-प्रतिपदार्थः - DP_२७९ - ५७
मुन्=पूर्वकालदल्लि, अरशिङ्गम्=नरसिंहनु, अदु-अवतार, आहि=तळॆदु, अवुणन्=असुरन, मुक्कियत्तै=प्राधान्यतॆयन्नु(प्रामुख्यतॆयन्नू), मुडिप्पान्=कॊनॆगाणिसिदवनू, मू=मूरु, उलहिल्=लोकगळल्लि, मन्नर्=राजरु, अञ्जुम्=अञ्जुवन्तिरुववनू आद, मदुसूदनन्=मधुसूधनन वयैल्=बायिन्द, कुऴलिन्=कॊळलिन, ओशै=नादवु, शॆवियै=किवियन्नु, पट्रि=हिडिदु, वाङ्ग=आकर्षिसलु(ऎळॆयलु), नल्=उत्कृष्टवाद, नरम्बु=नरगळु, उडैय=उळ्ळ, तुम्बुरु=तुम्बुरन जॊतॆयल्लि, नारदनुम्=नारदनू, तम् तम्= तम्म तम्म, वीणै=वीणॆगळन्नु, मऱन्दु=मरॆतु, किन्नर मिशुनङ्गळ्=”किन्नर मिथुन”गळु, तन्तम्=तम्म तम्म , किन्नरम्=किन्नरवन्नु, तॊडुहिलोम्=मुट्टॆवु, ऎन्ऱनरे=ऎन्नुत्तारल्ला!
गरणि-गद्यानुवादः - DP_२७९ - ५७
पूर्वकालदल्लि नरसिंहावतारवन्नु तळॆदु असुरन हिरिमॆयन्नु कॊनॆगाणिसिदवनू, मूरु लोकगळल्लि राजरु अञ्जुवन्तॆ इरुववनूआद मधुसूधनन बायिन्द हॊरट कॊळलिन नादवु किवियन्नु हिडिदु ऎळॆयलु, उत्कृष्टवाद नरगळुळ्ळ तुम्बुरनू नारदनू तम्मतम्म वीणॆगळन्नु मरॆतरु. किन्नर मिथुनरु तम्म तम्म किन्नरवन्नु इन्नुमेलॆ मुट्टॆवु ऎनुत्तारल्ला!.(५)
गरणि-विस्तारः - DP_२७९ - ५७
८७
नरसिंहावतारवन्नु तळॆदु हिरण्यकशिपुविन हुट्टन्नु अडगिसिद्दु भगवन्त तन्न कै उगुरिनिन्द मूरुलोकद राजरु नडुगुवन्तॆ माडिद्दु भगवन्त परशुरामनागि-तन्न कॊडलियिन्द कै उगुरू, कॊडलियू मारकास्त्रगळु. क्रौर्यप्रधानवादवु. आदरॆ, मधूसूधननागि, जीविगळ तनुमनगळन्नु सूरॆगॊण्डद्दु कॊळलिनिन्द. कॊळलु सम्मोहकास्त्र. मूरु लोकगळल्लू हॆसरान्त वीणावादकराद तुम्बुरनन्नू नारदनन्नू नादुवन्तॆ माडिद्दु कृष्णन वेणुगानदल्ले मग्नरादरु. किन्नर यमळरु तम्म किन्नरवाद्यगळन्नु इन्नुमुन्दॆ मुट्टॆवु ऎन्दु आणॆ माडुवन्तॆ माडिबिट्टद्दूआदे. ऎन्दरॆ, कृष्णन कॊळलिन इम्पिगॆ बेरॆ याव वाद्यवू साटियिल्लवॆन्तले!
“नरम्बु”(नर)ऎम्ब पदवन्नु वीणॆगॆ पर्यायवागि उपयोगिसिद्दारॆ. वीणॆय तन्तिगळिगॆ बदलागि उत्तमवाद नरगळन्नु बळसुत्तिद्दद्दुण्टु. ईगलू पिटीलिन नाल्करल्लि ऎरडु तन्तिगळादरू नरद्दू ऎम्बुदन्नु गमनिसबहुदागिदॆ.
०६ शॆम् पॆरुन्तडङ्गण्मन्
विश्वास-प्रस्तुतिः - DP_२८० - ५८
सॆम्बॆरुन्दडङ्गण्णऩ्तिरळ्दोळऩ्
तेवगिसिऱुवऩ्तेवर्गळ्सिङ्गम्
नम्बरमऩ्इन्नाळ्गुऴलूदक्
केट्टवर्गळ् इडरुऱ्ऱऩकेळीर्
अम्बरम्दिरियुम्गान्दप्परॆल्लाम्
अमुदगीदवलैयाल्सुरुक्कुण्डु
नम्बरमऩ्ऱॆऩ्ऱुनाणिमयङ्गि
नैन्दुसोर्न्दुगैम्मऱित्तुनिऩ्ऱऩरे। ६।
मूलम् (विभक्तम्) - DP_२८०
२८० सॆम् पॆरुन् दडङ् गण्णऩ् तिरळ् तोळऩ् * तेवगि सिऱुवऩ् तेवर्गळ् सिङ्गम् *
नम् परमऩ् इन्नाळ् कुऴल् ऊदक् * केट्टवर्गळ् इडर् उऱ्ऱऩ केळीर् **
अम्बरम् तिरियुम् कान्दप्पर् ऎल्लाम् * अमुद कीद वलैयाल् सुरुक्कुण्डु *
नम् परम् अऩ्ऱु ऎऩ्ऱु नाणि मयङ्गि * नैन्दु सोर्न्दु कैम्मऱित्तु निऩ्ऱऩरे (६)
मूलम् - DP_२८० - ५८
सॆम्बॆरुन्दडङ्गण्णऩ्तिरळ्दोळऩ्
तेवगिसिऱुवऩ्तेवर्गळ्सिङ्गम्
नम्बरमऩ्इन्नाळ्गुऴलूदक्
केट्टवर्गळ् इडरुऱ्ऱऩकेळीर्
अम्बरम्दिरियुम्गान्दप्परॆल्लाम्
अमुदगीदवलैयाल्सुरुक्कुण्डु
नम्बरमऩ्ऱॆऩ्ऱुनाणिमयङ्गि
नैन्दुसोर्न्दुगैम्मऱित्तुनिऩ्ऱऩरे। ६।
Info - DP_२८०
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२८०
सिवन्द पॆरिय कण्गळैयुडैय तिरण्ड तोळ्गळैयुडैय तेवगियिऩ् मगऩाऩ कण्णऩुम् तेवर्गळुडैय सिङ्गम् पोऩ्ऱ नम् स्वामियाऩवऩुम् इत्तिऩम् कुऴल् ऊदक् केट्टवर्गळ् पट्ट तुऩ्बङ्गळैक् केळुङ्गळ् आगायत्तिल् उलावुम् कन्दर्वर्गळॆल्लाम् कण्णऩिऩ् अमुद इसैयिऩ् वलैयिल् कट्टुप्पट्टु नम्माल् पाडुवदु ऎऩ्बदु इऩि आगादु ऎऩ्ऱु वॆट्कमडैन्दु अऱिविऴन्दु मऩमुडैन्दु सोर्न्दु पोय् कैगळै कट्टियबडि निऩ्ऱऩर्
Hart - DP_२८०
When our highest lord, a lion among the gods,
who was born to Devaki as a child
with large beautiful eyes and strong arms
plays his flute,
the Gandharvas wandering in the sky,
fascinated by the nectar-like music,
say, “He, the highest, is playing the flute,”
and, feeling ashamed because they can’t play like him,
they stand, join their hands and worship him:
प्रतिपदार्थः (UV) - DP_२८०
सॆम् पॆरुम् = सिवन्द पॆरिय; तडङ् गण्णऩ् = कण्गळैयुडैय; तिरळ् तोळऩ् = तिरण्ड तोळ्गळैयुडैय; तेवगि सिऱुवऩ् = तेवगियिऩ् मगऩाऩ कण्णऩुम्; तेवर्गळ् सिङ्गम् = तेवर्गळुडैय सिङ्गम् पोऩ्ऱ; नम् परमऩ् = नम् स्वामियाऩवऩुम्; इन्नाळ् कुऴल् ऊद = इत्तिऩम् कुऴल् ऊदक्; केट्टवर्गळ् = केट्टवर्गळ्; इडर् उऱ्ऱऩ केळीर् = पट्ट तुऩ्बङ्गळैक् केळुङ्गळ्; अम्बरम् तिरियुम् = आगायत्तिल् उलावुम्; कान्दप्पर् ऎल्लाम् = कन्दर्वर्गळॆल्लाम्; अमुद कीद = कण्णऩिऩ् अमुद इसैयिऩ्; वलैयाल् = वलैयिल्; सुरुक्कुण्डु = कट्टुप्पट्टु; नम् परम् = नम्माल् पाडुवदु ऎऩ्बदु; अऩ्ऱु ऎऩ्ऱु = इऩि आगादु ऎऩ्ऱु; नाणि मयङ्गि = वॆट्कमडैन्दु अऱिविऴन्दु; नैन्दु सोर्न्दु = मऩमुडैन्दु सोर्न्दु पोय्; कैम्मऱित्तु = कैगळै कट्टियबडि; निऩ्ऱऩरे = निऩ्ऱऩर्
गरणि-प्रतिपदार्थः - DP_२८० - ५८
शॆम्=सुन्दरवाद, पॆरु=दॊड्डदाद, तड=विशालवाद, कण्णन्=कणुगळुळ्ळवनू, तिरळ्=दुण्डगिरुव तोळन्=तोळुगळुळ्ळवनू, देवकि शिऱुवन्=देवकिय मगनू, देवर्हळ्=देवतॆगळ, शिङ्गम्=सिंहनू, नम्=नम्म, परमन्=स्वामियू, इ नाळ्=ई दिवसदन्दु, कुऴल् ऊद=कॊळलन्नु ऊदलागि, केट्टवर्हळ्=अदन्नु केळिदवर, इडर्=सङ्कटवन्नु, उट्रन=अनुभविसिद्दन्नु, केळीर्=केळिरि, अम्बरम्=अम्बरदल्लि
गरणि-गद्यानुवादः - DP_२८० - ५८
८८
गरणि-प्रतिपदार्थः - DP_२८० - ५८
शिरियुम्=अलॆदाडुव, कान्तप्पर्=गन्धर्वरु, ऎल्लाम्=ऎल्लरू, अमुदम्=अमृतक्कॆ समनाद, शीतम्=मनस्सिगॆ तम्पागिरुव, वलैयाल्=बलॆयल्लि, शुरुक्कूण्डु=सिक्किबिद्दु, नम्=नम्म, परम्=भारवु, अन्ऱु=अल्ल, ऎन्ऱु=ऎन्दु, नाणि=नाचिकॊण्डु, मयङ्गि=परवशरागि, नैन्दु=व्याकुलगॊण्डु, शोर्न्दु=देहशक्ति कुग्गि, कैमऱित्तु=कैगळन्नु तिरिचिकॊण्डु, निन्ऱनरे=निन्तुबिट्टरल्ला!
गरणि-गद्यानुवादः - DP_२८० - ५८
सुन्दरवाद दॊड्ड विशालवाद कण्णुगळुळ्ळवन्य्, दुण्डु तोळुगळुळ्ळवनू, देवकिय मगनू, देवतॆगळ सिंहनू, नम्म स्वामियू(आद कृष्णनु) ई दिनदन्दु कॊळलन्नु ऊदलागि अदन्नु केळीदवरु अनुभविसिद वेदनॆयन्नु केळिरि. अम्बरदल्लि अलॆदाडुव गन्धर्वरु ऎल्लरू अमृतसमानवाद मनस्सिगॆ तम्पाद(वेणुगानद) बलॆयल्लि सिक्किबिद्दु “इन्नु (हाडुव)भारवु नम्मदल्ल”ऎन्दु नाचि, परवशरागि, व्याकुलगॊण्डु, देहशक्तियन्नुकळॆदुकॊण्डु, तम्म कैगळन्नु तिरिचुत्ता निन्तुबिट्टरल्ला!(६)
गरणि-विस्तारः - DP_२८० - ५८
गानविद्यॆ गन्धर्वरिगॆ मीसलु. मूरु लोकगळल्लू अवरे गानकला निपुणरॆम्ब हॆम्मॆ अवरिगॆ. गन्धर्व गानदिन्द ऎल्लरन्नू तलॆदूगिसलु, तृप्तिपडिसलु अवरिगॆ महदाशॆ. गन्धर्वरु गगनदल्लि सञ्चरिसुत्तिरुवाग कृष्णन वेणुगान अवर किविगॆ बित्तु. कूडले अदु अवरन्नु आकर्षिसितु. मनस्सन्नु सूरॆगॊण्डितु. अमृतपान माडिदष्टु आनन्दवू तृप्तियू उण्टायितु. तम्म गानकलॆय बगॆगॆ नाचिकॆबन्तु. इष्टु उत्तम कलॆ तमगॆ अब्बलिल्लवल्ला ऎन्दु व्याकुलगॊण्डरु. कैकैहिसुकिकॊळ्ळुत्ता, कृष्णन मर वेणुगानदल्लि तल्लीनरागि ऎल्लवन्नू मरॆतु निन्तरु. अवरिगॆ ऎन्निसितु- “इन्नु मुन्दॆ गानकलॆयिन्द मम्त्रमुग्धतॆयन्नुण्टुमाडुव भार नम्मदल्ल. अदन्नु नडसिकॊण्डु बेरॊब्बनु, ऒदगि बन्दिद्दानॆ”. हीगित्तु कृष्णन वेणुगानद महत्व!
८९
०७ पुवियुळ् नान्
विश्वास-प्रस्तुतिः - DP_२८१ - ५९
पुवियुळ्नाऩ्कण्डदोरऱ्पुदम्गेळीर्
पूणिमेय्क्कुम्इळङ्गोवलर्गूट्टत्तु
अवैयुळ् नागत्तणैयाऩ्कुऴलूद
अमरलोकत्तळवुंसॆऩ्ऱिसैप्प
अवियुणामऱन्दुवाऩवरॆल्लाम्
आयर्बाडिनिऱैयप्पुगुन्दुईण्डि
सॆवियुणाविऩ्सुवैगॊण्डुमगिऴ्न्दु
कोविन्दऩैत्तॊडर्न्दुऎऩ्ऱुंविडारे। ७।
मूलम् (विभक्तम्) - DP_२८१
२८१ पुवियुळ् नाऩ् कण्डदु ऒर् अऱ्पुदम् केळीर् * पूणि मेय्क्कुम् इळङ्गोवलर् कूट्टत्तु
अवैयुळ् * नागत्तु अणैयाऩ् कुऴल् ऊद * अमरलोकत्तु अळवुम् सॆऩ्ऱु इसैप्प **
अवियुणा मऱन्दु वाऩवर् ऎल्लाम् * आयर् पाडि निऱैयप् पुगुन्दु ईण्डि *
सॆवि उणाविऩ् सुवै कॊण्डु मगिऴ्न्दु * कोविन्दऩैत् तॊडर्न्दु ऎऩ्ऱुम् विडारे (७)
मूलम् - DP_२८१ - ५९
पुवियुळ्नाऩ्कण्डदोरऱ्पुदम्गेळीर्
पूणिमेय्क्कुम्इळङ्गोवलर्गूट्टत्तु
अवैयुळ् नागत्तणैयाऩ्कुऴलूद
अमरलोकत्तळवुंसॆऩ्ऱिसैप्प
अवियुणामऱन्दुवाऩवरॆल्लाम्
आयर्बाडिनिऱैयप्पुगुन्दुईण्डि
सॆवियुणाविऩ्सुवैगॊण्डुमगिऴ्न्दु
कोविन्दऩैत्तॊडर्न्दुऎऩ्ऱुंविडारे। ७।
Info - DP_२८१
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२८१
पूमियिले नाऩ् कण्ड ऒरु आच्चरियत्तैक् केळुङ्गळ्! कऩ्ऱुगळ् मेय्क्कुम् इळम् आयर्गळ् कूट्टत्तिल् नागत्तिऩ् मीदु सयऩत्तिरुप्पवऩ् पुल्लाङ्गुऴल् इसैक्क तेवलोकम् वरै अन्द इसै परवि ऒलिक्क तङ्गळ् आविर्बाग उणवै मऱन्दु तेवर्गळ् ऎल्लोरुम् आयर्बाडि मुऴुदुम् निऱैयुम् पडियाग नॆरुङ्गिप् पुगुन्दु तङ्गळ् सॆवियिऩ् उळ् नाक्कैयुम् कॊण्डु इसैच् चुवैयै रचित्तु मगिऴ्न्दु कण्णऩैत् तॊडर्न्दु पिरिय मऩमिल्लामल् इरुन्दऩर्
Hart - DP_२८१
Listen to the wonders that I have seen on this earth!
When Kaṇṇan who has beautiful large eyes and strong arms
plays his flute in the middle of a crowd of young cowherds,
the music is heard in the world of the gods
and all the sky dwellers forget to eat their sacrificial food
and enter the cowherd village:
Their ears are filled with the sweetness of the music
and they follow happily wherever Govindan goes
and do not leave him at all:
प्रतिपदार्थः (UV) - DP_२८१
पुवियुळ् नाऩ् कण्डदु = पूमियिले नाऩ् कण्ड; ओर् अऱ्पुदम् केळीर्! = ऒरु आच्चरियत्तैक् केळुङ्गळ्!; पूणि मेय्क्कुम् = कऩ्ऱुगळ् मेय्क्कुम्; इळङ्गोवलर् कूट्टत्तु अवैयुळ् = इळम् आयर्गळ् कूट्टत्तिल्; नागत्तु अणैयाऩ् = नागत्तिऩ् मीदु सयऩत्तिरुप्पवऩ्; कुऴल् ऊद = पुल्लाङ्गुऴल् इसैक्क; अमरलोकत्तु अळवुम् = तेवलोकम् वरै; सॆऩ्ऱु इसैप्प = अन्द इसै परवि ऒलिक्क; अवियुणा मऱन्दु = तङ्गळ् आविर्बाग उणवै मऱन्दु; वाऩवर् ऎल्लाम् = तेवर्गळ् ऎल्लोरुम्; आयर् पाडि निऱैय = आयर्बाडि मुऴुदुम् निऱैयुम् पडियाग; पुगुन्दु ईण्डि = नॆरुङ्गिप् पुगुन्दु; सॆवि उणाविऩ् = तङ्गळ् सॆवियिऩ् उळ् नाक्कैयुम् कॊण्डु; सुवै कॊण्डु मगिऴ्न्दु = इसैच् चुवैयै रचित्तु मगिऴ्न्दु; कोविन्दऩैत् तॊडर्न्दु = कण्णऩैत् तॊडर्न्दु; ऎऩ्ऱुम् विडारे = पिरिय मऩमिल्लामल् इरुन्दऩर्
गरणि-प्रतिपदार्थः - DP_२८१ - ५९
पुवियुळ्=भूमिय मेलॆ, नान्=नानु, कण्डादु=नोडिरुव, ओर्=ऒन्दु, अऱ् पुकम्=अद्भुतवन्नु, केळीर्=केळिरि, पूणि=दनगळन्नु, मेय् क्कूम्=मेयिसुव, इळम्=ऎळॆयवनाद, गॊवलर्=गोवळर, कूट्टत्तु=कूटद. अवैयुळ्=सभॆयल्लि, नाहत्तु=शेषन, अणैयान्=हासिगॆयागि उळ्ळवनाद कृष्णनु, कुऴल् ऊद=कॊळलन्नु ऊदलु, अमरर्=देवतॆगळ, लोकत्तु=लोकद, अळवुम्=उद्दक्कू, शॆन्ऱु=सञ्चरिसि, इशैप्प=ध्वनिमाडलु, वानवर्=देवतॆगळु, ऎल्लाम्=ऎल्लरू, अवि=हविस्सन्नु, उणा=उण्णुवुदन्नु, मऱन्दु=मरॆतु, आयर् पाडि=गोकुलद, निऱैय=तुम्ब, पुहुन्दु=सेरिकॊण्डु, ईण्डि=ऒट्टुगूडि, शॆवि=किविय, उणाविन्=उणिसिद, शुवैकॊण्डु=रुचियन्नु आस्वादिसि, महिऴ्न्दु= आनन्दिसि, कोविन्दनै=गोविन्दनन्नु, तॊडर्न्दु=हिन्दॆबिद्दु, ऎन्ऱुम्=ऎन्दिगू, विडारे=(अवनन्नु) बिडरल्ला!
गरणि-गद्यानुवादः - DP_२८१ - ५९
भूमिय मेलॆ नानु नोडिरुव ऒन्दु अद्भुतवन्नु केळिरि दनगळन्नु मेयिसुव ऎळॆय गोवळर कूटद सभॆयल्लि शेषशायियाद कृष्णनु कॊळलन्नु ऊदलु, अदु देवलोकवन्नॆल्ला आवरिसि ध्वनिमाडलु, देवतॆगळॆल्लरू हविस्सु उण्णुवुदन्नु मरॆतु, गोकुलद तुम्ब सेरि ऒट्टुगूडि किविय उणिसिन रुचियन्नु सविदु आनन्दिसि, गोविन्दन हिन्दॆबिद्दु ऎन्दिगू बिडरल्ला!(७)
गरणि-विस्तारः - DP_२८१ - ५९
कृष्णन वेणुगानद महत्व ऎन्थादु? अदु देवतॆगळ हविस्सिगिन्तलू रुचिकरवादद्दु. अदर महत्व भूमियमेलॆ मात्रवे अल्ल; देवलोकवन्नॆल्ला आवरिसिबिट्टु अवरन्नु मुग्धगॊळिसिबिट्टितु. आग देवतॆगळु तमगॆ सेरिद हविर्भागवन्नु उण्णलू मरॆतु बिडुवन्तॆ माडितु. आद्दरिन्द, अवरु आ गानद मूलवन्नु म्हुडुकिकॊण्डु भूलोकक्कॆ बरुवन्तॆ माडितु. गोकुलदिन्द अदु हॊम्मुत्तिरुवुदन्नु अवरु कण्डुकॊण्डु अल्लि नॆरॆदु कूडिवन्तॆ माडितु. कृष्णन वेणुगानवॆम्ब किवियुणिसिन रुचियन्नु बॆन्नबिडदॆ ओडाडुत्तिरुवन्तॆयू, स्वर्गवन्ने मरॆतु बिडुवन्तॆयू माडिबिट्टितु. इदॊन्दु अद्भुतवल्लवे? ऎन्दरॆ, भगवन्तनु नन्दगोकुलवन्ने भूवैकुठवागि मार्पडिसिबिट्टनल्लवे?
९०
०८ शिऱुविरल् हळ्
विश्वास-प्रस्तुतिः - DP_२८२ - ६०
सिऱुविरल्गळ्दडविप्परिमाऱच्
चॆङ्गण्गोडच्चॆय्यवाय्गॊप्पळिक्क
कुऱुवॆयर्प्पुरुवम्गूडलिप्पक्
कोविन्दऩ्कुऴल्गॊडुऊदिऩपोदु
पऱवैयिऩ्कणङ्गळ्गूडुदुऱन्दु
वन्दुसूऴ्न्दुबडुगाडुगिडप्प
कऱवैयिऩ्कणङ्गळ्गाल्बरप्पीट्टुक्
कविऴ्न्दिऱङ्गिच्चॆवियाट्टगिल्लावे। ८।
मूलम् (विभक्तम्) - DP_२८२
२८२ सिऱुविरल्गळ् तडविप् परिमाऱच् * चॆङ्गण् कोडच् चॆय्य वाय् कॊप्पळिप्प *
कुऱुवॆयर्प् पुरुवम् कूडलिप्पक् * कोविन्दऩ् कुऴल्गॊडु ऊदिऩ पोदु **
पऱवैयिऩ् कणङ्गळ् कूडु तुऱन्दु * वन्दु सूऴ्न्दु पडुगाडु किडप्पक् *
कऱवैयिऩ् कणङ्गळ् काल् परप्पिट्टुक् * कविऴ्न्दु इऱङ्गिच् चॆवि आट्टगिल्लावे (८)
मूलम् - DP_२८२ - ६०
सिऱुविरल्गळ्दडविप्परिमाऱच्
चॆङ्गण्गोडच्चॆय्यवाय्गॊप्पळिक्क
कुऱुवॆयर्प्पुरुवम्गूडलिप्पक्
कोविन्दऩ्कुऴल्गॊडुऊदिऩपोदु
पऱवैयिऩ्कणङ्गळ्गूडुदुऱन्दु
वन्दुसूऴ्न्दुबडुगाडुगिडप्प
कऱवैयिऩ्कणङ्गळ्गाल्बरप्पीट्टुक्
कविऴ्न्दिऱङ्गिच्चॆवियाट्टगिल्लावे। ८।
Info - DP_२८२
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२८२
सिऱिय कैविरल्गळ् पुल्लाङ्गुऴलैत् तडविप् परिमाऱ सिवन्द कण्गळ् वळैन्दु पार्क्क सिवन्द वायैक् कुवित्तबडि पुरुवम् मेल् पक्कमाग वळैय कण्णबिराऩ् पुल्लाङ्गुऴल् ऎडुत्तु इसैत्तबॊऴुदु पऱवैक् कूट्टङ्गळ् तङ्गळ् कूडुगळैत् तुऱन्दु विट्टु कण्णऩिरुक्कुम् इडम् वन्दु सूऴ्न्दुगॊण्डु वॆट्टि वीऴ्न्द काडु पोल तम्मै मऱन्दु किडप्प पसु माडुगळिऩ् कूट्टङ्गळ् काल्गळै परप्पियबडि तलैयै कविऴ्त्तबडि कादुगळै आट्टादु केट्टबडि निऩ्ऱऩ!
Hart - DP_२८२
When Govindan plays the flute
holding it in his small fingers,
as his beautiful eyes close, his red cheeks puff out
and his brow sweats with small drops of water,
flocks of birds leave their nests,
come and surround him:
Herds of cattle leave the forest
where they graze, come near Govindan,
and lie down with their legs apart:
They bend their heads, listening to the music of the flute
and move their ears as if they are dancing:
प्रतिपदार्थः (UV) - DP_२८२
सिऱु विरल्गळ् = सिऱिय कैविरल्गळ्; तडविप् परिमाऱ = पुल्लाङ्गुऴलैत् तडविप् परिमाऱ; सॆङ्गण् कोड = सिवन्द कण्गळ् वळैन्दु पार्क्क; सॆय्य वाय् कॊप्पळिप्प = सिवन्द वायैक् कुवित्तबडि; कुऱु वॆयर्प् पुरुवम् = पुरुवम् मेल् पक्कमाग; कूडलिप्प = वळैय; कोविन्दऩ् = कण्णबिराऩ्; कुऴल् कॊडु = पुल्लाङ्गुऴल् ऎडुत्तु; ऊदिऩ पोदु = इसैत्तबॊऴुदु; पऱवैयिऩ् कणङ्गळ् = पऱवैक् कूट्टङ्गळ्; कूडु तुऱन्दु = तङ्गळ् कूडुगळैत् तुऱन्दु विट्टु; वन्दु = कण्णऩिरुक्कुम् इडम् वन्दु; सूऴ्न्दु = सूऴ्न्दुगॊण्डु; पडुगाडु = वॆट्टि वीऴ्न्द काडु पोल; किडप्प = तम्मै मऱन्दु किडप्प; कऱवैयिऩ् कणङ्गळ् = पसु माडुगळिऩ् कूट्टङ्गळ्; काल् परप्पिट्टु = काल्गळै परप्पियबडि; कविऴ्न्दु इऱङ्गि = तलैयै कविऴ्त्तबडि; सॆवि = कादुगळै; आट्टगिल्लावे = आट्टादु केट्टबडि निऩ्ऱऩ!
गरणि-प्रतिपदार्थः - DP_२८२ - ६०
शिऱु=पुट्ट, विरल् हळ्=बॆरळुगळु, तडवि=कॊळलिन टॊळिगळन्नु सवरिकॊण्डु, परिमाऱ=चलिसुत्तिरलु, शॆम्=सुन्दरवाद, कण्=कण्णुगळु, कोड=वक्रहॊन्दलु, शॆय्य=कॆम्बण्णद, वाय्=बायि(तुटिगळु) कॊप्पळिप्प=मुक्कळिसलु, कुऱु=दॊड्डदाद, वॆयर्=बॆवरु(हनिगळु), प्रुवम्=हुब्बुगळ मेलॆ, कूडलिप्प=कूडिकॊळ्ळलु, कोविन्दन्=गोविन्दनु, कुऴल्=कॊळलन्नु, कॊडु=ऎत्तिकॊण्डु, ऊदिनपोदु=ऊदिदाग, पऱवैयिन्=पक्षिगळ, कणङ्गळ्=समूहगळु, कूडु=तम्म तम्म गूडुगळन्नु, तुरन्दु=तॊरॆदुबिट्टु, वन्दु=(कृष्णनिरुवॆडॆगॆ) बन्दु, शूऴ्न्दु=मुत्तिकॊण्डु, पडु=दट्टवाद, काडु=काडिनल्लिरुवन्तॆ, किडप्प=मैमरॆतु स्वेच्छॆयिन्द बिद्दिरलु, कऱवैयिन्=दनकरुगळ, कणङ्गळ्=गणगळु(गुम्पुगळु), काल्=कालुगळन्नु, परप्पिट्टु=चाचिकॊण्डु, कविऴ्न्दु=बग्गि, इरुङ्गि=इळिदु, शॆवि=किविगळन्नु, आट्टहिल्लावे=आडिसुवुदिल्लवल्ला!
गरणि-गद्यानुवादः - DP_२८२ - ६०
पुट्ट बॆरळुगळु कॊळलिन रन्ध्रगळन्नु सवरिकॊण्डु चलिसुत्तिरलु सुन्दरवाद कण्णुगळु वक्रवागलु, कॆम्बण्णद बायि(तुटिगळु) गाळीयन्नु मुक्कळिसलु, दॊड्डदॊड्ड बॆवर हनिगळु हुब्बुगळ मेलॆ कूडिकॊळ्ळलु, गोविन्दनु कॊळलन्नु ऎत्तिकॊण्डु ऊदिदाग, पक्षिगळ समूहगळु तम्मतम्म गूडुगळन्नु तॊरॆदुबिट्टु, बन्दु, मुत्तिकॊण्डु, दट्टवाद काडिनल्लिरुवन्तॆ मैमरॆतु स्वेच्छॆयिन्द बिद्दिरलु, दनकरुगळ गुम्पुगळु कालुगळन्नु चाचिकॊण्डुबग्गि इळिदुकिविगळन्नु अलुगिसदॆ इरुववल्ला!.(८)
गरणि-विस्तारः - DP_२८२ - ६०
९१
कृष्णन कॊळलिन नादवु पक्षिगळन्नू आकर्षिसितु.आ इञ्चरवन्नु केळिद कूडले अवु तम्म गूडुगळन्ने मरॆतवु. बृन्दावनदत्त हारिबन्दवु. कृष्णनन्नु मुसुरिकॊण्डवु. अदेनु बृन्दावनवो, वास्तववाद पडुकाडो ऎम्बन्तॆ माडिबिट्टवु. कॊळलदनिगॆ बॆरगागि हागॆये आनन्ददिन्द मैमरॆतवु.
पशुगळ आनन्दवन्तू हेळतीरदष्टु. गानद इम्पिगॆ किवि निमिरिसि निन्तितु. कालुगळु चाचिदवु. कत्तुबग्गितु. ऎल्ल पशुगळू प्रतिमॆगळॆम्बन्तॆ कृष्णनन्नु बळसि निन्तु वेणुगानवन्नु सवियतॊडगिदवु.
पशुगळिगू पक्षिगळिगू गानरसद सवियन्नु अनुभविसुदॆन्दरॆ ऎष्टु हितवो!
०९ तिरण्डॆऴुतऴैमऴैमुहिल् वण्णन्
विश्वास-प्रस्तुतिः - DP_२८३ - ६१
तिरण्डॆऴुदऴैमऴैमुगिल्वण्णऩ्
सॆङ्गमलमलर्सूऴ्वण्डिऩम्बोले
सुरुण्डिरुण्डगुऴल्दाऴ्न्दमुगत्ताऩ्
ऊदुगिऩ्ऱकुऴलोसैवऴिये
मरुण्डुमाऩ्कणङ्गळ्मेय्गैमऱन्दु
मेय्न्दबुल्लुम्गडैवाय्वऴिसोर
इरण्डुबाडुम्दुलङ्गाप्पुडैबॆयरा
ऎऴुदुचित्तिरङ्गळ्बोलनिऩ्ऱऩवे। ९।
मूलम् (विभक्तम्) - DP_२८३
२८३ तिरण्डु ऎऴु तऴै मऴैमुगिल् वण्णऩ् * सॆङ्गमल मलर् सूऴ् वण्डिऩम् पोले *
सुरुण्डु इरुण्ड कुऴल् ताऴ्न्द मुगत्ताऩ् * ऊदुगिऩ्ऱ कुऴल् ओसै वऴिये **
मरुण्डु माऩ् कणङ्गळ् मेय्गै मऱन्दु * मेय्न्द पुल्लुम् कडैवाय् वऴि सोर *
इरण्डु पाडुम् तुलुङ्गाप् पुडैबॆयरा * ऎऴुदु चित्तिरङ्गळ् पोल निऩ्ऱऩवे (९)
मूलम् - DP_२८३ - ६१
तिरण्डॆऴुदऴैमऴैमुगिल्वण्णऩ्
सॆङ्गमलमलर्सूऴ्वण्डिऩम्बोले
सुरुण्डिरुण्डगुऴल्दाऴ्न्दमुगत्ताऩ्
ऊदुगिऩ्ऱकुऴलोसैवऴिये
मरुण्डुमाऩ्कणङ्गळ्मेय्गैमऱन्दु
मेय्न्दबुल्लुम्गडैवाय्वऴिसोर
इरण्डुबाडुम्दुलङ्गाप्पुडैबॆयरा
ऎऴुदुचित्तिरङ्गळ्बोलनिऩ्ऱऩवे। ९।
Info - DP_२८३
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२८३
तिरण्डु वरुम् ताऴ्न्द मेगम् पोऩ्ऱ कण्णऩ् सिवन्द तामरै मलर्गळैच् चूऴ्न्दिरुक्कुम् वण्डुगळ् पोल् सुरुण्डु करुत्त तलैमुडि कविन्द मुगत्तोडु कण्णऩ् ऊदुम् कुऴलिसैयैक् केट्टु मयङ्गिय माऩ् कूट्टम् मेय्च्चलै मऱन्दु मेय्न्द पुल्ललैयुम् मऱन्दु कडैवाय् वऴियाग वॆळिये विऴ मुऩ्ऩुम् पिऩ्ऩुम् असैयामलुम् पक्कङ्गळिल् अडि ऎडुत्तु वैक्कामलुम् वरैन्द ओवियङ्गळ् पोल निऩ्ऱऩवे
Hart - DP_२८३
His dark color is like mass of clouds,
his face is beautiful like a red lotus,
and his dark curly hair has the color of bees:
When he plays his flute,
a herd of deer, fascinated with his music, forgets to graze
and grass that they have eaten hangs from their mouths
and, not swaying from side to side,
they stand motionless as if they were painted pictures:
प्रतिपदार्थः (UV) - DP_२८३
तिरण्डु ऎऴु = तिरण्डु वरुम्; तऴै = ताऴ्न्द; मऴै मुगिल् वण्णऩ् = मेगम् पोऩ्ऱ कण्णऩ्; सॆङ्गमल = सिवन्द तामरै; मलर् सूऴ् = मलर्गळैच् चूऴ्न्दिरुक्कुम्; वण्डिऩम् पोले = वण्डुगळ् पोल्; सुरुण्डु इरुण्ड = सुरुण्डु करुत्त; कुऴल् ताऴ्न्द मुगत्ताऩ् = तलैमुडि कविन्द मुगत्तोडु; ऊदुगिऩ्ऱ = कण्णऩ् ऊदुम्; कुऴल् ओसै वऴिये = कुऴलिसैयैक् केट्टु; मरुण्डु माऩ् कणङ्गळ् = मयङ्गिय माऩ् कूट्टम्; मेय्गै मऱन्दु = मेय्च्चलै मऱन्दु; मेय्न्द पुल्लुम् = मेय्न्द पुल्ललैयुम् मऱन्दु; कडैवाय् वऴि सोर = कडैवाय् वऴियाग वॆळिये विऴ; इरण्डु पाडुम् = मुऩ्ऩुम् पिऩ्ऩुम्; तुलङ्गा = असैयामलुम्; पुडैबॆयरा = पक्कङ्गळिल् अडि ऎडुत्तु वैक्कामलुम्; ऎऴुदु चित्तिरङ्गळ् = वरैन्द ओवियङ्गळ् पोल; निऩ्ऱऩवे = निऩ्ऱऩवे
गरणि-प्रतिपदार्थः - DP_२८३ - ६१
तिरण्डु=सुत्तिसुत्तिकॊण्डु(तॆरॆतॆरॆयागि), ऎऴु=ऎद्दु निन्तिरुव, तऴै=चिगुरिनन्तिरुव, मऴैमुहिल् वण्णन्=मळॆमुगिलिनन्तॆ इरुव बण्णदवनाद, शॆम्=सुन्दरवाद, कमलम्=कमलद, मलर्=हूवन्नु, शूऴ्=मुसुरिकॊण्डिरुव, वण्डु=दुम्बिगळ, इनम्=गुम्पिन, पोले=हागॆ, शुरुण्डु=सुत्तिसुत्तिकॊण्डु, इरुण्ड=कप्पगिरुव, कुऴल्=कुरुळन्नु, ताऴ्न्द=तळॆदिरुव, मुहत्तान्=मुखदवनागि, ऊदुहिन्ऱ=ऊदुत्तिरुव, कुऴल्=कॊळलिन, ओशै=नादद, वऴिये=जाडिनल्लि(सिक्किबिद्द), मान्=जिङ्कॆगळ, कणङ्गळ्=हिण्डुगळु, ,मरुण्डु=मैमरॆतु, मेय् कै=मेयुवुदन्नु, मऱन्दु=मरॆतु, पुल्लुम्=(बायियल्लि सेरिसिकॊण्डिद्द) हुल्लन्नु, कडैवाय्=कट्टबयैय, वऴि=मूलक, शोर=सोरिसुत्ता, इरण्डु=ऎरडॆरडु
गरणि-गद्यानुवादः - DP_२८३ - ६१
९२
गरणि-प्रतिपदार्थः - DP_२८३ - ६१
पाडुम्=कालुगळन्नू, तुलुङ्गू=अलुगिसदन्तॆ, पुडै=इक्कॆलगळल्लि, पॆयरा=चॆदरि होगदन्तॆ, ऎऴुदु=बरॆद, चित्तिरङ्गळ् पोल=चित्रगळ हागॆ, निन्ऱनवे=निन्तिरुववल्ला!
गरणि-गद्यानुवादः - DP_२८३ - ६१
सुत्तिसुत्तिकॊण्डु(तॆरॆतॆरॆयागि) ऎद्दु निन्तिरुव बळ्ळिय चिगुरिनन्तिरुव मळॆमुगिलिन बण्णद कृष्णनु सुन्दरवाद कमलद हूवन्नु मुसुरिकॊण्डिरुव दुम्बिन गुम्पिन हागॆ सुत्तिसुत्तिकॊण्डु कप्पगॆ इरुव कुरुळन्नु तळॆदिरुव मुखवुळ्ळवनागि ऊदुत्तिरुव कॊळलिन नादद जाडिनल्लि सिक्किबिद्द जिङ्कॆगळ हिण्डुगळु मैमरॆतु, मेवन्नु मरॆतु, बायल्लिरुव हुल्लन्नु कट्टबायिय मूलक सोरिसुत्ता तम्म ऎरडॆरडु कालुगळन्नू अलुगिसदन्तॆयू इक्कॆलगळल्लि चॆदरिहोगदन्तॆयू बरॆद चित्रगळ हागॆ निन्तिरुववल्ला!(९)
गरणि-विस्तारः - DP_२८३ - ६१
बळ्ळि चिगुरुत्ता बॆळॆयुवाग अदु सुत्तिसुत्तिकॊण्डु ऎद्दु निन्तन्तॆ काणिसुत्ता तन्न अन्दवन्नु तोर्पडिसुत्तदॆ. हागॆये, कृष्णन करिय गुङ्गुरु कुरुळुगळू मुखक्कॆ अञ्चुकट्टिदन्तॆ अदर कान्तियन्नु हॆच्चिसुत्ता बॆळॆयुत्तिवॆ. इदु ऒन्दु उपमान. सुत्तिसुत्तिकॊण्डु, दिगन्तदिन्द ऎद्दु बरुत्तिरुव कार्मुगिल मालॆ बानिन कान्तियन्नु हॆच्चिसुत्तदॆ. अदु चिगुरु बळ्ळियन्तॆये शोभायमान. इदु ऒन्दु उपमान., सुन्दरवाद अरळिद कमलद हूविगू कार्मुगिल बण्णदवनाद कृष्णन मुखक्कू ऒन्दुउपमान. कमलद हूवन्नु दुम्बिगळ हिण्डुमुसुरिकॊळ्ळूत्तदॆ. हागॆये, कृष्णन मुखक्कॆ करिय गुङ्गुरु कूदलु. ई मूरु उपमानगळू ऒन्दक्कॊन्दु हॆणॆदुकॊण्डिवॆ. इवॆल्ल कृष्णन मुखद सौन्दर्यवन्नु विवरिसुत्तवॆ.
इन्नुकृष्णन कॊळलिन गानद प्रभाव जिङ्कॆगळिगॆ नाद ऒन्दु आकर्षणॆ. अदु ऎल्लिन्द बरुत्तदॆ ऎम्बुदन्नु कण्डुकॊळ्ळुवुदक्कागि, अवु उसिरन्नु बिगिहिडिदु, कदलदॆ निन्तिद्दु, कॆलवु वेळॆ सायुवुदू उण्टु. हागॆ, कृष्णन कॊळलिन ध्वनिय जाडिनल्लि जिङ्कॆगळ हिण्डुगळु सिक्किबीळुत्तवॆ. मुन्दिन ऎरडु कालुगळन्नू हिन्दिन ऎरडु कालुगळन्नू जॊतॆजॊतॆयागि जोडिसि निल्लुत्तवॆ. हुल्लु मेयुवुदन्नु निल्लिसुत्तवॆ.बायल्लि तुम्बिकॊण्डु अर्ध अगिदिद्द हुल्लन्नु नुङ्गदॆ, पूर्तियागि अगियदॆ, हागॆये अदन्नु कट्टबायियल्लि सोरिसुत्ता परिवॆयिल्लदन्तॆ ऎत्तलू नोडदन्तॆ, बेरॆ कडॆगळिगॆ जरुगदन्तॆ, तन्न स्थळवन्नु बिट्टुकदलदन्तॆ, बरॆद चित्रगळ हागॆ निल्लुत्तवॆ. वेणुनादद महत्व अदु!
९३
१० करुङ्गण् तोकैमयिऱ्
विश्वास-प्रस्तुतिः - DP_२८४ - ६२
करुङ्गण्दोगैमयिऱ्पीलियणिन्दु
कट्टिनऩ्कुडुत्तबीदगवाडै
अरुङ्गलवुरुविऩायर्बॆरुमाऩ्
अवऩॊरुवऩ्कुऴलूदिऩपोदु
मरङ्गळ्निऩ्ऱुमदुदारैगळ्बायुम्
मलर्गळ्वीऴुंवळर्गॊम्बुगळ्दाऴुम्
इरङ्गुम्गूम्बुम्दिरुमाल्निऩ्ऱनिऩ्ऱ
पक्कम्नोक्कि अवैसॆय्युम्गुणमे। १०।
मूलम् (विभक्तम्) - DP_२८४
२८४ करुङ्गण् तोगै मयिल् पीलि अणिन्दु * कट्टि नऩ्गु उडुत्त पीदग आडै *
अरुङ्गल उरुविऩ् आयर् पॆरुमाऩ् * अवऩॊरुवऩ् कुऴल् ऊदिऩ पोदु **
मरङ्गळ् निऩ्ऱु मदु तारैगळ् पायुम् * मलर्गळ् वीऴुम् वळर् कॊम्बुगळ् ताऴुम् *
इरङ्गुम् कूम्बुम् तिरुमाल् निऩ्ऱ निऩ्ऱ पक्कम् नोक्कि * अवै सॆय्युम् कुणमे (१०)
मूलम् - DP_२८४ - ६२
करुङ्गण्दोगैमयिऱ्पीलियणिन्दु
कट्टिनऩ्कुडुत्तबीदगवाडै
अरुङ्गलवुरुविऩायर्बॆरुमाऩ्
अवऩॊरुवऩ्कुऴलूदिऩपोदु
मरङ्गळ्निऩ्ऱुमदुदारैगळ्बायुम्
मलर्गळ्वीऴुंवळर्गॊम्बुगळ्दाऴुम्
इरङ्गुम्गूम्बुम्दिरुमाल्निऩ्ऱनिऩ्ऱ
पक्कम्नोक्कि अवैसॆय्युम्गुणमे। १०।
Info - DP_२८४
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२८४
करुत्त कण्गळोडु कूडिय मयिल् इऱक्कैयै अणिन्दुगॊण्डु नऩ्ऱाग अऴुत्तमाग सात्तिय पीदाम्बरत्तैयुम् अरिय आबरणङ्गळ् अणिन्द मेऩियऩ् आयर् पिराऩ् अवऩ् पुल्लाङ्गुऴल् वाचित्त पोदु मरङ्गळ् कूड मयङ्गि निऩ्ऱु तेऩ् तारैगळैप् पॊऴियुम् मलर्गळैच् चॊऱियुम् मेल्नोक्कियुळ्ळ कॊम्बुगळुम् ताऴुम् ताऴ्न्दु कैगळैक् कूप्पि वणङ्गुवदु पोल् कण्णऩ् ऎन्द पक्कम् तिरुम्बिऩालुम् अन्द तिसैगळिल् तिरुम्बिक् कूप्पुम् अन्द मरङ्गळिऩ् कुणङ्गळ् ताऩ् ऎऩ्ऩे!
Hart - DP_२८४
When the matchless one,
the chief of the cowherds
adorned with dark-eyed peacock feathers and a silk garment
tied tightly and beautifully on his handsome body,
plays the flute,
the trees stand without moving,
flowers pour down honey-like drops as if to bow and worship him
and straight branches bend to hear the music:
They all turn towards wherever the beautiful Thirumāl is
because that is their nature:
प्रतिपदार्थः (UV) - DP_२८४
करुङ्गण् तोगै = करुत्त कण्गळोडु कूडिय; मयिल् पीलि अणिन्दु = मयिल् इऱक्कैयै अणिन्दुगॊण्डु; कट्टि नऩ्गु उडुत्त = नऩ्ऱाग अऴुत्तमाग सात्तिय; पीदग आडै = पीदाम्बरत्तैयुम्; अरुङ्गल उरुविऩ् = अरिय आबरणङ्गळ् अणिन्द मेऩियऩ्; आयर् पॆरुमाऩ् = आयर् पिराऩ्; अवऩ् ऒरुवऩ् कुऴल् = अवऩ् पुल्लाङ्गुऴल्; ऊदिऩ पोदु = वाचित्त पोदु; मरङ्गळ् निऩ्ऱु = मरङ्गळ् कूड मयङ्गि निऩ्ऱु; मदु तारैगळ् पायुम् = तेऩ् तारैगळैप् पॊऴियुम्; मलर्गळ् वीऴुम् = मलर्गळैच् चॊऱियुम्; वळर् = मेल्नोक्कियुळ्ळ; कॊम्बुगळ् ताऴुम् = कॊम्बुगळुम् ताऴुम्; इरङ्गुम् = ताऴ्न्दु; कूम्बुम् = कैगळैक् कूप्पि वणङ्गुवदु पोल्; तिरुमाल् निऩ्ऱ निऩ्ऱ = कण्णऩ् ऎन्द पक्कम् तिरुम्बिऩालुम्; पक्कम् नोक्कि = अन्द तिसैगळिल् तिरुम्बिक् कूप्पुम्; अवै सॆय्युम् = अन्द मरङ्गळिऩ्; कुणमे = कुणङ्गळ् ताऩ् ऎऩ्ऩे!
गरणि-प्रतिपदार्थः - DP_२८४ - ६२
करुङ्गण्=कप्पगिरुव कण्णुगळुळ्ळ, तोकैमयिल् पीलि=बालद रॆक्कॆगळुळ्ळ नविलुगरियन्नु, अणीन्दु=धरिसिकॊण्डु, नन्गु=चॆन्नागि, कट्टियुडुत्त=भद्रवागि उट्टिरुव, पीतकवाडै=पीताम्बरवन्नु, अरु=उत्तमवाद, कलम्=आभरणगळन्नु, तॊट्टु=उरुविन्=(सुन्दरवागि) अलङ्करिसिकॊण्ड रूपदवनाद, आयर्=गोवळर, पॆरुमान् अवन्=देवरॆन्निसिकॊण्ड अवनु, ऒरुवन्=ऒब्बने, कुऴल् ऊदिन पोदु= कॊळलन्नु ऊदिद कालदल्लि, मरङ्गळ्=मरगळु, निन्ऱु=निश्चलवागि निन्तु, मदु=मकरन्दद, तारैगळ्=धारॆगळु, पायुम्=हरिसुवन्थ, मलर्हळ्=पुष्पगळु, वीऴुम्=बीळदॆ निन्तु, वळर्=बॆळॆयुत्तिरुव, कॊम्बुहळ्=कॊम्बॆगळु, ताऴुम्=बॆळॆयुवुदन्नु तडॆदु निन्तु, इरङ्गुम्=बग्गिरुवुदू, कूम् पुम्=नमस्करिसुवन्तॆ इरुवुदू, अवै=आ मरगळु, तिरुमाल्=श्रियःपतियाद कृष्णनु, निन्ऱ निन्ऱ=ऎल्लॆल्लि निल्लुत्तानो आया, पक्कम्=कडॆगॆ(दिक्कुगळल्लि), नोक्कि=नोडुत्ता, शॆय्युम्=माडुव, गुणमे=पूजॆये.
गरणि-गद्यानुवादः - DP_२८४ - ६२
करिय कण्णुगळ बालद रॆक्कॆगळ नविलुगरियन्नु धरिसिकॊण्डु, पीताम्बरवन्नु चॆन्नागि भद्रवागि उट्टु, उत्तमवाद आभरणगळन्नु तॊट्टु, गोवळर देवरॆन्निसिकॊण्ड अवनु ऒब्बने कॊळलन्नु ऊदिद समयदल्लि मरगळु निश्चलवागि निन्तवु; मकरन्दद धारॆयन्नु हरिसुवन्थ हूगळु उदुरदन्तॆ निन्तवु; बॆळॆयुव कॊम्बॆगळु मेलक्कॆ एरुवुदन्नु तडॆदु बग्गि नमस्करिसुवन्तॆ निन्तवु; आ मरगळु श्रियःपतियाद कृष्णनु ऎल्लॆल्लि निल्लुत्तानो आया कडॆगळन्नु नोडुत्ता माडुव पूजॆये.(१०)
गरणि-विस्तारः - DP_२८४ - ६२
गोवळर देवरॆन्निसिकॊण्ड कृष्णनु दिव्यवागि, स्वाभाविकवागि, गोवळरिगॆ योग्यवागि अलङ्करिसिकॊण्ड- तलॆगॆ नविलुगरियन्नु जोडिसिद
९४
मैगॆ पीताम्बरवन्नु अन्दवागि बिगिसिकट्टिद ऒळ्ळॆय आभरणगळन्नु तॊट्ट. अनन्तर तन्न कॊळलन्नु हिडिदु ऊदिद. आग, स्थावरगळॆन्निसिकॊण्ड मरगळू तम्मदे आद रीतियल्लि भगवन्तनन्नु पूजिसि, अवन वेणुगानवन्नु केळि आनन्दिसिदवु. मरगळु स्तब्धवागि निन्तवु. हूगळु मधुवन्नु सुरिसलिल्ल. अवु उदुरिबीळलिल्ल. कॊम्बॆगळु मेलक्कॆ बॆळॆयलिल्ल. तलॆबागि नमस्करिसुवन्तॆ, कॊम्बॆगळॆल्ल कॆळक्कॆ बागिदवु. कृष्णन कॊळलु बरुव दिक्किगॆ, कृष्णनु निल्लुव दिक्किगॆ आ मरगळु मुखमाडिकॊण्डिद्दवु. हीगॆ नडॆयितु मरगळ पूजॆ.
११ कुऴलिरुण्डु शुरुण्डेऱिय
विश्वास-प्रस्तुतिः - DP_२८५ - ६३
कुऴलिरुण्डुसुरुण्डेऱियगुञ्जिक्
कोविन्दऩुडैयगोमळवायिल्
कुऴल्मुऴैञ्जुगळिऩूडुगुमिऴ्त्तुक्
कॊऴित्तिऴिन्दअमुदप्पुऩल्दऩ्ऩै
कुऴल्मुऴवंविळम्बुम्बुदुवैक्कोऩ्
विट्टुचित्तऩ्विरित्तदमिऴ्वल्लार्
कुऴलैवॆऩ्ऱकुळिर्वायिऩरागिच्
चादुगोट्टियुळ्गॊळ्ळप्पडुवारे। (२) ११।
मूलम् (विभक्तम्) - DP_२८५
२८५ ## कुऴल् इरुण्डु सुरुण्डु एऱिय कुञ्जिक् * कोविन्दऩुडैय कोमळ वायिल् *
कुऴल् मुऴैञ्जुगळिऩ् ऊडु कुमिऴ्त्तुक् * कॊऴित्तु इऴिन्द अमुदप् पुऩल्दऩ्ऩै **
कुऴल् मुऴवम् विळम्बुम् पुदुवैक्कोऩ् * विट्टुचित्तऩ् विरित्त तमिऴ् वल्लार् *
कुऴलै वॆऩ्ऱ कुळिर् वायिऩरागिच् * चादुगोट्टियुळ् कॊळ्ळप् पडुवारे (११)
मूलम् - DP_२८५ - ६३
कुऴलिरुण्डुसुरुण्डेऱियगुञ्जिक्
कोविन्दऩुडैयगोमळवायिल्
कुऴल्मुऴैञ्जुगळिऩूडुगुमिऴ्त्तुक्
कॊऴित्तिऴिन्दअमुदप्पुऩल्दऩ्ऩै
कुऴल्मुऴवंविळम्बुम्बुदुवैक्कोऩ्
विट्टुचित्तऩ्विरित्तदमिऴ्वल्लार्
कुऴलैवॆऩ्ऱकुळिर्वायिऩरागिच्
चादुगोट्टियुळ्गॊळ्ळप्पडुवारे। (२) ११।
Info - DP_२८५
{‘uv_id’: ‘PAT_३_६’, ‘rAga’: ‘Sāveri / सावेरि’, ’tAla’: ‘Ādi / आदि’, ‘bhAva’: ‘Self’}
अर्थः (UV) - DP_२८५
करुत्त केसम् सुरुण्डु नॆऱ्ऱियिऩ् मेलेरिय तलैमुडि कोविन्दऩुडैय अऴगिय वायिल् वैत्तु कुऴल् तुळैगळिऩ् वऴियागप् कुमिऴ्न्दु अलैयाग वऴिन्दु वरुम् अमिर्दम् पोऩ्ऱ जलत्तै इसै ओसैयाग श्रीविल्लिबुत्तूरुक्कुत् तलैवराऩ पॆरियाऴ्वार् इयऱ्ऱिय तमिऴ्प् पासुरङ्गळै अऩुसन्दिप्पवर्गळ् कुऴलोसैयैयुम् वॆल्लुम् कुळुमैयाऩ पेच्चुडैयवर्गळाग साऩ्ऱोर् कोष्टियिल् एऱ्ऱुक् कॊळ्ळप्पडुवार्गळ्
प्रतिपदार्थः (UV) - DP_२८५
कुऴल् इरुण्डु सुरुण्डु = करुत्त केसम् सुरुण्डु; एऱिय कुञ्जि = नॆऱ्ऱियिऩ् मेलेरिय तलैमुडि; कोविन्दऩुडैय = कोविन्दऩुडैय; कोमळ वायिल् = अऴगिय वायिल् वैत्तु; कुऴल् मुऴैञ्जुगळिऩ् = कुऴल् तुळैगळिऩ्; ऊडु कुमिऴ्त्तुक् = वऴियागप् कुमिऴ्न्दु; कॊऴित्तु इऴिन्द = अलैयाग वऴिन्दु वरुम्; अमुदप् पुऩल् तऩ्ऩै = अमिर्दम् पोऩ्ऱ जलत्तै; कुऴल् मुऴवम् विळम्बुम् = इसै ओसैयाग; पुदुवैक्कोऩ् = श्रीविल्लिबुत्तूरुक्कुत् तलैवराऩ; विट्टुचित्तऩ् विरित्त = पॆरियाऴ्वार् इयऱ्ऱिय; तमिऴ् = तमिऴ्प् पासुरङ्गळै; वल्लार् = अऩुसन्दिप्पवर्गळ्; कुऴलै वॆऩ्ऱ = कुऴलोसैयैयुम् वॆल्लुम्; कुळिर् वायिऩरागि = कुळुमैयाऩ पेच्चुडैयवर्गळाग; सादुगोट्टियुळ् = साऩ्ऱोर् कोष्टियिल्; कॊळ्ळप् पडुवारे = एऱ्ऱुक् कॊळ्ळप्पडुवार्गळ्
गरणि-प्रतिपदार्थः - DP_२८५ - ६३
इरुण्डु=कप्पगॆ, शुरुण्डु=सुत्तिसुत्तिकॊण्डिरुव, एऱिय=हरडिकॊण्डिरुव, कुऴल्=मुङ्गुरुळिन, कुञ्जि=कूदलु, कोविन्दनुडैय=गोविन्दन, कोमळ=कोमलवाद, वायिल्=बायिन्द, कुऴल्=कॊळलिन, मुऴञ्जुगळिन्=रन्ध्रगळ, ऊडु=नडुवॆ, कुमिऴ् त्तु=ऊटॆयागि, कॊऴित्तु=उक्कि हॊळॆयुत्ता, ऎऴुन्द=ऎद्द, अव् अमुदम्=आ अमृतद पुनल् तन्नै=प्रवाहद, कुऴल्=कॊळलिन, मुऴवम्=नादवु, विळम्बुम्=प्रकटपडिसिरुवुदन्नु, पुदुवै=श्रीविल्लिपुत्तूरिन, कोन्=निर्वाहकनाद, विट्टुशित्तन्=विष्णुचित्तनु, विरित=विवरिसिद, तमिऴ्=तमिळन्नु पाशुरगळन्नु), वल्लार्=बल्लवरु, कुऴलै=कॊळलन्नु, वॆन्ऱ=सोलिसुवन्थ, कुळिर्=मनोहरवाद, वाय् नराहि=मातिनवरागि, साधुकोट्टियुळ्=साधुगळ गोष्टियल्लि, कॊळ्ळप्पडुवारे=सेरिसिकॊळ्ळल्पडुववरे.
गरणि-गद्यानुवादः - DP_२८५ - ६३
९५ कप्पगॆ गुङ्गुरागि हरडिकॊण्डिरुव मुङ्गुरुळिन कूदलुळ्ळ गोविन्दन कोमलवाद बायिन्द कॊळलिन रन्ध्रगळ नडुवॆ ऊटॆयागि उक्कि हॊळॆयुत्ता ऎद्द आ अमृतद प्रवाहद कॊळलिन नादवु प्रकटपडिसिरुवुदन्नु श्रीविल्लिपुत्तूरिन निर्वाहकनाद विष्णुचित्तनु विवरिसिद तमिळन्नु(तमिळु पाशुरगळन्नु) बल्लवरु कॊळलन्नु सोलिसुवन्थ मनोहरवाद मातिनवरागि साधुगळ कूटदल्लि सेरिसिकॊळ्ळुववरे आगुत्तारॆ.(११)
गरणि-विस्तारः - DP_२८५ - ६३
इदु ई तिरुमॊऴिगॆ फलश्रुति. मनमोहकवाद कप्पनॆय गुङ्गुरु मुङ्गुरुळिन कूदलु गोविन्दन मुखकान्तियन्नु हॆच्चिसुत्तदॆ. अवन कोमलवाद बायन्नु आश्रयिसिरुवुदु कॊळलु. अदक्कॆ कृष्णनु मधुरवाद उसिरन्नु तॆरॆतॆरॆयागि तुम्बुत्तानॆ. कॊळलिन रन्ध्रगळ नडुवॆ सेरिकॊण्ड आ उसिर तॆरॆगळु दिव्यवाद अमृतसमानवाद नादद हॊनलन्नु उक्किसि हरिसुत्तदॆ. हागॆ, अदु हॊम्मिसि प्रकटगॊळिसुवुदु चेतोहारियाद गानवन्नु. केळुववन हृदयवन्नु अदु तुम्बुवुदु अमितानन्दवन्नु. अदन्ने विष्णुचित्तरु तम्म तमिळु पाशुरगळल्लि विवरिसि हाडिद्दारॆ. पाशुरगळ मातन्नू(साहित्यवन्नू)गानवन्नू अरितुकॊण्डवरु तप्पदॆ साधुगळागुत्तारॆ. अल्लदॆ, अवरु कॊळलिन इम्पन्नु सोलिसुवन्थ मनोहरवाद मातुगाररागुत्तारॆ. आद्दरिन्द, अवरन्नु साधुगळु तम्म कूटदल्लि ऒन्दु माडिकॊळ्ळुत्तारॆ.
ई फलश्रुति इतर फलश्रुतिगळन्तॆ अल्ल. इदरल्लि वैकुण्ठवन्नागलि, बेरॆ लोकगळन्नागलि, भगवन्तन सान्निध्यवन्नागलि, भगवन्तन सेवॆयन्ने आगलि मुन्दिट्टु आशॆ तोरिसिल्ल. भगवन्तन दिव्यकल्याणगुणगळन्नु हाडुत्त बरुववनु अवुगळन्नु चॆन्नागि अरितुकॊळ्ळुत्तानॆ. अदन्नु मेलिन्द मेलॆ हेळुत्ता हाडुत्ता मननमाडुत्ता बरुवुदरिन्द अवनु निश्चयवागियू सद्गुणवन्तनागुत्तानॆ. साधुगळ कूटदल्लि सेरलु योग्यनागुत्तानॆ. हागॆये भगवन्तन सान्निध्यवन्नु पडॆयलू अर्हनागुत्तानॆ. अर्हतॆयन्नु पडॆद बळिक भगवन्तनन्नु सेरुवुदु खचितवे.
गरणि-अडियनडे - DP_२८५ - ६३
नावल्, इड, वान्, तेनुहन्, मुन्, शॆम्बॆरुम्, पुवि, शिऱु, तिरण्डु, करु, कुऴल् (ऐय)
९६
श्रीः
श्रियै नमः